More

TogTok

मुख्यविपणयः
right
देश अवलोकन
तुर्कमेनिस्तान्, आधिकारिकतया तुर्कमेनिस्तानगणराज्यम् इति नाम्ना प्रसिद्धः, मध्य एशियायां स्थितः देशः अस्ति । अस्य जनसंख्या प्रायः ६० लक्षं जनाः सन्ति, कजाकिस्तान, उज्बेकिस्तान, इरान्, अफगानिस्तान, कैस्पियनसागर च सह अस्य सीमाः साझाः सन्ति । तुर्कमेनिस्तानदेशः १९९१ तमे वर्षे सोवियतसङ्घात् स्वातन्त्र्यं प्राप्तवान् ततः परं राष्ट्रपतिव्यवस्थां स्वीकृतवान् । वर्तमानराष्ट्रपतिः गुरबाङ्गुली बर्दिमुहमेदोवः २००७ तमे वर्षात् सत्तां प्राप्नोति ।देशस्य राजधानी, बृहत्तमं नगरं च अश्गबत् अस्ति । तुर्कमेनिस्तानस्य अर्थव्यवस्था प्राकृतिकवायुस्य विशालसञ्चयस्य उपरि बहुधा अवलम्बते । अयं विश्वस्य बृहत्तमेषु प्राकृतिकवायुनिर्मातृषु अन्यतमः अस्ति यस्य निर्यातः चीन-रूस-सदृशेषु देशेषु महत्त्वपूर्णः अस्ति । अर्थव्यवस्थायां कृषिः अपि महत्त्वपूर्णां भूमिकां निर्वहति, यत्र कपासः अस्य प्रमुखसस्यानां मध्ये एकम् अस्ति । तुर्कमेनिस्तानदेशे विशालमरुभूमितः आरभ्य पर्वतशृङ्खलापर्यन्तं विविधाः परिदृश्याः सन्ति । करकुममरुभूमिः अस्य अधिकांशं क्षेत्रं आच्छादयति, कोपेट् डाग् तु देशस्य प्रमुखा पर्वतश्रेणीरूपेण कार्यं करोति । एतेषु भौगोलिकविशेषतासु साहसिकपर्यटनस्य अवसराः प्राप्यन्ते यथा पदयात्रा, मरुभूमिसफारी च । तुर्कमेनिस्तानस्य संस्कृतिः प्राचीनपरिव्राजकपरम्पराभिः इस्लामिकविरासतां च बहुधा प्रभाविता अस्ति । दुतार (ल्यूट) इत्यादीनां पारम्परिकवाद्ययन्त्राणां प्रदर्शनं स्थानीयजनानाम् मध्ये लोकप्रियम् अस्ति । तेषां संस्कृतिषु आतिथ्यस्य महत्त्वं वर्तते यतः अतिथयः सामान्यतया आदरपूर्वकं उदारतापूर्वकं च व्यवहारं कुर्वन्ति । तुर्कमेनभाषा तेषां राष्ट्रभाषारूपेण स्वीकृता अस्ति, सोवियतशासनकाले रूसदेशेन सह ऐतिहासिकसम्बन्धस्य कारणेन रूसीभाषा बहुधा भाषिता अस्ति । इस्लामधर्मः अधिकांशैः तुर्कमेन्-नागरिकैः आचरितः प्राथमिकधर्मः इति कार्यं करोति; तथापि धार्मिकस्वतन्त्रता विधिना रक्षिता अस्ति । तुर्कमेनिस्तानदेशे पर्यटनस्य विकासः सीमितमूलसंरचनायाः कारणेन धीरेण भवति; तथापि अत्र यूनेस्को विश्वविरासतस्थलानि इत्यादीनि अद्वितीयाः आकर्षणानि सन्ति यत्र मेर्व्, कुन्या-उर्गेन्च इत्यादीनि प्राचीननगराणि सन्ति ये शताब्दपूर्वं स्थापितानां वास्तुचमत्काराणां कृते प्रसिद्धाः सन्ति अन्तिमेषु वर्षेषु प्राकृतिकवायुतः परं कूटनीतिकसङ्गतिं, अर्थव्यवस्थायाः विविधीकरणं च प्रति प्रयत्नाः कृताः सन्ति । अस्मिन् तुर्कमेनिस्तानस्य क्षेत्रीयव्यापारस्य ऊर्जापरियोजनानां च पारगमनगलियाररूपेण प्रचारः अपि अन्तर्भवति । एवं च आगामिषु वर्षेषु तुर्कमेनिस्तानस्य विकासः विकासः च कथं भवति इति द्रष्टुं रोचकं भविष्यति।
राष्ट्रीय मुद्रा
आधिकारिकतया तुर्कमेनिस्तानगणराज्यम् इति नाम्ना प्रसिद्धस्य तुर्कमेनिस्तानस्य स्वकीया मुद्रा अस्ति यस्य नाम तुर्कमेनिस्तानस्य मानात् (TMT) इति । मनट् तुर्कमेनिस्तानदेशे आधिकारिकमुद्रा कानूनी मुद्रा च अस्ति, ततः परं १०० टेङ्गे इति विभक्तम् अस्ति । तुर्कमेनिस्तानस्य केन्द्रीयबैङ्कस्य दायित्वं भवति यत् सः मनटस्य निर्गमनं नियमनं च करोति । सोवियतसङ्घतः स्वातन्त्र्यानन्तरं रूसीरूबलस्य स्थाने १९९३ तमे वर्षे प्रवर्तमानस्य मानाट् इत्यस्य ततः परं महङ्गानि दबावानां कारणेन अनेकानि पुनर्नामानि अभवन् सम्प्रति टकसालितमुद्रासु १, २, ५, १०, २०, ५० टेङ्गे इति मूल्यानि सन्ति । नोट् १, ५,१० ,२० ,५० ,१०० ,५०० इत्यादिषु विविधसंप्रदायेषु उपलभ्यते तथा च अद्यतनतया प्रवर्तितस्य नोटस्य मूल्यं TMT1.000 अस्ति । प्रबन्धित-प्लवमान-विनिमयदर-व्यवस्थायाः अन्तर्गतं अमेरिकी-डॉलर-यूरो-इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीय-मुद्राणां विरुद्धं मनटस्य विनिमय-दरः उतार-चढावः भवति । अन्तर्राष्ट्रीयव्यवहारेषु मुख्यतया विदेशीयमुद्राणां उपयोगः भवति यथा USD अथवा यूरो । तुर्कमेनिस्तानदेशः स्वसीमानां अन्तः सीमितपरिवर्तनक्षमतायुक्तं सख्तं मुद्रानियन्त्रणं निर्वाहयति; एवं तुर्कमेनिस्तानात् एव बहिः स्थानीयमुद्रायाः आदानप्रदानस्य अवसरान् अन्वेष्टुं चुनौतीपूर्णं भवितुम् अर्हति । अस्मिन् देशे आगच्छन्तः पर्यटकाः पर्याप्तमात्रायां विदेशीयमुद्रां आनेतुं सल्लाहः । समग्रतया,तुर्कमेनिस्तानस्य राष्ट्रियमुद्रा मनत (TMT) इति नाम्ना प्रसिद्धा अस्ति, या आधिकारिकविनिमयदरेण विदेशेषु सीमितपरिवर्तनक्षमतायाः सह स्वसीमासु कानूनीमुद्रारूपेण कार्यं करोति
विनिमय दर
तुर्कमेनिस्तानस्य आधिकारिकमुद्रा तुर्कमेनिस्तानस्य मानात् (TMT) अस्ति । प्रमुखविश्वमुद्राभिः सह टीएमटी इत्यस्य अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमरीकी डालर ≈ ३.५ टी.एम.टी १ यूरो ≈ ४.२ टीएमटी १ जीबीपी ≈ ४.८ टीएमटी कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवति, प्रदत्तदत्तांशः वर्तमानदराणि न प्रतिबिम्बयितुं शक्नोति । वास्तविकसमयविनिमयदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः करणीयः ।
महत्त्वपूर्ण अवकाश दिवस
तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति, यः समृद्धसांस्कृतिकविरासतां, अद्वितीयपरम्पराभिः च प्रसिद्धः अस्ति । तुर्कमेनिस्तानदेशे अनेके महत्त्वपूर्णाः अवकाशाः आचर्यन्ते येषां महत्त्वं तस्य जनानां कृते महत् अस्ति । तुर्कमेनिस्तानस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं अक्टोबर्-मासस्य २७ दिनाङ्के आचर्यते । अयं राष्ट्रिय अवकाशः १९९१ तमे वर्षे सोवियतसङ्घतः देशस्य स्वातन्त्र्यघोषणायाः स्मरणं करोति ।अस्मिन् दिने नागरिकाः स्वस्य राष्ट्रियगौरवं एकतां च प्रदर्शयन्तः जीवन्तं परेड, संगीतसङ्गीतं, सांस्कृतिककार्यक्रमं च भागं गृह्णन्ति अन्यः उल्लेखनीयः उत्सवः नोव्रुज् इति, यः फारसी-नववर्षः अथवा वसन्तविषुवः इति अपि ज्ञायते । प्रतिवर्षं मार्चमासस्य २१ दिनाङ्के आयोज्यते नावरुज्-नगरे वसन्तस्य आरम्भः प्रकृतेः नवीकरणं च भवति । अस्मिन् काले तुर्कमेन्-परिवाराः उत्सवभोजनस्य आनन्दं प्राप्तुं, उपहारस्य आदानप्रदानार्थं, बन्धुजनानाम् दर्शनार्थं च समागच्छन्ति । पारम्परिकसङ्गीतं, नृत्यप्रदर्शनं, क्रीडाकार्यक्रमाः च आनन्ददायकं वातावरणं अधिकं वर्धयन्ति । तदतिरिक्तं अश्वदिवसः अथवा अहल्टेके अश्वसौन्दर्यमहोत्सवः तुर्कमेनिस्तानस्य "अहल्टेके" इति बहुमूल्यं अश्वजातिं श्रद्धांजलिम् अयच्छति । प्रतिवर्षं एप्रिल-मासस्य २५ दिनाङ्के अशगाबत-नगरस्य समीपे गोक्देपे-हिप्पोड्रोम्-इत्यत्र आयोजितः अस्मिन् अद्वितीय-महोत्सवे अश्व-दौडाः अपि च एतेषां प्रभावशालिनां प्राणीनां सौन्दर्यं अनुग्रहं च प्रदर्शयन्ति इति स्पर्धाः अपि सन्ति अपि च, स्वातन्त्र्यानन्तरं १९९२ तमे वर्षे तुर्कमेनिस्तानस्य संविधानस्य स्वीकरणं भवति इति कारणतः प्रतिवर्षं मे १८ दिनाङ्के संविधानदिवसः आचर्यते । अस्य दिवसस्य सम्मानार्थं देशे सर्वत्र विविधाः कार्यक्रमाः आयोजिताः सन्ति यत्र पारम्परिकसङ्गीतप्रदर्शनानि, राष्ट्रियविरासतां प्रतिनिधित्वं कुर्वन्तः कलाप्रदर्शनानि च सन्ति उपसंहारः तुर्कमेनिस्तानस्य अनेकाः महत्त्वपूर्णाः अवकाशाः सन्ति येषां जनानां कृते गहनं महत्त्वं वर्तते । स्वातन्त्र्यदिवसः सोवियतशासनात् मुक्तिं आचरति; नोवरुज् नूतनारम्भान् सूचयति; अश्वदिने पोषिताः अहल्टेके अश्वाः प्रदर्शयन्ति; यदा तु संविधानदिवसः राष्ट्रियपरिचयस्य पुनः पुष्टिं करोति। एतेषु उत्सवेषु नागरिकाः तुर्कमेनिस्तानस्य अन्तः विभिन्नसमुदायानाम् एकतां प्रवर्धयितुं स्व-इतिहासस्य उत्सवं कर्तुं शक्नुवन्ति ।
विदेशव्यापारस्य स्थितिः
तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति, यः प्राकृतिकवायुस्य विशालसञ्चयस्य कृते प्रसिद्धः अस्ति । देशस्य व्यापारस्य स्थितिः तस्य ऊर्जासंसाधनैः कृषिजन्यपदार्थैः च बहुधा प्रभाविता अस्ति । निर्यातस्य दृष्ट्या तुर्कमेनिस्तानदेशः मुख्यतया चीन, इरान्, रूस, तुर्की इत्यादिभ्यः विभिन्नेभ्यः देशेभ्यः प्राकृतिकवायुं विक्रयति । एतत् वस्तु देशस्य निर्यातराजस्वस्य महत्त्वपूर्णं भागं भवति । अपि च तुर्कमेनिस्तानदेशे पेट्रोलियम-उत्पादाः यथा पेट्रोलियम-उत्पादाः, डीजल-इन्धनं च निर्यातयति । ऊर्जासंसाधनानाम् अतिरिक्तं तुर्कमेनिस्तानदेशः कपास, गोधूम इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातं करोति । कपासः शताब्दशः देशे पारम्परिकं सस्यं वर्तते, अद्यापि तस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति । आयातस्य दृष्ट्या तुर्कमेनिस्तानदेशः औद्योगिकप्रयोजनार्थं यन्त्राणां उपकरणानां च अपि च कार-ट्रक-सहितवाहनानां उपरि बहुधा अवलम्बते । वस्त्रं, इलेक्ट्रॉनिक्सं, गृहोपकरणं च इत्यादीनां विविधानां उपभोक्तृवस्तूनाम् आयातम् अपि करोति । तुर्कमेनिस्तानस्य प्राथमिकव्यापारसाझेदाराः चीनदेशाः सन्ति तदनन्तरं तुर्की, रूस, इरान्, युक्रेन,तथा च अनेकाः यूरोपीयदेशाः सन्ति।तुर्कमेनिस्तानदेशः द्विपक्षीयसम्झौतानां माध्यमेन एतेषां राष्ट्रैः सह दृढं आर्थिकसम्बन्धं निर्वाहयति। तथापि,प्राकृतिकगैसनिर्यातेषु अत्यधिकनिर्भरतायाः कारणात् देशस्य कृते आर्थिकविविधीकरणं एकं आव्हानं वर्तते।तुर्कमेनाधिकारिणः ऊर्जाक्षेत्रात् परं उद्योगेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं निर्यातयोग्यवस्तूनाम् स्वपरिधिं विस्तारयितुं लक्ष्यं कुर्वन्ति।ते कृषिः, पर्यटन,वस्त्र,नौकायान,तथा पारगमन रसद,यूरोप,मध्यपूर्व,दक्षिण एशिया च सम्भाव्यबाजारेषु केन्द्रितः। निष्कर्षतः,तुर्कमेनिस्तानः कृषिजन्यपदार्थैः सह प्राकृतिकवायुनिर्यातस्य उपरि बहुधा निर्भरः अस्ति।सरकारः ऊर्जाक्षेत्रात् परं स्वस्य अर्थव्यवस्थायाः विविधीकरणाय प्रयत्नाः कुर्वन् अस्ति यत् अन्यराष्ट्रैः सह स्वस्य व्यापारसम्बन्धं सुदृढं कर्तुं तथा च विभिन्नेषु उद्योगेषु विदेशीयनिवेशं आकर्षयति।
बाजार विकास सम्भावना
मध्य एशियायां स्थितस्य तुर्कमेनिस्तानस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । देशः तैलः, प्राकृतिकवायुः, खनिजाः इत्यादिभिः प्राकृतिकसम्पदैः समृद्धः अस्ति । अस्य सामरिकं भौगोलिकं स्थानं यूरोप-एशिया-देशयोः प्रमुखविपण्येषु अपि प्रवेशं प्रदाति । तुर्कमेनिस्तानस्य निर्यातक्षमतां चालयति एकः प्रमुखः कारकः प्राकृतिकवायुस्य विस्तृतः भण्डारः अस्ति । अस्मिन् देशे विश्वस्य केचन बृहत्तमाः गैसक्षेत्राणि सन्ति, चीन-रूस-सहितस्य समीपस्थेभ्यः देशेभ्यः प्रमुखः आपूर्तिकर्ता अभवत् । तदतिरिक्तं तुर्कमेनिस्तानदेशः पाइपलाइनं स्थापयित्वा नूतनानां विपणानाम् अन्वेषणं कृत्वा स्वस्य ऊर्जानिर्यातस्य विविधतां कर्तुं सक्रियरूपेण प्रयतते । विकासस्य सम्भावनायुक्तः अन्यः क्षेत्रः तुर्कमेनिस्तानस्य कृषिक्षेत्रम् अस्ति । उर्वरभूमिः, अमुदर्यनद्याः पर्याप्तजलसम्पदः च अस्ति, अस्मिन् देशे सस्यकृष्यर्थं उपयुक्ता पर्याप्तभूमिः अस्ति । कृषिप्रथानां आधुनिकीकरणं कृत्वा आधारभूतसंरचनासुधारं कृत्वा तुर्कमेनिस्तानदेशः कपासः, फलानि, शाकानि, पशुधनपदार्थाः इत्यादीनां निर्यात-उन्मुखवस्तूनाम् उत्पादनक्षमतां वर्धयितुं शक्नोति अपि च तुर्कमेनिस्तानदेशः स्वस्य परिवहनसंरचनायाः विकासे बहु निवेशं कुर्वन् अस्ति । अस्मिन् मध्य एशियायाः इरान्-देशेन सह सम्बद्धानां रेलमार्गाणां निर्माणं (उत्तर-दक्षिणपरिवहनगलियारा) अपि च अफगानिस्तान-देशं अजरबैजान-देशं (लापिस् लाजुली-गलियारा) च सम्बद्धानां राजमार्गाणां निर्माणं च अन्तर्भवति एतेषां उपक्रमानाम् उद्देश्यं क्षेत्रीय-अर्थव्यवस्थानां मध्ये संपर्कं वर्धयितुं तुर्कमेनिस्तानं अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णपारगमनमार्गरूपेण स्थापनम् अस्ति । परन्तु तुर्कमेनिस्तानस्य विदेशव्यापारविपण्यस्य विस्तारस्य विषये केचन आव्हानाः सन्ति येषु ध्यानस्य आवश्यकता वर्तते। राष्ट्रस्य ऊर्जावस्तूनाम् परं निर्यातविभागस्य विविधतां कर्तुं आवश्यकता वर्तते, यथा वस्त्रं, रसायनं वा यन्त्रनिर्माणम् इत्यादीनां गैर-तैल-उद्योगानाम् प्रचारः। तदतिरिक्तं,सरकारेण नियमानाम् विषये पारदर्शिता-उपायेषु सुधारः करणीयः, सीमाशुल्क-प्रक्रियासु,शुल्क-बाधाः,तथा गैर-शुल्क-बाधाः च सुलभाः भवेयुः येन विदेशीयनिवेशकान् देशे आकर्षयिष्यति,चीन,रूस,ईरान,तुर्की इत्यादिषु पारम्परिकसाझेदारेषु निर्भरतां न्यूनीकरोति। निष्कर्षतः,तुर्केमेनिस्तानस्य अनुकूलभौगोलिकस्थितिः प्रचुर ऊर्जासंसाधनैः,कृषिक्षमताभिः,परिवहनसंरचनायाः च सततं निवेशेन सह, तस्य विदेशीयव्यापारबाजारस्य विकासाय सुस्थितं करोति। समुचितनीतिसुधारैः विविधीकरणं प्रति निर्देशितप्रयत्नैः च देशः दीर्घकालं यावत् आर्थिकवृद्धिं सुदृढं कर्तुं स्वक्षमताम् प्रभावीरूपेण उपयोगं कर्तुं शक्नोति, निवेशान् आकर्षयितुं च शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति । यदा तस्य विदेशीयव्यापारविपण्यस्य कृते उत्पादचयनस्य विचारः क्रियते तदा देशस्य अर्थव्यवस्था, सांस्कृतिकप्राथमिकता, वर्तमानविपण्यप्रवृत्तिः च अवगन्तुं महत्त्वपूर्णम् अस्ति प्रथमं तुर्कमेनिस्तानस्य अर्थव्यवस्था मुख्यतया कृषि-आधारिता अस्ति, प्राकृतिक-गैस-निर्यासे च बहुधा निर्भरं भवति । अतः कृषि-ऊर्जा-क्षेत्रेभ्यः सम्बद्धाः उत्पादाः स्वस्य विदेशीयव्यापार-विपण्ये सम्भाव्य-उष्ण-विक्रय-वस्तूनि भवितुम् अर्हन्ति । अस्मिन् कृषियन्त्राणि उपकरणानि च, उर्वरकं, बीजानि, नवीकरणीय ऊर्जाव्यवस्थाः, गैससम्बद्धाः प्रौद्योगिकी च समाविष्टाः भवितुम् अर्हन्ति । द्वितीयं तुर्कमेनिस्तानस्य समृद्धा सांस्कृतिकविरासतां वर्तते यत्र पारम्परिकशिल्पस्य महत् मूल्यं वर्तते । स्थानीयशिल्पिभिः निर्मिताः कालीनाः, वस्त्राणि च इत्यादीनि हस्तशिल्पानि देशस्य अन्तः अन्तर्राष्ट्रीयक्रेतृषु च लोकप्रियाः सन्ति । अतः तुर्कमेनिस्तानतः पारम्परिकशिल्पनिर्यातस्य अवसरानां अन्वेषणं लाभप्रदं भवितुम् अर्हति । अपि च, तुर्कमेनिस्तानस्य जलवायुः विचार्य यत्र अत्यन्तं उष्णग्रीष्मकालः दृश्यते यत्र केषुचित् प्रदेशेषु सीमितवृष्टिः भवति । जलसंरक्षणेन, सिञ्चनव्यवस्थाभिः च सम्बद्धाः उत्पादाः विपण्यस्य एतस्याः विशिष्टायाः आवश्यकतायाः पूर्तये सहायकाः भवितुम् अर्हन्ति । तदतिरिक्तं، यथा तुर्कमेन्-जनानाम् फैशनस्य प्रति आत्मीयता वर्तते, विश्वस्य विभिन्नेभ्यः भागेभ्यः फैशनयुक्तवस्त्रवस्तूनाम् आयातः अथवा तुर्कमेनिस्तानस्य अन्तः एव वस्त्रनिर्माण-एककानां स्थापना अपि अस्य प्राधान्यस्य पूंजीकरणार्थं व्यवहार्यः विकल्पः भवितुम् अर्हति अन्तिमे، वैश्विकरूपेण वर्तमानबाजारप्रवृत्तीनां विषये अवगतः भवति निर्यातकान् प्रवृत्ति-उत्पादानाम् परिचयं कर्तुं शक्नोति ये सम्भाव्यतया तुर्कमेनिस्ताने लोकप्रियतां प्राप्तुं शक्नुवन्ति,यथा पर्यावरण-अनुकूल-उत्पादाः अथवा स्मार्ट-प्रौद्योगिकी-उपकरणाः। निष्कर्षतः,तुर्केन्मिस्तानस्य बाजारेषु विदेशीयव्यापारार्थं उत्पादानाम् चयनं कुर्वन् ,तस्य आर्थिकआवश्यकतानां,सांस्कृतिकप्राथमिकतानां,तथा च नवीनतमप्रवृत्तीनां विषये विचारः अत्यावश्यकः भवति, तथा च न केवलं कृषिसदृशेषु पारम्परिकक्षेत्रेषु ध्यानं दत्त्वा अपितु नवीकरणीय ऊर्जा ,हस्तशिल्पादिषु उदयमानउद्योगेषु अवसरानां अन्वेषणं भवति उद्योग,फैशन उद्योग、स्मार्ट तकनीक आदि
ग्राहकलक्षणं वर्ज्यं च
