More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया सीरिया अरबगणराज्यम् इति प्रसिद्धः सीरियादेशः पश्चिमे एशियादेशे स्थितः मध्यपूर्वदेशः अस्ति । उत्तरदिशि तुर्की, पूर्वदिशि इराक्, दक्षिणे जॉर्डन्, दक्षिणपश्चिमे इजरायल्, पश्चिमदिशि लेबनान-भूमध्यसागरः इत्यादिभिः अनेकैः देशैः सह अस्य सीमाः साझाः सन्ति सीरियादेशस्य सहस्रवर्षेभ्यः पूर्वं समृद्धः इतिहासः अस्ति । कदाचित् मेसोपोटामिया-फारस-सहितानाम् विभिन्नानां प्राचीनसभ्यतानां भागः आसीत् । कालान्तरे उमय्य्, ओटोमन इत्यादीनां इस्लामिकसाम्राज्यानां भागः भवितुं पूर्वं रोमनशासनस्य अधीनम् अभवत् । १९४६ तमे वर्षे फ्रान्सदेशात् स्वातन्त्र्यं प्राप्य ततः परं अनेके राजनैतिकपरिवर्तनानि अभवन् । २०११ तमे वर्षे सर्वकारविरोधिविरोधाः सशस्त्रसङ्घर्षे परिणताः इति कारणेन आरब्धस्य गृहयुद्धस्य कारणेन सीरियादेशः अन्तिमेषु वर्षेषु महत्त्वपूर्णचुनौत्यस्य सामनां कृतवान् अस्ति अस्मिन् युद्धे व्यापकविनाशः, आन्तरिकबाह्ययोः कोटिकोटिजनानाम् विस्थापनं, तथैव तीव्रमानवतावादीसंकटाः च अभवन् सीरियादेशस्य राजधानीनगरं दमिश्कं अस्ति यस्य महत् ऐतिहासिकं महत्त्वं वर्तते यत्र उमय्यदमस्जिद इत्यादीनि प्राचीनस्थलानि सन्ति । अरबीभाषा अधिकांशः सीरियादेशीयैः बहुधा भाष्यते यदा कुर्दिभाषा अपि अल्पसंख्यकजातीयसमूहेन भाष्यते । सीरियादेशीयाः बहुसंख्यकाः इस्लामधर्मस्य आचरणं कुर्वन्ति यत्र सुन्नीमुसलमाना: बृहत्तमः धार्मिकसमूहः अस्ति तदनन्तरं शियामुसलमाना: अन्ये च लघुसम्प्रदाय: यथा अलवीट्, ड्रूज: च सन्ति अर्थव्यवस्थायाः दृष्ट्या सीरियादेशः परम्परागतरूपेण कृषिसमाजः अस्ति यस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति; तथापि गृहयुद्धस्य कृषि-उद्योगसहितेषु सर्वेषु क्षेत्रेषु विनाशकारी प्रभावः अभवत् येन बेरोजगारी-दराः अधिकाः आर्थिकक्षयः च अभवन् सीरियादेशस्य सांस्कृतिकविरासतां विविधतापूर्णा अस्ति, इतिहासे असंख्याभिः सभ्यताभिः प्रभाविता च अस्ति । अस्य संस्कृतिषु सङ्गीतं, साहित्यं (निजर कब्बानी इत्यादयः प्रमुखाः कवयः), सुलेखः (अरबीलिपिः), भोजनं (प्रसिद्धव्यञ्जनेषु शावर्मा इत्यादयः) इत्यादयः कलारूपाः सन्ति वर्तमानस्य कलहप्रधानस्य राज्यस्य अभावेऽपि सिरियादेशस्य पालमाइरा, अलेप्पो इत्यादीनां ऐतिहासिकस्थलानां कृते मूल्यं निरन्तरं वर्तते, येन पर्यटकाः आकर्षयन्ति । भूराजनैतिकदृष्ट्या अस्य देशस्य सामरिकं महत्त्वं वर्तते, जटिलराजनैतिकस्थितेः, द्वन्द्वे विदेशीयशक्तीनां संलग्नतायाः च कारणेन क्षेत्रीय-अन्तर्राष्ट्रीय-अवधानस्य केन्द्रं जातम् समग्रतया सीरियादेशः समृद्धः इतिहासः, विविधसंस्कृतिः, परन्तु सम्प्रति प्रचलति युद्धस्य कारणेन अपारचुनौत्यस्य सामनां कुर्वन् अस्ति ।
राष्ट्रीय मुद्रा
सीरियादेशस्य मुद्रास्थितिः अत्यन्तं जटिला अस्ति, देशे प्रचलति संघर्षेण महती प्रभाविता अस्ति । सीरियादेशस्य आधिकारिकमुद्रा सीरियापाउण्ड् (SYP) अस्ति । २०११ तमे वर्षे आरब्धस्य गृहयुद्धात् पूर्वं विनिमयदरः तुल्यकालिकरूपेण स्थिरः आसीत्, यत्र एकस्य अमेरिकीडॉलरस्य कृते ५०-६० SYP इत्येव भवति स्म । परन्तु कतिपयैः देशैः सीरियादेशे स्थापितानां आर्थिकप्रतिबन्धानां, वर्षाणां युद्धस्य अशान्तिस्य च कारणेन अतिमहङ्गाकारस्य कारणेन सीरियादेशस्य पाउण्ड्-रूप्यकस्य मूल्यस्य महती अवनतिः अभवत् सम्प्रति २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अनधिकृतबाजारेषु अथवा कालाबाजारविनिमयस्थानेषु एकस्य अमेरिकीडॉलरस्य विनिमयदरः ३,०००-४,५०० SYP इत्येव भवति । इदं महत्त्वपूर्णं यत् स्थानस्य परिस्थितेः च आधारेण एषः दरः बहुधा भिन्नः भवितुम् अर्हति । सीरिया-पाउण्ड्-मूल्यानां अवमूल्यनेन सीरिया-देशस्य अन्तः मूलभूतवस्तूनाम्, सेवानां च मूल्यानि उच्छ्रितानि अभवन् । अनेके सीरियादेशीयाः महङ्गानि वर्धमानेन, क्रयशक्तिक्षयेन च संघर्षं कृतवन्तः । दीर्घकालीनसङ्घर्षेण संसाधनानाम् अभावः, आधारभूतसंरचनानां क्षतिः इत्यादिभिः कारकैः एषा भयंकरः आर्थिकस्थितिः अधिकं दुर्गता अभवत् । एतेषां आव्हानानां मध्ये सीरियादेशवासिनां कृते किञ्चित् वित्तीयदबावं न्यूनीकर्तुं सीरियादेशस्य अनौपचारिकक्षेत्रस्य अन्तः कतिपयेषु व्यवहारेषु भुगतानस्य वैकल्पिकसाधनरूपेण संयुक्तराज्यसंस्थायाः डॉलरः यूरो वा इत्यादीनां अन्यमुद्राणां उपयोगः अपि भवति परन्तु एतत् ज्ञातव्यं यत् एताः विदेशीयमुद्राः आधिकारिकरूपेण मान्यतां न प्राप्नुवन्ति, औपचारिकमार्गेषु वा प्रसारिताः वा न सन्ति । सारांशेन, सीरियादेशस्य मुद्रास्थितिः अत्यन्तं अस्थिररूपेण वर्तते, यतः प्रचलति संघर्षाः, आर्थिकप्रतिबन्धाः इत्यादीनां बाह्यदबावानां च कारणेन। आकाशगतिमहङ्गानि सह सीरिया-पाउण्डस्य अवमूल्यनं तस्य नागरिकानां दैनन्दिनजीवनस्य समग्र-आर्थिक-स्थिरतायाः च कृते महत्त्वपूर्णानि आव्हानानि जनयति |.
