More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपे स्थितः भूपरिवेष्टितः देशः अस्ति । ९४ लक्षं जनानां जनसंख्यायाः अस्य मिन्स्क्-नगरस्य राजधानी, बृहत्तमं नगरं च अस्ति । बेलारूस्-देशस्य पूर्वे ईशानदिशि च रूसदेशः, दक्षिणदिशि युक्रेनदेशः, पश्चिमदिशि पोलैण्ड्-देशः, वायव्यदिशि लिथुआनिया-लाट्विया-देशयोः सीमा अस्ति । अस्य क्षेत्रफलं प्रायः २०७,६०० वर्गकिलोमीटर् अस्ति । ऐतिहासिकदृष्ट्या रूसी-यूरोपीय-संस्कृतयोः प्रभावितः बेलारूस्-देशस्य समृद्धा सांस्कृतिकविरासतः अस्ति । राजभाषा बेलारूसीभाषा अस्ति किन्तु रूसीभाषा अपि बहुधा भाष्यते । बहुमतधर्मः पूर्वीयरूढिवादी ईसाईधर्मः अस्ति; तथापि कैथोलिक-प्रोटेस्टन्ट-धर्मस्य अपि महत्त्वपूर्णा जनसंख्या अस्ति । अस्य देशस्य समशीतोष्णमहाद्वीपीयजलवायुः अस्ति यत्र शीतशीतकालः, उष्णग्रीष्मकालः च अस्ति । अस्य क्षेत्रस्य तृतीयभागं व्याप्नुवन्तः विशालाः वनानि सन्ति । विविधाः वनस्पतयः जीवजन्तुः च प्रकृतिप्रेमिणां कृते आदर्शं गन्तव्यं भवति । बेलारूस्-देशे मिश्रित-अर्थव्यवस्था अस्ति यत्र कृषिः अस्य मुख्यक्षेत्रेषु अन्यतमः अस्ति यत्र गोधूमः, यवः, राई इत्यादीनि धान्यसस्यानि च आलूभिः सह प्रमुखनगदसस्यानि उत्पादयन्ति अत्र पोटेशियमलवणाः इत्यादयः पर्याप्ताः खनिजसम्पदाः अपि सन्ति येषां खननं बहुधा भवति । १९९४ तमे वर्षात् राष्ट्रपति अलेक्जेण्डर लुकाशेन्को इत्यनेन राजनैतिकरूपेण निरङ्कुशराज्यं मन्यते चेदपि बेलारूस् उच्चशिक्षासहितं सर्वेषु स्तरेषु निःशुल्कशिक्षां प्रदाति यत् विश्वस्य विभिन्नदेशेभ्यः छात्रान् आकर्षयति बेलारूसदेशे पर्यटनं निरन्तरं वर्धमानं वर्तते यतोहि तस्य ऐतिहासिकस्थलानि यथा मीर-महल-सङ्कुलं अथवा नेस्विज्-महलं ये यूनेस्को-विश्वविरासतां स्थलरूपेण मान्यतां प्राप्नुवन्ति तथा च शान्तराष्ट्रीय-उद्यानानां पार्श्वे पादचारेण वा वन्यजीव-निरीक्षणम् इत्यादीनां बहिः क्रियाकलापानाम् आलिंगनं कुर्वन्ति अन्तिमेषु वर्षेषु विदेशीयनिवेशं आकर्षयितुं उद्दिश्य आर्थिकसुधारस्य दिशि प्रयत्नाः अभवन्; तथापि देशस्य राजनैतिकव्यवस्थायाः अन्तः मानवअधिकारविषयेषु चिन्तायाः कारणेन अन्तर्राष्ट्रीयसम्बन्धाः तनावग्रस्ताः अभवन् । समग्रतया बेलारूसस्य राजनैतिकरूपेण घरेलु-अन्तर्राष्ट्रीय-स्तरयोः केषाञ्चन चुनौतीनां बावजूदपि एतत् एकं रोचकं राष्ट्रं वर्तते यत् सम्पूर्णे इतिहासे अद्वितीय-संस्कृति-सहिष्णुतायाः गर्वम् करोति तथा च अवकाशार्थं वा अध्ययनार्थं वा अन्वेषणार्थं विविधानि प्राकृतिकनिधिं प्रदाति।
राष्ट्रीय मुद्रा
बेलारूस्-देशः पूर्वीय-यूरोपदेशे स्थितः देशः अस्ति । बेलारूसस्य आधिकारिकमुद्रा बेलारूस-रूबल (BYN) अस्ति । सोवियतसङ्घस्य विघटनानन्तरं सोवियतरूबलस्य स्थाने बेलारूसी-रूबल-रूप्यकाणि १९९२ तमे वर्षात् आधिकारिकमुद्रा अस्ति । अस्य निर्गतं नियन्त्रणं च बेलारूसस्य राष्ट्रियबैङ्केन भवति । बेलारूसी-रूबलस्य वर्तमानविनिमयदरः भिन्नः भवितुम् अर्हति, अन्तर्राष्ट्रीयस्तरस्य स्वतन्त्रतया व्यापारः न भवति । विनिमयदरः सर्वकारीयप्रतिबन्धानां नियमानाञ्च अधीनः भवितुम् अर्हति । परन्तु बेलारूसदेशस्य अन्तः अधिकृतबैङ्केषु, होटेलेषु, विनिमयकार्यालयेषु च विदेशीयमुद्राणां आदानप्रदानं सम्भवति । अन्तिमेषु वर्षेषु आर्थिक-अस्थिरतायाः, अस्थायि-वित्तनीतीनां च कारणेन बेलारूस्-देशे अतिमहङ्गा-विषये चिन्ता वर्तते । फलतः प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं रूबलस्य मूल्ये उतार-चढावः अभवत् । प्रचलनेषु उपलभ्यमानानां नोट्-पत्राणां मूल्याङ्कनं सामान्यतया ५ BYN, १० BYN, २० BYN, ५० BYN, १०० BYN, तथा च उच्चमूल्यानां तथा च १ कोपेक् अथवा कोपियका (बहुवचनम्: कोपियकी), २ कोपियकी इत्यादीनां लघुसंप्रदायानां मुद्राः सन्ति बेलारूसदेशं गन्तुं योजनां कुर्वतां पर्यटकानां वा आगन्तुकानां वा कृते एतत् महत्त्वपूर्णं यत् इलेक्ट्रॉनिकव्यवहारस्य सीमायाः अथवा विदेशीयकार्डस्य संसाधने कठिनतायाः कारणात् बहवः प्रतिष्ठानाः क्रेडिट् कार्ड् इत्यस्मात् अपेक्षया नकदभुगतानं प्राधान्यं ददति। समग्रतया, बेलारूसदेशे यात्रां कुर्वतां वा व्यापारं कुर्वतां वा कस्यचित् कृते स्थानीयाधिकारिभिः निर्धारितवर्तमानमुद्राविनियमानाम् अद्यतनं भवितुं महत्त्वपूर्णं यतः देशस्य अन्तः मौद्रिकनीतिषु अथवा आर्थिकस्थितौ परिवर्तनस्य कारणेन ते समये समये परिवर्तयितुं शक्नुवन्ति।
विनिमय दर
बेलारूसस्य आधिकारिकमुद्रा बेलारूस-रूबल (BYN) अस्ति । अधुना प्रमुखविश्वमुद्राणां विनिमयदराणि अनुमानतः सन्ति : १ USD = २.५ BYN १ यूरो = ३ BYN १ जीबीपी = ३.५ BYN १ जेपीवाई = ०.०२ बायन कृपया ज्ञातव्यं यत् विनिमयदराः भिन्नाः भवितुम् अर्हन्ति, तथा च अत्यन्तं सटीकं अद्यतनं च दरं प्राप्तुं विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे पृच्छितुं सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
पूर्वीय-यूरोपस्य भूपरिवेष्टितः देशः बेलारूस्-नगरे अनेके महत्त्वपूर्णाः अवकाशाः सन्ति येषु देशस्य समृद्धं सांस्कृतिकविरासतां ऐतिहासिकं महत्त्वं च प्रदर्श्यते बेलारूसी-देशस्य जनानां कृते आचरेषु महत्त्वपूर्णेषु उत्सवेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः जुलै-मासस्य तृतीये दिने भवति । स्वातन्त्र्यदिवसः सः दिवसः अस्ति यदा बेलारूस् १९९० तमे वर्षे सोवियतसङ्घतः सार्वभौमत्वस्य घोषणां कृतवान् ।राजधानीनगरे मिन्स्क्-नगरे भव्यसैन्यपरेडेन, ध्वजारोहणसमारोहेण च उत्सवस्य आरम्भः भवति पारम्परिकनृत्यं, सङ्गीतप्रदर्शनं, कलाप्रदर्शनानि च इत्यादीनां विविधसांस्कृतिककार्यक्रमानाम् साक्षिणः भवितुं जनाः समागच्छन्ति । बेलारूसीजनाः अन्यः अत्यावश्यकः अवकाशः मे ९ दिनाङ्के विजयदिवसः अस्ति । अस्मिन् दिने जनाः द्वितीयविश्वयुद्धकाले नाजी-कब्जायाः मुक्तिं स्मर्यन्ते । देशे सर्वत्र युद्धस्मारकेषु गम्भीरमाल्यार्पणसमारोहैः आरभ्यते, आधुनिकशस्त्राणि प्रदर्श्य सैन्यपरेडैः ऐतिहासिकटङ्कप्रदर्शनैः च निरन्तरं भवति अपि च बेलारूस्-देशस्य आर्थोडॉक्स-ईसाई-धर्मस्य कृते क्रिसमस-उत्सवः महत्त्वपूर्णः धार्मिकः उत्सवः अस्ति । पाश्चात्यक्रिसमस-उत्सवस्य विपरीतम् २५ दिसम्बर् अथवा जनवरी-मासस्य ६ दिनाङ्के (जूलियन-पञ्चाङ्गानुसारं) रूढिवादी-क्रिसमस-उत्सवः जनवरी-मासस्य ७ दिनाङ्के भवति । उत्सवेषु बाइबिलदृश्यानां चित्रणं कृत्वा मोमबत्तीभिः, प्रतिमाभिः च सुन्दरं अलङ्कृतेषु चर्चेषु धार्मिकसेवासु उपस्थितिः अन्तर्भवति । तदतिरिक्तं ८ मार्च दिनाङ्के बेलारूसदेशे अन्तर्राष्ट्रीयमहिलादिवसः भवति-महिलानां उपलब्धीनां समाजे योगदानस्य च सम्मानार्थं समर्पितः विशेषः अवसरः। मातृ-पत्नी-कन्यानां, मित्राणां च प्रति उपहार-पुष्प-द्वारा कृतज्ञतां प्रकटयितुं दिवसरूपेण कार्यं करोति । अन्तिमे,"कुपल्ले" अथवा इवान कुपाला रात्रिः जूनमासस्य २१ दिनाङ्कस्य परितः आचरितस्य प्राचीनस्य बुतपरस्तपर्वस्य प्रतिनिधित्वं करोति - ग्रीष्मकालीनसंक्रान्तस्य चिह्नं कृत्वा - यस्मिन् शुद्धिप्रयोजनार्थं अग्निकुण्डस्य उपरि कूर्दनं इत्यादीनां प्रजननक्षमताभिः सम्बद्धानां पारम्परिकसंस्कारानाम् प्रदर्शनं भवति तथा च पारम्परिकसङ्गीतवाद्यैः सह लोकगीतानां गायनम् वीणाकाराः । समग्रतया,बेलारूसः अनेकाः महत्त्वपूर्णाः राष्ट्रिय-अवकाशाः आयोजयन्ति ये स्वातन्त्र्यस्य संघर्षं,रसीला-परम्पराः,तथा गभीर-जड़-आध्यात्मिकतां प्रतिबिम्बयन्ति।एते अवसराः राष्ट्रिय-परिचयं सुदृढां कुर्वन्ति,एकतां पोषयन्ति,तथा च स्थायि-बेलारूसी-भावनायाः प्रमाणं भवन्ति।
विदेशव्यापारस्य स्थितिः
आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमाः रूस, युक्रेन, पोलैण्ड्, लिथुआनिया, लाट्विया च देशैः सह सन्ति । अस्य व्यापारस्य स्थितिं अवलोकयामः। बेलारूस्-देशे मिश्रित-अर्थव्यवस्था अस्ति, या औद्योगिक-उत्पादने, निर्माणे च बहुधा निर्भरं वर्तते । देशस्य प्रमुखव्यापारसाझेदाराः रूसदेशः, युक्रेनदेशः, जर्मनीदेशः, चीनदेशः, पोलैण्डदेशः च सन्ति । बेलारूसस्य व्यापारे रूसस्य महत्त्वपूर्णा भूमिका अस्ति यतः बेलारूसस्य मालस्य बृहत्तमः आयातकः अस्ति । रूसदेशं प्रति प्रमुखनिर्यातेषु पेट्रोलियमपदार्थाः, यन्त्राणि च सन्ति । प्रतिफलस्वरूपं बेलारूस्-देशः रूसदेशात् पेट्रोलियमसम्पदां प्राकृतिकवायुः च आयातयति । युक्रेनदेशः बेलारूसदेशस्य अन्यः महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति । भौगोलिकसामीप्यस्य कारणेन द्वयोः देशयोः ऐतिहासिकरूपेण दृढः आर्थिकसम्बन्धः अस्ति । तेषां मध्ये मुख्यव्यापारवस्तूनि धातुउत्पादाः, यन्त्रभागाः, रसायनानि, कृषिजन्यपदार्थाः यथा धान्यं, दुग्धवस्तूनाम् च सन्ति । जर्मनीदेशः यन्त्रसामग्रीणां वाहनानां च इत्यादीनां बेलारूसीवस्तूनाम् अत्यावश्यकनिर्यातगन्तव्यस्थानरूपेण कार्यं करोति; इतरथा जर्मन औद्योगिकवस्तूनि यथा यांत्रिक-इञ्जिनीयरिङ्ग-उत्पादानाम् आयातम् । वर्षेषु बेलारूस्-देशेन सह व्यापारसम्बन्धे चीनदेशः अधिकाधिकं महत्त्वपूर्णः खिलाडी अभवत् । चीनदेशः मुख्यतया बेलारूस्-देशात् पोटाश-उर्वरक-इत्यादीनां खनिज-सम्पदां आयातं करोति, तथैव उपभोक्तृ-इलेक्ट्रॉनिक्स-आदि-निर्मित-वस्तूनि च अस्मिन् पूर्वीय-यूरोपीय-राष्ट्रे निर्यातयति द्वयोः देशयोः मध्ये यदा कदा राजनैतिकतनावः भवति चेदपि पोलैण्ड्-देशः बेलारूस्-देशेन सह महत्त्वपूर्णान् आर्थिकसम्बन्धान् अपि निर्वाहयति । उभयराष्ट्रेषु खाद्यपदार्थाः (मांसादिकं), रसायनानि (प्लास्टिकाः इत्यादयः), वाहनानि (कारादिकं) इत्यादयः विविधवस्तूनाम् व्यापारः भवति । बेलारूस-सर्वकारः विदेशीयव्यापाराणां आकर्षणार्थं देशे सर्वत्र स्थापितानां मुक्त-आर्थिकक्षेत्राणां (FEZs) माध्यमेन विदेशीयनिवेशं प्राप्तुं वैश्विकरूपेण नूतनावकाशानां अन्वेषणं कृत्वा स्वस्य निर्यातबाजारस्य विविधतां कर्तुं प्रयत्नाः कुर्वन् आसीत् उल्लेखनीयं यत् भूराजनीतिककारकाणां कारणात् तथा च केभ्यः पाश्चात्यदेशेभ्यः मानवअधिकारचिन्तानां वा राजनैतिकविचारानाम् विषये बेलारूसदेशस्य कतिपयेषु कम्पनीषु वा व्यक्तिषु वा आरोपितप्रतिबन्धानां कारणात् तेषां प्रतिबन्धानां व्याप्तेः अन्तः प्रत्यक्षतया परोक्षतया वा सम्बद्धानां संस्थानां मध्ये द्विपक्षीयव्यापारसम्बन्धान् प्रभावितं कर्तुं शक्नोति। समग्रतया,बेलारूसदेशः स्वव्यापारं स्थापयितुं यन्त्राणां, खनिजसम्पदां, संसाधितवस्तूनाञ्च निर्यातस्य उपरि अवलम्बते । यथा यथा देशः नूतनानां विपणानाम् निवेशानां च अन्वेषणं कुर्वन् अस्ति तथा अन्तर्राष्ट्रीयव्यापारे स्वस्थानं सुदृढं कर्तुं तस्य लक्ष्यं वर्तते ।
बाजार विकास सम्भावना
बेलारूस्-गणराज्यम् इति अपि ज्ञायते, तस्य विदेशव्यापारविपण्यस्य विकासस्य दृष्ट्या महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति । प्रथमं, बेलारूसः पूर्वीय-यूरोपे सामरिकरूपेण स्थितः अस्ति, यूरोपीयसङ्घस्य यूरेशियन-आर्थिकसङ्घस्य च प्रवेशद्वाररूपेण कार्यं करोति । एषा लाभप्रद भौगोलिकस्थितिः देशस्य ५० कोटिभ्यः अधिकैः जनानां सह विशालं उपभोक्तृविपण्यं प्राप्तुं शक्नोति । इदं पारगमन-रसद-सेवानां अपार-क्षमताम् अपि प्रदाति, येन बहुराष्ट्रीय-कम्पनीनां कृते एतत् आकर्षकं गन्तव्यं भवति, ये उभयक्षेत्रेषु स्वसञ्चालनस्य विस्तारं कर्तुम् इच्छन्ति द्वितीयं, बेलारूस्-देशे सूचनाप्रौद्योगिकी, अभियांत्रिकी, निर्माणम् इत्यादिषु उद्योगेषु सशक्तं तकनीकीकौशलं विद्यमानं उच्चशिक्षितं कार्यबलं वर्तते एतस्य कुशलश्रमबलस्य लाभः विदेशीयनिवेशान् आकर्षयितुं तथा च अन्तर्राष्ट्रीयकम्पनीभिः सह संयुक्तोद्यमस्थापनं कर्तुं शक्यते ये व्यय-कुशल-उत्पादन-आधारं वा आउटसोर्सिंग-अवकाशान् वा इच्छन्ति |. अपि च, बेलारूसदेशः देशस्य अन्तः व्यापारिकवातावरणस्य उन्नयनार्थं विविधानि सुधारणानि कार्यान्वयित्वा स्वस्य अर्थव्यवस्थायाः उदारीकरणस्य दिशि सक्रियरूपेण कार्यं कुर्वन् अस्ति एतेषु सुधारेषु विदेशीयनिवेशकानां कृते नौकरशाहीप्रक्रियाणां सरलीकरणं, अग्रे निवेशं आकर्षयितुं करप्रोत्साहनस्य प्रवर्तनं च अन्तर्भवति । एतेषां उपायानां कारणात् बेलारूसदेशे व्यापारस्य सुगमतायाः महती उन्नतिः अभवत्, विदेशव्यापारसाझेदारीणां कृते अनुकूलं वातावरणं च निर्मितम् अस्ति । एतेषां कारकानाम् अतिरिक्तं बेलारूस्-देशे काष्ठानि, तैल-उत्पादाः, यन्त्राणां भागाः, रसायनानि, धातुः (इस्पातः), औषधानि इत्यादयः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति, ये निर्यात-उन्मुख-उद्योगानाम् उत्तम-अवकाशान् उपस्थापयन्ति देशस्य कृषिक्षेत्रं अपि सुविकसितम् अस्ति यत्र सस्यकृष्यर्थं अनुकूलपरिस्थितयः सन्ति येन उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाः यथा धान्यं (गोधूमः), मांसं (शूकरमांसम्), दुग्धजन्यपदार्थाः सन्ति ये अन्तर्राष्ट्रीयमागधां पूरयितुं शक्नुवन्ति परन्तु अन्तर्राष्ट्रीयव्यापारविकासे विशालक्षमता अस्ति चेदपि विपण्यविस्तारप्रयत्नानाम् आवश्यकता अद्यापि वर्तते। वैश्विकवाणिज्ये उदयमानः खिलाडी इति रूपेण स्वस्य क्षमतायाः पूर्णतया शोषणं कर्तुं; नूतनानां विपणानाम् अन्वेषणेन पारम्परिकव्यापारसाझेदारेभ्यः परं विविधीकरणे केन्द्रीकरणं – विशेषतः तेषु यत्र विद्यमानाः भूराजनीतिकसङ्घर्षाः अथवा आर्थिकमन्दताः सन्ति – अग्रे अत्यावश्यकाः सोपानानि भविष्यन्ति |. निष्कर्षतः,बेलारूसस्य सामरिकस्थानस्य, कुशलश्रमबलस्य, व्यापारानुकूलस्य वातावरणस्य, प्रचुरप्राकृतिकसंसाधनस्य च माध्यमेन व्यापारस्य नूतनमार्गान् उद्घाटयितुं महत्त्वपूर्णा क्षमता वर्तते। विदेशीयनिवेशं आकर्षयितुं, व्यापारसाझेदारीवर्धनं कर्तुं, विपण्यविविधीकरणं च अनुसृत्य निरन्तरप्रयत्नाभिः सह बेलारूसस्य वैश्विकव्यापारे प्रमुखः खिलाडी भवितुं, आर्थिकवृद्धौ योगदानं दातुं च क्षमता वर्तते
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा बेलारूस्-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । प्रायः ९५ लक्षं जनानां जनसंख्यां कृत्वा यूरोपे केन्द्रस्थाने स्थितः बेलारूस्-देशः विभिन्नप्रकारस्य उत्पादानाम् अवसरान् प्रस्तुतं करोति ये घरेलु-अन्तर्राष्ट्रीय-माङ्गं पूरयन्ति एकः सम्भाव्यः ध्यानक्षेत्रः कृषिजन्यपदार्थाः भवितुम् अर्हन्ति । बेलारूस्-देशे समृद्धः कृषि-उद्योगः अस्ति, दुग्ध-मांस-धान्य-फल-इत्यादीनां उच्चगुणवत्तायुक्तानां खाद्यपदार्थानां कृते प्रसिद्धः अस्ति । एतेषां वस्तूनाम् समीपस्थदेशानां तुलने उत्तमगुणवत्तायाः प्रतिस्पर्धात्मकमूल्यानां च कारणेन निर्यातस्य प्रबलक्षमता वर्तते । अन्यः लाभप्रदः क्षेत्रः यन्त्राणि उपकरणानि च सन्ति । बेलारूस्-देशे ट्रैक्टर्, ट्रकाः, निर्माणसाधनं, औद्योगिकयन्त्राणि च इत्यादीनां भारीनां यन्त्राणां निर्माणस्य दीर्घः इतिहासः अस्ति । यतः देशः स्वस्य निर्मितवस्तूनाम् महत्त्वपूर्णं भागं रूसदेशेभ्यः अन्येभ्यः पूर्वीययूरोपीयदेशेभ्यः निर्यातयति तथा एतेषां विपणानाम् अधिकविस्तारस्य अवसरः अस्ति घरेलु उपभोगे अन्तर्राष्ट्रीयव्यापारमार्गेषु च उदयमानैः डिजिटलप्रवृत्तिभिः सह ई-वाणिज्यम् उत्पादचयनार्थमपि रोमाञ्चकारीमार्गं प्रस्तुतं करोति। टेक्-सेवी जनसंख्या ऑनलाइन-शॉपिङ्ग्-मञ्चानां प्रति अधिकाधिकं उद्घाटिता अस्ति ये प्रतिस्पर्धात्मकमूल्येषु विस्तृत-उत्पाद-विकल्पैः सह सुविधां प्रदास्यन्ति |. तदतिरिक्तं, हरितपरिकल्पनानां प्रति बेलारूसस्य प्रतिबद्धतायाः सह वैश्विकरूपेण वर्धमानं पर्यावरणजागरूकतां विचार्य पर्यावरण-अनुकूलाः अथवा स्थायि-उत्पादाः सम्भाव्य-वृद्धेः सम्भावनाः अपि धारयन्ति जैविकखाद्यवस्तूनाम्, प्राकृतिकप्रसाधनसामग्रीणां वा स्थानीयस्रोतसामग्रीभिः निर्मितानाम् व्यक्तिगतपरिचर्यापदार्थानाम् आग्रहः अग्रे अन्वेष्टुं शक्यते । अन्ततः यद्यपि उत्पादचयनं बेलारूसस्य अन्तः स्थानीयप्राथमिकतानां लक्ष्यं कृत्वा सम्यक् विपण्यसंशोधनस्य आधारेण भवितुमर्हति तथा च भौगोलिकदृष्ट्या निकटतमेषु रूस इत्यादिषु प्रमुखनिर्यातगन्तव्येषु अथवा यूरोपीयसङ्घस्य सदस्यराज्येषु माङ्गप्रवृत्तीनां अवगमनं करणीयम्। उपसंहारः बेलारूसदेशे विदेशव्यापारबाजारस्य अन्तः सफलस्य उत्पादचयनार्थं : १. १) दुग्धजन्यपदार्थानि वा उत्पादनानि वा इत्यादीनि कृषिवस्तूनि विचारयन्तु। २) यन्त्रनिर्माणस्य अन्तः अवसरानां अन्वेषणं कुर्वन्तु। ३) उदयमानानाम् ई-वाणिज्यप्रवृत्तीनां लाभं गृहाण। ४) पर्यावरण-अनुकूल/स्थायि-वस्तूनाम् वर्धमानं माङ्गं प्रतिबिम्बयति। ५) बेलारूसदेशे स्थानीयप्राथमिकतासु केन्द्रीकृत्य व्यापकं विपण्यसंशोधनं करणीयम्, निर्यातगन्तव्यस्थानानि अपि अवगन्तुम्।
