More

TogTok

मुख्यविपणयः
right
देश अवलोकन
गुयाना-देशः अस्य महाद्वीपस्य ईशानतटे स्थितः दक्षिण-अमेरिकादेशः अस्ति । प्रायः २१४,९७० वर्गकिलोमीटर् क्षेत्रफलेन दक्षिणदिशि ब्राजील्, पूर्वदिशि सूरीनाम, पश्चिमदिशि वेनेजुएला च सह सीमाः सन्ति । गुयानादेशे विविधाः जातीयसमूहाः सन्ति, येषु इन्डो-गुयानी, आफ्रो-गुयाना, अमेरिकनइण्डियन, अन्ये अल्पसंख्यकसमुदायाः च सन्ति । राजभाषा आङ्ग्लभाषा अस्ति । राजधानीनगरं जार्जटाउन अस्ति । देशस्य अर्थव्यवस्था कृषिप्राकृतिकसम्पदां च बहुधा अवलम्बते । गुयानादेशे सुवर्णस्य, बॉक्साइट्-काष्ठस्य, तण्डुल-इक्षु-आदिसस्यानां कृषिं कर्तुं उपयुक्तानां उर्वरभूमिनां च विशालः भण्डारः अस्ति । तदतिरिक्तं, अद्यतने तया महत्त्वपूर्णाः अपतटीयतैलभण्डाराः आविष्कृताः ये आगामिषु वर्षेषु तस्य आर्थिकवृद्धौ महत् योगदानं दास्यन्ति इति अपेक्षा अस्ति उष्णकटिबंधीयवर्षावनजलवायुः, प्रचुरं जैवविविधतां च दृष्ट्वा गुयानादेशः प्रकृतिप्रेमिणां कृते अनेकानि आकर्षणस्थानानि प्रददाति । अत्र कैएट्यूर्-जलप्रपातः – विश्वस्य सर्वोच्चेषु एकबिन्दु-जलप्रपातेषु अन्यतमः – अस्य विशाल-वर्षावनानां अन्तः अन्यैः अनेकैः सुरम्य-जलप्रपातैः सह अस्ति रूपुन्युनि सवाना-वंशजेषु वन्यजीव-उत्साहिनां कृते विशाल-मृग-भक्षकाः अथवा हार्पी-गरुड-इत्यादीनां दुर्लभानां प्रजातीनां दर्शनस्य अवसराः प्राप्यन्ते । यद्यपि गुयानादेशः यद्यपि अन्तिमेषु वर्षेषु विकासस्य आधारभूतसंरचनासुधारस्य च दृष्ट्या प्रगतिम् अकरोत् तथापि अद्यापि तस्य समक्षं दरिद्रतानिवारणं, स्वस्य प्राकृतिकसंसाधनानाम् हानिम् अकुर्वन् स्थायिविकासं सुनिश्चितं च इत्यादीनि आव्हानानि सन्ति राजनीतिस्य दृष्ट्या,गुयानादेशः एकः लोकतान्त्रिकः गणराज्यः अस्ति यस्य नेतृत्वं राष्ट्रपतिः करोति यः राज्यप्रमुखः सर्वकारः च इति द्वयोः अपि कार्यं करोति ।देशः मे २६ ,१९६६ दिनाङ्के ब्रिटिशशासनात् स्वतन्त्रतां प्राप्तवान् ।अस्य राजनैतिकव्यवस्था बहुदलशासनस्य अनुसरणं करोति यत्र प्रत्येकं पञ्चसु नियमितनिर्वाचनं भवति years.Guyana CARICOM (Caribbean Community)and UNASUR (Union of South American Nations) इत्यादीनां अनेकक्षेत्रीयसङ्गठनानां सदस्यराज्यम् अपि अस्ति । समग्रतया,गुयाना समृद्धसांस्कृतिकविरासतां,प्राकृतिकचमत्काराणां,अप्रयुक्तानां आर्थिकक्षमतानां च रोचकं मिश्रणं प्रदाति।अयं स्वस्य अद्वितीयप्राकृतिकविरासतां संरक्षणं कुर्वन् स्वनागरिकाणां कृते उत्तमं भविष्यं निर्मातुं निरन्तरं प्रयतते।
राष्ट्रीय मुद्रा
दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । गुयानादेशस्य आधिकारिकमुद्रा गुयाना-डॉलर् (GYD) अस्ति, यत् १०० सेण्ट्-रूपेण विभक्तम् अस्ति । गुयानी-डॉलरस्य मुद्राचिह्नं "$" अथवा "G$" इति अन्येभ्यः देशेभ्यः भिन्नं कर्तुं ये डॉलरस्य अपि उपयोगं कुर्वन्ति । गुयानी-डॉलरस्य अमेरिकी-डॉलर्, यूरो, ब्रिटिश-पाउण्ड् इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां च विनिमयदरः भिन्नः भवितुम् अर्हति । धनविनिमयस्य योजनां कुर्वन् स्थानीयबैङ्कैः अथवा अधिकृतविदेशविनिमयकार्यालयैः समीचीनदराणां जाँचं कर्तुं अनुशंसितम् अस्ति । गुयानादेशस्य अन्तः दैनिकव्यवहारार्थं नगदस्य व्यापकरूपेण उपयोगः भवति, विशेषतः ग्राम्यक्षेत्रेषु यत्र इलेक्ट्रॉनिक-देयता सुलभतया न प्राप्यते । परन्तु नगरकेन्द्रेषु बृहत्तरव्यापाराः प्रायः डेबिट्, क्रेडिट् कार्ड् च स्वीकुर्वन्ति । अधिकांशनगरीयक्षेत्रेषु एटीएम उपलभ्यन्ते, येन वीजा अथवा मास्टरकार्ड इत्यादीनां अन्तर्राष्ट्रीयडेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन नकदनिष्कासनस्य सुविधाजनकप्रवेशः प्राप्यते । सुरक्षापरिपाटानां कारणेन कार्डस्य व्यत्ययस्य परिहाराय कस्यापि अन्तर्राष्ट्रीययात्रायोजनायाः विषये पूर्वमेव स्वबैङ्कं सूचयितुं सल्लाहः। सामान्यतया स्थानीयदुकानेषु विदेशीयमुद्राः न स्वीक्रियन्ते; अतः, विमानस्थानकेषु अथवा विदेशीयविनिमयसेवानां कृते अधिकृतेषु बङ्केषु आगमनसमये स्वमुद्रायाः आदानप्रदानं गुयानी-डॉलररूपेण कर्तुं सर्वोत्तमम्। गुयाना-देशस्य विशालक्षेत्रे यात्रां कुर्वन् बृहत्तराणां अपेक्षया लघु-मूल्यानां नोट्-पत्राणां वहनं सहायकं भवेत् यतः प्रमुखनगरेभ्यः नगरेभ्यः च बहिः परिवर्तनं सर्वदा सुलभतया न प्राप्यते यथा कस्यापि विदेशीयगन्तव्यस्य विषये, चोरीं निवारयितुं व्यक्तिगतसुरक्षां च सुनिश्चित्य यात्रायां महतीं धनराशिं बहुमूल्यं च वहन् सावधानतां स्थापयितुं अत्यावश्यकम् होटेलस्य तिजोरी अथवा गुप्तपुटस्य उपयोगः देशस्य भ्रमणकाले बहुमूल्यवस्तूनाम् रक्षणाय सहायकः भवितुम् अर्हति । निष्कर्षतः, गुयाना-देशं गच्छन्, सुनिश्चितं कुर्वन्तु यत् भवान् तेषां मुद्रायाः – गुयाना-डॉलरस्य – तस्य मूल्याङ्कानां, अस्य सुन्दरस्य दक्षिण-अमेरिका-राष्ट्रस्य विभिन्नेषु प्रदेशेषु उपयोगेन च परिचितः भवति |.
