More

TogTok

मुख्यविपणयः
right
देश अवलोकन
क्रोएशियादेशः, आधिकारिकतया क्रोएशियागणराज्यम् इति प्रसिद्धः, दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । अस्य वायव्यदिशि स्लोवेनिया-देशः, ईशानदिशि हङ्गरी-देशः, पूर्वदिशि सर्बिया-देशः, दक्षिणपूर्वदिशि बोस्निया-हर्जेगोविना-देशः, दक्षिणदिशि मोंटेनेग्रो-देशः, एड्रियाटिक-सागरः च अस्ति प्रायः ४० लक्षजनसंख्यायुक्तं क्रोएशियादेशे रोमन, बाइजान्टिन, ओटोमन, आस्ट्रिया-हङ्गरी इत्यादिभिः विविधसभ्यताभिः सह ऐतिहासिकसम्बन्धैः प्रभाविता विविधा सांस्कृतिकविरासतः अस्ति राजभाषा क्रोएशियाई अस्ति । क्रोएशियादेशस्य राजधानीनगरं ज़ाग्रेब्-नगरं यस्य राजनैतिकप्रशासनिककेन्द्रत्वेन कार्यं करोति । समृद्ध-इतिहासस्य, जीवन्त-संस्कृतेः च कृते प्रसिद्धः ज़ाग्रेब्-नगरं आधुनिक-अन्तर्निर्मित-संरचनायाः पार्श्वे मध्ययुगीन-वास्तुकलानां सारगर्भित-मिश्रणं प्रददाति । क्रोएशियादेशे सुन्दराः परिदृश्याः सन्ति ये देशस्य मध्यभागेषु लम्बमानाः पर्वताः, पर्वताः च सन्ति, तथैव दीर्घ एड्रियाटिकतटरेखायां आश्चर्यजनकसमुद्रतटैः अलङ्कृताः तटीयक्षेत्राणि च समाविष्टानि सन्ति अस्य अनेकाः राष्ट्रियनिकुञ्जाः यथा प्लिट्विस् लेक्स् राष्ट्रियनिकुञ्जः, क्र्का राष्ट्रियनिकुञ्जः च श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यं प्रदर्शयन्ति । क्रोएशिया-देशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यतोहि डब्रोव्निक् - प्राचीननगरप्राचीरैः प्रसिद्धः - स्प्लिट् – डायोक्लेशियन-महलस्य गृहम् - अथवा रोमन-रङ्गमण्डपेन सह पुला-इत्यादीनां आकर्षकपर्यटनस्थलानां कारणात् आगन्तुकाः ह्वार् अथवा ब्रैक् इत्यादिषु मनोरमद्वीपेषु नौकायानस्य आनन्दं अपि लब्धुं शक्नुवन्ति । पारम्परिकं क्रोएशिया-भोजनं इटली-हङ्गरी-इत्यादीनां समीपस्थदेशानां प्रभावं प्रदर्शयति, तथैव स्थानीय-मोड़ं च योजयति । लोकप्रियव्यञ्जनानि सन्ति सेवापी (ग्रिल-कृत्-सॉसेज्), सरमा (स्टफड्-गोभी-रोल्स्), समुद्री-भोजनस्य स्वादिष्टानि यथा कृष्ण-रिसोट्टो वा एड्रियाटिक-सागरात् ताजाः गृहीताः ग्रिल-मत्स्याः १९९१ तमे वर्षे क्रोएशियादेशः युगोस्लावियादेशात् स्वतन्त्रः अभवत् किन्तु तस्मिन् काले १९९५ तमे वर्षे यावत् चलितानां संघर्षाणां कारणेन आव्हानानां सामनां कृतवान् ततः परं राजनैतिकरूपेण आर्थिकरूपेण च महती प्रगतिः अभवत्, २००९ तमे वर्षे नाटो-सङ्घस्य सदस्यः अभवत् तदनन्तरं २०१३ तमे वर्षे यूरोपीयसङ्घस्य सदस्यता अभवत् निष्कर्षे क्रोएशियादेशः प्राकृतिकसौन्दर्यस्य, समृद्धस्य इतिहासस्य, लोभप्रदस्य भोजनस्य, उष्णसत्कारस्य च मिश्रणं कृत्वा आकर्षकः देशः अस्ति । प्राचीननगरैः वा प्राकृतिकचमत्कारैः वा आकृष्टः भवतु, क्रोएशियादेशः एकः अद्वितीयः अनुभवः प्रददाति यः निःसंदेहं कस्यापि आगन्तुकस्य उपरि स्थायिप्रभावं त्यक्ष्यति
राष्ट्रीय मुद्रा
आधिकारिकतया क्रोएशियागणराज्यम् इति प्रसिद्धः क्रोएशियादेशः क्रोएशियादेशस्य कुना (HRK) इत्यस्य मुद्रारूपेण उपयोगं करोति । कुणः १०० लिपा इति उपविभक्तः अस्ति । "कुना" इति शब्दस्य अर्थः क्रोएशियाभाषायां मार्टेन् इति भवति, सः मध्ययुगीनकालात् निष्पन्नः यदा फरचर्मणां मुद्रारूपेण उपयोगः भवति स्म । १९९४ तमे वर्षे मे-मासस्य ३० दिनाङ्के प्रवर्तितः कुना-वृक्षः युगोस्लाविया-देशस्य दिनारस्य स्थाने क्रोएशिया-देशस्य युगोस्लाविया-देशात् स्वातन्त्र्यं प्राप्तवान् । ततः परं क्रोएशियादेशस्य आधिकारिकमुद्रा अस्ति । नोट् एच् आरके १०, २०, ५०, १००, २०० इति मूल्येषु आगच्छन्ति तथा च एच् आरके १, एच् आरके२ तथा लिपा मूल्येषु मुद्राः उपलभ्यन्ते । तथापि, एतत् महत्त्वपूर्णं यत् कालान्तरे महङ्गानि तथा वैश्विकरूपेण अथवा क्रोएशियादेशस्य अन्तः एव आर्थिकस्थितौ परिवर्तनस्य कारणात् ̧ यात्रायाः वा धनस्य आदानप्रदानस्य वा पूर्वं विशिष्टसंप्रदायानाम् उपलब्धतायाः च सत्यापनम् सर्वदा उत्तमः विचारः भवति। क्रोएशियादेशस्य राष्ट्रियबैङ्कः (Hrvatska Narodna Banka) देशस्य मुद्रानिर्गमनस्य नियमनस्य च दायित्वं धारयति । ते अन्यमुद्राभिः सह विनिमयदराणां निरीक्षणं कृत्वा महङ्गानि नियन्त्रणे कृत्वा आर्थिकवृद्धिं प्रवर्धयन्ति इति मौद्रिकनीतीः कार्यान्वयित्वा तस्य स्थिरतां सुनिश्चितयन्ति क्रोएशियादेशं गच्छन् वा देशस्य अन्तः व्यापारव्यवहारं कुर्वन्, क्रेडिट् कार्ड् अथवा इलेक्ट्रॉनिक-देयता-स्वीकारस्य भिन्न-स्तरस्य कारणात् किञ्चित् नगदं वहितुं सल्लाहः होटेलेषु बृहत्तरेषु प्रतिष्ठानेषु वा विदेशीयमुद्राः अपि स्वीक्रियन्ते; तथापि लघुविक्रेतारः केवलं कुनारूपेण एव भुक्तिं स्वीकुर्वन्ति। सारांशेन , क्रोएशिया स्वस्य राष्ट्रियमुद्रायाः उपयोगं करोति यस्य नाम कुना (HRK), यत् १९९४ तमे वर्षे युगोस्लावियादीनारस्य स्थाने प्रवर्तते स्म । नोट् HRK10 तः HR200 पर्यन्तं भवति यदा तु HRK1 तः उपरि लघु लिपा संप्रदायेन सह मुद्राः उपलभ्यन्ते | यद्यपि सम्पूर्णे क्रोएशियादेशे क्रेडिट् कार्ड् स्वीकृतिः वर्धते तथापि विशेषतः लघुविक्रेतृभिः सह व्यवहारे किञ्चित् नगदं वहितुं अनुशंसितम् अस्ति | क्रोएशिया-राष्ट्रीयबैङ्कः मुद्रायाः निर्गमनस्य नियमनं कृत्वा आर्थिककारकाणां निरीक्षणं कृत्वा स्थिरतां सुनिश्चितं करोति, येन देशस्य अन्तः कुना-सञ्चारः सुचारुरूपेण भवति
विनिमय दर
क्रोएशियादेशस्य आधिकारिकमुद्रा क्रोएशियादेशस्य कुना (HRK) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः कालान्तरे भिन्नाः भवितुम् अर्हन्ति । अत्र २०२२ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं केचन सूचकाः विनिमयदराः सन्ति । १ क्रोएशियाई कुना (HRK) अनुमानतः अस्ति : - ०.१३ यूरो (यूरो) २. - 0.17 अमेरिकी डॉलर (USD) - ०.१५ ब्रिटिश पाउण्ड् (GBP) २. - १५.४८ जापानी येन (JPY) २. - 4.36 चीनी युआन रेनमिन्बी (CNY) कृपया मनसि धारयन्तु यत् एते मूल्यानि वास्तविकसमये न सन्ति, विविधैः आर्थिककारकैः च उतार-चढावः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणपूर्वीययूरोपे स्थितः सुन्दरः देशः क्रोएशियादेशे अनेके महत्त्वपूर्णाः अवकाशाः सन्ति येषां महत्त्वपूर्णं सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । एतेषु केचन उत्सवाः अन्वेषयामः : 1. स्वातन्त्र्यदिवसः (Dan neovisnosti): अक्टोबर्-मासस्य ८ दिनाङ्के आचरितः अयं राष्ट्रिय-अवकाशः १९९१ तमे वर्षे क्रोएशिया-देशस्य युगोस्लाविया-देशात् स्वातन्त्र्यस्य घोषणां भवति ।अयं दिवसः ध्वज-उत्थापन-समारोहैः, संगीत-सङ्गीत-समारोहैः, परेडैः, आतिशबाजीभिः च इत्यादिभिः देशभक्ति-कार्यक्रमैः परिपूर्णः अस्ति 2. राज्यत्वदिवसः (Dan državnosti): 2000 तमे वर्षात् प्रतिवर्षं जूनमासस्य 25 दिनाङ्के आचर्यते, अयं अवकाशः क्रोएशिया-संसदस्य 25 जून, 1991 दिनाङ्के संविधानस्य स्वीकरणस्य स्मरणं करोति।जनाः प्रदर्शनीषु संगीतसङ्गीतेषु च भागं ग्रहीतुं वा क्रीडाप्रतियोगितासु भागं ग्रहीतुं वा इत्यादिषु विविधेषु कार्येषु संलग्नाः भवन्ति राष्ट्रव्यापी आयोजनं कृतम्। 