ग्राहकलक्षणं वर्ज्यं च
बेलारूस्-गणराज्यं बेलारूस्-गणराज्यम् इति अपि प्रसिद्धः पूर्वीय-यूरोप-देशे स्थितः देशः अस्ति । अस्य समृद्ध-इतिहासस्य, अद्वितीय-सांस्कृतिकविरासतस्य च कृते प्रसिद्धम् अस्ति । यदा बेलारूसदेशे ग्राहकलक्षणं वर्ज्यं च अवगन्तुं भवति तदा अत्र विचारणीयाः कतिचन प्रमुखबिन्दवः सन्ति। ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : बेलारूसी-देशस्य जनाः आगन्तुकानां प्रति उष्ण-स्वागत-स्वभावस्य कृते प्रसिद्धाः सन्ति । ते प्रायः अतिथिभ्यः सहजतां प्राप्तुं स्वमार्गात् बहिः गच्छन्ति । 2. शिष्टता : बेलारूसदेशस्य जनानां कृते आदरस्य शिष्टतायाः च महत् मूल्यं वर्तते। अन्यथा अनुमतिः न दत्ता यावत् व्यक्तिं औपचारिकं उपाधिं प्रयुज्य सम्बोधयितुं प्रथा अस्ति । 3. पारिवारिकमूल्यानि : बेलारूसीजनानाम् जीवने परिवारस्य महत्त्वपूर्णा भूमिका भवति, ते च प्रियजनैः सह समयं व्यतीतुं प्राथमिकताम् अददात्। 4. फैशनचेतना : बेलारूसदेशस्य जनाः स्वस्य व्यक्तिगतरूपेण गर्वं कुर्वन्ति तथा च तेषां कृते उत्तमं परिधानं महत्त्वपूर्णम् अस्ति। वर्जनाः : १. 1. राजनीतिः : संवेदनशीलराजनैतिकविषयेषु चर्चां कर्तुं परिहरन्तु यावत् भवतः यजमानेन आमन्त्रितं न भवति अथवा यदि भवतः सह संवादं कुर्वन् व्यक्तिना सह निकटसम्बन्धः विकसितः नास्ति। 2. पारम्परिकमूल्यानां आलोचना : बेलारूसीजनाः पारम्परिकमूल्यानां हृदयस्य समीपे एव धारयन्ति, अतः वार्तालापस्य समये एतेषां विश्वासानां आलोचनां वा चुनौतीं वा न कर्तुं सल्लाहः। 3. धर्मः : बेलारूसदेशस्य अनेकेषां व्यक्तिनां कृते धर्मः जीवनस्य महत्त्वपूर्णः भागः भवितुम् अर्हति; तथापि धार्मिकप्रत्ययानां विषये चर्चाः सावधानीपूर्वकं भवितव्याः यतः तत् व्यक्तिगतं मन्यते । समग्रतया बेलारूसदेशस्य ग्राहकैः सह संवादं कुर्वन् सम्पूर्णेषु अन्तरक्रियासु शिष्टव्यवहारं निर्वाहयन् देशस्य परम्पराणां रीतिरिवाजानां च सम्मानं दर्शयितुं अनुशंसितम् अस्ति नोटः- उपरि प्रदत्ता सूचना समाजस्य अन्तः अवलोकितानां ग्राहकलक्षणानाम् वर्जनाणां च सामान्यदृष्टिम् अयच्छति; तथापि कस्यचित् देशस्य संस्कृतिस्य वा अन्तः जनानां मध्ये व्यक्तिगतप्राथमिकता भिन्ना भवितुम् अर्हति
सीमाशुल्क प्रबन्धन प्रणाली
आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपे स्थितः भूपरिवेष्टितः देशः अस्ति । गैर-यूरोपीयसङ्घस्य सदस्यत्वेन बेलारूस्-देशस्य स्वकीयाः रीतिरिवाजाः, आप्रवासन-विनियमाः च सन्ति, येषां विषये आगन्तुकाः देशे प्रवेशात् पूर्वं अवगताः भवेयुः । सीमाशुल्कविनियमानाम् दृष्ट्या बेलारूस्-देशे प्रवेशं कुर्वन्तः व्यक्तिः स्वस्य वहति यत्किमपि द्रव्यं कतिपयान् सीमां अतिक्रमयति, यथा मुद्रायाः महतीं वा बहुमूल्यं मालं वा, तत् घोषयितुं बाध्यते सीमायां किमपि जटिलतां परिहरितुं एतेषां वस्तूनाम् सर्वाणि आवश्यकानि दस्तावेजानि भवितुं महत्त्वपूर्णम्। आगन्तुकाः अपि अवगन्तुं अर्हन्ति यत् बेलारूस्देशे केचन मालाः आनेतुं प्रतिबन्धाः सन्ति । यथा अग्निबाणस्य गोलाबारूदस्य च विशिष्टानुज्ञापत्रस्य आवश्यकता भवति, अपवादात्मकपरिस्थितौ एव आयातः भवितुम् अर्हति । तदतिरिक्तं मादकद्रव्याणि, मादकद्रव्याणि च कठोररूपेण निषिद्धानि सन्ति । यदा आप्रवासनप्रक्रियाणां विषयः आगच्छति तदा विदेशीयानां कृते सामान्यतया वैधराहत्यपत्रस्य आवश्यकता भवति यस्य वैधता तेषां योजनाकृतप्रस्थानतिथितः परं न्यूनातिन्यूनं मासत्रयस्य वैधता भवति अधिकांश आगन्तुकानां कृते पूर्वमेव वीजायाः आवश्यकता अपि भविष्यति यावत् ते वीजामुक्तदेशेभ्यः न आगच्छन्ति अथवा विशिष्टेषु वीजामाफीकार्यक्रमेषु भागं न लभन्ते। सीमापारस्थानेषु आगत्य यात्रिकाणां भ्रमणस्य उद्देश्यं अन्येषां प्रासंगिकविवरणानां च विषये अधिकारिभिः प्रश्नः भवितुं शक्नोति । आगन्तुकाः सत्यं उत्तरं दातव्यं, अस्मिन् सम्पूर्णे प्रक्रियायां अधिकारिभिः सह सहकार्यं कुर्वन्तु । बेलारूस्-देशे स्थित्वा यात्रिकाणां कृते सर्वेषां स्थानीयकायदानानां सम्मानः अत्यावश्यकः । अस्मिन् धार्मिकस्थलेषु यदि प्रयोज्यम् अस्ति तर्हि वेषभूषासंहितानां पालनम्, राजनैतिकचर्चा वा प्रदर्शनं वा परिहरति ये केषुचित् सन्दर्भेषु संवेदनशीलविषयाः भवितुम् अर्हन्ति अन्तिमे, एतत् ज्ञातव्यं यत् यात्रिकाः होटेल-अतिथिगृहात् परं निवासस्थानेषु पञ्चदिनात् अधिकं यावत् तिष्ठन्ति चेत् आगमनानन्तरं पञ्चव्यापारदिनानां अन्तः पञ्जीकरणं कर्तव्यम्। पञ्जीकरणप्रक्रियायां प्रायः आवासप्रदातृणा प्रदत्तानि प्रपत्राणि परिचयदस्तावेजानां प्रतिलिपानि च प्रस्तूयन्ते । समग्रतया, बेलारूस-देशस्य यात्रायाः योजनां कुर्वतां आगन्तुकानां कृते यात्रा-तिथिभ्यः पूर्वं सीमाशुल्क-विनियमानाम् आप्रवासन-आवश्यकतानां च विषये नवीनतम-अद्यतन-सम्बद्धानां परिचयः सल्लाहः भवति यतः कालान्तरे नियमाः परिवर्तयितुं शक्नुवन्ति
आयातकरनीतयः
पूर्वीययूरोपदेशस्य भूपरिवेष्टितदेशस्य बेलारूस्-देशस्य स्वकीया आयातकरनीतिः स्वकीया अस्ति । बेलारूस-देशस्य सर्वकारः व्यापारस्य नियमनार्थं स्थानीय-उद्योगानाम् रक्षणार्थं च विविधवस्तूनाम् आयातशुल्कं आरोपयति । बेलारूस्देशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । यद्यपि केचन उत्पादाः उच्चशुल्कस्य अधीनाः भवितुम् अर्हन्ति तथापि अन्ये न्यूनशुल्कदरेण वा शून्यशुल्कदरेण वा आनन्दं प्राप्नुवन्ति । अयं भेदः आन्तरिक-उत्पादनस्य प्रवर्धनं, विदेशीय-आयातस्य उपरि निर्भरतां न्यूनीकर्तुं च उद्दिश्यते । सामान्यतया आयातितानां वस्तूनाम् यथा इलेक्ट्रॉनिक्स, वाहनम्, यन्त्राणि च खाद्यवस्तूनि, औषधानि इत्यादीनां मूलभूतानाम् आवश्यकतानां तुलने अधिकशुल्कदराणि भवन्ति परन्तु विशिष्टदेशैः सह द्विपक्षीयव्यापारसम्झौतानां आधारेण सटीकदरेषु उतार-चढावः भवितुम् अर्हति । बेलारूस् यूरेशियन आर्थिकसङ्घस्य (EEU) सदस्यः अपि अस्ति, यस्मिन् रूस, आर्मेनिया, कजाकिस्तान, किर्गिस्तान् च सन्ति । अस्य संघस्य भागत्वेन बेलारूस्-देशः ईईयू-सदस्यराज्येषु सीमाशुल्कस्य न्यूनीकरणम् इत्यादयः केचन लाभाः प्राप्नुवन्ति । तदतिरिक्तं बेलारूस्देशे आयातानां कृते आवश्यकदस्तावेजानां विषये कठोरविनियमाः सन्ति । आयातकैः प्रयोज्यकरशुल्कानां समुचितमूल्यांकनार्थं आयातितानां उत्पादानाम् परिमाणं मूल्यं च सहितं समीचीनविवरणं दातव्यम्। ज्ञातव्यं यत् आयातकरनीतिषु आर्थिकस्थितीनां, सरकारीनिर्णयानां च आधारेण परिवर्तनं भवितुम् अर्हति । अतः बेलारूस-देशेन सह व्यापारं कर्तुम् इच्छन्तीनां व्यवसायानां वा व्यक्तिनां वा आधिकारिकमार्गेण नवीनतमकरविनियमानाम् अद्यतनतां प्राप्तुं वा अन्तर्राष्ट्रीयव्यापारकायदानानां अनुभविनां व्यावसायिकानां मार्गदर्शनं प्राप्तुं वा अत्यावश्यकम्। निष्कर्षतः बेलारूस् विदेशव्यापारप्रवाहस्य नियन्त्रणस्य साधनरूपेण आयातकरं कार्यान्वितं करोति तथा च स्थानीयोद्योगानाम् अत्यधिकप्रतिस्पर्धायाः रक्षणं करोति । देशस्य शुल्कव्यवस्था उत्पादवर्गाणाम् आधारेण भिन्ना भवति तथा च ईईयू इत्यादिषु आर्थिकसङ्घस्य अन्तः अन्तर्राष्ट्रीयसम्झौतैः अथवा सदस्यतायाः प्रभावः भवितुम् अर्हति
निर्यातकरनीतयः
