More

TogTok

मुख्यविपणयः
right
देश अवलोकन
संयुक्तराज्यं, सामान्यतया यूके इति नाम्ना प्रसिद्धः, मुख्यभूमियुरोपस्य वायव्यतटस्य समीपे स्थितः सार्वभौमदेशः अस्ति । इङ्ग्लैण्ड्, स्कॉट्लैण्ड्, वेल्स, उत्तरायर्लैण्ड् च इति चतुर्भिः घटकदेशैः निर्मितम् अस्ति । यूके-देशे संवैधानिकराजतन्त्रयुक्तं संसदीयप्रजातन्त्रम् अस्ति । प्रायः ९३,६२८ वर्गमाइल (२४२,५०० वर्गकिलोमीटर्) व्याप्तस्य यूके-देशस्य जनसंख्या ६७ मिलियनं जनाः सन्ति । अस्य राजधानी, बृहत्तमं नगरं च लण्डन्-नगरम् अस्ति, यत् न केवलं महत्त्वपूर्णं वित्तीयकेन्द्रं अपितु सांस्कृतिककेन्द्रम् अपि अस्ति । वैश्विक इतिहासे राजनीतिषु च यूके-देशस्य महत्त्वपूर्णा भूमिका अस्ति । कदाचित् एतत् साम्राज्यं भिन्नमहाद्वीपेषु विस्तृतं व्यापारमार्गेषु, शासनव्यवस्थासु च दूरगामी प्रभावः आसीत् अद्यत्वे साम्राज्यं न भवति चेदपि विश्वस्य प्रमुखा अर्थव्यवस्थासु अन्यतमम् अस्ति । यूके-देशः विविधसांस्कृतिकविरासतां कृते प्रसिद्धः अस्ति । स्वसीमायाः अन्तः प्रत्येकस्य देशस्य विशिष्टाः परम्पराः भाषाः च सन्ति; यथा, इङ्ग्लैण्ड्देशे आङ्ग्लभाषा प्रधानतया भाष्यते, वेल्सदेशे तु वेल्शभाषा । अपि च स्कॉटिश-गेलिक् (स्कॉट्लैण्ड्-देशे) आयरिश-भाषायाः (उत्तर-आयर्लैण्ड्-देशे) च आधिकारिक-मान्यतां धारयन्ति । अपि च, यूके-देशे इङ्ग्लैण्ड्-देशस्य स्टोनहेन्ज्, स्कॉट्लैण्ड्-देशस्य एडिन्बर्ग्-दुर्गः च इत्यादीनि अनेकानि यूनेस्को-विश्वविरासतां स्थलानि सन्ति । आगन्तुकाः स्कॉटलैण्ड्-देशस्य उच्चभूमिः इत्यादीनां आश्चर्यजनक-प्राकृतिक-दृश्यानां आनन्दं लब्धुं शक्नुवन्ति अथवा लण्डन्-नगरस्य बकिङ्घम्-महलम् अथवा बिग्-बेन् इत्यादीनां ऐतिहासिक-स्थलानां अन्वेषणं कर्तुं शक्नुवन्ति । यूनाइटेड् किङ्ग्डम् इत्यस्य अर्थव्यवस्था सेवा-उन्मुखी अस्ति यत्र वित्तं, विनिर्माणं (वाहन-सहितम्), औषधं,रचनात्मकक्षेत्राणि च इत्यादयः उद्योगाः महत्त्वपूर्णां भूमिकां निर्वहन्ति ।कृषिः अपि अस्य अर्थव्यवस्थायां योगदानं ददाति यद्यपि अद्यत्वे सकलराष्ट्रीयउत्पादस्य प्रायः १% भागः एव अस्ति इदं मुद्रा,ब्रिटिश पाउण्ड् स्टर्लिंग् वैश्विकरूपेण teh सशक्ततममुद्राणां मध्ये एकः एव तिष्ठति, राजनीतिकरूपेण,संयुक्तराष्ट्रस्य सदस्यराज्यस्य यूकेउत्तरअटलांटिकसन्धिसङ्गठनस्य (नाटो) संस्थापकसदस्यस्य।यह सामूहिकरूपेण यूरोपीयसंघस्य भागरूपेण वार्ता करोति निष्कर्षतः यूनाइटेड् किङ्ग्डम्-देशः विविधः ऐतिहासिकदृष्ट्या महत्त्वपूर्णः देशः अस्ति यस्य समृद्धा सांस्कृतिकविरासतां वर्तते । अस्य अर्थव्यवस्था, वैश्विकप्रभावः च प्रबलः अस्ति, आगन्तुकानां कृते अन्वेषणार्थं विस्तृताः आकर्षणस्थानानि च प्राप्यन्ते ।
राष्ट्रीय मुद्रा
संयुक्तराज्यस्य मुद्रा ब्रिटिशपाउण्ड् अस्ति, यस्य प्रतीकं GBP (£) इति । वैश्विकरूपेण सशक्ततमानां, व्यापकतया स्वीकृतानां मुद्राणां मध्ये एकम् अस्ति । अन्येषां मुद्राणां तुलने सम्प्रति पाउण्डस्य मूल्यं अधिकं वर्तते, अतः अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च अनुकूलं भवति । देशस्य केन्द्रीयबैङ्करूपेण कार्यं कुर्वन् इङ्ग्लैण्ड्-बैङ्कः प्रचलितस्य पाउण्ड्-आपूर्तिं निर्गन्तुं, निर्वाहयितुं च उत्तरदायी अस्ति अर्थव्यवस्थायां स्थिरतां सुनिश्चित्य महङ्गानि, व्याजदराणि च इत्यादीनां कारकानाम् नियन्त्रणार्थं ते मौद्रिकनीतिं नियन्त्रयन्ति । मुद्राः १ पेनी (१पी), २ पेन्स् (२पी), ५ पेन्स् (५पी), १० पेन्स् (१०पी), २० पेन्स् (२०पी), ५० पेन्स् (५०पी), पाउण्ड् १ (एकपाउण्ड्), £ च इति मूल्येषु उपलभ्यन्ते २ (द्वौ पौण्ड्)। एतेषु मुद्रासु तेषां परिकल्पने विविधाः ऐतिहासिकाः आकृतयः वा राष्ट्रियचिह्नानि वा दृश्यन्ते । अधिकमूल्यकव्यवहारार्थं सामान्यतया नोट्-पत्राणां उपयोगः भवति । सम्प्रति चत्वारि भिन्नानि संप्रदायानि सन्ति : £५, £१०, £२०, £५० च । वर्धितायाः स्थायित्वस्य सुरक्षाविशेषतानां च कारणेन अन्तिमेषु वर्षेषु प्रवर्तितानां बहुलक-नोट्-तः आरभ्य । विन्स्टन् चर्चिल इत्यादयः प्रसिद्धाः व्यक्तित्वाः केषुचित् नोट्-पत्रेषु दृश्यन्ते । भौतिकमुद्रायाः अतिरिक्तं क्रेडिट् कार्ड् अथवा सम्पर्करहितभुगतानम् इत्यादीनां डिजिटलभुगतानपद्धतीनां यूके-देशस्य अन्तः व्यवसायेषु लोकप्रियता प्राप्ता अस्ति एटीएम-इत्येतत् सम्पूर्णनगरेषु प्राप्यते येन डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन नगदस्य सुलभनिष्कासनं वा आदानप्रदानं वा भवति । अपि च, यतः उत्तरायर्लैण्ड्-देशः "स्टर्लिंग्" अथवा "आयरिश-पाउण्ड्" इति विविध-स्थानीय-बैङ्कैः निर्गतस्य भिन्न-नोट्-समूहस्य उपयोगं करोति, अतः उत्तर-आयरलैण्ड्-देशे आङ्ग्ल-पाउण्ड् (£) तथा आयरिश-पाउण्ड् (£) इत्येतयोः द्वयोः मुद्राणां सह कानूनीरूपेण परस्पर-विनिमयरूपेण उपयोगः कर्तुं शक्यते उभयप्रदेशेषु कस्यापि मुद्दायाः विना। समग्रतया, स्वकीया सशक्तमुद्रा भवति चेत् यूनाइटेड् किङ्ग्डम्-देशस्य अन्तः आर्थिकस्थिरतां सुनिश्चितं भवति तथा च स्वस्य विशिष्टमुद्रा-एककस्य –ब्रिटिश-पाउण्ड् (£) इत्यस्य कृते विश्वव्यापीरूपेण सुलभतया ज्ञातुं शक्यते
विनिमय दर
संयुक्तराज्यस्य कानूनीमुद्रा ब्रिटिशपाउण्ड् (GBP) अस्ति । प्रमुखमुद्राणां विनिमयदरेषु प्रतिदिनं उतार-चढावः भवति, अतः अहं भवद्भ्यः सितम्बर २०२१ यावत् अनुमानितविनिमयदराणि प्रदातुं शक्नोमि: - 1 GBP प्रायः समानं भवति : - 1.37 संयुक्त राज्य अमेरिका डॉलर (USD) - १५३.३० जापानी येन (JPY) २. - १.१७ यूरो (यूरो) २. - १०.९४ चीनी युआन् (CNY) २. कृपया ज्ञातव्यं यत् एते विनिमयदराः विपण्यस्थितेः अन्यकारकाणां च आधारेण परिवर्तनस्य अधीनाः सन्ति, तथा च, किमपि मुद्राव्यवहारं कर्तुं पूर्वं सर्वाधिक-अद्यतनदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
यूनाइटेड् किङ्ग्डम्-देशे वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते अवकाशदिनानि देशस्य जनानां कृते ऐतिहासिकं, सांस्कृतिकं, धार्मिकं च महत्त्वं प्रतिनिधियन्ति । अत्र यूनाइटेड् किङ्ग्डम्-देशे आचरिताः केचन महत्त्वपूर्णाः अवकाशाः सन्ति । 1. नववर्षदिवसः (जनवरी १) : अस्मिन् दिने नूतनवर्षस्य आरम्भः भवति, राष्ट्रे सर्वत्र पार्टिभिः, परेडैः, आतिशबाजीभिः च आचर्यते 2. सेण्ट् डेविड् दिवसः (मार्च १) : वेल्सदेशे तेषां संरक्षकस्य सेण्ट् डेविड् इत्यस्य सम्मानार्थं आचर्यते । जनाः डैफोडिल् अथवा लीक् (राष्ट्रीयचिह्नानि) धारयन्ति, परेड-क्रीडासु भागं गृह्णन्ति च । 3. सेण्ट् पैट्रिक् दिवसः (मार्च 17): मुख्यतया उत्तरायर्लैण्ड्देशे आचर्यते यत्र सेण्ट् पैट्रिक् इत्यनेन ईसाईधर्मस्य आरम्भः कृतः इति विश्वासः अस्ति - स्ट्रीट् परेड्स्, संगीतसङ्गीतं & हरितं धारणं सामान्यं उत्सवम् अस्ति। 4. ईस्टरः : एकः धार्मिकः अवकाशः यः क्रूसे स्थापनानन्तरं येशुमसीहस्य मृत्युतः पुनरुत्थानस्य स्मरणं करोति – चर्चसेवानां, पारिवारिकसमागमस्य & चॉकलेट-अण्डानां आदान-प्रदानस्य माध्यमेन आचर्यते। 