More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया कुवैतराज्यम् इति प्रसिद्धः कुवैतः पश्चिमे एशियादेशे अरबद्वीपसमूहे स्थितः लघुदेशः अस्ति । इराक्-सऊदी-अरब-देशयोः सीमाः साझाः सन्ति, फारसी-खातेः पार्श्वे स्थितम् अस्ति । प्रायः १७,८१८ वर्गकिलोमीटर् व्यासस्य कुवैतदेशः मध्यपूर्वस्य लघुतमदेशेषु अन्यतमः अस्ति । कुवैतदेशस्य जनसंख्या प्रायः ४५ लक्षं जनाः सन्ति, येषु मुख्यतया प्रवासीजनाः सन्ति ये तस्य विविधबहुसांस्कृतिकसमाजस्य योगदानं ददति । भाष्यते राजभाषा अरबी, यदा तु आङ्ग्लभाषा व्यापकरूपेण अवगम्यते, व्यावसायिकसञ्चारार्थं च उपयुज्यते । देशस्य अर्थव्यवस्था मुख्यतया पेट्रोलियमस्य उत्पादनस्य निर्यातस्य च उपरि अवलम्बते । अस्य महत्त्वपूर्णाः तैलभण्डाराः सन्ति ये वैश्विकरूपेण सर्वोच्चप्रतिव्यक्तिजीडीपीषु एकेन सह अस्य उच्च-आय-अर्थव्यवस्थायां योगदानं ददति । कुवैतनगरं राजधानीरूपेण बृहत्तमं च नगरं भवति यत्र अधिकांशव्यापारिकक्रियाकलापाः सन्ति । कुवैतदेशे सर्वकारव्यवस्था संवैधानिकराजतन्त्रस्य अन्तर्गतं कार्यं करोति यत्र सत्ता अमीरशासकपरिवारे एव भवति । अमीरः एकं प्रधानमन्त्री नियुक्तं करोति यः नागरिकहितस्य प्रतिनिधित्वं कुर्वतः निर्वाचितस्य राष्ट्रियसभायाः साहाय्येन दैनिकसरकारीकार्याणां निरीक्षणं करोति तप्तग्रीष्मकालस्य, मृदुशीतकालस्य च कठोरमरुभूमिजलवायुः अस्ति चेदपि कुवैतदेशे आधुनिकमार्गजालं, विलासपूर्णभवनानि, अत्याधुनिकसुविधाः च समाविष्टाः आधारभूतसंरचनाविकासे पर्याप्तं प्रगतिः कृता अस्ति अत्र उच्चस्तरीयाः शॉपिङ्ग् मॉल्स्, श्वासप्रश्वासयोः कृते रिसोर्ट्-स्थानानि अपि च प्राचीनवस्तूनि प्रदर्शयन्तः संग्रहालयाः इत्यादीनि सांस्कृतिक-आकर्षणानि अपि सन्ति कुवैतदेशः स्वनागरिकाणां कृते सर्वेषु स्तरेषु निःशुल्कशिक्षां प्रदातुं शिक्षां प्राथमिकताम् अददात्, तथा च छात्रवृत्तिकार्यक्रमद्वारा विदेशेषु उच्चशिक्षणं प्रोत्साहयति। अपि च, निवासिनः कृते गुणवत्तापूर्णाः चिकित्सासुविधाः सुलभाः इति सुनिश्चित्य स्वास्थ्यसेवासु सुधारं कृतवान् अस्ति । निष्कर्षतः कुवैतदेशः महत्त्वपूर्णतैलसम्पदां कारणात् सम्पन्नराष्ट्ररूपेण विशिष्टः अस्ति परन्तु स्थायिविकासाय स्वस्य अर्थव्यवस्थायाः विविधतां प्रति अपि प्रयतते आधारभूतसंरचनावृद्धौ उल्लेखनीयाः उपलब्धयः समाजकल्याणार्थं शिक्षा-स्वास्थ्यसेवाक्षेत्रेषु च बलं दत्तं चेत्, अस्य लघु-अथवा प्रभावशालिनः मध्यपूर्व-राष्ट्रस्य अन्तः सांस्कृतिकविरासतां निर्वाहयन् उन्नतिं निरन्तरं कुर्वन् अस्ति
राष्ट्रीय मुद्रा
आधिकारिकतया कुवैतराज्यम् इति प्रसिद्धः कुवैतः अरबद्वीपसमूहे स्थितः लघुदेशः अस्ति । कुवैतस्य मुद्रा कुवैती-दिनार (KWD) इति कथ्यते, १९६० तमे वर्षात् अस्य आधिकारिकमुद्रा अस्ति ।कुवैती-दिनारः विश्वस्य सर्वाधिकमूल्यं मुद्रासु अन्यतमम् अस्ति कुवैतस्य केन्द्रीयबैङ्कः कुवैतस्य केन्द्रीयबैङ्कः (CBK) इति नाम्ना प्रसिद्धः मुद्रायाः नियमनं निर्गच्छति च । स्थिरतां स्थापयितुं आर्थिकवृद्धिः मार्गस्थः भवतु इति च मौद्रिकनीतीनां नियन्त्रणं करोति । देशस्य अन्तः वाणिज्यिकबैङ्कानां निरीक्षणमपि अयं बैंकः करोति । कुवैतीदिनारस्य सम्प्रदायेषु नोट्स्, मुद्राः च सन्ति । नोट्स् १/४ दिनार, १/२ दिनार, १ दिनार, ५ दिनार, १० दिनार, २० दिनार इत्यादिषु विविधसंप्रदायेषु उपलभ्यन्ते । प्रत्येकं टिप्पण्यां कुवैतस्य संस्कृतिस्य धरोहरस्य च महत्त्वपूर्णतत्त्वानां प्रतिनिधित्वं कुर्वन्तः भिन्नाः ऐतिहासिकाः स्थलचिह्नाः अथवा चित्राणि सन्ति । मुद्राणां कृते ते ५ फिल्, १० फिल्, २० फिल्,५० फिल् इत्यादीनि मूल्येषु आगच्छन्ति तदनन्तरं KD0.100 ("शत फिल्स्" इति उच्यते) तथा KD0.250 ("द्वौ" इति नाम्ना प्रसिद्धाः इत्यादयः उच्चमूल्यकाः अंशाः सन्ति शतं पञ्चाशत् पूरयति")। इदं महत्त्वपूर्णं यत् विश्वव्यापी अन्येषां मुद्राणां तुलने अस्य उच्चमूल्यस्य कारणात्; केचन यात्रिकाः प्रमुखाणाम् अन्तर्राष्ट्रीयवित्तीयकेन्द्रेभ्यः बहिः स्वधनस्य आदानप्रदानं कर्तुं कष्टं अनुभवन्ति । समग्रतया,किराणां शॉपिङ्गं वा बिलानां भुक्तिः इत्यादीनां दैनिकव्यवहारानाम् कृते सम्पूर्णे कुवैतदेशे नकदस्य उपयोगः स्वीकारः च व्यापकः अस्ति।तथापि,नगदरहितं भुगतानं विशेषतः युवानां पीढीनां मध्ये अधिकाधिकं लोकप्रियं जातम् अस्ति यत्र प्रायः सर्वाणि प्रतिष्ठानानि POS टर्मिनल् मार्गेण क्रेडिट्/डेबिट् कार्ड् स्वीकुर्वन्ति।मोबाइल भुगतानम् Knet Pay इत्यादीनां एप्स् इत्यस्य अपि सुविधायै बहुधा उपयोगः भवति । निष्कर्षतः,कुवैतः उच्चमूल्यकमुद्रायाः उपयोगं करोति -कुवातीदिनार(CWK)।अस्य केन्द्रीयबैङ्कः मौद्रिकनीतिषु स्थिरतां सुनिश्चितं करोति।तेषां नोटाः विविधसंप्रदायेषु आगच्छन्ति, यदा तु मुद्राः लघुउप-इकायानां कृते उपयुज्यन्ते।नगदस्य उपयोगः सामान्यतया दैनिकव्यवहारार्थं भवति, परन्तु... नगदरहित-देयता-विधयः अपि व्यापकरूपेण उपलभ्यन्ते ।
विनिमय दर
कुवैतस्य आधिकारिकमुद्रा कुवैतदीनारः (KWD) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराणां विषये अत्र केचन विशिष्टाः आँकडा: सन्ति (ध्यायन्तु यत् एते दराः उतार-चढावः भवितुम् अर्हन्ति): १ किलोवाट = ३.२९ अमरीकी डालर १ किलोवाट = २.४८ यूरो १ किलोवाट = २२४ जे.पी १ किलोवाट = २.८७ जीबीपी कृपया ज्ञातव्यं यत् एते विनिमयदराः सामान्यसूचकरूपेण प्रदत्ताः सन्ति, तेषां विपण्यस्थित्यानुसारं किञ्चित् भिन्नता भवितुम् अर्हति । अद्यतनतमानां विनिमयदराणां कृते सर्वदा विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचं कर्तुं अनुशंसितम् अस्ति ।
महत्त्वपूर्ण अवकाश दिवस