पूर्वीय-यूरोपस्य भूपरिवेष्टितः देशः बेलारूस् आर्थिकवृद्धिं प्रोत्साहयितुं राजस्वं वर्धयितुं च अद्वितीयं निर्यातवस्तूनाम् करनीतिं कार्यान्वयति बेलारूस-सर्वकारः निर्यातितवस्तूनाम् कतिपयेषु वर्गेषु तेषां प्रकारस्य मूल्यस्य च आधारेण करं आरोपयति । प्रथमं कृषिजन्यपदार्थानाम् कच्चामालस्य च निर्यातशुल्कं भवति । अस्मिन् गोधूमः, यवः, राई, कुक्कुटः, शर्कराबीट्, सनबीजः, काष्ठजन्यपदार्थाः, पोटेशियम-उर्वरक-इत्यादीनि खनिजपदार्थानि च सन्ति । विपण्यस्थितेः, सर्वकारीयप्राथमिकतानां च आधारेण करदराणि भिन्नानि भवितुम् अर्हन्ति । द्वितीयं, देशः परिष्कृततैलपदार्थानाम् निर्यातशुल्कं गृह्णाति । बेलारूस्-देशः तैलशोधन-उद्योगाय प्रसिद्धः अस्ति; अतः पेट्रोलियम-व्युत्पन्नस्य यथा पेट्रोलियम-व्युत्पन्नस्य निर्यात-प्रवाहस्य उपरि करं स्थापयति । एतेषां शुल्कानां उद्देश्यं निर्यातात् पर्याप्तं राजस्वं सुनिश्चित्य विश्वसनीयं घरेलुप्रदायं सुरक्षितं कर्तुं भवति। तदतिरिक्तं बेलारूस्देशे उत्पादितानां यन्त्राणां उपकरणानां च निर्यातकाले निश्चितकरः भवितुं शक्नोति । परन्तु अन्येषां उत्पादवर्गाणां तुलने एते शुल्काः न्यूनाः भवन्ति यतः सर्वकारः विदेशीयविपण्यस्य प्रतिस्पर्धात्मकमूल्यानां सुविधां दत्त्वा विनिर्माणक्षेत्रस्य विकासं प्रवर्धयितुं प्रयतते ज्ञातव्यं यत् बेलारूस्-देशेन समीपस्थैः देशैः सह मुक्तव्यापार-सम्झौतानां अन्तर्गतं वा यस्मिन् व्यापार-खण्डे सः भागं गृह्णाति, तस्य अन्तर्गतं विशिष्टनिर्यातानां कृते प्राधान्य-व्यवहारस्य वा कर-मुक्ति-द्वारा वा स्वस्य घरेलु-उद्योगस्य समर्थनार्थं विविधाः उपायाः कार्यान्विताः सन्ति |. निष्कर्षतः, बेलारूसः स्वस्य अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु निर्यातवस्तूनाम् करनीतीनां विविधश्रेणीं नियोजयति, यत् स्थायिविकासाय स्वस्य वित्तीयरणनीत्याः भागः अस्ति उद्देश्यं न केवलं राजस्वं जनयितुं अपितु घरेलु उपभोगस्य अन्तर्राष्ट्रीयव्यापारसाझेदारीयोः कृते अनुकूलपरिस्थितयः निर्माय स्थानीयोद्योगानाम् उत्तेजना अपि अस्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपे स्थितः भूपरिवेष्टितः देशः अस्ति । वैश्विकनिर्यातविपण्ये महत्त्वपूर्णः खिलाडी इति नाम्ना बेलारूस्-देशेन स्वस्य उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य विविधानि निर्यातप्रमाणपत्राणि स्थापितानि सन्ति । बेलारूस्देशे प्राथमिकनिर्यातप्रमाणपत्रेषु अन्यतमं अनुरूपताप्रमाणपत्रम् अस्ति । इदं प्रमाणीकरणं अधिकृतसंस्थाभिः निर्गतं यत् एतत् सत्यापयितुं यत् कोऽपि उत्पादः बेलारूसी-कानूनैः अन्तर्राष्ट्रीय-विनियमैः च निर्धारित-कतिपय-मानकान् आवश्यकतान् च पूरयति इति अनुरूपताप्रमाणपत्रं क्रेतृभ्यः आश्वासयति यत् निर्यातितवस्तूनाम् आवश्यकनिरीक्षणं, परीक्षणं, अनुरूपतामूल्यांकनं च कृतम् अस्ति। तदतिरिक्तं बेलारूसीक्षेत्रं त्यक्त्वा गच्छन्तीनां सर्वेषां निर्यातानाम् कृते निर्यातघोषणादस्तावेजः आवश्यकः अस्ति । एतत् दस्तावेजं प्रमाणरूपेण कार्यं करोति यत् मालस्य निर्यातार्थं कानूनानुसारं अनुमतिः अस्ति तथा च सीमाशुल्कविनियमानाम् अनुपालनं करोति । अस्मिन् निर्यातकसूचना, गन्तव्यदेशः, निर्यातितवस्तूनाम् वर्णनं, तेषां मूल्यं, अतिरिक्तं प्रासंगिकं किमपि सूचनां च इत्यादीनि विवरणानि सन्ति । बेलारूसतः यूरोपीयसङ्घस्य (EU) देशेषु अथवा विश्वव्यापीषु अन्यक्षेत्रेषु निर्यातं कुर्वन्तः कृषिः अथवा खाद्यपदार्थाः इत्यादीनां कतिपयानां उद्योगानां कृते GlobalG.A.P (Good Agricultural Practices), ISO 9001 (Quality Management Systems), अथवा HACCP (Hazard Analysis) इत्यादीनां विशिष्टप्रमाणीकरणानां आवश्यकता भवितुम् अर्हति महत्वपूर्ण नियन्त्रण बिन्दु)। एते प्रमाणीकरणानि कृषिवस्तूनाम् उत्पादने खाद्यसुरक्षाप्रोटोकॉलेन वा नैतिकमार्गदर्शिकैः वा सम्बद्धानां अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चितयन्ति। इदं ज्ञातव्यं यत् उत्पादप्रकारस्य लक्ष्यविपण्यविनियमानाम् आधारेण विशिष्टप्रमाणीकरणस्य आवश्यकताः भिन्नाः भवितुम् अर्हन्ति । बेलारूसतः निर्यातकाः स्वस्य वांछितबाजारस्य प्रमाणीकरणप्रक्रियाणां विषये अद्यतनसूचनार्थं राष्ट्रियमान्यतानिकायः अथवा वाणिज्यसङ्घः इत्यादीनां आधिकारिकसंस्थानां परामर्शं कुर्वन्तु। निष्कर्षतः बेलारूसदेशः अनुरूपताप्रमाणपत्राणि निर्यातघोषणानि च इत्यादीनि विविधानि निर्यातप्रमाणपत्राणि स्थापयित्वा स्वस्य निर्यातं गम्भीरतापूर्वकं गृह्णाति GlobalG.A.P अथवा ISO 9001/HACCP इत्यादिभिः सम्भाव्य-उद्योग-विशिष्ट-प्रमाणीकरणैः सह एतेषां मानकानां अनुपालनेन निर्यातकाः सुनिश्चितं कुर्वन्ति यत् तेषां उत्पादाः कानूनी-आवश्यकतानां पूर्तिं कुर्वन्ति तथा च अन्तर्राष्ट्रीय-क्रेतृभ्यः स्वस्य उत्पादन-प्रक्रियाणां अन्तः कार्यान्वितानां गुणवत्ता-नियन्त्रण-उपायानां विषये आश्वासनं ददति |.
अनुशंसित रसद
बेलारूस्, बेलारूसगणराज्यम् इति अपि ज्ञायते, पूर्वीय-यूरोपे स्थितः भू-परिवेष्टितः देशः अस्ति । रूस-यूरोपीय-सङ्घ-देशयोः मध्ये सामरिकस्थानेन बेलारूस्-देशः अस्मिन् क्षेत्रे महत्त्वपूर्णं रसदकेन्द्ररूपेण उद्भूतः अस्ति । यदा परिवहनस्य आधारभूतसंरचनायाः विषयः आगच्छति तदा बेलारूस्-देशे मार्गस्य, रेलमार्गस्य, विमानस्थानकस्य च विस्तृतजालं वर्तते यत् देशे सर्वत्र मालस्य सुचारुरूपेण गमनस्य सुविधां करोति मार्गजालं ८६,००० किलोमीटर् अधिकं विस्तृतं भवति, सुसंरक्षितं विश्वसनीयं च अस्ति । एतेन बेलारूस्-देशस्य अन्तः अथवा समीपस्थदेशेषु उत्पादानाम् परिवहनार्थं एषः कुशलः उपायः भवति । मार्गानाम् अतिरिक्तं बेलारूस्-देशेन आधुनिकरेलमार्गव्यवस्था विकसिता अस्ति, या देशस्य अन्तः प्रमुखनगराणि संयोजयति, अन्तर्राष्ट्रीयमालवाहनयानस्य सुविधां च ददाति बेलारूस्-देशस्य रेलमार्ग-उद्योगः आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः मालस्य परिवहनार्थं सुरक्षिताः, व्यय-प्रभाविणः च सेवाः प्रदाति । रसायनानि, यन्त्राणि, कृषिजन्यपदार्थाः इत्यादीनां बल्क-मालानां शिपिङ्गार्थं विशेषतया लोकप्रियम् अस्ति । अपि च, समयसंवेदनशीलं मालवाहनं वा उच्चमूल्यं मालवाहनं वा परिवहनं कर्तुं विमानमालवाहनस्य महत्त्वपूर्णा भूमिका भवति । मिन्स्क् राष्ट्रियविमानस्थानकं बेलारूस्देशे मालवाहकविमानयानानां मुख्यविमानद्वाररूपेण कार्यं करोति । अत्र फ्रैंकफर्ट्, दुबई, इस्तान्बुल इत्यादिषु प्रमुखेषु अन्तर्राष्ट्रीयगन्तव्यस्थानेषु प्रत्यक्षसम्पर्कः प्राप्यते, येन व्यवसायानां कृते विमानमार्गेण स्वमालस्य परिवहनं सुलभं भवति बेलारूसदेशः अपि अस्य अन्तर्देशीयजलमार्गव्यवस्थायाः लाभं प्राप्नोति यत्र नद्यः नहराः च सन्ति ये लिथुआनियादेशस्य बन्दरगाहनगरं क्लाइपेडाद्वारा बाल्टिकसागरादिसमुद्रेषु प्रवेशं प्रदास्यन्ति खनिजपदार्थानाम् अथवा पेट्रोलियम-उत्पादानाम् इव बृहत्-मात्रायां बल्क-मालस्य बार्ज-यानेन वा जहाजेन वा निर्यातयितुं एषः विकल्पः विशेषतया लाभप्रदः अस्ति । सीमासु वा बन्दरगाहेषु सीमाशुल्कनिष्कासनप्रक्रियासु कुशलतापूर्वकं सुव्यवस्थितं कर्तुं तथा च कागदपत्रानुपालनविषयेषु विलम्बं वा अतिरिक्तव्ययं वा न्यूनीकर्तुं आयातकाः/निर्यातकाः सामान्यतया स्थानीयविनियमानाम् अनुसारं सीमाशुल्क औपचारिकतानां निबन्धने विशेषज्ञतां प्राप्तैः रसदकम्पनीभिः सह भागीदारी कुर्वन्ति। बेलारूसदेशे संचालिताः केचन उल्लेखनीयाः रसदप्रदातारः Beltamozhservice State Enterprise (BMS SE) सन्ति यः आयात/निर्यातक्रियाकलापानाम् समन्वयं कुर्वन्तः आवश्यकदस्तावेजानां निर्माणं सहितं सीमाशुल्कदलालीसेवासु केन्द्रितः अस्ति Belspedlogistics - अन्तः अन्तः रसदसमाधानं प्रदातुं; यूरोटर्मिनल - कंटेनरयुक्तमालस्य रेलमार्गपरिवहनस्य विशेषज्ञता; तथा Eurotir Ltd - अन्तर्राष्ट्रीयमालवाहनसेवानां विस्तृतश्रेणीं प्रदातुं। समग्रतया, सुविकसितपरिवहनसंरचनायाः सह बेलारूस्-देशः मार्गपरिवहनं, रेलमार्गः, विमानमालवाहनं, आन्तरिकजलमार्गः इत्यादीनां कुशलरसदविकल्पानां श्रेणीं प्रदाति व्यावसायिकरसदप्रदातारः व्यवसायान् सीमाशुल्कविनियमानाम् जटिलतां नेविगेट् कर्तुं सहायतां कर्तुं शक्नुवन्ति तथा च सुचारु आपूर्तिशृङ्खलासञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

