More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया ट्यूनीशियागणराज्यम् इति प्रसिद्धः ट्यूनीशिया उत्तराफ्रिकादेशस्य भूमध्यसागरतटे स्थितः देशः अस्ति । अस्य सीमाः पश्चिमदिशि अल्जीरिया-देशेन सह, दक्षिणपूर्वदिशि लीबिया-देशेन च सह सन्ति । एककोटिदशलक्षाधिकजनसंख्यायुक्तेन ट्यूनीशियादेशस्य क्षेत्रफलं प्रायः १६३,६१० वर्गकिलोमीटर् अस्ति । ट्यूनीशियादेशे प्राचीनकालस्य समृद्धा ऐतिहासिकसास्कृतिकविरासतां वर्तते । फीनिशियन-रोमन-वण्डल्-अरब-जनाः क्रमशः उपनिवेशं प्राप्तुं पूर्वं देशीयाः बर्बर-जनजातयः अत्र निवसन्ति स्म । देशस्य इतिहासे कार्थेजियन-न्युमिडियन-इत्यादीनां शासकवंशानां सह विभिन्नविजेतानां प्रभावाः अपि सन्ति । ट्यूनीशियादेशस्य राजधानी ट्यूनिस् अस्ति यत् देशस्य आर्थिकराजनैतिककेन्द्ररूपेण कार्यं करोति । अन्येषु प्रमुखनगरेषु स्फाक्स, सौस्, गैबेस् च सन्ति । ट्यूनीशियादेशे भाष्यमाणा आधिकारिकभाषा अरबीभाषा अस्ति; तथापि ऐतिहासिक-उपनिवेश-सम्बन्धानां कारणात् फ्रेंच-भाषायाः बहुधा अवगमनम् अस्ति । ट्यूनीशियादेशस्य कृषिः, विनिर्माणउद्योगः (विशेषतः वस्त्रं), पर्यटनं, वित्तम् इत्यादीनां सेवाक्षेत्राणां आधारेण विविधा अर्थव्यवस्था अस्ति । अस्य कृषिक्षेत्रे जैतुनतैलं, सिट्रस् फलानि अन्यसस्यानि च यथा धान्यानि, शाकानि च उत्पाद्यन्ते । अपि च, उर्वरकेषु बहुधा प्रयुक्तानां फॉस्फेट्-निर्यातानां कृते अपि प्रसिद्धम् अस्ति । ट्यूनीशियादेशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यतोहि अस्य सुन्दरतटरेखायाः सन्ति यत्र रेतयुक्ताः समुद्रतटाः सन्ति तथा च ऐतिहासिकस्थलानि यथा कार्थेज-खण्डहराः अथवा प्राचीननगरं डौग्गा यूनेस्को-विश्वविरासतां स्थलैः मान्यतां प्राप्तम् ट्यूनीशियादेशे सर्वकारीयसंरचना संसदीयगणतन्त्रव्यवस्थायाः अनुसरणं करोति यत्र राष्ट्रपतिः प्रधानमन्त्री च कार्यकारी अधिकारं धारयन्ति । १९५६ तमे वर्षे हबीब बौर्गुइबा इत्यस्य नेतृत्वे शान्तिपूर्णवार्तालापस्य समये फ्रान्सदेशात् स्वातन्त्र्यं प्राप्त्वा – स्वातन्त्र्यस्य जनकः इति मन्यते – आधुनिकीकरणप्रयासाः कृताः यत्र शिक्षासुधाराः अपि सन्ति येन स्वास्थ्यसेवाप्रवेशे अपि उन्नतिः अभवत् हालवर्षेषु यद्यपि सुरक्षाचिन्तानां सह राजनैतिकस्थिरतायाः सम्बद्धानां केषाञ्चन चुनौतीनां सामना विशेषतः २०११ तमे वर्षे अरबवसन्तक्रान्तिस्य अनन्तरं लोकतान्त्रिकसंक्रमणस्य अनन्तरं; तथापि लोकतान्त्रिकसुधारं प्रति प्रयतमानोऽपि आर्थिकवृद्ध्यर्थं निवेशान् आकर्षयन्। निष्कर्षतः ट्यूनीशिया ऐतिहासिकदृष्ट्या महत्त्वपूर्णं सांस्कृतिकदृष्ट्या च विविधतापूर्णं राष्ट्रम् अस्ति यस्य अर्थव्यवस्था वर्धमाना अस्ति । अयं सुन्दरः समुद्रतटः, प्राचीनभग्नावशेषः, उष्णसत्कारः च इति प्रसिद्धः अस्ति । यद्यपि केषाञ्चन आव्हानानां सम्मुखीभवति तथापि विभिन्नक्षेत्रेषु प्रगतिविकासाय निरन्तरं प्रयतते ।