विनिमय दर
गुयानादेशस्य आधिकारिकमुद्रा गुयानादेशस्य डॉलर (GYD) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र केचन सामान्यानुमानाः सन्ति । 1 USD ≈ 207 GYD 1 यूरो ≈ 242 GYD १ जीबीपी ≈ २७७ जीवाईडी 1 CAD ≈ 158 GYD कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवति तथा च आर्थिकस्थितिः, विपण्यगतिशीलता इत्यादीनां विविधकारकाणां आधारेण भिन्नता भवितुम् अर्हति
महत्त्वपूर्ण अवकाश दिवस
महाद्वीपस्य ईशानतटे स्थितः दक्षिण-अमेरिकादेशः गुयाना-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु अस्य राष्ट्रस्य विविधसंस्कृतेः, समृद्धविरासतस्य च प्रदर्शनं भवति । गणतन्त्रदिवसः गुयानादेशस्य महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः अस्ति, यः फरवरीमासे २३ दिनाङ्के आचर्यते । अस्मिन् दिने १९७० तमे वर्षे देशस्य गणराज्यत्वस्य स्मरणं भवति, यदा सः ब्रिटिशराजतन्त्रेण सह सम्बन्धं विच्छिन्नवान् । उत्सवेषु रङ्गिणः परेडाः, सांस्कृतिकप्रदर्शनानि च सन्ति येषु गुयानादेशस्य परम्पराः प्रकाशिताः सन्ति । अन्यः प्रमुखः उत्सवः मशरमणिः अस्ति, यः फेब्रुवरी-मासस्य २३ दिनाङ्के भवति । अयं उत्सवः गुयानादेशस्य गणराज्यस्य वार्षिकोत्सवं भवति, तस्य जीवन्तं कार्निवलभावना च प्रदर्शयति । प्रतिभागिनः राजधानीनगरे जॉर्जटाउननगरे विस्तृतवेषभूषाः, संगीतं, नृत्यप्रदर्शनं, स्थानीयविशिष्टभोजनं च दर्शयन्ति उत्सवस्य परेडस्य आनन्दं लभन्ते । फगवाह (होली) इति महत्त्वपूर्णः धार्मिकोत्सवः यः प्रतिमार्चमासे गुयानादेशस्य हिन्दुभिः आचर्यते । घटना वसन्तस्य आगमनं सूचयति, दुष्टविजयं च प्रतिनिधियति । जनाः "फग्वाह-क्रीडा" इति नाम्ना प्रसिद्धेषु जीवन्तं वर्णचूर्णयुद्धेषु भागं गृह्णन्ति, एतस्याः परम्परायाः माध्यमेन एकतां आनन्दं च प्रकटयन्ति । ईद-उल-फितरः रमजानमासस्य अन्ते उपवासं कृत्वा भारत-गुयाना-समुदायेन आचर्यते इति महत्त्वपूर्णः मुस्लिम-अवकाशः अस्ति । मस्जिदेषु प्रार्थनां कर्तुं परिवाराः एकत्र आगच्छन्ति तदनन्तरं करीबकः वा रोटी इत्यादीनां स्वादिष्टानां पारम्परिकव्यञ्जनानां भोजं कुर्वन्ति । आगमनदिवसः प्रतिवर्षं मे ५ दिनाङ्के पूर्वभारतीय-इण्डेन्चर-मजदूराणां भारतात् गुयाना-देशं प्रति आगमनस्य स्मरणार्थं भवति । अगस्तमासस्य प्रथमे दिने मुक्तिदिवसः गुयानासहितस्य सम्पूर्णे कैरिबियनक्षेत्रे ब्रिटिश-उपनिवेशेषु दासतायाः मुक्तिः भवति यतः अगस्तमासस्य प्रथमदिनाङ्के,१८३४ तमे वर्षे मुक्ति-अधिनियमस्य अन्तर्गतं ब्रिटेन-देशेन पारितं यत् दासतां समाप्तवान् निष्कर्षतः,गुयाना वर्षभरि स्वस्य समृद्ध-इतिहासस्य बहुसांस्कृतिकसमाजस्य च सम्मानं कुर्वन्तः अनेकाः महत्त्वपूर्णाः अवकाशाः आयोजयन्ति - गणतंत्रदिवसः,मशरमणिः,फगवाः,ईद-उल-फितरः,आगमनदिवसः,मुक्तिदिवसः कतिपयानि उदाहरणानि सन्ति। एते कार्यक्रमाः समुदायानाम् एकतां कृत्वा तेषां विविधतायाः उत्सवं कुर्वन्ति, सामञ्जस्यस्य, स्वतन्त्रतायाः च भावनायां एकतां कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । अस्य विकासशीलः अर्थव्यवस्था मुख्यतया कृषिः, खननम्, सेवा च इत्यनेन चालिता अस्ति । व्यापारस्य दृष्ट्या गुयानादेशः मुख्यतया कृषिजन्यपदार्थानाम्, खनिजानां च निर्यातं करोति, तथैव निर्मितवस्तूनाम्, यन्त्राणां च आयातं करोति । गुयानादेशस्य प्राथमिकनिर्यातेषु शर्करा, तण्डुलः, सुवर्णः, बॉक्साइट्, काष्ठपदार्थाः, झींगा, मत्स्यपदार्थाः, रमः च सन्ति । एते उत्पादाः देशस्य विदेशीयविनिमयस्य अर्जने, सकलराष्ट्रीयउत्पादवृद्धौ च महत्त्वपूर्णं योगदानं ददति । यूरोपीयसङ्घः (EU), कनाडा, संयुक्तराज्यसंस्था (US), CARICOM सदस्यदेशाः च गुयानादेशस्य उत्पादानाम् प्रमुखनिर्यातस्थानानि सन्ति । अपरपक्षे, गुयाना उपभोक्तृवस्तूनाम् आयातेषु बहुधा निर्भरं भवति यथा खाद्यपदार्थाः यथा गोधूमस्य पिष्टस्य अनाजः, मांसस्य निर्माणं संसाधितं वा संरक्षितं वा खाद्यं पेयम् स्प्रिट् वाइन तथा च यन्त्रसाधनं ईंधनम् स्नेहकं वाहनम् औषधपदार्थम् अन्येषां मध्ये। अस्य मुख्याः आयातसाझेदाराः त्रिनिदाद्-टोबैगो-देशः (CARICOM-माध्यमेन), अमेरिका-देशः, चीन-देशः च सेण्ट् किट्स्-नेविस्-देशः च अस्ति । गुयाना कृषि , खनन, वानिकी इत्यादिषु प्रमुखक्षेत्रेषु मूल्यवर्धितप्रक्रियाकरणं वर्धयित्वा स्वस्य निर्यात आधारस्य विविधतां कर्तुं प्रयतते यत् व्यापारस्य अवसरेषु विस्तारं जनयितुं शक्नोति |. अतिरिक्तरूपेण ,तस्य तटस्य समीपे पर्याप्ततैलभण्डारस्य हाले एव आविष्कारः निकटभविष्यत्काले गुयानादेशस्य व्यापारगतिशीलतायां परिवर्तनकारीप्रभावं जनयितुं शक्नोति |. अपि च ,सर्वकारः सक्रियरूपेण क्षेत्रीयव्यापारसम्झौतानां अनुसरणं कुर्वन् अस्ति यत् CARICOM -Common Market for Eastern & Southern Caribbean- इत्यस्य अन्तः समीपस्थैः देशैः सह आर्थिकसम्बन्धं सुदृढं कर्तुं शक्नोति यत् अस्मिन् क्षेत्रे एकीकरणं प्रवर्तयितुं शक्नोति |. समग्रतया, गुयानायाः व्यापारस्य स्थितिः विकासस्य विकासस्य अवसरान् तथा च विकासशीलानाम् अर्थव्यवस्थायाः सम्मुखीभूतानां चुनौतीनां द्वयोः अपि प्रतिबिम्बं करोति।विशेषतः आगामिषु वर्षेषु तेलस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः भूत्वा नवीनबाजारेषु विस्तारस्य विविधीकरणस्य विस्तारस्य च क्षमता देशस्य स्ट्रेड प्रक्षेपवक्रं आकारयितुं महत्त्वपूर्णां भूमिकां निर्वहति।
बाजार विकास सम्भावना
गुयानादेशः विदेशव्यापारविपण्यस्य विकासाय महती सम्भावनायुक्तः देशः अस्ति । दक्षिण अमेरिकादेशस्य ईशानतटे स्थितस्य अस्य स्थलस्य कैरिबियनसागरस्य प्रवेशः अस्ति, यत्र समुद्रीयव्यापारस्य उत्तमाः अवसराः प्राप्यन्ते । गुयानादेशस्य एकः बृहत्तमः लाभः अस्ति तस्य समृद्धाः प्राकृतिकाः संसाधनाः । अयं देशः सुवर्णस्य, बॉक्साइट्, हीरकस्य, काष्ठस्य च प्रचुरभण्डारस्य कृते प्रसिद्धः अस्ति । एतेन एतानि संसाधनानि सुरक्षितुं गुयानादेशेन सह व्यापारं कर्तुं च इच्छन्तीनां अन्तर्राष्ट्रीयकम्पनीनां कृते आकर्षकं गन्तव्यं भवति । तदतिरिक्तं गुयानादेशस्य अनुकूलं भौगोलिकं स्थानं दक्षिण-अमेरिका-देशस्य, कैरिबियन-प्रदेशस्य च प्रवेशद्वाररूपेण कार्यं कर्तुं शक्नोति । सुविकसितबन्दरगाहैः परिवहनसंरचनाभिः च देशः अन्तर्राष्ट्रीयव्यापारस्य कृते अत्यावश्यकानां कुशलरसदव्यवस्थानां परिवहनव्यवस्थानां च सुविधां कर्तुं शक्नोति अपि च, गुयाना-सर्वकारः प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयति इति नीतयः कार्यान्वयित्वा व्यावसायिक-अनुकूलं वातावरणं निर्मातुं सक्रियरूपेण कार्यं कुर्वन् अस्ति एतेषु नीतयः करप्रोत्साहनं, व्यवसायस्थापनार्थं सरलप्रक्रियाः च सन्ति । एतादृशाः उपायाः अस्मिन् क्षेत्रे नूतनानां विपणानाम् अन्वेषणं कर्तुम् इच्छन्तीनां विदेशीयकम्पनीनां कृते अवसरान् सृजति । अपि च, तैलक्षेत्रे अद्यतनविकासानां कारणेन गुयानादेशस्य निर्यातक्षमता महती वर्धिता अस्ति । अपतटीयतैलभण्डारस्य पर्याप्तस्य आविष्कारेण प्रमुखाः बहुराष्ट्रीय ऊर्जाकम्पनयः आकर्षिताः ये अन्वेषण-निष्कासन-क्रियाकलापयोः महतीं निवेशं कुर्वन्ति आगामिषु वर्षेषु यथा यथा तैलस्य उत्पादनं वर्धते तथा तथा गुयानादेशः पेट्रोलियमपदार्थानाम् महत्त्वपूर्णनिर्यातकः भविष्यति । परन्तु एतासां आशाजनकानाम् आशानां अभावेऽपि अद्यापि एतादृशाः आव्हानाः सन्ति येषां निवारणं करणीयम् । आधारभूतसंरचनाविकासः प्राथमिकतारूपेण वर्तते यतः कतिपयेषु क्षेत्रेषु वर्धितायाः आर्थिकक्रियाकलापस्य समर्थनार्थं आवश्यकानां समुचितमार्गाणां विद्युत्जालस्य च अभावः अस्ति । तदतिरिक्तं, शिक्षायां कौशलविकासे च निवेशद्वारा स्थानीयक्षमतावर्धनं विपण्यक्षमतां पूर्णतया साकारं कर्तुं महत्त्वपूर्णं भविष्यति। निष्कर्षतः,समृद्धप्राकृतिकसंसाधनानाम्,अनुकूलभूस्थानस्य,प्रोत्साहननीतयः,उदयमानतैलक्षेत्रस्य च संयोजनेन गुयानादेशस्य विदेशीयव्यापारबाजारस्य प्रचण्डः व्याप्तिः भवति।