More

TogTok

मुख्यविपणयः
right
देश अवलोकन
प्यालेस्टाइन-राज्यं प्यालेस्टाइन-राज्यम् इति अपि ज्ञायते, मध्यपूर्वे स्थितः देशः अस्ति । अस्य क्षेत्रफलं प्रायः ६०२० वर्गकिलोमीटर् अस्ति, अस्य जनसंख्या प्रायः ५० लक्षं जनाः सन्ति । प्यालेस्टाइनस्य पूर्वदिशि उत्तरदिशि इजरायल्-देशः, पूर्वदिशि च जॉर्डन्-देशः अस्ति । भूमध्यसागरः अस्य पश्चिमतटरेखां निर्माति । प्यालेस्टाइन-देशस्य राजधानी जेरुसलेम-नगरम् अस्ति, यत् इजरायल-प्यालेस्टिनी-देशयोः महत्त्वात् विवादास्पदं नगरं मन्यते । प्यालेस्टाइन-देशस्य जनसंख्या मुख्यतया अरब-जनाः सन्ति ये स्वं प्यालेस्टिनी-जनाः इति परिचययन्ति । बहुसंख्यकाः इस्लामधर्मं स्वधर्मरूपेण अनुसरन्ति, यत्र महत्त्वपूर्णः अल्पसंख्यकः ईसाईधर्मस्य आचरणं करोति । प्यालेस्टाइनदेशस्य राजनैतिकस्थितिः जटिला अस्ति, इजरायल-प्यालेस्टिनी-सङ्घर्षेण च बहुधा प्रभाविता अस्ति । १९९३ तमे वर्षात् इजरायल्-देशेन सह शान्तिवार्तालापस्य अनन्तरं स्थापितायाः अन्तरिमस्वशासकसंस्थायाः प्यालेस्टिनी-प्राधिकरणस्य (PA) अन्तर्गतं प्यालेस्टाइन-देशस्य शासनं भवति । परन्तु इजरायल-प्यालेस्टाइन-देशयोः सीमा, बस्तयः, अन्येषां प्रमुखविषयाणां विषये विवादाः प्रचलन्ति । आर्थिकदृष्ट्या प्यालेस्टाइनस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति यत्र जैतुनं साइट्रसफलशाकैः सह महत्त्वपूर्णसस्यम् अस्ति तदतिरिक्तं वस्त्रं, हस्तशिल्पं च इत्यादयः व्यापारोद्योगाः अस्य सकलराष्ट्रीयउत्पादस्य योगदानं ददति । प्यालेस्टिनीजनाः कतिपयेषु क्षेत्रेषु राजनैतिक-अस्थिरतायाः कारणात् स्वास्थ्यसेवा-शिक्षा इत्यादीनां मूलभूतसेवानां उपलब्धतायाः विषये आव्हानानां सामनां कुर्वन्ति । अपि च इजरायल-अधिकारिभिः आवागमनस्य प्रतिबन्धाः सन्ति ये प्यालेस्टिनी-जनानाम् आर्थिकविकासे बाधां जनयितुं शक्नुवन्ति । संस्कृतिस्य धरोहरस्य च दृष्ट्या प्यालेस्टाइनस्य इस्लाम (अल-अकसा मस्जिद), ईसाईधर्म (चर्च आफ् द नेटिविटी), यहूदीधर्म (विलापदीवार) इत्यादीनां विविधधर्मानाम् ऐतिहासिकं महत्त्वं वर्तते, येन न केवलं राजनैतिकदृष्ट्या महत्त्वपूर्णं अपितु सांस्कृतिकदृष्ट्या अपि विविधता अस्ति समग्रतया,प्यालेस्टाइनः अन्तर्राष्ट्रीयमञ्चेषु स्वतन्त्रराज्यरूपेण मान्यतां प्राप्तुं निरन्तरं प्रयतते परन्तु इजरायल-प्यालेस्टिनी-सङ्घर्षे मूलभूतानाम् विस्थापन-विषयाणां कारणेन अनेकानां सामाजिक-राजनैतिकचुनौत्यानां सामनां करोति
राष्ट्रीय मुद्रा
आधिकारिकतया प्यालेस्टाइनराज्यम् इति प्रसिद्धः प्यालेस्टाइनः मध्यपूर्वे स्थितः आंशिकरूपेण मान्यताप्राप्तः देशः अस्ति । इजरायल-प्यालेस्टिनी-सङ्घर्षस्य, तस्य परितः राजनैतिकजटिलतायाः च कारणात् प्यालेस्टाइन-देशस्य स्वमुद्रायाः पूर्णं नियन्त्रणं नास्ति । परन्तु स्वतन्त्रमौद्रिकव्यवस्थां स्थापयितुं पदानि स्वीकृतानि सन्ति । सम्प्रति प्यालेस्टाइनदेशे प्रयुक्ता आधिकारिकमुद्रा इजरायलस्य नवीनशेकेल् (ILS) अस्ति, यत् १९४८ तमे वर्षे इजरायलस्य स्थापनायाः अनन्तरं प्रवर्तते स्म ।ILS इत्यस्य उपयोगः इजरायल्-प्यालेस्टाइन-देशयोः दैनिकव्यवहारस्य वित्तीयक्रियाकलापस्य च कृते भवति पश्चिमतट, पूर्वजेरुसलेम इत्यादिषु प्यालेस्टिनीप्रदेशेषु कानूनी मुद्रारूपेण कार्यं करोति । अन्तिमेषु वर्षेषु तेषां आर्थिकस्वतन्त्रतां वर्धयितुं पृथक् प्यालेस्टिनीमुद्रायाः प्रवर्तनस्य प्रस्तावाः अभवन् । अस्य उपक्रमस्य पृष्ठतः विचारः अस्ति यत् प्यालेस्टाइनस्य सार्वभौमत्वस्य प्रतिनिधित्वं कुर्वतीं विशिष्टं मुद्रां कृत्वा राष्ट्रियपरिचयं सुदृढं कर्तुं शक्यते। अस्याः भविष्यस्य मुद्रायाः केचन प्रस्ताविताः नामानि "प्यालेस्टिनी-पाउण्ड्" अथवा "दीनार्" इति । एतासां आकांक्षाणां अभावेऽपि प्यालेस्टाइनस्य अर्थव्यवस्थां प्रभावितं कुर्वन्तः विविधाः राजनैतिककारकाः सन्ति इति कारणेन प्यालेस्टाइनस्य पूर्णवित्तीयस्वायत्तता दुर्लभा एव अस्ति । अधुना प्यालेस्टिनी-अधिकारिणः मुख्यतया स्व-प्रदेश-विशिष्ट-कर-आर्थिक-नीतीनां नियन्त्रणं कृत्वा सूक्ष्म-स्तरस्य स्व-अर्थव्यवस्थायाः प्रबन्धने केन्द्रीभवन्ति निष्कर्षतः, यदा प्यालेस्टाइनः सम्प्रति इजरायलस्य नूतनशेकेलस्य आधिकारिकविनिमयसाधनरूपेण अवलम्बते, तदा तस्य राष्ट्रियसार्वभौमत्वस्य प्रतीकं भविष्यति, अधिकाधिकं आर्थिकस्वतन्त्रतां च योगदानं दास्यति इति स्वतन्त्रमुद्रायाः स्थापनायाः विषये चर्चाः निरन्तरं भवन्ति
विनिमय दर
प्यालेस्टाइनस्य कानूनीमुद्रा इजरायलस्य नवीनशेकेल् (ILS) अस्ति । ILS तथा प्रमुखविश्वमुद्राणां मध्ये विनिमयदराणि, अक्टोबर् 2021 यावत्, अनुमानतः सन्ति: - १ अमरीकी डालर = ३.४० आईएलएस - १ यूरो = ३.९८ आईएलएस - १ जीबीपी = ४.६३ आईएलएस कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवति तथा च एतानि मूल्यानि दत्तसमये केवलं अनुमानितानि आँकडानि एव भवन्ति ।
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वे स्थितः प्यालेस्टाइनदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते अवकाशदिनानि तेषां संस्कृतिः इतिहासस्य च अत्यावश्यकः भागः अस्ति । अत्र प्यालेस्टाइनदेशे आचरिताः केचन महत्त्वपूर्णाः उत्सवाः सन्ति । 1. प्यालेस्टिनी-स्वतन्त्रता-दिवसः : नवम्बर्-मासस्य १५ दिनाङ्के आचरितः अयं दिवसः १९८८ तमे वर्षे प्यालेस्टिनी-देशस्य स्वातन्त्र्य-घोषणायाः स्मरणं करोति ।एषः राष्ट्रिय-अवकाशः अस्ति यत्र प्यालेस्टिनी-जनाः परेड-मध्ये, सांस्कृतिक-कार्यक्रमेषु भागं गृह्णन्ति, राजनैतिक-नेतृभ्यः भाषणं च प्राप्नुवन्ति २० . 3. नकबा-दिवसः : प्रतिवर्षं मे-मासस्य १५ दिनाङ्के आयोजितः नकबा-दिवसः १९४८ तमे वर्षे इजरायल्-देशस्य निर्माणकाले प्यालेस्टिनी-जनानाम् कृते यत् "आपदा" अभवत् तस्य प्रतीकं भवति यदा लक्षशः जनाः शरणार्थीरूपेण स्वगृहं त्यक्तुं बाध्यन्ते स्म अस्मिन् दिने स्मारकसेवाः, प्रचलति विस्थापनानाम् विरोधाः च भवन्ति । 4. ईद-अल्-फितरः : अस्मिन् उत्सवे रमजानस्य समाप्तिः भवति, यत् प्यालेस्टाइनस्य मुस्लिमप्रधानजनसंख्या सहितं विश्वव्यापी मुसलमानानां कृते एकमासपर्यन्तं उपवासस्य प्रार्थनायाश्च अवधिः भवति। समुदायस्य कृतज्ञतायाः च उत्सवं कुर्वन्तः परिवाराः भोजार्थं समागच्छन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । 5. क्रिसमसदिवसः : प्यालेस्टाइनस्य अन्तः ईसाईजनाः महत्त्वपूर्णां अल्पसंख्यकजनसंख्यां निर्मान्ति-विशेषतः बेथलेहेम-दिनस्य धार्मिकं महत्त्वं वर्तते यतः सम्पूर्णे प्यालेस्टाइनदेशे विशेषचर्चसेवाभिः सह ईसाईपरम्परानुसारं येशुमसीहस्य जन्मस्य स्मरणं भवति। एते उत्सवाः न केवलं सांस्कृतिकं महत्त्वं धारयन्ति अपितु तस्य जनानां सम्मुखे प्रचलितानां आव्हानानां मध्ये प्यालेस्टिनी-लचीलतायाः, पहिचानस्य च स्मारकरूपेण अपि कार्यं कुर्वन्ति |.