राष्ट्रीय मुद्रा
आधिकारिकतया ट्यूनीशियागणराज्यम् इति प्रसिद्धः ट्यूनीशिया उत्तराफ्रिकादेशस्य भूमध्यसागरतटे स्थितः देशः अस्ति । ट्यूनीशियादेशस्य मुद्रा ट्यूनीशिया-दीनारः (TND) अस्ति, यस्य चिह्नं DT अथवा د.ت अस्ति । ट्यूनीशियादेशस्य फ्रान्सदेशात् स्वातन्त्र्यं प्राप्य फ्रांसदेशस्य फ्रैङ्कस्य स्थाने १९५८ तमे वर्षे ट्यूनीशियादेशस्य दिनारस्य आरम्भः अभवत् । इदं मिलीम् इति लघुतरैककेषु उपविभक्तम् अस्ति । एकस्मिन् दिनारे १,००० मिलीमे भवन्ति । ट्यूनीशिया-दिनारस्य विनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धं उतार-चढावम् अस्ति यथा अमेरिकी-डॉलर्, यूरो च । ट्यूनीशियादेशस्य केन्द्रीयबैङ्कः देशस्य अन्तः स्थिरतां सुनिश्चित्य महङ्गानि नियन्त्रयितुं च मौद्रिकनीतेः प्रबन्धनं नियमनं च करोति । विदेशविनिमयसेवाः सम्पूर्णे ट्यूनीशियादेशे बङ्केषु, विमानस्थानकेषु, अधिकृतविनिमयकार्यालयेषु च प्राप्यन्ते । यात्रिकाणां कृते उत्तमं सौदान् प्राप्तुं स्वमुद्रायाः आदानप्रदानात् पूर्वं दरानाम् तुलना करणीयम् । ट्यूनीशियादेशस्य नगरीयक्षेत्रेषु एटीएम-इत्येतत् बहुधा उपलभ्यते; तथापि सुरक्षाकारणात् स्वतन्त्रयन्त्राणां अपेक्षया बङ्केषु संलग्नानाम् एटीएम-इत्यस्य उपयोगः अनुशंसितः अस्ति । प्रमुखेषु होटेलेषु, भोजनालयेषु, बृहत्तरेषु सुपरमार्केट्-मध्ये च क्रेडिट्-कार्ड्-पत्राणि बहुधा स्वीकृतानि सन्ति; तथापि, लघुप्रतिष्ठानानां कृते किञ्चित् नगदं वहितुं महत्त्वपूर्णं यत् कार्डं न स्वीकुर्वन्ति अथवा तेषां उपयोगे अतिरिक्तशुल्कं प्रवर्तयितुं शक्नोति। ट्यूनीशियादेशे नकदव्यवहारं नियन्त्रयति सति यत्किमपि सम्भाव्यं नकलीनोटं प्रति ध्यानं दातुं महत्त्वपूर्णं यतः अन्तिमेषु वर्षेषु एषः विषयः अभवत् व्यापारिणः सामान्यतया नकली-परिचय-पेन-उपयोगं कुर्वन्ति ये वास्तविक-विरुद्ध-नकली-नोट्-विषये भिन्न-भिन्न-प्रतिक्रियां कुर्वन्ति । समग्रतया, ट्यूनीशियादेशं गच्छन् वा देशस्य अन्तः कस्यापि वित्तीयव्यवहारं कुर्वन् वा स्मर्यतां यत् टीएनडी तेषां आधिकारिकमुद्रासंप्रदायः अस्ति तथा च विश्वसनीयस्थानेषु धनस्य आदानप्रदानस्य विषये सावधानाः भवन्तु तथा च सम्भाव्यनकलीभ्यः अपि स्वस्य रक्षणं कुर्वन्तु।
विनिमय दर