3. विजयः होमलैण्ड् च धन्यवाददिवसः (Dan pobjede i domovinske zahvalnosti): अगस्तमासस्य ५ दिनाङ्के आयोजितः अयं सार्वजनिकावकाशः तेषां वीररक्षकाणां सम्मानं करोति ये क्रोएशियादेशस्य स्वातन्त्र्ययुद्धस्य समये १९९१ तः १९९५ पर्यन्तं युद्धं कृतवन्तः।जनाः स्मारकस्थानानि गत्वा धार्मिकेषु भागं गृहीत्वा श्रद्धांजलिम् अयच्छन्ति पतितसैनिकेभ्यः समर्पिताः समारोहाः। 4. अन्तर्राष्ट्रीयश्रमिकदिवसः (Praznik rada): विश्वव्यापीरूपेण अन्यैः अनेकैः देशैः सह प्रत्येकं मे १ दिनाङ्के आचर्यते, क्रोएशियादेशः परेडैः श्रमसम्बद्धैः कार्यक्रमैः च राष्ट्रव्यापिनः श्रमिकैः कृतानां उपलब्धीनां उपरि बलं ददाति। 5. ईस्टरसोमवासरः (Uskrsni ponedjeljak) & क्रिसमसः (Božić): मुख्यतया रोमनकैथोलिकदेशत्वेन ईस्टरसोमवासरः क्रिसमसः च क्रोएशियादेशीयानां कृते अपारं धार्मिकं महत्त्वं धारयन्ति ये चर्चसेवासु संलग्नाः भवन्ति तदनन्तरं पारिवारिकसमागमाः भवन्ति यत्र पारम्परिकव्यञ्जनानां एकत्र स्वादनं भवति। 6. Strossmayer's Promenade Evenings: यद्यपि आधिकारिकः राष्ट्रियः अवकाशः नास्ति अपितु ज़ाग्रेब्-नगरे मे-सितम्बर-मासयोः मध्ये प्रतिवर्षं आयोजितः लोकप्रियः सांस्कृतिकः उत्सवः – अत्र लाइव-संगीत-प्रदर्शनम् इत्यादीनां विविधानां कलात्मक-प्रदर्शनानां प्रदर्शनं भवति यत् स्थानीयजनानाम् अपि च सर्वेभ्यः पर्यटकानाम् आकर्षणं करोति विश्वम्‌। एते अवकाशदिनानि क्रोएशियादेशस्य सांस्कृतिकपरिचये महत्त्वपूर्णां भूमिकां निर्वहन्ति, जनानां कृते एकत्र आगत्य स्वइतिहासस्य उत्सवस्य, स्वस्य राष्ट्रगौरवस्य प्रदर्शनस्य च अवसरं प्रददति
विदेशव्यापारस्य स्थितिः
क्रोएशिया दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति, यस्य सीमायां स्लोवेनिया, हङ्गरी, सर्बिया, बोस्निया-हर्जेगोविना, मोंटेनेग्रो च देशाः सन्ति । यूरोपीयसङ्घस्य (EU) सदस्यत्वेन क्रोएशियादेशः मुक्तव्यापारसम्झौतानां, निर्यातस्य अवसरानां विस्तारस्य च लाभं प्राप्तवान् । क्रोएशियादेशस्य अर्थव्यवस्था तस्य सेवाक्षेत्रे बहुधा निर्भरं भवति, यत्र पर्यटनस्य प्रमुखः योगदानः अस्ति । एड्रियाटिकसागरस्य समीपे अस्य देशस्य अद्भुततटरेखाः सन्ति, यत्र प्रतिवर्षं कोटिशो पर्यटकाः आकर्षयन्ति । आगन्तुकानां एषः प्रवाहः आवासः, खाद्यसेवाः, मनोरञ्जनम् इत्यादीनां सेवानां दृष्ट्या क्रोएशियादेशस्य निर्यातस्य सकारात्मकः प्रभावं कृतवान् । पर्यटनस्य अतिरिक्तं क्रोएशियादेशः यन्त्राणि, जहाजानि, वाहनानि इत्यादीनि परिवहनसाधनं च निर्यातयति । देशस्य अर्थव्यवस्थायां अपि विनिर्माणक्षेत्रस्य महती भूमिका अस्ति । रासायनिकनिर्माणं (औषधं सहितं), वस्त्रं, धातुप्रसंस्करणं, ऊर्जानिर्माणं (विशेषतः जलविद्युत्), खाद्यप्रसंस्करणं (मत्स्यपालनं) इत्यादयः उद्योगाः निर्यातविपण्ये महत्त्वपूर्णाः योगदानदातारः सन्ति क्रोएशियादेशस्य मुख्यनिर्यातसाझेदाराः जर्मनीदेशः सन्ति – यस्य व्यापारस्य पर्याप्तः भागः अस्ति – तदनन्तरं यूरोपीयसङ्घस्य क्षेत्रस्य अन्तः इटली, स्लोवेनिया च परन्तु बोस्निया-हर्जेगोविना इत्यादिभिः देशैः सह गैर-यूरोपीयसङ्घस्य व्यापारे अपि प्रवर्तते । यथा क्रोएशियादेशे एव आयातानां विषये; यन्त्राणि परिवहनसाधनं च उपभोक्तृवस्तूनाम् पार्श्वे प्रमुखतया दृश्यन्ते यथा वस्त्रादि, एते उत्पादाः प्रायः जर्मनी (तस्य शीर्ष आयातसाझेदारः), इटली, चीन इत्यादिभ्यः स्रोतः भवन्ति। अद्यतन आर्थिकवृद्धेः अभावेऽपि १९९० तमे दशके स्वातन्त्र्योत्तरयुद्धेषु विघ्नाः अभवन्; २०१३ तमे वर्षे यूरोपीयसङ्घस्य सदस्यतायाः अनन्तरं वैश्विकविपण्येषु एकीकरणस्य दिशि निरन्तरं प्रगतिः अभवत् – विशेषतः यूरोपस्य अन्तः । समग्रतया,क्रोएशिया निर्यातस्य विविधीकरणस्य सह पर्यटन-उद्योगस्य विस्तारस्य माध्यमेन स्वस्थानं सुदृढं कुर्वन् अस्ति,तथा च यूरोपीयसङ्घस्य राष्ट्रैः & गैर-यूरोपीयसङ्घस्य व्यापारिकसाझेदारैः सह सशक्तव्यापारिकसम्बन्धान् स्थापयित्वा ये सामूहिकरूपेण राष्ट्रस्य व्यापार-परिदृश्ये योगदानं ददति स्थायि-आर्थिक-विकासं चालयितुं सहायकं भवति अन्तर्राष्ट्रीयव्यापारमञ्चे क्रोएशियादेशः किमर्थं उदयमानः तारा इति मन्यते इति व्याख्याय।
बाजार विकास सम्भावना
दक्षिणपूर्वीययूरोपे स्थितस्य क्रोएशियादेशस्य विदेशव्यापारविपण्यस्य विस्तारस्य महती सम्भावना अस्ति । सामरिकभौगोलिकस्थानस्य, यूरोपीयसङ्घस्य (EU) सदस्यतायाः च कारणेन क्रोएशिया अन्तर्राष्ट्रीयव्यापारस्य अवसरानां कृते अनेकाः लाभाः प्रदाति प्रथमं क्रोएशिया-देशस्य प्रमुख-यूरोपीय-विपण्य-समीपतायाः लाभः भवति । मध्य-यूरोप-बाल्कन-देशयोः मध्ये अस्य अनुकूलस्थानस्य कारणात् स्लोवेनिया, हङ्गरी, सर्बिया इत्यादिषु समीपस्थेषु देशेषु सुलभं प्रवेशः भवति । एतेन व्यापारसमायोजनं सुलभं भवति, सीमापारं मालस्य कुशलपरिवहनं च भवति । द्वितीयं, क्रोएशियादेशस्य यूरोपीयसङ्घस्य सदस्यतायाः कारणात् ४४६ मिलियनतः अधिकैः उपभोक्तृभिः सह विशालविपण्यं प्राप्तुं शक्यते । एतेन यूरोपीयसङ्घस्य अन्तः मालस्य निर्यातं वा आयातं वा कर्तुम् इच्छन्तीनां व्यवसायानां कृते महत्त्वपूर्णाः अवसराः प्राप्यन्ते । तदतिरिक्तं यूरोपीयसङ्घस्य भागत्वेन क्रोएशिया-कम्पनयः विश्वस्य अन्यैः देशैः सह संघेन वार्तायां कृतेषु वाणिज्यिकसम्झौतेषु लाभं प्राप्नुवन्ति अपि च, क्रोएशियादेशे विविधाः उद्योगाः सन्ति ये तस्य निर्यातक्षमतायां योगदानं ददति । देशः पर्यटनक्षेत्रे प्रसिद्धः अस्ति यत्र प्रतिवर्षं कोटिकोटि आगन्तुकाः आकर्षयन्ति । एतेन आतिथ्यं, यात्रासंस्थाः, निवासस्थानानि, खाद्यपेयानि, स्मारिकानिर्माणम् इत्यादिभिः सह सम्बद्धानि सेवानि उत्पादानि च प्रदातुं अपारसंभावनाः प्रस्तुताः सन्ति। पर्यटन-उन्मुख-उद्योगानाम् अतिरिक्तं क्रोएशिया-देशः समृद्धसमुद्रीविरासतस्य कारणात् जहाजनिर्माणे, समुद्रीयप्रौद्योगिक्यां च विशेषज्ञः अस्ति । वैश्विकरूपेण मान्यताप्राप्तानाम् गुणवत्तापूर्णानां जहाजानां उत्पादनस्य देशस्य दीर्घकालीनपरम्परा अस्ति । एतस्याः विशेषज्ञतायाः पूंजीकरणेन जहाजनिर्यातानां द्वारं उद्घाटयितुं शक्यते तथा च समुद्रीय-इञ्जिनीयरिङ्ग-उपकरणनिर्माणम् इत्यादीनां सम्बन्धित-सहायकक्षेत्राणां उत्तेजनं कर्तुं शक्यते । अपि च,क्रोएशियायां प्रचुरं प्राकृतिकसंसाधनं भवति यत्र कृषिजन्यपदार्थाः सन्ति यथा वाइन,कुंवारीजैतूनतैलं,मधुः,तथा उच्चगुणवत्तायुक्तमत्स्यनिर्माणम्।जैविक,शुद्ध,तथा उत्तरदायीरूपेण स्रोतः उत्पादानाम् वैश्विकमाङ्गं वर्धमानेन सह,क्रोएशियायाः कृषिवस्तूनाम् विदेशीयबाजारेषु उत्तमसंभावनाः सन्ति . अन्तिमे,पार-उद्योगसहकार्यं,व्यापार-अनुकूलनीतयः,क्रोएशिया-सर्वकारेण प्रदत्ताः निवेश-प्रोत्साहनाः च सक्षम-वातावरणं निर्मातुं स्वप्रतिबद्धतां प्रदर्शयन्ति।स्थापितानां आधारभूतसंरचनानां पार्श्वे,एकत्र ते अभिनवविचाराः,शोध-विकासः,आर्थिक-विविधतां च चालयन्ति।