विदेशव्यापारस्य स्थितिः
प्यालेस्टाइन-राज्यं प्यालेस्टाइन-राज्यम् इति अपि ज्ञायते, पूर्वभूमध्यसागरीयक्षेत्रे स्थितः मध्यपूर्वदेशः । जटिलराजनैतिकस्थितेः, इजरायल्-देशेन सह प्रचलति-सङ्घर्षस्य च कारणात् प्यालेस्टाइन-देशः व्यापारस्य आर्थिकविकासस्य च दृष्ट्या विविधाः आव्हानाः सन्ति । प्यालेस्टाइन-देशस्य अर्थव्यवस्था तुल्यकालिकरूपेण अल्पा अस्ति, या बाह्यसहायतायाः, प्रेषणस्य च उपरि बहुधा अवलम्बते । अस्य मुख्यव्यापारसाझेदाराः इजरायल्, यूरोपीयसङ्घस्य देशाः, जॉर्डन्, इजिप्ट्, अमेरिका च सन्ति । परन्तु इजरायलस्य कब्जेन सीमानां, नाकास्थानानां च नियन्त्रणेन च स्थापितानां प्रतिबन्धात्मकपरिपाटानां कारणात् प्यालेस्टाइनदेशः अन्तर्राष्ट्रीयव्यापारे संलग्नतायाः क्षमतायां महत्त्वपूर्णानां बाधानां सामनां करोति प्यालेस्टाइनस्य प्राथमिकनिर्यातेषु कृषिजन्यपदार्थाः यथा जैतुनतैलं, फलानि (विशेषतः साइट्रसफलानि), शाकानि (टमाटरसहिताः), खजूराणि, दुग्धजन्यपदार्थाः (यथा पनीरं), वस्त्राणि/वस्त्रवस्तूनि (कशीदाकारसहिताः), हस्तशिल्पाः/कलाकृतयः यस्मात् निर्मिताः सन्ति काचः मृत्तिका वा । प्यालेस्टिनी-अर्थव्यवस्थायाः कृते पर्यटनम् अपि महत्त्वपूर्णः उद्योगः अस्ति; तथापि प्रचलति संघर्षसम्बद्धैः यात्राप्रतिबन्धैः तस्य महती प्रभावः अभवत् । आयातपक्षे प्यालेस्टाइनदेशः सीमितघरेलुऊर्जासम्पदां कारणात् पेट्रोलियमतैल/गैसोलीन इत्यादीनां ईंधन/ऊर्जाउत्पादानाम् आयातं मुख्यतया करोति । अन्येषु प्रमुखेषु आयातेषु खाद्यपदार्थाः सन्ति यथा धान्यं (यथा गोधूमः), मांसं/कुक्कुटस्य उत्पादाः; यन्त्राणि/उपकरणम्; रसायनानि; विद्युत् उपकरणानि; निर्माण सामग्री आदि। प्यालेस्टाइनदेशे व्यापारे अनेकाः बाधाः सन्ति यथा कब्जाकृतक्षेत्रेषु स्थापितानां नाकाचौकीनां/भित्तिभिः/सुरक्षापरिपाटैः मालस्य/जनानाम् आवागमनस्य इजरायलस्य प्रतिबन्धाः ये आयात/निर्यातव्यापारप्रवाहयोः प्रभावं कुर्वन्ति। एतेषां प्रतिबन्धानां परिणामः प्रायः मालवाहने विलम्बः/कठिनताः भवन्ति येन व्ययः वर्धयितुं शक्यते & प्यालेस्टिनीव्यापाराणां /निर्यातकानां प्रतिस्पर्धायां नकारात्मकः प्रभावः भवति। अन्तर्राष्ट्रीयसङ्गठनैः/एनजीओ/निजीक्षेत्रस्य अभिनेताभिः सह विश्वबैङ्क&UNCTAD इत्यादिभिः सह प्यालेस्टिनीसर्वकारेण तकनीकीप्रशिक्षण/परामर्शदातृसेवानां समर्थनद्वारा प्यालेस्टिनीनिर्यातप्रदर्शन/प्रतिस्पर्धां वर्धयितुं क्षमतानिर्माणकार्यक्रमानाम् सुदृढीकरणस्य दिशि प्रयत्नाः क्रियन्ते,तथा च अधिकाधिकपरिवेषणस्य सुविधां प्रति आधारभूतसंरचना उन्नयनपरिकल्पनाः/ निर्यातित/आयातितवस्तूनाम् सुविधां नियन्त्रणप्रक्रियाणां सरलीकरणं/समन्वयनं, सीमाशुल्कनिकासीप्रक्रिया, रसद/परिवहन/वितरणजालेषु निवेशः& क्षेत्रीय/अन्तर्राष्ट्रीयव्यापारसहकार्य/समझौतानां प्रवर्धनं च इत्यादीनि उपायानि कृत्वा।
बाजार विकास सम्भावना
प्यालेस्टाइनस्य विदेशव्यापारविपण्यस्य विकासस्य सम्भावना महत्त्वपूर्णा अस्ति । राजनैतिक-भौगोलिक-आर्थिक-आव्हानानां अभावेऽपि अस्य क्षमतायां योगदानं ददति अनेके कारकाः सन्ति । प्रथमं, प्यालेस्टाइन-देशस्य आफ्रिका-एशिया-देशयोः मध्ये सामरिकं स्थानं वर्तते, यत् द्वयोः महाद्वीपयोः व्यापारमार्गाणां द्वारं प्रददाति । एषः भौगोलिकलाभः उभयप्रदेशेषु प्रवेशं निर्गच्छन्त्याः मालस्य वितरणकेन्द्ररूपेण कार्यं कर्तुं शक्नोति । द्वितीयं, प्यालेस्टाइनदेशे शिक्षितं कुशलं च कार्यबलं वर्तते । देशे स्वस्य मानवपूञ्जीवर्धनार्थं शिक्षा-व्यावसायिकप्रशिक्षणकार्यक्रमेषु निवेशः कृतः अस्ति । एषा प्रशिक्षितश्रमशक्तिः विनिर्माण, सेवा, प्रौद्योगिकी, कृषि इत्यादिषु विविधक्षेत्रेषु योगदानं दातुं शक्नोति । तृतीयम्, प्यालेस्टिनी-सर्वकारेण कर-विच्छेदः, सुलभ-विनियमः इत्यादिभिः प्रोत्साहनैः विदेशीय-निवेशं प्रोत्साहयितुं नीतयः कार्यान्विताः सन्ति एते उपायाः नूतनानि विपणयः अथवा न्यूनलाभस्य उत्पादनविकल्पान् अन्विष्यमाणाः अन्तर्राष्ट्रीयकम्पनयः आकर्षयन्ति । तदतिरिक्तं पर्यटनं प्यालेस्टाइनस्य विदेशव्यापारबाजारविकासाय अन्यस्य अवसरक्षेत्रस्य प्रतिनिधित्वं करोति । जेरुसलेम-बेथलेहेम-नगरयोः पवित्रस्थलानि प्रतिवर्षं कोटि-कोटि-पर्यटकानाम् आकर्षणं कुर्वन्ति । आधारभूतसंरचनाविकासे निवेशं कृत्वा देशे सर्वत्र जेरिको अथवा हेब्रोन् इत्यादीनां सांस्कृतिकविरासतस्थलानां प्रचारं कृत्वा येषां पुरातत्त्वीयं महत्त्वं वर्तते तथा च मृतसागरतटरेखा अथवा रामाल्लाहपहाडपर्वताः इत्यादीनि प्राकृतिकसौन्दर्यक्षेत्राणि पर्यटनसम्बद्धेषु उद्योगेषु यथा आवाससुविधासु वा रोजगारसृजने सहायतां कर्तुं शक्नुवन्ति भ्रमणसञ्चालकाः। एतासां वृद्धेः सम्भावनानां अभावेऽपि क्षेत्रे राजनैतिक-अस्थिरतायाः सम्बद्धानां विद्यमानानाम् आव्हानानां निवारणं अत्यावश्यकम् अस्ति । इजरायलेन सह प्रचलति संघर्षः संसाधनानाम् अभिगमं प्रभावितं करोति, सीमानियन्त्रणबिन्दून् सहितं परिवहनजालं यत् प्रायः आयात/निर्यातप्रवाहं महत्त्वपूर्णतया प्रभावितं कुर्वन्तः बन्दीकरणस्य अनुभवं कुर्वन्ति। निष्कर्षतः,आफ्रिका-एशिया-योः मध्ये सामरिकस्थानस्य कारणेन,शिक्षितकार्यबलस्य पोषणं,विदेशीयनिवेशं आकर्षयन्तः नीतयः,धार्मिकपर्यटनक्षेत्रे च अवसराः इति कारणेन प्यालेस्टाइनस्य विदेशव्यापारबाजारे पर्याप्तं अप्रयुक्ता क्षमता अस्ति।राजनैतिकचुनौत्यस्य समाधानं एतस्य तालान् उद्घाटयितुं महत्त्वपूर्णं भविष्यति क्षमता पूर्णतया
विपण्यां उष्णविक्रयणानि उत्पादानि
प्यालेस्टाइनस्य अन्तर्राष्ट्रीयव्यापारबाजारस्य कृते सर्वोत्तमविक्रयितपदार्थानाम् चयनार्थं विविधकारकाणां सावधानीपूर्वकं विचारः आवश्यकः भवति । अत्र अनुसरणीयानि कानिचन मार्गदर्शिकाः सन्ति- 1. विपण्यसंशोधनम् : प्यालेस्टाइनदेशे विभिन्नानां उत्पादवर्गाणां माङ्गल्याः पहिचानाय सम्यक् विपण्यसंशोधनं करणीयम्। सांस्कृतिकप्राथमिकता, आयस्तरः, प्रचलति प्रवृत्तयः इत्यादीनां कारकानाम् विचारं कुर्वन्तु । 2. स्थानीय उत्पादनम् : घरेलु अर्थव्यवस्थायाः समर्थनार्थं स्थानीयतया उत्पादितवस्तूनाम् प्रचारस्य व्यवहार्यतायाः आकलनं कुर्वन्तु तथा च रोजगारसृजनं प्रोत्साहयन्तु। 3. कृषिः खाद्यपदार्थाः च : प्यालेस्टाइनदेशे समृद्धः कृषिक्षेत्रः अस्ति, येन खाद्यपदार्थाः निर्यातार्थं उत्तमः विकल्पः अस्ति । उच्चगुणवत्तायुक्तेषु जैतुनतैलेषु, खजूरेषु, खजूरफलेषु, बादामेषु, पारम्परिकप्यालेस्टिनीव्यञ्जनेषु च ध्यानं दत्तव्यम् । 4. हस्तशिल्पं वस्त्रं च : प्यालेस्टिनी हस्तशिल्पं स्वस्य विशिष्टतायाः शिल्पस्य च कृते विश्वव्यापीरूपेण प्रसिद्धम् अस्ति । हस्त-बुना गलीचा, मिट्टी-वस्त्रं, स्थानीयविरासतां चित्रयन्तः कुम्भकारस्य वस्तूनि वा केफीयेह-दुपट्टा इत्यादीनां पारम्परिक-वस्त्र-वस्त्राणां चयनं कुर्वन्तु । 5. मृतसागरस्य लवणस्य उत्पादाः : मृतसागरः चिकित्सागुणैः प्रसिद्धः अस्ति; अतः तस्मात् उत्पन्नाः उत्पादाः यथा स्नानलवणाः, खनिजैः समृद्धाः साबुनाः च कल्याणोत्पादेषु रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां मध्ये लोकप्रियाः भवितुम् अर्हन्ति 6.