5. मे-दिवसस्य बैंक-अवकाशः (मे-मासस्य प्रथमः सोमवासरः) : देशे सर्वत्र मेपोल्स्, मेला, कला-कार्यक्रमाः च परितः नृत्यं कृत्वा वसन्तस्य पारम्परिकः उत्सवः 6. क्रिसमसदिवसः (25 दिसम्बरः) & मुक्केबाजीदिवसः (26 दिसम्बरः): क्रिसमसदिवसः सर्वेषु क्षेत्रेषु व्यापकरूपेण आचर्यते यत्र परम्पराः सन्ति यथा गृहाणि प्रकाशैः & वृक्षैः सज्जीकर्तुं; उपहारस्य आदानप्रदानं कुर्वन्; क्रिसमसदिने महत् उत्सवभोजनं कृत्वा तदनन्तरं परिवारेण वा मित्रैः सह वा व्यतीतस्य मुक्केबाजीदिवसः। 7. अलावरात्रिः/गाय फॉक्सरात्रिः (नवम्बर् ५): 1605 तमे वर्षे संसदं विस्फोटयितुं गाय फॉक्सस्य असफलसाजिशस्य स्मरणं करोति - राष्ट्रव्यापिरूपेण अग्निकुण्डं प्रज्वलयित्वा & आतिशबाजीं प्रज्वालयित्वा उत्सवः। 8.Hogmanay(नववर्षस्य पूर्वसंध्या) यत् मुख्यतया स्कॉटलैण्ड्देशे आचर्यते - भव्य-उत्सवेषु एडिन्बर्ग-नगरेण मशाल-प्रकाश-शोभायात्राः "Auld Lang Syne" इत्यादि-सङ्गीत-प्रदर्शनानि च सन्ति एते उत्सवाः न केवलं राष्ट्रियपरिचयस्य भावः पोषयन्ति अपितु जनान् एकत्र आनयन्ति स्वविरासतां परम्पराणां च उत्सवं कुर्वन्ति । ते यूनाइटेड् किङ्ग्डम्-देशस्य विविधसांस्कृतिकदृश्यानि प्रदर्शयन्ति, तस्य समृद्ध-इतिहासस्य दर्शनं च कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
व्यापारस्य दृष्ट्या यूनाइटेड् किङ्ग्डम्-देशः प्रमुखः वैश्विकः खिलाडी अस्ति । विश्वस्य षष्ठबृहत्तम अर्थव्यवस्था इति नाम्ना निर्यात-आयातयोः सह सशक्तं विविधं च व्यापारवातावरणं दर्पयति । निर्यातस्य दृष्ट्या यूनाइटेड् किङ्ग्डम्-देशे विस्तृताः वस्तूनि सन्ति ये तस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति । अस्य शीर्षनिर्यातवर्गेषु यन्त्राणि, वाहनानि, औषधानि, रत्नाः, बहुमूल्यधातुः, एयरोस्पेस् उत्पादाः, रसायनानि, वित्तीयसेवाः च सन्ति देशः विभिन्नेषु उद्योगेषु विशेषज्ञतायाः कृते प्रसिद्धः अस्ति यथा वाहननिर्माणं (रोल्स्-रॉयस्, बेन्ट्ले इत्यादीनि प्रसिद्धानि ब्राण्ड्-संस्थाः सन्ति), औषध-अनुसन्धानं (ग्लैक्सोस्मिथक्लाइन्-इत्यादीनां कम्पनयः अग्रणीः सन्ति), एरोस्पेस्-प्रौद्योगिक्याः (बोइङ्ग्-संस्थायाः यूके-सञ्चालनम् अत्र आधारितम् अस्ति), तथा च वित्तीयसेवाः (लण्डन् प्रमुखवैश्विकवित्तीयकेन्द्रेषु अन्यतमः अस्ति) । आयातस्य विषये यूनाइटेड् किङ्ग्डम् विश्वस्य अनेकदेशेभ्यः अनेकवस्तूनाम् उपरि निर्भरं भवति । यन्त्राणि उपकरणानि च, निर्मितवस्तूनि (इलेक्ट्रॉनिक्स इत्यादीनि), इन्धनं (तैलसहितं), रसायनानि, खाद्यपदार्थानि (यथा फलानि, शाकानि, मांसपदार्थानि), वस्त्राणि, वस्त्राणि च आयातयति यूरोपीयसङ्घः परम्परागतरूपेण यूनाइटेड् किङ्ग्डम् इत्यस्य कृते महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति यस्य सदस्यतायाः कारणात् अस्य खण्डस्य सदस्यतायाः कारणात् अस्ति । परन्तु २०२० तमस्य वर्षस्य अन्ते ब्रेक्जिट्-वार्तालापस्य समाप्तेः अनन्तरं यूरोप-देशेन सह भविष्यस्य व्यापार-सम्बन्धस्य विषये "व्यापार-सहकार-सम्झौता" इति सम्झौतेन समाप्तेः अनन्तरं यूके-यूरोपीय-सङ्घस्य व्यापार-गतिशीलतायां केचन परिवर्तनाः अभवन् ब्रेक्जिट् पूर्णं कृत्वा यूरोपीयसङ्घस्य नियमानाम् अथवा शुल्करूपरेखायाः बहिः स्वतन्त्र-यूके-सदस्यता-स्थित्या वैश्विकरूपेण स्थापितानां नूतनानां व्यापार-सम्झौतानां यथा जापान-सदृशैः देशैः सह मुक्त-व्यापार-सम्झौताः अथवा आस्ट्रेलिया-कनाडा-सदृशैः प्रमुखैः अर्थव्यवस्थाभिः सह सम्भाव्य-महत्त्वपूर्ण-सौदानां विषये सततं चर्चाः - सर्वे क्षमताम् सूचयन्ति | यूरोपीयसङ्घस्य सीमातः परं अन्तर्राष्ट्रीयविस्तारं इच्छन्तीनां ब्रिटिशव्यापाराणां कृते नूतनाः अवसराः। समग्रतया, यद्यपि ब्रेक्जिट-उत्तर-वास्तविकतासु समायोजनं निःसंदेहं Covid-19-महामारी-व्यवधानस्य कारणेन वैश्विकरूपेण परिवर्तनशीलव्यापार-प्रतिमानानाम् मध्ये चुनौतीः प्रस्तुतं करिष्यति; तथापि यूनाइटेड् किङ्ग्डम् अन्तर्राष्ट्रीयव्यापारदृश्ये महत्त्वपूर्णः खिलाडी अस्ति यः बहुक्षेत्रेषु सामर्थ्यं धारयति यत् नूतनसाझेदारीनिर्माणे विद्यमानानाम् आर्थिकसम्बन्धानां निर्वाहने च लाभं ददाति।
बाजार विकास सम्भावना
यूनाइटेड् किङ्ग्डम्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । ऐतिहासिकदृष्ट्या यूके वैश्विकव्यापारे प्रमुखः खिलाडी अस्ति, तस्य सामरिकस्थानस्य, सशक्तस्य आधारभूतसंरचनायाः, सुविकसितवित्तीयसेवाक्षेत्रस्य च कारणतः प्रथमं, सुसम्बद्धानि बन्दरगाहानि विमानस्थानकानि च सन्ति इति द्वीपराष्ट्रत्वेन यूके-देशस्य भौगोलिकलाभः अन्तर्राष्ट्रीयविपण्यं सुलभतया प्राप्तुं समर्थयति एतेन सीमापारं मालवस्तूनाम् सेवानां च गमनम् सुलभं भवति तथा च विश्वस्य व्यवसायानां कृते आकर्षकं व्यापारिकं भागीदारं भवति । अपि च, यूके-देशे फैशन, विलासितावस्तूनि, वाहनम्, प्रौद्योगिकी, वित्तीयसेवा च इत्यादिषु बहुषु उद्योगेषु वैश्विकरूपेण मान्यताप्राप्तानाम् अनेकानाम् ब्राण्ड्-समूहानां गृहम् अस्ति एते स्थापिताः ब्राण्ड्-संस्थाः ब्रिटिश-कम्पनीनां कृते अन्तर्राष्ट्रीय-विपण्येषु विस्तारार्थं दृढं आधारं प्रददति । गुणवत्तायाः नवीनतायाः च कृते ब्रिटिश-उत्पादानाम् प्रतिष्ठा वैश्विक-स्तरस्य प्रतिस्पर्धां वर्धयति । तदतिरिक्तं, ब्रेक्जिट्-समाप्तेः माध्यमेन २०२० तमे वर्षे यूरोपीयसङ्घतः तस्य प्रस्थानस्य अनन्तरं सक्रियरूपेण नूतनानां अन्तर्राष्ट्रीयव्यापारसम्झौतानां अन्वेषणं प्रति यूके-व्यापाराणां कृते विपण्य-अवकाशान् अधिकं वर्धयितुं शक्नोति भारतं वा चीनं वा इत्यादीनां उदयमानविपण्यानाम् अन्वेषणेन सह यूरोपीयसङ्घस्य बहिः देशैः सह द्विपक्षीयसम्झौतां कृत्वा यथा आस्ट्रेलिया वा कनाडा वा निर्यातगन्तव्यस्थानानां विविधतां कर्तुं साहाय्यं कर्तुं शक्नोति। अपि च, वैश्विकरूपेण अधिकाः उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-प्रति गच्छन्ति इति दृष्ट्वा डिजिटल-व्यापारे ई-वाणिज्ये च अपारः सम्भावना वर्तते । यूके-देशस्य अत्यन्तं विकसितं डिजिटल-अन्तर्निर्मितं तस्य टेक्-सेवी-जनसंख्यायाः सह ब्रिटिश-कम्पनीनां कृते विश्वव्यापी-ग्राहक-पर्यन्तं प्रौद्योगिकी-मञ्चानां लाभं गृहीत्वा एतस्य विस्तारित-वैश्विक-प्रवृत्तेः उपयोगं कर्तुं अवसरान् सृजति अन्तिमे ,युनाइटेड् किङ्ग्डम्-सर्वकारः अन्तर्राष्ट्रीयव्यापारं वर्धयितुं उद्दिश्य विविधैः उपक्रमैः समर्थनं प्रदाति । अन्तर्राष्ट्रीयव्यापारविभागः (DIT) इत्यादयः संस्थाः अनुदानस्य अथवा ऋणस्य माध्यमेन वित्तीयसहायतां प्रदातुं निर्यातरणनीतिविकासस्य मार्गदर्शनं ददति । एषा सहायता व्यापारेभ्यः विदेशेषु नूतनविपण्यप्रवेशकाले तेषां सम्मुखीभवितुं शक्नुवन्ति बाधाः अतितर्तुं साहाय्यं करोति । निष्कर्षतः,युनाइटेड् किङ्ग्डम् एकं ठोस आधारं धारयति यस्य लाभं ब्रिटिशकम्पनीभिः कर्तुं शक्यते ये विदेशीयबाजारेषु स्वस्य उपस्थितिं विस्तारयितुम् इच्छन्ति।भौगोलिकस्थानं,सशक्तउद्योगस्य उपस्थितिः,डिजिटलक्षमता,सरकारीसमर्थनम् इत्यादिभिः कारकैः सह,देशस्य महत्त्वपूर्णम् अस्ति विदेशव्यापारे अग्रे विकासाय विकासाय च अप्रयुक्ता सम्भावना।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा यूनाइटेड् किङ्ग्डम्-देशस्य विदेशव्यापारविपण्ये निर्यातार्थं लोकप्रिय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । अत्र विपण्यवस्तूनाम् चयनं कथं करणीयम् इति मार्गदर्शिका अस्ति । 