अधिकं शिक्षां कौशलनिर्माणं च प्रवर्धयन् आधारभूतसंरचनानां चुनौतीनां निवारणं निहितक्षमताम् अधिकं वर्धयिष्यति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा गुयानादेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि कारकपदार्थानि सन्ति येषां विषये विचारः करणीयः । गुयाना दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः लघुदेशः अस्ति, अत्र विविधाः अर्थव्यवस्थाः सन्ति, यत्र अनेके सम्भाव्यविपण्यस्य अवसराः सन्ति । गुयानादेशे विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् एकः प्रमुखः विचारः देशस्य माङ्गल्यं उपभोगं च अवगन्तुं भवति । एतत् विपण्यसंशोधनं कृत्वा उपभोक्तृप्राथमिकतानां अध्ययनेन कर्तुं शक्यते । अन्तिमेषु वर्षेषु येषु क्षेत्रेषु वृद्धिक्षमता दर्शिता तेषु केषुचित् क्षेत्रेषु कृषिः, खननं, निर्माणं, पर्यटनं, सूचनाप्रौद्योगिकी च सन्ति । कृषिक्षेत्रे तण्डुलः, इक्षुः, फलानि (विशेषतः उष्णकटिबंधीयफलानि), शाकानि, मसालानि (यथा मरिचम्, अदरकं च), काफी इत्यादीनां उत्पादानाम् निर्यातस्य उत्तमः सम्भावना वर्तते एते उत्पादाः घरेलुमागधां पूरयितुं शक्नुवन्ति तथा च क्षेत्रीयविपण्येषु निर्यातस्य अवसरान् प्रदातुं शक्नुवन्ति । खनन-उद्योगे सुवर्णं गुयाना-देशस्य मुख्यनिर्यातेषु अन्यतमम् अस्ति । अतः खननसाधनं, यन्त्राणि च इत्यादीनां समर्थनोद्योगानाम् अपि लाभप्रदः उद्यमः भवितुम् अर्हति । गुयानादेशे आधारभूतसंरचनाविकासपरियोजनानां कारणेन निर्माणक्षेत्रं तीव्रगत्या वर्धमानम् अस्ति । अतः सीमेण्ट, इस्पातपट्टिका/सला/छड़/तारदण्ड/तारजालचादर/द्वार/खिड़की/टाइल/फिक्स्चर/स्वच्छतासामग्री इत्यादीनां निर्माणसामग्रीणां, भारीयन्त्राणां पट्टेसेवासहितं निर्माणकार्यसम्बद्धानां उपकरणानां उपकरणानां च महत्त्वपूर्णं व्याप्तिः अस्ति उत्तमव्यापारसंभावनाः अपि प्राप्नुयुः। प्राकृतिकसौन्दर्यस्य कारणेन गुयानादेशे पर्यटनस्य महती सम्भावना अस्ति – पक्षिणः/तितली/मत्स्यजीविनः सहितं प्रचुरं वन्यजीवं युक्ताः वर्षावनानि मत्स्यपालनस्य अवसरान् बहु रोचन्ते; नौकायान/नौयानयान/कयाकिंग/राफ्टिंग् इत्यस्य आदर्शाः नद्यः; ऐतिहासिकस्थलानि यथा Kaieteur Falls/Guyanese दक्षिण अमेरिकी धरोहर/मुख्यभूमिप्रजातीविशिष्टवन्यजीवाः यथा जगुआर/विशालनदी-उदक/काला केमैन/हार्पी गरुड/लाल-सिस्किन्/पीत-घुण्डी-युक्ताः कुरासो/अरैपाइमा-मत्स्याः इत्यादयः इको-टूरिज्म अतः वस्त्र/पादपरिधानं सहितं पर्यावरण-अनुकूल-उपकरणानाम् अत्यधिकमागधा वर्तते। सूचनाप्रौद्योगिकीक्षेत्रे सङ्गणकहार्डवेयर & सॉफ्टवेयर, संजालसाधनानाम्, सूचनाप्रौद्योगिकीसेवानां च मागः वर्धमानः अस्ति । अङ्कीकरणस्य दिशि सर्वकारस्य धक्कायाः ​​कारणात् एतेषु क्षेत्रेषु निवेशः आशाजनकं परिणामं दातुं शक्नोति। समग्रतया, गुयाना-देशस्य विदेशीयव्यापार-बाजारस्य कृते उत्पादानाम् चयनं कर्तुं विपण्य-माङ्गस्य सावधानीपूर्वकं विश्लेषणं, उपभोक्तृ-प्राथमिकतानां अवगमनं, विकास-क्षमतायुक्तानां क्षेत्राणां पहिचानं च भवितव्यम् बाजारसंशोधनं करणं, स्थानीयवितरकैः वा एजेण्टैः सह साझेदारी करणं येषां बाजारगतिशीलतायाः उत्तमबोधः अस्ति, तेषां कृते अपि गुयानादेशं निर्यातार्थं सफलोत्पादचयनं कर्तुं योगदानं भवितुम् अर्हति
ग्राहकलक्षणं वर्ज्यं च
दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः एकः अद्वितीयः देशः गुयानादेशः अस्ति । विविधजनसंख्या, समृद्धसांस्कृतिकविरासतां च प्राप्य गुयानादेशः यात्रिकाणां कृते विशिष्टः अनुभवः प्रददाति । ग्राहकस्य लक्षणम् : १. 1. मैत्रीपूर्णः स्वागतयोग्यः च : गुयानादेशस्य जनाः उष्णसत्कारस्य, अभिगम्यस्वभावस्य च कृते प्रसिद्धाः सन्ति । ते सामान्यतया पर्यटकानां प्रति सहायकाः भवन्ति, यदा यदा आवश्यकता भवति तदा तदा सहायतां मार्गदर्शनं च ददति । 2. बहुभाषिकः : आङ्ग्लभाषा गुयानादेशस्य आधिकारिकभाषा अस्ति, यया आङ्ग्लभाषिणां आगन्तुकानां कृते स्थानीयजनैः सह संवादः अत्यन्तं सुलभः भवति । तदतिरिक्तं बहवः गुयानादेशीयाः क्रियोलीस् वा अन्याः देशीभाषाः अपि वदन्ति । 3. शिथिलगतिः : गुयानादेशस्य जीवनशैली तुल्यकालिकरूपेण विरक्तः अस्ति, देशस्य उष्णकटिबंधीयवातावरणं प्रतिबिम्बयति । एतेन अधिकचञ्चलनगरकेन्द्राणां तुलने ग्राहकसेवा मन्दतरं भवितुम् अर्हति । ग्राहक वर्जना : १. 1. समयपालनस्य अभावः : केषुचित् प्रसङ्गेषु भवन्तः अवलोकयितुं शक्नुवन्ति यत् गुयानादेशे नियुक्तीनां वा सभायाः वा विषये पाश्चात्यसंस्कृतीनां इव समयपालनं कठोरं न भवेत्। 2. कतिपयविषयान् परिहरन्तु : कस्यापि संस्कृतिस्य इव राजनीतिः धर्मादिसंवेदनशीलविषयेषु चर्चां कर्तुं निवृत्तं भवति यावत् भवतः यजमानेन तत् कर्तुं न आमन्त्रितं भवति। 3.विनयशीलं परिधानं कुर्वन्तु: स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानार्थं विशेषतः धार्मिकस्थलेषु वा ग्रामीणक्षेत्रेषु वा गच्छन् स्कन्धान् जानुभ्यां च आच्छादयित्वा विनयशीलं परिधानं करणं उचितं मन्यते। गुयानादेशस्य आगन्तुकत्वेन स्थानीयरीतिरिवाजानां प्रति संवेदनशीलः सन् तेषां उष्णसंस्कृतेः आलिंगनं भवतः अनुभवं वर्धयिष्यति तथा च भवतः सम्पूर्णयात्रायां स्थानीयजनैः सह सुचारुरूपेण अन्तरक्रियाः सुनिश्चितं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिण-अमेरिकादेशस्य ईशान-तटे स्थिते गुयाना-देशे देशे प्रवेश-निर्गमन-वस्तूनाम्, जनानां च प्रवाहस्य नियमनार्थं संरचिता सीमाशुल्क-प्रबन्धन-व्यवस्था अस्ति कुशलसीमानियन्त्रणं सुनिश्चित्य गुयाना सीमाशुल्कं केचन नियमाः नियमाः च आरोपयति येषां विषये आगन्तुकाः अवगताः भवेयुः । प्रथमं देशे प्रवेशं कुर्वन्तः निर्गच्छन्तः वा सर्वेषां व्यक्तिनां वैधं पासपोर्टं भवितुमर्हति यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भवति । तदतिरिक्तं यात्रापूर्वं भवतः राष्ट्रियतायाः आवश्यकता अस्ति चेत् समुचितं वीजां प्राप्तुं अत्यावश्यकम् । मालस्य आयातनिर्यातस्य विषये यात्रिकाणां आगमनसमये वा प्रस्थानसमये वा सीमाशुल्कघोषणाप्रपत्रं भर्तव्यम् । अस्मिन् प्रपत्रे गुयानादेशे आनयमाणानां वा बहिः नीतानां वा वस्तूनाम् विषये विस्तृतसूचना आवश्यकी भवति । अत्र महत्त्वपूर्णं यत् शस्त्राणि, औषधानि, वनस्पतयः, पशवः, कतिपयेषु खाद्यपदार्थेषु इत्यादिषु विविधवस्तूनि प्रतिबन्धाः सन्ति । गुयानादेशस्य सीमाशुल्क-अधिकारिणः देशस्य