स्थायि ऊर्जा समाधानम् : सीमितसंसाधनानाम् उपलब्धतायाः कारणेन नवीकरणीय ऊर्जास्रोतेषु प्यालेस्टाइनस्य ध्यानं दृष्ट्वा ऊर्जा आवश्यकतां पूरयन् स्थायित्वलक्ष्येषु योगदानं दत्तवन्तः अभिनवसमाधानरूपेण सौरपटलं वा पवनटरबाइनं वा प्रस्तावयितुं विचारयन्तु। 7.Technology products: स्थानीयभाषाविकल्पैः सह युग्मितैः स्मार्टफोनैः लैपटॉपैः च इत्यादीनां उच्च-प्रौद्योगिकी-गैजेट्-प्रवर्तनं विशिष्ट-अनुरूप-आवश्यकताभिः tech-savvy-व्यक्तिषु कर्षणं प्राप्तुं सहायकं भवति 8.स्वास्थ्यसेवा उपकरण एवं औषधि; स्वास्थ्यसेवासुविधानां विकासं वर्धमानं दृष्ट्वा आवश्यकचिकित्साआपूर्तिः देशे सर्वत्र स्वास्थ्यसेवामानकेषु सुधारं कर्तुं सहायकं भवति इति सुझायते यत् प्यालेस्टाइनस्य अन्तः विदेशेषु आपूर्तिकर्तानां मध्ये स्थानीयनिर्माणसहकार्यं प्राथमिकताम् अददात् महत्त्वपूर्णचिकित्सासाधनविशेषीकृतौषधानां समावेशः अन्यथा न्यूनसेवाप्राप्तक्षेत्रेषु उत्पादगुणवत्तानियन्त्रणसुलभतां किफायतीत्वं सुनिश्चितं करिष्यति 9.पर्यावरण-अनुकूल-गृह-सामग्री: पुनः-उपयोग्य-गृह-सामग्री (कागजस्य स्थाने कपड़ा-तौल्यस्य चिन्तयतु), जैविक-सफाई-आपूर्ति-जल-बचत-उपकरणानाम् (शॉवरहेड-, नल-) इत्यादीनां स्थायि-गृह-सामग्रीणां प्रस्तावेन पर्यावरण-सचेत-उपभोक्तृषु बलं ददातु। 10.सांस्कृतिक-अनुभवाः : पर्यटनस्य सांस्कृतिक-अनुभवानाम् च प्रचारार्थं अवसरानां पहिचानं कुर्वन्तु। अस्मिन् मार्गदर्शितभ्रमणस्य आयोजनं, पारम्परिकप्यालेस्टिनीसङ्गीतस्य वा नृत्यप्रदर्शनस्य वा सुविधा, अथवा स्थानीयव्यञ्जनपाकवर्गाणां क्यूरेटिङ्ग् अपि अन्तर्भवितुं शक्नोति । स्मर्यतां यत् सफलं उत्पादचयनं कर्तुं प्यालेस्टाइनस्य आर्थिकप्राथमिकतानां, लक्ष्यग्राहकप्राथमिकतानां & रसदसाध्यतायाः च सह सङ्गतानां उत्पादानाम् चयनस्य अपि आवश्यकता भवति। निरन्तरबाजारस्य प्रासंगिकतां प्रतिस्पर्धां च सुनिश्चित्य विपण्यप्रवृत्तिषु अद्यतनं तिष्ठन्तु।
ग्राहकलक्षणं वर्ज्यं च
मध्यपूर्वे स्थिते प्यालेस्टाइन-देशे समृद्धा सांस्कृतिकविरासतः, विविधजनसंख्या च अस्ति । प्यालेस्टाइन-देशस्य जनाः अतिथिनां प्रति उष्णसत्कारस्य, उदारतायाः च कृते प्रसिद्धाः सन्ति । ते स्वस्य पारम्परिकमूल्यानां, रीतिरिवाजानां च गर्वं कुर्वन्ति, ये प्रायः परिवारस्य, समुदायस्य च परितः परिभ्रमन्ति । प्यालेस्टिनीग्राहकानाम् एकं प्रमुखं लक्षणं स्थानीयव्यापाराणां प्रति निष्ठायाः प्रबलभावना अस्ति । प्यालेस्टिनीजनाः अन्तर्राष्ट्रीयशृङ्खलानां अपेक्षया लघुविक्रेतृणां समर्थनं कर्तुं रोचन्ते, यतः ते स्थानीया अर्थव्यवस्थां वर्धयितुं प्राथमिकताम् अददात् । ते व्यक्तिगतसेवायाः प्रशंसाम् कुर्वन्ति तथा च विश्वासाधारितव्यापारस्वामिभिः सह दीर्घकालीनसम्बन्धं निर्मान्ति। प्यालेस्टिनीग्राहकैः सह व्यवहारं कुर्वन् अन्यः महत्त्वपूर्णः पक्षः विचारणीयः अस्ति यत् तेषां भूमिः इतिहासः च प्रति तेषां दृढः आसक्तिः अस्ति । यतो हि प्यालेस्टाइनदेशस्य राजनैतिकस्थितिः व्याकुलः अस्ति, अतः संवेदनशीलराजनैतिकचर्चासु न प्रवृत्ताः भवेयुः, यावत् भवतः ग्राहकेन स्पष्टतया आमन्त्रितं न भवति। कस्यापि अन्तरक्रियायाः कालखण्डे प्यालेस्टिनीपरिचयस्य संस्कृतिस्य च सम्मानः स्थापनीयः। शिष्टाचारस्य दृष्ट्या प्यालेस्टिनीसमाजस्य अन्तः वृद्धानां प्रति सम्मानं दर्शयितुं महत्त्वपूर्णम् अस्ति। तेषां सम्बोधनं सम्यक् उपाधिना, शिष्टभाषायाः प्रयोगः च अत्यावश्यकः इति मन्यते । तदतिरिक्तं अस्मिन् रूढिवादी समाजे व्यवहारे, वेषे च विनयस्य अत्यन्तं प्रशंसा भवति । प्यालेस्टिनीजनैः सह व्यापारं कुर्वन् वा सौदानां वार्तायां वा व्यक्तिगतसम्बन्धद्वारा विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति । प्रायः व्यापारविषयेषु गमनात् पूर्वं परिवारस्य सदस्यानां विषये लघु-लघु-वार्तालापेन वा जिज्ञासाभिः वा समागमाः आरभ्यन्ते । धैर्यं प्रमुखं यतः अनेकनिर्णयानां कृते बहुविधहितधारकाणां सहमतिः आवश्यकी भवितुम् अर्हति। वार्तालापस्य समये धार्मिकविषयाणां परिहारः अपि प्यालेस्टिनीसंस्कृतेः अन्तः महत्त्वपूर्णः वर्जना इति अवगन्तुं अर्हति यावत् भवतः समकक्षेन विशेषतया न उक्तम्। समग्रतया, स्थानीयव्यापाराणां प्रति निष्ठा, पारम्परिकमूल्यानां प्रशंसा, राजनैतिकचर्चानां वा धार्मिकविषयाणां परिहारः च सहितं सांस्कृतिकसूक्ष्मतां अवगत्य प्यालेस्टिनीग्राहकैः सह सफलसम्बन्धनिर्माणे सहायकं भविष्यति, तथा च तेषां रीतिरिवाजानां वर्जनानाञ्च सम्मानं करिष्यति
सीमाशुल्क प्रबन्धन प्रणाली
आधिकारिकतया प्यालेस्टाइनराज्यम् इति प्रसिद्धं प्यालेस्टाइनं मध्यपूर्वे स्थितं राष्ट्रम् अस्ति । सार्वभौमराज्यत्वेन अस्य स्वकीया रीतिरिवाजः, सीमाप्रबन्धनव्यवस्था च अस्ति । प्यालेस्टाइनदेशे सीमाशुल्कस्य सीमानियन्त्रणस्य च निरीक्षणस्य मुख्यः प्राधिकारी प्यालेस्टिनी सीमाशुल्कविभागः (PCD) अस्ति । पीसीडी इत्यस्य प्राथमिकभूमिका अन्तर्राष्ट्रीयव्यापारस्य नियमनं सुविधा च भवति तथा च प्रासंगिककायदानानां नियमानाञ्च अनुपालनं सुनिश्चितं भवति। सीमापारस्थानानि, विमानस्थानकानि, समुद्रबन्दराणि च इत्यादिषु सम्पूर्णे प्यालेस्टाइनदेशे विविधप्रवेशस्थानेषु कार्यं करोति । प्यालेस्टिनीसीमाभिः सुचारुयात्रा सुनिश्चित्य मनसि स्थापयितुं अनेकाः आवश्यकाः बिन्दवः सन्ति- 1. वैधयात्रादस्तावेजाः : सुनिश्चितं कुर्वन्तु यत् भवतः समीपे पर्याप्तवैधता अवशिष्टा वैधः पासपोर्टः अस्ति। तदतिरिक्तं प्यालेस्टाइनदेशं गन्तुं पूर्वं वीजायाः आवश्यकता अस्ति वा इति पश्यन्तु । 2. प्रतिबन्धितवस्तूनि : प्यालेस्टाइन-प्रवेशात् पूर्वं निषिद्धवस्तूनाम् अथवा वस्तूनाम् सूचीतः परिचिताः भवन्तु येषां कृते विशेषानुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि सन्ति। 3. मालस्य घोषणा : सीमाशुल्क आवश्यकतानुसारं प्यालेस्टाइनदेशे आनयितानि वा बहिः नीतानि वा सर्वाणि मालस्य घोषणां कुर्वन्तु। वस्तुनां घोषणां न कृत्वा दण्डः अथवा कानूनी परिणामः भवितुम् अर्हति । 4. मुद्राविनियमाः : देशे प्रवेशे वा निर्गमने वा मुद्रां कतिपयान् सीमां अतिक्रम्य घोषयित्वा मौद्रिकविनियमानाम् अनुपालनं कुर्वन्तु। 5. नियन्त्रितपदार्थाः : प्यालेस्टाइनदेशे अवैधमादकद्रव्याणां धारणं वा व्यापारं वा सख्यं निषिद्धम् अस्ति, तस्य परिणामेण कठोरदण्डः भवितुम् अर्हति। 6.सुरक्षापरीक्षाः प्रवेशस्थानेषु नियमितसुरक्षापरीक्षायाः अपेक्षां कुर्वन्तु यस्मिन् सुरक्षाप्रयोजनार्थं आप्रवासनाधिकारिभिः सामानस्य स्कैनिङ्गं प्रश्नोत्तरं च भवितुं शक्नोति। 7.पशुउत्पादाः वनस्पतयः च: सम्भाव्यरोगाणां कीटानां वा कारणेन पशुउत्पादानाम् (यथा मांसम्) वनस्पतयः च आयातं/निर्यातं सख्तविनियमाः नियन्त्रयन्ति; एवं तानि आगमनसमये वा तदनुसारं घोषितव्याः। 8.Firearms & Ammunition: प्यालेस्टाइनदेशे अग्निबाणधारणस्य विषये कठोरकायदानानि प्रवर्तन्ते; आगमनसमये भवतः गृहदेशस्य अन्तः सम्बन्धितप्राधिकारिभ्यः समुचितदस्तावेजैः सह घोषितं भवितुमर्हति यदि प्रयोज्यम् अस्ति तर्हि कानूनी परिवहनप्रयोजनार्थं, ज्ञातव्यं यत् प्यालेस्टिनीप्रदेशेभ्यः इजरायलदेशं पारयितुं द्वयोः क्षेत्रयोः राजनैतिकजटिलतायाः कारणात् अतिरिक्तप्रक्रियाणां आवश्यकता भवति। प्यालेस्टाइनदेशस्य सुरक्षितं, उपद्रवरहितं च भ्रमणं सुनिश्चित्य प्रवेशस्य आवश्यकतानां अद्यतनसूचनार्थं स्वदूतावासस्य वा वाणिज्यदूतावासस्य वा परामर्शं कर्तुं सर्वेषां सीमाशुल्कविनियमानाम् प्रक्रियाणां च पालनं कर्तुं सल्लाहः भवति।