मध्य एशियायां स्थितः तुर्कमेनिस्तानदेशः अद्वितीयग्राहकलक्षणैः वर्जनाभिः च युक्तः देशः अस्ति । तुर्कमेनिस्तानस्य ग्राहकरूपरेखां अवगन्तुं सांस्कृतिकमान्यताः, परम्पराः, मूल्यानि च इत्यादीनां कारकानाम् विचारः अत्यावश्यकः । तुर्कमेनिस्तानस्य जनाः अतिथिनां प्रति आदरस्य, आतिथ्यस्य च अत्यन्तं मूल्यं ददति । तुर्कमेन् ग्राहकैः सह सम्बद्धतां कुर्वन् "सलाम अलायकुम्" इत्यादीनां सम्यक् अभिवादनानां उपयोगेन शिष्टतां दर्शयितुं अभिवादनं च महत्त्वपूर्णम् अस्ति । व्यावसायिकसफलतायै व्यक्तिगतसम्बन्धनिर्माणं महत्त्वपूर्णं यतः तेषां निर्णयप्रक्रियायां विश्वासस्य महती भूमिका भवति। संचारशैल्याः दृष्ट्या प्रत्यक्षता सर्वदा न प्राधान्यं भवेत् । व्यावसायिकसमागमं वा वार्तायां वा कूटनीतिकभाषायाः प्रयोगः प्रशस्तः । टकरावात्मकं आक्रामकं वा व्यवहारं परिहरन् तुर्कमेनिस्तानस्य ग्राहकैः सह सामञ्जस्यपूर्णसम्बन्धं स्थापयितुं साहाय्यं करिष्यति। तुर्कमेनिस्तानदेशे व्यापारं कुर्वन् समयपालनस्य तालमेलं स्थापयितुं महत्त्वपूर्णम् अस्ति । पूर्वसूचना विना विलम्बेन आगमनं ग्राहकैः नकारात्मकरूपेण गृहीतुं शक्यते। समये भवितुं व्यावसायिकतां व्यक्तिस्य समयस्य कार्यनीतिस्य च सम्मानं च प्रदर्शयति । तुर्कमेन् ग्राहकैः सह संवादं कुर्वन् अन्यः महत्त्वपूर्णः पक्षः विचारणीयः अस्ति यत् तेषां धार्मिका विश्वासाः सन्ति । अस्मिन् देशे जीवनस्य सर्वेषु पक्षेषु इस्लामधर्मः व्याप्तः अस्ति; अतः व्यावसायिकपरस्परक्रियासु सामाजिकसमागमेषु वा प्रवृत्ते इस्लामिकरीतिरिवाजानां व्यवहारानां च विषये जागरूकः भवितुं महत्त्वपूर्णम् अस्ति। तुर्कमेनिस्तानसहिताः अनेकेषु मुस्लिमदेशेषु मद्यपानस्य धार्मिकप्रतिबन्धानां कारणेन मद्यस्य सेवनं वा सेवनं वा समस्याप्रदं भवितुम् अर्हति; अतः व्यावसायिककार्यकाले तत् परिहर्तव्यं यावत् प्रथमं यजमानेन स्पष्टतया न प्रस्तावितं। अपि च,गृहेषु वा पूजास्थानेषु वा प्रवेशात् पूर्वं स्कन्धान् आच्छादयितुं (महिलानां कृते) जूतान् उद्धर्तुं च इत्यादीनां स्थानीयरीतिरिवाजानां सम्मानः तुर्कमेनिस्तानस्य व्यक्तिभिः सह विश्वसनीयसम्बन्धनिर्माणे महत् योगदानं करिष्यति। निष्कर्षतः,तुर्कमेन ग्राहकाः सम्मानजनकव्यवहारस्य प्रशंसाम् कुर्वन्ति यत् तेषां सांस्कृतिकप्रथानां सह संरेखितम् अस्ति।अस्मिन् देशे व्यापारं कुर्वन् भवतः दृष्टिकोणं अनुकूलितुं महत्त्वपूर्णं भवति यत् सुनिश्चितं करोति यत् भवन्तः स्थानीयरीतिरिवाजान् अवगच्छन्ति ,व्यावसायिकतां प्रदर्शयन्ति,तथा च भवतः कार्याणि आचरणं च मार्गदर्शनं कुर्वन्तः धार्मिकसंवेदनशीलतायाः विषये मनसि धारयन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
मध्य एशियायां स्थितस्य तुर्कमेनिस्तानस्य सीमाप्रबन्धनार्थं स्वकीयाः सीमाशुल्कविनियमाः उपायाः च सन्ति । यदि भवान् तुर्कमेनिस्तानदेशं गन्तुं योजनां करोति तर्हि देशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः विषये कतिपयानि महत्त्वपूर्णानि वस्तूनि मनसि स्थापयितुं अर्हन्ति । प्रथमं, सर्वेषां आगन्तुकानां कृते तुर्कमेनिस्तानदेशे प्रवेशस्य तिथ्याः आरभ्य न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा वैधराहत्यपत्रं भवितुमर्हति। भवतः नागरिकतायाः देशस्य आधारेण वीजा-आवश्यकता भिन्ना भवितुम् अर्हति, अतः पूर्वमेव समीपस्थेन तुर्कमेन-दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । तुर्कमेनिस्तानदेशे प्रवेशे भवद्भिः आप्रवासनपत्रं भर्तव्यं भविष्यति यस्य मुद्रणं सीमानियन्त्रणपदाधिकारिणा भविष्यति। एतत् कार्डं सुरक्षितं भवतु इति अत्यावश्यकं यतः भवतः सम्पूर्णे वाससमये देशात् प्रस्थानसमये च एतस्य आवश्यकता भविष्यति । तुर्कमेनिस्तानदेशः स्वसीमाभिः आयातनिर्यातयोः सख्यं नियन्त्रणं करोति । अग्निबाणं, मादकद्रव्याणि, गोलाबारूदं, अश्लीलचित्रम् इत्यादीनि कतिपयानि वस्तूनि देशे आनयितुं बहिः नेतुं वा निषिद्धाः सन्ति । तदतिरिक्तं कृषिजन्यपदार्थानाम्, पशूनां च प्रतिबन्धानां सामना कर्तुं वा विशेषानुज्ञापत्रस्य आवश्यकता वा भवितुम् अर्हति । तुर्कमेनिस्तानदेशे प्रवेशात् निर्गन्तुं वा पूर्वं एतेषां नियमानाम् परिचयः अत्यावश्यकः । ज्ञातव्यं यत् तुर्कमेनिस्तानदेशे सीमाशुल्काधिकारिणां विमानस्थानकेषु अथवा स्थलपारस्थानेषु सामानस्य व्यक्तिगतसामग्रीणां च निरीक्षणकाले व्यापकविवेकशक्तिः भवति एतेषु निरीक्षणेषु प्राधिकारिभिः सह सहकार्यं सुचारुप्रवेशप्रक्रियायाः कृते अत्यन्तं अनुशंसितम् अस्ति । मुद्राविनियमानाम् दृष्ट्या यात्रिकाणां तुर्कमेनिस्तानदेशं प्राप्ते $१०,००० USD अधिकाधिकं किमपि राशिं घोषयितुं आवश्यकम् अस्ति । तत् न कृत्वा धनस्य जब्धः भवितुम् अर्हति । सीमाधिकारिभिः कृते विस्तृतदस्तावेजपरीक्षायाः कारणेन सम्भाव्यविलम्बस्य पूर्वानुमानं कर्तुं स्थलपारमार्गेण तुर्कमेनिस्तानदेशे आगच्छन्तः यात्रिकाणां कृते अपि सहायकं भविष्यति। समग्रतया तुर्कमेनिस्तानदेशं गच्छन्तीनां आगन्तुकानां कृते स्वस्य विशिष्टवीजाआवश्यकतानां परिचयः करणीयः तथा च सीमाशुल्कप्रधिकारिभिः निर्धारित आयात/निर्यातविनियमानाम् अनुपालनं सुनिश्चितं कर्तुं आवश्यकम्।
आयातकरनीतयः
तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति यस्य आयातितवस्तूनाम् अद्वितीयकरनीतिः अस्ति । आयातित-उत्पादानाम् उपरि कतिपय-कराः आरोपयित्वा घरेलु-उद्योगानाम् रक्षणं, आत्मनिर्भरतायाः प्रवर्धनं च देशस्य उद्देश्यम् अस्ति । विदेशेभ्यः तुर्कमेनिस्तानदेशे आनीतानां विविधवस्तूनाम् आयातशुल्कं गृह्यते । करस्य राशिः आयातितस्य उत्पादस्य प्रकृतेः मूल्यस्य च उपरि निर्भरं भवति, तथैव तुर्कमेनिस्तानस्य सीमाशुल्कविनियमानाम् अन्तर्गतं तस्य वर्गीकरणं च निर्भरं भवति सामान्यतया आयातशुल्कस्य गणना आयातितवस्तूनाम् CIF (Cost, Insurance, and Freight) मूल्यस्य आधारेण भवति । अस्मिन् उत्पादस्य एव व्ययः, परिवहनकाले यत्किमपि बीमाशुल्कं भवति, तुर्कमेनिस्तानदेशं प्रति वितरितुं मालवाहनशुल्कं च अन्तर्भवति । आयातितवस्तूनाम् प्रकारस्य आधारेण शुल्कदराणि भिन्नानि भवन्ति । यथा - इलेक्ट्रॉनिक्स-वाहन-आदि-विलासिता-वस्तूनाम् अपेक्षया धान्य-फल-इत्यादीनां आवश्यकानां खाद्यपदार्थानां शुल्क-दराः न्यूनाः भवन्ति । तदतिरिक्तं, यदि एतानि वस्तूनि राष्ट्रियविकासपरियोजनासु योगदानं ददति अथवा तुर्कमेनिस्तानसर्वकारेण निर्धारितविशिष्टमापदण्डान् पूरयन्ति तर्हि केचन उत्पादाः आयातशुल्कात् मुक्ताः भवितुम् अर्हन्ति तुर्कमेनिस्तानदेशे मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते सीमाशुल्कनाकास्थानेषु दण्डः वा विलम्बः वा न भवेत् इति सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। आयातस्य घोषणां कुर्वन् मालस्य उत्पत्तिः वर्गीकरणं च सम्बद्धानि समर्थनदस्तावेजानि समीचीनतया प्रदातव्यानि येन करप्राधिकारिणः प्रयोज्यशुल्कानां सम्यक् आकलनं कर्तुं शक्नुवन्ति। तुर्कमेनिस्तानस्य आयातशुल्कनीतिः समये समये परिवर्तनस्य अधीनः भवति यस्य उद्देश्यं घरेलुउत्पादनं वर्धयितुं विदेशीयउत्पादानाम् उपरि निर्भरतां न्यूनीकर्तुं च उद्दिश्य सर्वकारीयप्राथमिकतानां आधारेण भवति। अतः तुर्कमेनिस्तानदेशे आयातकानाम् अथवा सम्भाव्यनिवेशकानां कृते सीमापारव्यापारक्रियाकलापं कर्तुं पूर्वं सीमाशुल्कप्रक्रियाणां करनीतीनां च विषये यत्किमपि अद्यतनं भवति तस्य विषये सूचितं भवितुं महत्त्वपूर्णम् अस्ति।
निर्यातकरनीतयः