एतत् अधिकं प्रोत्साहयति दीर्घकालीनवृद्धेः अवसरान् इच्छन्तः विदेशीयाः निवेशकाः। निष्कर्षतः, क्रोएशियादेशस्य प्रमुखेषु यूरोपीयबाजारेषु सामीप्यम्, यूरोपीयसङ्घस्य सदस्यता, विविधाः उद्योगाः, प्रचुरप्राकृतिकसंसाधनाः, समर्थकसरकारीनीतयः च विदेशव्यापारविपण्यविस्तारस्य महत्त्वपूर्णक्षमतायां योगदानं ददति समीचीनरणनीतिभिः निवेशैः च,क्रोएशिया अन्तर्राष्ट्रीयव्यापारावकाशानां केन्द्ररूपेण स्वं स्थापयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा क्रोएशिया-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः । अत्र केचन सुझावाः सन्ति यत् कथं समीचीनानि उत्पादानि चिन्वन्तु इति। 1. बाजारप्रवृत्तिविश्लेषणम् : लोकप्रियउत्पादवर्गाणां पहिचानाय क्रोएशियादेशस्य वर्तमानबाजारप्रवृत्तिषु शोधं कुर्वन्तु। उपभोक्तृप्राथमिकतानां विषये अन्वेषणं संग्रहीतुं स्थानीयवितरकैः विक्रेतृभिः च सह सर्वेक्षणं कर्तुं वा परामर्शं कर्तुं वा विचारयन्तु। 2. स्थानीयमागधायां ध्यानं दत्तव्यम् : क्रोएशिया-उपभोक्तृणां विशिष्टानि आवश्यकतानि प्राधान्यानि च पूरयन्ति इति उत्पादानाम् अभिज्ञानं कुर्वन्तु। अस्मिन् पर्यटन, कृषि, खाद्य-पेय-सम्बद्धाः वस्तूनि, वस्त्राणि, फैशन-उपकरणं, गृह-सज्जा च इत्यादिभिः सह सम्बद्धाः भवितुम् अर्हन्ति । 3. प्रतिस्पर्धात्मकलाभस्य विचारः : उत्पादवर्गान् अन्वेष्टुम् यत्र क्रोएशियादेशस्य अन्यदेशेभ्यः प्रतिस्पर्धात्मकलाभः अस्ति। यथा, पारम्परिकस्थानीयहस्तशिल्पस्य अथवा लैवेण्डर-आधारितप्रसाधनसामग्रीणां वा इस्ट्रियन-ट्रफल्-इत्यादीनां अद्वितीय-प्राकृतिक-उत्पादानाम् प्रामाणिकतायाः कारणात् अधिका माङ्गलिका भवितुम् अर्हति 4. गुणवत्तानियन्त्रणम् : सुनिश्चितं कुर्वन्तु यत् चयनित-उत्पादाः अन्तर्राष्ट्रीय-गुणवत्ता-मानकान् पूरयन्ति तथा च क्रोएशिया-लक्ष्य-बाजारयोः आयात-निर्यात-सम्बद्धानां सर्वेषां आवश्यक-विनियमानाम् अनुपालनं कुर्वन्ति। 5. मूल्यप्रतिस्पर्धा : उत्तमं लाभमार्जिनं निर्वाहयन् प्रतिस्पर्धात्मकमूल्यनिर्धारणाय प्रयत्नः करणीयः। उत्पादवर्गस्य अन्तिमरूपं निर्धारयितुं पूर्वं उत्पादनं, पैकेजिंग्, परिवहनं, आयातशुल्कं/करं च सम्बद्धव्ययस्य आकलनं कुर्वन्तु। 6.उत्पादपरिधिं विविधं कुर्वन्तु: चयनितवर्गाणाम् अन्तः उत्पादानाम् विविधतां समावेशयन्तु येन एकस्मिन् एव वस्तुनः उपरि बहुधा निर्भरं न भवति। 7.पर्यावरणस्थायित्वम् : निर्यातप्रयोजनार्थं उत्पादानाम् चयनं कुर्वन् स्थायित्वस्य विषये उपभोक्तृजागरूकतां वर्धयितुं ध्यानं कुर्वन्तु अर्थात् पर्यावरण-अनुकूलसामग्री/प्रक्रियाः अथवा जैविकखाद्यवस्तूनि क्रोएशियायाः विपण्यां पर्यावरणसचेतकक्रेतारः आकर्षयितुं शक्नुवन्ति 8.ई-वाणिज्य अवसर : सम्भाव्य ई-वाणिज्य अवसरों की अन्वेषण करें क्योंकि ऑनलाइन विक्रय खुदरा बाजार सहित विभिन्न क्षेत्रों में लोकप्रियता प्राप्त कर रहे हैं।व्यक्तिगत देखभाल / सौंदर्य प्रसाधन, होमवेयर, फैशन सहायक उपकरण, खिलौना आदि विचार करने योग्य कुछ आकर्षक ई-वाणिज्य खण्ड हैं गुणवत्तानियन्त्रण,स्थायित्व,ई-वाणिज्यस्य उपरि बलं दत्त्वा स्थानीयमाङ्गं विचार्य बाजारस्य प्रवृत्तीनां सावधानीपूर्वकं विश्लेषणं कृत्वा,भवन्तः क्रोएशियायाः विदेशीयव्यापारबाजारे सफलतायाः सम्भावनां धारयन्ति इति विषये सूचितनिर्णयं कर्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
क्रोएशिया दक्षिणपूर्वयुरोपे स्थितः देशः अस्ति, तस्य विशिष्टानि लक्षणानि, रीतिरिवाजाः च सन्ति । ग्राहकलक्षणं वर्जनाश्च अवगत्य क्रोएशियादेशस्य जनानां सह सफलव्यापारसंवादं कर्तुं साहाय्यं कर्तुं शक्यते। ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : क्रोएशियादेशिनः अतिथिं प्रति उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते उत्तमं सेवां प्रदातुं, आगन्तुकानां सहजतां जनयितुं च गर्वं कुर्वन्ति । 2. शिष्टता : क्रोएशियादेशिनः शिष्टतायाः मूल्यं ददति, प्रथमवारं कस्यचित् साक्षात्कारे औपचारिकं अभिवादनस्य उपयोगं कुर्वन्ति च। "Dobar dan" (Good day) अथवा "Dobro jutro" (Good morning) इति स्मितेन वक्तुं प्रशंसनीयम्। 3. समयपालनम् : नियुक्त्यर्थं समये भवितुं क्रोएशिया-देशवासिनां कृते महत्त्वपूर्णं भवति, अतः व्यावसायिकसमागमानाम् अथवा सामाजिकसङ्गतिषु शीघ्रमेव आगन्तुं सर्वोत्तमम्। 4. प्रत्यक्षसञ्चारः : क्रोएशियादेशिनः स्वसञ्चारशैल्यां सीधाः प्रत्यक्षाः च भवन्ति, अतः तेभ्यः अपेक्षां कुर्वन्तु यत् ते गुल्मस्य परितः ताडनं विना मुक्ततया मतं प्रकटयन्तु। 5. पारिवारिकमूल्यानि : क्रोएशियासंस्कृतौ परिवारस्य महत्त्वपूर्णा भूमिका भवति, यत् व्यक्तिगतरूपेण व्यावसायिकरूपेण च निर्णयप्रक्रियासु प्रभावं करोति। ग्राहक वर्जना : १. 1. राजनीतिः इतिहासः च : संवेदनशीलराजनैतिकविषयेषु वा बाल्कनयुद्धादिषु हाले ऐतिहासिकघटनासु वा चर्चां कर्तुं परिहरन्तु, यतः एतानि अद्यापि केषुचित् व्यक्तिषु प्रबलभावनाः उत्तेजितुं शक्नुवन्ति। 2. धर्मः : यद्यपि क्रोएशियादेशः मुख्यतया ईसाईधर्मस्य (कैथोलिकधर्मस्य) अनुसरणं करोति तथापि धार्मिकवार्तालापेषु गभीरं न प्रवृत्तुं अनुशंसितं यावत् विषयः भवतः समकक्षेण न उपस्थापितः। 3.रीतिरिवाजस्य अनादरः : १. क) जनव्यवहारः – चर्च, मठ, अथवा कस्यापि धार्मिकस्थलस्य भ्रमणकाले शिष्टाचारस्य निर्वाहः महत्त्वपूर्णः अस्ति; विनयशीलं परिधानं कृत्वा यत्र आवश्यकं तत्र मौनं कुर्वन्तु। ख) मेजशिष्टाचारः – भोजने भोजनं क्षोभयितुं वा कूर्दनं वा अशिष्टं गणयितुं शक्यते; व्यापारिकभोजनेषु सामाजिकसमागमेषु वा उत्तममेजशिष्टाचारस्य अभ्यासः सर्वोत्तमः। ग) हस्त-इशाराः – यद्यपि संस्कृतिषु हस्त-इशाराः भिन्नाः भवितुम् अर्हन्ति तथापि कस्यचित् हनुमत्-अधः मुक्त-हस्त-इशाराः इत्यादयः केचन आक्षेपार्ह-इशाराः परिहर्तव्याः यतः तेषां व्याख्या अनादरः इति कर्तुं शक्यते घ) सामाजिकीकरणम् - यावत् भवतः समकक्षः एतादृशानां वार्तालापानां आरम्भं न करोति तावत् व्यक्तिगतविषयेषु चर्चां कर्तुं परिहरन्तु। व्यक्तिगतसीमानां सम्मानं कुर्वन्तु तथा च व्यावसायिकपरस्परक्रियायाः समये व्यावसायिकरूपेण तिष्ठन्तु।