विनिमय दर
सीरियादेशस्य कानूनीमुद्रा सीरियापाउण्ड् (SYP) अस्ति । परन्तु सीरियादेशे प्रचलति गृहयुद्धस्य आर्थिकअस्थिरतायाः च कारणात् कालान्तरे तस्य विनिमयदरेषु महत्त्वपूर्णः उतार-चढावः अभवत् । अधुना १ USD प्रायः ३,०८५ SYP इत्यस्य बराबरम् अस्ति । कृपया ज्ञातव्यं यत् एते दराः भिन्नाः भवितुम् अर्हन्ति तथा च अद्यतनतमानां सूचनानां कृते विश्वसनीयवित्तीयस्रोतेन सह जाँचः सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
सीरियादेशे अनेके महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः सन्ति ये देशस्य समृद्धं सांस्कृतिकविरासतां ऐतिहासिकं महत्त्वं च प्रकाशयन्ति । एकः प्रमुखः अवकाशः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं एप्रिलमासस्य १७ दिनाङ्के आचर्यते । अयं दिवसः १९४६ तमे वर्षे फ्रांसदेशस्य औपनिवेशिकशासनात् सीरियादेशस्य स्वातन्त्र्यस्य स्मरणं करोति ।उत्सवेषु सामान्यतया परेड, आतिशबाजी, सांस्कृतिकप्रदर्शनी, देशे सर्वत्र विविधाः देशभक्तिक्रियाः च सन्ति सीरियादेशे अन्यः महत्त्वपूर्णः अवकाशः ईद-अल्-फितरः अस्ति, यस्मिन् रमजान-मासस्य समाप्तिः भवति – मुसलमानानां कृते उपवासस्य पवित्रः मासः । इस्लामिकचन्द्रपञ्चाङ्गाधारितं प्रतिवर्षं अयं अवकाशः भिद्यते, त्रयः दिवसाः यावत् भवति । कुटुम्बाः विशेषभोजनं भोक्तुं, उपहारस्य आदानप्रदानार्थं, बन्धुमित्राणां दर्शनार्थं, दानकार्यं कर्तुं च एकत्र आगच्छन्ति । सीरियादेशे अपि प्रतिवर्षं जुलैमासस्य २३ दिनाङ्के राष्ट्रियैकतादिवसः आचर्यते । अस्मिन् दिने एकीकृतराष्ट्ररूपेण एकत्र आगच्छन्तः देशस्य विविधाः जातीयधार्मिकसमूहाः सम्मानिताः भवन्ति । सांस्कृतिकप्रदर्शनैः, सङ्गीतप्रदर्शनैः, साम्प्रदायिकसमागमैः, शैक्षिकक्रियाकलापैः च सीरियादेशीयानां मध्ये एकतां प्रवर्धयितुं राष्ट्रव्यापीरूपेण विविधाः कार्यक्रमाः आयोजिताः सन्ति तदतिरिक्तं सीरियादेशस्य ईसाईजनाः येशुमसीहस्य जन्मस्मरणार्थं २५ दिसम्बर् दिनाङ्के क्रिसमस-उत्सवं कुर्वन्ति । ईसाईसमुदायाः जन्मदृश्यानि, क्रिसमसवृक्षाः इत्यादिभिः सुन्दरैः अलङ्कारैः अलङ्कृतेषु चर्च-मन्दिरेषु अर्धरात्रे मासस्य आयोजनं कुर्वन्ति । उपहारस्य आदानप्रदानं कुर्वन्तः उत्सवभोजने परिवाराणां पुनः मिलनस्य समयः अस्ति । अन्ते अगस्तमासस्य प्रथमे दिने सीरियादेशस्य अरबसेनादिवसः सीरियादेशस्य संप्रभुतायाः रक्षणाय, स्वसीमानां अन्तः बाह्यधमकीभ्यः वा संघर्षेभ्यः वा स्वनागरिकाणां रक्षणार्थं राष्ट्रियसेनायाः प्रयत्नानाम् श्रद्धांजलिम् अयच्छति। एते अवकाशदिनानि सीरिया-देशस्य इतिहासे संस्कृतिषु च महत्त्वपूर्णानि माइलस्टोन्स् प्रतिनिधियन्ति, तथैव तस्य विविधजनसङ्ख्यायां धर्मं वा जातीयं वा न कृत्वा एकतां पोषयन्ति
विदेशव्यापारस्य स्थितिः
आधिकारिकतया सीरिया अरबगणराज्यम् इति नाम्ना प्रसिद्धः सीरियादेशः मध्यपूर्वे स्थितः देशः अस्ति । प्रचलति संघर्षेण, राजनैतिक-अस्थिरतायाः च पीडितः सन् अपि सीरिया-देशस्य सामरिकस्थानस्य कारणेन ऐतिहासिकरूपेण व्यापारकेन्द्रत्वेन महत्त्वपूर्णा भूमिका अस्ति २०११ तमे वर्षे आरब्धस्य गृहयुद्धस्य पूर्वं सीरियादेशस्य अर्थव्यवस्थायां राज्यनियन्त्रणं सार्वजनिकक्षेत्रस्य वर्चस्वं च आसीत् । व्यापारविनियमने सर्वकारस्य प्रमुखा भूमिका आसीत्, विभिन्नक्षेत्रेषु सम्बद्धाः अनेकाः राज्यस्वामित्वयुक्ताः उद्यमाः च संचालिताः । प्रमुखव्यापारसाझेदाराः इराक्, तुर्की, लेबनान, चीन, जर्मनी, इटली इत्यादयः देशाः आसन् । परन्तु गृहयुद्धस्य प्रारम्भात् तदनन्तरं यूरोपीयसङ्घः, अमेरिका च सहितैः विभिन्नैः देशैः सीरियादेशे मानवअधिकारचिन्तानां कारणेन स्थापिताः आर्थिकप्रतिबन्धाः च अन्तर्राष्ट्रीयव्यापारक्रियाकलापयोः महती न्यूनता अभवत् प्रतिबन्धैः सीरियादेशात् आयातः प्रतिबन्धितः, सीरियादेशस्य व्यवसायानां कृते विदेशीयनिवेशस्य अवसराः सीमिताः च अभवन् । अन्तिमेषु वर्षेषु आन्तरिकसङ्घर्षैः निर्यातार्थं महत्त्वपूर्णानि आधारभूतसंरचनाजालानि अपि बाधितानि सन्ति । कृषि (कपास इत्यादीनां सस्यानां सहितं), पेट्रोलियम-उत्पादानाम् (स्वयं-निर्भरतां प्राथमिकताम् अददात्), वस्त्र/परिधान-निर्माणं (महत्त्वपूर्ण-उत्पादन-क्षमता), रसायन-उपकरणं (घरेलु-उत्पादनं स्थानीय-माङ्गं पूरयति), यन्त्राणि/विद्युत्-यान्त्रिक-वस्तूनि (मुख्यतया आयातितानि) इत्यादीनां प्रमुख-उद्योगानाम् सामना अभवत् अस्मिन् काले अपारं आव्हानं भवति। तदतिरिक्तं,जनानाम् आन्तरिकविस्थापनेन घरेलुआपूर्तिशृङ्खलासु व्यवधानं जातम् यस्य परिणामेण उत्पादनक्षमता न्यूनीकृता अस्ति येन कालीन/हस्तशिल्प/फर्निचर इत्यादीनां सीमास्तरात् परं निर्यातं प्रभावितं भवति, यत् युद्धपूर्वयुगं सम्भाव्यं दर्शितवान् आसीत्। यद्यपि वर्तमानव्यापारस्य आँकडानां विषये सटीकदत्तांशः प्राप्तुं कठिनं भवति यतः प्रचलति संघर्षगतिशीलतायाः कारणेन सीमितपारदर्शितायाः कारणात्, तथापि एतत् अनुमानं कर्तुं शक्यते यत् समग्रनिर्यातक्षमता मुख्यतया क्षेत्रीयबाजारान् लक्ष्यं कृत्वा प्रतिकूलरूपेण प्रभाविता भवितुमर्हति यत् पूर्वं सीरियादेशस्य अधिकांशं गैर-तैलनिर्यातमूल्यं भवति स्म विग्रहस्य भङ्गात् पूर्वं। निष्कर्षतः,सीरिया-अर्थव्यवस्था अन्तर्राष्ट्रीय-प्रतिबन्धैः सह मिलित्वा प्रचलति-सङ्घर्षैः भृशं प्रभाविता अस्ति,यस्य परिणामेण समग्र-व्यापार-क्रियाकलापानाम् अवनतिः अभवत् ।सीरिया-देशस्य एकदा समृद्धः निर्यात-क्षेत्रः अधुना अनेक-बाधानां सामनां करोति येन निकटभविष्यत्काले देशस्य समग्र-आर्थिक-पुनरुत्थानं बाधितं भवति।
बाजार विकास सम्भावना
मध्यपूर्वदेशे स्थितः देशः सिरियादेशः अस्ति यस्य जनसंख्या १८ मिलियनतः अधिका अस्ति । विगतदशके गृहयुद्धेन, राजनैतिक-अस्थिरतायाः च कारणेन विध्वस्तः अभवत् अपि च सीरिया-देशस्य अन्तर्राष्ट्रीयव्यापारस्य, विपण्यविकासस्य च महत्त्वपूर्णा सम्भावना वर्तते सीरियादेशस्य एकं प्रमुखं बलं प्राकृतिकसंसाधनानाम् विविधपरिधिषु अस्ति । अयं देशः तैलस्य, गैसस्य, फॉस्फेट्, विविधानां खनिजानां च भण्डारैः प्रसिद्धः अस्ति । एते संसाधनाः विदेशीयनिवेशकान् आकर्षयितुं शक्नुवन्ति, अन्यराष्ट्रैः सह व्यापारसाझेदारीस्थापनस्य आधाररूपेण च कार्यं कर्तुं शक्नुवन्ति । तदतिरिक्तं सीरियादेशः परम्परागतरूपेण अस्मिन् क्षेत्रे कृषिकेन्द्रं वर्तते । अस्मिन् देशे गोधूमः, यवः, कपासः, सिट्रस् फलानि, जैतुनम्, तम्बाकू इत्यादीनि विविधानि सस्यानि उत्पाद्यन्ते । समुचितनिवेशेन कृषिप्रविधिनाम् आधुनिकीकरणेन च सीरियादेशस्य कृषिजन्यपदार्थाः वैश्विकविपण्येषु प्रतिस्पर्धां कर्तुं शक्नुवन्ति । अपि च, सीरिया-देशस्य सामरिक-भौगोलिक-स्थित्या भूमध्यसागरेण यूरोप-देशं एशिया-देशं च सम्बध्दयन्तः प्रमुख-नौकायान-मार्गेषु प्रवेशः प्राप्यते एषः लाभः बन्दरगाहानां विकासाय, विभिन्नमहाद्वीपानां मध्ये व्यापारस्य सुविधां च कर्तुं अवसरान् उपस्थापयति । अपि च, 2011 तमे वर्षे द्वन्द्वस्य प्रकोपात् पूर्वं,पादटिप्पणी: वर्तमानस्थितिं दृष्ट्वा सततं द्वन्द्वात् पूर्वं आँकडानां सावधानीपूर्वकं उपयोगः करणीयः सीरियादेशः समृद्धस्य ऐतिहासिकविरासतस्य कारणात् पर्यटनस्य कृते आकर्षकं गन्तव्यं मन्यते स्म,पादटिप्पणी:पादटिप्पणी सूचनां स्पष्टीकर्तुं सहायकं भवति यस्याः अतिरिक्तसन्दर्भस्य आवश्यकता भवितुमर्हति including ancient cities like Damascus and Aleppo.Footnote: given destruction caused by conflicts some historical sites may have suffered damage As शान्तिः क्षेत्रे पुनः आगच्छति,पादटिप्पणी: अस्य कथनस्य सत्यापनस्य आवश्यकता अस्ति समाधानं लम्बितम्पर्यटनं सम्भाव्यतया पुनः उत्थानं कर्तुं शक्नोति यतः आगन्तुकाः एकवारं पुनः एतेषां सांस्कृतिकनिधिनां अन्वेषणं कुर्वन्ति। तथापि,राजनैतिकचिन्तानां कारणेन कतिपयैः देशैः सीरियादेशे स्थापितैः प्रतिबन्धैः तस्य विदेशव्यापारसंभावनासु बाधा अभवत्।