1. उपभोक्तृप्रवृत्तिषु शोधं कुर्वन्तु : देशस्य उपभोक्तृप्राथमिकतानां प्रवृत्तीनां च विषये सम्यक् शोधं कुर्वन्तु। लोकप्रिय-उत्पाद-वर्गाणां पहिचानाय उद्योग-रिपोर्ट्, खुदरा-दत्तांशः, सामाजिक-माध्यम-अन्तर्दृष्टिः च विश्लेषयन्तु । 2. अद्वितीय-ब्रिटिश-उत्पादानाम् उपरि ध्यानं दत्तव्यम् : अद्वितीय-ब्रिटिश-उत्पादानाम् निर्यातं कृत्वा यूके-देशस्य सामर्थ्यानां प्रचारं कुर्वन्तु, येषां प्रतिस्पर्धात्मकं लाभं वा धरोहर-मूल्यं वा भवति। पारम्परिकं खाद्यं पेयं च (यथा चायः, बिस्कुट्, व्हिस्की च), फैशनब्राण्ड् (यथा बर्बेरी), विलासिनीवस्तूनि (उत्तमगहनानि इत्यादीनि) च वैश्विकरूपेण अत्यन्तं प्रार्थितानि सन्ति 3. सांस्कृतिकवैविध्यस्य पूर्तये : यूके विविधरुचिभिः प्राधान्यैः च विविधजनसंख्यायाः कृते प्रसिद्धः अस्ति । यूके-देशस्य अन्तः विभिन्नसंस्कृतीनां कृते उपयुक्तानां उत्पादानाम् एकां श्रेणीं प्रदातुं वा विशिष्टजातीयसमुदायानाम् आला-वस्तूनाम् लक्ष्यं कृत्वा एतां विविधतां सम्बोधयन्तु। 4. स्थायित्वम् : यूके-देशे उपभोक्तारः पूर्वस्मात् अपि अधिकं स्थायि-उत्पादानाम् पर्यावरण-अनुकूल-प्रथानां च प्राथमिकताम् अददात् । पुनः उपयोगयोग्याः उत्पादाः, प्राकृतिकसामग्रीभ्यः निर्मिताः जैविकवस्त्राः/परिधानाः, ऊर्जा-कुशलप्रौद्योगिकी वा इत्यादीनां पर्यावरण-अनुकूल-वस्तूनाम् निर्यातं कर्तुं विचारयन्तु। 5. डिजिटलीकरणं आलिंगयन्तु : यूके-विपण्ये ई-वाणिज्यस्य तीव्रगत्या वृद्धिः निरन्तरं भवति; अतः, अफलाइनवितरणचैनलस्य पार्श्वे अमेजन अथवा ईबे इत्यादीनां ऑनलाइनविक्रयमञ्चानां कृते स्वस्य प्रस्तावानां डिजिटायजीकरणं प्राथमिकताम् अददात्। 6. स्थानीयविक्रेतृभिः/वितरकैः सह सहकार्यं कुर्वन्तु: स्थानीयविक्रेतृभिः वा वितरकैः सह साझेदारी कृत्वा देशस्य विभिन्नक्षेत्रेषु भवतः व्याप्तिविस्तारं कुर्वन् वर्तमानक्रेतृव्यवहारस्य बहुमूल्यं अन्वेषणं प्रदास्यति। 7. नियमैः सह अद्यतनं भवन्तु: सम्भाव्य-उत्पाद-विकल्पानां विषये विचारं कुर्वन् आयात-विनियमानाम् यथा सीमाशुल्कं, लेबलिंग्-आवश्यकता, विशिष्ट-उद्योगानाम् (उदा., सौन्दर्य-प्रसाधन-सामग्रीणां), बौद्धिकसम्पत्ति-संरक्षण-कायदानानां च विषये सूचिताः भवन्तु 8.गुणवत्ता नियन्त्रणं & ग्राहकसेवा: असाधारणग्राहकसेवाविक्रयोत्तरसमर्थनस्य सह यूकेतः निर्यातितानां चयनितवस्तूनाम् उच्चगुणवत्तामानकानां निर्वाहार्थं सम्पूर्णेषु उत्पादनप्रक्रियासु सख्तगुणवत्तानियन्त्रणपरिहाराः कार्यान्विताः इति सुनिश्चितं कुर्वन्तु। निष्कर्षतः, यूनाइटेड् किङ्ग्डम्-देशे विदेशव्यापारार्थं विपण्ययोग्य-उत्पादानाम् चयनार्थं उपभोक्तृ-प्रवृत्तीनां अवगमनं, विविधतां स्थायित्वं च आलिंगयितुं, डिजिटल-मञ्चानां उपयोगः, स्थानीय-साझेदारैः सह सहकार्यं, नियमानाम् अनुपालनं, गुणवत्ता-नियन्त्रणं ग्राहकसेवा च प्राथमिकताम् अददात् इति आवश्यकम् अस्ति
ग्राहकलक्षणं वर्ज्यं च
सामान्यतया यूके इति नाम्ना प्रसिद्धः संयुक्तराज्यः वायव्य-यूरोपदेशे स्थितः देशः अस्ति । समृद्ध-इतिहासस्य, विविधसंस्कृतेः, अद्वितीयपरम्पराणां च सह यूके-देशः केचन विशिष्टाः ग्राहकलक्षणाः, वर्जनाश्च प्रदर्शयति । ग्राहकस्य लक्षणम् : १. 1. शिष्टता : ब्रिटिशग्राहकाः सर्वेषु प्रकारेषु अन्तरक्रियासु शिष्टतां शिष्टतां च मूल्यं ददति। ते सामान्यतया "कृपया" "धन्यवादः" इत्यादीनां वाक्यानां प्रयोगं कृत्वा विनयपूर्णं अभिवादनं अपेक्षन्ते । 2. पङ्क्तिस्थापनम् : आङ्ग्लजनाः क्रमबद्धपङ्क्तिप्रेमेण प्रसिद्धाः सन्ति । बसस्थानके प्रतीक्षमाणः वा सुपरमार्केटपङ्क्तौ वा, पङ्क्तिस्थानानां सम्मानः अत्यावश्यकः इति मन्यते । 3. व्यक्तिगतस्थानस्य सम्मानः : आङ्ग्लाः सामान्यतया स्वस्य व्यक्तिगतस्थानस्य सम्मानार्थं अन्यैः सह संवादं कुर्वन् समुचितं भौतिकं दूरं स्थापयितुं प्राधान्यं ददति। 4. आरक्षितस्वभावः : अनेके ब्रिटन्-जनाः प्रारम्भे अपरिचितैः सह व्यवहारं कुर्वन्तः आरक्षितव्यवहारं कुर्वन्ति परन्तु कालान्तरे परिचिततायाः विकासे एकवारं उष्णतां प्राप्नुवन्ति। 5. समयपालनम् : यूके-देशे समये भवितुं बहु मूल्यं भवति । नियुक्तिषु, सभासु, अथवा कस्यापि निर्धारितकार्यक्रमे प्रवर्तते यत्र शीघ्रता अपेक्षिता भवति । वर्जनाः व्यवहाराः च परिहाराः : १. 1. सामाजिकविषयाः : धर्मं वा राजनीतिं वा परितः केन्द्रीकृताः चर्चाः आङ्ग्लानां मध्ये संवेदनशीलविषयाः भवितुम् अर्हन्ति यावत् प्रथमं तेषां आरम्भः न भवति। 2. व्यक्तिगतप्रश्नाः : कस्यचित् आयस्य वा व्यक्तिगतविषयेषु वा आक्रमणकारीप्रश्नान् पृच्छितुं अशिष्टं आक्रामकं च दृश्यते। 3. राजपरिवारस्य आलोचना : ब्रिटिशसंस्कृतौ राजपरिवारस्य महत्त्वपूर्णं महत्त्वं वर्तते; अतः सामान्यतया राजधर्मस्य महतीं आदरं कुर्वतां स्थानीयजनानाम् परितः तेषां विषये आलोचनात्मकानि टिप्पण्यानि न कर्तव्यानि इति सल्लाहः दत्तः । 4.टिपिंग शिष्टाचार: सेवा उद्योगस्य (रेस्टोरन्ट्/बार/होटेल्) अन्तः टिपिंग् सामान्यतया प्राप्तसेवायाः गुणवत्तायाः आधारेण 10-15% ग्रेच्युटी-परिधिं अनुसृत्य भवति परन्तु तत् अनिवार्यं नास्ति। निष्कर्षतः,युनाइटेड् किङ्ग्डम् शिष्टतायाः माध्यमेन व्यक्तेषु शिष्टाचारेषु शिष्टाचारेषु च गर्वम् अनुभवति।एतानि ग्राहकलक्षणं ज्ञात्वा वर्जनाभ्यः परिहारेन यूके-देशे भ्रमणस्य वा व्यावसायिकव्यवहारस्य वा समये स्थानीयजनैः सह सुचारुरूपेण अन्तरक्रियाः सुनिश्चिताः भविष्यन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
इङ्ग्लैण्ड्, स्कॉटलैण्ड्, वेल्स, उत्तर आयर्लैण्ड् च देशैः युक्ते युनाइटेड् किङ्ग्डम्-देशे सुनिर्दिष्टा सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । देशस्य आगमनसमये वा निर्गमने वा यूके-देशात् सुचारुतया प्रवेशः निर्गमनं वा सुनिश्चित्य कतिपयानि नियमाः प्रक्रियाश्च अवश्यमेव अनुसरणीयाः । यूके-देशम् आगत्य यात्रिकाः सीमानियन्त्रणे स्वस्य वैधराहत्यपत्राणि वा यात्रादस्तावेजानि वा प्रस्तुतुं बाध्यन्ते । गैर-यूरोपीयसङ्घस्य (EU) नागरिकानां देशे प्रवेशाय वैधवीजा अपि प्रदातव्या भवितुम् अर्हति । यात्रायाः पूर्वं वीजायाः आवश्यकता अस्ति वा इति पश्यन् अत्यावश्यकम् । सीमाशुल्कविनियमाः यूके-देशे कतिपयानि वस्तूनि आनयितुं निषिद्धाः सन्ति । एतेषु निषिद्धवस्तूनि अधिकारिणां सम्यक् प्राधिकरणं विना मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं च सन्ति । निर्दिष्टसीमातः परं व्यावसायिकमूल्येन मालस्य आयाताय शुल्कस्य/करस्य घोषणायाः, भुक्तिः च आवश्यकी भवितुम् अर्हति । एच् एम रेवेन्यू एण्ड् कस्टम्स् (एचएमआरसी) द्वारा निर्धारितशुल्कमुक्तभत्तां अतिक्रम्य यत्किमपि मालम् अस्ति तत् घोषयितुं आवश्यकम्। अस्मिन् तम्बाकू-उत्पादाः, निर्दिष्टसीमाभ्यः अधिकं मद्यं, €१०,००० (अथवा समकक्षं) अधिकं नगदराशिः, मांसं वा दुग्धं वा इत्यादयः केचन खाद्यपदार्थाः च सन्ति यूके-देशात् प्रस्थाय अवैध-मादक-द्रव्याणि, प्रतिबन्धित-अग्निबाण-शस्त्राणि च इत्यादीनां निषिद्धवस्तूनाम् अपि एतादृशाः नियमाः प्रवर्तन्ते । ध्यानं कुर्वन्तु यत् अन्तर्राष्ट्रीयसम्झौतानां अन्तर्गतं संरक्षितानां