अरबद्वीपसमूहे स्थितः लघुः किन्तु सांस्कृतिकदृष्ट्या समृद्धः देशः कुवैतः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु कुवैतीपरम्पराः प्रदर्श्यन्ते, देशस्य धार्मिकसांस्कृतिकवैविध्यं च प्रतिबिम्बयन्ति । कुवैतदेशस्य महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः राष्ट्रदिवसः अस्ति, यः प्रतिवर्षं फेब्रुवरी-मासस्य २५ दिनाङ्के आचर्यते । अस्मिन् दिने १९६१ तमे वर्षे कुवैतस्य ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे परेड, आतिशबाजी, पारम्परिकसङ्गीतप्रदर्शनम्, नृत्यप्रदर्शनम्, क्रीडाप्रतियोगिता च इत्यादयः विविधाः कार्यक्रमाः सन्ति नागरिकानां कृते स्वस्य राष्ट्रगौरवस्य अभिव्यक्तिः, स्वदेशस्य इतिहासस्य सम्मानस्य च अवसरः अस्ति । अन्यः उल्लेखनीयः अवकाशः फेब्रुवरी-मासस्य २६ दिनाङ्के मुक्तिदिवसः अस्ति । अस्मिन् खाड़ीयुद्धे (१९९०-१९९१) इराक्-देशस्य कुवैत-देशस्य कब्जायाः समाप्तिः अभवत् । अस्मिन् दिने जनाः स्वदेशस्य रक्षणं कुर्वन्तः प्राणान् त्यक्तवन्तः स्मर्तुं, उत्पीडनात् मुक्तिम् आयोजयितुं च समागच्छन्ति । अत्र सैन्यपरेडाः, कुवैतनगरादिषु प्रमुखनगरेषु उड्डीयमानानि युद्धविमानानि, हेलिकॉप्टराणि च दृश्यन्ते, सार्वजनिकस्थानेषु अथवा क्रीडाङ्गणेषु लोकप्रियकलाकारानाम् संगीतसङ्गीतसमारोहाः सन्ति ईद-अल्-फितर, ईद-अल्-अधा च द्वौ धार्मिकौ उत्सवौ कुवैतदेशे मुसलमानैः व्यापकतया आचरितौ स्तः । ईद-अल्-फितरः रमजान-मासस्य (उपवासस्य मासस्य) अनन्तरं भवति, अस्य पवित्रकालस्य समाप्तिः भवति, मस्जिदेषु प्रार्थनां कृत्वा तदनन्तरं पारम्परिक-विष्टभोजनस्य भोजार्थं पारिवारिकसमागमाः भवन्ति ईद-अल्-अधा अथवा "बलिदानस्य उत्सवः" इत्यत्र जनाः इब्राहिमस्य पुत्रस्य बलिदानस्य इच्छां ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्मर्यन्ते । प्रायः कुटुम्बाः दानरूपेण बन्धुमित्रेषु, दानसंस्थासु अन्नं वितरन्तः मेषबकादिपशूनां बलिदानं कुर्वन्ति । अन्तिमे, राष्ट्रियध्वजदिवसः अन्यस्य महत्त्वपूर्णस्य आयोजनस्य रूपेण कार्यं करोति यत् प्रतिवर्षं नवम्बर् २४ दिनाङ्के सर्वेषु सर्वकारीयक्षेत्रेषु विवेकेन आचर्यते यत्र नागरिकसमाजसङ्गठनानि विद्यालयेषु ध्वजं उत्थापनं वा ध्वजप्रतीकत्वविषये शैक्षिकअभियानानां आयोजनं वा इत्यादिभिः विविधक्रियाकलापैः देशभक्तिं प्रोत्साहयन्ति। समग्रतया एते उत्सवाः कुवैतस्य समृद्धविरासतां प्रदर्शयन्ति तथा च तस्य बहुसांस्कृतिकजनसङ्ख्यायां एकतां प्रवर्धयन्ति – स्वातन्त्र्यस्य उत्सवं कुर्वन्ति; ऐतिहासिकघटनानां सम्माननं, धार्मिकवैविध्यं आलिंगनं, रीतिरिवाजानां परम्पराणां च माध्यमेन राष्ट्रगौरवस्य प्रदर्शनं च।
विदेशव्यापारस्य स्थितिः
कुवैतदेशः फारसस्य खाड़ीप्रदेशे स्थितः लघुः, तैलसमृद्धः देशः अस्ति । अस्य उच्च-आय-अर्थव्यवस्थायाः, सामरिक-भौगोलिक-स्थानस्य च कृते प्रसिद्धम् अस्ति । मुक्त अर्थव्यवस्थारूपेण कुवैतदेशः स्वस्य आर्थिकवृद्धेः समर्थनार्थं अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । देशः मुख्यतया पेट्रोलियम-पेट्रोलियम-उत्पादानाम् निर्यातं करोति, यस्य कुलनिर्यातमूल्यानां महत्त्वपूर्णः भागः भवति । कच्चे तैलं, परिष्कृतं पेट्रोलियम-उत्पादं च कुवैतस्य निर्यातस्य बहुभागं भवति । कुवैतदेशः कच्चे तैलस्य विश्वस्य बृहत्तमेषु निर्यातकेषु अन्यतमः अस्ति, यत्र चीन, भारत, जापान, दक्षिणकोरिया, अमेरिका च इत्यादयः प्रमुखाः व्यापारिकसाझेदाराः सन्ति । देशः स्वस्य विशालभण्डारस्य, कुशलस्य उत्पादनक्षमतायाः च माध्यमेन वैश्विक ऊर्जामागधानां पूर्तये प्रमुखा भूमिकां निर्वहति । पेट्रोलियमनिर्यातस्य अतिरिक्तं कुवैतदेशे रसायनानि, उर्वरकं, धातुः, यन्त्रसामग्री, खाद्यपदार्थाः (मत्स्यसहिताः), पशुपालनपदार्थाः (विशेषतः कुक्कुटाः), वस्त्राणि, वस्त्राणि च इत्यादीनां वस्तूनाम् अपि व्यापारः भवति गैर-पेट्रोलियम-उत्पादानाम् अस्य मुख्यव्यापारसाझेदाराः चीनदेशेन सह जीसीसी (खाड़ीसहकारपरिषदः) क्षेत्रस्य देशाः सन्ति । आयातपक्षे कुवैतदेशः आन्तरिक उपभोगस्य माङ्गल्याः पूर्तये विदेशीयवस्तूनाम् उपरि बहुधा अवलम्बते । आयातितानां प्रमुखवस्तूनाम् अन्तर्भवति यन्त्राणि परिवहनसाधनं च यथा वाहनानि विमानस्य भागाः च; भोजनं पेयं च; रसायनानि; विद्युत् उपकरणानि; वस्त्राणि; वस्त्रं; धातुः; प्लास्टिकं; औषधानि; तथा फर्निचरम्। अमेरिकादेशः कुवैतदेशस्य आयातानां बृहत्तमेषु आपूर्तिकर्तासु अन्यतमः अस्ति तदनन्तरं चीन, सऊदी अरब, जर्मनी, अन्येषां च जापानदेशः च । अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् अन्तर्गतं कुशलतापूर्वकं सुविधां दातुं, कुवैतदेशे विदेशीयनिवेशं आकर्षयितुं करप्रोत्साहनं प्रदातुं अनेकाः मुक्तव्यापारक्षेत्राणि स्थापितानि सन्ति । एते क्षेत्राणि क्षेत्रीयव्यापारप्रवाहस्य समर्थनं कुर्वतां रसदसेवानां महत्त्वपूर्णकेन्द्राणि अपि अभवन् । भूयस्, "विजन २०३५" इत्यादिभिः उपक्रमैः स्व अर्थव्यवस्थायाः विविधीकरणाय सर्वकारः सक्रियरूपेण कार्यं कुर्वन् अस्ति यस्य उद्देश्यं तैलस्य उपरि निर्भरतां न्यूनीकर्तुं वर्तते तथा वित्त इत्यादीनां उद्योगानां प्रवर्धनं, तन्त्रज्ञान, पर्यटनम् तथा स्वास्थ्यसेवा तया वैश्विकव्यापारस्य अवसरानां कृते नूतनाः मार्गाः उद्घाटिताः। उपसंहारः २. कुवैतस्य व्यापारस्य परिदृश्यं मुख्यतया तस्य महत्त्वपूर्णेन पेट्रोलियमनिर्यासेन, घरेलुमागधानां पूर्तये मालस्य आयातस्य उपरि निर्भरतायाः च कारणेन निर्मितम् अस्ति । तथापि, देशः विविधीकरणस्य दिशि अपि पदानि गृह्णाति, येन गैर-पेट्रोलियमक्षेत्रेषु अधिका वृद्धिः, अन्यैः राष्ट्रैः सह व्यापारसम्बन्धानां विस्तारः च भवितुम् अर्हति ।
बाजार विकास सम्भावना
अरबद्वीपसमूहे स्थितः लघुदेशः कुवैट्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । आकारस्य अभावेऽपि कुवैतदेशस्य विशालतैलभण्डारैः, सामरिकभौगोलिकस्थानेन च समर्थिता सुदृढा अर्थव्यवस्था अस्ति । प्रथमं कुवैतस्य तैल-उद्योगस्य विदेशव्यापारे महती भूमिका अस्ति । अयं विश्वस्य बृहत्तमेषु तैलनिर्यातकेषु अन्यतमः अस्ति, अत्र निर्यातस्य पर्याप्तक्षमता अस्ति । देशः एतस्य लाभस्य लाभं गृहीत्वा तैलस्य आयाते, तत्सम्बद्धानां च उत्पादानाम् आयाते रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयसाझेदारानाम् आकर्षणं कर्तुं शक्नोति । द्वितीयं कुवैतदेशः तैलात् परं स्वस्य अर्थव्यवस्थायाः विविधीकरणाय प्रयत्नाः कुर्वन् आसीत् । निर्माणं, वित्तं, सूचनाप्रौद्योगिकी, स्वास्थ्यसेवा, पर्यटनम् इत्यादीनां उद्योगानां विकासं लक्ष्यं कृत्वा विविधाः उपक्रमाः सर्वकारेण कार्यान्विताः सन्ति । एतत् विविधीकरणं अन्तर्राष्ट्रीयकम्पनीनां कृते कुवैती-विपण्यस्य विभिन्नक्षेत्रेषु निवेशस्य अवसरान् उद्घाटयति । अपि च, केषाञ्चन समीपस्थदेशानां तुलने कुवैतदेशे राजनैतिकस्थिरता वर्तते । एषा स्थिरता विदेशीयनिवेशकानां कृते सुरक्षितं वातावरणं प्रदाति तथा च विदेशेषु व्यापारं कर्तुं सम्बद्धानि जोखिमानि न्यूनीकरोति। तदतिरिक्तं कुवैतदेशः विश्वव्यापीभिः अनेकैः देशैः सह मैत्रीपूर्णसम्बन्धं धारयति येन अन्तर्राष्ट्रीयव्यापारसाझेदारीसु सुविधा भवति । अपि च, कुवैतदेशे वर्धमानजनसंख्यायाः, उच्चप्रतिव्यक्तिआयस्य च कारणेन उपभोक्तृविपण्यं उदयमानं वर्तते । कुवैतस्य जनानां क्रयशक्तिः प्रबलः अस्ति येन ते विदेशेभ्यः विविधवस्तूनाम् सेवानां च आकर्षकाः सम्भाव्यग्राहकाः भवन्ति । परन्तु एतत् ज्ञातव्यं यत् कुवैती-विपण्ये प्रवेशाय सांस्कृतिक-मान्यतानां, व्यापार-शिष्टाचारस्य च अवगमनं आवश्यकम् अस्ति । अस्मिन् देशे व्यापारव्यवहारं कुर्वन् विश्वासाधारितव्यक्तिगतसम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति । समग्रतया कुवैतदेशे आर्थिकविविधीकरणस्य दिशि सततप्रयत्नाभिः सह विशालनिर्यातक्षमतायुक्तस्य समृद्धस्य तैलउद्योगस्य इत्यादीनां कारकानाम् कारणेन स्वस्य विदेशव्यापारविपण्यविस्तारस्य महती क्षमता वर्तते राजनैतिकस्थिरता, उदयमानः उपभोक्तृबाजारः च अस्य राष्ट्रस्य विपण्यक्षेत्रे मालस्य/सेवानां निवेशस्य वा निर्यातस्य वा आकर्षणं वर्धयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