कानूनी निविदा : ट्यूनेशियाई दिनार (TND) अधः ट्यूनीशिया दिनारस्य विनिमयदराः केषाञ्चन प्रमुखमुद्राणां विरुद्धं (केवलं सन्दर्भार्थं) सन्ति : - संयुक्तराज्यसंस्थायाः डॉलर (USD) : प्रायः १ TND = ०.३५ USD - यूरो (EUR) : प्रायः 1 TND = 0.29 EUR - ब्रिटिश पाउण्ड् (GBP) : प्रायः १ TND = ०.२६ GBP - जापानी येन (JPY) : लगभग 1 TND = 38.28 JPY कृपया ज्ञातव्यं यत् दिवसस्य समयः, विपण्यं, आर्थिकस्थितिः इत्यादीनां कारकानाम् आधारेण विनिमयदरेषु उतार-चढावः भवति । एते आँकडा: केवलं सन्दर्भार्थं सन्ति तथा च वास्तविकसमयविनिमयदराणि वित्तीयसंस्थानां अथवा ऑनलाइनमुद्राविनिमयजालस्थलानां माध्यमेन प्राप्तुं शक्यन्ते।
महत्त्वपूर्ण अवकाश दिवस
ट्यूनीशियादेशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति । अस्मिन् देशे केचन प्रमुखाः अवकाशदिनानि अत्र सन्ति- 1. स्वातन्त्र्यदिवसः : मार्चमासस्य २० दिनाङ्के आचर्यते, अयं दिवसः १९५६ तमे वर्षे फ्रान्सदेशात् ट्यूनीशियादेशस्य स्वातन्त्र्यस्य स्मरणं करोति ।अस्मिन् दिवसे परेड, आतिशबाजी, सांस्कृतिककार्यक्रमाः च भवन्ति 2. क्रान्तिदिवसः : जनवरीमासे 14 दिनाङ्के आयोजितः अयं अवकाशः 2011 तमे वर्षे ट्यूनीशियादेशस्य सफलस्य क्रान्तिस्य वार्षिकोत्सवः अस्ति यस्य कारणतः राष्ट्रपतिः ज़िन् एल अबिदीन् बेन् अली इत्यस्य शासनस्य पतनम् अभवत्। ट्यूनीशियादेशे कृतानां त्यागानां स्मरणस्य, लोकतन्त्रस्य जन्मस्य च उत्सवस्य दिवसः अस्ति । 3. ईद-अल्-फितरः : इस्लामिक-अवकाशस्य अस्मिन् रमजानस्य समाप्तिः भवति, यत् विश्वव्यापी मुसलमानैः आचरितं मासपर्यन्तं उपवासस्य कालः भवति । ट्यूनीशियादेशे जनाः पारिवारिकसमागमः, उपहारस्य आदानप्रदानं, पारम्परिकभोजनस्य आनन्दं च इत्यादिषु उत्सवेषु कार्यं कुर्वन्ति । 4. महिलादिवसः : प्रतिवर्षं अगस्तमासस्य 13 दिनाङ्के आचरितः महिलादिवसः ट्यूनीशियादेशे महिलाधिकारसाधनानां स्वीकारस्य, लैङ्गिकसमानतायाः वकालतस्य च महत्त्वपूर्णः अवसरः अस्ति। 5. शहीददिवसः : प्रतिवर्षं एप्रिलमासस्य ९ दिनाङ्के आचर्यते शहीददिवसः तेषां कृते श्रद्धांजलिम् अयच्छति ये ट्यूनीशियादेशस्य १९१८-१९२३ मध्ये फ्रांसीसी-उपनिवेशस्य विरुद्धं संघर्षे स्वातन्त्र्यस्य अन्येषु युद्धेषु च स्वप्राणान् त्यक्तवन्तः 6.कार्थेज अन्तर्राष्ट्रीयमहोत्सवः : ट्यूनिसस्य समीपे कार्थेज-अम्फिथिएटर् इत्यत्र १९६४ तमे वर्षात् जुलाईतः अगस्तपर्यन्तं प्रतिवर्षं भवति, अयं महोत्सवः संगीतसङ्गीतसमारोहाः (स्थानीयः & अन्तर्राष्ट्रीयः), नाटकानि, नृत्यप्रदर्शनानि च इत्यादीनि विविधानि कलात्मकप्रदर्शनानि प्रदर्शयन्ति येषु स्थानीयनागरिकान् पर्यटकान् च समानरूपेण आकर्षयन्ति एते उत्सव-अवसराः ट्यूनीशिया-देशवासिनां कृते राष्ट्ररूपेण एकत्र आगन्तुं अवसरं प्रददति, तथैव विश्वस्य आगन्तुकानां समक्षं स्वस्य समृद्धसंस्कृतेः, धरोहरस्य च प्रदर्शनं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