प्राकृतिकसंसाधनैः समृद्धः, विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः च मध्य-एशिया-देशस्य तुर्कमेनिस्तान-देशः स्वस्य व्यापार-क्रियाकलापस्य नियमनार्थं निर्यात-कर-नीतिं कार्यान्वयति एतेषां बहुमूल्यानां संसाधनानाम् बहिर्प्रवाहस्य प्रबन्धनार्थं, घरेलु-उद्योगानाम् उत्तेजनार्थं, सामरिक-विपण्यस्य रक्षणार्थं च निर्यातित-वस्तूनाम् कतिपयेषु वर्गेषु करं गृह्णाति तुर्कमेनिस्तानस्य निर्यातकरनीतेः एकः प्रमुखः पक्षः ऊर्जाक्षेत्रे केन्द्रितः अस्ति । प्राकृतिकवायुस्य विशालभण्डारैः सम्पन्नः तुर्कमेनिस्तानदेशः राजस्वस्य प्रमुखस्रोतरूपेण गैसनिर्यातस्य उपरि बहुधा अवलम्बते । स्थानीयप्रसंस्करण-शोधन-उद्योगं प्रोत्साहयितुं सर्वकारः तरल-प्राकृतिक-गैस (LNG) इत्यादिषु मूल्य-वर्धित-उत्पादानाम् अथवा अन्येषु प्रसंस्कृत-रूपेषु तुलने कच्चे प्राकृतिक-गैसस्य उपरि अधिकं निर्यातकरं प्रवर्तयति अस्याः नीतेः उद्देश्यं स्थानीयमूलसंरचनायां निवेशं प्रवर्धयितुं तुर्कमेनिस्तानस्य अन्तः रोजगारसृजनस्य पोषणं च अस्ति । अपि च तुर्कमेनिस्तानस्य कृषिक्षेत्रस्य अर्थव्यवस्थायां अपि महती भूमिका अस्ति । कपास-गोधूम-आदि-कृषि-उत्पादानाम् अपेक्षया अ-कृषि-निर्यातेषु अधिकं करं कृत्वा अस्य क्षेत्रस्य समर्थनं सर्वकारः करोति । कृषिवस्तूनाम् अनुकूलकरनीतिः प्रदातुं तुर्कमेनिस्तानदेशः स्वसीमासु खाद्यसुरक्षां सुनिश्चित्य कृषकाणां कृषिव्यापाराणां च विकासस्य अवसरान् उत्तेजितुं प्रयतते। ऊर्जा-कृषेः अतिरिक्तं अन्ये क्षेत्राणि अपि तुर्कमेनिस्तानस्य निर्यातकर-व्यवस्थायाः अन्तर्गताः सन्ति । यथा, स्थानीयतया परिष्करणप्रक्रियाद्वारा मूल्यं योजयितुं प्रोत्साहनरूपेण कच्चे तेलनिर्यातस्य तुलने परिष्कृतपेट्रोलियम-उत्पादानाम् अधिककर-दरस्य सामना कर्तुं शक्यते इदं ज्ञातव्यं यत् विभिन्ननिर्यातवस्तूनाम् करदराणां विषये विशिष्टविवरणानि कालान्तरे परिवर्तमानाः आर्थिकस्थितयः अथवा सरकारीनीतिषु परिवर्तनस्य कारणेन भिन्नाः भवितुम् अर्हन्ति समग्रतया ऊर्जा, कृषिः, ततः परं च इत्यादिषु विभिन्नक्षेत्रेषु निर्यातकरस्य सावधानीपूर्वकं कार्यान्वयनद्वारा; तुर्कमेनिस्तानः अन्तर्राष्ट्रीयव्यापारतः आर्थिकलाभानां अधिकतमं करणं दीर्घकालीनस्थायिविकासाय महत्त्वपूर्णानां घरेलुउद्योगानाम् रक्षणस्य च मध्ये संतुलनं स्थापयितुं प्रयतते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
कजाकिस्तान, उज्बेकिस्तान, अफगानिस्तान, इरान्, कैस्पियनसागरः च इति सीमायां स्थितः मध्य एशियायाः देशः तुर्कमेनिस्तानः विभिन्नानां उत्पादानाम् निर्यातप्रमाणीकरणस्य अनेकाः आवश्यकताः सन्ति सामान्यतया फलानि, शाकानि, खाद्यपदार्थानि इत्यादीनां कृषिजन्यपदार्थानाम् कृते निर्यातकानां कृते आवश्यकानि पादपस्वच्छताप्रमाणपत्राणि अवश्यं प्राप्तव्यानि । एते प्रमाणपत्राणि पुष्टयन्ति यत् मालस्य निरीक्षणं कृतम् अस्ति तथा च ते कीटाः वा रोगाः वा मुक्ताः सन्ति ये तुर्कमेनिस्तानस्य कृषिक्षेत्रस्य हानिम् अकुर्वन्। तुर्कमेनिस्तानदेशं निर्यातयितुं अभिप्रेतमांसम् अथवा दुग्धवस्तूनाम् इत्यादीनां पशुजन्यपदार्थानाम् सन्दर्भे निर्यातकानां पशुचिकित्साविनियमानाम् अनुपालनं करणीयम् । तेषां पशुचिकित्सास्वास्थ्यप्रमाणपत्राणि प्राप्तव्यानि येन प्रमाणितं भवति यत् पशवः वधस्य वा दुग्धस्य वा समये स्वस्थाः आसन् तथा च स्वच्छतास्थितौ संसाधिताः आसन्। तुर्कमेनिस्तानदेशं प्रति वस्त्रस्य वा वस्त्रस्य वा निर्यातस्य समये गुणवत्तामानकानां पालनम् महत्त्वपूर्णम् अस्ति । निर्यातकानां कृते परीक्षणप्रतिवेदनानां माध्यमेन अथवा मान्यताप्राप्तप्रयोगशालाभ्यः प्रमाणीकरणद्वारा विशिष्टोत्पादसुरक्षाआवश्यकतानां अनुपालनस्य प्रमाणं प्रदातुं अपेक्षितं भवितुमर्हति। तुर्कमेनिस्तानस्य विपण्यं प्रति नियतविद्युत्साधनानाम् इलेक्ट्रॉनिकवस्तूनाञ्च कृते तकनीकीमानकानां अनुरूपता अत्यावश्यकी अस्ति । निर्यातकानां कृते सुनिश्चितं कर्तव्यं यत् तेषां उत्पादाः तुर्कमेनिस्तानाधिकारिभिः निर्धारितसुरक्षागुणवत्तामापदण्डान् पूरयन्ति। केषुचित् सन्दर्भेषु स्वैच्छिकं अनुरूपताप्रमाणपत्रं प्राप्तुं अनुशंसितं भवेत् यतः तत् प्रयोज्यविनियमानाम् अनुपालनं प्रदर्शयति । तुर्कमेनिस्तानस्य विपण्यां औषधपदार्थानाम् निर्यातार्थं औषधपञ्जीकरणस्य आवश्यकतानां अनुपालनस्य पुष्टिं कृत्वा राष्ट्रियनियामकसंस्थाभ्यः प्रमाणीकरणस्य आवश्यकता भवति। इदं महत्त्वपूर्णं यत् एते तुर्कमेनिस्तानदेशे निर्यातप्रमाणीकरणसम्बद्धाः सामान्यमार्गदर्शिकाः एव सन्ति । निर्यातितवस्तूनाम् प्रकृतेः, स्थानीयकायदानानां/विनियमानाञ्च आधारेण कस्मिन् अपि समये विशिष्टानि आवश्यकतानि भिन्नानि भवितुम् अर्हन्ति । अतः निर्यातकानां कृते स्थानीयव्यापारसंस्थानां परामर्शं कर्तुं वा तुर्कमेनिस्तानदेशे निर्यातप्रमाणीकरणप्रक्रियाणां अद्यतनसूचनार्थं व्यावसायिकसल्लाहं प्राप्तुं वा सल्लाहः भवति।
अनुशंसित रसद
मध्य एशियायां स्थितं तुर्कमेनिस्तानं कुशलविश्वसनीयरसदसेवानां कृते अनेकानि अनुशंसाः प्रददाति । सामरिकस्थानेन, तीव्रगत्या विकसिता अर्थव्यवस्था च देशः व्यापारस्य वाणिज्यस्य च वांछनीयः गन्तव्यः अभवत् । तुर्कमेनिस्तानस्य रसदविकल्पानां विषये विचारणीयाः केचन प्रमुखाः बिन्दवः अत्र सन्ति । 1. समुद्रीबन्दरगाहाः : तुर्कमेनिस्तानदेशे बहुविधाः समुद्रबन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य सुविधां कुर्वन्ति । तुर्कमेन्बाशी-बन्दरगाहः देशस्य बृहत्तमः बन्दरगाहः अस्ति, कैस्पियनसागरप्रदेशस्य प्रवेशद्वाररूपेण च कार्यं करोति । अत्र रूस, इरान्, कजाकिस्तान, अजरबैजान इत्यादिभिः विभिन्नैः देशैः सह सम्पर्कः प्राप्यते । 2. विमानस्थानकानि : अशगाबत-अन्तर्राष्ट्रीयविमानस्थानकं तुर्कमेनिस्तान-प्रवेशस्य प्राथमिकं अन्तर्राष्ट्रीयद्वारम् अस्ति । नियमितरूपेण निर्धारितसेवाः प्रचालयन्ति प्रमुखविमानसेवाभिः सह मालवाहकविमानयानानि यात्रिकविमानयानानि च सम्पादयति । एतत् विमानस्थानकं तुर्कमेनिस्तानदेशं यूरोप-एशिया-आदिमहाद्वीपानां नगरैः सह सम्बध्दयति । 3. मार्गजालम् : तुर्कमेनिस्तानदेशे विस्तृतं मार्गजालं वर्तते यत् देशस्य अन्तः प्रमुखनगरान् अपि च उज्बेकिस्तान, इरान्, अफगानिस्तान, कजाकिस्तान, इत्यादयः समीपस्थदेशान् सम्बध्दयति। सुसज्जितराजमार्गाः मालवाहनार्थं स्थलपरिवहनं व्यवहार्यविकल्पं कुर्वन्ति । 4. रेलमार्गः : देशे सुविकसितः रेलमार्गव्यवस्था अस्ति या इरान्, अफगानिस्तान/रूस (उज्बेकिस्तानद्वारा), कजाकिस्तान/ताजिकिस्तान (उज्बेकिस्तानमार्गेण) इत्यादिभिः समीपस्थैः देशैः सह सम्बद्धं करोति रेलमार्गस्य आधारभूतसंरचनायाः कारणात् मध्य एशियायाः अन्तः मालस्य कुशलं आवागमनं भवति । 5.व्यापारसमझौताः : मध्य एशियायां क्षेत्रीयसहकार्यप्रयासानां भागरूपेण,देशः यूरेशियन आर्थिकसङ्घः सहितं विविधव्यापारसम्झौतेषु सक्रियरूपेण संलग्नः अस्ति यः अस्मिन् आर्थिकखण्डे अन्तर्गतं बाजारेषु प्राधान्यप्रवेशं प्रदाति।अतिरिक्तं,बेल्ट एण्ड रोड इनिशिएटिव(BRI) has stimulated infrastructure development,resulting in enhanced connectivity between China,Turkmentisan,and other countries along this route.एतेषां विकासानां कृते कुशलरसदसेवानां अधिकानि अवसरानि उद्घाटितानि सन्ति 6.रसद कम्पनयः: स्थानीय रसद कम्पनयः तुर्कमेनास्तानस्य अन्तः संचालिताः सन्ति,जैसे तुर्कमेन रसद कम्पनी,तुर्कमेनावटोलॉजी,,एडम तुमलार्म,AWTO Avtobaza,तथा Deniz ULUSLARARASI.Niftel रसद अन्यः प्रमुखः खिलाडी अस्ति यः परिवहन,गोदाम, सहित एकीकृत रसद समाधानं प्रदाति। सीमाशुल्कनिष्कासनं, देशस्य अन्तः वितरणसेवाः च । 7. नियामकरूपरेखा : तुर्कमेनिस्तानदेशेन स्वस्य व्यावसायिकवातावरणस्य रसदसंरचनायाः च सुधारार्थं सुधाराः कार्यान्विताः सन्ति। रसदक्षेत्रे विदेशीयनिवेशं आकर्षयितुं सर्वकारः अनुकूलं नियामकरूपरेखां प्रदाति । शीघ्रं मालवाहनस्य सुविधायै सीमाशुल्कप्रक्रियाणां डिजिटलीकरणं सरलीकरणं च प्रवर्धयति । निष्कर्षे,तुर्कमेनिस्तानः स्वस्य सुसम्बद्धैः समुद्रीबन्दरैः, विमानस्थानकैः, मार्गजालैः,रेलसंरचनायाः च सह कुशलरसदसेवानां विविधविकल्पान् प्रस्तुतं करोति।स्थानीय-अन्तर्राष्ट्रीय-रसद-कम्पनयः विविध-आवश्यकतानां पूर्तये विपण्यां उपस्थिताः सन्ति।व्यापार-समझौतेषु देशस्य सहभागिता अस्ति further enhanced its accessibility.Regulatory improvements also contribute towards creating a favorable environment for conducting business,एषा सूचना भवन्तं तुर्कमेनिस्तानस्य भूगोलस्य अवगमने सहायकं भवितुमर्हति यत् Logistic दृष्टिकोणं निर्माति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