केषाञ्चन वन्यजीवजातीनां वा तेषां उत्पादानाम् निर्यातार्थं विशिष्टानुज्ञापत्राणां आवश्यकता भवितुम् अर्हति । यूके-देशस्य विमानस्थानकेषु सामानस्य परीक्षणप्रक्रियायाः सुविधायै – आगमनस्य प्रस्थानस्य च समये – सामानं सुव्यवस्थितरूपेण समायोजयितुं अनुशंसितम् अस्ति येन सुरक्षापरीक्षायाः समये व्यक्तिगतसामग्रीणां पहिचानं सुलभतया कर्तुं शक्यते स्मर्यतां यत् पूर्वं तस्य विषयवस्तुं न ज्ञात्वा अन्यस्य पुटं न वहन्तु। यूनाइटेड् किङ्ग्डम्-देशं प्रति/ततः यात्रायां सीमाशुल्कप्रक्रियाणां वा दस्तावेजीकरणस्य आवश्यकतानां वा विषये कस्यापि भ्रमस्य अथवा प्रश्नस्य सन्दर्भे निवासिनः एचएमआरसी-सहायतारेखायाः सम्पर्कं कुर्वन्तु अथवा सीमाशुल्कनीतीनां अद्यतनसूचनार्थं आधिकारिकसरकारीजालस्थलानां परामर्शं कुर्वन्तु। समग्रतया,, तत्र यात्रां कर्तुं पूर्वं यूनाइटेड् किङ्ग्डम्-देशस्य सीमाशुल्कनियमैः परिचितः भवितुं महत्त्वपूर्णं भवति यत् देशे मालम् आनयन् अन्तः गच्छतः यात्रिकः अपि च गच्छन् प्रतिबन्धानां पालनम् कुर्वन् बहिर्गतः यात्री इति रूपेण च।
आयातकरनीतयः
यूनाइटेड् किङ्ग्डम्-देशस्य आयातशुल्कनीतेः उद्देश्यं व्यापारस्य नियमनं, प्रवर्धनं च भवति, तथैव घरेलु-उद्योगानाम् रक्षणं च भवति । देशः "अत्यन्तं अनुकूलराष्ट्रम्" इति सिद्धान्तस्य अन्तर्गतं कार्यं करोति, यस्य अर्थः अस्ति यत् सर्वेषु देशेषु समानाः करदराणि प्रवर्तन्ते यावत् विशिष्टाः मुक्तव्यापारसम्झौताः वा प्राधान्यानि वा न सन्ति यूके-देशस्य आयातकरः, यः सीमाशुल्कः अथवा शुल्कः इति अपि ज्ञायते, सः गैर-यूरोपीयसङ्घस्य देशेभ्यः आगच्छन्तः मालस्य उपरि आरोपितः भवति । परन्तु २०२० तमस्य वर्षस्य डिसेम्बरमासे समाप्तस्य ब्रेक्जिट्-संक्रमणकालस्य अनन्तरं यूके-देशेन यूरोपीयसङ्घात् पृथक् स्वकीयाः व्यापारनीतयः स्थापिताः । मालवर्गानुसारं शुल्कदराणि भिन्नानि भवन्ति । एतेषां दरानाम् निर्धारणस्य अनेकाः उपायाः सन्ति । एकं सामान्यीकृत-प्राथमिकता-प्रणाल्याः (GSP) परामर्शं कृत्वा, यत् विकासशील-देशेभ्यः पात्र-उत्पादानाम् न्यून-शुल्क-दरं प्रदाति अन्यः विकल्पः ब्रेक्जिट्-उत्तरं प्रवर्तितायाः यूके-वैश्विकशुल्क-व्यवस्थायाः (UKGT) उल्लेखः अस्ति, या यूरोपीयसङ्घस्य शुल्कानां स्थाने, बहुधा प्रतिकृतिं च करोति । अस्याः नूतनायाः प्रणाल्याः अन्तर्गतं केषाञ्चन आयातितवस्तूनाम् शुल्कं न्यूनीकृतं वा पूर्णतया समाप्तं वा भवति पूर्वसङ्घस्य पूर्वविनियमानाम् अपेक्षया । यथा, कदलीफलं वा संतराणि वा इत्यादीनि कतिपयानि कृषिपदार्थानि यूके-देशे आयाते सति शुल्कशुल्कस्य सामना न करिष्यन्ति । यूनाइटेड् किङ्ग्डम्-देशे/तः आयातं/निर्यातयितुम् इच्छितस्य कस्यचित् विशेषस्य उत्पादस्य अथवा वस्तूनाम् श्रेणीयाः विशिष्ट-आयात-कर-दरं अवगन्तुं, HM Revenue & Customs (HMRC) इत्यादिषु प्रासंगिक-सरकारी-जालस्थलेषु वा सन्दर्भयितुं वा व्यावसायिक-सहायतां प्राप्तुं वा सल्लाहः भवति सीमाशुल्कदलालाः ये व्यक्तिगतप्रकरणानाम् विषये सटीकं अद्यतनं च सूचनां दातुं शक्नुवन्ति। यूनाइटेड् किङ्ग्डम्-देशेन सह अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् व्यवसायानां कृते नियमितरूपेण शुल्कनीतिषु यत्किमपि परिवर्तनं भवति तस्य विषये सूचितं भवितुं महत्त्वपूर्णं यतः ते मालकेन्द्रितक्रियाकलापयोः आयातनिर्यातयोः व्ययस्य प्रतिस्पर्धां च प्रभावितं कर्तुं शक्नुवन्ति
निर्यातकरनीतयः
यूनाइटेड् किङ्ग्डम्-देशस्य निर्यातवस्तूनाम् कृते सुनिर्दिष्टा करनीतिः अस्ति । देशः निर्यातसहितस्य अधिकांशवस्तूनाम् सेवानां च मूल्यवर्धितकरस्य (VAT) प्रणालीं अनुसरति । परन्तु निर्यातः सामान्यतया वैट् प्रयोजनार्थं शून्य-रेटिंग् भवति, यस्य अर्थः अस्ति यत् निर्यातितवस्तूनाम् उपरि वैट् न गृह्यते । अस्याः करनीत्याः अन्तर्गतं यूके-देशे निर्यातकाः विविधान् लाभान् भोक्तुं शक्नुवन्ति । प्रथमं, स्वस्य उत्पादेषु सेवासु च वैट् न गृहीत्वा निर्यातकाः अन्तर्राष्ट्रीयविपण्येषु स्वस्य मालस्य मूल्यं अधिकप्रतिस्पर्धात्मकरूपेण कर्तुं शक्नुवन्ति । एतेन निर्यात-उद्योगस्य उन्नयनं भवति, विदेशव्यापारस्य अवसराः वर्धन्ते च । अस्याः नीतेः अनुपालनं सुनिश्चित्य निर्यातकानां कृते समुचितदस्तावेजानि प्रमाणानि च अवश्यं धारयितव्यानि येन तेषां मालः यूके-प्रदेशात् निर्गतः इति सिद्धं भवति । अस्मिन् जहाजवाहनपत्राणां यथा मालवाहनपत्राणां वा वायुमार्गस्य बिलानां अभिलेखानां रक्षणं च अन्तर्भवति । तथापि, एतत् महत्त्वपूर्णं यत् नियमानाम् अथवा व्यापारसम्झौतानां कारणेन विशिष्टेषु उत्पादेषु वा देशेषु वा केचन प्रतिबन्धाः प्रवर्तयितुं शक्नुवन्ति। यथा, मद्यं तम्बाकू इत्यादीनां आबकारीशुल्कस्य अधीनाः उत्पादानाम् विशेषनियमाः स्थापिताः भवेयुः । तदतिरिक्तं, एतत् उल्लेखनीयं यत् यद्यपि निर्यातः सामान्यतया यूके-विपण्यस्य अन्तः वैट्-शुल्कात् मुक्तः भवति यत् क्षेत्रीयरूपेण ग्रेट् ब्रिटेन-उत्तर-आयरलैण्ड् इति नाम्ना प्रसिद्धम् अस्ति - तथापि यूरोपीयसङ्घस्य बहिः (ब्रेक्जिट्-कारणात्) गन्तव्य-देशैः आयातकरः भवितुं शक्नोति एते शुल्काः प्रत्येकस्य देशस्य नियमानाम् नीतीनां च आधारेण भिन्नाः भवन्ति, येषां आयातः गैर-यूरोपीयसङ्घस्य देशेभ्यः आयातः भवति । समग्रतया यूनाइटेड् किङ्ग्डम् स्वस्य निर्यातक्षेत्रस्य कृते अनुकूलकरनीतिः कार्यान्वयित्वा अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं प्रयतते । वैट्-मुक्तिः वैश्विक-बाजारेषु प्रतिस्पर्धां वर्धयति, तथैव अनुपालन-आवश्यकतानां समुचित-अभिलेख-रक्षण-प्रथानां माध्यमेन पूर्तिः सुनिश्चितः भवति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
यूनाइटेड् किङ्ग्डम्-देशः उच्चगुणवत्तायुक्तानां उत्पादानाम्, सेवानां च कृते प्रसिद्धः अस्ति, येषां विश्वव्यापी आग्रहः अस्ति । एतेषां निर्यातानाम् प्रतिष्ठां निर्वाहयितुम् अन्तर्राष्ट्रीयमानकानां पूर्तिः च इति सुनिश्चित्य देशे निर्यातप्रमाणीकरणस्य सुदृढव्यवस्था स्थापिता अस्ति । यूनाइटेड् किङ्ग्डम्-देशे निर्यातप्रमाणीकरणस्य मुख्यतया अन्तर्राष्ट्रीयव्यापारविभागः (DIT), महामहिमराजस्वः सीमाशुल्कविभागः (HMRC) इत्यादिभिः सर्वकारीयसंस्थाभिः सुविधा भवति एताः एजेन्सीः मिलित्वा एतत् सुनिश्चितं कर्तुं कार्यं कुर्वन्ति यत् विदेशीयविपण्यं प्रति नियतवस्तूनि सर्वेषां प्रासंगिकविनियमानाम्, सुरक्षामानकानां, दस्तावेजीकरणस्य आवश्यकतानां च अनुपालनं कुर्वन्ति यूके-देशे एकं आवश्यकं निर्यातप्रमाणपत्रं निर्यात-अनुज्ञापत्रम् अस्ति । एतत् अनुज्ञापत्रं राष्ट्रियसुरक्षाचिन्तानां वा अन्यनियामककारणानां कारणेन संवेदनशीलं वा प्रतिबन्धितं वा मन्यमानानां विशिष्टवस्तूनाम् कृते आवश्यकम् अस्ति । निर्यात अनुज्ञापत्रं सुनिश्चितं करोति यत् एतेषां मालानाम् निर्यातः उत्तरदायित्वपूर्वकं भवति, अन्तर्राष्ट्रीयसम्बन्धेषु वा हितविग्रहेषु वा किमपि नकारात्मकं प्रभावं परिहरति। अन्यस्मिन् महत्त्वपूर्णे निर्यातप्रमाणीकरणे गुणवत्तानिर्धारणमानकाः यथा ISO 9000 श्रृङ्खलाप्रमाणपत्राणि सन्ति । एते प्रमाणपत्राणि दर्शयन्ति यत् यूके-निर्यातारः विनिर्माणं, स्वास्थ्यसेवा, शिक्षा, आतिथ्यं