ट्यूनीशिया उत्तराफ्रिकादेशस्य एकः लघुः देशः अस्ति यस्य अर्थव्यवस्थायाः मिश्रिता अस्ति यत्र राज्यस्वामित्वयुक्ताः निजीस्वामित्वयुक्ताः च उद्यमाः सन्ति । अस्य सामरिकं भौगोलिकं स्थानं वर्तते, येन भूमध्यसागरीयक्षेत्रे व्यापारस्य अत्यावश्यकं केन्द्रं भवति । ट्यूनीशियादेशस्य प्रमुखव्यापारसाझेदाराः यूरोपीयसङ्घः (EU), विशेषतः फ्रान्स्, इटली, जर्मनी च सन्ति । अन्तिमेषु वर्षेषु ट्यूनीशियादेशे राजनैतिक-अस्थिरतायाः, आर्थिक-चुनौत्यस्य च कारणेन व्यापारे न्यूनता अभवत् । परन्तु पारम्परिकसाझेदारेभ्यः परं तस्य व्यापारसम्बन्धानां विविधतां कर्तुं प्रयत्नाः क्रियन्ते । देशस्य मुख्यनिर्यातेषु वस्त्रं वस्त्रं च, जैतुनतैलं खजूरम् इत्यादीनि कृषिजन्यपदार्थानि, विद्युत्यन्त्राणि, यांत्रिकयन्त्राणि, वाहनभागाः च सन्ति ट्यूनीशियादेशः वस्त्र-उद्योगस्य कृते प्रसिद्धः अस्ति, यः निर्यात-आयस्य महत्त्वपूर्णं योगदानं ददाति । आयातपक्षे ट्यूनीशियादेशः मुख्यतया औद्योगिकविकासाय आवश्यकानि यन्त्राणि उपकरणानि च आयातयति । अन्येषु महत्त्वपूर्णेषु आयातेषु ऊर्जासम्बद्धानि उत्पादनानि यथा पेट्रोलियमतैलानि, विद्युत् ऊर्जा च सन्ति । अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं ट्यूनीशियादेशे विविधाः उपायाः कृताः । एतेन यूरोपीयसङ्घः, तुर्की, अल्जीरियाजॉर्डन् इत्यादिभिः देशैः सह अनेकाः मुक्तव्यापारसम्झौताः प्रवर्तन्ते) । एतेषां सम्झौतानां उद्देश्यं एतेषां देशानाम् मध्ये व्यापारितवस्तूनाम् उपरि शुल्कं न्यूनीकर्तुं भवति तथा च उत्तमविपण्यप्रवेशस्य अवसराः सृज्यन्ते । अपि च,ट्यूनीशिया ग्रेटर अरब मुक्तव्यापारक्षेत्रस्य (GAFTA) अपि भागः अस्ति, यत् सदस्यराज्यानां मध्ये सीमाशुल्कं समाप्तं करोति यस्य उद्देश्यं अन्तरक्षेत्रीय अरबव्यापारएकीकरणं वर्धयितुं भवति समग्रतया,ट्यूनीशियादेशः स्वस्य व्यापारक्षेत्रे काश्चन आव्हानानां सामनां करोति परन्तु स्वस्य पारम्परिकसाझेदारेभ्यः परं नूतनानि विपणयः अन्विष्य प्रोत्साहनद्वारा विदेशीयनिवेशं आकर्षयित्वा सुधारस्य प्रयत्नाः निरन्तरं कुर्वन् अस्ति
बाजार विकास सम्भावना
उत्तराफ्रिकादेशे स्थितस्य ट्यूनीशियादेशस्य विदेशव्यापारविपण्यविकासस्य आशाजनकक्षमता अस्ति । स्थिरराजनैतिकवातावरणस्य अनुकूलव्यापारवातावरणस्य च कृते प्रसिद्धः अयं देशः अन्तर्राष्ट्रीयव्यापाराणां कृते अनेकाः अवसराः प्रददाति । प्रथमं, यूरोप-आफ्रिका-देशयोः प्रवेशद्वाररूपेण सामरिकस्थानस्य लाभः ट्यूनीशिया-देशः प्राप्नोति । यूरोपीयसङ्घेन (EU) सह मुक्तव्यापारसम्झौताः स्थापिताः, येन यूरोपीयसङ्घस्य विपण्यं प्रति शुल्कमुक्तप्रवेशः भवति । एतेन लाभेन ट्यूनीशियादेशः आकर्षकं निर्माणं, आउटसोर्सिंग् च गन्तव्यं भवति । तदतिरिक्तं ट्यूनीशियादेशे सुविकसितं आधारभूतसंरचना अस्ति