तुर्कमेनिस्तानः मध्य एशियायां स्थितः देशः अस्ति, अन्तर्राष्ट्रीयक्रयणस्य व्यावसायिकविकासस्य च उदयमानविपण्यरूपेण महत्त्वपूर्णं महत्त्वं धारयति । देशस्य सामरिकं भौगोलिकं स्थानं, प्रचुरं प्राकृतिकसंसाधनं, वर्धमानः अर्थव्यवस्था च अन्तर्राष्ट्रीयक्रेतृणां कृते विविधव्यापारमार्गाणां अन्वेषणस्य अवसरान् सृजति अत्र तुर्कमेनिस्तानदेशस्य केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति । 1. अन्तर्राष्ट्रीयक्रयणमार्गाः : १. क) सरकारीक्रयणम् : तुर्कमेनिस्तानस्य केन्द्रीकृतक्रयणव्यवस्था अस्ति यत्र सर्वकारः निर्माणं, ऊर्जा, परिवहनं, कृषिः, स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु विविधपरियोजनानां निविदां आरभते। अन्तर्राष्ट्रीयकम्पनयः स्थानीयसंस्थाभिः सह साझेदारीम् अकुर्वन् अथवा प्रत्यक्षतया पञ्जीकरणं कृत्वा एतेषु निविदासु भागं ग्रहीतुं शक्नुवन्ति। ख) ई-क्रयणमञ्चाः : तुर्कमेनिस्तानस्य राज्यवस्तूनाम् कच्चामालस्य च आदानप्रदानं "Altyn Asyr" इति ई-क्रयणमञ्चं संचालयति, यत् विभिन्नेषु उद्योगेषु नीलामानां निविदानां च प्रवेशं प्रदाति अन्तर्राष्ट्रीयक्रेतारः क्रयणस्य अवसरान् अन्वेष्टुं अस्मिन् मञ्चे पञ्जीकरणं कर्तुं शक्नुवन्ति। ग) प्रत्यक्षवार्तालापः : व्यापारमिशनस्य, व्यावसायिकसङ्घस्य, अथवा संजालकार्यक्रमस्य माध्यमेन सम्भाव्यआपूर्तिकर्तृभिः वा वितरकैः सह प्रत्यक्षसम्पर्कं स्थापयितुं तुर्कमेनिस्ताने साझेदारीविकासस्य प्रभावी उपायः भवितुम् अर्हति। 2. प्रदर्शनीः : १. क) तुर्कमेन्हाली (तुर्कमेन् कालीनम्) : अस्मिन् प्रदर्शने विश्वप्रसिद्धाः तुर्कमेन् कालीनाः प्रदर्श्यन्ते ये जटिलविन्यासैः शिल्पकलाभिः च प्रसिद्धाः सन्ति । अन्तर्राष्ट्रीयक्रेतृणां कृते स्थानीयकालीननिर्मातृभिः, आपूर्तिकर्ताभिः, निर्यातकैः च सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति । ख) तुर्कमेन्गाज् (तुर्कमेन्गैसकाङ्ग्रेस): अश्गाबतनगरे प्रतिवर्षं आयोजिता एषा प्रदर्शनी तुर्केम्निस्तानस्य तेल-गैस-उद्योगे केन्द्रीभूता अस्ति। अन्वेषणं तथा उत्पादनप्रौद्योगिकी, उपकरणनिर्माणं, पाइपलाइननिर्माणसेवा इत्यादिषु सम्बद्धानां अन्तर्राष्ट्रीयकम्पनीनां कृते स्थानीयहितधारकैः सह संलग्नतायाः अवसराः प्रदत्ताः सन्ति। ग) TAZE AWAZ - ताजाः स्वराः : प्रतिवर्षं आयोजितः अयं समकालीनकलामहोत्सवः तुर्केम्निस्तानस्य प्रतिभाशालिभिः कलाकारैः निर्मितानाम् अद्वितीयकलाकृतिं इच्छन्तः विश्वस्य कला-उत्साहिनां आकर्षयति। अन्तर्राष्ट्रीयक्रेतारः मौलिककलाखण्डानां क्रयणस्य अन्वेषणं कर्तुं शक्नुवन्ति तथा च सम्भाव्यसहकार्यार्थं स्थानीयकलाकारैः सह संलग्नाः भवितुम् अर्हन्ति । घ) TAPI (तुर्कमेनिस्तान–अफगानिस्तान–पाकिस्तान–भारतपाइपलाइन) शिखरसम्मेलनम् : अस्मिन् कार्यक्रमे TAPI पाइपलाइनपरियोजनया सम्बद्धविकासान् प्रकाशयति, यस्य उद्देश्यं तुर्कमेनिस्तानतः अफगानिस्तान, पाकिस्तान, भारतं च प्राकृतिकगैसस्य परिवहनं भवति। निर्माणे, अभियांत्रिकी, तत्सम्बद्धसेवासु च सम्बद्धाः अन्तर्राष्ट्रीयकम्पनयः अस्मिन् शिखरसम्मेलने भागं गृह्णीयुः येन अस्याः मेगा-परियोजनायाः उत्पद्यमानानां व्यावसायिक-अवकाशानां अन्वेषणं भवति |. एते तुर्कमेनिस्तानदेशे महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कतिचन उदाहरणानि एव सन्ति । देशस्य सर्वकारः विदेशीयनिवेशस्य स्वागतं करोति तथा च बहुक्षेत्रेषु अन्तर्राष्ट्रीयव्यापारैः सह सहकार्यं सक्रियरूपेण अन्वेषयति। अतः वैश्विकक्रेतृणां कृते प्रासंगिकव्यापारघटनासु अद्यतनं भवितुं अत्यावश्यकं भवति तथा च तुर्केम्निस्ताने सफलव्यापारउद्यमानां कृते स्थानीयहितधारकैः सह सम्बन्धनिर्माणे समयं निवेशयितुं शक्यते।
तुर्कमेनिस्तानदेशे जनाः प्रयुक्ताः लोकप्रियाः अन्वेषणयन्त्राणि सन्ति- १. 1. गूगलः - गूगलः विश्वे सर्वाधिकं प्रयुक्तः अन्वेषणयन्त्रः अस्ति तथा च तुर्कमेनिस्तानदेशे अपि लोकप्रियः अस्ति । अत्र व्यापकं अन्वेषणपरिणामं, ईमेल, नक्शा, अनुवाद इत्यादीनि विविधानि सेवानि च प्राप्यन्ते । गूगलस्य जालसङ्केतः www.google.com इति । 2. Yandex : Yandex इति रूसी अन्वेषणयन्त्रम् अस्ति यत् तुर्कमेनिस्तानदेशे अपि सेवां प्रदाति। अस्मिन् स्थानीयकृतानि अन्वेषणपरिणामानि प्राप्यन्ते, तत्र चित्राणि, भिडियो, वार्ता, मानचित्रम् इत्यादीनि विशेषतानि सन्ति । याण्डेक्सस्य जालपतेः www.yandex.com इति अस्ति । 3. Bing: Bing इति Microsoft द्वारा विकसितं अन्वेषणयन्त्रं यत् अन्येषां मञ्चानां तुलने अन्वेषणपरिणामानां भिन्नदृष्टिकोणं प्रदाति। एतत् स्वस्य मुखपृष्ठविभागस्य माध्यमेन चित्राणि, भिडियो च अन्वेषणं तथा च वार्ता अद्यतनं प्रदाति । Bing इत्यस्य जालसङ्केतः www.bing.com इति अस्ति । 4. Mail.ru: Mail.ru न केवलं ईमेलसेवाः प्रदाति अपितु पूर्वं उल्लिखितानां अन्येषां मञ्चानां सदृशं शक्तिशालीं अन्वेषणयन्त्रविशेषतां अपि समावेशयति-मेलबॉक्स अथवा सामाजिकजालम् (Odnoklassniki इव) इत्यादीनां निःशुल्क-उत्पादानाम् उपयोगस्य समये सन्दर्भ-विज्ञापनं प्रदर्शयति। Mail.ru इत्यस्य जालसङ्केतः www.mail.ru इति अस्ति । ५ रैम्बलरः : रैम्बलरः www.rambler.ru/search/ इत्यत्र स्थितेन स्वकीयेन समर्पितेन Rambler Search इत्यनेन सह अन्तर्जालनिर्देशिकायाः ​​रूपेण कार्यं कुर्वन् वार्ता, विडियो, गेम्स्, ई-मेलसेवा इत्यादीन् विविधसामग्रीविकल्पान् प्रदातुं पोर्टल् साइट् इत्यस्य रूपेण अपि कार्यं करोति 6 Sputnik: Sputnik Search मुख्यतया रूसीभाषास्थलेषु केन्द्रितं भवति परन्तु तदपि sputniknews.com/search/ मार्गेण सुलभं समानमञ्चस्य अन्तः आवश्यकं चेत् आङ्ग्लभाषायां वा तुर्कमेन्भाषायां वा भिन्नभाषासु कीवर्डस्य उपयोगेन वैश्विकसंसाधनानाम् अन्तः अन्वेषणस्य अनुमतिं ददाति। ज्ञातव्यं यत् एते तुर्कमेनिस्तानदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि एव सन्ति; तथापि बहुभाषासु विस्तृतसेवानां क्षमतायाश्च कारणात् उपयोक्तृषु गूगलः अत्यन्तं प्रबलः अस्ति ।