प्रवेशे निर्गमने वा द्वयोः व्यक्तियोः तेषां सामानस्य च यादृच्छिकपरीक्षां वा निरीक्षणं वा कर्तुं शक्नुवन्ति । एतेषां अधिकारिणां सहकार्यं कृत्वा अनुरोधसमये समीचीनसूचनाः प्रदातुं प्रशस्तम्। अपि च, व्यक्तिगतसामग्रीणां यथा वस्त्रं, इलेक्ट्रॉनिक्सं, मद्यं, तम्बाकूपदार्थम् इत्यादीनां शुल्कमुक्तभत्तेः सीमाः स्थापिताः सन्ति एते भत्तेः आयुवर्गः (वयस्काः बनाम नाबालिगः) इत्यादीनां कारकानाम् आधारेण अथवा गुयानादेशे वासस्य अवधिः इत्यादीनां आधारेण भिन्नाः भवितुम् अर्हन्ति। गुयाना-विमानस्थानकेषु अथवा प्रवेश-बन्दरगाहेषु/निर्गमस्थानेषु सीमाशुल्क-निरीक्षणस्थानेषु मुद्राविनियमानाम् दृष्ट्या; आगमन/प्रस्थानसमये US $10 000 तः अधिकाः राशिः अवश्यमेव घोषितव्या। गुयानादेशस्य सीमाशुल्कनिरीक्षणस्थानेषु अनावश्यकविलम्बं वा दण्डं वा परिहरितुं यात्रिकाणां कृते यात्रायाः पूर्वं एतैः नियमैः परिचिताः भवेयुः इति महत्त्वपूर्णम्। किं किं अनुमतं इति विषये सुविदितं भवति, आवश्यकदस्तावेजाः सुलभतया उपलब्धाः भवन्ति चेत् अस्मिन् सुन्दरे देशे सुचारुप्रवेशः सुनिश्चितः भविष्यति
आयातकरनीतयः
दक्षिण-अमेरिकादेशस्य ईशानतटे स्थितस्य गुयाना-देशस्य सीमायां प्रविष्टानां वस्तूनाम् आयात-कर-नीतिः सुनिर्दिष्टा अस्ति । आयातितवस्तूनाम् उपरि करदेयता उत्पादस्य वर्गस्य तस्य अभिप्रेतस्य उपयोगस्य च आधारेण भिन्नाः भवन्ति । सामान्यतया गुयानादेशे अधिकांश आयातितवस्तूनाम् सीमाशुल्कं भवति । एतेषां शुल्कानां दराः बहुधा भिन्नाः सन्ति, ०% तः ५०% पर्यन्तं च भवन्ति । परन्तु मूलभूतानाम् आवश्यकतानां उपलब्धतायै खाद्यपदार्थाः, औषधानि, चिकित्सासामग्री च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् मुक्तिः अथवा न्यूनशुल्कदराणां अधीनता भवति विशेषतः तण्डुलः, गोधूमपिष्टः, शाकानि, फलानि, मांसानि च इत्यादयः मूलभूताः खाद्यपदार्थाः न्यूनतमं सीमाशुल्कं वा न वा आकर्षयन्ति । देशस्य अन्तः खाद्यसुरक्षां प्रवर्धयितुं स्थानीयग्राहकानाम् कृते किफायतीमूल्यानि सुनिश्चित्य च एतत् क्रियते । अपि च, गुयानादेशः आयातेषु बहुधा अवलम्ब्य न अपितु आन्तरिकरूपेण मूल्यवर्धितपदार्थानाम् उत्पादनं कुर्वन्तः उद्योगानां कृते प्रोत्साहनं अपि प्रदाति । एतादृशाः उद्योगाः स्वस्य उत्पादनप्रक्रियासु प्रयुक्तेषु कच्चामालेषु अथवा मध्यवर्तीवस्तूनि शुल्कमुक्तिं वा न्यूनीकरणं वा प्राप्तुं शक्नुवन्ति । तदतिरिक्तं गुयानादेशस्य आयातकरनीतौ अन्यशुल्काः यथा मूल्यवर्धितकरः (VAT) पर्यावरणलेवी (EL) च समाविष्टाः सन्ति । देशे प्रवेशं कुर्वतां अधिकांशवस्तूनाम् मध्ये वैट् १४% मानकदरेण प्रयुक्तं भवति यावत् विशिष्टाः छूटाः अथवा न्यूनीकृताः दराः न प्रवर्तन्ते । अपरपक्षे ईएल इत्यस्य उद्देश्यं भवति यत् तेषां पारिस्थितिकपदचिह्नस्य आधारेण शुल्कं आरोपयित्वा पर्यावरणस्य उपरि नकारात्मकं प्रभावं जनयन्तः आयाताः निरुत्साहयितुं शक्नुवन्ति। गुयाना-देशेन सह व्यापारं कर्तुम् इच्छन्तः व्यवसायाः स्वविशेष-उद्योगे वा उत्पादे वा प्रयोज्यविशिष्टशुल्कानां विषये स्थानीयाधिकारिभिः वा विश्वसनीयस्रोतैः सह परामर्शं कर्तुं महत्त्वपूर्णम् अस्ति। एतेषां करविनियमानाम् अवगमनेन न केवलं अनुपालनं सुनिश्चितं भविष्यति अपितु व्यवसायानां कृते गुयानादेशस्य आयातपरिदृश्यस्य सफलतापूर्वकं मार्गदर्शनं कुर्वन् व्ययस्य न्यूनीकरणाय प्रभावीरूपेण योजनां कर्तुं साहाय्यं भविष्यति।
निर्यातकरनीतयः
गुयानादेशस्य निर्यातकरनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं देशस्य राजस्वसृजनस्य विदेशव्यापारस्य च उद्देश्यस्य सन्तुलनं कृत्वा स्थायिविकासं प्राप्तुं वर्तते। गुयाना-सर्वकारेण विभिन्नवस्तूनाम्, वस्तूनाञ्च निर्यातकरस्य नियमनार्थं अनेकाः उपायाः कार्यान्विताः सन्ति । प्रथमं, निर्यातितवस्तूनाम् उपरि करं आरोपयितुं गुयानादेशेन स्तरीयपद्धतिः स्वीकृता अस्ति । विभिन्नाः उत्पादाः स्वस्य विपण्यमूल्यं निर्यातितमात्रायां वा आधारेण भिन्नानि करदराणि आकर्षयन्ति । एतेन उपायेन करव्यवस्था निर्यातात् उत्पन्नस्य आर्थिकमूल्येन आनुपातिकं भवति इति सुनिश्चितं भवति । अपि च, गुयानादेशः कृषिः, विनिर्माणं, नवीकरणीय ऊर्जा इत्यादीनां कतिपयानां प्राथमिकताक्षेत्राणां कृते करप्रोत्साहनं प्रदाति । एतेषु प्रोत्साहनेषु एतेषु क्षेत्रेषु निर्दिष्टानां उत्पादानाम् उत्पादनेन निर्यातेन वा सम्बद्धानां व्यवसायानां कृते छूटः अथवा करदराणि न्यूनीकृतानि सन्ति एतेषु क्षेत्रेषु निवेशं प्रोत्साहयित्वा गुयानादेशस्य उद्देश्यं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं अन्तर्राष्ट्रीयविपण्येषु प्रतिस्पर्धां वर्धयितुं च अस्ति । तदतिरिक्तं, सर्वकारः शुल्कनीतिभिः निर्यातस्य सक्रियरूपेण समर्थनं करोति यत् घरेलु-उद्योगानाम् अनुचित-प्रतिस्पर्धायाः रक्षणं करोति, तथैव बहिर्गच्छन्-व्यापारं च उत्तेजयति निर्यातं अनुचितरूपेण निरुत्साहितं विना स्थानीयनिर्मातृणां रक्षणार्थं आयातशुल्कं सावधानीपूर्वकं कार्यान्वितं भवति । अपि च, गुयाना CARICOM (Caribbean Community) इत्यादिषु क्षेत्रीयएकीकरणपरिकल्पनेषु भागं गृह्णाति तथा च सदस्यदेशेषु करनीतिषु सामञ्जस्यं कर्तुं प्रयतते। एषः सहकार्यः निर्यातकानां कृते बृहत्तरविपण्यपर्यन्तं प्रवेशं सुलभं कुर्वन् क्षेत्रस्य अन्तः व्यापारबाधानां न्यूनीकरणे सहायकः भवति । निष्कर्षतः, गुयानादेशस्य निर्यातकरनीतिः निर्यातक्रियाकलापैः सम्बद्धानां स्थानीयव्यापाराणां तथा देशस्य अर्थव्यवस्थायाः सह संलग्नतां प्राप्तुं रुचिं विद्यमानानाम् विदेशीयनिवेशकानां कृते अनुकूलपरिस्थितयः निर्मातुं केन्द्रीभूता अस्ति। स्तरीयकरव्यवस्था यत्र आवश्यकं तत्र लक्षितप्रोत्साहनानाम्, सुरक्षात्मकशुल्कानां च माध्यमेन आर्थिकवृद्धिं प्रवर्धयन् निष्पक्षतां सुनिश्चितं करोति। क्षेत्रीय एकीकरणप्रयासाः कैरिबियन अर्थव्यवस्थानां अन्तः विपण्यपरिवेषणस्य विस्तारं कृत्वा निर्यातकानां कृते अवसरान् अधिकं वर्धयन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
गुयाना दक्षिण अमेरिकादेशे स्थितः देशः अस्ति, यः समृद्धप्राकृतिकसम्पदां विविधकृषिपदार्थैः च प्रसिद्धः अस्ति । निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य गुयानादेशेन निर्यातप्रमाणपत्राणि कार्यान्वितानि सन्ति । गुयानादेशे मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति, यत् निर्यातितवस्तूनाम् उत्पत्तिं पुष्टयति । एतत् प्रमाणपत्रं निर्माणस्य अथवा उत्पादनप्रक्रियायाः विषये महत्त्वपूर्णसूचनाः प्रदाति, अन्तर्राष्ट्रीयव्यापारसाझेदारैः सह व्यवहारे पारदर्शिता सटीकता च सुनिश्चितं करोति अन्यत् महत्त्वपूर्णं प्रमाणीकरणं पादपस्वच्छताप्रमाणपत्रम् अस्ति, यत् गुयानादेशात् निर्यातिताः वनस्पतिजन्यपदार्थाः पादपस्वच्छताविनियमानाम् अनुपालनं कुर्वन्ति इति गारण्टीं ददाति एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् एते उत्पादाः कीट-रोग-रहिताः सन्ति, ये क्वारेन्टाइन-उपायानां अन्तर्राष्ट्रीय-मानकान् पूरयन्ति | पशुजन्यपदार्थानाम्, यथा मांसं वा दुग्धवस्तूनाम्, गुयानादेशे पशुस्वास्थ्यप्रमाणपत्रस्य आवश्यकता भवति । एतत् दस्तावेजं सुनिश्चितं करोति यत् एते निर्याताः पशुरोगैः कल्याणैः च सम्बद्धानां विशिष्टानां स्वास्थ्यावश्यकतानां पूर्तिं कुर्वन्ति। खाद्यसुरक्षामानकानां विषये अन्तर्राष्ट्रीयविनियमानाम् अनुपालनमपि दर्शयति । तदतिरिक्तं, गुयाना औषधं वा सौन्दर्यप्रसाधनं वा इत्यादीनां कतिपयानां निर्यातितवस्तूनाम् निःशुल्कविक्रयप्रमाणपत्रं निर्गन्तुं शक्नोति। एतत् प्रमाणपत्रं प्रमाणरूपेण कार्यं करोति यत् एते उत्पादाः गुयाना-देशस्य अन्तः विक्रयणार्थं नियामक-आवश्यकतानां पूर्तिं कृतवन्तः, विदेशीय-विपण्येषु स्वतन्त्रतया विक्रेतुं शक्यन्ते च । समग्रतया, गुयानातः निर्यातार्थं उत्पादस्य गुणवत्ता, सुरक्षामानकानां, अन्तर्राष्ट्रीयविनियमानाम् अनुपालनस्य च गारण्टीं दातुं विविधप्रमाणीकरणानां अनुपालनस्य आवश्यकता भवति एते प्रमाणपत्राणि आयातकानां निर्यातकानां च मध्ये विश्वासं वर्धयन्ति, तथैव अस्य दक्षिण-अमेरिका-राष्ट्रस्य वैश्विकव्यापार-अवकाशान् प्रवर्धयन्ति ।