पादटिप्पणी:स्रोतानां आवश्यकताप्रतिबन्धाः वित्तीयबाजारेषु,राजधानीषु,प्रौद्योगिकीषु च प्रवेशं प्रतिबन्धयन्ति-सीरियादेशस्य अन्तः व्यवसायानां कृते पुनः,चमन्तीनां संघर्षाणां कृते स्वसञ्चालनस्य विस्तारं कर्तुं कठिनं भवति internationally.It likely take time,economic stability, and renewed international relationsforSyria's foreign tradeto fully recover.देशस्य आधारभूतसंरचनानां पुनर्निर्माणार्थं च महत्त्वपूर्णनिवेशाः सुधाराः च आवश्यकाः भविष्यन्ति। निष्कर्षतः, यद्यपि सीरियादेशस्य बाह्यव्यापारबाजारविकासक्षमता प्रचलति संघर्षैः राजनैतिकअस्थिरतायाः च बाध्यतां प्राप्नोति तथापि अद्यापि तस्य प्राकृतिकसंसाधनं, सामरिकस्थानं, कृषिउत्पादनं,ऐतिहासिकमहत्त्वं च इत्यादीनि केचन आधारभूतशक्तयः निर्वाहयति।द्वन्द्वानां समाधानस्य आधारेण,आर्थिकपुनर्निर्माणप्रयत्नाः ,तथा च प्रतिबन्धानां उत्थापनं,सीरिया पुनः एकवारं विदेशीयनिवेशकानां कृते आकर्षकं गन्तव्यं भवितुम् अर्हति तथा च क्षेत्रीयवैश्विकव्यापारे महत्त्वपूर्णं खिलाडीरूपेण स्वं स्थापयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा सीरियादेशे विदेशव्यापारविपण्यस्य कृते शीर्षविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा अनेकाः कारकाः विचारणीयाः सन्ति । स्थानीयप्राथमिकतानां, आर्थिकस्थितीनां, सांस्कृतिकमूल्यानां च अवगमनं सूचितनिर्णयस्य कृते महत्त्वपूर्णम् अस्ति । अत्र केचन उत्पादवर्गाः सन्ति येषु सीरियादेशे आशाजनकविक्रयक्षमता दर्शिता अस्ति: 1. निर्माणसामग्री : सीरियादेशे प्रचलति पुनर्निर्माणप्रयासान् दृष्ट्वा सीमेण्ट, इस्पातदण्डः, पाइपः, टाइल् इत्यादीनां निर्माणसामग्रीणां सदैव महती माङ्गलिका भवति। 2. खाद्यपदार्थाः : सीरियादेशस्य उपभोक्तारः स्थानीयस्रोतः जैविकखाद्यपदार्थानाम् मूल्यं ददति। अतः लोकप्रियविकल्पेषु जैतुनतैलं, शुष्कफलानि, नट्स् च, अचारः, मधु, सुमाक्, ज़ाअतार इत्यादयः पारम्परिकाः मसालाः च सन्ति । 3. वस्त्राणि : सीरियादेशस्य जनाः सुरुचिपूर्णविन्यासयुक्तानि गुणवत्तापूर्णवस्त्राणि प्रशंसन्ति। रेशमवस्त्रं/वस्त्रं (विशेषतः दमिश्करेशम), कालीन/गलीचा (किलिम गलीचा सहित) इत्यादीनि वस्तूनि पारम्परिकशिल्पं प्रदर्शयन्ति तथा च सुसंगतं क्रेतारः प्राप्नुवन्ति। 4. चिकित्सासामग्री : स्वास्थ्यसेवाक्षेत्रं द्वन्द्वकाले आधारभूतसंरचनाक्षतिकारणात् आयातितचिकित्सासामग्रीषु बहुधा निर्भरं भवति। शल्यक्रियायन्त्राणि/उपकरणाः/डिस्पोजेबल्स् अथवा औषधानि इत्यादीनां उत्पादानाम् अत्र स्थिरं विपण्यं भवति । 5. गृहोपकरणम् : यथा यथा अर्थव्यवस्था क्रमेण स्थिरं भवति तथा तथा राजनैतिक-अस्थिरतायाः द्वन्द्वोत्तरकालः; अन्यैः गृहोपकरणैः सह रेफ्रिजरेटर्, वाशिंग मशीन्/ड्रायर इत्यादीनां विद्युत् उपकरणानां महती माङ्गलिका भवति । 6.हस्तशिल्प- सिरेमिक/कुम्भकाराः (यस्मिन् जटिल-मिनचर-चित्रैः अलङ्कृताः प्लेटाः अपि सन्ति), मोज़ेक-कलाकृतिः अपि च काच-पात्र-उत्पादाः सहितं सीरिया-देशस्य हस्तशिल्पं पर्यटकानाम्/ग्राहकानाम् आकर्षणं कर्तुं शक्नोति ये अद्वितीय-स्मारिका/उपहार-वस्तूनाम् अन्विषन्ति। 7.सौन्दर्य/स्नान उत्पादाः- स्थानीयसौन्दर्य/स्नान उत्पादाः प्रायः प्राकृतिकसामग्रीणां उपयोगेन निर्मिताः स्वकीयं आकर्षणं भवति , अतः अलेप्पो साबुनम् , गुलाबजलं वा सुगन्धिततैलम् इत्यादीनि वस्तूनि ग्राहकानाम् अपि आकर्षणं निरन्तरं कुर्वन्ति कस्यापि नूतनविपण्ये प्रवेशात् पूर्वं विपण्यसंशोधनं करणीयम्; सीरियादेशस्य विशिष्टानि आयातप्रतिबन्धानि/शुल्कानि/विनियमाः चिनोतु . स्थानीय आयातकैः/थोकविक्रेतृभिः सह साझेदारी लक्ष्यग्राहकानाम् आधारस्य गहनबोधं कृत्वा एतासां जटिलतानां मार्गदर्शने सहायतां कर्तुं शक्नोति। तदतिरिक्तं, ऑनलाइन-मञ्चेषु अथवा प्रदर्शनीनां माध्यमेन उत्पादानाम् प्रचारः दृश्यतां वर्धयितुं विक्रय-अग्रतां जनयितुं च शक्नोति ।
ग्राहकलक्षणं वर्ज्यं च
सीरियादेशः मध्यपूर्वे स्थितः देशः अस्ति यस्य समृद्धः इतिहासः सांस्कृतिकविरासतः च अस्ति । अस्य विविधजनसंख्यायां सुन्नीमुस्लिम, अलवी, ईसाई, कुर्दाः, अन्ये अल्पसंख्यकाः च सन्ति, प्रत्येकं स्वकीयानि विशिष्टानि रीतिरिवाजानि परम्पराश्च आनयति । सीरियादेशे ग्राहकलक्षणं वर्जनाश्च अवगन्तुं व्यापारं कर्तुं वा सीरियादेशस्य व्यक्तिभिः सह संलग्नतायै महत्त्वपूर्णम् अस्ति: 1. आतिथ्यं : सीरियादेशीयाः अतिथिनां प्रति उष्णसत्कारस्य उदारतायाः च कृते प्रसिद्धाः सन्ति । कस्यचित् गृहं वा कार्यालयं वा गच्छन् आदरस्य चिह्नरूपेण चायेन वा काफीना वा अभिनन्दनस्य प्रथा अस्ति । एतेषां नैवेद्यानां स्वीकारः तेषां आतिथ्यस्य प्रशंसा दर्शयति । 2. वृद्धानां सम्मानः : सीरियासंस्कृतौ वृद्धानां सम्मानस्य महत् मूल्यं भवति। समुचितभाषायाः, हावभावस्य च उपयोगेन वृद्धव्यक्तिषु आदरं दर्शयितुं महत्त्वपूर्णम् अस्ति । 3. वेषभूषायां विनयः : इस्लामधर्मस्य स्थानीयरीतिरिवाजानां च प्रभावेण सांस्कृतिकमान्यतानां कारणेन सीरियादेशिनः सामान्यतया रूढिवादीनां वेषसंहितानां अनुसरणं कुर्वन्ति। आगन्तुकानां कृते स्थानीयजनैः सह संवादं कुर्वन् धार्मिकस्थलेषु प्रवेशे वा विनयशीलवेषं धारयितुं सल्लाहः दत्तः अस्ति । 4. संवेदनशीलविषयाणां परिहारः : राजनीतिः, धर्मः (यद्यपि स्थानीयजनैः आमन्त्रितः न भवति), कामुकता, अथवा प्रचलति द्वन्द्वः इत्यादयः कतिपयविषयेषु असहमतिः परिहरितुं वार्तालापस्य समये सावधानीपूर्वकं सम्पर्कः करणीयः। 5. भोजनशिष्टाचारः- यदि कस्यचित् गृहे भोजनार्थम् आमन्त्रितः भवति तर्हि प्रवेशात् पूर्वं जूताः अपसारयितुं प्रथा अस्ति, यावत् गृहस्थस्य प्रति सम्मानस्य चिह्नरूपेण यजमानेन/परिचारिकायाः ​​अन्यथा न उक्तम्। 6. लैङ्गिकभूमिकाः : सीरियादेशे पारम्परिकाः लैङ्गिकभूमिकाः अद्यापि प्रमुखाः सन्ति; अतः अवलोकयितुं शक्यते यत् पुरुषाः प्रायः सामाजिकव्यापारिकपरिवेशयोः नेतृत्वभूमिकां गृह्णन्ति यदा तु महिलानां अधिका आरक्षिता सहभागिता भवितुम् अर्हति। 7.वर्जिताः : १. - भक्तमुसलमानानां परितः मद्यपानं परिहर्तव्यं यतः मद्यपानं इस्लामिकशिक्षायाः विरुद्धं गच्छति। - समयपालनस्य सदैव सख्तीपूर्वकं पालनम् न भवेत् किन्तु विना कस्यापि सूचनायाः विलम्बः अपि अशिष्टः इति गणयितुं शक्यते। - दम्पतीनां मध्ये सार्वजनिकरूपेण स्नेहप्रदर्शनं सामान्यतया समुचितव्यवहाररूपेण न दृश्यते। सांस्कृतिकसंवेदनशीलताभिः सह एतान् ग्राहकलक्षणानाम् अवगमनेन व्यक्तिभिः सीरियादेशीयैः सह अधिकप्रभावितेण संलग्नतायां सहायता भविष्यति तथा च तेषां परम्पराणां मूल्यानां च सम्मानं दर्शयितुं साहाय्यं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