बेलारूस्-देशः स्वस्य दृढ-अन्तर्राष्ट्रीय-व्यापार-सम्बन्धैः, निर्यात-उद्योगेन च प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयक्रयणार्थं देशे अनेकाः महत्त्वपूर्णाः मार्गाः स्थापिताः सन्ति तथा च व्यावसायिकविकासस्य अवसराः प्रदातुं विविधाः प्रदर्शनयः अपि आयोजिताः सन्ति । प्रथमं बेलारूस् यूरेशियन आर्थिकसङ्घस्य (EAEU) सदस्यः अस्ति, यस्मिन् रूस, कजाकिस्तान, आर्मेनिया, किर्गिस्तान् च सन्ति । एतत् विपण्यसमायोजनं विशालस्य उपभोक्तृवर्गस्य सुलभप्रवेशस्य अनुमतिं ददाति तथा च संघस्य अन्तः मालस्य आवागमनस्य सुविधां करोति । एतेन एतेभ्यः देशेभ्यः उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते बेलारूस्-देशः आकर्षकं गन्तव्यं भवति । तदतिरिक्तं बेलारूस्-देशः विश्वस्य अनेकैः देशैः सह द्विपक्षीयव्यापारसम्झौतेषु सक्रियरूपेण संलग्नः अस्ति । एते सम्झौताः विदेशीयकम्पनीनां कृते बेलारूसी-विपण्ये प्रवेशाय, स्थानीय-आपूर्तिकर्तृभिः सह व्यावसायिकसम्बन्धं स्थापयितुं च अनुकूलाः परिस्थितयः सृज्यन्ते । केचन प्रमुखाः भागीदारदेशाः चीनदेशः, जर्मनीदेशः, पोलैण्ड्, युक्रेनदेशः, तुर्कीदेशः इत्यादयः सन्ति । बेलारूस्-देशे वर्षे पूर्णे विविधाः प्रदर्शनीः अपि आयोज्यन्ते येषु घरेलु-अन्तर्राष्ट्रीय-व्यापाराः आकर्षयन्ति । अत्यन्तं प्रमुखा प्रदर्शनी "बेलारूसी औद्योगिकमञ्चः" अस्ति, यत्र यन्त्राणि, उपकरणानि, प्रौद्योगिकी-सम्बद्धानां उद्योगानां नवीनतानां प्रदर्शनं भवति । एतत् निर्मातृभ्यः स्वउत्पादानाम् प्रदर्शनार्थं विश्वस्य विभिन्नभागेभ्यः सम्भाव्यक्रेतृभिः वा भागिनैः सह संवादं कर्तुं च उत्तमं मञ्चं प्रदाति । मिन्स्क्-नगरे आयोजिता अन्यत् उल्लेखनीयं प्रदर्शनं "EuroExpo: International Specialized Exhibition" इति । एषा प्रदर्शनी विभिन्नेषु उद्योगेषु केन्द्रीभूता अस्ति यथा निर्माणसामग्री & प्रौद्योगिकी; ऊर्जा-बचत-प्रौद्योगिकीः; कृषि; खाद्यप्रसंस्करणसाधनम्; ऑटोमोबाइल & ऑटो घटक; रसद एवं परिवहन; अन्येषां मध्ये । अपि च, "High-Tech Expo" इत्यादीनि विशेषक्षेत्रविशिष्टप्रदर्शनानि सन्ति, येषु सूचनाप्रौद्योगिकी (IT), एयरोस्पेस् उद्योगस्य उत्पाद/सेवाविकासादिषु क्षेत्रेषु उन्नतप्रौद्योगिकीसमाधानं प्रदर्श्यते। अपि च,' TechInnovation' प्रतिवर्षं Minsk मध्ये आयोजितं वैश्विकं नवीनता-सञ्चालित-उद्यमान् एकत्रयति ये ICT/दूरसञ्चारक्षेत्रे बेलारूस-कम्पनीभिः सह साझेदारी/सहकार्यस्य अवसरान् इच्छन्ति - IoT (Internet of Things) डोमेन इत्यादिषु संलग्नानाम् खिलाडयः मध्ये व्यावसायिकसङ्गतिं सुविधां ददाति, प्रदर्शनीनां/व्यापकजालविस्तारप्रयत्नानाम् अतिरिक्तं-सरकारीसंस्थाभिः/प्रमुखव्यापारसङ्घैः स्थापिताः, सम्भाव्यसाझेदारी-गठबन्धनयोः अन्वेषणं, बेलारूसः उच्चशिक्षितं कार्यबलं, प्राधान्यकरदरैः सह अनुकूलं निवेशवातावरणं, विस्तृतमूलसंरचनाजालपर्यन्तं प्रवेशं च प्रदाति . निष्कर्षतः,' बेलारूसदेशे अन्तर्राष्ट्रीयक्रयणचैनलाः & प्रदर्शनयः वैश्विकरूपेण व्यवसायान् संयोजयितुं & तेभ्यः सोर्सिंगविकल्पानां अन्वेषणस्य अवसरान् प्रदातुं/अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयआपूर्तिकर्तृभिः सह संवादं कर्तुं मञ्चं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। एताः उपक्रमाः बेलारूसस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं ददति यतः वैश्विकविपण्यक्षेत्रे महत्त्वपूर्णक्रीडकरूपेण स्वस्थानं सुदृढं करोति।
बेलारूस्देशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. Yandex (https://www.yandex.by): Yandex इति रूसीदेशस्य लोकप्रियं अन्वेषणयन्त्रं यस्य उपयोगः बेलारूस्देशे अपि बहुधा भवति । एतत् जालसन्धानं, चित्राणि, भिडियो, वार्ता, अन्ये सम्बद्धानि सेवानि च प्रदाति । 2. गूगल (https://www.google.by): यद्यपि गूगलः अन्तर्राष्ट्रीयप्रसिद्धं अन्वेषणयन्त्रम् अस्ति तथापि बेलारूसी-उपयोक्तृणां कृते स्थानीयकृतं संस्करणमपि अस्ति । अत्र आङ्ग्लभाषायां बेलारूसीभाषायां च व्यापकं जालसन्धानपरिणामं प्राप्यते । 3. Mail.ru (https://www.mail.ru): यद्यपि मुख्यतया रूसीभाषिणां जगति ईमेलसेवाप्रदातृरूपेण प्रसिद्धः अस्ति तथापि Mail.ru इत्यत्र "Poisk" इति अन्वेषणयन्त्रम् अपि अस्ति एतत् सामान्यजालसन्धानपरिणामान् वार्तासङ्ग्रहणं, ईमेलसमायोजनम् इत्यादीनां अतिरिक्तविशेषतानां सह प्रदाति । 4. Onliner Search (https://search.onliner.by): Onliner Search इति एकं समर्पितं स्थानीयं अन्वेषणयन्त्रं विशेषतया बेलारूसी-उपयोक्तृणां कृते डिजाइनं कृतम् अस्ति । अत्र जालसन्धानं वर्गीकृतविज्ञापनं च सहितं विविधाः अन्वेषणविकल्पाः प्राप्यन्ते । 5. Tut.by Search (https://search.tut.by): Tut.by इति बेलारूस्-देशस्य बृहत्तमेषु ऑनलाइन-पोर्टल्-समाचार-जालस्थलेषु अन्यतमम् अस्ति । मुख्यसामग्रीप्रस्तावैः सह अस्य अन्तः निर्मितं अन्वेषणकार्यक्षमता अपि अस्ति यत् स्वस्य मञ्चस्य अन्तः जालसन्धानं प्रदाति । एते बेलारूस्देशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति ये देशस्य अन्तर्जाल-उपयोक्तृणां भिन्न-भिन्न-प्राथमिकतानां आवश्यकतानां च पूर्तिं कुर्वन्ति ।