आयातकरनीतयः
देशे मालस्य प्रवाहस्य नियमने प्यालेस्टाइनस्य आयातशुल्कनीतिः महत्त्वपूर्णां भूमिकां निर्वहति । प्यालेस्टाइन-सर्वकारः आयातितवस्तूनाम् उपरि शुल्कं प्रयोजयति यत् तेन घरेलु-उद्योगानाम् रक्षणं भवति, अर्थव्यवस्थायाः कृते राजस्वं भवति, विपण्यां निष्पक्ष-प्रतिस्पर्धा सुनिश्चिता भवति प्यालेस्टाइनः मालस्य स्वरूपं, उत्पत्तिं, उद्देश्यं च आधारीकृत्य भिन्नशुल्कवर्गीकरणेषु वर्गीकरणं करोति । सीमाशुल्कविभागः एतानि वर्गीकरणानि निर्धारयति तदनुसारं विशिष्टशुल्कदराणि च आरोपयति । आयातशुल्कं इलेक्ट्रॉनिक्स, वस्त्रं, खाद्यवस्तूनि, यन्त्राणि, वाहनानि, इत्यादिषु विविधेषु उत्पादेषु प्रवर्तते । प्यालेस्टाइनदेशे आयातशुल्कस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । खाद्यप्रधानवस्तूनि इत्यादीनां मूलभूतानाम् आवश्यकतानां प्रायः न्यूनशुल्कं भवति अथवा नागरिकानां उपरि व्ययभारं न्यूनीकर्तुं सर्वथा मुक्तिः भवति । तद्विपरीतम्, विलासिनीवस्तूनाम् अथवा अनावश्यकपदार्थानाम् उपभोगं निरुत्साहयितुं सामान्यतया अधिकशुल्कस्य सामना भवति । अपि च, प्यालेस्टाइनदेशः अन्तर्राष्ट्रीयव्यापारसम्झौतेषु भागं ग्रहीतुं शक्नोति यत् तस्य आयातशुल्कस्य दरं प्रभावितं करोति । व्यापारसम्झौतानां कारणेन व्यापारिकसहभागिभिः सह पारस्परिकसम्झौतानां आधारेण कतिपयेषु देशेषु अथवा विशिष्टेषु उद्योगेषु शुल्कदरेषु न्यूनीकरणं भवितुम् अर्हति । आयातस्य तथा तत्सम्बद्धानां करनीतीनां विषये प्यालेस्टिनी सीमाशुल्कविनियमानाम् प्रभावीरूपेण अनुपालनाय: 1. आयातकाः विस्तृतदस्तावेजं प्रदातुं सर्वाणि आयातितवस्तूनि समीचीनतया घोषयितुं अर्हन्ति। 2. आयातकाः उत्पादविशिष्टानां आवश्यकतानां विषये अवगताः भवेयुः यथा प्रमाणीकरणदस्तावेजाः अथवा कतिपयवर्गाणां कृते आवश्यकाः अनुज्ञापत्राणि। 3. करयोग्यप्रयोजनार्थं सीमाशुल्कमूल्यं घोषयन् समुचितमूल्यांकनपद्धतीनां उपयोगः करणीयः। 4. सीमाशुल्कनिष्कासनसमये दण्डं वा विलम्बं वा परिहरितुं आयातशुल्कस्य समये भुगतानं अत्यावश्यकम्। प्यालेस्टाइन-देशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते देशे सफलतया मालवाहनस्य सज्जीकरणं कुर्वन् एताभिः आयातकरनीतिभिः परिचितः भवितुं महत्त्वपूर्णम् अस्ति
निर्यातकरनीतयः
मध्यपूर्वदेशे स्थितं प्यालेस्टाइनदेशः निर्यातवस्तूनाम् विषये विशिष्टां करनीतिं कार्यान्वयति । देशस्य उद्देश्यं स्वस्य करव्यवस्थायाः माध्यमेन आर्थिकवृद्धिं स्वस्थायित्वं च प्रवर्तयितुं वर्तते । प्यालेस्टाइनदेशे मालस्य निर्यातं करस्य अधीनं भवति, यत् मुख्यतया "निर्यातशुल्कम्" इति नाम्ना प्रसिद्धम् अस्ति । अन्तर्राष्ट्रीयविपण्यं प्रति देशं त्यक्त्वा गच्छन्तीनां वस्तूनाम् उपरि एषः करः आरोपितः भवति । निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टकरदराणि भिन्नानि भवन्ति । प्यालेस्टिनी-सर्वकारेण निर्यातकर-प्राधिकरणं स्थापितं यत् एतेषां करानाम् संग्रहणं प्रवर्तनं च निरीक्षितुं उत्तरदायी अस्ति । ते निर्यातकाः सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्ति, स्वस्य बकायाशुल्कं च शीघ्रमेव दास्यन्ति इति सुनिश्चितं कुर्वन्ति । निर्यातकानां निर्यातकरप्राधिकरणे पञ्जीकरणं करणीयम् अस्ति तथा च कस्यापि अन्तर्राष्ट्रीयव्यापारव्यवहारस्य संचालनात् पूर्वं आधिकारिकनिर्यातअनुज्ञापत्रं प्राप्तव्यम्। तदतिरिक्तं तेषां निर्यातसम्बद्धानि सटीकदस्तावेजानि, यथा वाणिज्यिकचालानानि, पैकिंगसूचिकाः, शिपिंगदस्तावेजाः, उत्पत्तिप्रमाणपत्राणि च प्रस्तूयन्ते प्रयुक्तनिर्यातशुल्कदराणां वर्गीकरणं सामञ्जस्यपूर्णप्रणालीसङ्केतानां अथवा भिन्न-भिन्न-उत्पादानाम् नियुक्तानां एचएस-सङ्केतानां आधारेण भवति । एते संहिताः व्यापारितवस्तूनाम् वर्गीकरणार्थं वैश्विकरूपेण प्रयुक्ता मानकीकृतपद्धतिं प्रतिनिधियन्ति । प्रत्येकं एच् एस कोडः प्यालेस्टिनी वित्तमन्त्रालयेन निर्धारितविशिष्टकरदरेण सह सङ्गच्छते । प्यालेस्टाइनदेशस्य निर्यातकानां कृते महत्त्वपूर्णं यत् ते विश्वव्यापीरूपेण विभिन्नेषु विपण्येषु प्रयोज्यस्य उत्पादवर्गीकरणस्य अथवा करदराणां विषये प्राधिकारिभिः कृतेषु परिवर्तनेषु वा संशोधनेषु वा अद्यतनं भवन्तु। एतेन अनुपालनं सुनिश्चित्य निर्यातप्रक्रियासु सम्भाव्यविवादाः विलम्बः वा न्यूनीकरोति । अपि च, प्यालेस्टाइन-देशयोः मध्ये हस्ताक्षरिताः केचन द्विपक्षीयाः बहुपक्षीयाः वा व्यापारसम्झौताः विशिष्ट-उत्पादानाम् कृते प्राधान्य-शुल्क-व्यवहारं प्रदातुं शक्नुवन्ति एतेषां सम्झौतानां उद्देश्यं सामूहिकरूपेण सम्मतेषु चयनितवस्तूनाम् सीमाशुल्कं न्यूनीकृत्य वा समाप्त्य वा व्यापारसम्बन्धं वर्धयितुं भवति । संक्षेपेण वक्तुं शक्यते यत् - प्यालेस्टाइनदेशः स्वसीमाभ्यः निर्गच्छन्तीषु मालेषु निर्यातशुल्कं आरोपयति; निर्यातकानां निर्यातकरप्राधिकरणे पञ्जीकरणं करणीयम्; समुचितं दस्तावेजीकरणं आवश्यकं भवति; करदराणि एच् एस कोडानाम् आधारेण निर्धारितानि भवन्ति; निर्यातकाः विपण्यविशिष्टविनियमैः सह अद्यतनाः भवेयुः; प्यालेस्टाइनदेशेन हस्ताक्षरितानां कतिपयानां व्यापारसम्झौतानां अन्तर्गतं प्राधान्यशुल्कव्यवहाराः विद्यन्ते । कुल मिलाकर 归纳:巴勒斯坦对外销售的商品征收出口税。出口商需要遵守税务规定,注册并获得官方出口许可证。税率根据商品的HS码分类确定,并可能根据不同贸易协议享受优惠关税待遵循正确的文件提交和更新市场规定以确保合规性。
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्यपूर्वस्य लघुः किन्तु ऐतिहासिकदृष्ट्या महत्त्वपूर्णः देशः प्यालेस्टाइनः विश्वव्यापी अधिकांशदेशैः स्वतन्त्रराज्यत्वेन आधिकारिकमान्यतायाः अभावः अस्ति । फलतः तस्य स्वकीया निर्यातप्रमाणीकरणव्यवस्था नास्ति । परन्तु केचन संस्थाः अधिकारिणः च प्यालेस्टाइनराज्यं प्यालेस्टाइनराज्यम् अथवा कब्जाकृतं प्यालेस्टिनीक्षेत्रम् इत्यादिभिः विविधैः पदनामभिः मान्यतां ददति । प्यालेस्टाइनदेशस्य अर्थव्यवस्था सीमितघरेलुसंसाधनस्य, उच्चबेरोजगारीदरस्य च कारणेन निर्यातस्य उपरि बहुधा निर्भरं भवति । यतो हि प्यालेस्टाइनस्य स्वकीया निर्यातप्रमाणीकरणप्रक्रिया नास्ति, निर्यातकानां प्रायः आयातकदेशैः निर्धारितविनियमानाम् अनुपालनस्य आवश्यकता भवति अथवा सत्यापनार्थं मान्यताप्राप्तबाह्यसंस्थाभिः सह कार्यं कर्तुं आवश्यकता भवति एते संस्थाः अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चित्य उत्पत्तिप्रमाणपत्राणि वा अनुरूपता वा निर्गन्तुं शक्नुवन्ति । व्यवहारे प्यालेस्टिनीनिर्यातारः सामान्यतया वैश्विकरूपेण विपण्यप्रवेशं प्राप्तुं स्वउत्पादानाम् कृते मान्यताप्राप्तानाम् अन्तर्राष्ट्रीयसंस्थानां प्रमाणीकरणानां उपयोगं कुर्वन्ति । एतेषु प्रमाणीकरणेषु ISO 9001 (गुणवत्ताप्रबन्धनम्), ISO 14001 (पर्यावरणप्रबन्धनम्), HACCP (खाद्यसुरक्षा) च सन्ति । तदतिरिक्तं मुस्लिमबाजाराणां कृते डिजाइनं कृतानां उत्पादानाम् कृते हलालप्रमाणीकरणं अत्यावश्यकम् अस्ति । व्यापारक्रियाकलापानाम् सुविधायै प्यालेस्टिनीव्यापाराणां समर्थनाय च प्यालेस्टाइनस्य अन्येषां देशानाम् अथवा आर्थिकसमूहानां मध्ये केचन व्यापारसम्झौताः स्थापिताः सन्ति । यथा, यूरोपीयसङ्घः अनेकेषां प्यालेस्टिनीवस्तूनाम् अभिमतं विशिष्टमूलनियमानाम् आधारेण प्राधान्यं ददाति । प्यालेस्टाइनस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णं यत् सः स्वस्य संस्थागतरूपरेखां सुदृढां कर्तुं स्वतन्त्रराज्यरूपेण व्यापकं मान्यतां प्राप्तुं च व्यापकनिर्यातप्रमाणीकरणव्यवस्थां स्थापयितुं शक्नोति यत् अन्तर्राष्ट्रीयव्यापारे प्रत्यक्षतया तस्य राष्ट्रियहितस्य प्रतिनिधित्वं करोति। एतेन वैश्विकगुणवत्तामानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य आर्थिकावसराः वर्धिताः भविष्यन्ति । निष्कर्षतः यद्यपि सार्वभौमराज्यत्वेन सीमित-अन्तर्राष्ट्रीय-मान्यतायाः कारणात् प्यालेस्टाइन-देशे आधिकारिकनिर्यात-प्रमाणीकरण-व्यवस्था नास्ति तथापि अस्मात् क्षेत्रात् निर्यातकाः प्रायः बाह्य-संस्थाभिः प्रदत्तानां अन्तर्राष्ट्रीय-मान्यताप्राप्त-प्रमाणपत्रेषु अवलम्बन्ते अथवा आयातक-देशानां नियमानाम् अनुपालनं कुर्वन्ति प्यालेस्टाइनस्य संप्रभुतायाः व्यापकतया मान्यतां प्रति अग्रे प्रयत्नाः करणीयाः येन एकां समर्पितां राष्ट्रियनिर्यातप्रमाणीकरणरूपरेखां स्थापयितुं शक्यते यत् तस्य विशिष्टपरिस्थितिं प्रतिबिम्बयति तथा च स्थायि आर्थिकविकासं प्रवर्धयति।
अनुशंसित रसद
प्यालेस्टाइनदेशे सुस्थापितं रसदजालम् अस्ति यत् देशस्य अन्तः बहिश्च मालस्य आवागमनं सुलभं करोति । प्यालेस्टाइनदेशे रसदस्य कृते केचन प्रमुखाः अनुशंसाः अत्र सन्ति । 1. बन्दरगाहाः : प्यालेस्टाइन-देशस्य मुख्यौ समुद्रबन्दरौ स्तः, यथा गाजा-बन्दरगाहः, अश्दोद्-बन्दरगाहः च । एते बन्दरगाहाः कंटेनरयुक्तं मालवाहनं सम्पादयन्ति, अन्तर्राष्ट्रीयविपण्यैः सह व्यापारं च सुलभं कुर्वन्ति । 2. विमानस्थानकानि : प्यालेस्टाइन-देशस्य सेवां कुर्वन् प्राथमिकं विमानस्थानकं इजरायल्-देशस्य बेन् गुरिओन्-विमानस्थानकं तेल अवीव-नगरस्य समीपे स्थितम् अस्ति । अयं अन्तर्राष्ट्रीयविमानस्थानकं बहुधा विमानमालवाहनार्थं उपयुज्यते, आयातनिर्यातयोः मालवाहनयोः नियन्त्रणं करोति । 3. मार्गस्य आधारभूतसंरचना : प्यालेस्टाइनः सुसंरक्षितमार्गजालेन सम्बद्धः अस्ति, येन विभिन्ननगरेषु इजरायल्, जॉर्डन्, मिस्र इत्यादिषु समीपस्थेषु देशेषु च निर्बाधयानव्यवस्था भवति 4. सीमाशुल्कनिष्कासनम् : सुचारुरूपेण रसदसञ्चालनं सुनिश्चित्य प्यालेस्टाइनदेशे सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। सीमानिरीक्षणस्थानेषु विलम्बं वा जटिलतां वा परिहरितुं आयात/निर्यातप्रक्रियाणां समुचितदस्तावेजीकरणं, अवगमनं च आवश्यकम् अस्ति। 5. मालवाहकाः : प्यालेस्टाइनदेशे कुशलपरिवहनव्यवस्थायाः कृते अनुभविभिः मालवाहनकम्पनीभिः सह संलग्नता लाभप्रदं भवितुम् अर्हति। एते फर्माः जहाजयानस्य सर्वेषां पक्षानाम् समन्वयनं कर्तुं विशेषज्ञतां प्राप्नुवन्ति यथा दस्तावेजीकरणं, सीमाशुल्क आवश्यकताः, भण्डारणसुविधाः, परिवहनविधिचयनं (वायु/समुद्र/भूमिः) इत्यादयः 6.गोदामसुविधाः : वितरणात् पूर्वं वा पारगमनपदेषु वा मालस्य संग्रहणार्थं सम्पूर्णे प्यालेस्टाइनदेशे विविधाः गोदामाः उपलभ्यन्ते। एतेषां सुविधानां उपयोगेन इन्वेण्ट्री-व्ययस्य न्यूनीकरणं कृत्वा समये वितरणं सुनिश्चितं कृत्वा आपूर्ति-शृङ्खला-प्रबन्धनस्य अनुकूलने सहायकं भवितुम् अर्हति । 7.सीमापारव्यापारः सम्झौताः : प्यालेस्टिनीबाजारे प्रवेशं कुर्वन् अथवा अस्मात् क्षेत्रात् निर्यातस्य अवसरान् विचारयन् एकः आकांक्षी उद्यमीरूपेण; प्यालेस्टाइन-सर्वकारस्य तस्य व्यापारिकसाझेदारानाञ्च मध्ये सीमापार-सम्झौतानां विषये अवगतः भवितुं तादृशव्यवस्थानां अन्तर्गतं शुल्क-कमीकरणस्य अथवा प्राधान्य-व्यवहारस्य विषये लाभं दातुं शक्नोति 8.ई-वाणिज्य समाधानम्- वैश्विकव्यापारप्रतिमानं प्रभावितं कुर्वन्तः प्रौद्योगिकीप्रगतेः सह; प्यालेस्टिनीग्राहकानाम् आहारं कुर्वतां ई-वाणिज्य-मञ्चानां अन्वेषणं अस्मिन् विपण्य-खण्डे भवतः रसद-रणनीतिं विकसितुं लाभप्रदं सिद्धं भवितुम् अर्हति | एतेषां अनुशंसानाम् उद्देश्यं भवद्भ्यः प्यालेस्टिनी-रसद-अन्तर्गत-संरचनायाः अन्वेषणं प्रदातुम्; तथापि प्यालेस्टाइनदेशे रसदसञ्चालनस्य योजनां कुर्वन् सर्वदा प्रासंगिकाधिकारिकस्रोतानां परामर्शं कुर्वन्तु अथवा व्यावसायिकसहायतां याचयन्तु येन कस्यापि अद्यतनविनियमस्य अनुपालनं सुनिश्चितं भवति तथा च परिचालनदक्षतां अधिकतमं भवति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वे स्थितः प्यालेस्टाइनदेशः अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयव्यापारमार्गाः प्रदर्शनीश्च सन्ति ये तस्य आर्थिकविकासाय विदेशीयक्रेतृणां आकर्षणाय च महत्त्वपूर्णमञ्चरूपेण कार्यं कुर्वन्ति एतेषु केचन प्रमुखमार्गाः प्रदर्शनीश्च अधः अन्वेषयामः। 1. अन्तर्राष्ट्रीयव्यापारमेलाः : प्यालेस्टाइनः स्वस्य उत्पादानाम् प्रदर्शनार्थं विश्वस्य सम्भाव्यक्रेतृणां आकर्षणार्थं च विभिन्नेषु अन्तर्राष्ट्रीयव्यापारमेलासु भागं गृह्णाति। केचन प्रमुखाः व्यापारमेलाः सन्ति- १. - प्यालेस्टाइन आयातनिर्यातमेला : एषा प्रदर्शनी अन्तर्राष्ट्रीयसाझेदारैः सह सहकारेण प्रतिवर्षं आयोजिता भवति, यत्र कृषिः, वस्त्रं, विनिर्माणं, पर्यटनं, इत्यादिषु विविधक्षेत्रेषु केन्द्रितं भवति। - हेब्रोन् अन्तर्राष्ट्रीय औद्योगिकमेला : हेब्रोननगरे प्रतिवर्षं आयोजितः अयं मेला यन्त्राणि, उपकरणानि, रसायनानि, निर्माणसामग्री, इलेक्ट्रॉनिक्स इत्यादीनि औद्योगिकपदार्थानि प्रकाशयति। - बेथलेहेम अन्तर्राष्ट्रीयमेला (BELEXPO): अस्मिन् प्रदर्शने खाद्यप्रसंस्करण उद्योगाः/उत्पादाः कृषियन्त्राणि च इत्यादीनि विविधानि क्षेत्राणि दृश्यन्ते। 2. प्यालेस्टिनी मार्केट एक्सपो: एते एक्सपो क्षेत्रीयवैश्विक आयातकयोः प्रत्यक्षसम्पर्कस्य सुविधां कृत्वा स्थानीयव्यापाराणां प्रचारं कर्तुं केन्द्रीभवन्ति: - प्यालेस्टाइन एक्स्पो : प्यालेस्टाइन-प्राधिकरणस्य राष्ट्रिय-अर्थव्यवस्था-मन्त्रालयेन (PNA) समर्थितः अयं कार्यक्रमः अन्तर्राष्ट्रीय-प्रतिभागिभिः सह साझेदारी-प्रोत्साहनं कुर्वन् अन्तर्-प्यालेस्टाइन-व्यापार-सम्बन्धं सुदृढं कर्तुं भिन्न-उद्योगानाम् प्रदर्शनं करोति |. - प्यालेस्टिनी उत्पादप्रदर्शनी (PPE): उपभोक्तृसहकारीसङ्घस्य (UCCS) संघेन आयोजिता अस्याः प्रदर्शन्याः उद्देश्यं निर्मातृणां/थोकविक्रेतृणां/निर्यातकानां मध्ये B2B-समागमस्य माध्यमेन वैश्विकरूपेण प्यालेस्टिनी-वस्तूनाम् प्रचारः अस्ति। 