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणपूर्वीययूरोपे स्थिते क्रोएशियादेशे सीमापारं मालस्य जनानां च गमनस्य नियमनार्थं सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति देशस्य सीमाशुल्कप्रशासनस्य दायित्वं आयात/निर्यातविनियमानाम् अनुपालनं सुनिश्चितं कर्तुं, शुल्कं करं च संग्रहयितुं, तस्करी, नकली इत्यादीनां अवैधकार्याणां निवारणं, व्यापारस्य सुविधा च भवति वायुमार्गेण समुद्रेण वा क्रोएशियादेशे प्रवेशे यात्रिकाः यूरोपीयसङ्घस्य नागरिकानां कृते स्वस्य वैधराहत्यपत्रं वा परिचयपत्रं वा प्रस्तुतुं अर्हन्ति । गैर-यूरोपीयसङ्घस्य नागरिकानां देशे प्रवेशार्थं वैधवीजा भवितुमर्हति । इदं ज्ञातव्यं यत् क्रोएशिया शेन्गेन् क्षेत्रस्य भागः नास्ति, अतः यदि भवान् शेन्गेन् क्षेत्रस्य अन्तः स्वयात्राम् अग्रे सारयितुं योजनां करोति तर्हि पृथक् प्रवेशस्य आवश्यकताः प्रवर्तयितुं शक्नुवन्ति सीमाशुल्कविनियमाः यात्रिकाः व्यक्तिगतप्रयोगाय व्यक्तिगतवस्तूनि शुल्कमुक्तरूपेण आनेतुं शक्नुवन्ति । परन्तु तम्बाकू-उत्पादानाम्, मद्यपानानां च शुल्क-मुक्त-भत्तेः सीमाः सन्ति । यदि भवान् एताः सीमाः अतिक्रमयति तर्हि भवान् अतिरिक्तशुल्कं करं वा दातुं शक्नोति । कतिपयवस्तूनि क्रोएशियादेशे प्रवेशं प्रतिबन्धितानि वा निषिद्धानि वा भवितुम् अर्हन्ति । एतेषु अग्निबाणः, मादकद्रव्याणि, बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्तः नकलीउत्पादाः (यथा नकली डिजाइनरब्राण्ड्), CITES (Convention on International Trade in Endangered Species) इत्यनेन नियमिताः वनस्पतयः पशवः च संरक्षिताः प्रजातयः इत्यादयः सन्ति, एतेषु परिचितः भवितुम् अत्यावश्यकम् यात्रायाः पूर्वं प्रतिबन्धाः कृत्वा कस्यापि कानूनीजटिलतायाः परिहाराय। यदा क्रोएशियादेशात् कतिपयान् सीमान् अतिक्रम्य क्रीतवस्तूनाम् (वर्तमानं 3000 HRK इति निर्धारितम्) निर्गच्छन्ति तदा प्रस्थानस्थानेषु सीमाशुल्कनियन्त्रणद्वारा गच्छन् रसीदाः चालानम् इत्यादीनां भुगतानस्य प्रमाणं प्रदातुं आवश्यकं भवितुम् अर्हति अपि च, न केवलं क्रोएशियादेशे अपितु अन्तर्राष्ट्रीयरूपेण अन्यत्र यात्रायां अपि सर्वदा देशे प्रवेशे वा निर्गमने वा €10 000 तः अधिकं नगदस्य महत्त्वपूर्णराशिं घोषयितुं सल्लाहः भवति। निष्कर्षतः, क्रोएशियादेशे आयातस्य/निर्यातस्य कुशलतापूर्वकं नियमनार्थं अन्तर्राष्ट्रीयव्यापारे वैधानिकतां निर्वाहयितुम् एकः व्यापकः सीमाशुल्कप्रबन्धनव्यवस्था अस्ति पूर्वं भ्रमणं कृत्वा तेषां नियमैः परिचितः भूत्वा क्रोएशियासीमाभिः विना कस्यापि विषयस्य सुचारुमार्गं सुनिश्चित्य सहायकं भविष्यति।
आयातकरनीतयः
क्रोएशियादेशस्य प्रगतिशीलः आयातवस्तूनाम् करनीतिः अस्ति या आर्थिकवृद्धिं प्रोत्साहयितुं घरेलुउद्योगानाम् रक्षणाय च निर्मितम् अस्ति । देशः आयातितवस्तूनाम् वर्गीकरणस्य उत्पत्तिस्य च आधारेण भिन्नस्तरस्य करं आरोपयति । अधिकांश-उत्पादानाम् कृते क्रोएशिया-देशः यूरोपीयसङ्घस्य साधारण-बाह्यशुल्कं (CET) प्रयोजयति, यत् सदस्यदेशानां कृते शुल्कं निर्धारयति । गैर-कृषि-उत्पादानाम् औसत-सीईटी-दरः ५% परिमितः भवति, परन्तु स्वास्थ्ये वा पर्यावरणे वा सम्भाव्यं नकारात्मकं प्रभावं जनयन्तः विलासिनीवस्तूनाम् अथवा उत्पादानाम् इत्यादीनां कतिपयानां वस्तूनाम् कृते अधिकः भवितुम् अर्हति सीईटी इत्यस्य अतिरिक्तं क्रोएशियादेशे घरेलुउत्पादनस्य रक्षणार्थं कतिपयेषु उद्योगेषु विशिष्टशुल्काः अपि सन्ति । एतेषु कृषिः, वस्त्रं, इस्पातः इत्यादयः क्षेत्राः सन्ति । एतेषां अतिरिक्तकरानाम् उद्देश्यं आयातितवस्तूनाम् मूल्यनिर्धारणस्य दृष्ट्या न्यूनप्रतिस्पर्धां कृत्वा क्रोएशियादेशस्य उत्पादकानां रक्षणं प्रदातुं भवति । अपि च, क्रोएशियादेशः चयनितदेशैः सह केचन प्राधान्यव्यापारसम्झौताः प्रदाति येषु विशिष्टवस्तूनाम् उपरि न्यूनतया शून्यतया वा शुल्कदराणि प्रदत्तानि सन्ति । एतेषां सम्झौतानां उद्देश्यं व्यापारसम्बन्धानां प्रवर्धनं विदेशीयनिवेशानां आकर्षणं च भवति । ज्ञातव्यं यत् क्रोएशियादेशः अस्थायीप्रवेशः, आन्तरिकप्रसंस्करणराहतः, मरम्मतस्य वा परिवर्तनस्य वा अनन्तरं पुनः निर्यातः, अथवा अन्तर्राष्ट्रीयसन्धिभिः अथवा द्विपक्षीयसमझौतैः प्रदत्ताः छूटाः इत्यादिषु कतिपयेषु शर्तौ शुल्कमुक्तआयातस्य अनुमतिं ददाति समग्रतया क्रोएशियादेशस्य आयातवस्तूनाम् करनीतिः घरेलुउद्योगानाम् रक्षणस्य अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनस्य च मध्ये सन्तुलनं याचते । एतत् स्थानीयव्यापाराणां समर्थनं करोति तथापि यूरोपीयसङ्घस्य सदस्यराज्यत्वेन स्वस्य दायित्वस्य अनुरूपं निष्पक्षप्रतिस्पर्धायाः अनुमतिं ददाति ।
निर्यातकरनीतयः
दक्षिणपूर्वयुरोपे स्थितस्य क्रोएशियादेशस्य निर्यातवस्तूनाम् विषये स्वकीया करनीतिः अस्ति । क्रोएशिया-सर्वकारः निर्यातित-उत्पादानाम् उपरि विविधाः कराः आरोपयति, येन व्यापारस्य नियमनं भवति, देशस्य अर्थव्यवस्थायाः राजस्वं च भवति । निर्यातितवस्तूनाम् उपरि मुख्यकरेषु अन्यतमः मूल्यवर्धितकरः (VAT) अस्ति । क्रोएशियादेशे मानकवैट्-दरः २५% अस्ति, परन्तु कतिपयेषु उत्पादेषु १३% अपि च ५% अपि न्यूनीकृत-दरः भवति । निर्यातकानां तदनुसारं मूल्यनिर्धारणरणनीतिषु एतत् करं समावेशयितुं आवश्यकता वर्तते। वैट्-अतिरिक्तं क्रोएशिया-देशात् निर्यातं कुर्वन् कतिपयेषु मालेषु सीमाशुल्कं अपि भवितुं शक्नोति । एते शुल्काः निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति तथा च विशेषतया घरेलुउद्योगानाम् रक्षणाय अथवा अन्तर्राष्ट्रीयसम्झौतैः सहमतव्यापारनीतीनां कार्यान्वयनार्थं विनिर्मिताः सन्ति ज्ञातव्यं यत् क्रोएशियादेशेन केनचित् देशैः वा व्यापारिकखण्डैः सह प्राधान्यसीमाशुल्कव्यवस्थाः अपि कार्यान्विताः ये विशिष्टोत्पादानाम् आयातशुल्कं न्यूनीकृतं वा समाप्तं वा प्रदास्यन्ति। एतासां व्यवस्थानां उद्देश्यं द्विपक्षीयव्यापारस्य प्रवर्धनं आर्थिकसहकार्यस्य सुविधा च भवति । निर्यातकाः क्रोएशियादेशात् मालस्य निर्यातं कुर्वन्तः सर्वेषां प्रासंगिकविनियमानाम् कागदपत्राणां च अनुपालनं कुर्वन्तु। तेषां प्रेषणं भवितुं पूर्वं आवश्यकानि अनुज्ञापत्राणि, प्रमाणपत्राणि, अनुज्ञापत्राणि वा निरीक्षणं कर्तुं वा आवश्यकं भवितुम् अर्हति । एतेषां आवश्यकतानां अनुपालने असफलतायाः परिणामेण सीमाशुल्क-निरीक्षणस्थानेषु विलम्बः भवितुम् अर्हति अथवा अधिकारिभिः दण्डः भवितुं शक्नोति । समग्रतया, क्रोएशियादेशस्य निर्यातवस्तूनाम् करनीतयः अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथैव देशस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णराजस्वप्रवाहेषु योगदानं ददति निर्यातकान् सल्लाहः दत्तः यत् क्रोएशिया-अधिकारिभिः स्वविशिष्ट-उद्योगक्षेत्रस्य अन्तः कर-दर-मुक्ति-आदि-सम्बद्ध-विनियम-सम्बद्धेषु परिवर्तनेषु सूचिताः भवन्तु
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