यत् विदेशव्यापारक्रियाकलापानाम् समर्थनं करोति । अस्य बन्दरगाहाः आधुनिकसुविधाभिः सुसज्जिताः सन्ति, येन कुशलतया आयातनिर्यातसञ्चालनं सम्भवति । देशे प्रमुखनगराणि समीपस्थदेशानि च संयोजयति विस्तृतं मार्गजालम् अपि अस्ति – सम्पूर्णे क्षेत्रे परिवहनस्य, रसदस्य च सुविधां ददाति अपि च, ट्यूनीशियादेशस्य कुशलश्रमशक्तिः निवेशकानां कृते प्रतिस्पर्धात्मकं लाभं प्रदाति । देशे अरबी, फ्रेंच, आङ्ग्ल इत्यादिषु भाषासु प्रवीणतायुक्ता सुशिक्षितजनसंख्या अस्ति – येन विभिन्नैः अन्तर्राष्ट्रीयसाझेदारैः सह व्यापारं कर्तुं सुकरं भवति अतः अस्य उपलब्धस्य प्रतिभासमूहस्य कारणेन सूचनाप्रौद्योगिकीसेवाः, कालसेन्टर् आउटसोर्सिंग्, वस्त्रनिर्माणम् इत्यादीनां क्षेत्राणां वृद्धिः अभवत् । अपि च, ट्यूनीशियादेशे वर्षेषु आर्थिकसुधारेषु महती प्रगतिः अभवत् । करप्रोत्साहनादिभिः उपक्रमैः, सरलीकृतप्रशासनिकप्रक्रियाभिः च विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहयति ये व्यापारं कर्तुं सुगमतां प्रवर्धयन्ति। तदतिरिक्तं,ट्यूनीशियादेशे निर्मितं,यथा वस्त्रं , फर्निचरं ,विद्युत्साधनम् इत्यादयः,प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णशिल्पकारणात् अन्तर्राष्ट्रीयबाजारेषु मान्यतां प्राप्तवन्तः।ट्यूनीशिया वस्त्रादिपारम्परिकक्षेत्रेभ्यः परं निर्यातप्रस्तावेषु अभियांत्रिकी उपठेकेदारीरूपेण अधिकाधिकं विविधतां जनयति ,मोटोमोटिव घटक एवं इलेक्ट्रॉनिक्स . समग्रतया,ट्यूनीशियायाः स्थिरता,राजनैतिकमुक्तता,व्यापार-अनुकूलं वातावरणं,रणनीतिकं स्थानं,तथा च कुशलश्रमबलं विदेशीयव्यापारबाजारस्य दृष्ट्या अग्रे विकासाय तस्य क्षमतायां योगदानं ददाति।अस्मिन् उदयमानबाजारे टैपः नवीननिवेशस्य अवसरान् इच्छन्तीनां व्यवसायानां कृते लाभप्रदः सिद्धः भवितुम् अर्हति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा ट्यूनीशियादेशस्य विदेशव्यापारविपण्यस्य कृते सर्वोत्तमविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा अनेकाः कारकाः विचारणीयाः सन्ति । उत्पादचयनप्रक्रियायाः मार्गदर्शनं निम्नलिखितसिद्धान्ताः कर्तुं शक्नुवन्ति । 1. बाजारविश्लेषणम् : ट्यूनीशियादेशस्य उपभोक्तृणां वर्तमानप्रवृत्तीनां, माङ्गल्याः, प्राधान्यानां च पहिचानाय सम्यक् विपण्यसंशोधनं कुर्वन्तु। तेषां क्रयशक्तिं, जीवनशैलीविकल्पं, सांस्कृतिकसूक्ष्मतां च अवगन्तुं ध्यानं दत्तव्यं ये तेषां क्रयणनिर्णयान् प्रभावितं कर्तुं शक्नुवन्ति। 2. क्षेत्रपरिचयः : ट्यूनीशियादेशस्य अर्थव्यवस्थायां समृद्धाः सन्ति, निर्यातवृद्धेः सम्भावना च सन्ति इति क्षेत्राणां पहिचानं कुर्वन्तु। वस्त्रं, कृषिः, रसायनानि, खाद्यप्रसंस्करणं, इलेक्ट्रॉनिक्सं, वाहनभागनिर्माणं, पर्यटनसम्बद्धवस्तूनि सेवाश्च इत्यादीनां क्षेत्राणां विश्लेषणं कुर्वन्तु। वृद्धिक्षेत्राणि लक्ष्यं कृत्वा सफलतायाः सम्भावना वर्धयितुं साहाय्यं करिष्यति। 