प्रमुख पीता पृष्ठ

आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपदेशस्य भूपरिवेष्टितः देशः अस्ति । अत्र बेलारूस्देशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. Yellowpages.by: एषा बेलारूसदेशस्य लोकप्रियतमासु पीतपृष्ठनिर्देशिकासु अन्यतमा अस्ति । देशस्य विभिन्ननगरेषु विविधव्यापाराणां सेवानां च विषये व्यापकसूचनाः प्रदत्ताः सन्ति । जालपुटम् : www.yellowpages.by 2. Bypages.by: Bypages इत्यत्र स्थानीयव्यापारसूचीनां विस्तृतश्रेणी सम्पर्कसूचना च प्राप्यते । निर्देशिकायां खुदरा, स्वास्थ्यसेवा, आतिथ्यं, इत्यादीनि बहुविधाः उद्योगाः सन्ति । जालपुटम् : www.bypages.by 3. 2gis.by: 2GIS (TwoGis) एकः अन्तरक्रियाशीलः ऑनलाइन-नक्शा अस्ति यः बेलारूसस्य कृते पीतपृष्ठनिर्देशिकारूपेण अपि दुगुणः भवति । एतत् व्यवसायानां विषये विस्तृतां सूचनां ददाति, यत्र पता, दूरभाषसङ्ख्या, कार्यसमयः, उपयोक्तृभ्यः समीक्षाः च सन्ति । जालपुटम् : www.maps.data/en/belarus 4. Antalog.com: Antalog एकस्य ऑनलाइनव्यापारसूचीरूपेण कार्यं करोति यत्र IT सेवाः, निर्माणकम्पनयः, कानूनीपरामर्शदातारः, अन्ये च बहवः बेलारूसस्य विपण्यां विस्तृतसूचीः सन्ति। जालपुटम् : www.antalog.com/en 5- detmir comooua : магазин детской одежды и товаров для малышей_detmir.ua