क्रोएशियादेशः दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । यूरोपीयसङ्घस्य आकांक्षी सदस्यत्वेन क्रोएशियादेशेन निर्यातितवस्तूनाम् गुणवत्तां मानकं च सुनिश्चित्य कठोरपरिहाराः कार्यान्विताः सन्ति । देशः अन्तर्राष्ट्रीयविनियमानाम् अनुसरणं करोति, निर्यात-उद्योगस्य कृते विविधप्रमाणीकरणप्रक्रियाणां पालनम् अपि करोति । क्रोएशिया-निर्यातानां कृते एकं महत्त्वपूर्णं प्रमाणपत्रं ISO 9001 अस्ति, यत् सुनिश्चितं करोति यत् उत्पादाः उच्चगुणवत्ताप्रबन्धनमानकान् पूरयन्ति । अस्मिन् प्रमाणीकरणे ग्राहकसन्तुष्टिः, कुशलनिर्माणप्रक्रिया, निरन्तरसुधारः इत्यादयः विविधाः पक्षाः समाविष्टाः सन्ति । अन्यत् आवश्यकं प्रमाणीकरणं CE चिह्नम् अस्ति, यत् सूचयति यत् उत्पादः यूरोपीयस्वास्थ्य, सुरक्षा, पर्यावरणसंरक्षणस्य आवश्यकतां पूरयति । एतेन क्रोएशियादेशस्य निर्यातकाः यूरोपीयसङ्घस्य व्यक्तिगतसदस्यराज्येषु अतिरिक्तपरीक्षणं मूल्याङ्कनं वा विना यूरोपीयविपण्यं प्राप्तुं शक्नुवन्ति । अपि च क्रोएशियादेशेन अपि कतिपयेषु उद्योगेषु विशिष्टानि प्रमाणपत्राणि प्राप्तानि सन्ति । यथा, पर्यटनक्षेत्रे – क्रोएशियादेशस्य प्रमुखेषु आर्थिकचालकेषु अन्यतमम् – होटेलानां सुविधानां सेवानां च आधारेण प्रायः आधिकारिकतारकमूल्याङ्कनं आवश्यकं भवति तदतिरिक्तं जैविकपदार्थानाम् उपभोक्तृमागधा वर्धमानस्य कारणेन वैश्विकबाजारेषु जैविकप्रमाणीकरणस्य महत्त्वं वर्धमानं वर्तते। अनेके क्रोएशिया-उत्पादकाः अस्य विपण्य-खण्डस्य पूर्तये यूरोपीय-सङ्घस्य जैविक-प्रमाणीकरणम् अथवा USDA जैविक-प्रमाणीकरणम् इत्यादीनि जैविक-प्रमाणपत्राणि प्राप्तवन्तः । विदेशेषु खाद्यसुरक्षास्वच्छतामानकानि सुनिश्चित्य HACCP (Hazard Analysis Critical Control Point) प्रमाणीकरणानि अपि क्रोएशियादेशस्य निर्यातकैः व्यापकरूपेण स्वीक्रियन्ते एतत् प्रमाणीकरणं खाद्यनिर्मातारः उत्पादनस्य प्रत्येकस्मिन् चरणे कठोरप्रोटोकॉलस्य अनुसरणं कुर्वन्ति इति गारण्टीं ददाति । निष्कर्षतः, क्रोएशिया गुणवत्ताप्रबन्धनप्रणाली (ISO 9001), सुरक्षाविनियमाः (CE marking), पर्यटनमूल्याङ्कनम् (तारकवर्गीकरणं), जैविकं उत्पादनं (जैविकप्रमाणीकरणानि), खाद्यसुरक्षा च इत्यादिषु विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयमानकानां अनुपालनेन निर्यातप्रमाणीकरणं गम्भीरतापूर्वकं गृह्णाति (HACCP)। एते निर्यातप्रमाणपत्राणि क्रोएशियादेशस्य मालस्य मूल्यं वर्धयन्ति तथा च विश्वव्यापीरूपेण अन्यैः देशैः सह व्यापारसम्बन्धं प्रवर्धयन्ति ।
अनुशंसित रसद
दक्षिणपूर्वीययूरोपे स्थितः क्रोएशियादेशः एड्रियाटिकसागरस्य समीपे सुन्दरतटरेखायाः समृद्धसांस्कृतिकविरासतस्य च कृते प्रसिद्धः देशः अस्ति । यदा रसदस्य परिवहनस्य च विषयः आगच्छति तदा क्रोएशियादेशे अनेके विकल्पाः प्राप्यन्ते ये मालस्य कुशलतापूर्वकं गमनस्य सुविधां कर्तुं शक्नुवन्ति । क्रोएशियादेशे अनुशंसितानां रसदसेवानां मध्ये एकः मार्गयानव्यवस्था अस्ति । देशे सुविकसितं मार्गजालम् अस्ति यत् क्रोएशियादेशस्य अन्तः विभिन्नप्रदेशेषु सुलभतया प्रवेशं कर्तुं शक्नोति तथा च समीपस्थैः देशैः सह व्यापारस्य सुविधां करोति अत्र अनेकाः मालवाहकाः परिवहनकम्पनयः च सन्ति ये विश्वसनीयमार्गपरिवहनसेवाः प्रदास्यन्ति, येन मालस्य समये वितरणं सुनिश्चितं भवति । मार्गयानस्य अतिरिक्तं क्रोएशियादेशे अन्तरविधयानयानम् अन्यः अनुकूलः विकल्पः अस्ति । अन्तरविधपरिवहनं कार्यक्षमतायाः अनुकूलनार्थं रेल-समुद्र-इत्यादीनां भिन्न-भिन्न-यान-विधानानां संयोजनं करोति । एड्रियाटिकसागरे सामरिकस्थानेन क्रोएशियादेशः समुद्रमार्गेण निर्विघ्नरूपेण अन्तर्राष्ट्रीयनौकायानस्य उत्तमावकाशान् प्रदाति । अत्र रिजेका, स्प्लिट् इत्यादीनि अनेकानि बन्दरगाहानि उपलभ्यन्ते, ये समुद्रीयव्यापारस्य प्रमुखद्वाररूपेण कार्यं कुर्वन्ति । अपि च, क्रोएशियादेशे ज़ाग्रेब्-विमानस्थानकादिभिः अन्तर्राष्ट्रीयविमानस्थानकैः विमानमालवाहनसेवाः व्यापकरूपेण उपलभ्यन्ते । वायुमालः समय-संवेदनशील-शिपमेण्ट्-कृते अथवा यदा दूरं मुद्दा भवति तदा कुशलं समाधानं भवितुम् अर्हति । अनेकाः रसदकम्पनयः विमानमालवाहनसेवाः प्रदास्यन्ति येन आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च शीघ्रं वितरणं सुनिश्चितं भवति । सीमाशुल्कनिष्कासनप्रक्रियाणां कुशलतापूर्वकं सुविधायै अनुभविनां सीमाशुल्कदलालैः अथवा एजेण्टैः सह कार्यं कर्तुं अनुशंसितं येषां क्रोएशियादेशस्य सीमाशुल्कविनियमानाम् गहनबोधः अस्ति ते दस्तावेजीकरणस्य आवश्यकतानां प्रबन्धनं कृत्वा आयातस्य निर्यातस्य वा समये उत्पद्यमानानां सम्भाव्यविषयेषु सहायतां कृत्वा प्रक्रियां सुव्यवस्थितं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। अन्तिमे, गोदामसुविधाः रसदसञ्चालने महत्त्वपूर्णां भूमिकां निर्वहन्ति । क्रोएशियादेशे देशे सर्वत्र विभिन्नप्रकारस्य मालस्य भण्डारणसमाधानं प्रदातुं विविधाः गोदामाः उपलभ्यन्ते । प्रतिष्ठितगोदामप्रदातृभिः सह कार्यं करणं समुचितं सूचीप्रबन्धनं सुनिश्चितं करोति तथा च आपूर्तिशृङ्खलायाः प्रभावशीलतां वर्धयति। सारांशेन यदा क्रोएशियादेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा : तस्य विस्तृतजालस्य कारणेन मार्गयानस्य उपयोगं कर्तुं विचारयन्तु; एड्रियाटिकसागरे बन्दरगाहानां लाभं गृहीत्वा अन्तरविधविकल्पानां अन्वेषणं कुर्वन्तु; अन्तर्राष्ट्रीयविमानस्थानकद्वारा विमानमालवाहनसेवानां उपयोगं कुर्वन्ति; सुचारुतया सीमाशुल्कनिष्कासनार्थं अनुभविनां सीमाशुल्कदलानां सह सहकार्यं कुर्वन्ति; तथा भण्डारणस्य तथा सूचीप्रबन्धनस्य अनुकूलनार्थं विश्वसनीयगोदामसुविधानां उपयोगं कुर्वन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिणपूर्व-यूरोपे स्थितः देशः क्रोएशिया-देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारमेलाः च प्राप्यन्ते । एते मार्गाः व्यवसायानां कृते जालविकासस्य, स्वउत्पादानाम् प्रचारस्य, विश्वस्य सम्भाव्यक्रेतृणां आकर्षणस्य च अवसरान् प्रददति । केचन महत्त्वपूर्णाः अन्वेषयामः : १. 1. अन्तर्राष्ट्रीयव्यापारमेलाः : १. क्रोएशियादेशे वर्षे वर्षे विविधाः अन्तर्राष्ट्रीयव्यापारमेलाः भवन्ति । एतेषु केषुचित् अन्तर्भवन्ति : १. - ज़ाग्रेब् मेला : क्रोएशियादेशस्य बृहत्तमः व्यापारमेला यस्मिन् पर्यटनं, निर्माणं, कृषिः, खाद्यप्रसंस्करणम्, इत्यादीनि उद्योगानि विस्तृतानि सन्ति - स्प्लिट् ऑटो शो : ऑटोमोबाइल्स् तथा तत्सम्बद्धेषु उद्योगेषु केन्द्रीकृता वार्षिका अन्तर्राष्ट्रीयप्रदर्शनी। - डब्रोव्निक नौकाप्रदर्शनम् : नौकायानस्य नौकायानस्य उद्योगस्य च व्यावसायिकानां कृते समर्पितः प्रमुखः कार्यक्रमः। 2. व्यापार-व्यापार (B2B) घटनाः : १. एते आयोजनाः क्रोएशियादेशस्य आपूर्तिकर्तानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये प्रत्यक्षपरस्परक्रियायाः सुविधां कुर्वन्ति ये व्यावसायिकसाझेदारीं स्थापयितुं वा क्रोएशियादेशात् मालस्य स्रोतः इच्छन्ति। उदाहरणानि सन्ति- १. - CroExpo B2B Meetings: क्रोएशिया-अर्थव्यवस्थायाः आयोजने अयं कार्यक्रमः क्रोएशिया-व्यापारैः सह सहकार्यं कर्तुं इच्छुकैः विदेशीयनिवेशकैः सह स्थानीयकम्पनीभिः सह एकत्र आनयति। - दलाली-कार्यक्रमाः : वर्षे पूर्णे क्रोएशिया-देशस्य विभिन्नेषु नगरेषु दलाली-कार्यक्रमाः आयोजिताः भवन्ति यत्र प्रतिभागिनः शोध-सहकार्यस्य वा संयुक्त-उद्यमस्य वा सम्भाव्य-साझेदाराः मिलितुं शक्नुवन्ति 3. ई-वाणिज्य मञ्चाः : १. ई-वाणिज्यमञ्चानां माध्यमेन दूरस्थरूपेण अथवा ऑनलाइनरूपेण क्रोएशियादेशस्य उत्पादानाम् क्रयणं कर्तुम् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते सुलभतां वर्धयितुं महत्त्वपूर्णम् अस्ति। वैश्विकग्राहकानाम् क्रोएशियादेशस्य आपूर्तिकर्ताभिः सह सम्बद्धाः केचन विश्वसनीयाः मञ्चाः सन्ति : - Alibaba.com: वैश्विकरूपेण लघुव्यापारान् संयोजयति एकः सुप्रसिद्धः बहुराष्ट्रीयः ई-वाणिज्य-मञ्चः। - EUROPAGES: एकः ऑनलाइन निर्देशिका यूरोपीयकम्पनीनां विशेषतां दर्शयति यत्र उपयोक्तारः विभिन्नक्षेत्रेभ्यः आपूर्तिकर्ताभिः सह अन्वेषणं कर्तुं सम्बद्धं च कर्तुं शक्नुवन्ति। 