अरबखाड़ीक्षेत्रे स्थिते देशे कुवैतदेशे विदेशव्यापारे उष्णविक्रयविपण्यस्य उत्पादानाम् चयनं कुर्वन् विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति 1. जलवायु-अनुकूलित-उत्पादाः : यतः कुवैत-देशे उष्णमरुभूमि-जलवायुः अस्ति, यत्र ग्रीष्म-मासेषु तापमानं उच्छ्रितं भवति, अतः अस्य वातावरणस्य पूर्तये उत्पादानाम् चयनं अत्यावश्यकम् एतादृशेषु उत्पादेषु वस्त्रस्य कृते हल्काः श्वसनीयानि च वस्त्राणि, उच्च-एसपीएफ-रेटिंग्-युक्तानि सूर्यरक्षा-लोशनानि, जलस्य शीशी अथवा शीतलन-तौल्यम् इत्यादीनि जलीकरण-समाधानं च भवितुं शक्नुवन्ति 2. हलाल-प्रमाणित-खाद्य-वस्तूनि : कुवैत-देशे मुस्लिम-जनसंख्यायाः प्रधानतायाः कारणात् हलाल-प्रमाणित-खाद्य-वस्तूनाम् अधिका माङ्गलिका अस्ति । खाद्यपदार्थाः इस्लामिक आहारप्रतिबन्धानां अनुपालनं कुर्वन्ति इति सुनिश्चित्य अधिकान् ग्राहकाः आकर्षयिष्यन्ति। अस्मिन् डिब्बाबन्दमांसम् अथवा टूना वा कुक्कुटस्य स्तनम् इत्यादीनि मत्स्यपदार्थानि, तथैव पैकेज्ड् स्नैक्, मिष्टान्नानि च समाविष्टानि भवितुम् अर्हन्ति । 3. इलेक्ट्रॉनिक-उपकरणं उपकरणं च : कुवैत-देशस्य जनाः सामान्यतया प्रौद्योगिकी-प्रवृत्ताः सन्ति, नवीनतम-इलेक्ट्रॉनिक-उपकरणानाम्, उपकरणानां च प्रशंसाम् कुर्वन्ति स्मार्टफोन्, लैपटॉप्/टैब्लेट्, स्मार्ट-गृह-उपकरणाः (यथा स्वर-सक्रिय-सहायकाः), गेमिङ्ग्-कन्सोल् इत्यादीनि उत्पादाः तेषां सहायकसामग्रीभिः सह अस्य विपण्यस्य कृते लोकप्रियाः विकल्पाः भवितुम् अर्हन्ति 4. विलासितावस्तूनि : तेलभण्डारस्य कारणेन उच्चप्रतिव्यक्तिआयः यस्य सम्पन्नराष्ट्रस्य रूपेण कुवैतस्य विपण्यां विलासिनीवस्तूनाम् महती सम्भावना वर्तते। प्रीमियमघटिकानां गहनानां च पार्श्वे गुच्ची अथवा लुई विटन इत्यादीनां प्रसिद्धानां लेबलानां उच्चस्तरीयफैशनब्राण्ड्-संस्थाः गुणवत्तापूर्णशिल्पस्य मूल्यं दत्तवन्तः सम्पन्नग्राहकान् आकर्षयन्ति 5. गृहसज्जा & साजसज्जा: कुवैतदेशे वर्धमानेन अचलसंपत्तिक्षेत्रे गृहसज्जायाः, साजसज्जाबाजारवृद्धेः च अवसराः सृज्यन्ते। फर्निचरसेट् (समकालीनाः पारम्परिकाः च डिजाइनाः), सजावटीकलाखण्डाः/ चित्राणि, ट्रेण्डी वॉलपेपर/खिडकीपर्दाः इत्यादयः उत्पादाः आन्तरिकविन्याससमाधानं इच्छन्तीनां मध्ये अनुग्रहं प्राप्नुवन्ति स्म 6.Cosmetics & personal care items:कुवैतः संस्कारस्य रूपस्य च महत् महत्त्वं ददाति; thus cosmetics skincare/haircare brands will likely find a strong customer base.उत्पादाः मेकअप&सुगन्धात् आरभ्य गुणवत्तापूर्णस्किनकेयरपर्यन्तं मुखस्य क्रीम, लोशन, सीरम च समाविष्टाः सन्ति। विदेशव्यापारे कुवैती-बाजारस्य उष्ण-विक्रय-खण्डस्य कृते उत्पादानाम् चयनं कुर्वन् एतेषां कारकानाम् विचारेण विपण्यक्षमतां वर्धयितुं सम्भाव्यसफलतां वर्धयितुं च सहायकं भविष्यति तथापि सांस्कृतिकमान्यतानां अनुकूलतां प्राप्य विकसित उपभोक्तृप्राथमिकतानां अवगमनाय सम्यक् विपण्यसंशोधनं सफलं उत्पादचयनार्थं महत्त्वपूर्णम् अस्ति।
ग्राहकलक्षणं वर्ज्यं च
पश्चिम एशियायां स्थितस्य अरबदेशस्य कुवैतस्य स्वकीयाः अद्वितीयाः ग्राहकलक्षणाः सांस्कृतिकाः वर्जनाः च सन्ति । व्यापारे प्रवृत्ते वा कुवैतीग्राहकैः सह संवादं कुर्वन् एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णम् अस्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : कुवैतीजनाः अतिथिग्राहकयोः प्रति उष्णसत्कारस्य कृते सुप्रसिद्धाः सन्ति । ते प्रायः आगन्तुकानां स्वागतं अनुभवितुं अतिरिक्तं माइलं गच्छन्ति । 2. सम्बन्ध-उन्मुखः : कुवैत-देशे सफलव्यापार-उद्यमानां कृते कुवैती-ग्राहकैः सह दृढ-व्यक्तिगत-सम्बन्धस्य निर्माणं अत्यावश्यकम् अस्ति । ते विश्वसितैः जनानां सह व्यापारं कर्तुं रोचन्ते, तेषां सह उत्तमः सम्बन्धः च अस्ति । 3. अधिकारस्य सम्मानः : कुवैती संस्कृतिः पदानुक्रमस्य महत्त्वं ददाति तथा च अधिकारिणां वा प्राचीनानां सम्मानं च ददाति। सभायां वा चर्चायां वा वरिष्ठकार्यकारीणां वा उच्चसामाजिकपदवीधारिणां वा प्रति आदरं दर्शयन्तु। 4. शिष्टता : कुवैतस्य समाजे शिष्टव्यवहारस्य महत् मूल्यं भवति, यथा समुचितं अभिवादनस्य उपयोगः, प्रशंसापत्रं, वार्तायां टकरावस्य वा स्पष्टविमर्शस्य वा परिहारः। सांस्कृतिक वर्जना : १. 1. सार्वजनिकरूपेण स्नेहस्य प्रदर्शनम् : देशे प्रचलितानां रूढिवादीनां इस्लामिकमूल्यानां कारणेन सार्वजनिकरूपेण असम्बद्धानां पुरुषाणां महिलानां च शारीरिकसम्पर्कः निरुत्साहितः भवति। 2. मद्यपानम् : इस्लामिकराष्ट्रत्वेन कुवैतदेशे मद्यसेवनसम्बद्धाः कठोरकायदाः सन्ति; सार्वजनिकरूपेण मद्यपानं निजीनिवासस्थानानां बहिः तस्य प्रभावे वा भवितुं अवैधम् अस्ति । 3. इस्लामस्य सम्मानः : इस्लामस्य विषये यत्किमपि अपमानजनकं टिप्पणं वा धार्मिकविश्वासानाम् आलोचनां कर्तुं शक्नोति इति चर्चायां प्रवृत्तः तत् आक्षेपार्हं गणयितुं शक्यते। 4.वेषसंहिता:विशेषतः धार्मिकस्थलेषु गच्छन् अथवा औपचारिकप्रसङ्गेषु यत्र रूढिवादीवेषस्य (स्त्रीपुरुषयोः कृते) आवश्यकता भवितुमर्हति तत्र विनयशीलवेषं कृत्वा स्थानीयरीतिरिवाजानां प्रति संवेदनशीलतां पालनीयम्। इदं ज्ञातव्यं यत् यद्यपि एतानि कानिचन सामान्यलक्षणानि वर्जनाश्च कुवैतीग्राहकानाम् मध्ये अवलोकितानि सन्ति तथापि व्यक्तिगतप्रत्ययानां अनुभवानां च आधारेण व्यक्तिगतप्राथमिकताः भिन्नाः भवितुम् अर्हन्ति
सीमाशुल्क प्रबन्धन प्रणाली