3. प्रतिस्पर्धात्मकलाभः : अन्येषां देशानाम् तुलने ट्यूनीशियादेशस्य प्रतिस्पर्धात्मकं लाभं वा अद्वितीयविक्रयप्रस्तावः वा भवति तत्र उत्पादानाम् विषये विचारयन्तु। एतत् गुणवत्तापूर्णशिल्पकलाद्वारा अथवा ट्यूनीशियादेशस्य शिल्पिषु उपस्थितानां पारम्परिककौशलस्य माध्यमेन वा स्थानीयतया कतिपयानां कच्चामालानाम् उपलब्धतायाः माध्यमेन वा भवितुम् अर्हति । 4. आयातविनियमानाम् अनुपालनम् : चयनित-उत्पादाः ट्यूनीशिया-प्राधिकारिभिः निर्धारित-आयात-विनियमानाम् मानकानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं कुर्वन्तु तथा च लक्ष्यदेशानां सीमाशुल्क-विनियमानाम् (यदि प्रयोज्यम्) अनुपालनं कुर्वन्ति। एतेषां नियमानाम् अनुपालनस्य गारण्टीं दत्त्वा आयातप्रक्रियाः सुचारुरूपेण भविष्यन्ति, रेखायाः अधः द्वन्द्वं च निवारयिष्यति । 5. स्थायित्वं तथा पर्यावरण-अनुकूल-उत्पादाः : पर्यावरण-अनुकूल-उत्पादानाम् अथवा हरित-प्रथानां अनुपालनं कुर्वतां चयनं कृत्वा स्थायित्वं प्रवर्धयन्तु यतः वैश्विकरूपेण सचेत-उपभोक्तृवादस्य प्रवृत्तिः वर्धमाना अस्ति। 6. प्रतिस्पर्धी मूल्यनिर्धारणरणनीतिः : घरेलु उपभोगस्य निर्यातबाजारस्य च प्रतिस्पर्धां अधिकतमं कर्तुं उत्पादानाम् चयनं कुर्वन् व्यय-प्रभावशीलतां विचारयन्तु। 7.ब्राण्डिंग & पैकेजिंग अनुकूलन: उत्पादचयनस्य समये ब्राण्डिंगरणनीतयः प्रति ध्यानं ददातु – यत्र स्थानीयग्राहकैः सह सम्यक् प्रतिध्वनितुं नाम चयनं च सहितम् – अलमार्यां प्रतियोगिभ्यः विशिष्टं भवन् लक्ष्यखण्डानां प्राधान्यानि आकर्षकपैकेजिंगडिजाइनं अनुरूपं कुर्वन्तु। 8.ई-वाणिज्यस्य सम्भावना : कोविड-19 महामारी-उत्तरं सम्पूर्णे ट्यूनीशिया-देशे ऑनलाइन-खुदरा-मञ्चाः द्रुतगत्या लोकप्रियतां प्राप्नुवन्ति इति कारणतः चयनित-वस्तूनाम् ई-वाणिज्य-विक्रयणस्य सम्भावना अस्ति वा इति आकलनं कुर्वन्तु एतेन देशस्य अन्तः पारम्परिक-इष्टका-उलूखल-विक्रय-मार्गात् परं अवसराः उद्घाटिताः भवन्ति । 9. पायलटपरीक्षणम् : पूर्णपरिमाणस्य उत्पादनस्य आयातस्य वा आरम्भात् पूर्वं ट्यूनीशिया-बाजारे तेषां स्वागतस्य मूल्याङ्कनार्थं चयनित-उत्पादानाम् अल्पमात्रायां पायलट-परीक्षणं कुर्वन्तु तथा च आवश्यकतानुसारं आवश्यकं अनुकूलनं कुर्वन्तु। एतेषां मार्गदर्शिकानां उपयोगेन व्यवसायाः ट्यूनीशिया-देशस्य विदेशव्यापार-बाजारस्य अन्तः उष्ण-विक्रय-उत्पादानाम् चयनं कर्तुं समर्थाः भविष्यन्ति, येन ट्यूनीशिया-उपभोक्तृणां माङ्गल्याः, प्राधान्यानां च पूर्तये व्यावसायिक-सफलतायाः अवसराः वर्धिताः भविष्यन्ति |.