4. सरकारीसमर्थनकार्यक्रमाः : १. क्रोएशिया-सर्वकारः विदेशेषु अन्तर्राष्ट्रीयप्रदर्शनेषु अथवा व्यावसायिकमिशनेषु भागं ग्रहीतुं अनुदानं वा अनुदानं वा इत्यादीनि वित्तीयप्रोत्साहनं सहितं समर्थनकार्यक्रमं प्रदातुं निर्यात-उन्मुखक्रियाकलापानाम् प्रचारार्थं सक्रियभूमिकां निर्वहति 5. वाणिज्यसङ्घस्य सहायता : १. क्रोएशिया-देशस्य अर्थव्यवस्था-सङ्घः, विभिन्नाः स्थानीय-वाणिज्य-सङ्घः च अन्तर्राष्ट्रीय-क्रेतारः इच्छन्त-व्यापाराणां कृते सहायतां ददति । ते संगोष्ठीः, संजालकार्यक्रमाः, निर्यातसम्बद्धेषु विषयेषु मार्गदर्शनं च ददति । 6. अन्तर्राष्ट्रीयसंजालकार्यक्रमाः : १. क्रोएशियादेशात् बहिः अन्तर्राष्ट्रीयव्यापारमेलासु उद्योगविशिष्टसम्मेलनेषु च भागं ग्रहीतुं सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं अपि एकः प्रभावी उपायः अस्ति । एतादृशाः आयोजनाः विभिन्नदेशेभ्यः व्यावसायिकान् आकर्षयन्ति, येन व्यवसायेभ्यः स्वजालविस्तारस्य अवसराः प्राप्यन्ते । निष्कर्षतः क्रोएशियादेशः व्यापारमेलाः, बी टू बी इवेण्ट्, ई-वाणिज्यमञ्चाः, सर्वकारीयसमर्थनकार्यक्रमाः, वाणिज्यसहायता, अन्तर्राष्ट्रीयसंजालकार्यक्रमाः इत्यादयः अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति एते मार्गाः व्यावसायिकविकासस्य सुविधायां क्रोएशियादेशात् उत्पादानाम् क्रयणे रुचिं विद्यमानानाम् वैश्विकक्रेतृणां आकर्षणे च महत्त्वपूर्णाः सन्ति ।
क्रोएशिया दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । अन्येषां बहूनां देशानाम् इव क्रोएशियादेशे अपि स्वकीयाः लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगः तस्य निवासिनः सामान्यतया कुर्वन्ति । अत्र क्रोएशियादेशे सामान्यतया प्रयुक्ताः कतिचन अन्वेषणयन्त्राणि स्वस्वजालस्थलैः सह सन्ति । 1. गूगल क्रोएशिया : गूगलस्य क्रोएशियाई संस्करणस्य व्यापकरूपेण उपयोगः भवति तथा च क्रोएशियादेशस्य उपयोक्तृणां कृते विशेषतया अनुकूलितं अन्वेषणपरिणामं प्राप्यते। जालपुटम् : https://www.google.hr/ 2. याहू! ह्र्वत्स्का - याहू ! अपि च क्रोएशिया-उपयोक्तृणां कृते स्थानीयकृतं संस्करणं वर्तते, यत्र ईमेल, समाचारः, अन्वेषणकार्यक्षमता च समाविष्टाः विविधाः ऑनलाइन-सेवाः प्रदाति । जालपुटम् : http://hr.yahoo.com/ 3. Bing Hrvatska: Microsoft इत्यस्य Bing अन्वेषणयन्त्रं क्रोएशियादेशिनः कृते स्थानीयकृतं संस्करणमपि प्रदाति यत् ते ऑनलाइन अन्वेषणं कर्तुं शक्नुवन्ति तथा च सम्पूर्णे जालपुटे प्रासंगिकसूचनाः आविष्करोति। जालपुटम् : https://www.bing.com/?cc=hr 4. Najdi.hr: क्रोएशिया-आधारितस्य अस्य अन्वेषणयन्त्रस्य उद्देश्यं क्रोएशिया-देशस्य परिसरे च उपयोक्तृणां कृते विशेषतया स्थानीयसामग्री-सम्बद्धानि परिणामानि च प्रदातुं वर्तते। जालपुटम् : http://www.najdi.hr/ 5. WebHR Search HRVATSKA (webHRy): इदं अन्यत् लोकप्रियं क्रोएशियादेशस्य अन्वेषणयन्त्रम् अस्ति यत् अन्तर्जालस्य विभिन्नस्रोतानां विश्वसनीयसूचनाः प्रदातुं प्रसिद्धं भवति तथा च क्रोएशियादेशस्य रुचिकरविशिष्टविषयेषु यथा समाचारः, क्रीडा, कला इत्यादिषु केन्द्रितं भवति वेबसाइट्: http: //वेभ्री.त्रिलज.नेट/ एतानि क्रोएशियादेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् उल्लेखनीयं यत् अद्यापि बहवः क्रोएशियादेशिनः मुख्यतया गूगलस्य उपयोगं स्वस्य पूर्वनिर्धारितपरिचयरूपेण कुर्वन्ति यतोहि तस्य वैश्विकलोकप्रियतायाः, सेवानां विस्तृतपरिधिः च अस्ति कृपया ज्ञातव्यं यत् प्रौद्योगिकीनां विकासः कालान्तरेण तीव्रगत्या भवति अतः एतेषां वेबसाइट्-स्थानानां वर्तमान-स्थितिं वा अस्तित्वं वा सत्यापयितुं सर्वदा अनुशंसितं भवति यत् तेषां व्यापकरूपेण उपयोगात् पूर्वं भवतः आवश्यकतानुसारं वा प्राधान्यानुसारं वा।

प्रमुख पीता पृष्ठ

क्रोएशियादेशे मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. पीतपृष्ठानि क्रोएशिया (www.yellowpages.hr): क्रोएशियादेशे व्यवसायानां कृते एषा आधिकारिकपीतपृष्ठनिर्देशिका अस्ति। एतत् विभिन्नानां उद्योगानां क्षेत्राणां च व्यापकसूचीं प्रदाति, यत्र सम्पर्कसूचना, प्रदत्ताः सेवाः, प्रत्येकस्य व्यवसायस्य विषये अतिरिक्तविवरणं च सन्ति । 2. Telefonski Imenik (www.telefonski-imenik.biz): क्रोएशियादेशस्य अन्यः प्रमुखः पीतपृष्ठनिर्देशिका, Telefonski Imenik स्थानस्य अथवा श्रेणीयाः आधारेण व्यवसायान् अन्वेष्टुं उपयोक्तृ-अनुकूलं मञ्चं प्रदाति। अस्मिन् देशे सर्वत्र विभिन्नकम्पनीनां पता, दूरभाषसङ्ख्या, जालपुटानि च सन्ति । 3. क्रोएशियायाः पीतपृष्ठानि (www.croatianyellowpages.com): एषा ऑनलाइननिर्देशिका क्रोएशियादेशस्य व्यवसायैः सह अन्तर्राष्ट्रीयग्राहकानाम् संयोजने केन्द्रीभूता अस्ति। अस्मिन् पर्यटन, निर्माण, खुदरा, प्रौद्योगिकीसेवा इत्यादीनां विभिन्नक्षेत्राणां कम्पनीनां विस्तृतसूची दृश्यते । 4. Hrvatske Žute Stranice (www.zute-stranice.org/hrvatska-zute-stranice): एकः स्थानीयतया मान्यताप्राप्तः पीतपृष्ठनिर्देशिका यः अन्वेषणार्थं श्रेणीनां श्रेणीं प्रदाति; Hrvatske Žute Stranice उपयोक्तृभ्यः सम्पूर्णे क्रोएशियादेशे स्थानीयव्यापाराणां विषये बहुमूल्यं सूचनां प्रदाति – यत्र पताः, दूरभाषसङ्ख्या च सन्ति । 5. Privredni vodič - Oglasnik Gospodarstva (privrednivodic.com.hr): मुख्यतया क्रोएशियादेशे औद्योगिककम्पनीषु निर्मातासु च केन्द्रीकृत्य; इयं पीतपृष्ठनिर्देशिका देशस्य दीर्घकालीननिर्माणक्षेत्रस्य अन्तः B2B-सम्बद्धतां इच्छन्तैः बहुधा उपयुज्यते । एताः निर्देशिकाः क्रोएशियादेशे स्थानीयव्यापारैः प्रदत्ताः सम्पर्कसूचनाः अथवा विशिष्टसेवाः अन्विष्यमाणानां व्यक्तिनां कृते बहुमूल्यं संसाधनं प्रददति । विशिष्टापेक्षानुसारं अधिकविस्तृतसूचनार्थं स्वस्वजालस्थलेषु गन्तुं सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