अनुशंसित रसद
दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । अस्य विविधप्राकृतिकसौन्दर्यस्य, समृद्धसांस्कृतिकविरासतस्य, जीवन्त अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति । यदा रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र केचन प्रमुखाः पक्षाः विचारणीयाः सन्ति । 1. समुद्रीबन्दरगाहाः : गुयानादेशे अनेके समुद्रबन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य परिवहनस्य च महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । जॉर्जटाउन-बन्दरगाहः देशस्य बृहत्तमः बन्दरगाहः अस्ति, तस्य अधिकांशं समुद्रीयवाणिज्यं सम्पादयति । अत्र कुशलाः मालवाहनसञ्चालनसुविधाः प्राप्यन्ते, गुयानादेशं विश्वव्यापीभिः विविधगन्तव्यस्थानैः सह सम्बध्दयति च । 2. विमानस्थानकानि : जॉर्जटाउन-नगरस्य समीपे स्थितं चेड्डी-जगन-अन्तर्राष्ट्रीयविमानस्थानकं गुयाना-देशस्य मुख्यं अन्तर्राष्ट्रीयविमानस्थानकं भवति । अत्र यात्रिकाणां मालवाहकसेवानां च व्यवस्था भवति, येन देशं प्रति गन्तुं गन्तुं च विमानयानस्य सुविधा भवति । 3. मार्गमूलसंरचना : अन्यदेशानां तुलने गुयानादेशे यद्यपि तुल्यकालिकरूपेण लघुमार्गजालम् अस्ति तथापि देशस्य विभिन्नक्षेत्रेषु संपर्कं सुधारयितुम् उद्दिश्य अद्यतनमूलसंरचनाविकासाः अभवन् 4. सीमाशुल्कनिकासी : गुयानादेशे मालस्य आयाताय निर्याताय वा सीमाशुल्कविनियमानाम् अनुपालनस्य आवश्यकता भवति। अनुभविनां सीमाशुल्कदलानां सह संलग्नता सर्वाणि आवश्यकानि दस्तावेजानि सम्यक् प्रस्तूयन्ते इति सुनिश्चित्य सुचारुतया निकासीप्रक्रियासु सुविधां कर्तुं साहाय्यं कर्तुं शक्नोति। 5. मालवाहनसेवाः : विश्वसनीयमालवाहकैः सह सहकार्यं कृत्वा परिवहनविधानानां (वायुः, समुद्रः), इष्टतममार्गस्य चयनं, मालवाहनस्य निरीक्षणं, आवश्यकतानुसारं गोदामस्य समन्वयनं च विशेषज्ञतां प्रदातुं रसदसञ्चालनस्य कुशलतापूर्वकं प्रबन्धने सहायतां कर्तुं शक्नोति। 6. गोदामसुविधाः : गुयानादेशे अन्तर्राष्ट्रीयव्यापारसञ्चालनेषु संलग्नव्यापाराणां कृते भण्डारणवितरणक्रियाकलापयोः गोदामस्य अत्यावश्यकभूमिका भवति।बन्दरगाहस्य अथवा विमानस्थानकस्य समीपे सामरिकरूपेण स्थितानां उपयुक्तगोदामसुविधानां अन्वेषणेन आपूर्तिशृङ्खलादक्षतां अनुकूलितुं सहायता कर्तुं शक्यते। 7. परिवहनप्रदातारः : गुयानादेशस्य अन्तः प्रतिष्ठितपरिवहनप्रदातृभिः सह सहकार्यं करणं घरेलुरूपेण मालस्य विश्वसनीयं आवागमनं सुनिश्चित्य सहायकं भवति।अस्य विशालस्य भूपरिवेष्टितदेशस्य क्षेत्रेषु वितरणकाले व्यवधानं वा विलम्बं वा न्यूनीकर्तुं विश्वसनीयस्थानीयपरिवहनकम्पनीभिः सह निकटतया कार्यं करणं महत्त्वपूर्णं भवति। 8.रसद प्रौद्योगिकी समाधान : उन्नत रसद प्रौद्योगिकी समाधानस्य उपयोगेन यथा वास्तविकसमयनिरीक्षणप्रणाली,स्वसेवा ऑनलाइन मञ्चाः अथवा मोबाईल अनुप्रयोगाः सम्पूर्णेषु रसदप्रक्रियासु दृश्यतां पारदर्शितां च वर्धयितुं शक्नुवन्ति। गुयानादेशे विश्वसनीयाः रसदसाझेदाराः संलग्नाः करणीयाः येषां स्थानीयव्यापारपरिदृश्यस्य नियमानाञ्च व्यापकं ज्ञानं भवति। ते विशिष्टापेक्षाणाम् आधारेण अनुरूपसमाधानं प्रदातुं शक्नुवन्ति, जटिलकागजकार्यस्य मार्गदर्शने सहायतां कर्तुं शक्नुवन्ति, अस्मिन् सुन्दरे राष्ट्रे सुचारुसञ्चालनार्थं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कर्तुं शक्नुवन्ति च।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । अस्य समृद्धप्राकृतिकसम्पदां, विविधसंस्कृतेः, आर्थिकवृद्धेः सम्भावनायाः च कृते प्रसिद्धम् अस्ति । अन्तिमेषु वर्षेषु देशे अनेकेषां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रेतृणां ध्यानं आकृष्टम् अस्ति तथा च क्रयणस्य प्रदर्शनस्य च विविधाः मार्गाः विकसिताः सन्ति । गुयानादेशे अन्तर्राष्ट्रीयक्रयणस्य एकः महत्त्वपूर्णः मार्गः खननक्षेत्रम् अस्ति । अस्मिन् देशे सुवर्णस्य, हीरकस्य, बॉक्साइट् इत्यादीनां खनिजानाम् विस्तृतः भण्डारः अस्ति । फलतः अनेके अन्तर्राष्ट्रीयक्रेतारः एतान् खनिजसंसाधनानाम् स्रोतः गुयानादेशात् प्राप्तुं रुचिं लभन्ते । एतानि बहुमूल्यानि संसाधनानि निष्कासयितुं बैरिक् गोल्ड कार्पोरेशन, रियो टिन्टो इत्यादीनां कम्पनीनां कार्याणि स्थापितानि सन्ति । तदतिरिक्तं गुयानादेशस्य कृषिक्षेत्रं अन्तर्राष्ट्रीयक्रेतृणां कृते लाभप्रदावकाशान् प्रस्तुतं करोति । अस्मिन् देशे तण्डुलः, इक्षुः, फलानि, शाकानि, मत्स्यानि च इत्यादीनि वस्तूनि उत्पाद्यन्ते येषां निर्यातः वैश्विकरूपेण भवति । Guyexpo International Trade Fair & Exposition इत्यादीनां व्यापार-एक्सपो-माध्यमेन अथवा कैरिबियन-निर्यात-विकास-एजेन्सी (CEDA) इत्यादिभिः संस्थाभिः सह क्षेत्रीय-समागमस्य माध्यमेन अन्तर्राष्ट्रीय-क्रेतारः एतेषां उत्पादानाम् स्रोतः प्राप्तुं स्थानीय-कृषकैः अथवा कृषि-व्यापारैः सह साझेदारी-अन्वेषणं कर्तुं शक्नुवन्ति गुयानादेशः वायु-सौर-ऊर्जा-स्रोतानां इत्यादीनां प्राकृतिक-सम्पदां प्रचुरतायाः कारणात् नवीकरणीय-ऊर्जा-विकासे अपि सम्भावनां प्रददाति । अन्तर्राष्ट्रीयकम्पनयः स्वस्य नवीकरणीय ऊर्जाविभागस्य विस्तारं कर्तुम् इच्छन्ति, ते कैरिबियन नवीकरणीय ऊर्जामञ्च (CREF) इत्यादिभिः सम्मेलनैः अथवा "हरितराज्यविकासरणनीति" इत्यादिभिः सर्वकारीयपरिकल्पनैः सह संलग्नाः भूत्वा अवसरान् अन्वेष्टुं शक्नुवन्ति एतेषां उपक्रमानाम् उद्देश्यं नवीकरणीय ऊर्जापरियोजनासु निवेशद्वारा गुयानादेशं हरित अर्थव्यवस्थायां संक्रमणं करणीयम्। गुयानादेशे एतादृशीनां प्रदर्शनीनां दृष्ट्या ये विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति तेषु अन्तर्भवन्ति : 1. GO-Invest Investment Seminar: अयं वार्षिकः कार्यक्रमः कृषि/कृषि-प्रसंस्करण-निर्माणं सहितं अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु निवेशस्य अवसरान् प्रवर्धयितुं केन्द्रितः अस्ति, सेवा उद्योग (ICT-BPO) & पर्यटन/आतिथ्य। 