कुवैतदेशः मध्यपूर्वे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य विविधसंस्कृतेः च कृते प्रसिद्धः अस्ति । यदा सीमाशुल्कप्रबन्धनस्य नियमस्य च विषयः आगच्छति तदा कुवैतदेशे केचन मार्गदर्शिकाः सन्ति येषां विषये आगन्तुकाः अवगताः भवेयुः । कुवैतदेशे सीमाशुल्कविनियमानाम् उद्देश्यं देशस्य अन्तः सुरक्षा सुनिश्चिता अस्ति । कुवैतदेशं प्रविशन्तः निर्गच्छन्ति वा आगन्तुकाः अनुमतसीमाम् अतिक्रम्य यत्किमपि मालम् अवश्यं घोषयितुं शक्नुवन्ति । एतेषु मद्यं, तम्बाकू-उत्पादाः, मादकद्रव्याणि, शस्त्राणि, अश्लील-सामग्री इत्यादीनां आक्षेपार्ह-सामग्री च सन्ति । एतानि वस्तूनि न घोषितानि चेत् दण्डः अथवा जब्धः भवितुम् अर्हति । व्यक्तिगतसामग्रीणां दृष्ट्या यात्रिकाः शुल्कशुल्कं न दत्त्वा व्यक्तिगतप्रयोगाय वस्त्रं, इलेक्ट्रॉनिक्स इत्यादीनि वस्तूनि आनेतुं शक्नुवन्ति । परन्तु महत्त्वपूर्णानां इलेक्ट्रॉनिक्स-सामग्रीणां यथा लैपटॉप् अथवा कैमरा-इत्यस्य प्रश्नः भवति चेत् रसीदाः हस्ते एव स्थापयितुं सल्लाहः दत्तः अस्ति । शुल्कमुक्तवस्तूनाम् अनुमतमात्रायां १८ वर्षाणाम् उपरि व्यक्तिनां कृते २०० सिगरेट् अथवा २२५ ग्राम तम्बाकूउत्पादाः सन्ति; २ लीटरपर्यन्तं मद्यपानं; इत्रं $१०० मूल्यात् अधिकं न भवति; प्रतिव्यक्तिं ५० केडी (कुवैती दिनार) पर्यन्तं मूल्यं उपहारं मालञ्च। ज्ञातव्यं यत् इस्लामिकपरम्पराविरुद्धं मन्यमाणानां वस्तूनाम् आयातं कानूनेन निषिद्धं भवितुम् अर्हति । अतः अ-इस्लामिक-धर्मस्य प्रचारार्थं शूकर-मांस-उत्पादं वा सामग्रीं वा कुवैत-देशे न वहितुं सल्लाहः । तदतिरिक्तं आगन्तुकाः अवगताः भवेयुः यत् ते देशे किं औषधं आनयन्ति यतः केषाञ्चन औषधानां कृते वैद्यस्य विहितस्य अथवा स्थानीयाधिकारिणां अनुमोदनस्य आवश्यकता भवितुम् अर्हति यात्रिकाः आवश्यकतानुसारं प्रासंगिकविधानैः/दस्तावेजैः सह औषधानि स्वस्य मूलपैकेजिंग् मध्ये वहन्तु इति अनुशंसितम्। समग्रतया कुवैतदेशे रीतिरिवाजद्वारा यात्रायां स्थानीयरीतिरिवाजानां परम्पराणां च आदरं कुर्वन् एतेषां नियमानाम् सख्तीपूर्वकं अनुसरणं महत्त्वपूर्णम् अस्ति । एतेन स्थानीयकायदानानां अनुपालनं निर्वाहयन् भवतः भ्रमणकाले सुचारु अनुभवं सुनिश्चित्य सहायकं भविष्यति।
आयातकरनीतयः
मध्यपूर्वे स्थितः लघुदेशः कुवैतदेशे विविधवस्तूनाम् आयातकरनीतिः सुनिर्दिष्टा अस्ति । करव्यवस्था मुख्यतया आयातस्य नियमनं, घरेलु-उद्योगानाम् रक्षणं च उद्दिश्यते । कुवैतस्य आयातकरनीतीनां विषये विचारणीयाः अनेकाः प्रमुखाः बिन्दवः सन्ति । प्रथमं मूलभूताः खाद्यपदार्थाः, फलानि, शाकानि, धान्यानि, चिकित्सासामग्री च इत्यादीनि आवश्यकवस्तूनि आयातकरात् मुक्ताः सन्ति । एषा छूटः सुनिश्चितं करोति यत् एते महत्त्वपूर्णाः उत्पादाः सामान्यजनस्य कृते किफायतीः सुलभाः च तिष्ठन्ति। द्वितीयं, उच्चस्तरीय इलेक्ट्रॉनिक्स, इत्रं, आभूषणं, महत् वाहनम् इत्यादीनि विलासिनीवस्तूनि उच्चतरं सीमाशुल्कं आकर्षयन्ति । आयातितस्य विशिष्टवस्तूनाम् आधारेण एते दराः भिन्नाः भवितुम् अर्हन्ति । एतेषां अधिककरानाम् उद्देश्यं सर्वकारस्य कृते राजस्वजननम् अपि च अनावश्यकविलासितावस्तूनाम् अत्यधिकं सेवनं निरुत्साहयितुं च भवति अपि च कुवैतदेशे प्रवेशे मद्यपदार्थेषु महत्त्वपूर्णकरः भवति । एषः उपायः इस्लामिकसिद्धान्तैः सह सङ्गतः अस्ति ये देशस्य अन्तः मद्यस्य सेवनं निरुत्साहयन्ति । क्षेत्रीयव्यापारसम्झौतानां (उदा. खाड़ीसहकारपरिषदः) अतिरिक्तं कुवैतदेशः एतेभ्यः सम्झौतेभ्यः बहिः वा येषु देशेषु कुवैतेन सह मुक्तव्यापारसम्झौताः (FTA) नास्ति, तेभ्यः उत्पद्यमानानां विशिष्टवस्तूनाम् अपि शुल्कं आरोपयति एतेषां शुल्कानां उद्देश्यं आयातितविकल्पान् तुल्यकालिकरूपेण महत्तरं कृत्वा उपभोक्तृभ्यः स्थानीयतया उत्पादितवस्तूनाम् क्रयणार्थं प्रोत्साहयितुं स्थानीयोद्योगानाम् रक्षणं भवति अन्तिमे एतत् ज्ञातव्यं यत् कुवैतदेशः अन्यैः देशैः वा क्षेत्रैः सह यत् वित्तनीतिषु अथवा अन्तर्राष्ट्रीयव्यापारसम्झौतेषु परिवर्तनं करोति तस्य कारणेन कालान्तरे सीमाशुल्कं भिन्नं भवितुम् अर्हति सारांशेन कुवैतदेशेन आयातकरनीतिः कार्यान्विता अस्ति यस्याः उद्देश्यं आर्थिकवृद्धेः सन्तुलनं कृत्वा घरेलुउद्योगानाम् रक्षणं भवति । आवश्यकवस्तूनाम् सीमाशुल्कात् मुक्तं कृत्वा इलेक्ट्रॉनिक्सः अथवा वाहनम् इत्यादिषु विलासिनीवस्तूनाम् अधिकशुल्कं आरोपयित्वा।
निर्यातकरनीतयः
अरबद्वीपसमूहे स्थितः लघुदेशः कुवैट्-देशे मालस्य निर्यातस्य विषये अद्वितीयः करव्यवस्था अस्ति । देशः स्वसीमातः निर्गन्तुं पूर्वं विशिष्टवस्तूनि, वस्तूनि च करं आरोपयितुं नीतिं अनुसरति । कुवैतस्य निर्यातकरनीतिः मुख्यतया पेट्रोलियम-पेट्रोकेमिकल-उत्पादयोः केन्द्रीभूता अस्ति, ये तस्य अर्थव्यवस्थायाः मेरुदण्डः सन्ति । विश्वस्य प्रमुखेषु तैल-उत्पादकदेशेषु अन्यतमः इति नाम्ना कुवैतदेशः निर्यातित-कच्चा-तैलस्य, प्राकृतिक-गैसस्य, पेट्रोल-डीजल-इत्यादीनां परिष्कृत-पेट्रोलियम-उत्पादानाम्, तथैव विविध-पेट्रो-रासायनिक-व्युत्पन्नानां च उपरि करं आरोपयति एतेषां उत्पादानाम् करस्य दरः विपण्यस्थितेः वैश्विकमागधायाः च आधारेण भिन्नः भवति । राष्ट्रस्य कृते अधिकतमं राजस्वं प्राप्तुं करदराणि प्रतिस्पर्धात्मकानि एव तिष्ठन्ति इति सुनिश्चित्य अन्तर्राष्ट्रीयप्रवृत्तीनां निकटतया निरीक्षणं करोति । परन्तु एतत् ज्ञातव्यं यत् कुवैतदेशात् निर्यातितानां सर्वेषां वस्तूनाम् उपरि करः न भवति । रसायनानि, उर्वरकं, प्लास्टिकं, निर्माणसामग्री च इत्यादीनां गैर-पेट्रोलियमनिर्यातानां कृते गैर-तैलक्षेत्राणां प्रवर्धनार्थं सर्वकारेण प्रदत्तानि अनेकानि प्रोत्साहनानि प्राप्यन्ते एतेषु प्रोत्साहनेषु कुवैतस्य अर्थव्यवस्थायाः विविधीकरणं प्रोत्साहयितुं निर्यातशुल्कं न्यूनीकृतं शून्यं वा अन्तर्भवति । अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां व्यवसायानां कृते न्यूनतमप्रशासनिकभारं वा बाधां वा कृत्वा निर्यातात् राजस्वं प्रभावीरूपेण निष्पक्षतया च कार्यान्वितुं कुवैतदेशः "मिरसल २" इति स्वचालितं सीमाशुल्कव्यवस्थायाः उपयोगं करोति इदं डिजिटलमञ्चं इलेक्ट्रॉनिकरूपेण मालवाहनस्य निरीक्षणं कृत्वा सीमाशुल्कप्रक्रियाः सुव्यवस्थितं करोति तथा च बन्दरगाहेषु सीमाबिन्दुषु च सुचारुतया निष्कासनप्रक्रियासु सुविधां ददाति। निष्कर्षतः कुवैतदेशः निर्यातकरनीतौ मुख्यतया पेट्रोलियमसम्बद्धेषु उत्पादेषु ध्यानं दत्त्वा गैर-पेट्रोलियमनिर्यातानां कृते अनुकूलपरिस्थितयः प्रदातुं लक्षितदृष्टिकोणं स्वीकुर्वति आर्थिकवृद्धि-उद्देश्यैः सह राजकोषीय-विचारानाम् सन्तुलनं कृत्वा, अस्याः रणनीत्याः उद्देश्यं दीर्घकालीन-समृद्धिं स्थापयितुं अन्यक्षेत्रेषु विविधीकरण-प्रयत्नानाम् उत्तेजनं कुर्वन् देशस्य मुख्य-संसाधन-लाभस्य लाभं ग्रहीतुं वर्तते |.