प्रमुख वाणिज्य मञ्च

बेलारूस्-गणराज्यं बेलारूस्-गणराज्यम् इति अपि प्रसिद्धः पूर्वीय-यूरोप-देशे स्थितः देशः अस्ति । बेलारूस्-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः प्रचलन्ति इति ज्ञातव्यम् । एते मञ्चाः देशस्य अन्तः उपभोक्तृभ्यः उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र बेलारूस्देशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. वाइल्डबेरी - एषः बेलारूसदेशस्य बृहत्तमेषु ऑनलाइन-विक्रेतृषु अन्यतमः अस्ति यः विविध-उत्पाद-श्रेणीं प्रदाति, यत्र वस्त्रं, इलेक्ट्रॉनिक्स-सामग्री, गृह-वस्तूनि, इत्यादीनि च सन्ति जालपुटम् : https://www.wildberries.by 2. ओजोन् - ओजोन् अन्यत् लोकप्रियं ई-वाणिज्यमञ्चं इलेक्ट्रॉनिक्स-उपकरणात् आरभ्य फैशन-सौन्दर्य-वस्तूनि यावत् विविधानि उत्पादनानि प्रदाति जालपुटम् : https://www.ozone.by ३. वेबसाइटः https://www.21vek.by 4. ASBIS/BelMarket - एतत् ई-वाणिज्य-मञ्चं मुख्यतया सङ्गणक-हार्डवेयर-घटकेषु तथा च IT-समाधानं प्रति केन्द्रितं भवति परन्तु प्रौद्योगिकी-सम्बद्ध-उत्पादानाम् अन्वेषणं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते अन्ये इलेक्ट्रॉनिक्स-उपकरणं च समाविष्टम् अस्ति जालपुटम् : https://belmarket.by 5.रोटोरामा- रोटोरामा विशेषतया ड्रोन् अथवा ड्रोन्-सम्बद्धानि उपकरणानि यथा कैमरा, स्पेयर पार्ट्स् च अन्विष्यमाणानां उत्साहीनां कृते पूर्तिं करोति। वेबसाइट:https//: rotorama.com/by 6.Onliner- Onliner इत्यस्य वर्णनं सर्व-एकं ऑनलाइन-विपण्यस्थानम् इति कर्तुं शक्यते यत्र उपयोक्तारः उपभोक्तृ-इलेक्ट्रॉनिक्स-तः फर्निचरपर्यन्तं विविधानि उत्पाद-वर्गाणि प्राप्नुवन्ति । वेबसाइट:https//: onliner.com/by एतानि केचन उदाहरणानि एव; तथापि कृपया ज्ञातव्यं यत् विशिष्टानि आवश्यकतानि अथवा आलम्बनानि आधारीकृत्य बेलारूस्देशे अधिकानि ई-वाणिज्यमञ्चानि उपलभ्यन्ते। इदं उल्लेखनीयं यत् उपलब्धता बेलारूसस्य अन्तः विशिष्टक्षेत्रे अथवा प्रत्येकेन मञ्चेन प्रस्तावितानां जहाजविकल्पानां उपरि निर्भरं भवितुम् अर्हति। कृपया अद्यतनसूचनार्थं तेषां विस्तृतानां उत्पादप्रस्तावानां अन्वेषणार्थं च तेषां स्वस्वजालस्थलानि अवश्यं गच्छन्तु।

प्रमुखाः सामाजिकमाध्यममञ्चाः

Belarus+is+a+landlocked+country+located+in+Eastern+Europe.+It+has+a+vibrant+online+community+with+several+popular+social+media+platforms+that+are+widely+used+by+the+Belarusian+people.+Here+are+some+of+the+popular+social+media+platforms+in+Belarus%2C+along+with+their+respective+website+addresses%3A%0A%0A1.+VKontakte+%28VK%29+-+This+is+the+most+widely+used+social+media+platform+in+Belarus%2C+similar+to+Facebook.+Users+can+create+profiles%2C+connect+with+friends%2C+share+photos+and+videos%2C+join+groups+and+communities%2C+and+follow+celebrities+or+brands.+Website%3A+www.vk.com%0A%0A2.+Odnoklassniki+-+Also+known+as+OK.ru%2C+this+platform+focuses+on+connecting+classmates+and+old+friends+from+school+or+university.+Users+can+share+updates%2C+photos%2C+videos%2C+and+engage+in+discussions+within+their+networks+of+classmates+or+friends+from+different+periods+of+life.+Website%3A+www.ok.ru%0A%0A3.+Instagram+-+As+one+of+the+world%27s+leading+visual-based+social+networking+platforms%2C+Instagram+is+also+quite+popular+among+Belarusian+users+for+sharing+photos+and+videos+with+followers%2Ffriends+or+browsing+through+posts+from+people+they+follow.+Website%3A+www.instagram.com%0A%0A4.+Twitter+-+Although+not+as+extensively+used+compared+to+other+platforms+mentioned+above%3B+Twitter+still+has+its+user+base+in+Belarus+who+utilize+it+to+follow+news+updates+or+engage+in+global+conversations+across+various+topics+through+tweets+and+retweets.%0AWebsite%3A+www.twitter.com%0A%0A5.Telegram-+This+cloud-based+instant+messaging+app+allows+users+to+send+text+messages%2C+voice+notes+audio+files+securely+using+end-to-end+encryption+technology.Group+chats+can+be+created+for+up+to+200000+members.The+app+offers+a+variety+of+features+like+channels%2Cbots%2Csticker+packs+etc+which+gained+it+popularity+within+Belarus.%0AWebsite%3A+https%3A%2F%2Ftelegram.org%2F%0A%0AThese+are+just+a+few+examples+of+the+most+popular+social+media+platforms+frequented+by+people+residing+in+Belarus.However%2Cit+should+be+noted+that+these+trends+may+change+over+time+as+new+technologies+emerge翻译sa失败,错误码: 错误信息:Recv failure: Connection was reset

प्रमुख उद्योग संघ

आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपे स्थितः भूपरिवेष्टितः देशः अस्ति । अत्र विविधाः उद्योगाः सन्ति अतः विविधाः उद्योगसङ्घाः अत्र आतिथ्यं कुर्वन्ति । बेलारूस्देशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति : १. 1. बेलारूसी-वाणिज्य-उद्योगसङ्घः (BCCI) - अयं संघः बेलारूसी-व्यापाराणां कृते अन्तर्राष्ट्रीयव्यापारं आर्थिकसहकार्यं च प्रवर्धयति । तेषां जालपुटम् अस्ति : https://www.cci.by/en 2. बेलारूसी ऑटोमोबाइल एसोसिएशन (BAA) - BAA बेलारूसदेशे वाहननिर्मातृणां, आपूर्तिकर्तानां, व्यापारिणां, सम्बन्धितव्यापाराणां च प्रतिनिधित्वं करोति। ते देशस्य अन्तः वाहन-उद्योगस्य विकासाय कार्यं कुर्वन्ति । तेषां जालपुटम् अस्ति : http://baa.by/en/ . 3. बेलारूसगणराज्यस्य बैंकसङ्घः (ABRB) - एबीआरबी वित्तीयसंस्थानां मध्ये सहकार्यस्य सुविधां कर्तुं तथा च बैंकक्षेत्रस्य अन्तः आर्थिकवृद्धेः समर्थनार्थं बेलारूसदेशे संचालितबैङ्कान् एकत्र आनयति। तेषां जालपुटम् अस्ति : https://abr.org.by/eng_index.php 4.The Scientific & Practical Society "Metalloobrabotka" - अयं संघः विशेषज्ञतां प्रदातुं, नवीनतां प्रवर्धयन्, शोधक्रियाकलापं कृत्वा, औद्योगिकप्रदर्शनानां आयोजनं च कृत्वा बेलारूसदेशे धातुकार्यउद्योगस्य अन्तः विकासस्य समर्थने केन्द्रितः अस्ति। तेषां जालपुटम् अस्ति : http://www.metallob.com/ . 5."कृषेः समर्थनं" इति संघः - प्रशिक्षणसत्रं, सम्मेलनं, तथा कृषिप्रविधिभिः, कृषिप्रबन्धनप्रथैः, स्थानीयकृषिपदार्थानाम् विपण्यपरिवेशस्य अवसरैः च सम्बद्धाः कार्यक्रमाः। तेषां जालपुटस्य लिङ्क् सम्प्रति अनुपलब्धम् अस्ति । 6.The Minsk High-Tech Park (HTP) – मिन्स्क नगरे सूचनाप्रौद्योगिकीव्यापारविकासं प्रोत्साहयन् आर्थिकक्षेत्ररूपेण स्थापितः, करप्रोत्साहनं प्रदातुं अन्तर्राष्ट्रीयप्रौद्योगिकीकम्पनीनां आकर्षणं करोति, सीमाशुल्कप्राथमिकताभिः एतत् आकर्षकं व्यावसायिकं आउटसोर्सिंग् गन्तव्यं भवति। तेषां वेबसाइट् लिङ्क् सम्प्रति अनुपलब्धः अस्ति। 7.बेलारूस औषधनिर्मातृसङ्घः – औषधनिर्मातृणां प्रतिनिधित्वं कुर्वन् एकः संघः बेलारूसस्य अन्तः ये सदस्यकम्पनीनां मध्ये सहकार्यं प्रवर्धयन्ति, औषधविनियमनविकासानां विषये ज्ञानं साझां कुर्वन्तु, तथा उद्योगस्य हितस्य वकालतम् कुर्वन्ति। तेषां जालपुटस्य लिङ्क् सम्प्रति अनुपलब्धम् अस्ति । एतानि कतिचन उदाहरणानि एव, यतः बेलारूस्-देशे विविधक्षेत्रेषु अधिकानि उद्योगसङ्घाः आतिथ्यं कुर्वन्ति । कृपया ज्ञातव्यं यत् लेखनसमये केचन संघजालस्थलानि उपलब्धानि न भवेयुः, अद्यतनतमानां सूचनानां कृते विश्वसनीयस्रोतानां माध्यमेन अन्वेषणं अनुशंसितम्