सीरियादेशे सीमाशुल्कप्रशासनं मार्गदर्शिकाश्च मध्यपूर्वदेशस्य सीरियादेशस्य सीमाशुल्कप्रशासनस्य विशिष्टाः नियमाः मार्गदर्शिकाः च सन्ति । सीरिया-देशं गन्तुं योजनां कुर्वन्तः यात्रिकाः एतेषां नियमानाम् विषये अवगताः भवेयुः येन देशे सुचारुतया प्रवेशः भवति । अत्र सीरियादेशस्य सीमाशुल्कप्रबन्धनस्य केचन महत्त्वपूर्णाः पक्षाः अत्यावश्यकमार्गदर्शिकाः च सन्ति । 1. प्रवेशस्य आवश्यकताः : सीरियादेशं गच्छन्तीनां आगन्तुकानां प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं भवितुमर्हति। तदतिरिक्तं अधिकांशराष्ट्रीयानाम् प्रवेशवीजा आवश्यकी भवति, यत् आगमनात् पूर्वं सीरियादेशस्य दूतावासात् वा वाणिज्यदूतावासात् वा प्राप्तुं शक्यते । 2. निषिद्धवस्तूनि : सीरियादेशे प्रवेशात् पूर्वं निषिद्धवस्तूनि ज्ञातुं महत्त्वपूर्णं यतः कठोरनियन्त्रणानि सन्ति। मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं च, नकलीमुद्रा, अश्लीलसामग्री, इस्लामिकग्रन्थान् विहाय धार्मिकप्रकाशनानि इत्यादीनि वस्तूनि देशे न आनेतुं शक्यन्ते। 3. मुद्राघोषणा : अन्यविदेशीयमुद्रासु 5,000 USD अधिकं वा तत्समं वा वहन्तः सीरियादेशं प्रविशन्तः निर्गच्छन्ति वा यात्रिकाः सीमाशुल्कस्थाने घोषयितुं प्रवृत्ताः भवन्ति। 4. शुल्कमुक्तभत्ता : अनेकेषां देशानाम् इव यात्रिकैः आनयितानां कतिपयानां वस्तूनाम् शुल्कमुक्तभत्ताः सन्ति ये केवलं व्यक्तिगतप्रयोगाय अभिप्रेतानां यथोचितमात्रायाः अतिरिक्ताः न भवन्ति 5. प्रतिबन्धितवस्तूनाम् : केषाञ्चन मालानाम् सीरियाप्रवेशात् पूर्वं सम्बन्धितप्रधिकारिभ्यः विशेषानुज्ञापत्रं वा अनुज्ञापत्रं वा आवश्यकं भवति यथा कतिपयानि औषधानि (मनोरोगनिवारकौषधानि च) कृषिजन्यपदार्थानि च। 6. सीमाशुल्कप्रक्रियाः : सीरियादेशे सीमाशुल्कप्रक्रियाभिः गच्छन् सीमानिरीक्षणस्थानेषु/विमानस्थानकेषु/समुद्रबन्दरेषु सीमाधिकारिभिः प्रदत्तानि समुचितप्रपत्राणि समीचीनतया पूरयितुं प्रवृत्ताः भविष्यन्ति। 7. निषिद्धवस्तूनाम् निर्यातः : प्राचीनवस्तूनाम् सहितं कतिपयानां सांस्कृतिकवस्तूनाम् निर्यातं The Directorate-General of Antiquities and Museums (DGAM) इत्यादिभ्यः अधिकृतसंस्थाभ्यः समुचितप्राधिकरणं विना न कर्तुं शक्यते। 8.अस्थायी आयातप्रक्रिया: यदि भवान् अस्थायीरूपेण सीरियादेशे कैमरा वा लैपटॉप इत्यादीनां किमपि मूल्यवस्तूनाम् आयातस्य योजनां करोति तर्हि गमनसमये तान् पुनः नेतुम् योजनां करोति; कृपया सुनिश्चितं कुर्वन्तु यत् आगमनसमये एतानि वस्तूनि प्रस्थानकाले असुविधां परिहरितुं आवश्यकदस्तावेजैः सह समुचितरूपेण घोषितानि सन्ति। यात्रायाः योजनां कर्तुं पूर्वं सीरियादेशस्य सीमाशुल्कविनियमानाम् विषये सम्यक् शोधं कृत्वा अद्यतनं भवितुं सल्लाहः दत्तः अस्ति। यात्रिकाः सीमाशुल्क-आवश्यकतानां मार्गदर्शिकानां च विषये अद्यतन-सूचनाः प्राप्तुं सीरिया-देशस्य सीमाशुल्कस्य, दूतावासस्य वा वाणिज्यदूतावासस्य आधिकारिकजालस्थलानि पश्यितुं शक्नुवन्ति एतेषां नियमानाम् अनुसरणं सीरियादेशे प्रवेशे वा निर्गमने वा अनावश्यकविलम्बं वा जटिलतां वा निवारयिष्यति।
आयातकरनीतयः
सीरियादेशः मध्यपूर्वे स्थितः देशः अस्ति, तस्य स्वकीयाः आयात सीमाशुल्कनीतयः नियमाः च सन्ति । देशः स्वक्षेत्रे आनीतानां विविधानां वस्तूनाम् आयातशुल्कं आरोपयति । सीरियादेशस्य आयातकरनीतिः मुख्यतया आन्तरिकउद्योगानाम् रक्षणं, सर्वकाराय राजस्वं जनयितुं, विदेशीयविनिमयस्य बहिर्वाहस्य नियन्त्रणं च उद्दिश्यते आयातेषु प्रयुक्ताः करदराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । सीरियादेशे आयातशुल्कं सामान्यतया हार्मोनाइज्ड सिस्टम् (HS) कोड् इत्यस्य आधारेण भवति, येषु मालस्य वर्गीकरणं भिन्नवर्गेषु भवति । शुल्कदराः ०% तः २००% पर्यन्तं भवन्ति । औद्योगिकउत्पादनार्थं औषधानि, कृषिनिवेशानि, कच्चामालम् इत्यादीनि कतिपयानि आवश्यकवस्तूनि देशस्य अन्तः तेषां उपलब्धतां प्रोत्साहयितुं न्यूनशुल्कशुल्कं वा शून्यं वा भोक्तुं शक्नुवन्ति अपरपक्षे उच्चस्तरीय-इलेक्ट्रॉनिक्स-वाहन-इत्यादिषु विलासिता-वस्तूनि तेषु महत्त्वपूर्णतया अधिकाः शुल्क-दराः प्रयुक्ताः भवितुम् अर्हन्ति । आयातशुल्कस्य अतिरिक्तं मूल्यवर्धितकरः (VAT), आबकारीकरः, अथवा कतिपयेषु आयातितवस्तूनाम् उपरि गृहीतविशेषशुल्कम् इत्यादीनां विशिष्टकारकाणां आधारेण अतिरिक्तकरः अपि आरोपितः भवितुम् अर्हति सीरियादेशे मालस्य आयातं कर्तुं योजनां कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते महत्त्वपूर्णं यत् ते कस्यापि लेनदेनस्य आरम्भात् पूर्वं प्रयोज्य सीमाशुल्कशुल्कानां नियमानाञ्च सम्यक् शोधं कृत्वा अवगन्तुं शक्नुवन्ति। तेषां स्थानीयाधिकारिभिः सह परामर्शः अपि करणीयः अथवा सीरियादेशस्य व्यापारनीतिविषये ज्ञातानां व्यावसायिकसल्लाहकारानाम् सहायतां प्राप्तव्या। नोटः- उल्लेखनीयं यत् सीरियादेशे राजनैतिक-अस्थिरतायाः, प्रचलितानां संघर्षाणां च कारणात् सम्भाव्यव्यापारिणां/आयातकानां कृते सीरिया-देशेन सह व्यापार-व्यवहारस्य विषये स्वस्व-देशैः यत्किमपि व्यापार-प्रतिबन्धं भवितुं शक्नोति तस्य विषये विचारः करणीयः।
निर्यातकरनीतयः
अस्य क्षेत्रस्य हृदये स्थितः मध्यपूर्वीयः देशः सीरियादेशस्य स्वकीयाः निर्यातवस्तुकरनीतयः सन्ति, ये अन्तर्राष्ट्रीयव्यापारस्य समर्थनाय, नियमनाय च निर्मिताः सन्ति देशात् निर्यातितानां विविधानां वस्तूनाम् उपरि सीरिया-सर्वकारः करं आरोपयति । सीरियादेशे निर्यातकरस्य दराः उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । यथा, फलानि, शाकानि, धान्यानि इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातकरदरः १५% भवति, पशुधननिर्यातस्य तु ५% न्यूनकरदरः भवति वस्त्रं, परिधानं च इत्यादीनां निर्माणनिर्यातानां २०% अधिकदरेण करः भवति । इदं महत्त्वपूर्णं यत् देशस्य अर्थव्यवस्थायाः अथवा राष्ट्रियसुरक्षाहिताय महत्त्वपूर्णानां विशिष्टानां उद्योगानां वा मालस्य वा कृते केचन अपवादाः छूटाः च स्थापिताः सन्ति एतेषु छूटेषु तैल-गैस-उत्पादाः, सैन्य-उपकरणं वा इत्यादीनि वस्तूनि सन्ति । एतेषां निर्यातकरनीतीनां अनुपालनं सुनिश्चित्य सीरियादेशस्य निर्यातकानां निर्दिष्टाधिकारिभ्यः प्रासंगिकानुज्ञापत्राणि अनुज्ञापत्राणि च प्राप्तव्यानि। तदतिरिक्तं तेषां निर्यातितवस्तूनाम् मूल्यं उत्पत्तिः च विषये समीचीनदस्तावेजानि प्रदातव्यानि । सर्वकारः एतेषां करानाम् उपयोगं मुख्यतया राजस्वजननस्य स्रोतरूपेण करोति तथा च अन्तर्राष्ट्रीयविपण्येषु विदेशीयवस्तूनि महत्तरं कृत्वा घरेलुउद्योगानाम् रक्षणं कर्तुं अपि लक्ष्यं करोति एताः नीतयः आयातस्य अपेक्षया स्वदेशीयनिर्मितानां उत्पादानाम् निर्यातं प्रोत्साहयित्वा स्थानीयं उत्पादनं अपि प्रोत्साहयन्ति । समग्रतया, सीरियादेशस्य निर्यातवस्तुकरनीतिः अन्तर्राष्ट्रीयव्यापारप्रवाहस्य