च इत्यादिषु विविधक्षेत्रेषु अन्तर्राष्ट्रीयमान्यतां प्राप्तानां गुणवत्ताप्रबन्धनव्यवस्थानां पालनम् कुर्वन्ति अपि च, कतिपयेषु उद्योगेषु विशिष्टविनियमानाम् अथवा उद्योगमानकानां अनुपालनस्य गारण्टीं दातुं विशिष्टप्रमाणपत्राणां आवश्यकता भवति । क्षणिक: - खाद्यपदार्थाः : खाद्यमानकसंस्था (FSA) ब्रिटिशखाद्यनिर्यातानां स्वास्थ्यस्वच्छताविनियमानाम् पूर्तिः सुनिश्चितं करोति यथा खतराविश्लेषणमहत्त्वपूर्णनियन्त्रणबिन्दुः (HACCP), वैश्विकखाद्यसुरक्षापरिकल्पना (GFSI) योजनाः यथा बीआरसी वैश्विकखाद्यसुरक्षायाः अथवा अन्तर्राष्ट्रीयः विशेषता मानक (IFS)। - सौन्दर्यप्रसाधनम् : प्रसाधनसामग्रीप्रवर्तनविनियमानाम् अन्तर्गतं सौन्दर्यप्रसाधननिर्यातकानां कृते यूरोपीयसङ्घस्य विपण्यस्य अन्तः स्वस्य विक्रयणस्य अनुमतिं दातुं पूर्वं उत्पादसुरक्षां सुनिश्चित्य सख्तपरीक्षणप्रक्रियाणां अनुसरणं करणीयम्। - जैविकपदार्थाः : मृदासङ्घः जैविकप्रमाणपत्रं प्रदाति यत् कृषिजन्यपदार्थाः जैविककृषीप्रथानां अनुपालनं कुर्वन्ति इति सत्यापयितुं। - मोटरवाहन उद्योगः : अन्तर्राष्ट्रीयवाहनकार्यदलः १६९४९ इत्यादीनि प्रमाणपत्राणि वाहननिर्मातृणां कृते स्पष्टतया अनुकूलितगुणवत्ताप्रबन्धनप्रणालीनां अनुपालनं प्रदर्शयन्ति। निष्कर्षतः, यूनाइटेड् किङ्ग्डम् विभिन्नेषु उद्योगेषु उच्चगुणवत्तायुक्तानि मानकानि निर्वाहयितुम् निर्यातप्रमाणीकरणानां प्राथमिकताम् अददात् । व्यवसायैः सह निकटतया कार्यं कुर्वतां विविधसरकारीसंस्थानां माध्यमेन निर्यातकाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् तेषां मालाः सर्वेषां आवश्यकविनियमानाम्, सुरक्षामानकानां, उद्योगविशिष्टप्रमाणीकरणानां च अनुपालनं कुर्वन्ति ये वैश्विकविपण्ये तेषां प्रतिस्पर्धां वर्धयन्ति।
अनुशंसित रसद
युनाइटेड् किङ्ग्डम् इति वायव्य-यूरोपे स्थितः देशः, यत्र चत्वारः घटकदेशाः सन्ति : इङ्ग्लैण्ड्, स्कॉट्लैण्ड्, वेल्स, उत्तरायर्लैण्ड् च । अस्य सुविकसितं रसदजालम् अस्ति यत् देशे सर्वत्र मालस्य कुशलं विश्वसनीयं च परिवहनं सुनिश्चितं करोति । यदा यूके-देशस्य अन्तः मालवाहनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः अनुशंसिताः रसद-कम्पनयः सन्ति । एतेषु केषुचित् अन्तर्भवन्ति : १. 1. DHL: DHL इति विश्वप्रसिद्धा रसदकम्पनी अस्ति या विश्वव्यापीरूपेण 220 तः अधिकेषु देशेषु प्रदेशेषु च कार्यं करोति। ते द्रुतवितरणम्, मालवाहनपरिवहनं, गोदामसमाधानं च इत्यादीनां विविधानां सेवानां प्रदानं कुर्वन्ति । DHL इत्यस्य यूके-देशे विस्तृतं जालम् अस्ति तथा च व्यवसायानां कृते विश्वसनीयाः शिपिंग-विकल्पाः प्रदाति । 2. यूपीएसः यूपीएसः रसद-उद्योगे अन्यः प्रमुखः खिलाडी अस्ति यस्य यूनाइटेड् किङ्ग्डम्-देशे दृढं उपस्थितिः अस्ति । ते सीमाशुल्कनिकासीसहायतायाः सह घरेलु-अन्तर्राष्ट्रीय-नौकायान-सेवाः प्रदास्यन्ति । उन्नतनिरीक्षणप्रणालीभिः द्रुतवितरणविकल्पैः च यूपीएसः सुनिश्चितं करोति यत् भवतः मालः समये एव गन्तव्यस्थानं प्राप्नोति। 3. Fedex: Fedex परिवहन-सौल्यूशन-सप्लाई चेन मैनेजमेंटस्य वैश्विक विशेषज्ञतायाः कृते प्रसिद्धः अस्ति।Fedex व्यापकं रसद-समाधानं प्रदाति यत्र रात्रौ कूरियर-सेवाः, वायु-माल-अग्रेषणं, तथा च सीमाशुल्क-परामर्शः।तेषां कृते व्यावसायिकानां कृते एकः विस्तृतः संजालः अस्ति तेषां उत्पादानाम् निर्यातं कर्तुं पश्यन्ति। 4.रॉयल मेल मालवाहक: रॉयल मेलमालवाहनसबसे बृहत्तम डाक सेवाऔर रसद companiesintheUK.They offera rangeof servicesincluding पार्सल वितरण,ग्राहक रिटर्न प्रबन्धन, तथा गोदाम पूर्ति।रॉयल मेलमालवाहकissuitableforbothbusinessandsmall-scaleindividual shippers.With their extensive coverageacrosstheUK, it's an idealforlocal choice आवश्यकताः सन्ति। 5.Parcelforce Worldwide:Pacelforce Worldwideisisanationalcourierserviceholly-owned byRoyalMail Group.With over25 years' experienceineexpress parcel deliverieswithintheUKandalso internationally,PacelforceWorldwideprovidesreliable,speedy,and safe shipmentoptions.Their online tracking systemand customer supportensurecustomer satisfaction. एतेषां कम्पनीनां यूके-देशस्य अन्तः विश्वसनीय-रसद-सेवाः प्रदातुं दृढः अभिलेखः अस्ति । प्रत्येकं व्यवसायानां व्यक्तिनां च आवश्यकतानां पूर्तये अनुरूपं समाधानस्य श्रेणीं प्रदाति, येन सुनिश्चितं भवति यत् भवतः मालः सुरक्षिततया समये च वितरितः भवति। रसदप्रदातृणां चयनात् पूर्वं मूल्यनिर्धारणं, वितरणवेगः, ट्रैक-अभिलेखः, ग्राहकसमीक्षाः च इत्यादीनां कारकानाम् विचारः सल्लाहः भवति यत् सूचितनिर्णयः कर्तुं शक्यते
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

यूनाइटेड् किङ्ग्डम्-देशे विश्वप्रसिद्धाः अन्तर्राष्ट्रीयव्यापारमार्गाः, प्रदर्शनीः च सन्ति, येषु अनेके महत्त्वपूर्णाः वैश्विकक्रेतारः आकर्षयन्ति । एते मञ्चाः व्यावसायिकानां कृते वैश्विकस्तरस्य स्वस्य उत्पादानाम् सेवानां च प्रचारस्य अवसरं प्रददति । अत्र यूनाइटेड् किङ्ग्डम्-देशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति । 1. B2B ऑनलाइन मार्केटप्लेस् : यूके-देशे अलीबाबा, TradeIndia, Global Sources, DHgate इत्यादीनि अनेकाः प्रभावशालिनः B2B ऑनलाइन मार्केटप्लेसाः सन्ति । एते मञ्चाः विश्वव्यापीव्यापारान् सम्बध्दयन्ति, येन तेषां उत्पादानाम् प्रदर्शनं भवति, अन्तर्राष्ट्रीयक्रेतृभिः सह प्रत्यक्षव्यापारः च भवति । 2. व्यापारप्रदर्शनानि : यूनाइटेड् किङ्ग्डम् अनेके व्यापारप्रदर्शनानि आयोजयति ये विभिन्नेषु उद्योगेषु प्रमुखान् अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति। केचन उल्लेखनीयाः उदाहरणानि सन्ति- १. क) अन्तर्राष्ट्रीयखाद्य-पेय-कार्यक्रमः (IFE): यूके-देशस्य बृहत्तमः खाद्य-पेय-कार्यक्रमः इति नाम्ना, IFE आपूर्तिकर्तानां कृते विश्वस्य प्रमुखविक्रेतृभिः, वितरकैः, आयातकैः, थोकविक्रेतृभिः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति ये अभिनवखाद्य-पेय-उत्पादानाम् अन्वेषणं कुर्वन्ति ख) लण्डन-फैशन-सप्ताहः : वैश्विकरूपेण प्रतिष्ठिततम-फैशन-कार्यक्रमेषु अन्यतमः यस्मिन् स्थापिताः डिजाइनरः अपि च विश्वस्य सर्वेभ्यः उदयमान-प्रतिभानां प्रदर्शनं भवति नूतनानि डिजाइनप्रवृत्तिः इच्छन्तः विलासिता-खुदरा-शृङ्खलाभ्यः उल्लेखनीय-क्रेतारः आकर्षयति । ग) विश्वयात्राबाजारः (WTM): यात्राउद्योगस्य कृते एकः प्रमुखः कार्यक्रमः यत्र वैश्विकपर्यटनसञ्चालकाः होटल, विमानसेवा, पर्यटनमण्डलादिभिः आपूर्तिकर्ताभिः सह मिलन्ति, संजालस्य व्यावसायिकविकासस्य च अवसरानां कृते मञ्चं प्रदाति। 3. अन्तर्राष्ट्रीयस्रोतमेला: यूके सोर्सिंगमेलान् आयोजयति ये विदेशेभ्यः निर्मातृणां/आपूर्तिकर्तानां मध्ये यूके-आधारितक्रेतृभिः/आयातकैः सह विशिष्टोत्पादानाम् अथवा सामग्रीनां स्रोतः प्राप्तुं इच्छन्तैः सह मिलनस्थलरूपेण कार्यं कुर्वन्ति। उदाहरणानि सन्ति यत् स्थायिवस्तूनि अथवा वस्त्रं वा इलेक्ट्रॉनिक्स इत्यादिषु विशिष्टक्षेत्रेषु केन्द्रीकृताः निष्पक्षव्यापारस्रोतमेलाः सन्ति । 