व्यापारिकव्यापारजालस्थलानि

आधिकारिकतया बेलारूसगणराज्यम् इति प्रसिद्धः बेलारूस् पूर्वीययूरोपदेशस्य भूपरिवेष्टितः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र विनिर्माणं कृषिं च सेवाः प्रौद्योगिकी च इत्यादीनि उद्योगानि सन्ति । अत्र बेलारूस-देशेन सह सम्बद्धाः केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. बेलारूसगणराज्यस्य अर्थव्यवस्थामन्त्रालयः - आधिकारिकजालस्थले आर्थिकनीतीनां, निवेशस्य अवसरानां, व्यापारस्य आँकडानां, निर्यात-आयातविनियमानाम् च सूचनाः प्राप्यन्ते जालपुटम् : http://www.economy.gov.by/en/ 2. निवेशनिजीकरणस्य राष्ट्रिय एजेन्सी (NAIP) - एषा सरकारी एजेन्सी सम्भाव्यनिवेशकानां कृते निवेशवातावरणस्य, उपलब्धप्रोत्साहनस्य, समर्थनसेवानां च विषये व्यापकसूचनाः प्रदातुं बेलारूसदेशे प्रत्यक्षविदेशीयनिवेशं (FDI) प्रवर्धयति। वेबसाइटः https://investinbelarus.by/en/ 3. बेलारूसी वाणिज्य-उद्योगसङ्घः (BelCCI) - BelCCI घरेलुव्यापाराणां मध्ये व्यापारं प्रवर्धयितुं तथा च विविधसेवानां माध्यमेन अन्तर्राष्ट्रीयव्यापारसहकार्यस्य समर्थनस्य उत्तरदायी अस्ति यथा मार्केट रिसर्च, मैचमेकिंग इवेण्ट्, प्रमाणीकरणसहायता, इत्यादीनां विविधानां माध्यमेन। जालपुटम् : https://www.cci.by/eng 4. ग्रेट् स्टोन् औद्योगिक उद्यानम् - मिन्स्कस्य समीपे स्थितं यूरोपस्य बृहत्तमेषु औद्योगिकनिकुञ्जेषु अन्यतमं विदेशीयनिवेशकानां कृते अनुकूलपरिस्थितिः प्रदाति ये बेलारूसदेशे निर्माणसुविधाः स्थापयितुं वा अनुसंधानविकासकेन्द्राणि विकसितुं वा इच्छन्ति। वेबसाइटः https://industrialpark.by/en/ 5. बेलारूस गणराज्यस्य विकासबैङ्कः - राष्ट्रियविकासलक्ष्याणां समर्थनं कर्तुं उद्दिश्य विशेषवित्तीयसंस्थारूपेण अयं बैंकः ऊर्जा, परिवहनं, कृषिः इत्यादिषु विभिन्नक्षेत्रेषु प्रमुखमूलसंरचनापरियोजनानां वित्तपोषणसमाधानं प्रदाति, येन स्थानीयोद्यमीकरणं तथा च प्रत्यक्षविदेशीयनिवेशसाझेदाराः प्रोत्साहयन्ति समानम् । जालपुटम् : http://en.bvb.by/ 6.Infocom Trade Portal- अयं व्यापकः ऑनलाइन पोर्टल् निर्यात-आयातविनियमाः,नियमाः,शोधप्रतिवेदनानि,शुल्कम् इत्यादयः सहितं विदेशव्यापारक्रियाकलापानाम् सूचनां प्रदाति। वेबसाइट्:http:/https://infocom-trade.com/#/ कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि बेलारूसदेशस्य अर्थशास्त्रस्य व्यापारस्य च विषये बहुमूल्यं सूचनां प्रददति तथापि

दत्तांशप्रश्नजालस्थलानां व्यापारः

बेलारूस्-देशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति । तेषु केचन अत्र सन्ति- १. 1. बेलारूसी राष्ट्रियसांख्यिकीयसमितिः (बेल्स्टैट्) : बेलारूसस्य आधिकारिकसांख्यिकीयप्राधिकरणं बेलारूसः अस्ति, तथा च सः स्वस्य जालपुटे विस्तृतव्यापारसांख्यिकीयं प्रदाति आयातस्य, निर्यातस्य, व्यापारस्य संतुलनस्य, अन्येषां व्यापारसम्बद्धानां च दत्तांशस्य विषये सूचनां प्राप्तुं शक्नुवन्ति । जालपुटं अत्र द्रष्टुं शक्यते: http://www.belstat.gov.by/en/ 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्केन परिपालितः एकः ऑनलाइन-दत्तांशकोशः अस्ति यः बेलारूस-सहितस्य विभिन्नदेशानां व्यापक-अन्तर्राष्ट्रीय-व्यापार-आँकडान् प्रदाति एतत् उपयोक्तृभ्यः वस्तूनाम्, भागिनानां, वर्षाणां च आयातस्य निर्यातस्य च विस्तृतसूचनाः प्राप्तुं शक्नोति । WITS मञ्चः अत्र प्राप्यते: https://wits.worldbank.org/CountryProfile/en/Country/BLR 3. व्यापारनक्शा : व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः एकः ऑनलाइन-दत्तांशकोशः अस्ति । एतत् बेलारूससहितस्य वैश्विकरूपेण विभिन्नदेशानां शुल्करूपरेखाभिः सह निर्यातस्य आयातस्य च आँकडानि प्रदाति । उपयोक्तारः तस्य उपयोक्तृ-अनुकूल-अन्तरफलकस्य माध्यमेन व्यापारिक-साझेदारानाम्, उत्पाद-वर्गाणां, विपण्य-प्रवृत्तीनां इत्यादीनां विषये बहुमूल्यं सूचनां प्राप्तुं शक्नुवन्ति । व्यापारमानचित्रे बेलारूसस्य व्यापारदत्तांशं प्राप्तुं वेबसाइटलिङ्कः अस्ति: https://www.trademap.org/Bilateral_TS.aspx?nvpm=2%7c112%7c%7c%7c%7cTOTAL%7c-%u53EF-Ch-S -१०-०-० 4.बेलारूसस्य वाणिज्य-उद्योगसङ्घः (BCCI): the BCCI's official website also provides some information regarding international trade activities in Belarus.भवन्तः विदेशीय आर्थिकसन्धिवार्तालापेषु,आर्थिकमञ्चेषु,कार्यशालासु,मेलासु अपि च उद्योगविशिष्टसमाचारेषु अद्यतनं प्राप्नुवन्ति।साइटस्य URL :https://cci अस्ति .by/en एते वेबसाइट् भवन्तं बेलारूसस्य व्यापारक्रियाकलापानाम् विभिन्नानि अन्वेषणं दास्यन्ति यस्य वैश्विकसाझेदाराः व्यापारिताः उत्पादाः,प्रमुखबाजाराः,दराः,प्रवृत्तिः इत्यादिषु विविधदृष्टिकोणान् प्रदास्यन्ति।

B2b मञ्चाः

बेलारूस्-देशे अनेके B2B-मञ्चाः सन्ति ये व्यवसायानां कृते ऑनलाइन-विपण्यस्थानरूपेण कार्यं कुर्वन्ति । एते मञ्चाः क्रेतारः विक्रेतारश्च सम्बध्दयन्ति, येन ते व्यापार-व्यापार-रूपेण माल-सेवानां व्यापारं कर्तुं शक्नुवन्ति । अत्र बेलारूस्देशे B2B मञ्चानां कतिपयानि उदाहरणानि तेषां जालपुटपतेः सह सन्ति: 1. Biz.by: इदं बेलारूसस्य प्रमुखेषु B2B मार्केटप्लेसेषु अन्यतमम् अस्ति, यत् विभिन्नेषु उद्योगेषु उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति। वेबसाइटः www.biz.by 2. बेलारूसी-निर्मातृणां पोर्टल् (bmn.by): अयं मञ्चः बेलारूसी-निर्मातृणां घरेलु-अन्तर्राष्ट्रीय-बाजारयोः सम्भाव्यक्रेतृभिः सह संयोजयितुं केन्द्रितः अस्ति एतेन व्यवसायाः स्वउत्पादानाम् प्रदर्शनं कर्तुं, व्यापारसम्बन्धं च ऑनलाइन स्थापयितुं शक्नुवन्ति । 3. A-Trade.by: A-Trade इति एकः ऑनलाइन-मञ्चः अस्ति यः विशेषतया बेलारूस-देशस्य व्यवसायानां मध्ये थोक-व्यापारस्य कृते विनिर्मितः अस्ति । एतत् उत्पादसूची, मूल्यवार्तालापसाधनं, सुरक्षितभुगतानसमाधानं च इत्यादीनि विशेषतानि प्रदाति । 4. निर्यातः.द्वारा: यथा नाम सूचयति, अयं मञ्चः स्थानीयनिर्यातकानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये सम्पर्कस्य सुविधां कृत्वा बेलारूसतः निर्यातस्य प्रचारं कर्तुं केन्द्रितः अस्ति। ५. कृपया ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियतायाः भिन्नस्तराः अथवा विशिष्टाः उद्योगकेन्द्रितक्षेत्राणि बेलारूसदेशस्य व्यापकस्य B2B परिदृश्यस्य अन्तः भवितुम् अर्हन्ति । प्रत्येकं मञ्चं व्यक्तिगतरूपेण शोधं कर्तुं सर्वदा अनुशंसितं यत् भवतः विशिष्टापेक्षानुसारं कोऽपि मञ्चः अनुकूलः इति निर्धारयितुं शक्यते ।
//