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
कुवैतदेशः अरबद्वीपसमूहे स्थितः लघुदेशः अस्ति यस्य समृद्धः इतिहासः विविधः अर्थव्यवस्था च अस्ति । अन्तर्राष्ट्रीयतैलविपण्ये महत्त्वपूर्णः खिलाडी इति नाम्ना कुवैतदेशः मुख्यतया पेट्रोलियम-पेट्रोलियम-आधारित-उत्पादानाम् निर्यातं करोति । देशः पेट्रोलियमनिर्यातदेशसङ्गठनस्य (OPEC) सदस्यः अस्ति, यत् वैश्विकतैलमूल्यानां नियमनार्थं अन्यैः तैलउत्पादकराष्ट्रैः सह सहकार्यं कर्तुं शक्नोति निर्यातितानां उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य कुवैतदेशेन निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । वाणिज्य-उद्योगमन्त्रालयः अन्यैः प्रासंगिकैः सर्वकारीय-अधिकारिभिः सह एतस्याः प्रक्रियायाः निरीक्षणं करोति । निर्यातकाः स्वस्य उत्पादप्रकारस्य आधारेण विशिष्टप्रमाणपत्राणि प्राप्तुं बाध्यन्ते । पेट्रोलियम-आधारित-उत्पादानाम् कृते निर्यातकानां कृते कुवैत-पेट्रोलियम-निगमेन (KPC) - कुवैत-देशे तेल-अन्वेषण-उत्पादन-शोधन-परिवहन-विपणन-क्रियाकलापानाम् उत्तरदायी सरकारी-कम्पनी - द्वारा निर्धारित-सख्त-गुणवत्ता-मानकानां पालनम् अवश्यं करणीयम् केपीसी सर्वेषु निर्यात-शिपमेण्टेषु सम्यक् निरीक्षणं परीक्षणं च करोति यत् ते क्रेतृभिः सह अथवा अन्तर्राष्ट्रीयमानकैः सह सहमतविनिर्देशान् पूरयन्ति इति सुनिश्चितं करोति। पेट्रोलियम-सम्बद्धनिर्यातस्य अतिरिक्तं अन्ये उद्योगाः यथा पेट्रोकेमिकल, उर्वरकं, धातुः & खनिजाः च कुवैतस्य निर्यातपरिदृश्ये महत्त्वपूर्णां भूमिकां निर्वहन्ति एतेषु क्षेत्रेषु विशिष्टोत्पादगुणानाम् आधारेण स्वकीयाः प्रमाणीकरणस्य आवश्यकताः भवितुम् अर्हन्ति । विश्वव्यापीरूपेण आयातकानां निर्यातकानां च मध्ये व्यापारसम्बन्धस्य सुविधायै कुवैतदेशः अनेकद्विपक्षीयव्यापारसम्झौतानां हस्ताक्षरकर्ता सदस्यः अपि अस्ति तथा च खाड़ीसहकारपरिषदः (GCC) इत्यादीनां बहुपक्षीयक्षेत्रीयसंस्थानां सदस्यः अपि अस्ति एते सम्झौताः प्राधान्यं सीमाशुल्कं प्रदातुं वा अशुल्कबाधां सरलीकरोति वा मालस्य निर्यातस्य प्रक्रियां सरलीकर्तुं साहाय्यं कुर्वन्ति । निर्यातप्रमाणीकरणस्य महत्त्वपूर्णा भूमिका अस्ति यत् कुवैततः उत्पादाः घरेलुनियामकसंस्थाभिः अन्तर्राष्ट्रीयबाजारैः च निर्धारितं कठोरगुणवत्तामापदण्डं पूरयन्ति। एतेषां नियमानाम् अनुपालनेन तथा केपीसी अथवा वाणिज्य-उद्योगमन्त्रालयस्य मानक-औद्योगिकसेवा-महानिदेशालयात् (डीजीएसएस) इत्यादिभ्यः प्रासंगिकेभ्यः प्राधिकारिभ्यः स्वस्य मालस्य निर्यातार्थं आवश्यकप्रमाणपत्राणि प्राप्य निर्यातकाः वैश्विकरूपेण उपभोक्तृसुरक्षायाः सन्तुष्टेः च प्रति प्रतिबद्धतां प्रदर्शयितुं स्वस्य विश्वसनीयतां वर्धयितुं शक्नुवन्ति .
अनुशंसित रसद
मध्यपूर्वस्य हृदये स्थितः कुवैतदेशः प्रफुल्लितस्य रसद-उद्योगस्य कृते प्रसिद्धः देशः अस्ति । सामरिकस्थानं सुविकसितं च आधारभूतसंरचनं च कृत्वा कुशलं विश्वसनीयं च रसदसेवाः इच्छन्तीनां व्यवसायानां कृते उत्तमाः अवसराः प्रदाति कुवैतस्य रसदक्षेत्रे एकः प्रमुखः खिलाडी Agility Logistics इति अस्ति । एजिलिटी स्वस्य विस्तृतजालस्य विशेषज्ञतायाः च सह विभिन्नव्यापारस्य आवश्यकतानां पूर्तये एकीकृतानि आपूर्तिशृङ्खलासमाधानं प्रदाति। तेषां सेवासु मालवाहनप्रवाहः, गोदामः, वितरणं, सीमाशुल्कनिष्कासनं, परियोजनारसदं, मूल्यवर्धितसेवाः च सन्ति । तेषु प्रमुखपरिवहनकेन्द्राणां बन्दरगाहानां च समीपे सामरिकरूपेण अत्याधुनिकसुविधाः सन्ति । कुवैतस्य रसदविपण्ये अन्यः प्रमुखः खिलाडी अस्ति The Sultan Center Logistics (TSC) इति । टीएससी रसदसमाधानस्य व्यापकपरिधिना खुदरा-औद्योगिकक्षेत्रयोः पूर्तिं करोति । तेषां प्रस्तावेषु उन्नतसूचीप्रबन्धनप्रणालीभिः सह गोदामसेवाः, परिवहनबेडाप्रबन्धनसमाधानं, खुदरा-उत्पादानाम् सह-पैकिंगसेवाः, तथैव आपूर्तिशृङ्खलापरामर्शः च सन्ति कुवैतदेशे विश्वसनीयपूर्तिसेवाः अन्वेषमाणानां ई-वाणिज्यव्यापाराणां कृते , Q8eTrade अन्तः अन्तः ई-पूर्तिविकल्पान् प्रदाति। ते कुशलं आदेशप्रक्रियाकरणं सुनिश्चित्य पिक-एण्ड्-पैक्-सञ्चालनैः सह भण्डारण-सुविधाः प्रदास्यन्ति । Q8eTrade अन्तिम-माइल-वितरण-समाधानं अपि प्रदाति यत् व्यवसायाः सम्पूर्णे कुवैत-देशे स्वग्राहकपर्यन्तं शीघ्रं प्राप्तुं समर्थाः भवन्ति । परिवहनस्य दृष्ट्या कुवैतस्य अन्तः सीमापारं च मार्गमालवाहनस्य विशेषज्ञतां प्राप्ताः अल्घानिममालवाहनविभागः (AGF) अस्ति । एजीएफ एकं विस्तृतं बेडां प्रदाति यस्मिन् जीपीएस प्रौद्योगिक्या सुसज्जिताः ट्रकाः सन्ति येन मालवाहनस्य वास्तविकसमये अनुसरणं भवति । तदतिरिक्तं ते सीमापारस्य सुचारुगतिः सुनिश्चित्य सीमाशुल्कदस्तावेजसमर्थनं प्रदास्यन्ति। देशस्य अन्तः वा बहिः वा विमानमालवाहनस्य आवश्यकतानां विषये , Expeditors International विशिष्टग्राहकानाम् आवश्यकतानां अनुरूपं द्रुतं विश्वसनीयं च विमानमालवाहनपरिवहनविकल्पं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति .Expeditors International विमानस्थानकेषु सुव्यवस्थितनिष्कासनप्रक्रियाणां सुविधां करोति तथा च विश्वव्यापीरूपेण समये वितरणं सुनिश्चितं करोति। कुवैतस्य समृद्धा अर्थव्यवस्थायाः कारणेन तस्य रसदमूलसंरचनायाः विकासे महत्त्वपूर्णनिवेशः अभवत् यत्र Shuaiba Port & Shuwaikh Port इत्यादीनि बन्दरगाहाः सन्ति एते बन्दरगाहाः उन्नतमालनियन्त्रणसुविधाभिः सह कुशलतया आयातनिर्यातसञ्चालनस्य सुविधां ददति । समग्रतया कुवैतस्य रसद-उद्योगः घरेलु-अन्तर्राष्ट्रीय-व्यापाराणां आवश्यकतानां सेवां कर्तुं सुस्थितः अस्ति । भवान् मालवाहनप्रवाहस्य, गोदामस्य, ई-पूर्तिसेवानां, परिवहनसमाधानस्य वा आवश्यकता अस्ति वा, भवतां आवश्यकतानां कुशलतापूर्वकं विश्वसनीयतया च पूर्तये असंख्याकाः प्रतिष्ठिताः कम्पनयः उपलभ्यन्ते