Croatia%2C+a+country+located+in+Southeast+Europe%2C+has+several+popular+e-commerce+platforms+that+cater+to+online+shopping+needs.+Here+are+some+of+the+main+e-commerce+platforms+in+Croatia+along+with+their+websites%3A%0A%0A1.+Nju%C5%A1kalo+-+The+largest+classifieds+platform+in+Croatia%2C+offering+a+wide+range+of+products+and+services.+Website%3A+www.njuskalo.hr%0A%0A2.+Mall.hr+-+A+leading+Croatian+online+store+providing+various+products+including+electronics%2C+fashion%2C+home+appliances%2C+and+more.+Website%3A+www.mall.hr%0A%0A3.+Links+-+An+e-commerce+platform+offering+electronics%2C+computers%2C+smartphones%2C+household+appliances%2C+and+other+tech-related+products.+Website%3A+www.links.hr%0A%0A4.+Elipso+-+A+well-known+online+retailer+specializing+in+consumer+electronics+and+home+appliances+such+as+TVs%2C+mobile+phones%2C+laptops%2C+kitchen+appliances%2C+etc.+Website%3A+www.elipso.hr%0A%0A5.+Konzum+Online+Shop+%E2%80%93+An+online+grocery+store+where+users+can+buy+food+items+like+fresh+produce%2C+dairy+products%2C+household+supplies+while+also+having+an+option+for+home+delivery+service+within+specific+regions+of+Croatia.%0AWebsite%28available+only+locally%29%3A+shop.konzum.hr+%0A%0A6.+Sport+Vision+%E2%80%93+A+popular+sportswear+retailer+offering+a+comprehensive+range+of+sports+footwear+and+apparel+from+different+brands.%0AWebsite+%28only+available+locally%29%3A+www.svijet-medija.hr%2Fsportvision%2F%0A%0A7.+%C5%BDuti+klik+%E2%80%93+An+e-commerce+website+specializing+in+selling+books+by+Croatian+authors+along+with+a+wide+selection+of+foreign+literature.%0AWebsite+%28only+available+locally%29%3A+zutiklik.com%0A%0AThese+are+some+of+the+major+e-commerce+platforms+operating+in+Croatia+that+provide+diverse+options+for+different+consumer+needs+ranging+from+general+merchandise+to+specialized+products+like+electronics+or+books.%0A%0APlease+note+that+availability+and+offerings+on+these+websites+may+vary+over+time%3B+hence+it+is+recommended+to+visit+the+mentioned+websites+directly+for+accurate+information+on+their+services+and+current+product+listings.%0A%0A%28Please+note+that+URLs+might+change%29翻译sa失败,错误码: 错误信息:Recv failure: Connection was reset

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणपूर्वीययूरोपे स्थितः सुन्दरः देशः क्रोएशियादेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र क्रोएशियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुकः : विश्वे बृहत्तमः सर्वाधिकप्रयुक्तः च सामाजिकसंजालमञ्चः फेसबुकः क्रोएशियादेशे अपि अत्यन्तं लोकप्रियः अस्ति । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं, अन्यत् च बहु किमपि कर्तुं शक्नुवन्ति । जालपुटम् : www.facebook.com 2. इन्स्टाग्रामः : फेसबुकस्य स्वामित्वं धारयन् एकः फोटो-वीडियो-साझेदारी-मञ्चः इन्स्टाग्रामः क्रोएशिया-देशवासिनां मध्ये अत्यन्तं लोकप्रियः अस्ति ये दृग्गत-आकर्षक-सामग्री-साझेदारी-करणं बहु रोचन्ते । उपयोक्तारः स्वकीयानि चित्राणि, भिडियो च प्रकाशयन्ते सति मित्राणि, प्रभावकाः, ब्राण्ड् वा अनुसरणं कर्तुं शक्नुवन्ति येषु तेषां रुचिः अस्ति । जालपुटम् : www.instagram.com 3. ट्विटर : एकः माइक्रोब्लॉगिंग् मञ्चः यः उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नोति, ट्विट्टर् इत्यस्य क्रोएशियादेशे अपि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । एतेन जनाः प्रसिद्धाः, समाचारसंस्थाः, सार्वजनिकव्यक्तिः इत्यादीनां रुचिकरलेखानां अनुसरणं कर्तुं समर्थाः भवन्ति, तथैव विविधविषयेषु अपि स्वविचारं साझां कर्तुं शक्नुवन्ति जालपुटम् : www.twitter.com 4. लिङ्क्डइन : विश्वस्य बृहत्तमः व्यावसायिकसंजालमञ्चः इति प्रसिद्धः लिङ्क्डइनः क्रोएशियादेशीयानां कृते सहकारिभिः अथवा सम्भाव्यनियोक्तृभिः सह सम्बद्धतां प्राप्तुं अवसरान् प्रदाति तथा च ऑनलाइनव्यावसायिकप्रोफाइलद्वारा स्वकौशलं अनुभवं च प्रदर्शयति। 5.LinkShare 网站链接分享平台 क्रोएशियाई उपयोक्तृषु अपि। 6.YouTube:वैश्विकरूपेण बृहत्तमं विडियो-साझेदारी-जालस्थलं,उपयोक्तारः देशस्य प्रत्येकं कोणात् नवीनसामग्रीनिर्मातृणां आविष्कारं कर्तुं शक्नुवन्ति, यदा तु स्थानीयकलाकाराः、vloggers、and YouTubers कृते स्वकार्यं प्रदर्शयितुं स्थानं प्रदातुं शक्नुवन्ति। 7.Viber:WhatsApp,viber इत्यस्य सदृशं सन्देशप्रसारण-अनुप्रयोगं उपयोक्तृभ्यः सन्देशं प्रेषयितुं,कॉल-प्राप्त्यै,समूह-वार्तालापेषु भागं ग्रहीतुं च सक्षमं करोति।उपयोक्तारः बहुमाध्यम-सामग्री यथा फोटो,वीडियो,तथा ध्वनिसन्देशाः अपि साझां कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति,यतोहि क्रोएशियादेशस्य अन्तः विशिष्टानि अन्ये उदयमानाः क्षेत्रीयजालाः/मञ्चाः भवितुम् अर्हन्ति।

प्रमुख उद्योग संघ

दक्षिणपूर्वीय-यूरोपे स्थितः देशः क्रोएशिया-देशः विविध-उद्योगैः, सक्रिय-सङ्घैः च प्रसिद्धः अस्ति । अत्र क्रोएशियादेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. क्रोएशिया-अर्थव्यवस्था-सङ्घः (Hrvatska gospodarska komora) - क्रोएशियादेशे व्यवसायानां आर्थिकहितानाञ्च प्रतिनिधित्वं कुर्वन् प्रमुखः संघः। जालपुटम् : http://www.hgk.hr 2. क्रोएशियाई नियोक्तृसङ्घः (Hrvatska udruga poslodavaca) - क्रोएशियादेशे संचालितानाम् नियोक्तृणां कम्पनीनां च प्रतिनिधिसंस्था। वेबसाइटः https://www.hup.hr 3. क्रोएशियाई बैंकसङ्घः (Hrvatska udruga banaka) - एकः संघः यः बङ्कानां मध्ये सहकार्यं, वित्तीयस्थिरतां, उद्योगविकासं च प्रवर्धयति। जालपुटम् : https://www.hub.hr 4. क्रोएशियाई लघुव्यापारसङ्घः (Hrvatski mali poduzetnici) - क्रोएशियादेशे लघुव्यापारस्वामिनः उद्यमिनः च समर्थनं वकालतम् च कुर्वती एकः संस्था। जालपुटम् : http://hmp-croatia.com/ 5. क्रोएशियायाः पर्यटनसङ्घः (Turistička zajednica Hrvatske) - सम्पूर्णे क्रोएशियादेशे पर्यटनक्रियाकलापानाम्, आयोजनानां, गन्तव्यस्थानानां च प्रचारं करोति । जालपुटम् : https://croatia.hr/en-GB/home-page 6. क्रोएशियाई सूचना-प्रौद्योगिकी-समाजः (Društvo informatičara Hrvatske) - उद्योगस्य उन्नतिं प्रवर्धयन्तः सूचनाप्रौद्योगिकीव्यावसायिकान् संयोजयति एकः व्यावसायिकः समाजः। जालपुटम् : https://dih.hi.org/ 7. क्रोएशियाई शिल्पसङ्घः (Hrvatska obrtnička komora) - क्रोएशियादेशस्य विभिन्नक्षेत्रेषु कारीगरानाम् शिल्पकार्यकर्तृणां च हितस्य प्रतिनिधित्वं करोति। जालपुटम् : https://hok.hr/en/homepage/ 8. यांत्रिक एवं विद्युत अभियंतानां संघ/सङ्घः – SMEEI/CMEI संघाः(UDSI/SIMPLIT/SIDEA/SMART/BIT/PORINI/DRAVA)/ DRAVA जल-सञ्चालित-प्रौद्योगिक्याः उपयोगेन अद्वितीय-निर्माण-रेखा - एतादृशाः संघाः ये यांत्रिक-क्षेत्रे कार्यं कुर्वन्तः अभियंतान् एकत्र आनयन्ति, विद्युत्, तथा तत्सम्बद्ध क्षेत्र। जालपुटम् : http://www.siao.hr/ 9. क्रोएशियाई खाद्य एजेन्सी (Hrvatska agencija za hranu) - देशस्य कृषि-खाद्यक्षेत्रेषु खाद्यसुरक्षायाः मानकप्रवर्तनस्य च उत्तरदायी। जालस्थलः https://www.haah.hr/ 10. क्रोएशियाई जनसंपर्कसङ्घः (Hrvatska udruga za odnose s javnošću) - नैतिकप्रथां उद्योगविकासं च प्रवर्धयन्तः जनसंपर्कव्यावसायिकानां कृते व्यावसायिकजालम्। जालपुटम् : https://huo.hr/en/home-1 कृपया ज्ञातव्यं यत् एषा सम्पूर्णसूची नास्ति, परन्तु क्रोएशियादेशस्य केषाञ्चन प्रमुखोद्योगसङ्घस्य अवलोकनं प्रददाति ।