प्रमुख पीता पृष्ठ

तुर्कमेनिस्तानदेशे मुख्यपीतपृष्ठेषु विविधाः जालपुटाः निर्देशिकाः च सन्ति, येषु व्यावसायिकसूची, सम्पर्कसूचना, अन्यसेवा च प्राप्तुं शक्यन्ते अत्र तुर्कमेनिस्तानदेशस्य केचन प्राथमिकपीतपृष्ठानि तेषां जालपुटैः सह सन्ति । 1. पीले पृष्ठानि तुर्कमेनिस्तान - श्रेणीभिः संगठितव्यापारसूचीनां विस्तृतश्रेणीं प्रदातुं व्यापकनिर्देशिका। जालपुटम् : www.yellowpages.tm 2. व्यावसायिकमार्गदर्शिका - कृषिः, निर्माणं, खुदराविक्रयः, इत्यादिषु विभिन्नेषु उद्योगेषु व्यवसायान् दर्शयति इति मञ्चः। वेबसाइट् : www.business.gov.tm 3. InfoTurkmen - विभिन्नक्षेत्रेषु तुर्कमेनिस्तानदेशे संचालितकम्पनीनां सूचनां प्रदातुं एकः ऑनलाइनव्यापारनिर्देशिका। जालपुटम् : www.infoturkmen.com 4. TradeTurkmen - तुर्कमेनिस्तानस्य अन्तः व्यापारस्य अवसरान् प्रवर्धयितुं तथा च स्थानीयतया वैश्विकतया च व्यवसायान् संयोजयितुं समर्पिता वेबसाइट्। जालपुटम् : www.tradeturkmen.com 5. अन्तर्राष्ट्रीयव्यापारनिर्देशिका - विश्वव्यापीरूपेण व्यवसायान् संयोजयितुं केन्द्रीकृत्य अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् कम्पनीनां निर्देशिकां प्रदाति। वेबसाइटः www.international-business-directory.com/turkmenistan/ एते पीतपृष्ठानि विशिष्टसेवाः इच्छन्तः अथवा तुर्कमेन्टिस्तानस्य अन्तः व्यावसायिकसम्बन्धं स्थापयितुं इच्छन्तीनां व्यक्तिनां वा संस्थानां वा संसाधनरूपेण कार्यं कुर्वन्ति । इदं ज्ञातव्यं यत् अन्तर्जाल-प्रवेशसम्बद्धेषु ऑनलाइन-मञ्चेषु परिवर्तनस्य वा देश-विशिष्ट-विनियमानाम् कारणेन एतेषां संसाधनानाम् उपलब्धता, सुलभता च कालान्तरे भिन्ना भवितुम् अर्हति अतः केवलं तेषां प्रदत्तसूचनायाः अवलम्बनात् पूर्वं जालपुटानां प्रामाणिकता विश्वसनीयता च सत्यापयितुं शक्यते ।