3. व्यावसायिक-व्यापार-मञ्चाः : १. - PalTrade Online Marketplace: प्यालेस्टाइनव्यापारकेन्द्रेण (PalTrade) विकसितं ऑनलाइन मार्केटप्लेस् व्यवसायान् प्रत्यक्षतया स्थानीय/अन्तर्राष्ट्रीय आयातकैः सह सुलभस्य डिजिटलमञ्चस्य माध्यमेन सम्बद्धं कर्तुं शक्नोति। - ArabiNode Platform: Palestination for E-commerce Solutions Ltd.द्वारा संचालितं, एतत् प्यालेस्टाइनदेशात् निर्यातकान् विभिन्नक्षेत्रेषु अरबदेशैः सह सम्बद्धं कृत्वा डिजिटलद्वाररूपेण कार्यं करोति 4. व्यापारमिशनम् : राष्ट्रियक्षेत्रीयस्तरयोः आयोजनं, अन्तर्राष्ट्रीयसम्बन्धं सुदृढं कर्तुं प्यालेस्टाइनदेशे व्यावसायिकावकाशानां अन्वेषणं च उद्दिश्य व्यापारमिशनम् : - प्यालेस्टिनी आर्थिकमिशनाः : राष्ट्रिय अर्थव्यवस्थामन्त्रालयस्य नेतृत्वे एते मिशनाः व्यापारसहकार्यस्य निवेशस्य च सम्भावनायुक्तान् देशान् लक्ष्यं कुर्वन्ति। - अरब-अन्तर्राष्ट्रीय-व्यापार-मञ्चः : अयं मञ्चः प्यालेस्टिनी-व्यापारिणः अन्य-अरब-राष्ट्रानां समकक्षैः सह एतादृशानां आयोजनानां माध्यमेन सम्बध्दयति ये संजाल-संजाल-प्रचारं प्रोत्साहयन्ति, सम्भाव्य-साझेदारी-अन्वेषणं च कुर्वन्ति 5. सहयोगसम्झौताः : १. - मुक्तव्यापारसम्झौताः (FTAs): प्यालेस्टाइनेन जॉर्डन्, मिस्र, ट्यूनीशिया, मोरक्को इत्यादिभिः क्षेत्रीयसाझेदारैः सह अनेकाः मुक्तव्यापारसम्झौताः कृताः । एतेषां सम्झौतानां उद्देश्यं विशिष्टवस्तूनाम् शुल्कं समाप्तं वा न्यूनीकृत्य वा व्यापारसम्बन्धं वर्धयितुं भवति । - द्विपक्षीयनिवेशसन्धिः (BITs): BITs प्यालेस्टाइनदेशे विदेशीयनिवेशकानां कृते महत्त्वपूर्णं रक्षणं प्रदाति। ते विदेशीयव्यापाराणां कृते समानव्यवहारं सुनिश्चित्य सहभागिदेशानां मध्ये निवेशप्रवाहं प्रवर्धयन्ति। निष्कर्षतः प्यालेस्टाइनः स्वस्य अर्थव्यवस्थायाः प्रभावीरूपेण विकासाय वैश्विकबाजारे स्वस्य उपस्थितिविस्तारार्थं च व्यापारमेला, व्यापार-व्यापार-मञ्चाः, व्यापार-मिशनं, सहकार्य-सम्झौताः इत्यादीनां विविध-अन्तर्राष्ट्रीय-व्यापार-मार्गाणां उपयोगं करोति एतानि उपक्रमाः प्यालेस्टिनीव्यापारिणां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह संलग्नतां प्राप्तुं आर्थिकवृद्धिं पोषयितुं च महत्त्वपूर्णान् अवसरान् प्रददति।
प्यालेस्टाइनः मध्यपूर्वस्य विवादास्पदः प्रदेशः अस्ति, तस्य स्वकीयं मान्यताप्राप्तं स्वतन्त्रराज्यं नास्ति । परन्तु केचन लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगः सामान्यतया प्यालेस्टाइनदेशे निवसतां व्यक्तिभिः क्रियते । एते अन्वेषणयन्त्राणि उपयोक्तृभ्यः सूचनां, वार्ताम्, अन्ये च ऑनलाइन-संसाधनं अन्वेष्टुं साहाय्यं कुर्वन्ति । अत्र प्यालेस्टाइनदेशे सामान्यतया प्रयुक्ताः कतिचन अन्वेषणयन्त्राणि सन्ति । 1. गूगल (www.google.ps): गूगलः प्यालेस्टाइन-सहितं वैश्विकरूपेण सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । उपयोक्तारः जालसन्धानं, चित्राणि, वार्तालेखाः, भिडियो, मानचित्रं, इत्यादीनि विविधानि विशेषतानि प्राप्तुं शक्नुवन्ति । 2. Bing (www.bing.com): Bing इति अन्यत् प्रसिद्धं अन्वेषणयन्त्रं यत् Google इत्यस्य समानानि सेवानि प्रदाति । एतत् जालसन्धानपरिणामान् तथा च प्यालेस्टिनी उपयोक्तृभ्यः स्थानीयसामग्रीयुक्तानि चित्राणि, भिडियो, वार्तालेखाः च प्रदाति । 3. याहू (www.yahoo.com): याहू अन्यत् व्यापकरूपेण मान्यताप्राप्तं अन्वेषणयन्त्रम् अस्ति यत्र सामान्यसूचनाः अथवा प्यालेस्टाइनसम्बद्धानां विशिष्टप्रश्नानां कृते जालसन्धानम् इत्यादीनि विविधानि विशेषतानि सन्ति। 4. DuckDuckGo (duckduckgo.com): DuckDuckGo Google अथवा Bing इत्यादीनां पारम्परिकसर्चइञ्जिनानां गोपनीयताकेन्द्रितः विकल्पः अस्ति यः उपयोक्तृदत्तांशं न निरीक्षयति अथवा व्यक्तिगतविज्ञापनं न प्रदर्शयति। 5. Yandex (yandex.com): Yandex इति रूसी-आधारितः बहुराष्ट्रीयनिगमः अस्ति यः प्यालेस्टिनी-उपयोक्तृणां कृते स्थानीयकृतं जाल-अन्वेषणम् इत्यादीनां सेवां प्रदाति । 6.Ecosia(ecosia.org): Ecosia एकः पर्यावरण-अनुकूलः अन्तर्जाल-ब्राउजरः अस्ति यत् विज्ञापनात् स्वस्य राजस्वस्य उपयोगं कृत्वा वृक्षान् रोपयति तथा च व्यापक-अन्वेषणं प्रदातुं स्थायि-जीवनस्य प्रचारं करोति स्मर्यतां यत् एते केवलं केचन प्यालेस्टाइनदेशे सामान्यतया प्रयुक्ताः सन्ति; व्यक्तिः स्वप्राथमिकतानां आधारेण अन्येषां अन्तर्राष्ट्रीय-क्षेत्र-विशिष्ट-विकल्पानां अपि उपयोगं कर्तुं शक्नुवन्ति । कृपया ज्ञातव्यं यत् इजरायल-प्यालेस्टिनी-सङ्घर्षस्य कारणेन अस्मिन् विषये राजनैतिकसंवेदनशीलताः परितः सन्ति; केचन तर्कयन्ति यत् केचन क्षेत्राणि प्यालेस्टाइनस्य भागः इति गणनीयाः वा इजरायलस्य वा ।

प्रमुख पीता पृष्ठ

आधिकारिकतया प्यालेस्टाइनराज्यम् इति प्रसिद्धे प्यालेस्टाइनदेशे अन्यदेशवत् औपचारिकपीतपृष्ठनिर्देशिका नास्ति । परन्तु प्यालेस्टाइनदेशे व्यवसायानां सेवानां च विषये सूचनां दत्तवन्तः अनेकाः ऑनलाइन-मञ्चाः निर्देशिकाः च सन्ति । अत्र केचन मुख्यमञ्चाः सन्ति येषां उपयोगेन भवान् प्यालेस्टाइनदेशे व्यवसायान् अन्वेष्टुं शक्नोति: 1. पीतपृष्ठानि प्यालेस्टाइन (www.yellowpages.palestine.com): एषा विशेषतया प्यालेस्टाइनदेशे व्यवसायैः सह उपयोक्तृभ्यः संयोजयितुं प्रदत्ता ऑनलाइननिर्देशिका अस्ति। अत्र भोजनालयाः, होटलानि, चिकित्सासेवाः, इत्यादीनि विविधानि वर्गाणि प्राप्यन्ते । 2. पालव्यापारः (www.paltrade.org): पालव्यापारः एकः आर्थिकमञ्चः अस्ति यः व्यापारे वा वाणिज्यविनिर्माणसम्बद्धव्यापारेषु वा सम्बद्धानां प्यालेस्टिनीकम्पनीनां निर्देशिकां प्रदाति। 3. प्यालेस्टाइनव्यापारनिर्देशिका (www.businessdirectorypalestine.com): एषा वेबसाइट् प्यालेस्टाइनस्य अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां व्यापकसूचीं प्रदाति। निर्देशिका उपयोक्तृभ्यः सम्भाव्यव्यापारसहकार्यार्थं वा सूचनायै वा भिन्नसंस्थाभिः सह सम्बद्धतां कर्तुं साहाय्यं करोति । 4. रामाल्लाह ऑनलाइन (www.ramallahonline.com): यद्यपि सख्तीपूर्वकं पीतपृष्ठमञ्चः नास्ति, तथापि रमाल्लाह ऑनलाइन प्यालेस्टाइनस्य अन्तः विभिन्नक्षेत्रेषु व्यवसायान् सेवां च अन्वेष्टुं विस्तृतमार्गदर्शिकायाः ​​कार्यं करोति। 5. व्यापार-प्यालेस्टाइन निर्देशिका एप्लिकेशन: एण्ड्रॉयड् तथा आईओएस उपकरणयोः उपलभ्यमानं एतत् एप्लिकेशनं उपयोक्तृभ्यः प्यालेस्टाइनस्य अन्तः विभिन्ननगरेभ्यः विशिष्टानि अन्येषु वाहनसेवाः, भोजनालयाः, होटलानि, शॉपिंगकेन्द्राणि च समाविष्टानि विविधवर्गाणां माध्यमेन ब्राउज् कर्तुं शक्नोति कृपया ज्ञातव्यं यत् एते मञ्चाः तेषां कवरेजस्य अथवा उपयोक्तृसमीक्षायाः दृष्ट्या भिन्नाः भवितुम् अर्हन्ति; अतः प्यालेस्टाइनदेशे विशिष्टानि उत्पादानि सेवानि वा अन्वेष्टुं बहुविधस्रोतानां अन्वेषणं सल्लाहः भवति ।