2.GuyExpo International Trade Fair & Exposition: अस्मिन् प्रदर्शने कृषिजन्यपदार्थाः, संसाधित खाद्य पैकेजिंग प्रदर्शन वस्तु निर्माण सामग्री हस्तशिल्प परिधान फैशन एवं सहायक उपकरण, खनन सेवाएँ 3.Guyana International Petroleum Business Summit & Exhibition (GIPEX): अयं कार्यक्रमः तेल-गैस-क्षेत्रे विकासेषु अवसरेषु च केन्द्रितः अस्ति। अन्वेषणकम्पनीभिः सह उद्योगे आपूर्तिकर्ताभिः च सह संलग्नतां प्राप्तुं इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयति । 4.Guyana Mining Conference & Exhibition: इदं सम्मेलनं उद्योगस्य खिलाडिनां कृते खननविकासानां, निवेशस्य अवसरानां, क्षेत्रेण सम्बद्धानां उत्पादानाम्/सेवानां प्रदर्शनार्थं च चर्चां कर्तुं मञ्चं प्रदाति। एताः प्रदर्शनयः अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयव्यापारैः सह संवादं कर्तुं सम्भाव्यव्यापारसाझेदारीम् अन्वेष्टुं च मञ्चान् प्रददति। ते क्रेतारः गुयानादेशस्य विपण्यक्षमतायाः अन्वेषणं प्राप्तुं शक्नुवन्ति तथा च स्थानीयविक्रेतृभ्यः विदेशीयविपण्येषु प्रवेशं ददति। एतेषु आयोजनेषु सर्वकारीयाधिकारिणां, व्यापारिकसङ्गठनानां, निवेशकानां, अन्येषां हितधारकाणां च मध्ये संजालस्य सुविधा अपि भवति । निष्कर्षतः गुयानादेशः स्वस्य खननक्षेत्रस्य, कृषिअवकाशानां, नवीकरणीय ऊर्जाविकासस्य उपक्रमानाम् अपि च GO-Invest Investment Seminar अथवा GIPEX इत्यादीनां विविधानां प्रदर्शनीनां माध्यमेन अन्तर्राष्ट्रीयक्रयणार्थं अनेकाः महत्त्वपूर्णाः मार्गाः प्रदाति एते मञ्चाः अन्तर्राष्ट्रीयक्रेतारः स्थानीयव्यापारैः सह संलग्नतां प्राप्तुं अर्थव्यवस्थायाः विविधक्षेत्रेषु व्यापारसाझेदारीम् अन्वेष्टुं च समर्थयन्ति।
दक्षिण अमेरिकादेशे स्थितः गुयाना-देशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति, येषां उपयोगः अत्र निवासिनः सामान्यतया कुर्वन्ति । एतेषु अन्वेषणयन्त्रेषु उपयोक्तृभ्यः विस्तृतसूचनाः, संसाधनाः च प्राप्यन्ते । गुयानादेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति : 1. गूगल (www.google.gy): गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यत्र गुयानादेशे अपि अस्ति । एतत् विविधविषयाणां व्यापकं अन्वेषणपरिणामं प्रदाति तथा च प्रत्येकस्य देशस्य विशिष्टानि स्थानीयसंस्करणं प्रदाति । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् उपयोक्तृभ्यः जालपुटानि, चित्राणि, विडियो, समाचारलेखाः, नक्शाः, इत्यादीनि अन्वेष्टुं शक्नुवन्ति । विभिन्नप्रदेशानां कृते स्थानीयकृतसंस्करणमपि प्रदाति । 3. याहू (www.yahoo.com): याहू जालसन्धानकार्यक्षमता सहितं सेवानां श्रेणीं प्रदाति । यद्यपि गुयानादेशे गूगलस्य अथवा बिङ्ग् इत्यस्य इव सामान्यतया अस्य उपयोगः न भवति तथापि अन्तर्जालस्य अन्वेषणार्थं एषः उल्लेखनीयः विकल्पः एव अस्ति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo विकिपीडिया तथा Bing Maps इत्यादिभ्यः विविधस्रोतेभ्यः प्रासंगिकं अन्वेषणपरिणामान् प्रदातुं उपयोक्तृगोपनीयतायाः रक्षणं प्रति केन्द्रितः अस्ति। 5. Yandex (www.yandex.ru): Yandex इत्यस्य उपयोगः मुख्यतया रूसदेशे भवति परन्तु तस्य वैश्विकपरिधिः अपि अस्ति यत्र गुयाना इत्यादिषु समीपस्थेषु देशेषु उपयोक्तृषु किञ्चित् लोकप्रियता अपि अस्ति। 6. स्टार्टपेज (www.startpage.com): स्टार्टपेजः उपयोक्तुः गूगलस्य च अन्वेषणइञ्जिनस्य मध्ये मध्यस्थरूपेण कार्यं करोति तथा च गूगलं प्रति प्रेषितप्रश्नात् सर्वाणि परिचयसूचनाः निष्कास्य गोपनीयतां सुनिश्चितं करोति। 7.गुयाना-सर्चइञ्जिनम् : सम्प्रति गुयाना-देशस्य विशिष्टं स्थानीयतया विकसितं वा विशेषं राष्ट्रिय-स्तरीयं अन्वेषण-इञ्जिनं ज्ञातं नास्ति; तथापि केचन जालपुटाः देशस्य अन्तः निर्देशिकाः अथवा व्यापारसूचीः प्रदास्यन्ति ये उपयोगिनो संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति । अन्तर्जालस्य विभिन्नविषयेषु सूचनां अन्विष्य गुयानादेशे निवसतां जनानां सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां एतानि कतिचन उदाहरणानि सन्ति ।

प्रमुख पीता पृष्ठ

दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । यद्यपि गुयानादेशस्य कृते विशेषरूपेण आधिकारिकपीतपृष्ठनिर्देशिकां अन्वेष्टुं चुनौतीपूर्णं भवितुम् अर्हति तथापि देशे व्यवसायानां सेवानां च सूचनां सम्पर्कविवरणं च प्रदातुं शक्नुवन्ति अनेके ऑनलाइनमञ्चाः सन्ति अत्र कतिचन जालपुटानि सन्ति ये सहायकाः भवितुम् अर्हन्ति: 1. गुयाना पीतपृष्ठानि (gyyellowpages.com): एषा वेबसाइट् गुयानादेशे संचालितव्यापाराणां विस्तृतं आँकडाधारं प्रददाति। उपयोक्तारः नाम, वर्गः, स्थानं वा कृत्वा कम्पनीनां अन्वेषणं कर्तुं शक्नुवन्ति । 2. FindYello (findyello.com/guyana): FindYello अन्यत् ऑनलाइन निर्देशिका अस्ति यत्र उपयोक्तारः गुयानादेशे विविधप्रकारस्य व्यवसायान् सेवां च अन्वेष्टुं शक्नुवन्ति। मञ्चः नाम, श्रेणी, कीवर्ड वा अन्वेषणं कर्तुं शक्नोति । 3. Bizexposed (gr.bizexposed.com/Guyana-46/): Bizexposed इत्यनेन विभिन्नेषु उद्योगेषु गुयानादेशे स्थितानां कम्पनीनां सम्पर्कविवरणेन सह सूचीं प्रदाति। 4. Yelo.gy (yelo.gy): Yelo.gy इति गुयानादेशे व्यावसायिकसूचीषु केन्द्रितः एकः ऑनलाइन-मञ्चः अस्ति । अस्मिन् भोजनालयाः, होटलानि, स्वास्थ्यसेवाप्रदातारः, खुदराभण्डाराः इत्यादयः विविधाः वर्गाः सन्ति । 5. आधिकारिकव्यापारनिर्देशिका - पर्यटनउद्योगव्यापारमन्त्रालयः (tibc.gov.gy/directory/): पर्यटनउद्योगव्यापारमन्त्रालयेन परिपालितायाः आधिकारिकव्यापारनिर्देशिकायां गुयानादेशस्य विभिन्नक्षेत्रेषु पञ्जीकृतव्यापाराणां संकलनं समावेशितम् अस्ति। एतेषां ऑनलाइननिर्देशिकानां अतिरिक्तं, तेषु क्षेत्रेषु व्यावसायिकक्रियाकलापानाम् उपलब्धानां सेवानां च अधिकविस्तृतसूचनाः प्राप्तुं विशिष्टक्षेत्रेषु वा रुचिनगरेषु वा स्थानीयवाणिज्यसङ्घैः वा व्यावसायिकसङ्घैः वा सम्पर्कं कर्तुं इत्यादीनां स्थानीयसंसाधनानाम् अन्वेषणमपि लाभप्रदं भविष्यति।

प्रमुख वाणिज्य मञ्च

गुयानादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये तस्य निवासिनः ऑनलाइन-शॉपिङ्ग्-आवश्यकतानां पूर्तिं कुर्वन्ति । गुयानादेशस्य केचन प्रमुखाः ई-वाणिज्यजालस्थलानि तेषां जालपुटपतेः सह निम्नलिखितम् अस्ति । 1. Shop62: इदं गुयानादेशस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमम् अस्ति यत्र इलेक्ट्रॉनिक्स, गृह-उपकरणं, फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, इत्यादीनि च समाविष्टानि उत्पादानाम् विस्तृत-श्रेणीं प्रदाति। जालपुटम् : www.shop62.com.gy 2. गुयानादेशाय उपहाराः : एषा वेबसाइट् गुयानादेशस्य अन्तः उपहारवितरणसेवासु विशेषज्ञतां प्राप्नोति। जन्मदिनस्य, वार्षिकोत्सवस्य, उत्सवस्य च इत्यादीनां विभिन्नानां अवसरानां कृते विविधानि उपहाराः अत्र प्रदत्ताः सन्ति । वेबसाइटः www.giftstoguyana.com इति 3. Courtyard Mall Online: Courtyard Mall इति जॉर्जटाउन-नगरस्य लोकप्रियं शॉपिंग-केन्द्रम् अस्ति, तेषां ऑनलाइन-मञ्चः अपि अस्ति यत्र भवान् वस्त्रं, साज-सामग्री, इलेक्ट्रॉनिक्स-सामग्री, गृहस्य वस्तूनि इत्यादीनि विविधानि वस्तूनि क्रेतुं शक्नोति वेबसाइटः www.courtyardmallgy.com इति 4. Nraise Online Store: Nraise इति एकः ऑनलाइन स्टोरः अस्ति यः स्मार्टफोन, टैब्लेट्, लैपटॉप्, कैमरा इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विक्रयणं च तथा च प्रौद्योगिक्याः अथवा गैजेट् इत्यनेन सह सम्बद्धानां सहायकसामग्रीणां विक्रयणं प्रति केन्द्रितः अस्ति। 