4. संजालघटना: सम्पूर्णे यूके-देशस्य प्रमुखनगरेषु विविधाः संजाल-कार्यक्रमाः भवन्ति यत्र आयात-निर्यात-व्यावसायिकाः अन्तर्राष्ट्रीय-क्रयण-क्रियाकलापैः सम्बद्धैः सम्भाव्य-साझेदारैः अथवा ग्राहकैः सह सम्पर्कं स्थापयितुं शक्नुवन्ति 5. अन्तर्राष्ट्रीयव्यापारविभागः (DIT): ब्रिटिशकम्पनीनां निर्यातबाजारस्य विस्तारस्य समर्थने DIT व्यापारमिशनस्य आयोजनं करोति तथा च व्यावसायिकमेलनकार्यक्रमस्य सुविधां करोति। एतादृशाः उपक्रमाः यूके-कम्पनीनां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह मिलितुं नूतनव्यापार-उद्यमानां अन्वेषणाय च बहुमूल्यं अवसरं प्रदाति । 6. वाणिज्यसङ्घः : ब्रिटिशव्यापारसङ्घस्य जालपुटे अनेकाः क्षेत्रीयसङ्घाः सन्ति ये व्यापारमेला, संगोष्ठी, व्यापारमञ्चाः च आयोजयन्ति यत्र अन्तर्राष्ट्रीयक्रेतारः निर्यातं कर्तुं रुचिं विद्यमानैः स्थानीयव्यापारैः सह सम्बद्धुं शक्नुवन्ति। 7. ई-वाणिज्य-मञ्चाः : ई-वाणिज्यस्य उदयेन वैश्विकव्यापारगतिशीलतायां क्रान्तिः अभवत् । अमेजन यूके, ईबे यूके इत्यादयः अनेके प्रमुखाः यूके-आधारिताः ई-वाणिज्य-मञ्चाः आन्तरिक-विक्रेतृभ्यः अन्तर्राष्ट्रीय-क्रेतृभ्यः सहजतया प्राप्तुं मञ्चं प्रददति । निष्कर्षतः, यूनाइटेड् किङ्ग्डम् वैश्विकस्तरस्य स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुम् इच्छन्तीनां व्यवसायानां कृते विविधानि आवश्यकानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदर्शनीश्च प्रदाति। एते ऑनलाइन-विपण्यस्थानात् आरभ्य विभिन्नक्षेत्राणां आवश्यकतां पूरयन्तः विशेषव्यापारप्रदर्शनानि यावत् सन्ति । एतेषां मञ्चानां माध्यमेन व्यवसायाः यूकेतः नवीनं उत्पादं वा आपूर्तिकर्तारं वा इच्छन्तः महत्त्वपूर्णवैश्विकक्रेतृभिः सह सम्बद्धुं शक्नुवन्ति । (टिप्पणी: प्रतिक्रिया ५९५ शब्देषु प्रदत्ता अस्ति।)
यूनाइटेड् किङ्ग्डम्-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपरि जनाः सूचनां अन्वेष्टुं जालपुटे ब्राउज् कर्तुं च अवलम्बन्ते । अत्र यूके-देशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां जालपुटस्य URL-सहितं सन्ति । 1. गूगल (www.google.co.uk): गूगलः दूरतः सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, न केवलं यूके-देशे अपितु विश्वव्यापीरूपेण। एतत् जालपुटानि, चित्राणि, भिडियो, वार्तालेखाः, इत्यादीनि च ब्राउज् कर्तुं व्यापकं उपयोक्तृ-अनुकूलं च अन्तरफलकं प्रदाति । 2. Bing (www.bing.com): Microsoft इत्यस्य Bing इति यूके-देशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । नित्यं परिवर्तनशीलपृष्ठभूमिचित्रम् इत्यादिभिः स्वकीयैः अद्वितीयविशेषताभिः सह गूगलस्य सदृशं अनुभवं प्रदाति । 3. याहू (www.yahoo.co.uk): यद्यपि याहू कालान्तरेण गूगलस्य विपण्यभागं त्यक्तवान् तथापि यूके-देशे लोकप्रियस्य अन्वेषणयन्त्रस्य रूपेण कार्यं करोति तथा च अन्वेषणस्य पार्श्वे ईमेल, समाचारसङ्ग्रहकः, वित्तसूचना इत्यादीनि विविधानि सेवानि प्रदाति क्षमताम् । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo अन्येभ्यः अन्वेषणयन्त्रेभ्यः भिन्नं भवति उपयोक्तृगोपनीयतायाः उपरि बलं दत्त्वा यतः सः ऑनलाइन अन्वेषणं कुर्वन् किमपि व्यक्तिगतदत्तांशं न निरीक्षयति वा संग्रहयति वा। 5. इकोसिया (www.ecosia.org): इकोसिया एकं पर्यावरण-अनुकूलं अन्वेषणयन्त्रम् अस्ति यत् स्वस्य विज्ञापन-आयस्य उपयोगं विश्वस्य विभिन्नेषु भागेषु वृक्षान् रोपयितुं करोति। एतत् उपयोक्तृभ्यः केवलं स्वसेवायाः उपयोगेन पुनर्वनीकरणप्रयत्नानाम् समर्थनं कर्तुं समर्थयति । 6.Yandex(www.yandex.com) Yandex एकः लोकप्रियः रूसी-उत्पन्नः अन्तर्जाल-कम्पनी अस्ति यः अन्येषां प्रमुखानां अन्वेषण-इञ्जिनानां सदृशं शक्तिशालीं जाल-अन्वेषण-उपकरणं सहितं अनेकाः ऑनलाइन-सेवाः प्रदाति। उल्लेखनीयं यत् यद्यपि एते यूके-आधारित-ब्राउजर्-मध्ये अन्वेषणार्थं सामान्यतया प्रयुक्ताः केचन विकल्पाः सन्ति; उपयोक्तारः स्वप्राथमिकतानुसारं आवश्यकतानुसारं अन्यदेशविशिष्टानि वा आलापकेन्द्रितानि अन्वेषणयन्त्राणि अपि प्राप्तुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

यूनाइटेड् किङ्ग्डम्-देशस्य मुख्यपीतपृष्ठेषु निम्नलिखितम् अन्तर्भवति । 1. Yell (www.yell.com): Yell इति यूनाइटेड् किङ्ग्डम्-देशस्य लोकप्रियतमासु ऑनलाइन-निर्देशिकासु अन्यतमम् अस्ति । एतत् विभिन्नेषु उद्योगेषु व्यवसायानां कृते सूचनां सम्पर्कविवरणं च प्रदाति । 2. Thomson Local (www.thomsonlocal.com): Thomson Local इत्येतत् अन्यत् प्रसिद्धं निर्देशिका अस्ति यत् यूके-देशस्य स्थानीयव्यापाराणां, सेवानां, कम्पनीनां च विषये सूचनां प्रदाति। 3. 192.com (www.192.com): 192.com इत्यत्र यूके-देशस्य जनानां, व्यवसायानां, स्थानानां च व्यापकनिर्देशिका प्रदत्ता अस्ति । एतेन भवन्तः व्यक्तिनां वा कम्पनीनां वा नामस्थानानां वा उपयोगेन अन्वेषणं कर्तुं शक्नुवन्ति । 4. स्कूट् (www.scoot.co.uk): स्कूट् एकः ऑनलाइनव्यापारनिर्देशिका अस्ति यस्मिन् यूके-देशस्य विभिन्नक्षेत्रेषु स्थानीयव्यापाराणां सेवानां च विशालः आँकडाधारः अस्ति 5. बीटी द्वारा द फोन बुक (www.thephonebook.bt.com): बीटी इत्यस्य आधिकारिकं फ़ोन बुक वेबसाइट् एकं ऑनलाइन निर्देशिका सेवां प्रदाति यत्र भवान् सम्पूर्णे यूनाइटेड् किङ्ग्डम् इत्यस्मिन् व्यक्तिनां व्यवसायानां च सम्पर्कविवरणं प्राप्नुयात्। 6. सिटी आगन्तुकः (www.cityvisitor.co.uk): सिटी आगन्तुकः सम्पूर्णे यूके-देशस्य नगरेषु भोजनालयाः, होटलानि, आकर्षणानि, दुकानानि, सेवाः इत्यादीनां स्थानीयसूचनाः अन्वेष्टुं प्रमुखः स्रोतः अस्ति 7. टच लोकल (www.touchlocal.com): टच लोकल यूनाइटेड् किङ्ग्डम्-देशस्य विभिन्ननगरेषु भौगोलिकस्थानस्य आधारेण विविधदुकानाम् सेवानां च सूचीं प्रदाति कृपया ज्ञातव्यं यत् एते यूके-देशे उपलभ्यमानानां पीतपृष्ठानां कतिचन उदाहरणानि एव सन्ति, देशस्य अन्तः अपि कतिपयेभ्यः क्षेत्रेभ्यः उद्योगेभ्यः वा विशिष्टाः अन्याः प्रादेशिकाः विशेषनिर्देशिकाः वा भवितुम् अर्हन्ति

प्रमुख वाणिज्य मञ्च