प्रमुख वाणिज्य मञ्च

प्यालेस्टाइनदेशे मुख्यानि ई-वाणिज्यमञ्चानि सन्ति- १. 1. Souq.com (www.souq.com): इदं प्यालेस्टाइनदेशस्य बृहत्तमेषु ऑनलाइन-शॉपिङ्ग्-जालस्थलेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहोपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति 2. जुमिया प्यालेस्टाइन (www.jumia.ps): जुमिया अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति यत् इलेक्ट्रॉनिक्स, स्त्रीपुरुषाणां कृते फैशनवस्तूनि, गृहोपकरणं, किराणां च इत्यादीनां विविधानि वस्तूनि प्रदाति। 3. जेरुसलेम प्लास्टिक (www.jerusalemplastic.com): अयं मञ्चः घरेलू प्लास्टिकसामग्रीः, पाकशालायाः सामानं च इत्यादीनां प्लास्टिकस्य उत्पादानाम् विक्रयणं प्रति केन्द्रितः अस्ति। 4. अस्सज्जेल मॉल्स् (www.assajjelmalls.com): अस्सज्जेल मॉल्स् एकः ऑनलाइन मार्केटप्लेस् अस्ति यत्र इलेक्ट्रॉनिक्स, पुरुषाणां महिलानां च वस्त्रं, सहायकसामग्री, गृहसज्जायाः वस्तूनि इत्यादयः विविधाः उत्पादाः प्राप्यन्ते। 5. सुपर दुकन (www.superdukan.ps): एषा ई-वाणिज्यस्थलं विशेषतया प्यालेस्टाइनदेशे किराणां शॉपिङ्गस्य आवश्यकतां पूरयति यत्र खाद्यपदार्थानां श्रेणी ऑनलाइन क्रयणार्थं उपलभ्यते। 6. Euro Store PS (www.eurostore.ps): Euro Store PS अन्येषां गृहेषु उपकरणानां सह रेफ्रिजरेटर,वाशिंग मशीन,एयर कण्डिशनर इत्यादीनां विद्युत् उपकरणानां विक्रयणं कर्तुं विशेषज्ञः अस्ति। 7.Tamalli Market( tamalli.market) : एषः एकः ऑनलाइन-मञ्चः अस्ति यः स्थानीय-प्यालेस्टिनी-रेस्टोरन्ट-कैफे-भ्यः खाद्य-वितरण-सेवासु केन्द्रितः अस्ति, येषु विभिन्न-व्यञ्जनानि परोक्ष्यन्ते |. एते प्यालेस्टाइनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति यत्र ग्राहकाः स्वस्वजालस्थलेषु ब्राउज् कृत्वा स्वगृहात् सुविधानुसारं शॉपिङ्गं कर्तुं शक्नुवन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

प्यालेस्टाइनदेशे देशत्वेन सामाजिकमाध्यममञ्चानां श्रेणी अस्ति, येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र प्यालेस्टाइनदेशे केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः प्यालेस्टाइनदेशस्य सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलं वर्तते, यत्र उपयोक्तृवर्गः विशालः अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, रुचिसमूहेषु वा पृष्ठेषु वा सम्मिलितुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः प्यालेस्टिनीजनैः फोटो, विडियो इत्यादीनां दृश्यसामग्रीणां साझेदारी कर्तुं भवति। व्यक्तिषु अपि च स्वउत्पादानाम् अथवा सेवानां प्रचारं कर्तुम् इच्छन्तीनां व्यवसायानां मध्ये अस्य लोकप्रियता प्राप्ता अस्ति । 3. ट्विटर (www.twitter.com): प्यालेस्टाइनदेशे अपि ट्विटरः अत्यन्तं लोकप्रियः अस्ति, यत् माइक्रोब्लॉगिंग् मञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः लघुसन्देशान् वा ट्वीट् वा पोस्ट् कर्तुं शक्नुवन्ति ये अन्यैः पसन्दं कर्तुं वा पुनः ट्वीट् कर्तुं वा शक्नुवन्ति। 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् सामान्यतया प्यालेस्टिनीजनाः वास्तविकसमये छायाचित्रं, विडियो च साझां कर्तुं उपयुज्यन्ते ये दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति। 5. व्हाट्सएप् (www.whatsapp.com): मुख्यतया तत्क्षणसन्देशप्रसारण-अनुप्रयोगः इति प्रसिद्धः अस्ति चेदपि व्हाट्सएप् प्यालेस्टिनी-जनानाम् एक-एकं वा समूह-चैट्-माध्यमेन वा सम्बद्धतां प्राप्तुं सामाजिक-संजाल-मञ्चरूपेण अपि कार्यं करोति 6. लिङ्क्डइन (www.linkedin.com): प्यालेस्टाइनदेशे व्यावसायिकैः लिङ्क्डइनस्य व्यापकरूपेण उपयोगः भवति यत् तेषां स्वस्व-उद्योगानाम् अन्तः संजालं कृत्वा संयोजनं निर्मातुं शक्यते। 7. तारपत्रम् (telegram.org): दूरचित्रस्य सुरक्षितसन्देशविशेषतानां, चैनलानां च कारणेन लोकप्रियता प्राप्ता यत् प्यालेस्टाइनदेशे उपयोक्तारः रुचिविशिष्टविषयेषु सदस्यतां ग्रहीतुं शक्नुवन्ति। 8. टिकटोक् (www.tiktok.com): प्रतिभा, सृजनशीलता, अथवा केवलं मनोरञ्जनसामग्री प्रदर्शयन्तः लघुरूपाः विडियो निर्माय प्यालेस्टिनीयुवानां मध्ये टिकटोक् अधिकाधिकं लोकप्रियः अभवत्। 9. यूट्यूब (www.youtube.com): यूट्यूबः एकस्य मञ्चस्य कार्यं करोति यत्र प्यालेस्टिनी सामग्रीनिर्मातारः विडियोब्लॉग्स् ("vlogs"), संगीतवीडियो, शैक्षिकसामग्री, वृत्तचित्रम्, इत्यादीनि च साझां कुर्वन्ति। इदं महत्त्वपूर्णं यत् अद्यत्वे प्यालेस्टाइनदेशे एतेषां मञ्चानां सामान्यतया उपयोगः भवति चेदपि प्रौद्योगिक्याः उन्नतिः उपयोक्तृप्राथमिकतानां च आधारेण कालान्तरे उपलब्धता परिवर्तयितुं शक्नोति।

प्रमुख उद्योग संघ

प्यालेस्टाइनदेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र प्यालेस्टाइनदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति- 1. प्यालेस्टिनी ICT इन्क्यूबेटर (PICTI): PICTI अग्रणी संस्था अस्ति या प्यालेस्टाइनदेशे सूचनासञ्चारप्रौद्योगिकी (ICT) क्षेत्रस्य अन्तः नवीनतां उद्यमशीलतां च समर्थयति, पोषयति च। जालपुटम् : http://picti.ps/en/ 2. प्यालेस्टिनी अमेरिकन वाणिज्यसङ्घः (PACC): PACC प्यालेस्टाइन-अमेरिका-देशयोः व्यापारसम्बन्धं पोषयितुं, आर्थिकवृद्धिं प्रोत्साहयितुं, उभयदेशेषु व्यवसायानां कृते संसाधनं प्रदातुं च समर्पितं संस्था अस्ति जालपुटम् : https://www.pal-am.com/ 3. प्यालेस्टिनीव्यापारमहिलासङ्घः (असाला): असाला एकः संघः अस्ति यः महिलानां आर्थिकसशक्तिकरणं प्रवर्धयति यत् तेषां व्यावसायिककौशलं वर्धयितुं विविधाः संसाधनाः, प्रशिक्षणकार्यक्रमाः, संजालस्य अवसराः, समर्थनसेवाः च प्रदाति। जालपुटम् : https://asala-pal.org/ 4. प्यालेस्टिनी उद्योगसङ्घः (PFI): पीएफआई प्यालेस्टाइनस्य विभिन्न औद्योगिकक्षेत्राणां प्रतिनिधित्वं करोति, तथा च वकालत, नीतिनिर्माणपरिकल्पना, व्यावसायिकप्रशिक्षण, क्षमतानिर्माणकार्यक्रमः च माध्यमेन स्थानीयउद्योगानाम् प्रतिस्पर्धां सुदृढां कर्तुं सक्रियरूपेण कार्यं करोति। जालपुटम् : http://www.pfi.ps/ 5. प्यालेस्टिनी कृषिकार्यसमितीनां संघः (UAWC): UAWC एकः कृषकसङ्घः अस्ति यः प्यालेस्टाइनदेशे स्थायिकृषिप्रथानां वकालतम् करोति तथा च कृषकाणां कृते क्षमतानिर्माणकार्यक्रमाः, तकनीकीसहायता, विपणनमार्गदर्शनं इत्यादीनि समर्थनसेवाः प्रदाति वेबसाइट्: http: //uawc.org/en 6. एसोसिएशन ऑफ बैंक्स इन प्यालेस्टाइन (एबीपी): एबीपी उद्देश्यं भवति यत् उत्तम-प्रथानां प्रचारं कृत्वा, विभिन्नक्षेत्रेषु बङ्कानां मध्ये सहकार्यं यथा बैंक-प्रौद्योगिकी-विकासः अथवा जोखिम-प्रबन्धन-रणनीतयः सुनिश्चयः भवति, यदा तु नियामक-उपायानां अनुपालनं सुनिश्चितं करोति, तदा Banks-इत्यस्य भूमिकां सुदृढां कर्तुं शक्नोति अधिकारिणः । वेबसाइटः https://www.abp.org.ps/default.aspx?iid=125&mid=127&idtype=1 7.प्यालेस्टिनी चिकित्सासङ्घः : प्यालेस्टाइनदेशे अनेकाः चिकित्सासङ्घाः सन्ति, येषु प्यालेस्टिनी चिकित्सासङ्घः, दन्तचिकित्सासङ्घः, औषधसङ्घः, नर्सिंगसङ्घः, इत्यादयः सन्ति एतानि संस्थानि स्वास्थ्यसेवाव्यावसायिकानां हितस्य प्रतिनिधित्वं कर्तुं प्यालेस्टाइनदेशे चिकित्सामानकेषु सुधारं कर्तुं च कार्यं कुर्वन्ति । जालपुटम् : प्रत्येकं संघस्य कृते भिन्नं भवति। प्रत्येकस्य संघस्य क्रियाकलापानाम् अद्यतनसूचनानाम् अतिरिक्तविवरणानां च कृते तत्तत्जालस्थलानि पश्यन्तु।