ग्राहकलक्षणं वर्ज्यं च
उत्तराफ्रिकादेशे स्थितः ट्यूनीशियादेशः अरब-बर्बर्-यूरोपीय-प्रभावानाम् अद्वितीय-मिश्रणेन प्रसिद्धः अस्ति । अस्मिन् देशे विविधाः सांस्कृतिकविरासतां, आश्चर्यजनकाः परिदृश्याः, समृद्धः इतिहासः च अस्ति यः अन्तर्राष्ट्रीय आगन्तुकानां विस्तृतपरिधिं आकर्षयति । ट्यूनीशियादेशे ग्राहकलक्षणं वर्जनाश्च अवगत्य सफलव्यापारस्य अथवा पर्यटनस्य अनुभवस्य सुनिश्चित्यै सहायकं भवितुम् अर्हति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : ट्यूनीशियादेशिनः स्वस्य उष्णसत्कारस्य स्वागतस्य च स्वभावस्य कृते प्रसिद्धाः सन्ति । अतिथिनां आतिथ्यं कृत्वा तेभ्यः आनन्ददायकं अनुभवं प्रदातुं ते गर्वं कुर्वन्ति । 2. परिवारोन्मुखः : ट्यूनीशियादेशस्य समाजे परिवारानां महत्त्वपूर्णा भूमिका अस्ति। ग्राहकाः प्रायः स्वपरिवारेण सह समयं व्यतीतुं प्राथमिकताम् ददति, निर्णयप्रक्रियासु च तान् सम्मिलितुं शक्नुवन्ति । 3. समय-चेतना : ट्यूनीशियादेशे समयपालनस्य मूल्यं भवति, अतः स्थानीयग्राहकैः सह व्यवहारं कुर्वन् समयसीमानां विषये ध्यानं दत्तुं महत्त्वपूर्णम्। 4. सौदेबाजीसंस्कृतिः : सम्पूर्णे ट्यूनीशियादेशे विपण्येषु लघुव्यापारेषु च मूल्येषु सौदाः सामान्यः प्रथा अस्ति। ग्राहकाः प्रायः कस्यापि क्रयणस्य अन्तिमरूपं करणात् पूर्वं मूल्यानां वार्तालापं कर्तुं अपेक्षन्ते । वर्जनाः : १. 1. धर्मः : अनेकेषां ट्यूनीशिया-देशवासिनां कृते धर्मस्य महत्त्वं वर्तते, यतः इस्लामधर्मः एव प्रधानः आस्था अस्ति यस्य अनुसरणं बहुसंख्यकजनसङ्ख्या अस्ति । धर्मस्य प्रति अनादरपूर्णं टिप्पणं वा व्यवहारं वा परिहरन् इस्लामिकरीतिरिवाजानां परम्पराणां च आदरः अत्यावश्यकः। 2. वेषसंहिता : ट्यूनीशियादेशे इस्लामिकमूल्यानां प्रभावः तुल्यकालिकरूपेण रूढिवादी वेषसंहिता अस्ति; thus, स्थानीयजनैः सह संवादं कुर्वन् धार्मिकस्थलेषु वा गच्छन् विनयशीलं परिधानं कर्तुं सुझावः दत्तः अस्ति । 3.महिलाधिकाराः : यद्यपि हालवर्षेषु महिलाधिकारस्य प्रति महत्त्वपूर्णाः प्रगतिः कृता अस्ति तथापि समाजस्य अन्तः लैङ्गिकभूमिकायाः ​​विषये केचन पारम्परिकदृष्टिकोणाः वर्तन्ते।संभाव्यतया आक्षेपार्हवार्तालापात् परिहाराय लैङ्गिकसम्बद्धविषयेषु चर्चायां सांस्कृतिकसंवेदनशीलतायाः प्रयोगः करणीयः। 4.राजनीतिः : यावत् भवतः स्थानीयसमकक्षैः आमन्त्रितं न भवति तावत् राजनीतिविषये चर्चां कर्तुं दूरं भवितुं सल्लाहः दत्तः यतः भिन्नदृष्टिकोणानां कारणेन राजनैतिकचर्चा संवेदनशीलाः भवितुम् अर्हन्ति। एतानि ग्राहकविशेषतानि अवगत्य सम्भाव्यनिषेधानां परिहारः आगन्तुकानां/विदेशीयव्यापाराणां ट्यूनीशियादेशवासिनां च मध्ये आदरपूर्णसम्बन्धं स्थापयितुं साहाय्यं करिष्यति तथा च अस्मिन् जीवन्तं उत्तराफ्रिकाराष्ट्रे समग्रानुभवं वर्धयिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