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्यपूर्वे स्थितः लघुः किन्तु समृद्धः देशः कुवैतः अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च महत्त्वपूर्णकेन्द्ररूपेण उद्भूतः अस्ति । विशालतैलभण्डारस्य कृते प्रसिद्धस्य कुवैतदेशस्य अर्थव्यवस्था सुदृढा अस्ति, अत्र अनेके अन्तर्राष्ट्रीयक्रेतारः आपूर्तिकर्तारः च आकर्षयन्ति । अस्मिन् लेखे वयं कुवैतदेशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च अन्वेषयिष्यामः। कुवैतदेशे आवश्यकेषु क्रयमार्गेषु अन्यतमः कुवैतस्य वाणिज्य-उद्योगसङ्घस्य (KCCI) माध्यमेन अस्ति । केसीसीआई स्थानीयविदेशीयसंस्थानां मध्ये व्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति। विभिन्नेषु उद्योगेषु आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां क्रेतृणां सहायार्थं बहुमूल्यं संसाधनं प्रदाति । केसीसीआई-जालस्थले वर्तमाननिविदासु, व्यावसायिकनिर्देशिकासु, सम्भाव्यसाझेदारैः सह मेलनं कर्तुं अवसराः च सूचनाः प्राप्यन्ते । अन्तर्राष्ट्रीयक्रयणस्य अन्यः प्रमुखः मार्गः कुवैतदेशे आयोजितानां प्रदर्शनीनां माध्यमेन अस्ति । एतादृशः एकः उल्लेखनीयः कार्यक्रमः कुवैत-अन्तर्राष्ट्रीयमेला (KIF) अस्ति, यः प्रतिवर्षं मिश्रेफ् अन्तर्राष्ट्रीयमेलास्थले भवति । इयं प्रदर्शनी एकस्य मञ्चस्य रूपेण कार्यं करोति यत्र स्थानीयाः अन्तर्राष्ट्रीयाः च व्यवसायाः विश्वस्य सम्भाव्यक्रेतृभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कुर्वन्ति। अस्मिन् प्रदर्शन्यां निर्माणं, स्वास्थ्यसेवा, प्रौद्योगिकी, वाहनम्, खाद्यप्रसंस्करण-उद्योगः इत्यादयः विविधाः क्षेत्राः भागं गृह्णन्ति । अपि च मध्यपूर्वक्षेत्रे अस्य सामरिकस्थानं विचार्य बहवः बहुराष्ट्रीयकम्पनयः शुवैखबन्दरगाहः अथवा शुआइबा औद्योगिकक्षेत्रम् इत्यादिषु मुक्तव्यापारक्षेत्रेषु स्वस्य उपस्थितिं स्थापितवन्तः एतेषु क्षेत्रेषु आयातनिर्यातक्रियाकलापेषु संलग्नानाम् व्यवसायानां कृते करप्रोत्साहनं सरलीकृतं सीमाशुल्कप्रक्रिया च प्राप्यते । एतेषां मार्गानाम् अतिरिक्तं प्रौद्योगिक्याः उन्नतिं कृत्वा अद्यतनकाले ई-वाणिज्य-मञ्चानां महत्त्वं महत्त्वपूर्णम् अस्ति । अमेजन इत्यादयः प्रमुखाः ई-वाणिज्यक्रीडकाः अपि कुवैतस्य विपण्यस्य अन्तः कार्यं कुर्वन्ति येन ऑनलाइन-मञ्चानां माध्यमेन विश्वस्य विविध-उत्पादानाम् अभिगमनं प्राप्यते । अपि च، विदेशदेशानां प्रतिनिधित्वं कुर्वन्तः दूतावासाः वा व्यापारकार्यालयाः अन्तर्राष्ट्रीयरूपेण क्रेतृणां मध्ये सम्पर्कस्थापनस्य विषये महत्त्वपूर्णाः खिलाडयः सन्ति; एताः संस्थाः प्रायः व्यापारमिशनस्य आयोजनं कुर्वन्ति अथवा विदेशतः मालस्य सेवायाः वा क्रयणे रुचिं विद्यमानानाम् स्थानीयकम्पनीनां मध्ये सभायाः सुविधां कुर्वन्ति । अपि च، कुवैतप्रत्यक्षनिवेशप्रवर्धनप्राधिकरण (KDIPA), कुवैत-वाणिज्य-उद्योगसङ्घः, अथवा विभिन्नव्यापारसङ्घः इत्यादिभिः संस्थाभिः आयोजिताः वर्षे पूर्णे अनेकाः संजाल-कार्यक्रमाः भवन्ति एतेषु आयोजनेषु अन्तर्राष्ट्रीयक्रेतृणां कृते स्थानीयकम्पनीभिः सह सम्बद्धतायाः उत्तमः अवसरः प्राप्यते । ते व्यापारव्यावसायिकानां कृते विचाराणां आदानप्रदानार्थं, सम्पर्कस्थापनार्थं, सम्भाव्यसाझेदारीणां अन्वेषणार्थं च मञ्चं प्रददति । निष्कर्षे कुवैतदेशः देशस्य विपण्यसङ्गतिं कर्तुम् इच्छन्तीनां व्यवसायानां कृते विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति । केसीसीआई इत्यादीनां संस्थानां माध्यमेन, केआईएफ इत्यादिषु प्रदर्शनीषु सहभागिता, मुक्तव्यापारक्षेत्रेषु स्थापना अथवा ई-वाणिज्यमञ्चानां माध्यमेन व्यवसायाः कुवैतस्य उल्लासित-अर्थव्यवस्थायाः उपयोगं कर्तुं शक्नुवन्ति तदतिरिक्तं، दूतावासाः/व्यापारकार्यालयाः, संजालकार्यक्रमाः च विदेशीयक्रेतृणां देशस्य अन्तः सम्भाव्यआपूर्तिकर्तृभिः सह संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
कुवैतदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एतेषां अन्वेषणयन्त्राणां उपयोगः स्थानीयजनसङ्ख्यायाः अन्तर्जालसन्धानार्थं बहुधा भवति । कुवैतदेशे एतेषां लोकप्रियानाम् अन्वेषणयन्त्राणां जालपुटानि अत्र सन्ति : 1. गूगलः www.google.com.kw कुवैतदेशे गूगलः सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रम् अस्ति । एतत् चित्र-वीडियो-अन्वेषणम्, मानचित्रं, अनुवाद-सेवाः इत्यादीनां विविध-उन्नत-विशेषतानां सह अन्वेषण-परिणामानां व्यापक-श्रेणीं प्रदाति । 2. बिंगः www.bing.com इति बिङ्ग् इति व्यापकतया मान्यताप्राप्तं अन्वेषणयन्त्रं कुवैतदेशस्य बहवः निवासिनः उपयुज्यन्ते । गूगलस्य सदृशं, एतत् उपयोक्तृ-अनुभवं वर्धयितुं विविधानि साधनानि, विशेषताः च प्रदाति यत्र वार्ता-अद्यतनं, विडियो, चित्राणि, नक्शाः च सन्ति । 3. याहू: kw.yahoo.com याहू अपि कुवैतदेशे स्वनिवासिनां मध्ये सामान्यतया प्रयुक्तं अन्वेषणयन्त्रं रूपेण उपस्थितिम् अस्थापयति । एतत् वार्ता-अद्यतनं, वित्तीय-सूचना, ईमेल-सेवा (Yahoo Mail), तथा च सामान्य-जाल-अन्वेषण-क्षमता इत्यादीनां सेवानां सरणीं प्रदाति । इदं महत्त्वपूर्णं यत् यद्यपि एतानि कुवैतदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति; अन्ये अल्पसामान्यविकल्पाः यथा Yandex अथवा DuckDuckGo इत्यादयः अपि व्यक्तिगतप्राथमिकतानां आधारेण उपयोगाय उपलभ्यन्ते ।

प्रमुख पीता पृष्ठ

आधिकारिकतया कुवैतराज्यम् इति प्रसिद्धः कुवैतदेशः पश्चिमे एशियादेशे अरबद्वीपसमूहे स्थितः देशः अस्ति । कुवैतदेशस्य केचन प्रमुखाः पीतपृष्ठानि तेषां स्वस्वजालस्थलानि च अत्र सन्ति । 1. पीतपृष्ठ कुवैत (www.yellowpages-kuwait.com): पीतपृष्ठ कुवैतस्य आधिकारिकजालस्थलम् अस्ति। एतत् विभिन्नेषु उद्योगेषु व्यवसायानां सेवानां च व्यापकनिर्देशिकां प्रदाति, यत्र वाहनचालनम्, निर्माणं, मनोरञ्जनं, स्वास्थ्यसेवा, आतिथ्यं, इत्यादीनि सन्ति 2. अरबओ कुवैतव्यापारनिर्देशिका (www.araboo.com/dir/kuwait-business-directory): अरबओ एकः लोकप्रियः ऑनलाइननिर्देशिका अस्ति या कुवैतदेशे संचालितव्यापाराणां सूचीं प्रदाति। निर्देशिकायां बैंकिंग् वित्तं च, शिक्षाप्रशिक्षणसंस्थाः, अभियांत्रिकीसंस्थाः, यात्रासंस्थाः, भोजनालयाः, कैफे च इत्यादयः विविधाः क्षेत्राः सन्ति । 3. Xcite by Alghanim Electronics (www.xcite.com.kw): Xcite कुवैतदेशस्य प्रमुखेषु खुदराकम्पनीषु अन्यतमम् अस्ति यत् उपभोक्तृविद्युत्सामग्रीषु तथा गृहउपकरणेषु विशेषज्ञतां प्राप्नोति। स्वस्य जालपुटे स्वस्य उत्पादानाम् सेवानां च विषये सूचनां दातुं विहाय राष्ट्रव्यापिषु शाखानां विस्तृतसूची अपि अस्ति । 4. Olive Group (www.olivegroup.io): Olive Group कुवैतदेशे स्थिता एकः व्यावसायिकपरामर्शदातृकम्पनी अस्ति यः विभिन्नेषु उद्योगेषु ग्राहकानाम् कृते विपणनपरामर्शसमाधानं इत्यादीनां विविधानां सेवानां प्रदाति यथा अचलसंपत्तिविकासकाः अथवा निर्मातारः स्वव्यापारसञ्चालनस्य विस्तारं कर्तुं इच्छन्ति। 5. जेना फूड इण्डस्ट्रीज कंपनी लिमिटेड (www.zenafood.com.kw): जेना फूड्स कंपनी, सामान्यतः जेना फूड्स' इति नाम्ना प्रसिद्धा, 1976. तः कुवैतदेशे उच्चगुणवत्तायुक्तानि खाद्यपदार्थानि निर्माति।ते उत्पादानाम् विस्तृतश्रेणीं प्रदास्यन्ति including dairy items like milk powder & ghee,bakery goods ,jams & spreads etc.Their website सम्पर्कसूचना सह उपलब्धानां सर्वेषां ब्राण्डप्रस्तावानां विषये विवरणं प्रदाति। उपरि उल्लिखितानि एतानि जालपुटानि केवलं केचन उदाहरणानि सन्ति ये विभिन्नक्षेत्राणि प्रकाशयन्ति; तथापि अन्ये बहवः पीताः पृष्ठाः विशेषतया विभिन्नान् उद्योगान् पूरयन्ति यथा स्वास्थ्यसेवाप्रदातृणां निर्देशिकाः अथवा व्यापार-व्यापारनिर्देशिकाः ऑनलाइन-अन्वेषणं कृत्वा प्राप्यन्ते