5. Gizmos & Gadgets Online Store: यथा नाम सूचयति; अयं ऑनलाइन-भण्डारः स्मार्टफोन, टैब्लेट्, लैपटॉप्। 6.GT Mart Online Shopping (www.gtmartgy.com): GT Mart उत्पादानाम् एकां व्यापकं श्रेणीं प्रदाति यस्मिन् पुरुषाणां/महिलानां/बालानां कृते फैशन-वस्तूनि, गृहस्य/रसोई/कारस्य कृते इलेक्ट्रॉनिक्स-उपकरणं,किराणां अतिरिक्तं। 7.UShopGuyana(https://ushopguyanastore.ecwid.com/): UShopGuyana वस्त्र, सहायक उपकरण,पर & off-road motorcycle parts,भवन्तः अत्र प्रायः सर्वं प्राप्नुवन्ति। उल्लेखनीयं यत् एते ई-वाणिज्य-मञ्चाः उत्पाद-प्रस्तावस्य, वितरण-विकल्पस्य च दृष्ट्या भिन्नाः भवितुम् अर्हन्ति । अतः उपलब्धानां उत्पादानाम्, मूल्यानां, शिपिङ्गविवरणानां च समीचीनानि अद्यतनसूचनानि च प्राप्तुं तेषां स्वस्वजालस्थलेषु गन्तुं सल्लाहः भवति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

गुयानादेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः नागरिकैः संचारस्य, संजालस्य च कृते बहुधा भवति । अत्र देशस्य केषाञ्चन लोकप्रियानाम् सामाजिकमाध्यममञ्चानां सूची तेषां वेबसाइट् URL इत्यनेन सह अस्ति: 1. फेसबुक (https://www.facebook.com) - विश्वव्यापीषु लोकप्रियतमेषु सामाजिकमाध्यममञ्चेषु अन्यतमत्वेन फेसबुकस्य उपयोगः गुयानादेशे अपि बहुधा भवति । उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धुं, रुचिसमूहेषु सम्मिलितुं, छायाचित्रं/वीडियो साझां कर्तुं, वार्ताभिः सह अपडेट् भवितुं च शक्नुवन्ति । 2. व्हाट्सएप् (https://www.whatsapp.com) - व्हाट्सएप् इति सन्देशप्रसारण-अनुप्रयोगः गुयानादेशे व्यक्तिगत-समूह-वार्तालापेषु व्यापकरूपेण उपयुज्यते । उपयोक्तारः पाठसन्देशं प्रेषयितुं, आह्वानं कर्तुं, मीडियासञ्चिकाः साझां कर्तुं, गपशपसमूहान् निर्मातुं च शक्नुवन्ति । 3. ट्विटर (https://www.twitter.com) - ट्विटर इत्यत्र उपयोक्तारः ट्वीट् इति नाम्ना प्रसिद्धैः लघुसन्देशैः स्वविचारं प्रकटयितुं शक्नुवन्ति। गुयानादेशे प्रायः स्थानीयवार्ता-अद्यतन-अनुसरणं कर्तुं वा विविध-प्रवृत्ति-विषयेषु सार्वजनिक-वार्तालापेषु संलग्नतायै अस्य उपयोगः भवति । 4. इन्स्टाग्राम (https://www.instagram.com) - इन्स्टाग्रामः एकः फोटो-साझेदारी-एप् अस्ति यत् उपयोक्तारः कैप्शन-सहितं चित्राणि, विडियो च पोस्ट् कर्तुं समर्थाः भवन्ति । गुयानादेशस्य बहवः व्यक्तिः व्यवसायाः च स्वस्य सृजनशीलतां प्रदर्शयितुं दृग्गतरूपेण आकर्षकसामग्रीणां प्रचारार्थं च एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 5. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन गुयाना-देशस्य अन्तः सहितं वैश्विकरूपेण व्यावसायिक-संजाल-कार्य-अन्वेषण-अवकाशेषु केन्द्रितः अस्ति । एतत् व्यक्तिभ्यः अन्यव्यावसायिकैः सह सम्बद्धतां कुर्वन्तः स्वकौशलं, अनुभवं, शिक्षां च प्रकाशयन् प्रोफाइलं निर्मातुं शक्नोति । 6. स्नैपचैट् (https://www.snapchat.com) - स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः मुख्यतया "स्नैप्स्" इति नाम्ना प्रसिद्धः फोटो-लघु-वीडियो इत्यादीनां दृश्य-सामग्रीणां साझेदारी-विषये केन्द्रितः अस्ति एतत् वर्धिते दृश्यसञ्चारार्थं विविधानि छानकानि, विशेषतानि च प्रदाति । ७ . रेडिट् (https://www.reddit.com) - रेडिट् इति मनोरञ्जनमञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः विश्वस्य अन्यैः साझाकृतैः पोस्ट्-टिप्पणीभिः वा विविधविषयान् परितः चर्चां कर्तुं शक्नुवन्ति एते गुयानादेशे निवसतां व्यक्तिभिः उपयुज्यमानानाम् लोकप्रियसामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव सन्ति । परन्तु विभिन्नेषु आयुवर्गेषु, उपयोक्तृणां रुचिषु च प्रयोगः भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशः गुयानादेशः अस्ति । अस्य अर्थव्यवस्था विविधा अस्ति यत्र अनेके प्रमुखाः उद्योगाः अस्य सकलराष्ट्रीयउत्पादस्य योगदानं ददति । अत्र गुयानादेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति । 1. जॉर्जटाउन-वाणिज्य-उद्योगसङ्घः (GCCI) . जालस्थलः https://gcci.gy/ जीसीसीआई गुयानादेशे संजालस्य अवसरान्, वकालतम्, व्यावसायिकसमर्थनसेवाः च प्रदातुं व्यापारं, वाणिज्यं, औद्योगिकविकासं च प्रवर्धयति, सुविधां च ददाति 2. गुयाना निर्माता सेवा संघ (GMSA) . जालपुटम् : http://www.gmsa.org.gy/ जीएमएसए विभिन्नक्षेत्रेषु निर्मातृणां सेवाप्रदातृणां च हितं प्रतिनिधियति । उद्यमशीलतां प्रवर्धयितुं, प्रतिस्पर्धासुधारं कर्तुं, स्थानीय-उद्योगेषु वृद्धिं पोषयितुं च केन्द्रितम् अस्ति । 3. गुयाना स्वर्ण एवं हीरा खननकर्ता संघ (GGDMA) . जालपुटम् : http://guyanagold.org/ सुवर्ण-हीरकखननक्रियासु संलग्नानाम् खनकानां प्रतिनिधित्वं कुर्वन् एकः संघः इति नाम्ना जीजीडीएमए खनकानां मध्ये सहकार्यस्य मञ्चरूपेण कार्यं करोति, तेषां अधिकारानां वकालतम् करोति, तथा च स्थायिखननप्रथानां प्रचारं करोति 4. पर्यटन आतिथ्य संघः गुयाना (THAG) . जालस्थलः https://thag.gd/ THAG पर्यटनक्षेत्रस्य हितधारकाणां प्रतिनिधित्वं करोति, यत्र होटलानि, पर्यटनसञ्चालकाः, भोजनालयाः, मार्गदर्शकाः, तथैव देशस्य आकर्षणस्थानानि च सन्ति । उच्चगुणवत्तायुक्तानि मानकानि निर्वाहयन् पर्यटनविकासं प्रवर्धयितुं अस्य संघस्य उद्देश्यम् अस्ति । 5. गुयानादेशस्य वनउत्पादसङ्घः (FPA)। जालपुटम् : उपलब्धं नास्ति अयं संघः काष्ठकटनम्, प्रसंस्करणं च इत्यादिषु वानिकीसम्बद्धेषु कार्येषु सम्बद्धानां व्यवसायानां प्रतिनिधित्वं करोति । एफपीए स्थायिवनप्रबन्धनप्रथानां विषये केन्द्रितः अस्ति ये आर्थिकवृद्धेः समर्थनं कुर्वन् पर्यावरणसंरक्षणे योगदानं ददति। 6.गुयाना चावल उत्पादक संघ(GRPA) . ; अयं संघः गुयानादेशस्य तण्डुलकृषकाणां प्रतिनिधित्वं करोति ये घरेलुभोजार्थं धानस्य कृषिं कुर्वन्ति तथा च अन्तर्राष्ट्रीयनिर्यातप्रयोजनार्थं कुर्वन्ति । वेबसाइट्:http://www.grpa.orggy एते उद्योगसङ्घाः स्वसदस्यान् प्रभावितं कुर्वतां नीतिचिन्तानां निवारणं कृत्वा, नवीनतां पोषयित्वा, स्थायिप्रथानां प्रवर्धनेन च वकालतप्रयासानां माध्यमेन स्वस्वक्षेत्राणां समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति कृपया ज्ञातव्यं यत् जालपुटानां उपलब्धता भिन्ना भवितुम् अर्हति, केषाञ्चन संघानां ऑनलाइन-उपस्थितिः अपि न भवितुम् अर्हति ।

व्यापारिकव्यापारजालस्थलानि