नियमने अत्यावश्यकभूमिकां निर्वहति, तथैव घरेलुक्षेत्राणां रक्षणं च करोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्यपूर्वस्य एकः देशः सिरियादेशः निर्यातस्य दृष्ट्या महत्त्वपूर्णं महत्त्वं धारयति । सीरिया-सर्वकारः स्वस्य निर्यातित-वस्तूनि अन्तर्राष्ट्रीय-मानकानां नियमानाञ्च अनुरूपतां सुनिश्चित्य महत् बलं ददाति । एतदर्थं सीरियादेशे निर्यातप्रमाणीकरणव्यवस्था स्थापिता अस्ति । निर्यातितवस्तूनाम् गुणवत्तायाः अनुपालनस्य च सत्यापनार्थं प्रमाणपत्राणि निर्गन्तुं सीरियादेशस्य निर्यातप्रमाणीकरणप्राधिकरणं (ECA) उत्तरदायी अस्ति । एषा सरकारीसंस्था अर्थव्यापारमन्त्रालयः, उद्योगमन्त्रालयः, स्वास्थ्यमन्त्रालयः इत्यादिभिः विभिन्नैः मन्त्रालयैः सह सहकार्यं करोति । सीरियादेशे निर्यातकानां कृते आवश्यकं प्रमाणपत्रं प्राप्तुं सम्यक् प्रक्रियायाः अनुसरणं करणीयम्। प्रथमं तेषां उत्पादाः प्रासंगिकमन्त्रालयैः निर्धारितराष्ट्रीयगुणवत्तामानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं कर्तव्यम्। एतेषु मानकेषु कृषिः, निर्माणं, वस्त्रं, सौन्दर्यप्रसाधनं, खाद्यप्रसंस्करणं, इत्यादीनि विविधानि उद्योगानि सन्ति । राष्ट्रियमानकानां अनुपालनस्य अनन्तरं निर्यातकाः स्वस्य उत्पादानाम् परीक्षणार्थं निरीक्षणार्थं च अधिकृतप्रयोगशालाभ्यः अथवा ईसीए-द्वारा अनुमोदितैः संस्थाभिः प्रस्तुतुं बाध्यन्ते एते परीक्षणाः उत्पादसुरक्षा, यदि प्रयोज्यम् अस्ति तर्हि उत्पादनस्य अथवा कृषिप्रक्रियायाः समये स्वच्छतायाः स्थितिः), लेबलिंग् सटीकता च इत्यादीनां कारकानाम् मूल्याङ्कनं कुर्वन्ति । एकदा सर्वाणि आवश्यकतानि सफलतया पूर्यन्ते चेत् निर्यातकाः ईसीएतः निर्यात-प्रमाणीकरणार्थम् आवेदनं कर्तुं शक्नुवन्ति । प्राधिकरणं प्रमाणपत्रं दातुं पूर्वं प्रयोगशालापरीक्षणप्रतिवेदनानां पार्श्वे उत्पादविनिर्देशसम्बद्धानां सर्वेषां दस्तावेजानां समीक्षां करिष्यति। सीरियातः निर्यातप्रमाणपत्रं प्राप्तुं निर्यातितवस्तूनाम् कठोरगुणवत्तानियन्त्रणपरिपाटाः पारिताः इति सुनिश्चितं भवति येन सीरियादेशस्य उत्पादेषु अन्तर्राष्ट्रीयविश्वासः वर्धते; अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुपालनं प्रदर्शयन् निर्यातकानां वैश्विकविपण्येषु अधिकसुलभतया प्रवेशं प्राप्तुं अपि साहाय्यं करोति । निष्कर्षतः,'सीरियानिर्यातप्रमाणीकरणे' राष्ट्रियगुणवत्तामानकानां पालनम् अन्तर्भवति तदनन्तरं अनुमोदितप्रयोगशालानां माध्यमेन परीक्षणं भवति तदनन्तरं निर्यातप्रमाणीकरणप्राधिकरणात् प्रमाणपत्रस्य समीक्षा & जारीकरणं भवति अतः वैश्विकरूपेण सीरियानिर्यातानां कृते विश्वसनीयता स्थापिता & अनुपालनं सुनिश्चितं भवति!
अनुशंसित रसद
आधिकारिकतया सीरिया अरबगणराज्यम् इति नाम्ना प्रसिद्धः सीरिया एशियादेशस्य पश्चिमभागे स्थितः देशः अस्ति । अन्तिमेषु वर्षेषु प्रचलति संघर्षस्य अस्थिरतायाः च सामना कृत्वा अपि सीरियादेशे अद्यापि विभिन्नानां रसद-अवकाशानां महत्त्वपूर्णा सम्भावना वर्तते । सीरिया-देशस्य अन्तः कुशल-रसद-जालस्य स्थापनायां परिवहन-अन्तर्निर्मित-संरचनायाः महत्त्वपूर्णा भूमिका अस्ति । देशे विस्तृतं मार्गजालं वर्तते यत् प्रमुखनगरान् प्रदेशान् च संयोजयति । देशस्य अन्तः यात्रिकाणां मालवाहनानां च परिवहनार्थं मार्गाः सर्वाधिकं प्रयुक्ताः सन्ति । प्राथमिकराजमार्गेषु दमिश्कतः होम्स्-नगरं यावत् प्रचलति राजमार्गः ५, अलेप्पो-नगरं दमिश्क-नगरं प्रति सम्बद्धः राजमार्गः १, लताकिया-नगरं अलेप्पो-नगरं च सम्बध्दयति राजमार्गः ४ च अन्तर्भवति मार्गाणाम् अतिरिक्तं सिरियादेशे अनेके विमानस्थानकानि अपि सन्ति येषु विमानयानस्य सुविधा भवति । मुख्यं अन्तर्राष्ट्रीयविमानस्थानकं दमिश्क-अन्तर्राष्ट्रीयविमानस्थानकं अस्ति, यत् आन्तरिक-अन्तर्राष्ट्रीय-विमानयानानां केन्द्ररूपेण कार्यं करोति । अन्येषु महत्त्वपूर्णेषु विमानस्थानकेषु अलेप्पो-अन्तर्राष्ट्रीयविमानस्थानकं, लताकिया-अन्तर्राष्ट्रीयविमानस्थानकं च अस्ति । समुद्रीयनौकायानस्य कृते सीरियादेशस्य द्वौ प्रमुखौ समुद्रबन्दरौ स्तः : भूमध्यसागरे लताकिया-बन्दरगाहः, टार्टस्-बन्दरगाहः च । एते बन्दरगाहाः अस्मिन् प्रदेशे अन्यैः देशैः सह व्यापारस्य अत्यावश्यकद्वाररूपेण कार्यं कुर्वन्ति । ते पात्राणि, द्रवबल्कं (तैलवत्), शुष्कबल्क् (धान्यम् इत्यादीनि), सामान्यमालम् इत्यादीनां विविधप्रकारस्य मालस्य संचालनं कुर्वन्ति । सीरियादेशे रसदसञ्चालनं अधिकं वर्धयितुं स्थानीयमालवाहकप्रदातृभिः अथवा तृतीयपक्षीयरसदप्रदातृभिः (3PLs) सह कार्यं कर्तुं विचारयितुं सल्लाहः भवति एतेषां कम्पनीनां स्थानीयविनियमानाम् सीमाशुल्कप्रक्रियाणां च कुशलतापूर्वकं मार्गदर्शने विशेषज्ञता अस्ति । ते दस्तावेजीकरणस्य आवश्यकताः, गोदामसुविधाः, बन्दरगाहेषु वा विमानस्थानकेषु सीमाशुल्कनिष्कासनप्रक्रियासु,अन्तर्देशीयपरिवहनसमाधानस्य व्यवस्थापनं च कर्तुं सहायतां कर्तुं शक्नुवन्ति। सीरियायाः रसद उद्योगे मालवाहकान् वा 3PLs वा संलग्नं कुर्वन्,विश्वसनीयता,विश्वसनीयता,सुरक्षा,अनुपालनं च सुनिश्चित्य सम्यक् यथोचितपरिश्रमं कर्तुं अत्यावश्यकम् अस्ति। तथा औषधानि।प्रभाविणः संचारमार्गाः स्थापयितुं,किमपि सम्भाव्यजोखिमं न्यूनीकर्तुं,तथा च कतिपयेषु क्षेत्रेषु प्रचलति सुरक्षास्थितेः विषये जागरूकाः भवितुं महत्त्वपूर्णम् अस्ति। प्रचलति संघर्षेण आव्हानानां अभावेऽपि सीरियादेशस्य अन्तः रसदकार्यक्रमेषु रुचिं विद्यमानानाम् व्यवसायानां कृते अद्यापि अवसराः सन्ति कुशलपरिवहनसंरचनायां निवेशः, स्थानीयरसदप्रदातृभिः सह सहकार्यं,सुरक्षास्थितौ अद्यतनं भवितुं च सीरियादेशे बहिः च मालस्य सफलं सुरक्षितं च आवागमनं सुलभं कर्तुं साहाय्यं कर्तुं शक्नोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

सिरियादेशः मध्यपूर्वदेशस्य एकः देशः अस्ति यस्य समृद्धः इतिहासः संस्कृतिः च अस्ति । अस्मिन् क्षेत्रे प्रचलति संघर्षेऽपि अद्यापि केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः सन्ति ये सीरियादेशेन सह व्यापारं कुर्वन्ति । तदतिरिक्तं, अनेके विकासमार्गाः व्यापारप्रदर्शनानि च सन्ति ये घरेलु-अन्तर्राष्ट्रीय-कम्पनीनां कृते व्यावसायिक-अवकाशानां प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति सीरियादेशस्य महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रेतृषु अन्यतमः रूसदेशः अस्ति । देशः सीरियासर्वकाराय सैन्यसमर्थनं प्रदाति, आधारभूतसंरचनात्मकविकासपरियोजनासु अपि बहु निवेशं कृतवान् । रूसीकम्पनयः ऊर्जा, तेल & गैस, परिवहनं, निर्माणं, दूरसञ्चारः इत्यादिषु विविधक्षेत्रेषु संलग्नाः सन्ति । सीरियादेशे अन्तर्राष्ट्रीयक्रयणक्रियाकलापस्य विषये चीनदेशः अन्यः महत्त्वपूर्णः खिलाडी अस्ति । चीनीयसंस्थाः मार्गनिर्माणं, विद्युत्संस्थानानि, दूरसञ्चारजालम् इत्यादिषु आधारभूतसंरचनापरियोजनासु निवेशं कर्तुं रुचिं प्रदर्शितवन्तः । ते सीरियादेशस्य जैतुनतैलं, वस्त्रपदार्थान् च आयातयन्ति । इरान्-देशः सीरिया-देशस्य वस्तूनाम् अन्यः उल्लेखनीयः क्रेता अस्ति । परम्परागतरूपेण राजनैतिकरूपेण