प्रमुख वाणिज्य मञ्च

कुवैतदेशः मध्यपूर्वे स्थितः देशः अस्ति, अत्र अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अत्र केचन मुख्याः तेषां जालपुटैः सह सन्ति- 1. Ubuy Kuwait (www.ubuy.com.kw): Ubuy कुवैतदेशे एकः लोकप्रियः ई-वाणिज्यमञ्चः अस्ति यः इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहोपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। 2. Xcite Kuwait (www.xcite.com): Xcite कुवैतदेशस्य प्रमुखेषु ऑनलाइन-विक्रेतृषु अन्यतमम् अस्ति यत् इलेक्ट्रॉनिक्स, स्मार्टफोन, कम्प्यूटर्, उपकरणानि, गेमिंग कन्सोल्, अन्ये उपभोक्तृवस्तूनि च प्रदाति। 3. बेस्ट अल यूसिफी (www.best.com.kw): बेस्ट अल यूसिफी कुवैतदेशस्य एकः प्रसिद्धः विक्रेता अस्ति यस्य विस्तृतः ऑनलाइन उपस्थितिः अस्ति। ते इलेक्ट्रॉनिक्स, गृहसाधनं, छायाचित्रणसाधनम् इत्यादीनि विविधानि वर्गाणि प्रदास्यन्ति । 4. Blink (www.blink.com.kw): Blink इति एकः ऑनलाइन-विक्रेता अस्ति यः फ़ोन, दूरदर्शनानि, २. सङ्गणकाः, २. गेमिंग कन्सोल, २. उपसाधनं च फिटनेस उपकरणानां अतिरिक्तं। 5. सौक् अल-माल (souqalmal.org/egypt) – एतत् विपण्यस्थानं उपभोक्तृणां विविधानि आवश्यकतानि पूरयति। सौक् अल-माल् इत्यत्र वस्त्रसामग्रीभ्यः अथवा गृहोपकरणेभ्यः आरभ्य सर्वं द्रष्टुं शक्यते ६. शरफ डी.जी (https://uae.sharafdg.com/) – अस्मिन् मञ्चे मोबाईलफोन इत्यादीनि इलेक्ट्रॉनिकवस्तूनि प्राप्यन्ते सौन्दर्यसामग्रीणां पार्श्वे। एते केवलं कुवैतदेशे उपलभ्यमानाः केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति यत्र भवन्तः इलेक्ट्रॉनिक्स, चलनं, सुंदरं, गृहोपकरणम्, २. तथा बहु अधिकं। कृपया ज्ञातव्यं यत् मञ्चेषु मूल्यानि भिन्नानि भवितुम् अर्हन्ति अतः किमपि क्रयणनिर्णयं कर्तुं पूर्वं तुलना कर्तुं सर्वदा उत्तमम्।

प्रमुखाः सामाजिकमाध्यममञ्चाः

कुवैतदेशः अत्यन्तं सम्बद्धः प्रौद्योगिक्याः उन्नतः च देशः इति नाम्ना स्वस्य सामाजिकपरस्परक्रियायाः आवश्यकतानां कृते बहुविधसामाजिकमाध्यममञ्चान् आलिंगितवान् अस्ति । अधः कुवैतदेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धाः URL-सहिताः सन्ति: 1. इन्स्टाग्राम (https://www.instagram.com): कुवैतदेशे इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः फोटो-वीडियो-साझेदारी-कृते भवति । जनाः मित्रैः सह तालमेलं स्थापयितुं, नूतनानां प्रवृत्तीनां अन्वेषणाय, स्वस्य सृजनशीलतां प्रदर्शयितुं च तस्य उपयोगं कुर्वन्ति । 2. ट्विटर (https://twitter.com): कुवैतीजनाः स्वमतं प्रकटयितुं, समाचार-अद्यतन-अनुसरणं कर्तुं, सार्वजनिक-व्यक्तिभिः अथवा प्रभावकैः सह सम्पर्कं कर्तुं च ट्विट्टर्-मध्ये सक्रियरूपेण संलग्नाः भवन्ति । 3. स्नैपचैट् (https://www.snapchat.com): स्नैपचैट् इति फ़िल्टर-ओवरले-सहितं फोटो-लघु-वीडियो-माध्यमेन वास्तविक-समय-क्षणानाम् साझेदारी-करणाय गन्तुं योग्यं मञ्चम् अस्ति 4. टिकटोक् (https://www.tiktok.com) : कुवैतदेशे अद्यतनकाले टिकटोकस्य लोकप्रियता आकाशगतिम् अवाप्तवती अस्ति। जनाः स्वस्य अनुयायिभिः सह साझां कर्तुं लघु-ओष्ठ-समागमं, नृत्यं वा हास्य-वीडियो निर्मान्ति । 5. यूट्यूब (https://www.youtube.com): अनेके कुवैतीजनाः स्थानीयसामग्रीनिर्मातृणां तथा वैश्विकचैनलानां वीलॉग्, ट्यूटोरियल्, पाकप्रदर्शनानि, म्यूजिकवीडियो इत्यादीनि सामग्रीरूपाणि च द्रष्टुं यूट्यूबं प्रति गतवन्तः। 6 .LinkedIn (https://www.linkedin.com): कुवैतदेशे व्यावसायिकैः लिङ्क्डइनस्य उपयोगः सामान्यतया कार्यशिकारः अथवा व्यावसायिकसम्बन्धः सहितं संजालप्रयोजनार्थं भवति। 7. फेसबुक (https://www.facebook.com): यद्यपि वर्षेषु लोकप्रियतायां किञ्चित् न्यूनता अभवत् तथापि फेसबुकः प्राचीनपीढीषु प्रासंगिकः अस्ति ये मुख्यतया परिवारस्य सदस्यैः सह सम्पर्कं कर्तुं वा वार्तालेखान् साझां कर्तुं वा तस्य उपयोगं कुर्वन्ति। 8 .टेलिग्राम (https://telegram.org/): टेलिग्राम मेसेन्जरः कुवैतदेशस्य युवानां मध्ये गुप्तचर्चा, आत्मघाती सन्देशः इत्यादीनां सुरक्षितसन्देशक्षमतायाः कारणात् कर्षणं प्राप्नोति। 9 .व्हाट्सएप् : यद्यपि तकनीकीरूपेण स्वतः सामाजिकमाध्यममञ्चः नास्ति' तथापि देशस्य समाजस्य अन्तः सर्वेषु आयुवर्गेषु तत्क्षणसन्देशप्रयोजनार्थं व्यापकरूपेण स्वीकरणस्य कारणेन व्हाट्सएप्प उल्लेखस्य योग्यः अस्ति 10.Wywy سنابيزي: एकः स्थानीयः सामाजिकमाध्यममञ्चः यः स्नैपचैटस्य इन्स्टाग्रामस्य च तत्त्वान् संयोजयति, Wywy سنابيزي कुवैतीयुवानां मध्ये कथाः, फोटो,विडियो च साझां कर्तुं अधिकाधिकं लोकप्रियं भवति। कृपया ज्ञातव्यं यत् सामाजिकमाध्यममञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति, अतः उदयमानमञ्चेषु प्रवृत्तिषु च अद्यतनं भवितुं सर्वदा उत्तमः विचारः भवति।

प्रमुख उद्योग संघ

मध्यपूर्वस्य लघु किन्तु समृद्धः देशः कुवैतः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । कुवैतदेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटानि च अत्र सन्ति । 1. कुवैत-वाणिज्य-उद्योग-सङ्घः (KCCI) - केसीसीआई कुवैतस्य प्राचीनतमेषु प्रभावशालिषु च व्यापारिकसङ्गठनेषु अन्यतमः अस्ति, यः विविध-उद्योगानाम् प्रतिनिधित्वं करोति, वाणिज्य-निवेशं च प्रवर्धयति वेबसाइट् : www.kuwaitchamber.org.kw 2. कुवैती उद्योगसङ्घः - एषः संघः कुवैतदेशे कार्यं कुर्वतां औद्योगिककम्पनीनां प्रतिनिधित्वं करोति, तेषां हितस्य वकालतम् करोति, औद्योगिकक्षेत्रस्य विकासाय कार्यं करोति च। जालपुटम् : www.kiu.org.kw 3. कुवैत-बैङ्क-सङ्घः (FKB) - FKB एकः छत्रसङ्गठनः अस्ति यः कुवैत-देशे संचालितानाम् सर्वेषां बङ्कानां प्रतिनिधित्वं करोति, यत् बैंक-उद्योगस्य मानकानां नीतीनां च विकासे योगदानं ददाति जालपुटम् : www.fkb.org.kw 4. कुवैतस्य रियल एस्टेट एसोसिएशन (REAK) - REAK निवेशः, विकासः, सम्पत्तिप्रबन्धनम्, मूल्याङ्कनम् इत्यादीनां सहितं देशस्य अन्तः रियल एस्टेट् चिन्तानां प्रबन्धने केन्द्रितः अस्ति, सदस्यानां नियामकरूपरेखासु प्रभावीरूपेण नेविगेट् कर्तुं सहायतां करोति। जालपुटम् : www.reak.bz 5. राष्ट्रीय उद्योगसमितिः (NIC) – एनआईसी स्थानीयनिर्मातृणां सम्मुखीभूतानां विषयाणां सम्बोधनं कुर्वन् राष्ट्रीयउद्योगानाम् विकासाय रणनीतयः निर्मातुं केन्द्रीकृत्य सल्लाहकारसंस्थारूपेण कार्यं करोति। (सहायकटिप्पणी: क्षम्यतां मया अस्य संस्थायाः विशिष्टं जालपुटं न लब्धम्) 6.मध्यपूर्वस्य जनसंपर्कसङ्घः (PROMAN) – यद्यपि केवलं एकस्मिन् देशे एव केन्द्रितः नास्ति अपितु सऊदी अरब,कुवैत इत्यादयः देशाः समाविष्टाः क्षेत्रस्तरस्य आधारेण, तथापि PROMAN प्रशिक्षणकार्यक्रमैः & संजालस्य अवसरैः स्थानीयतया जनसम्पर्कव्यावसायिकान् पूरयति . जालपुटम् : www.proman.twtc.net/ एतानि कतिचन उदाहरणानि एव; कुवैतस्य अन्तः निर्माणं, प्रौद्योगिकी, स्वास्थ्यसेवा वा ऊर्जा इत्यादीनां क्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अन्ये उद्योगविशिष्टाः संघाः अपि भवितुम् अर्हन्ति । कृपया ज्ञातव्यं यत् आधिकारिकस्रोताभ्यां सूचनां सत्यापयितुं वा प्रत्यक्षतया एतेषां संस्थानां सम्पर्कं कर्तुं वा सल्लाहः भवति यत् कस्यापि विशिष्टजिज्ञासायाः अथवा अद्यतनस्य विषये।