यूनाइटेड् किङ्ग्डम्-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र केषाञ्चन प्रमुखानां सूची तेषां जालपुटस्य URL-सहितं अस्ति । 1. अमेजन यूके: www.amazon.co.uk अमेजन विश्वव्यापीषु बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, यत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदाति । 2. ईबे यूके: www.ebay.co.uk ईबे इति लोकप्रियं ऑनलाइन-विपण्यस्थानं यत्र व्यक्तिः व्यवसायश्च विविधानि वस्तूनि क्रीतुम् विक्रेतुं च शक्नुवन्ति । 3. ASOS: www.asos.com इति वृत्तान्तः ASOS फैशनं वस्त्रं च केन्द्रीक्रियते, प्रचलति परिधानं, पादपरिधानं, सहायकसामग्री इत्यादीनां विशालश्रेणीं प्रदाति । 4. जॉन लुईसः www.johnlewis.com जॉन् लुईस् गृहसाजसज्जा, इलेक्ट्रॉनिक्स, फैशन इत्यादिषु विविधवर्गेषु उच्चगुणवत्तायुक्तानां उत्पादानाम् कृते प्रसिद्धः अस्ति । 5. टेस्को : www.tesco.com इति टेस्को यूके-देशस्य प्रमुखसुपरमार्केट्-शृङ्खलासु अन्यतमम् अस्ति यत् किराणां वस्तूनाम् अपि विस्तृतं चयनं ऑनलाइन-रूपेण प्रदाति । 6. आर्गोसः www.argos.co.uk इति आर्गोस् भौतिकभण्डारः अपि च एकः ऑनलाइन-विक्रेता इति द्वयोः रूपेण कार्यं करोति यत्र इलेक्ट्रॉनिक्सतः आरभ्य फर्निचरपर्यन्तं विविधाः उत्पादाः सन्ति । 7. अतीव: www.very.co.uk वेरी इलेक्ट्रॉनिक्स-गृहसामग्रीभिः सह पुरुषाणां, महिलानां, बालकानां च कृते विविधानि किफायती-फैशन-वस्तूनि प्रदाति । 8. एओ.कॉम: www.एओ.कॉम प्रतिस्पर्धात्मकमूल्येषु धूपपात्रं वा रेफ्रिजरेटरं वा इत्यादिषु गृहोपकरणेषु विशेषज्ञता। 9.Currys PC World : www.currys.ie/ इति . Currys PC World इलेक्ट्रॉनिक गैजेट् यथा लैपटॉप्,मोबाइलफोन् कैमरा ब्लूटूथ स्पीकर इत्यादयः प्रदाति। 10.Etsy :www.Etsy .com/uk Etsy अद्वितीयहस्तनिर्मितशिल्पानां,विंटेज-टुकडानां,अन्यरचनात्मकवस्तूनाम् एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति। एते यूनाइटेड् किङ्ग्डम्-देशे उपलभ्यमानानां अन्येषां बहूनां ई-वाणिज्य-मञ्चानां मध्ये कतिचन उदाहरणानि सन्ति ये ग्राहकानाम् भिन्न-भिन्न-आवश्यकतानां रुचिनां च पूर्तिं कुर्वन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

यूनाइटेड् किङ्ग्डम् स्वनागरिकाणां निवासिनः च कृते सामाजिकमाध्यममञ्चानां विस्तृतश्रेणीं प्रदाति, येषां सह संलग्नतां प्राप्तुं शक्नुवन्ति । अत्र केचन लोकप्रियाः तेषां तत्सम्बद्धजालस्थल-URL-सहितं सन्ति । 1. फेसबुकः : वैश्विकरूपेण बृहत्तमेषु सामाजिकसंजालस्थलेषु अन्यतमः इति नाम्ना फेसबुकः उपयोक्तृभ्यः पाठस्य अथवा वीडियो-कॉल-माध्यमेन सम्बद्धं कर्तुं, सामग्रीं साझां कर्तुं, समूहेषु सम्मिलितुं, संवादं कर्तुं च शक्नोति (जालस्थलम् : www.facebook.com) 2. ट्विटर : एकः माइक्रोब्लॉगिंग् मञ्चः यत्र उपयोक्तारः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। वार्ता अद्यतनीकरणाय, सार्वजनिकव्यक्तिनां वा संस्थानां वा अनुसरणं, विविधविषयेषु विचारान् वा मतं वा साझां कर्तुं च अस्य व्यापकरूपेण उपयोगः भवति । (जालस्थलम् : www.twitter.com) 3. इन्स्टाग्रामः : एकः फोटो-वीडियो-साझेदारी-मञ्चः यत्र उपयोक्तारः कैप्शन-हैशटैग्-सहितं सामग्रीं अपलोड् कर्तुं शक्नुवन्ति । इदं दृश्यप्रकृत्यर्थं प्रसिद्धं भवति, कथा, छानक, प्रत्यक्षसन्देशः, शॉपिङ्ग् विकल्पाः इत्यादीनि विशेषतानि प्रददाति । (जालस्थलम् : www.instagram.com) 4. लिङ्क्डइन: एकः व्यावसायिकः संजालस्थलः यः व्यक्तिभ्यः स्वकौशलं, कार्यानुभवं, शिक्षाविवरणं च प्रदर्शयन् प्रोफाइलं निर्मातुं समर्थयति तथा च समानक्षेत्रेषु सहकारिभिः सह सम्बद्धः अथवा कार्यस्य अवसरानां अन्वेषणं करोति।(वेबसाइट्: www.linkedin.com) 5. स्नैपचैट् : एतत् बहुमाध्यमसन्देशप्रसारण-एप्लिकेशनं उपयोक्तारः "स्नैप्स्" इति नामकं अन्तर्धानं भवति छायाचित्रं वा विडियो वा प्रत्यक्षतया मित्रेभ्यः प्रेषयितुं वा केवलं 24 घण्टापर्यन्तं दृश्यमानानां कथारूपेण योजयितुं वा शक्नोति।(जालस्थलम्: www.snapchat.com) 6.TikTok:TikTok एकः मञ्चः अस्ति यत्र उपयोक्तारः हास्यस्किटतः नृत्यचुनौत्यपर्यन्तं संगीतेन सेट् कृत्वा लघुविडियो निर्मातुं शक्नुवन्ति(Website:www.tiktok.com)। 7.Reddit:"subreddits" इति नाम्ना प्रसिद्धं विविधसमुदायेषु विभक्तं चर्चाजालस्थलम्। उपयोक्तारः एतेषु पोस्ट् मध्ये टिप्पणीं कृत्वा चर्चां सक्षमं कृत्वा विभिन्नविषयेषु पोस्ट् साझां कुर्वन्ति।(Website:www.reddit.com)। 8.WhatsApp:एकः सन्देशप्रसारण-अनुप्रयोगः यः पाठसन्देशान्,स्वर-टिप्पणी-प्रेषणं,तथा स्वर/वीडियो-कॉल(वेबसाइट्:www.whatsapp.com) करणस्य अनुमतिं दत्त्वा सुरक्षितं अन्तः अन्तः एन्क्रिप्टेड् संचारं प्रदाति। 9.Pinterest:एकं दृश्य-आविष्कार-इञ्जिनं पाककला,फैशन,गृहसज्जा, फिटनेस इत्यादिषु विविधरुचिषु विचारान् अन्वेष्टुं प्रयुक्तम्।उपयोक्तारः चित्राणां विडियोनां च माध्यमेन नवीनविचारानाम् रक्षणं,साझेदारी,तथा आविष्कारं कर्तुं शक्नुवन्ति। (जालस्थलम् : www.pinterest.com) 10.YouTube:एकः विडियोसाझेदारी मञ्चः यत्र उपयोक्तारः संगीतविडियो,vlogs,tutorials,अन्यप्रयोक्तृजनितसामग्री च सहितं विशालं सामग्रीं अपलोड् कृत्वा द्रष्टुं शक्नुवन्ति।(Website:www.youtube.com) कृपया ज्ञातव्यं यत् एतेषां सामाजिकमाध्यममञ्चानां उपलब्धता लोकप्रियता च व्यक्तिगतप्राथमिकतानां प्रवृत्तीनां च आधारेण भिन्ना भवितुम् अर्हति ।

प्रमुख उद्योग संघ

यूनाइटेड् किङ्ग्डम्-देशे विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः उद्योगसङ्घाः सन्ति । अत्र देशस्य केचन प्रमुखाः उद्योगसङ्घाः, तेषां जालपुटैः सह सन्ति- 1. ब्रिटिश-उद्योगसङ्घः (CBI) - CBI यूके-देशस्य प्रमुखः व्यापारसङ्घः अस्ति, यः विभिन्न-उद्योगानाम् कम्पनीनां प्रतिनिधित्वं करोति । तेषां जालपुटम् अस्ति : https://www.cbi.org.uk/ . 2. लघुव्यापारसङ्घः (FSB) - FSB लघुमध्यम-आकारस्य उद्यमानाम् प्रतिनिधित्वं करोति, तेभ्यः व्यावसायिकजगति समृद्धिम् अवाप्नुवन् स्वरं समर्थनं च प्रदाति। तेषां जालपुटं पश्यन्तु: https://www.fsb.org.uk/ 3. ब्रिटिश-वाणिज्यसङ्घः (BCC) - BCC इत्यत्र सम्पूर्णे यूके-देशे स्थानीयसङ्घस्य जालम् अस्ति, यत् व्यवसायानां समर्थनं करोति, अन्तर्राष्ट्रीयव्यापारस्य सुविधां च ददाति तेषां जालपुटं पश्यन्तु: https://www.britishchambers.org.uk/ 4. विनिर्माणप्रौद्योगिकीसङ्घः (एमटीए) - एमटीए अभियांत्रिकी-आधारितविनिर्माणप्रौद्योगिकीषु सम्बद्धानां निर्मातृणां प्रतिनिधित्वं करोति, अस्मिन् क्षेत्रे नवीनतायाः विकासाय च समर्थनं प्रदाति। तेषां जालपुटे अधिकाधिकं सूचनां प्राप्नुवन्तु: https://www.mta.org.uk/ 5. सोसाइटी आफ् मोटर मेन्युफैक्चरर्स एण्ड ट्रेडर्स (SMMT) - SMMT यूके-देशे वाहन-उद्योगस्य कृते स्वररूपेण कार्यं करोति, राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः स्वहितं प्रवर्धयति तेषां विषये अधिकं ज्ञातुं अत्र पश्यन्तु: https://www.smmt.co.uk/ 6. राष्ट्रीयकृषकसङ्घः (NFU) - एनएफयू सम्पूर्णे इङ्ग्लैण्ड्-वेल्स-देशयोः कृषकाणां उत्पादकानां च प्रतिनिधित्वं करोति, एतेषु क्षेत्रेषु लाभप्रदं स्थायित्वं च कृषिक्षेत्रं सुनिश्चित्य कार्यं करोति। तेषां जालपुटं अन्वेष्टुम् अत्र: https://www.nfuonline.com/ 7. Hospitality UK – HospitalityUK इत्यस्य उद्देश्यं प्रशिक्षणं, नियमानाम् सूचना, रोजगारमार्गदर्शनम् इत्यादीनि संसाधनानि प्रदातुं आतिथ्यव्यापाराणां समर्थनं कर्तुं वर्तते। तेषां विषये अधिकं ज्ञातुं-https://businessadvice.co.uk/advice/fundraising/everything-small-business-owners-need-to-know-about-crowdfunding/ इति सञ्चिकां पश्यन्तु। 8.रचनात्मक उद्योगसङ्घः- अयं संघः रचनात्मकोद्योगक्षेत्रस्य वकालतम् करोति, तस्य आर्थिकसांस्कृतिकमूल्यं प्रवर्धयति। तेषां जालपुटम् अस्ति : https://www.creativeindustriesfederation.com/ एतानि यूके-देशस्य प्रमुख-उद्योग-सङ्घस्य कतिचन उदाहरणानि एव सन्ति । अन्ये अपि असंख्याकाः सन्ति ये प्रौद्योगिकी, वित्तं, स्वास्थ्यसेवा, इत्यादीनि विशिष्टक्षेत्राणि पूरयन्ति ।

व्यापारिकव्यापारजालस्थलानि