निकटसहयोगिनः, इरान् रसायनानि, औषध-उद्योगस्य कच्चामालं,कृषि-उत्पादं च क्रयणं कृत्वा सीरिया-सर्वकाराय समर्थनं निरन्तरं प्रदाति यथा विकासमार्गाणां व्यापारप्रदर्शनानां च विषये ये सीरिया-सम्बद्धान् व्यापार-अवकाशान् प्रवर्धयन्ति- १) दमिश्क-अन्तर्राष्ट्रीय-मेला : एषः कार्यक्रमः प्रतिवर्षं दमिश्क-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रे भवति, विदेशीय-साझेदारैः सह सौदान् कर्तुं इच्छन्तीनां घरेलु-उद्योगानाम् कृते महत्त्वपूर्णः मञ्चः अभवत् २) अलेप्पो-अन्तर्राष्ट्रीय-औद्योगिकमेला : अलेप्पो-नगरस्य आधारभूतसंरचनायाः विनाशात् पूर्वं अयं मेला वस्त्रात् आरभ्य यन्त्राणां यावत् उद्योगान् प्रदर्शयन्तः बृहत्तमेषु प्रदर्शनीषु अन्यतमः इति प्रसिद्धः आसीत् ३) अरब आर्थिकमञ्चेषु सहभागिता : अरबदेशैः अथवा लीग आफ् अरब स्टेट्स् अथवा जीसीसी (खाड़ीसहकारपरिषदः) इत्यादिभिः संस्थाभिः आयोजितेषु विविधेषु आर्थिकमञ्चेषु सीरिया सक्रियरूपेण भागं गृह्णाति एतेषु मञ्चेषु अन्येभ्यः अरबदेशेभ्यः सम्भाव्यक्रेतृभिः सह संजालस्य अवसरः प्राप्यते । 4) ऑनलाइन मार्केटप्लेस: सीरिया-देशस्य अन्तः कतिपयेषु क्षेत्रेषु राजनैतिक-अस्थिरतायाः कारणेन प्रतिबन्धित-भौतिक-प्रवेशस्य कारणात् यत् तेन सह प्रत्यक्षतया व्यापारे प्रतिबन्धं आरोपयन्ति , ऑनलाइन-बाजार-स्थानानि वैकल्पिक-मञ्चरूपेण कार्यं कुर्वन्ति यत्र व्यवसायाः लेनदेनस्य बहु-प्रतिबन्धान् विना अन्तर्राष्ट्रीय-स्तरं सम्बद्धुं शक्नुवन्ति |. ५) व्यापारप्रतिनिधिमण्डलम् : सीरियादेशस्य सर्वकारस्य अधिकारिणः प्रायः इरान्, रूस, चीन, इत्यादिषु देशेषु व्यापारप्रतिनिधिमण्डलानां आयोजनं कुर्वन्ति येन व्यापारस्य अवसरानां अन्वेषणं भवति, आर्थिकसम्बन्धाः सुदृढाः च भवन्ति एतेषां भ्रमणानाम् उद्देश्यं विदेशीयनिवेशकानां आकर्षणं भवति तथा च सीरियादेशस्य विपण्यस्य क्षमतायां बलं दत्तम्। इदं महत्त्वपूर्णं यत् सीरियादेशे प्रचलति संघर्षस्य कारणात् वर्षेषु बहवः अन्तर्राष्ट्रीयव्यापारक्रियाकलापाः बाधिताः अथवा महत्त्वपूर्णतया न्यूनीकृताः सन्ति राजनीतिक अस्थिरता, सुरक्षाचिन्ता, आर्थिकप्रतिबन्धाः च सीरियादेशेन सह अन्तर्राष्ट्रीयव्यापारपरस्परक्रियासु प्रभावं कृतवन्तः । परन्तु एते मार्गाः प्रदर्शनीश्च अद्यापि सीरिया-देशस्य अन्तर्राष्ट्रीयक्रेतृणां च मध्ये किञ्चित् स्तरस्य संलग्नतां सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहन्ति ।
सिरियादेशे अन्तर्जालं ब्राउज् कर्तुं सूचनां अन्वेष्टुं च सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. गूगल (https://www.google.com): गूगलः विश्वव्यापीं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, यत्र सीरियादेशः अपि अस्ति । अत्र जालसन्धानं, चित्रसन्धानं, वार्ता, मानचित्रं, इत्यादीनि विस्तृतानि विशेषतानि सेवाश्च प्राप्यन्ते । 2. DuckDuckGo (https://duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृणां क्रियाकलापं न निरीक्षते अथवा तेषां पूर्वसन्धानानाम् आधारेण अन्वेषणपरिणामान् व्यक्तिगतं न करोति। उपयोक्तृगोपनीयतायाः आदरं कुर्वन् निष्पक्षं प्रासंगिकं च सूचनां प्रदातुं अस्य उद्देश्यम् अस्ति । 3. Bing (https://www.bing.com): Bing इति Microsoft इत्यस्य अन्वेषणयन्त्रं यत् Google इत्यनेन सह जाल-आधारित-सेवाः यथा जाल-अन्वेषणं, चित्र-अन्वेषण-क्षमता, विडियो-अन्वेषणं, समाचार-सङ्ग्रहणम् इत्यादीनि प्रदातुं स्पर्धां करोति । 4. याण्डेक्स (https://www.yandex.com): रूसदेशे समीपस्थेषु देशेषु च मुख्यतया लोकप्रियं भवति चेदपि याण्डेक्सः सीरियादेशे अन्वेषणार्थं वैकल्पिकविकल्परूपेण अपि कार्यं करोति एतत् उपयोक्तृरुचिं, स्थानीयनक्शानां च आधारेण जालसर्फिंग् अनुशंसाः इत्यादीनि विविधानि सेवानि प्रदाति । 5. ई-सीरिया (http://www.e-Syria.sy/ESearch.aspx): ई-सीरिया एकं स्थानीयरूपेण विकसितं सीरिया-सर्चइञ्जिनम् अस्ति यत् विशेषतया सीरिया-जालस्थलैः अथवा देशस्य अन्तः उपलब्धसामग्रीभिः सम्बद्धैः प्रासंगिकपरिणामैः वितरितुं केन्द्रीक्रियते . इदं महत्त्वपूर्णं यत् एषा सूची उपलब्धविकल्पानां सर्वेषां समावेशं न कर्तुं शक्नोति परन्तु अधुना सीरियादेशे केषाञ्चन सामान्यतया प्रयुक्तानां प्रतिनिधित्वं करोति।

प्रमुख पीता पृष्ठ

सीरियादेशस्य मुख्यपीतपृष्ठानि भवन्तं विविधव्यापाराणां, सेवानां, संस्थानां च अन्वेषणाय सहायकं भवितुम् अर्हन्ति । अत्र केचन प्रमुखाः, तेषां जालपुटैः सह सन्ति- 1. पीतपृष्ठानि सीरिया - सीरियादेशे व्यवसायान् सेवाश्च अन्वेष्टुं एषा आधिकारिकः ऑनलाइननिर्देशिका अस्ति। अत्र होटेल्, रेस्टोरन्ट्, स्वास्थ्यसेवासुविधाः, खुदराभण्डारः इत्यादीनां विविधक्षेत्राणां व्यापकसूची प्रदत्ता अस्ति वेबसाइट्: www.yellowpages.com.sy 2. सीरियाई मार्गदर्शिका - एकः विस्तृतः ऑनलाइन निर्देशिका यः सीरियादेशे संचालितानाम् विभिन्नानां उद्योगानां क्षेत्राणां च विषये सूचनां प्रदाति। अस्मिन् पर्यटनम्, निर्माणं, शिक्षा, परिवहनम्, इत्यादीनां बहुविधवर्गेषु कम्पनीनां कृते सूचीः समाविष्टाः सन्ति । जालपुटम् : www.syrianguide.org 3. दमिश्कपीतपृष्ठानि - विशेषतया दमिश्कराजधानीनगरे केन्द्रीकृतानि परन्तु सीरियादेशस्य अन्यप्रमुखनगराणि अपि अत्र समाविष्टानि सन्ति। एतत् मञ्चं उपयोक्तृभ्यः क्षेत्रे विशिष्टानि उत्पादानि वा सेवानि वा प्रदातुं कम्पनीनां विषये विस्तृतसम्पर्कसूचनाः अन्वेष्टुं श्रेणीद्वारा वा कीवर्डद्वारा वा व्यवसायान् अन्वेष्टुं शक्नोति। जालपुटम् : www.damascussyellowpages.com 4.SyriaYP.com – एकः व्यावसायिकसूचीजालस्थलः यः कृषिः, बैंकसेवाः, निर्माणसामग्री आपूर्तिकर्ताः इत्यादिषु बहुषु उद्योगेषु कम्पनीं प्रदर्शयति,कतिपयानां नामकरणार्थम्।मञ्चः उपयोक्तृभ्यः व्यावसायिकप्रोफाइलं अन्वेष्टुं सक्षमं करोति तथा च तेषां प्रदत्तविवरणानां माध्यमेन प्रत्यक्षतया सम्पर्कं कर्तुं समर्थयति।वेबसाइट् :www.syriayp.com 5.Business Directory Syria – Syria.It स्थानीय उद्यमानाम् आहारं ददाति एकः ऑनलाइन पोर्टलः।इदं निर्मातृभ्यः आपूर्तिकर्ताभ्यः विक्रेतृभ्यः कम्पनीविवरणं प्रदातुं व्यापकसंसाधनरूपेण कार्यं करोति।भवन्तः उद्योगवर्गेण अन्वेषणं कर्तुं शक्नुवन्ति अथवा तेषां website.Website :businessdirectorysyria इत्यत्र विशेषतासूचीनां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति। com एतानि पीतपृष्ठनिर्देशिकाः सीरियादेशे व्यवसायान्,उपकरणप्रदातारः,सेवाः,अन्य प्रासंगिकसंस्थाः च अन्वेष्टुं बहुमूल्यं संसाधनं प्रददति।एतेषां वेबसाइट्-स्थानानां सन्दर्भं दत्त्वा आवश्यकाः सम्पर्कसूचनाः,सञ्चालनस्य घण्टाः,तथा च भवतः अन्वेषणस्य समये आवश्यकाः अन्ये महत्त्वपूर्णाः विवरणाः च प्रदास्यन्ति

प्रमुख वाणिज्य मञ्च

सीरियादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अत्र तेषां केषाञ्चन सूची स्वस्वजालपुटैः सह अस्ति । 1. Souq.com - सीरियासहितस्य मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च बृहत्तमेषु ऑनलाइन-खुदरा-मञ्चेषु अन्यतमम् अस्ति । वेबसाइट् : www.souq.com/sy-en 2. जुमिया सीरिया - जुमिया अन्यत् प्रसिद्धं ई-वाणिज्यमञ्चम् अस्ति यत् सीरिया सहितं बहुषु आफ्रिकादेशेषु कार्यं करोति। जालपुटम् : www.jumia.sy 3. अरबबाजारः - अयं ऑनलाइनबाजारः सीरियादेशे ग्राहकानाम् कृते विविधानि उत्पादानि सेवाश्च प्रदाति। जालपुटम् : www.arabiamarket.com 4. सीरिया-शकटम् - एषा ई-वाणिज्यजालस्थलं यत् सीरियादेशे इलेक्ट्रॉनिक्सतः आरभ्य फैशन-वस्तूनि यावत् विविधानि उत्पादनानि प्रदाति। जालपुटम् : www.syriancart.com 5. दमिश्क-भण्डारः - एषः ऑनलाइन-भण्डारः सीरिया-क्षेत्रे वस्त्र-सामग्री, गृहसामग्री-विक्रये विशेषज्ञः अस्ति । वेबसाइट्:www.damascusstore.net. 6. अलेप्पा मार्केट् - अलेप्पा मार्केट् अलेप्पोनगरे स्थितानां ग्राहकानाम् कृते इलेक्ट्रॉनिक्स, उपकरणानि, सौन्दर्यस्य उत्पादाः, इत्यादीनि उत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालस्थलम्:www.weshopping.info/aleppo-market/ 7.इतिहाद् मॉल-ए-तिजारा- सीरिया-व्यापारिणां कृते स्व-उत्पादानाम् स्थानीय-रूपेण विपणनार्थं एतत् एकं ऑनलाइन-मञ्चम् अस्ति। वेबसाइट:malletia-etihad.business.site. एते केवलं कतिपयानि प्रमुखानि उदाहरणानि सन्ति अन्येषां बहूनां लघु-विशेष-ई-वाणिज्य-मञ्चानां मध्ये यत् सीरिया-देशस्य ऑनलाइन-विपण्य-परिदृश्यस्य अन्तः कार्यं कुर्वन्ति कृपया ज्ञातव्यं यत् एतेषां जालपुटानां उपलब्धता, स्थितिः च क्षेत्रे प्रचलति द्वन्द्वस्य कारणेन भिन्ना भवितुम् अर्हति; तेषां माध्यमेन कस्यापि क्रयणस्य व्यवहारस्य वा प्रयासात् पूर्वं तेषां वर्तमानस्थितिं सत्यापयितुं सल्लाहः दत्तः अस्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

सीरियादेशे अस्य निवासिनः मध्ये अनेके सामाजिकमाध्यममञ्चाः लोकप्रियाः सन्ति । एते मञ्चाः व्यक्तिभ्यः सम्पर्कं कर्तुं, सूचनां साझां कर्तुं, वार्तालापं कर्तुं च अवसरान् प्रददति । अत्र सीरियादेशे प्रयुक्ताः केचन प्रमुखाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (https://www.facebook.com): फेसबुकः एकः व्यापकरूपेण प्रयुक्तः सामाजिकसंजालमञ्चः अस्ति यस्मिन् उपयोक्तारः प्रोफाइलं निर्मातुं, फोटो, विडियो च अपलोड् कर्तुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, समूहेषु सम्मिलितुं, चर्चायां च संलग्नाः भवितुम् अर्हन्ति 2. ट्विटर (https://twitter.com): ट्विटर इति सूक्ष्मब्लॉगिंग् मञ्चः अस्ति यत् उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् प्रकाशयितुं समर्थयति। सीरियादेशिनः समाचार-अद्यतन-साझेदारी, विविध-विषयेषु मतं प्रकटयितुं, सार्वजनिक-व्यक्तिनां, संस्थानां च अनुसरणं कर्तुं ट्विट्टर्-इत्यस्य उपयोगं कुर्वन्ति । 3. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्रामः एकः लोकप्रियः फोटो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः कैप्शनं, हैशटैग् च योजयित्वा छायाचित्रं विडियो च अपलोड् कर्तुं शक्नुवन्ति। सीरियादेशिनः प्रायः स्वस्य दैनन्दिनजीवनस्य क्षणं साझां कर्तुं वा स्वव्यापारस्य प्रचारार्थं वा इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 4. टेलिग्राम (https://telegram.org/): टेलिग्राम इति तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति यः सुरक्षितसञ्चारार्थं अन्तः अन्तः एन्क्रिप्शनं प्रदाति । एतत् व्यक्तिं वा समूहं वा सन्देशानां, छायाचित्रस्य, भिडियो, स्वरटिप्पणीनां च कुशलतापूर्वकं आदानप्रदानं कर्तुं शक्नोति । अनेके सीरियादेशीयाः टेलिग्रामस्य एन्क्रिप्शन-विशेषतानां कारणात् वार्ता-अद्यतन-समूह-चर्चा-कृते अवलम्बन्ते । 5. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालमञ्चः अस्ति यस्य व्यापकरूपेण उपयोगः सीरिया-व्यावसायिकैः भवति ये कार्यस्य अवसरान् अन्विष्यन्ते अथवा स्वव्यावसायिकसम्बन्धानां विस्तारं कुर्वन्ति। 6- WhatsApp( https: //www.whatsapp .com ) : WhatsApp इत्येतत् सर्वाधिकलोकप्रियसुरक्षितसञ्चारप्रयोगेषु अन्यतमं जातम् यत् पाठसन्देशं , ध्वनिकॉलं , विडियोकॉलं च प्रेषयितुं शक्नोति |. इदं ज्ञातव्यं यत् एतेषां मञ्चानां सुलभता सीरियादेशे व्यक्तिगतपरिस्थित्या आधारेण भिन्ना भवितुम् अर्हति यतोहि सर्वकारेण स्थापितानां अन्तर्जालप्रतिबन्धानां वा अन्यकारकाणां वा कारणात्।

प्रमुख उद्योग संघ

आधिकारिकतया सीरिया-अरब-गणराज्यम् इति नाम्ना प्रसिद्धः सीरिया-देशः पश्चिम-एशिया-देशस्य एकः देशः अस्ति । प्रचलितानां संघर्षाणां, आव्हानानां च अभावेऽपि सीरियादेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र सीरियादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. सीरियायाः वाणिज्यसङ्घस्य संघः (FSCC) - FSCC सीरियादेशस्य विभिन्नक्षेत्रेषु व्यवसायानां हितस्य प्रतिनिधित्वं करोति, वकालतम् च करोति। जालपुटम् : http://www.fscc.gov.sy/ 2. सीरिया-उद्योगसङ्घस्य संघः (FSCI) - FSCI सीरिया-अन्तर्गतं औद्योगिकक्रियाकलापानाम् समन्वयं प्रवर्धयितुं च मञ्चरूपेण कार्यं करोति । जालपुटम् : http://www.fscinet.org.sy/ 3. सीरियाई ठेकेदारसङ्घस्य संघः (FSCA) - FSCA ठेकेदारानाम् हितस्य प्रतिनिधित्वं कृत्वा निर्माणक्षेत्रस्य समर्थने विकासे च केन्द्रितः अस्ति। जालपुटम् : उपलब्धं नास्ति 4. कारीगरसिण्डिकेटस्य सामान्यसङ्घः (GUCS) - GUCS बहुक्षेत्रेषु शिल्पिनः, शिल्पिनः, लघुव्यापाराः, पारम्परिकउद्योगाः च समर्थयति, प्रतिनिधित्वं च करोति। जालपुटम् : उपलब्धं नास्ति 5. दमिश्क उद्योगसङ्घः (DCI) - DCI एकः संघः अस्ति यः दमिश्कस्य अन्तः तस्य परिसरे च औद्योगिकविकासस्य उपक्रमानाम् समर्थनं करोति। जालपुटम् : http://www.dci-sy.com/ 6. अलेप्पो वाणिज्यसङ्घः (ACC) - सीरियादेशस्य प्राचीनतमव्यापारिकसङ्गठनेषु अन्यतमः इति नाम्ना एसीसी अलेप्पोनगरे परिसरेषु च स्थितानां व्यापारिणां व्यवसायानां च प्रतिनिधित्वं करोति जालपुटम् : उपलब्धं नास्ति 7.Aleppo Chamber Of Industry- स्थित Aleppo City , अयं कक्षः विकासं & विकासं बहूनां संख्यायां स्थानीयनिर्मातृणां प्रवर्धनं करोति . website : www.aci.org.sy/ . 8.Latakia Chamber Of Commerce- अस्य चैम्बरस्य strogest व्यापारिकसम्बन्धाः सन्ति समुद्र-बन्दरस्य बहिः सीरिया स्थिताः जालपुटम् : https://www.ltoso.com/ एते उद्योगसङ्घाः व्यावसायिकमञ्चरूपेण कार्यं कुर्वन्ति यत्र सदस्याः संजालं कर्तुं शक्नुवन्ति, एतैः संस्थाभिः प्रदत्ताः समर्थनसेवाः अन्वेष्टुं शक्नुवन्ति, चिन्तानां निवारणाय सर्वकारीयसंस्थाभिः सह संवादं कर्तुं शक्नुवन्ति, नीतिनिर्माणप्रक्रियासु भागं ग्रहीतुं च शक्नुवन्ति परन्तु सीरियादेशे प्रचलितानां परिस्थितीनां कारणात् केचन जालपुटाः सम्प्रति सुलभाः न सन्ति वा सम्यक् कार्यं न कुर्वन्ति वा । सीरियादेशे प्रमुखोद्योगसङ्घस्य तेषां क्रियाकलापस्य च विषये अधिकाधिकं अद्यतनसूचनार्थं प्रासंगिकदूतावासैः वा व्यापारकार्यालयैः वा सम्पर्कं कर्तुं सल्लाहः भवति।

व्यापारिकव्यापारजालस्थलानि