व्यापारिकव्यापारजालस्थलानि

क्रोएशिया दक्षिणपूर्व-यूरोपे स्थितः देशः अस्ति, यः एड्रियाटिक-सागरस्य समीपे सुन्दरतटरेखायाः, समृद्धसांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । क्रोएशियादेशेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि अधः सन्ति: 1. क्रोएशिया-अर्थव्यवस्था-सङ्घः (Hrvatska Gospodarska Komora): क्रोएशिया-अर्थव्यवस्था-सङ्घः एकः स्वतन्त्रः व्यापारिकः संघः अस्ति यः क्रोएशिया-देशे आर्थिकक्रियाकलापानाम् समर्थनार्थं विविधाः सेवाः प्रदाति तेषां जालपुटे व्यापारविनियमानाम्, निवेशस्य अवसरानां, व्यापारमेलानां, संजालकार्यक्रमस्य च सूचनाः प्राप्यन्ते । जालपुटम् : www.hgk.hr/en 2. लघु-मध्यम-उद्यमानां (SMEs) समर्थने, नवीनतायाः प्रवर्धनं, क्रोएशिया-देशे निवेशं आकर्षयितुं च केन्द्रीकृता एकः सरकारी-एजेन्सी अस्ति ते वित्तपोषणकार्यक्रमाः, सल्लाहकारसेवाः, अन्तर्राष्ट्रीयसहकार्यस्य अवसराः, यूरोपीयसङ्घस्य धनस्य प्रवेशं च प्रदास्यन्ति । वेबसाइटः www.hamagbicro.hr/en 3. अर्थव्यवस्था, उद्यमिता, शिल्पमन्त्रालयः (Ministarstvo gospodarstva poduzetništva i obrta): अयं मन्त्रालयः क्रोएशियादेशे आर्थिकनीतीनां विकासाय, उद्यमशीलतां शिल्पोद्योगानाम् प्रचारार्थं च उत्तरदायी अस्ति। तेषां जालपुटे निवेशप्रोत्साहनस्य, व्यापारविनियमस्य, विपण्यसंशोधनप्रतिवेदनस्य, निर्यातप्रवर्धनस्य उपक्रमस्य च सूचनाः प्राप्यन्ते । वेबसाइटः mgipu.gov.hr/homepage-36/36 4. InvestInCroatia - क्रोएशियाई निवेशप्रवर्धन एजेन्सी (CIPA): CIPA क्रोएशियादेशे प्रत्यक्षविदेशीयनिवेशान् (FDI) आकर्षयितुं उत्तरदायी केन्द्रसर्वकारसंस्थायाः रूपेण कार्यं करोति। तेषां जालपुटे पर्यटन-आतिथ्य-उद्योगः अथवा IT-क्षेत्रे इत्यादिषु विभिन्नेषु क्षेत्रेषु उपलभ्यमानानां निवेश-परियोजनानां विषये विवरणं प्राप्यते । वेबसाइटः www.investcroatia.gov.hr/en/homepage-16/16 5. निर्यातप्रवर्धन पोर्टल - क्रोएशियागणराज्यम् (ईपीपी-क्रोएशिया): ईपीपी-क्रोएशिया क्रोएशिया-देशस्य अन्तः विभिन्न-उद्योगेभ्यः निर्यात-कम्पनीनां विषये सूचनां प्रदातुं विश्वव्यापीरूपेण क्रोएशिया-निर्यातस्य प्रचारार्थं समर्पितं मञ्चम् अस्ति वेबसाइटः www.epp.hgk.hr/hp_en.htm एतेषु जालपुटेषु क्रोएशियादेशस्य आर्थिकव्यापारपरिदृश्यस्य व्यापकं अवलोकनं भवद्भ्यः प्रदातव्यं, देशे रुचिं विद्यमानव्यापाराणां, निवेशकानां, निर्यातकानां च समर्थनार्थं संसाधनं प्रदातव्यम्

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र केचन जालपुटाः सन्ति यत्र भवन्तः क्रोएशियादेशस्य व्यापारदत्तांशं प्राप्नुवन्ति: 1. क्रोएशिया-सांख्यिकीयब्यूरो (CBS) - CBS इत्यस्य आधिकारिकजालस्थले बाह्यव्यापारसांख्यिकीयविषये एकः खण्डः प्रदत्तः अस्ति । आयातस्य, निर्यातस्य, व्यापारसन्तुलनस्य च विस्तृतसूचनाः भवन्तः प्राप्नुवन्ति । जालस्थलः https://www.dzs.hr/Eng/ 2. TradeMap - एषा वेबसाइट् क्रोएशियासहितस्य विभिन्नदेशानां कृते अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानाम्, विपण्यप्रवेशसूचकानां च प्रवेशं प्रदाति । वेबसाइट: https://www.trademap.org/Country_SelProductCountry_TS.aspx?nvpm=1%7c191%7c240%7c245%7cकुल+%28विश्व+%29&nv5p=1%7c241%7ctotal+व्यापार&nv4p=1%7c191%7ctotal+including+re- निर्यातं करोति 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - ITC एकं आँकडाधारं प्रदाति यत् उपयोक्तृभ्यः क्रोएशियादेशस्य कृते देशस्य, उत्पादस्य, वर्षस्य वा आधारेण आयातनिर्यातानां आँकडानां अन्वेषणं कर्तुं शक्नोति। वेबसाइट: http://trademap.org/(S(zpa0jzdnssi24f45ukxgofjo))/देश_सेलदेश.aspx?nvpm=1|||||187|||2|1|2|2|(4)| FAROE द्वीप & pType = H4 # UNTradeLnk 4. यूरोस्टैट् - यूरोपीयसङ्घस्य सांख्यिकीकार्यालयः क्रोएशियादेशस्य अन्तर्राष्ट्रीयव्यापारस्य आँकडानां सहितं विविधानां आर्थिकसूचकानाम् विषये व्यापकं आँकडान् प्रदाति वेबसाइट: https://ec.europa.eu/eurostat/data/database?fedef_essnetnr=e4895389-36a5-4663-b168-d786060bca14&node_code=&lang=en 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - अयं आँकडाकोषः क्रोएशियादेशस्य कृते अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य विस्तृतां वस्तुस्तरीयसूचनाः प्रदाति यथा आयातनिर्यातदेशैः प्रतिवेदितम्। जालपुटम् : https://comtrade.un.org/ कृपया ज्ञातव्यं यत् केषाञ्चन जालपुटानां व्यापारदत्तांशस्य पूर्णपरिधिं प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

दक्षिणपूर्व-यूरोपीय-देशस्य क्रोएशिया-देशे अनेके B2B-मञ्चाः सन्ति ये विविध-उद्योगानाम् आवश्यकतां पूरयन्ति । अत्र क्रोएशियादेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. क्रोट्रेड् - क्रोट्रेड् इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यः क्रोएशियादेशस्य व्यवसायान् संयोजयति तथा च तेषां उत्पादानाम् सेवानां च क्रयणविक्रयणं भवति। जालपुटम् : www.crotrade.com 2. Biznet.hr - Biznet.hr क्रोएशियादेशस्य सूचनाप्रौद्योगिकी-उद्योगस्य कृते एकः विशेषः B2B मञ्चः अस्ति । एतेन कम्पनीः स्वस्य सूचनाप्रौद्योगिकीसेवानां उत्पादानाञ्च प्रचारं कर्तुं, सम्भाव्यसाझेदाराः अन्वेष्टुं, परियोजनासु सहकार्यं कर्तुं च समर्थाः भवन्ति । वेबसाइट् : www.biznet.hr 3. Energetika.NET - Energetika.NET इति क्रोएशियादेशे ऊर्जाक्षेत्रे समर्पितं व्यापकं B2B मञ्चम् अस्ति। ऊर्जा-उद्योगस्य अन्तः वार्ता, घटनाः, निविदाः, कार्यस्य अवसराः, विपण्यविश्लेषणम्, इत्यादीनां विषये सूचनाः प्रदत्ताः सन्ति । जालपुटम् : www.xxxx.com 4. Teletrgovina - Teletrgovina क्रोएशियादेशे दूरसञ्चारसाधनानाम् एकः प्रमुखः B2B मञ्चः अस्ति । व्यवसायाः देशस्य विभिन्नेभ्यः आपूर्तिकर्ताभ्यः अस्मिन् मञ्चे रूटर, स्विच, केबल, एंटीना, इत्यादीनि विविधानि दूरसंचार-उत्पादाः प्राप्नुवन्ति । 5. HAMAG-BICRO मार्केटप्लेस - HAMAG-BICRO (क्रोएशियाई एजेन्सी फॉर एसएमई) एकं ऑनलाइन मार्केटप्लेस् प्रदाति यत् क्रोएशियाई लघु-मध्यम-उद्यमान् विश्वव्यापीरूपेण विदेशीयक्रेतृभिः सह स्वस्य व्यापारप्रवर्धनक्रियाकलापद्वारा संयोजयति। 6.CrozillaBiz – CrozillaBiz एकं व्यापकं B2B अचलसंपत्ति पोर्टलं प्रदाति यत् विशेषतया सम्पूर्णे क्रोएशियादेशे विक्रयणार्थं वा किराये वा उपलभ्यमानानां व्यावसायिकसम्पत्तीनां कृते डिजाइनं कृतम् अस्ति। नोटः- कृपया ज्ञातव्यं यत् एतेषु कस्यापि मञ्चस्य उपयोगात् पूर्वं वा तेषां माध्यमेन किमपि व्यावसायिकव्यवहारं कर्तुं वा सर्वदा सम्यक् शोधं कर्तुं सल्लाहः भवति
//