प्रमुख वाणिज्य मञ्च

मध्य एशियायां स्थितः तुर्कमेनिस्तानदेशः वर्धमानस्य ई-वाणिज्यक्षेत्रस्य गर्वम् अनुभवति । यद्यपि अन्येषां केषाञ्चन राष्ट्रानां तुलने देशस्य अन्तर्जालस्य प्रवेशः सीमितः अस्ति तथापि तुर्कमेनिस्तानस्य अन्तः कार्यं कुर्वन्तः अनेके उल्लेखनीयाः ई-वाणिज्यमञ्चाः सन्ति अत्र केचन मुख्याः स्वस्वजालस्थल-URL-सहिताः सन्ति । 1. सिल्क रोड ऑनलाइन मार्केट (www.silkroadonline.com.tm): तुर्कमेनिस्तानस्य प्रमुखः ई-वाणिज्यमञ्चः सिल्क रोड ऑनलाइन मार्केट् इलेक्ट्रॉनिक्स तथा वस्त्रेभ्यः आरभ्य गृहोपकरणं किराणां वस्तूनि च विविधानि उत्पादानि सेवाश्च प्रदाति। इदं तुर्कमेन् उपभोक्तृणां कृते सुलभं ऑनलाइन-शॉपिङ्ग् अनुभवं प्रदाति । 2. YerKez (www.yerkez.com): YerKez तुर्कमेनिस्तानस्य अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति यत् देशे सर्वत्र स्थानीयविक्रेतृभिः सह क्रेतृभिः सह सम्बद्धं कर्तुं केन्द्रितम् अस्ति। अत्र फैशनवस्तूनि, इलेक्ट्रॉनिक्स, गृहसामग्री, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । 3. Taze Ay - Gara Gözel (www.garagozel.tm): Taze Ay - Gara Gözel इति एकः ऑनलाइन-बाजारः अस्ति यः हस्तनिर्मित-पारम्परिक-तुर्कमेन-वस्त्र-शिल्प-विक्रये विशेषज्ञः अस्ति अयं मञ्चः स्थानीयशिल्पिभ्यः अन्तर्राष्ट्रीयरूपेण स्वस्य अद्वितीयहस्तनिर्मितपदार्थानाम् विक्रयणस्य मार्गं प्रदातुं समर्थनं करोति । 4. TM Trade Center (www.tmtradecenter.com): TM Trade Center तुर्कमेनिस्तानदेशे व्यावसायिक-व्यापार-(B2B) ई-वाणिज्य-मञ्चरूपेण कार्यं करोति, मुख्यतया देशस्य अन्तः व्यापार-अवकाशान् अन्विष्यमाणानां थोकविक्रेतृणां वितरकाणां च आवश्यकतां पूरयति। 5. OpenMarket.tm (www.openmarket.tm): OpenMarket.tm एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र व्यवसायाः सम्पूर्णे तुर्कमेनिस्तान-देशे उपभोक्तृभ्यः प्रत्यक्षतया स्वस्य उत्पादान् वा सेवां वा प्रदातुं शक्नुवन्ति। अस्मिन् फैशन, इलेक्ट्रॉनिक्स, पुस्तकानि, सौन्दर्यसामग्री इत्यादयः विविधाः वर्गाः सन्ति । कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः वर्तमानसमये तुर्कमेनसिटानस्य ई-वाणिज्य-उद्योगस्य अन्तः प्रमुखाः खिलाडयः सन्ति; तथापि भविष्यस्य विकासस्य परिवर्तनस्य वा आधारेण अस्मिन् देशे ई-वाणिज्यस्य अवसरानां अन्वेषणं कुर्वन् स्थानीयसंसाधनद्वारा अद्यतनं भवितुं बुद्धिमान् भवति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

तुर्कमेनिस्तानदेशे अन्येषु बह्वीषु देशेषु इव जनाः अन्यैः सह सम्पर्कं कर्तुं, संवादं कर्तुं च विविधसामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्ति । अत्र तुर्कमेनिस्तानदेशस्य केचन लोकप्रियाः सामाजिकसंजालस्थलानि सन्ति । 1. ओड्नोक्लास्निकी : एतत् रूसी-आधारितं लोकप्रियं सामाजिकजालम् अस्ति यस्य तुर्कमेनिस्तान-देशे बहुधा उपयोगः भवति । एतत् उपयोक्तृभ्यः पुरातनसहपाठिभिः मित्रैः च सह पुनः सम्पर्कं कर्तुं, छायाचित्रं अद्यतनं च साझां कर्तुं, समूहेषु सम्मिलितुं, क्रीडां कर्तुं च समर्थयति । वेबसाइटः https://www.odnoklassniki.ru/ 2. फेसबुकः - सर्वकारेण प्रतिबन्धानां अधीनः अभवत् अपि तुर्कमेनिस्तानदेशे विश्वस्य परिवारैः मित्रैः च सह सम्बद्धं भवितुं फेसबुकस्य व्यापकरूपेण उपयोगः भवति। उपयोक्तारः पोस्ट्, फोटो/वीडियो साझां कर्तुं, समूहेषु/पृष्ठेषु सम्मिलितुं, चर्चासु भागं ग्रहीतुं च शक्नुवन्ति । जालपुटम् : https://www.facebook.com/ 3. इन्स्टाग्रामः - इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यः तुर्कमेनिस्तान-देशे सहितं विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः छायाचित्रं/वीडियो अपलोड् कर्तुं, अन्येषां खातानां अनुसरणं कर्तुं, पोस्ट्-मध्ये पसन्दं/टिप्पणीं कर्तुं, स्वचित्र-वर्धनार्थं विविध-छिद्राणां उपयोगं कर्तुं च शक्नुवन्ति । जालपुटम् : https://www.instagram.com/ 4.Twitter: Twitter एकः माइक्रोब्लॉगिंग साइट् अस्ति यत् उपयोक्तृभ्यः ट्वीट् इति लघुसन्देशान् पोस्ट् कर्तुं शक्नोति यस्मिन् पाठः अथवा मल्टीमीडिया सामग्रीः अन्तर्भवितुं शक्नोति।उपयोक्तारः अन्यखातानां अनुसरणं कर्तुं शक्नुवन्ति,ट्वीट् वा पुनः ट्वीट् कर्तुं शक्नुवन्ति,तथा उत्तराणां माध्यमेन वा प्रत्यक्षसन्देशानां माध्यमेन वार्तालापं कर्तुं शक्नुवन्ति।Website:https: //ट्विटर डॉट कॉम/ 5.Telegram :Telegram एकः तत्क्षणिकसन्देशप्रसारणः एप्लिकेशनः अस्ति यत् द्रुतं,सुलभं,सुरक्षितं च messaging.Users पाठसन्देशं प्रेषयितुं शक्नोति,श्रव्य/वीडियोसञ्चिकाः,तथा च स्वर/वीडियो calls.Moreover,इदं समूहचर्चा,स्वयं विनाशकारी इत्यादीनि सुविधानि प्रदाति messages,file sharing,and more.Podcasts,blogs,mass media outlets इत्यपि सूचनाप्रसारार्थं मञ्चरूपेण Telegram channels इत्यस्य उपयोगं कुर्वन्ति।Website:https://telegram.org/ 6.Vkontakte(VK):अन्यः रूसी-आधारितः सामाजिकसंजालस्थलः,Vkontakte(VK) तुर्कमेनिस्तानी उपयोक्तृषु लोकप्रियतां प्राप्तवान् अस्ति।साइट् उपयोक्तृभ्यः मित्राणां अन्वेषणं,प्रसिद्धव्यक्तित्वानां,संगीतसमूहानां/खेलानां,दानसंस्थानां,अधिकं च अनुसरणं कर्तुं अनुमतिं ददाति।उपयोक्तृणां सन्देशस्य आदानप्रदानं कर्तुं शक्नोति,फोटो/वीडियो साझां कर्तुं शक्नोति,समुदायेषु च सम्मिलितुं शक्नोति।Website:http://www.vk.com/ कृपया ज्ञातव्यं यत् तुर्कमेनिस्तानदेशे सामाजिकमाध्यममञ्चानां उपलब्धता, उपयोगः च सर्वकारीयविनियमानाम् प्रतिबन्धानां च अधीनः भवितुम् अर्हति । अतः एतेषां मञ्चानां अभिगमः कार्यक्षमता च भिन्नः भवितुम् अर्हति । तदतिरिक्तं एतेषां मञ्चानां उपयोगं कुर्वन् अन्तर्जालसुरक्षां गोपनीयतां च विचारयितुं अत्यावश्यकम् ।

प्रमुख उद्योग संघ

तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति । अस्य अर्थव्यवस्था विविधा अस्ति, अस्य विकासे विविधाः उद्योगाः योगदानं ददति । अत्र तुर्कमेनिस्तानस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. तुर्कमेनिस्तानस्य उद्योगपतिनां उद्यमिनां च संघः (UIET): एषः संघः तुर्कमेनिस्तानस्य औद्योगिक उद्यमानाम्, उद्यमिनः, व्यापारस्वामिनः च हितस्य प्रतिनिधित्वं करोति। तेषां जालपुटम् अस्ति : www.tpp-tm.org 2. वाणिज्य-उद्योगसङ्घः : सङ्घः तुर्कमेनिस्तानस्य अन्तः विदेशेषु च व्यापारं, निवेशं, आर्थिकसहकार्यं च प्रवर्धयति । एतत् सूचनां प्रदातुं, संजालस्य अवसरान् सुलभं कृत्वा, प्रासंगिकाधिकारिभ्यः तेषां हितस्य प्रतिनिधित्वं कृत्वा च व्यवसायानां समर्थनं करोति । तेषां जालपुटम् अस्ति : www.cci.tj 3. संघनिर्माणसामग्रीउद्योगकम्पनयः : एषः संघः निर्माणसामग्रीनिर्माणे सम्बद्धानां कम्पनीनां एकत्रीकरणं करोति, यत्र सीमेण्टनिर्माणसंस्थानानि अन्ये भवनसामग्रीप्रदायकाः च सन्ति 4. तेल-गैस-उत्पादकानां संघः : देशस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णक्षेत्रस्य रूपेण अयं संघः तुर्कमेनिस्तानस्य अन्तः संचालितानाम् तेल-गैस-उत्पादकानां प्रतिनिधित्वं करोति 5. सूचनाप्रौद्योगिकी उद्योगसङ्घः : देशस्य अन्तः प्रौद्योगिक्याः उन्नतिं प्रवर्धयितुं केन्द्रीकृत्य अयं संघः सॉफ्टवेयरविकासः, हार्डवेयरनिर्माणं, दूरसञ्चारसेवासु सम्बद्धानां सूचनाप्रौद्योगिकीकम्पनीनां व्यावसायिकानां च प्रतिनिधित्वं करोति 6.Automobile Industry Association : अस्य संघस्य कृते वाहननिर्मातारः,वितरकाः,आपूर्तिकर्तारः,कारखानानि इत्यादयः भवन्ति। एते संघाः अनुकूलनीतिशासनस्य वकालतम्,संजालस्य अवसराः ,प्रशिक्षणकार्यक्रमाः,सदस्यानां कृते विपण्यपरिवेषणसूचना इत्यादीनां समर्थनसेवानां प्रदातुं स्वस्व-उद्योगानाम् उन्नयनार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति।एताः संस्थाः सर्वकारीय-एजेन्सी-व्यापार-हितधारकाणां मध्ये साझेदारी-सुदृढां कर्तुं कार्यं कुर्वन्ति ,वृद्धिं सक्षमं कृत्वा,स्थायिविकासस्य दिशि संयुक्तप्रयत्नाः करणीयः।अतः भवान् एतानि वेबसाइट्-स्थानानि उल्लिखितैः सह सम्बद्धेषु विशिष्टक्षेत्रेषु अथवा कम्पनीषु अग्रे अन्वेषणार्थं सन्दर्भस्रोतरूपेण उपयोक्तुं शक्नोति।महत्त्वपूर्णतया,अहं भवन्तं प्रोत्साहयामि यत् कदाचित् अद्यतनसर्चइञ्जिनस्य उपयोगेन तेषां वेबसाइट्-स्थानेषु प्रत्यक्षतया भ्रमणं कुर्वन्तु undergo changes over time.It निश्चितरूपेण लाभप्रदं भविष्यति यदि भवान् एतेषां संघानां वेबसाइट् पश्यति यत् भवान् तेषां क्रियाकलापानाम्,उपक्रमानाम्,सदस्यतायाः आवश्यकतानां च विषये अधिकव्यापकसूचनाः अन्वेष्टुं साहाय्यं करिष्यति।