व्यापारिकव्यापारजालस्थलानि

मध्यपूर्वदेशस्य देशत्वेन कुवैतदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु व्यापारस्य अवसरानां, निवेशसेवानां, व्यापारविनियमानाम् च सूचनाः प्राप्यन्ते कुवैतदेशस्य केचन उल्लेखनीयाः आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं अत्र सन्ति । 1. कुवैतप्रत्यक्षनिवेशप्रवर्धनप्राधिकरणम् (KDIPA) - एषा वेबसाइट् देशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं केन्द्रीभूता अस्ति। जालस्थलः https://kdipa.gov.kw/ 2. कुवैत-वाणिज्य-उद्योग-सङ्घः (KCCI) - कुवैत-देशस्य व्यवसायानां हितस्य प्रतिनिधित्वं करोति, वाणिज्यस्य समर्थनार्थं च विविधाः सेवाः प्रदाति जालपुटम् : https://www.kuwaitchamber.org.kw/ 3. कुवैतस्य केन्द्रीयबैङ्कः - कुवैतदेशे मौद्रिकनीतिं बैंकसेवाश्च नियन्त्रयति इति केन्द्रीयबैङ्कस्य आधिकारिकजालस्थलम्। जालपुटम् : https://www.cbk.gov.kw/ 4. वाणिज्य-उद्योगमन्त्रालयः - अयं सर्वकारीयविभागः व्यापारनीतिः, बौद्धिकसम्पत्त्याः नियमाः, वाणिज्यिकपञ्जीकरणं इत्यादीनां दायित्वं धारयति। जालपुटम् : http://www.moci.gov.kw/portal/en 5. उद्योगस्य सार्वजनिकप्राधिकरणं (PAI) - पीएआई इत्यस्य उद्देश्यं स्थानीयोद्योगानाम् समर्थनं कृत्वा विदेशीयनिवेशान् आकर्षयित्वा कुवैतदेशे औद्योगिकविकासं प्रवर्धयितुं वर्तते। वेबसाइट् : http://pai.gov.kw/paipublic/index.php/en 6. जाबेर अल-अहमद-नगरे निवेशः (JIAC) - सरकारी-अधिकारिभिः कृतस्य मेगा-रियल-एस्टेट्-परियोजनायाः रूपेण JIAC स्वस्य नियोजित-नगरक्षेत्रस्य अन्तः निवेश-अवकाशान् प्रवर्धयति वेबसाइटः https://jiacudr.com/index.aspx?lang=en 7. वित्तमन्त्रालयः - अयं मन्त्रालयः करनीतीः, बजटप्रक्रियाः, सार्वजनिकव्ययप्रबन्धनमानकाः इत्यादयः वित्तीयविषयाणां निरीक्षणं करोति, ये देशे संचालितव्यापाराणां प्रभावं कुर्वन्ति Website:https://www.mof.gov.phpar/-/home/मन्त्रालयस्य विषये एतानि कुवैतदेशे उपलब्धानां आर्थिकव्यापारसम्बद्धानां जालपुटानां कतिचन उदाहरणानि एव सन्ति । देशे व्यापारस्य निवेशस्य च अवसरानां विषये व्यापकसूचनाः प्राप्तुं एतानि मञ्चानि अन्वेष्टुं सल्लाहः भवति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

कुवैतस्य व्यापारदत्तांशस्य जाँचार्थं अनेकानि जालपुटानि उपलभ्यन्ते । अत्र तेषु कतिचन स्वस्व-URL-सहितं सन्ति । 1. कुवैतस्य केन्द्रीयसांख्यिकीयब्यूरो (CSBK): 1.1. जालपुटम् : https://www.csb.gov.kw/ 2. सीमाशुल्कसामान्यप्रशासनम् : १. जालपुटम् : http://customs.gov.kw/ 3. विश्व एकीकृतव्यापारसमाधान (WITS): 1.1. जालपुटम् : https://wits.worldbank.org 4. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - व्यापारस्य मानचित्रम् : १. जालपुटम् : https://www.trademap.org 5. संयुक्तराष्ट्रसङ्घस्य सहव्यापारः : १. जालपुटम् : https://comtrade.un.org/data/ एताः जालपुटाः कुवैतस्य व्यापारक्रियाकलापैः सम्बद्धाः आयाताः, निर्याताः, शुल्काः, अन्याः प्रासंगिकाः सूचनाः च सम्बद्धाः व्यापकव्यापारदत्तांशः आँकडाश्च प्रददति स्मर्यतां यत् भवतः आवश्यकतानुसारं अद्यतनं सटीकं च व्यापारदत्तांशं प्राप्तुं नियमितरूपेण एतेषु जालपुटेषु प्रवेशं कुर्वन्तु।

B2b मञ्चाः

मध्यपूर्वस्य प्रमुखः देशः इति कारणतः कुवैतदेशे अनेके बी टू बी मञ्चाः सन्ति ये विविधान् उद्योगान् क्षेत्रान् च पूरयन्ति । एते मञ्चाः कुवैतदेशे व्यावसायिकानां कृते स्वजालस्य संयोजनस्य, सहकार्यस्य, विस्तारस्य च अवसरान् प्रददति । अत्र कुवैतदेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. Q8Trade: विभिन्नक्षेत्रेषु व्यापारे निवेशसेवासु च विशेषज्ञतां प्राप्तः एकः प्रमुखः B2B मञ्चः। (वेबसाइट्: q8trade.com) 2. ज़ाव्या : कुवैतस्य अन्तः कम्पनीनां, उद्योगानां, बाजारानां, परियोजनानां च सूचनां प्रदातुं विस्तृतं व्यावसायिकगुप्तचरमञ्चम्। (जालस्थलम्: zawya.com) 3. GoSourcing365: कुवैतस्य वस्त्र-परिधान-उद्योगे विशेषज्ञः एकः व्यापकः ऑनलाइन-बाजारः। (जालस्थलम् : gosourcing365.com) 4. Made-in-China.com: एकः वैश्विकः B2B ई-वाणिज्यमञ्चः यः विश्वव्यापीं क्रेतारः चीनदेशस्य आपूर्तिकर्ताभिः सह संयोजयति यत्र कुवैतदेशे अपि आधारिताः सन्ति। (जालस्थलम् : made-in-china.com) 5. TradeKey: कुवैतीबाजारेषु अपि महत्त्वपूर्णा उपस्थितिः विद्यमानः विश्वव्यापी निर्यातकानां/आयातकानां मध्ये व्यापारस्य सुविधां कुर्वन् एकः अन्तर्राष्ट्रीयः B2B बाजारः। (जालस्थलम् : tradekey.com) 6.Biskotrade Business Network – एकः मञ्चः यः व्यवसायान् आयात-निर्यात-अवकाशानां तथा च क्षेत्रस्य विशिष्टानां अन्येषां B2B सेवानां प्रवेशं प्रदातुं स्थानीयतया वैश्विकतया च सम्बद्धं कर्तुं समर्थयति। (जालस्थलम्:biskotrade.net)। 7.ICT Trade Network - अयं मञ्चः ICT-सम्बद्धेषु उत्पादेषु सेवासु च केन्द्रितः अस्ति, येन विभिन्नदेशेभ्यः व्यवसायाः विशेषतया अस्मिन् क्षेत्रे सम्भाव्यसहकार्यस्य अन्वेषणं कर्तुं शक्नुवन्ति। (जालस्थलम् : icttradenetwork.org ) कृपया ध्यानं दत्तव्यं यत् यद्यपि एते मञ्चाः कुवैतस्य अन्तः B2B संयोजनानां विशेषरूपेण पूर्तिं कुर्वन्ति अथवा कुवाती-आधारितकम्पनयः आपूर्तिकर्ताः अथवा आयातकाः/निर्यातकाः इति रूपेण सम्मिलिताः सन्ति; अन्ये वैश्विकमञ्चाः यथा अलीबाबा अथवा ग्लोबल सोर्स्स् इत्यादीनि अपि कुवैततः बहिः स्थितैः कम्पनीभिः सह संचालितैः वा तेषां सह संलग्नतां प्राप्तुं रुचिं विद्यमानैः व्यवसायैः अपि उपयुज्यन्ते । कुवैत-देशस्य अन्तः अधिकविशिष्ट-उद्योग-केन्द्रित-मञ्चान् अन्विष्यमाणानां व्यवसायानां कृते अग्रे शोधं कर्तुं, स्व-विशेष-क्षेत्राणां पूर्तये आला-मञ्चानां अन्वेषणं च सल्लाहः भवति
//