अत्र सीरियादेशेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. सीरियानिर्यातकसङ्घः - सीरियानिर्यातकसङ्घस्य आधिकारिकजालस्थले सीरियानिर्यातस्य, व्यापारस्य अवसरस्य, निर्यातस्य आँकडानां, निर्यातककम्पनीनां सम्पर्कविवरणस्य च सूचनाः प्राप्यन्ते जालपुटम् : http://www.syrianexport.org/ 2. अर्थव्यवस्थाविदेशव्यापारमन्त्रालयः - अर्थव्यवस्थाविदेशव्यापारमन्त्रालयस्य आधिकारिकजालस्थले सीरियादेशे आर्थिकनीतीनां, निवेशस्य अवसरानां, अन्तर्राष्ट्रीयव्यापारसमझौतानां, व्यावसायिकविनियमानाञ्च सूचनाः प्राप्यन्ते जालपुटम् : https://www.trade.gov.sy/ 3. दमिश्क-वाणिज्यसङ्घः - एषः सङ्घः दमिश्कस्य व्यावसायिकसमुदायस्य प्रतिनिधित्वं करोति तथा च स्थानीयव्यापाराणां कृते संसाधनं प्रदाति यत्र समाचार-अद्यतनं, घटना-पञ्चाङ्गं, व्यापारनिर्देशिका, व्यावसायिकसमर्थनसेवाः सन्ति जालपुटम् : http://dccsyria.org/ 4. अलेप्पो वाणिज्यसङ्घः - अलेप्पो चैम्बरः एकः प्रमुखः संस्था अस्ति यः स्थानीयोद्योगानाम्, निवेशस्य अवसरानां विषये प्रासंगिकसूचनाः, निवेशस्य अवसरानां च सदस्यकम्पनीनां कृते सेवानां च विषये प्रासंगिकसूचनाः प्रदातुं क्षेत्रे व्यापारक्रियाकलापानाम् समर्थनं करोति। जालपुटम् : http://www.cci-aleppo.org/english/index.php 5. Invest In Syria Agency – एषा सर्वकारीय एजेन्सी सीरियादेशे निवेशक्षेत्राणां यथा आधारभूतसंरचनाविकासपरियोजनानां वा सम्भाव्यवृद्धियुक्तानां उद्योगानां वा विषये सूचनां प्रदातुं सीरियादेशे प्रत्यक्षविदेशीयनिवेशस्य (FDI) प्रवर्तने विशेषज्ञतां प्राप्नोति। जालपुटम् : http://investinsyria.gov.sy/en/home 6. दमिश्क सिक्योरिटीज एक्सचेंज (DSE) – डीएसई सीरियादेशस्य एकमात्रं स्टॉक एक्सचेंज अस्ति यत्र निवेशकाः अस्मिन् मञ्चे सूचीकृतानि स्टॉक्स् क्रेतुं विक्रेतुं वा शक्नुवन्ति। आकांक्षिणः निवेशकाः अन्यैः सम्बद्धैः संसाधनैः सह "बाजाराः" विभागस्य अन्तर्गतं वास्तविकसमयस्य उद्धरणदत्तांशं ज्ञातुं शक्नुवन्ति । जालपुटम् : https://dse.sy/en/home इदं महत्त्वपूर्णं यत् सीरियादेशे प्रचलति संघर्षस्य राजनैतिक-अस्थिरतायाः च कारणात् एतेषां जालपुटानां कार्यक्षमता सीमितं भवितुम् अर्हति अथवा सम्भवतः कदाचित् अनुपलब्धं भवितुम् अर्हति। कृपया ज्ञातव्यं यत् सीरियादेशस्य गतिशीलस्थितिं दृष्ट्वा एतेषां वेबसाइट्-माध्यमेन किमपि लेनदेनं वा निवेशं वा कर्तुं पूर्वं विश्वसनीयतायाः वर्तमानस्थितेः च सत्यापनम् सर्वदा अनुशंसितम् अस्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र सीरियादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. सीरिया अरब गणराज्य सीमाशुल्क: http://www.customs.gov.sy/ इदं सीरियादेशस्य सीमाशुल्कस्य आधिकारिकजालस्थलम् अस्ति, यत्र आयातनिर्यातस्य आँकडानां, शुल्कदराणां, सीमाशुल्कविनियमानाम्, व्यापारदस्तावेजानां च सूचनाः प्राप्यन्ते 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): https://www.intracen.org/trademap/ . ITC इत्यस्य Trademap इत्यत्र आयातः, निर्यातः, अन्तर्राष्ट्रीयबाजारविश्लेषणं च समाविष्टं सीरियादेशस्य व्यापारस्य आँकडानि प्राप्यन्ते । उपयोक्तारः उत्पादवर्गेण अथवा भागीदारदेशेन विस्तृतप्रतिवेदनानि प्राप्तुं शक्नुवन्ति । 3. संयुक्तराष्ट्रस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः (UN Comtrade): https://comtrade.un.org/ संयुक्तराष्ट्रसङ्घस्य कॉमट्रेड् सीरियादेशस्य आँकडा सहितं व्यापकं वैश्विकव्यापारसांख्यिकीयं प्रदाति । उपयोक्तारः विस्तृतं आयात-निर्यात-अभिलेखं प्राप्तुं देशेन, वर्षेण, उत्पादसङ्केतेन वा विवरणेन वा अन्वेषणं कर्तुं शक्नुवन्ति । 4. विश्व एकीकृतव्यापारसमाधान (WITS): https://wits.worldbank.org/CountryProfile/en/Country/SYR विट्स् सीरियादेशस्य आर्थिकसूचकैः सह विस्तृतव्यापारदत्तांशं प्रदाति । एतत् उपयोक्तृभ्यः भागीदारदेशाः, वस्तूनाम् इत्यादीनां भिन्नचरानाम् आधारेण मालव्यापारप्रवाहस्य विश्लेषणं कर्तुं शक्नोति । 5. ग्लोबलट्रेड.नेट: https://www.globaltrade.net/expert-service-provider.html/सीरिया GlobalTrade.net इति एकं मञ्चं यत् विश्वव्यापीरूपेण अन्तर्राष्ट्रीयव्यापारसेवाप्रदातृभिः सह व्यवसायान् संयोजयति। उपयोक्तारः सीरियादेशे विपण्यसंशोधनं कर्तुं प्रासंगिकव्यापारगुप्तचरं प्राप्तुं च विशेषज्ञतां प्राप्तानां विविधपरामर्शकम्पनीनां सम्पर्कं ज्ञातुं शक्नुवन्ति। एतेषु जालपुटेषु सीरियादेशस्य व्यापारिकक्रियाकलापानाम् विषये बहुमूल्यं सूचनां प्राप्यते । परन्तु एतत् ज्ञातव्यं यत् केषुचित् स्रोतेषु निःशुल्कं उपलब्धानां मूलभूतसारांशानां परं विस्तृतव्यापारिकदत्तांशं प्राप्तुं सशुल्कसदस्यतायाः आवश्यकता भवितुम् अर्हति

B2b मञ्चाः

सीरियादेशे अनेके B2B मञ्चाः सन्ति, ये व्यापार-व्यापार-अन्तर्क्रियाः व्यापारं च सुलभं कुर्वन्ति । अत्र स्वस्वजालस्थल-URL-सहितं केचन उल्लेखनीयाः मञ्चाः सन्ति । 1. सीरियाई नेटवर्क (www.syrianetwork.org): सीरियाई नेटवर्क् एकः व्यापकः B2B मञ्चः अस्ति यः सीरियादेशस्य विभिन्नक्षेत्रेभ्यः व्यवसायान् संयोजयति। व्यापारस्य सुविधायै एतत् विस्तृतं विशेषतां प्रदाति, यथा उत्पादसूची, कम्पनीप्रोफाइलः, सन्देशप्रसारणक्षमता च । 2. Arabtradezone (www.arabtradezone.com): Arabtradezone एकः क्षेत्रीयः B2B मञ्चः अस्ति यः अरबजगतः विभिन्नदेशेभ्यः व्यवसायान् सम्बद्धं कर्तुं सहकार्यं च कर्तुं समर्थयति। एतेन सीरियादेशस्य कम्पनीः सम्पूर्णे क्षेत्रे सम्भाव्यक्रेतृभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति । 3. अलीबाबा सीरिया (www.alibaba.com/countrysearch/SY): अलीबाबा वैश्विकरूपेण बृहत्तमेषु B2B ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति, तथा च सः स्वस्य वेबसाइट् मध्ये सीरियादेशस्य कृते स्वस्य देशविशिष्टपृष्ठस्य माध्यमेन सीरियादेशस्य व्यवसायान् अपि पूरयति। सीरियादेशस्य कम्पनयः अस्मिन् मञ्चे स्वस्य उत्पादानाम् सूचीं कृत्वा अन्तर्राष्ट्रीयविपण्यं प्राप्तुं शक्नुवन्ति । 4. TradeKey Syria (syria.tradekey.com): TradeKey एकः ऑनलाइन वैश्विकव्यापारबाजारः अस्ति यः विश्वव्यापीरूपेण क्रेतारः विक्रेतारश्च संयोजयति। एतत् सीरिया-व्यापारिणां कृते समर्पितं विभागं प्रदाति यत्र ते स्व-उत्पादानाम् प्रदर्शनं कर्तुं, नूतनान् व्यापार-साझेदारान् अन्वेष्टुं, निर्यात-अवकाशान् विस्तारयितुं च शक्नुवन्ति । 5. GoSourcing-Syria (www.gosourcing-syria.com): GoSourcing-Syria देशस्य अन्तः अस्य क्षेत्रस्य कृते विशेषरूपेण डिजाइनं कृतस्य स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन निर्मातारः, आपूर्तिकर्ताः, थोकविक्रेतारः, क्रेतारः, उद्योगव्यावसायिकान् च सम्बद्ध्य सीरियादेशे वस्त्र-उद्योगे केन्द्रीक्रियते . 6. BizBuilderSyria (bizbuildersyria.org): BizBuilderSyria एकस्य ऑनलाइन-केन्द्रस्य रूपेण कार्यं करोति यत् विभिन्नक्षेत्रेभ्यः स्थानीय-उद्यमान् सीरिया-बाजारे अवसरान् अन्विष्यमाणानां निवेशकैः सह संयोजयति। कृपया ज्ञातव्यं यत् कस्यापि व्यवहारे साझेदारीयां वा प्रवृत्तेः पूर्वं प्रत्येकस्य मञ्चस्य विश्वसनीयतायाः सत्यापनम् अनुशंसितम् अस्ति ।
//