गुयाना-देशः दक्षिण-अमेरिकादेशः समृद्ध-प्राकृतिक-सम्पदां, विविध-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । अत्र गुयाना-देशेन सह सम्बद्धाः केचन आर्थिक-व्यापार-जालपुटाः सन्ति । 1. गुयाना निवेशकार्यालयः (GO-Invest) - एषा आधिकारिकसरकारीजालस्थलं गुयानादेशस्य विभिन्नक्षेत्रेषु निवेशस्य अवसरैः सम्बद्धा सूचनां सेवां च प्रदाति। वेबसाइट् : www.goinvest.gov.gy 2. विदेशमन्त्रालयः - मन्त्रालयस्य जालपुटे गुयानादेशसम्बद्धानां व्यापारनीतीनां, द्विपक्षीयसम्झौतानां, अन्तर्राष्ट्रीयसम्बन्धानां च सूचनाः प्राप्यन्ते अत्र वीजा-आवश्यकतानां, वाणिज्यदूतावास-सेवानां च विवरणं प्राप्यते । जालपुटम् : www.minfor.gov.gy 3. जॉर्जटाउन वाणिज्य-उद्योगसङ्घः (GCCI) - GCCI गुयानादेशे व्यवसायानां हितस्य प्रतिनिधित्वं करोति, यत् स्थानीयतया अन्तर्राष्ट्रीयतया च उद्यमिनः कृते व्यापारं, वकालतम्, प्रशिक्षणकार्यक्रमं, संजालस्य अवसरान् च प्रवर्धयति। वेबसाइट् : www.georgetownchamberofcommerce.org इति 4. निर्यात-आयातबैङ्क आफ् गुयाना - एषा वित्तीयसंस्था निर्यात/आयातव्यवहारेषु सम्बद्धानां वाणिज्यिकजोखिमानां विरुद्धं बीमाकवरेजं प्रदातुं अन्तर्राष्ट्रीयव्यापारस्य सुविधां कुर्वन् निर्यातवित्तपोषणविकल्पैः व्यावसायिकानां सहायतां करोति। जालपुटम् : www.eximguy.com 5. GuyExpo - पर्यटन, उद्योग, वाणिज्य मन्त्रालयेन अन्यैः भागिनैः सह सहकार्यं कृत्वा आयोजिता एषा वार्षिकप्रदर्शनी कृषि, निर्माण, पर्यटन, प्रौद्योगिकी इत्यादीनां विविधक्षेत्राणां उत्पादानाम् प्रदर्शनं करोति। वेबसाइट् : सम्प्रति सक्रियरूपेण परिपालिता आधिकारिकजालस्थलं नास्ति इति भाति परन्तु अधिकानि अद्यतनसूचनार्थं "GuyExpo" इति अन्वेषणं कर्तुं शक्नुवन्ति। 6.Guyanese Manufacturers’ Association (GMA) – GMA गुयाना, 2019 मध्ये विभिन्नेषु उद्योगेषु निर्मातृणां प्रतिनिधित्वं करोति। निष्पक्षप्रतियोगितायाः प्रवर्धनं, विविधपरिकल्पनाभिः तेषां विकासस्य समर्थनं च। वेबसाइट्; कोऽपि सक्रियः विशिष्टः वा जालपुटः उपलब्धः नास्ति किन्तु तेषां कृते gmassociationgy@gmail.com इत्यत्र सम्पर्कः कर्तुं शक्यते। एतानि जालपुटानि निवेशस्य अवसरानां, व्यावसायिकपरिकल्पनानां, व्यापारनीतयः ,देशस्य अन्तः संजालघटनानि च। व्यावसायिकनिर्णयस्य पूर्वं भवान् किमपि विवरणं सत्यापयति अथवा अधिकं शोधं करोति इति सुनिश्चितं कुर्वन्तु एतेषां स्रोतांसि आधारितम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

गुयानादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. गुयाना राजस्व प्राधिकरण (GRA) - https://www.gra.gov.gy/ जीआरए गुयानादेशे आयातनिर्यातयोः शुल्कस्य, सीमाशुल्कविनियमस्य, व्यापारस्य च आँकडानां विषये सूचनां ददाति । 2. गुयाना निवेशकार्यालयः (Go-Invest) - http://goinvest.gov.gy/ गो-इनवेस्ट् गुयानादेशे अन्तर्राष्ट्रीयव्यापारसम्बद्धानां निवेशस्य अवसरानां, आयातनिर्यातप्रक्रियाणां, बाजारसंशोधनस्य च अन्वेषणस्य सूचनां प्रदाति । 3. केन्द्रीय सांख्यिकी कार्यालय (CSO) - https://statisticsguyana.gov.gy/ सीएसओ अर्थव्यवस्थायाः विभिन्नपक्षेषु सांख्यिकीयदत्तांशसङ्ग्रहणं प्रकाशनं च कर्तुं उत्तरदायी भवति, यत्र बाह्यव्यापारप्रदर्शनं च अस्ति । 4. विश्व एकीकृत व्यापार समाधान (WITS) - https://wits.worldbank.org/CountryProfile/en/country/GUY WITS इति विश्वबैङ्केन परिपालितः एकः व्यापकः आँकडाकोषः अस्ति यस्मिन् अन्तर्राष्ट्रीयव्यापारस्य विभिन्नपक्षेषु विस्तृतसूचनाः सन्ति, यथा शुल्काः, विपण्यप्रवेशसूचकाः, मालवस्तुनिर्यात/आयाताः च 5. संयुक्तराष्ट्रस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः (UN Comtrade) - https://comtrade.un.org/data/ संयुक्तराष्ट्रसङ्घस्य कॉमट्रेडः स्वस्य दत्तांशकोशस्य माध्यमेन वैश्विकव्यापारदत्तांशस्य प्रवेशं प्रदाति यत् विश्वव्यापीदेशेषु मालवस्तूनाम् आयातं निर्यातं च कवरं करोति । 6. अन्तर्राष्ट्रीय व्यापार केन्द्र के व्यापार मानचित्र - https://www.trademap.org/Bilateral_TS.aspx?nvpm=1|328||021|| अन्तर्राष्ट्रीयव्यापारकेन्द्रेण निर्मितः व्यापारनक्शा विश्वस्य विभिन्नदेशानां मध्ये आयातनिर्यातमूल्यानि सहितं विस्तृतं द्विपक्षीयव्यापारसांख्यिकीयं प्रददाति । एताः वेबसाइट्-स्थानानि गुयाना-देशस्य अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापानाम् विषये अद्यतन-सूचनाः प्राप्तुं बहुमूल्यं संसाधनं प्रददति, यत्र प्रमुख-साझेदारैः/उत्पादैः आयात/निर्यात-मात्रा, विशिष्ट-वस्तूनाम्/सेवासु प्रयोज्य-शुल्क-दराः, तथैव व्यापार-प्रदर्शन-सम्बद्धाः सामान्य-आर्थिक-आँकडाः च सन्ति

B2b मञ्चाः

दक्षिण अमेरिकादेशस्य ईशानतटे स्थितः देशे गुयाना-देशे अनेके बी टू बी-मञ्चाः सन्ति ये व्यापारान् संयोजयन्ति, व्यापारं च सुलभं कुर्वन्ति । अत्र गुयानादेशस्य केचन उल्लेखनीयाः B2B मञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. GuyTraders (https://guytraders.com): एतत् ऑनलाइन B2B मञ्चं गुयानादेशे वाणिज्यस्य व्यापारस्य च प्रवर्धनं प्रति केन्द्रितम् अस्ति। एतेन व्यवसायाः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, सम्भाव्यक्रेतारं वा आपूर्तिकर्तारं वा अन्वेष्टुं, सुरक्षितव्यवहारं कर्तुं च शक्नुवन्ति । 2. TradeKey (https://www.tradekey.com/guyana/): TradeKey एकः वैश्विकः B2B मार्केटप्लेस् अस्ति यः गुयानादेशस्य व्यवसायानां कृते अन्तर्राष्ट्रीयबाजारैः सह सम्बद्धतां प्राप्तुं अवसरान् अपि प्रदाति। अत्र विविध-उद्योगानाम् उत्पादानाम्, सेवानां च विस्तृतश्रेणी प्राप्यते । 3. निर्यातकभारत (https://www.exportersindia.com/guyanese-suppliers/): निर्यातकाः भारतं एकं विस्तृतं व्यावसायिकनिर्देशिका अस्ति यत् गुयानासहितस्य विभिन्नदेशानां व्यवसायान् संयोजयति। एतत् मञ्चं कम्पनीभ्यः स्वस्य उत्पादानाम् अथवा सेवानां सूचीं कर्तुं, प्रासंगिकं क्रेतारं वा आपूर्तिकर्तारं वा अन्वेष्टुं, वैश्विकरूपेण स्वस्य व्याप्तिम् विस्तारयितुं च समर्थयति । 4. बिज्बिल्ला (http://guyana.bizbilla.com/): बिज्बिल्ला अन्यत् प्रसिद्धं अन्तर्राष्ट्रीयं B2B पोर्टल् अस्ति यत् गुयाना सहितं विश्वव्यापीरूपेण विभिन्नदेशानां मध्ये व्यापारं प्रवर्धयति। अस्मिन् उत्पादवर्गस्य विशालः परिधिः दृश्यते यत्र व्यवसायाः स्वप्रस्तावान् प्रदर्शयितुं शक्नुवन्ति । 5. अलीबाबा (https://www.alibaba.com/countrysearch/GY/guyanese-supplier.html): अलीबाबा विश्वस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमः अस्ति यः वैश्विकरूपेण कोटि-कोटि-क्रेतारः आपूर्तिकर्ताश्च संयोजयति। गुयानादेशे स्थिताः व्यवसायाः विश्वव्यापीरूपेण सम्भाव्यसाझेदारानाम् कृते एतस्य मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति । एते मञ्चाः कृषिः, विनिर्माणं, खननं, पर्यटनं, प्रौद्योगिकी इत्यादीनां विभिन्नानां उद्योगानां पूर्तिं कुर्वन्ति, येन गुयाना-देशस्य अन्तः विविधक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां कृते पर्याप्ताः अवसराः प्राप्यन्ते इदं ज्ञातव्यं यत् यद्यपि उल्लिखिताः जालपुटाः अन्तर्राष्ट्रीयरूपेण व्यवसायान् संयोजयन्ति वा गुयाना इत्यादिषु विशिष्टक्षेत्रेषु केन्द्रीकृताः वा सुप्रसिद्धाः मञ्चाः सन्ति तथापि देशे अतिरिक्ताः स्थानीयाः अथवा उद्योगविशिष्टाः मञ्चाः उपलभ्यन्ते।
//