व्यापारिकव्यापारजालस्थलानि

तुर्कमेनिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति, यः समृद्धप्राकृतिकसम्पदां, प्रफुल्लित-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । अधः अस्य व्यापारेण अर्थव्यवस्थायाश्च सम्बद्धाः केचन महत्त्वपूर्णाः जालपुटाः सन्ति । 1. तुर्कमेनिस्तानस्य विदेशमन्त्रालयः : अस्मिन् आधिकारिकजालस्थले देशस्य विदेशनीतिः, निवेशस्य अवसराः, व्यापारविनियमाः च इति विषये सूचनाः प्राप्यन्ते जालपुटम् : https://mfa.gov.tm/en/ 2. तुर्कमेनिस्तानस्य उद्योगिनां उद्यमिनां च संघः (UIET) : एषा संस्था स्थानीयव्यापाराणां हितस्य प्रतिनिधित्वं करोति तथा च विभिन्नपरिकल्पनानां माध्यमेन आर्थिकवृद्धिं प्रवर्धयति। जालपुटम् : http://tstb.gov.tm/ 3. मानकीकरणस्य मापनविज्ञानस्य च राष्ट्रियसंस्था (NISM): एनआईएसएम तुर्कमेनिस्तानस्य उद्योगेषु तकनीकीविनियमानाम् विकासेन मानकीकरणं गुणवत्तानियन्त्रणं च सुनिश्चितं करोति। वेबसाइट् : http://www.turkmenstandartlary.gov.tm/en 4. निर्यातस्य आयातसञ्चालनस्य सीमाशुल्कस्य च संरक्षणस्य, नियन्त्रणस्य राज्यसेवा (CUSTOMS): सीमाशुल्कप्रक्रियाणां नियमनं कृत्वा अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं सीमाशुल्कस्य उत्तरदायित्वं वर्तते। जालपुटम् : http://customs.gov.tm/en/ 5. तुर्कमेनिस्तानस्य वाणिज्य-उद्योग-सङ्घः (CCI) : एषा संस्था व्यावसायिक-विकासस्य समर्थनं करोति, अन्तर्राष्ट्रीय-कम्पनीभिः सह साझेदारी-सुविधां करोति, उपयोगी-बाजार-सूचनाः च प्रदाति जालपुटम् : https://cci.gov.tm/ 6. राज्यस्य वस्तुविनिमयः "तुर्कमेनिस्टान् व्यापारिकविनिमयः" (तुर्कमेन Konuň Önümçilikleri Beýleki Gossaglyla Girýän Ederji Ýereşdirmesi): राष्ट्रीयवस्तूनाम् आदानप्रदानं तेलपदार्थानाम्, वस्त्राणां, कृषिजन्यपदार्थानाम् इत्यादीनां सहितं विविधवस्तूनाम् व्यापारस्य अनुमतिं ददाति। जालपुटम् : http://www.tme.org.tm/eng 7.तुर्कमेन् निवेश एजेन्सी - तुर्केम्निस्तानदेशे प्रत्यक्षविदेशीयनिवेशान् आकर्षयितुं समर्पिता सरकारीसंस्था : १. वेबसाइट:http//:investturkmerm.com एतानि जालपुटानि तुर्कमेनिस्तानस्य अर्थव्यवस्था, व्यापारविनियमाः, निवेशस्य अवसराः, अन्येषां प्रासंगिकविषयाणां च विषये व्यापकसूचनाः प्रदास्यन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

तुर्कमेनिस्तानस्य कृते अनेकानि व्यापारदत्तांशजाँचजालस्थलानि उपलभ्यन्ते । अत्र तेषां केषाञ्चन सूची तेषां स्वस्वजालस्थल-URL-सहितं अस्ति । 1. यूरोस्टैट् - यूरोस्टैट् यूरोपीयसङ्घस्य तथा तुर्कमेनिस्तानसहितस्य व्यक्तिगतदेशानां कृते बाह्यव्यापारस्य सांख्यिकीयदत्तांशं प्रदाति । URL: https://ec.europa.eu/eurostat/web/अन्तर्राष्ट्रीय-वस्तूना-व्यापार/दत्तांश/मुख्य-सारणी 2. व्यापारनक्शा - एषा जालपुटे तुर्कमेनिस्तानसहितस्य विभिन्नदेशानां व्यापारसांख्यिकी, विपण्यप्रवेशसूचना च प्रदत्ता अस्ति । URL: https://www.trademap.org/Country_SelProduct.aspx?nvpm=1|||||186||निर्यात&grf_code=8545 3. विश्वबैङ्कः WITS (World Integrated Trade Solution) - WITS अन्तर्राष्ट्रीयवस्तूनाम् व्यापारः, शुल्कं, गैर-शुल्क-उपायानां (NTM) च आँकडानां प्रवेशं प्रदाति । URL: https://wits.worldbank.org/CountryProfile/en/country/TMK/startyear/2000/endyear/2019/tradeflow/Imports-and-Exports/reporter/all/partner/all/product/home 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः - वस्तुव्यापारसांख्यिकीयदत्तांशकोशः देशैः उत्पादवर्गेण च विस्तृतं आयात/निर्यातदत्तांशं प्रदाति। URL: https://comtrade.un.org/data/ इति ग्रन्थः । 5. CIA World Factbook - सामान्यदेशसूचनायाः अतिरिक्तं CIA World Factbook इत्यत्र तुर्कमेनिस्तानस्य कृते केचन प्रमुखाः व्यापारसम्बद्धाः आँकडा: अपि प्राप्यन्ते। URL: https://www.cia.gov/the-world-factbook/countries/turkmenistan/#अर्थव्यवस्था कृपया ज्ञातव्यं यत् कतिपयेषु दत्तांशकोषेषु सूचनासु वा प्रवेशाय केषुचित् सन्दर्भेषु सदस्यतायाः अथवा भुक्तिः आवश्यकी भवितुम् अर्हति । तुर्कमेनिस्तान-सम्बद्धं विशिष्टं व्यापार-दत्तांशं अन्वेष्टुं एतानि जालपुटानि अन्वेष्टुं अनुशंसितम् अस्ति ।

B2b मञ्चाः

मध्य एशियायाः तुर्कमेनिस्तानदेशे अनेके B2B-मञ्चाः सन्ति ये व्यापार-व्यापार-क्रियाकलापानाम् सुविधां ददति । एतेषु मञ्चेषु व्यवसायानां कृते परस्परं सम्पर्कः, व्यापारः, सहकार्यं च कर्तुं अवसराः प्राप्यन्ते । अत्र तुर्कमेनिस्तानदेशे केचन B2B मञ्चाः स्वस्वजालस्थलस्य URL इत्यनेन सह सन्ति: 1. तुर्कमेनव्यापारः : अस्य मञ्चस्य उद्देश्यं स्थानीयआपूर्तिकर्तान् निर्यातकान् च अन्तर्राष्ट्रीयक्रेतृभिः सह संयोजयित्वा तुर्कमेनिस्तानदेशे व्यापारस्य अवसरान् प्रवर्धयितुं वर्तते। जालपुटम् : www.turkmenbusiness.org 2. मध्य एशिया व्यापारकेन्द्र (CATC): CATC एकं ऑनलाइन मार्केटप्लेस् अस्ति यत् व्यवसायान् तुर्कमेनिस्तानस्य अन्येषां च मध्य एशियायाः देशानाम् अन्तः उत्पादानाम् सेवानां च व्यापारं कर्तुं समर्थयति। जालपुटम् : www.catc.asia 3. AlemSapar: AlemSapar एकं डिजिटल मार्केटप्लेस् प्रदाति यत्र आपूर्तिकर्ताः स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति यदा क्रेतारः तुर्कमेनिस्तानतः विविधवस्तूनि अन्वेष्टुं स्रोतः च कर्तुं शक्नुवन्ति। वेबसाइटः www.alemsapar.com इति 4. बाजारतुर्कमेनिस्तान: एषः मञ्चः तुर्कमेनिस्तानस्य बाजारे संयुक्तोद्यमानां, आउटसोर्सिंगसेवानां, प्रौद्योगिकीहस्तांतरणस्य, निवेशपरियोजनानां, इत्यादीनां कृते भागीदारं अन्वेष्टुं व्यवसायानां सहायतां करोति। वेबसाइटः www.market-turkmen.biz 5.Hi-Tm-Biznes (Hi-TM-Business): Hi-TM-Biznes उद्यमिनः व्यापारिणां च कृते तुर्केम्निस्तानदेशस्य अन्तः सम्भाव्यव्यापारसाझेदारीसंजालं कर्तुं अन्वेषणं च कर्तुं एकं मञ्चं प्रदाति। वेबसाइट्:http://www.hi-tm-biznes.gov.tm/ एते B2B मञ्चाः कृषि, वस्त्रं, निर्माणसामग्री, मशीनरी & उपकरणभाडासेवा इत्यादीनां विविध उद्योगकवरेजं प्रदास्यन्ति तथा च घरेलु उत्पादकानां/निर्यातकानां अन्तर्राष्ट्रीयक्रेतृणां/निवेशकानां च मध्ये संचारस्य सुविधां ददति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता अथवा प्रभावशीलता कालान्तरे भिन्ना भवितुम् अर्हति; अतः तुर्कमेनसितान्देशे कस्यापि विशिष्टस्य B2B मञ्चस्य उपयोगात् पूर्वं अद्यतनसूचनार्थं सम्यक् शोधं कर्तुं वा स्थानीयसंसाधनानाम् परामर्शं कर्तुं वा सल्लाहः भवति।
//