व्यापारिकव्यापारजालस्थलानि

प्यालेस्टाइन-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति । तेषु कतिचन अत्र सन्ति- १. 1. प्यालेस्टिनीव्यापारकेन्द्र (PalTrade) - प्यालेस्टिनीव्यापारस्य प्रवेशद्वाररूपेण कार्यं करोति, निवेशस्य अवसरानां, निर्यातप्रवर्धनस्य, बाजारगुप्तचरस्य, व्यापारसुविधायाः च सूचनां प्रदाति जालपुटम् : https://www.paltrade.org/en 2. प्यालेस्टाइन निवेशप्रवर्धन एजेन्सी (PIPA) - निवेशकानां कृते समर्थनसेवाः प्रदातुं देशस्य निवेशक्षमतां च प्रवर्धयित्वा प्यालेस्टाइनदेशे निवेशस्य सुविधां करोति। जालपुटम् : http://www.pipa.ps/ 3. प्यालेस्टाइन-मौद्रिक-प्राधिकरणम् (PMA) - प्यालेस्टाइन-देशस्य आधिकारिकं केन्द्रीयबैङ्कः यः मौद्रिकनीतेः प्रबन्धनं वित्तीयसंस्थानां नियमनं च कर्तुं उत्तरदायी अस्ति । जालपुटम् : https://www.pma.ps/ 4. बेथलेहेम-वाणिज्य-उद्योग-सङ्घः (BCCI) - बेथलेहेम-नगरे व्यापार-समुदायस्य प्रतिनिधित्वं करोति, स्थानीय-वाणिज्यस्य प्रचारं करोति, आर्थिक-विकास-परियोजनानां समर्थनं च करोति जालपुटम् : http://bethlehem-chamber.com/ 5. नाब्लस-वाणिज्य-उद्योग-सङ्घः - संजाल-कार्यक्रमैः, प्रशिक्षण-कार्यक्रमैः, बाजार-अनुसन्धानेन, वकालतया च नाब्लस-क्षेत्रे व्यावसायिक-क्रियाकलापं वर्धयितुं केन्द्रितः अस्ति जालपुटम् : http://nabluscic.org 6. गाजा वाणिज्य-उद्योग-सङ्घः (GCCI) - बाजार-अनुसन्धान-रिपोर्ट्, नेटवर्किंग्-इवेण्ट् इत्यादीनां विविध-सेवानां माध्यमेन गाजा-पट्ट्यां व्यापार-सम्बन्धानां विकासं कर्तुं आर्थिक-वृद्धौ योगदानं च दातुं उद्दिश्यते जालपुटम् : https://gccigaza.blogspot.com 7. प्यालेस्टिनी औद्योगिकसंपत्तयः मुक्तक्षेत्राणि च प्राधिकरणम् (PIEFZA)- औद्योगिकविकासस्य सुविधां जनयन्तः निवेशान् आकर्षयित्वा प्यालेस्टाइनस्य अनेकनगरेषु औद्योगिकसंपदानां प्रबन्धनस्य उत्तरदायी। जालपुटम् : https://piefza.ps/en/ कृपया ज्ञातव्यं यत् एतेषां वेबसाइट्-स्थानानां उपलब्धता वा उपयोगिता वा कालान्तरे क्षेत्रीय-अशान्ति-अथवा क्षेत्रे अन्तर्जाल-सुलभतां प्रभावितं कुर्वन्तः अन्ये कारकाः वा भिन्नाः भवितुम् अर्हन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र प्यालेस्टाइनस्य कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति, तेषां स्वस्व-URL-सहितं: 1. प्यालेस्टिनी केन्द्रीयसांख्यिकीयब्यूरो (PCBS): प्यालेस्टाइनस्य आधिकारिकसांख्यिकीयसंस्था व्यापारदत्तांशः अन्ये आर्थिकसूचकाः च प्रदाति। URL: http://www.pcbs.gov.ps/ इति । 2. प्यालेस्टिनीयाः राष्ट्रिय अर्थव्यवस्थामन्त्रालयः : अयं सर्वकारीयविभागः प्यालेस्टाइनदेशे व्यापारिकक्रियाकलापानाम् अनुसरणं निरीक्षणं च कर्तुं उत्तरदायी अस्ति । URL: http://www.mne.gov.ps/ इति । 3. प्यालेस्टाइनव्यापारपोर्टल् : प्यालेस्टाइनदेशे व्यापारस्य स्थितिः, नियमाः, शुल्काः, बाजारस्य अवसराः च इति विषये व्यापकसूचनाः प्रदाति। यूआरएलः https://palestineis.net/ 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : प्यालेस्टाइनसहितस्य विभिन्नदेशानां आयातनिर्यातसांख्यिकी सहितं विस्तृतं वैश्विकव्यापारदत्तांशं प्रदाति। URL: https://comtrade.un.org/data/ इति ग्रन्थः । 5. विश्वबैङ्कस्य मुक्तदत्तांशमञ्चः : वैश्विकविकासदत्तांशस्य प्रवेशं प्रदाति, यत्र प्यालेस्टाइन इत्यादीनां विभिन्नदेशानां कृते मालवस्तूनाम् आयातः निर्यातश्च भवति यूआरएलः https://data.worldbank.org/ 6. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): प्यालेस्टाइनसम्बद्धानां अन्तर्राष्ट्रीयव्यापारप्रवाहानाम् विषये व्यापारसांख्यिकी, बाजारविश्लेषणसाधनं, अन्या च प्रासंगिकसूचनाः प्रस्तुतं करोति। URL: https://www.trademap.org/Home.aspx इति कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु विशिष्टव्यापारदत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति । देशस्य व्यापारप्रकारस्य अधिकव्यापकबोधं प्राप्तुं बहुविधस्रोतानां अन्वेषणं अनुशंसितम् अस्ति ।

B2b मञ्चाः

मध्यपूर्वस्य एकः देशः प्यालेस्टाइन-देशे अनेके B2B (व्यापार-व्यापार) मञ्चाः सन्ति ये विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्ति । अत्र प्यालेस्टाइनदेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. प्यालेस्टाइनव्यापारजालम् (www.paltradenet.org): एतत् मञ्चं विभिन्नक्षेत्रेषु प्यालेस्टिनीकम्पनीनां व्यवसायानां च व्यापकनिर्देशिकायाः ​​कार्यं करोति। एतत् उपयोक्तृभ्यः प्यालेस्टाइन-देशस्य अन्तः सम्भाव्यव्यापारसाझेदारैः सह अन्वेषणं, सम्पर्कं च कर्तुं शक्नोति । 2. प्यालेस्टिनी बिजनेस बडी (www.pbbpal.com): प्यालेस्टिनी बिजनेस बडी B2B नेटवर्किंग् अवसरानां कृते एकं ऑनलाइन मञ्चं प्रदाति। एतत् स्थानीयव्यापाराणां मध्ये संचारस्य सुविधां करोति, सहकार्यं, विकासं च प्रवर्धयति । 3. PalTrade (www.paltrade.org): PalTrade प्यालेस्टाइनदेशस्य आधिकारिकव्यापारप्रवर्धनसङ्गठनम् अस्ति। तेषां जालपुटे स्थानीयव्यापारान् अन्तर्राष्ट्रीयसाझेदारैः सह सम्बद्धं कुर्वन्तः विपण्यबुद्धिः, व्यापारप्रदर्शनानि, व्यापारमेलनकार्यक्रमाः इत्यादीनां सेवानां श्रेणी प्रदाति 4. FPD - प्यालेस्टिनी वाणिज्यसङ्घस्य संघस्य उद्योगस्य च डिजिटलमञ्चः : यद्यपि वर्तमानकाले विशिष्टा URL सूचना उपलब्धा नास्ति, तथापि FPD प्यालेस्टाइनस्य बहुनगरेषु भिन्नव्यापारसङ्घस्य संयोजनं कृत्वा डिजिटलमञ्चरूपेण कार्यं करोति 5.प्यालेस्टिनी निर्यातकसङ्घः - पीईए ('http://palestine-exporters.org/'): पीईएए इत्यस्य वेबसाइट् प्यालेस्टाइनदेशे स्थितानां निर्यातकानां कृते ऑनलाइनसंसाधनरूपेण कार्यं करोति। मञ्चः निर्यातविपण्यस्य, उत्पादविकासरणनीतीनां, अन्तर्राष्ट्रीयक्रेतृभिः सह संजालस्य अवसरानां च सूचनां प्रदातुं निर्यातकानां सहायतां करोति । 6.PAL-X.Net - e-Palestinian Market ('https://www.palx.net/'): PAL-X.Net एकः ऑनलाइन मार्केटप्लेस् अस्ति यः प्यालेस्टिनी मार्केट् इत्यस्य अन्तः विभिन्नक्षेत्रेभ्यः आपूर्तिकर्तान् एकत्र आनयति यत् तेषां संयोजनं करोति स्थानीयतया अन्तर्राष्ट्रीयतया च सम्भाव्यक्रेतृभिः सह। एतानि केवलं प्यालेस्टाइनदेशे उपलब्धानां B2B मञ्चानां कतिपयानि उदाहरणानि सन्ति; देशस्य अर्थव्यवस्थायाः अन्तः विशिष्ट-उद्योगानाम् अथवा आलम्बानां आवश्यकतां पूरयन्तः अतिरिक्त-विशेष-मञ्चाः भवितुम् अर्हन्ति ।
//