यूनाइटेड् किङ्ग्डम्-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालस्थलानि सन्ति ये व्यवसायानां व्यक्तिनां च कृते सूचनां संसाधनं च प्रदास्यन्ति । अत्र तेषु केचन स्वस्वजालस्थललिङ्कैः सह सन्ति- 1. Gov.uk: यूके-सर्वकारस्य एषा आधिकारिकजालस्थलं देशस्य व्यापारस्य, व्यापारस्य, अर्थशास्त्रस्य च विविधपक्षेषु व्यापकसूचनाः प्रदाति। (https://www.gov.uk/) 2. अन्तर्राष्ट्रीयव्यापारविभागः (DIT): DIT यूके-देशे व्यवसायानां कृते अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च अवसरानां प्रवर्धनार्थं कार्यं करोति । तेषां जालपुटे वैश्विकरूपेण विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते मार्गदर्शनं, साधनानि, विपण्यप्रतिवेदनानि च प्राप्यन्ते । (https://www.great.gov.uk/) 3. ब्रिटिश-वाणिज्यसङ्घः : ब्रिटिश-वाणिज्यसङ्घः सम्पूर्णे यूके-देशे स्थानीयसङ्घस्य विस्तृतजालस्य प्रतिनिधित्वं करोति, यत् समर्थनसेवाः प्रदाति, स्थानीय-राष्ट्रीय-अन्तर्राष्ट्रीय-स्तरयोः व्यावसायिकहितानाम् प्रतिनिधित्वं च करोति (https://www.britishchambers.org.uk/) 4. निर्यातस्य अन्तर्राष्ट्रीयव्यापारस्य संस्थानम् : एषा व्यावसायिकसदस्यतासंस्था यूकेतः/देशं प्रति मालस्य वा सेवानां निर्यातं वा आयातं वा कर्तुं सम्बद्धानां व्यक्तिनां वा कम्पनीनां कृते अन्तर्राष्ट्रीयव्यापारसम्बद्धानि शिक्षा, प्रशिक्षणकार्यक्रमाः, सल्लाहसेवाः, संजालीकरणस्य अवसराः च प्रदाति। (https://www.export.org.uk/) 5. एचएम राजस्व तथा सीमाशुल्क (एचएमआरसी): यूके मध्ये करसङ्ग्रहणस्य उत्तरदायी सरकारीविभागस्य रूपेण एचएमआरसी अन्येषां राजकोषीयविषयाणां सह आयात/निर्यातक्रियाकलापैः सह प्रासंगिकानां सीमाशुल्कप्रक्रियाणां विषये आवश्यकं मार्गदर्शनं प्रदाति। (https://www.gov.uk/government/organisations/hm-राजस्व-कस्टम्स) 6.The London Stock Exchange Group: यूरोपस्य प्रमुखस्य स्टॉक एक्सचेंजस्य स्वकीयं समर्पितं जालपुटं अस्ति यत् सूचीकरणविनियमानाम् सूचनां प्रदाति तथा च तकनीकीसहायतां सहितं समर्थितसेवाः प्रदाति। (https://www.lseg.com/markets-products-and-services/business-services/group-business-services/london-stock-exchange/listing/taking-your-company-public/how-list-uk इति वृत्तान्तः ). 7.UK Trade Tariff Online: महामहिमस्य कोषस्य अधिकारेण HM Revenue & Customs द्वारा संचालितम्; इदं शुल्कविनियमानाम् एकः जटिलः संग्रहः अस्ति यस्य अनुसरणं आयातकाः निर्यातकाः च यूके-देशे मालस्य व्यापारं कुर्वन्तः अवश्यं कुर्वन्ति । (https://www.gov.uk/व्यापार-शुल्क) एतानि जालपुटानि यूनाइटेड् किङ्ग्डम्-देशस्य आर्थिक-व्यापार-परिदृश्ये रुचिं विद्यमानानाम् व्यवसायानां व्यक्तिनां च समर्थनार्थं विस्तृत-संसाधन-श्रेणीं प्रददति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

यूनाइटेड् किङ्ग्डम्-देशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र केषाञ्चन प्रमुखानां सूची तेषां जालपुटस्य URL-सहितं अस्ति । 1. UK Trade Info - HM Revenue & Customs इत्यस्य एषा आधिकारिकजालस्थलं UK व्यापारस्य आँकडानां, आयातस्य, निर्यातस्य, शुल्कवर्गीकरणस्य च विस्तृतसूचनाः प्रदाति। यूआरएलः https://www.uktradeinfo.com/ 2. राष्ट्रीयसांख्यिकीयकार्यालयः (ONS) - ONS मालसेवानां व्यापारः, निर्यातस्य आयातस्य च आँकडानां, अन्तर्राष्ट्रीयव्यापारस्य विश्लेषणं च सहितं व्यापकव्यापारसांख्यिकीयं प्रदाति URL: https://www.ons.gov.uk/businessindustryandtrade/अन्तर्राष्ट्रीयव्यापार 3. अन्तर्राष्ट्रीयव्यापारविभागः (DIT) - DIT स्वस्य "निर्यातस्य अवसरान् अन्वेष्टुम्" इति मञ्चस्य माध्यमेन बाजारगुप्तचरसाधनं वैश्विकव्यापारस्य अवसरेषु प्रवेशं च प्रदाति। यूआरएलः https://www.great.gov.uk/ 4. व्यापार अर्थशास्त्रम् - अयं मञ्चः स्थूल-आर्थिक-सूचकाः, विनिमय-दराः, शेयर-बजार-सूचकाङ्काः, सर्वकारीय-बाण्ड्-उपजः, तथा च यूनाइटेड् किङ्ग्डम्-देशस्य अर्थव्यवस्थां कवरं कुर्वन्तः अन्ये विविधाः आर्थिक-आँकडा-बिन्दवः च प्रदाति URL: https://tradingeconomics.com/संयुक्तराज्यम् 5. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS आँकडाकोषः विभिन्नस्रोताभ्यां व्यापकं अन्तर्राष्ट्रीयवस्तूनाम् व्यापारदत्तांशं प्राप्तुं प्रदाति। उपयोक्तारः यूनाइटेड् किङ्ग्डम्-देशस्य कृते विशिष्टं देश-स्तरीयं वा उत्पाद-स्तरीयं वा आँकडान् पृच्छितुं शक्नुवन्ति । यूआरएलः https://wits.worldbank.org/ कृपया ज्ञातव्यं यत् यद्यपि एताः जालपुटाः यूके-व्यापारदत्तांशस्य विषये बहुमूल्यं सूचनां प्रदास्यन्ति तथापि प्रदत्तानां सूचनानां सटीकताम् विश्वसनीयतां च सुनिश्चित्य बहुविधस्रोतानां समीक्षां कर्तुं सल्लाहः भवति

B2b मञ्चाः

यूनाइटेड् किङ्ग्डम्-देशे अनेके B2B-मञ्चाः सन्ति ये व्यवसायान् संयोजयन्ति, वाणिज्यिकव्यवहारस्य सुविधां च ददति । अत्र यूके-देशस्य केचन प्रमुखाः B2B-मञ्चाः तेषां जालपुट-सङ्केताभिः सह सन्ति । 1. Alibaba.com UK: वैश्विक B2B बाजारस्य रूपेण, Alibaba.com व्यावसायिकानां कृते कनेक्ट् कर्तुं, उत्पादानाम् व्यापारं कर्तुं, विश्वस्य आपूर्तिकर्तान् अन्वेष्टुं च एकं मञ्चं प्रदाति। (https://www.alibaba.com/) 2. अमेजन बिजनेस यूके: अमेजनस्य विस्तारः विशेषतया व्यवसायानां कृते डिजाइनं कृतवान्, अमेजन बिजनेसः बल्क-आर्डर्, केवलं व्यवसाय-मूल्यनिर्धारणं, अनन्य-छूटं च इत्यादीनां सुविधानां प्रस्तावेन विभिन्नेषु उद्योगेषु क्रेतारः विक्रेतारश्च संयोजयति (https://business.amazon.co.uk/) 3. Thomasnet UK: Thomasnet एकः उद्योगस्य अग्रणीः मञ्चः अस्ति यः यूनाइटेड् किङ्ग्डम् इत्यस्मिन् बहुक्षेत्रेषु क्रेतृभ्यः आपूर्तिकर्ताभिः सह संयोजयति। एतत् विस्तृतकम्पनीसूचनाभिः सह उत्पादस्रोतक्षमतां आपूर्तिकर्ता आविष्कारसाधनं च प्रदाति । (https://www.thomasnet.com/uk/) 4. वैश्विक स्रोतः यूके: वैश्विक स्रोतः अन्यः प्रसिद्धः ऑनलाइन B2B बाजारः अस्ति यः अन्तर्राष्ट्रीयक्रेतृभ्यः मुख्यतया एशियायां आधारितैः आपूर्तिकर्ताभिः सह संयोजयति परन्तु विश्वव्यापी अन्यक्षेत्रेभ्यः कम्पनयः अपि समाविष्टाः सन्ति।(https://www.globalsources.com/united-kingdom) 5. EWorldTrade UK: EWorldTrade एकस्य ऑनलाइन B2B मार्केटप्लेसस्य रूपेण कार्यं करोति यत् ब्रिटिशव्यापाराणां अन्तर्राष्ट्रीयसाझेदारानाञ्च मध्ये विभिन्नेषु उद्योगेषु यथा वस्त्र, इलेक्ट्रॉनिक्स, मशीनरी इत्यादिषु व्यापारस्य सुविधां करोति(https://www.eeworldtrade.uk/) 6.TradeIndiaUK TradeIndia एकः विस्तृतः ऑनलाइन-मञ्चः अस्ति यः भारतीयनिर्यातकान्/आपूर्तिकर्तान् वैश्विक-आयातकानां/क्रेतृभिः सह संयोजयति यत् यूनाइटेड् किङ्ग्डम्-देशस्य अपि अनेकक्षेत्राणां कृते सहायकं भवितुम् अर्हति। (https://uk.tradeindia.com/) इदं ज्ञातव्यं यत् एषा सूची केवलं यूनाइटेड् किङ्ग्डम्-देशे अनेकेषु उपलब्धेषु B2B-मञ्चेषु केचन लोकप्रियविकल्पानां प्रतिनिधित्वं करोति यत् सीमापारव्यापार-उपक्रमानाम् समर्थनं कुर्वन् व्यापार-व्यापार-व्यवहारस्य कुशलतापूर्वकं सुविधां ददाति।
//