ट्यूनीशिया उत्तराफ्रिकादेशे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, जीवन्त-संस्कृतेः च कृते प्रसिद्धः अस्ति । यदा सीमाशुल्कप्रबन्धनस्य विषयः आगच्छति तदा ट्यूनीशियादेशे केचन नियमाः मार्गदर्शिकाः च सन्ति येषां अनुसरणं करणीयम् । ट्यूनीशियादेशे सीमाशुल्कनियन्त्रणस्य निरीक्षणं ट्यूनीशियादेशस्य सीमाशुल्कसेवाद्वारा भवति, या वित्तमन्त्रालयस्य अन्तर्गतं कार्यं करोति । सीमाशुल्कनियन्त्रणस्य प्राथमिकं उद्देश्यं राष्ट्रियसीमानां सुरक्षां सुनिश्चितं कर्तुं, तथैव व्यापारस्य सुविधां कर्तुं, तस्करी इत्यादीनां अवैधकार्याणां निवारणं च भवति ट्यूनीशियादेशे प्रवेशे यात्रिकाः विमानस्थानके अथवा निर्दिष्टसीमाबिन्दुषु सीमाशुल्कनिकासीद्वारा गन्तुम् अर्हन्ति । सीमाशुल्क-अधिकारिभिः निरीक्षणार्थं सर्वाणि आवश्यकानि यात्रा-दस्तावेजानि सहजतया उपलब्धानि भवेयुः इति अत्यावश्यकम् । एतेषु समुचितवीजायुक्तं वैधं पासपोर्टं (यदि प्रयोज्यम्) तथा च भवतः भ्रमणस्य विशिष्टप्रयोजनार्थं अनुरोधितं किमपि अतिरिक्तं समर्थनदस्तावेजं च अन्तर्भवति। निषिद्ध/प्रतिबन्धितवस्तूनाम् विषये ट्यूनीशियादेशस्य नियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। केचन सामान्यप्रतिबन्धितवस्तूनि अग्निबाणं, औषधानि (यद्यपि न निर्धारितानि), नकलीवस्तूनि, समुचितअनुज्ञापत्रं विना सांस्कृतिकवस्तूनि, विलुप्तप्रायजातीयपदार्थाः च सन्ति यात्रिकाः अपि अवगन्तुं अर्हन्ति यत् ते ट्यूनीशियादेशं प्रति आनेतुं वा बहिः गन्तुं वा शक्नुवन्ति इति मुद्रायाः सीमाः सन्ति । सम्प्रति १८ वर्षाणाम् अधिकवयस्काः जनाः घोषणां विना १०,००० ट्यूनीशिया-दिनारं वा विदेशीयमुद्रायाः समकक्षं वा आनेतुं शक्नुवन्ति; एतस्मात् सीमातः अधिकाः राशिः आगमनसमये वा प्रस्थानसमये वा सीमाशुल्कस्थाने अवश्यमेव घोषितव्या। ट्यूनीशियादेशे प्रवेशे महतीं इलेक्ट्रॉनिक्सं वा आभूषणं वा इत्यादीनि बहुमूल्यवस्तूनि घोषयितुं सल्लाहः। एतेन प्रस्थानकाले जटिलताः परिहरितुं साहाय्यं भवति यतः एतैः वस्तूनि गृहीत्वा देशात् निर्गत्य स्वामित्वस्य प्रमाणस्य आवश्यकता भवितुम् अर्हति । ट्यूनीशियादेशस्य सीमाशुल्क-अधिकारिणः व्यक्तिनां तेषां सामानस्य च यादृच्छिकनिरीक्षणं कर्तुं शक्नुवन्ति । एतेषु जाँचेषु भवतः यात्रायोजनानां विषये अथवा भवता सह वहितस्य मालस्य विषये पृष्टे सति समीचीनसूचनाः प्रदातुं सहकार्यं कर्तुं महत्त्वपूर्णम् अस्ति। ट्यूनीशियादेशस्य सीमाशुल्कविनियमानाम् अनुपालने असफलतायाः परिणामः दण्डः सम्भाव्यकानूनीपरिणामश्च भवितुम् अर्हति; अतः देशस्य भ्रमणात् पूर्वं यात्रिकाः वर्तमाननियमैः परिचिताः भवेयुः इति महत्त्वपूर्णम्। निष्कर्षतः, ट्यूनीशियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः अवगमनं सुचारुप्रवेशनिर्गमनप्रक्रियायै महत्त्वपूर्णम् अस्ति । नियमानाम् अनुपालनेन यात्रिकाः अस्मिन् सुन्दरे उत्तर-आफ्रिका-राष्ट्रे स्वसमयं आनन्दयन् अनुपालनं सुनिश्चितं कर्तुं शक्नुवन्ति ।
आयातकरनीतयः
ट्यूनीशिया उत्तराफ्रिकादेशे स्थितः देशः अस्ति, यः विविधा अर्थव्यवस्थायाः सामरिकस्थानस्य च कृते प्रसिद्धः अस्ति । यदा देशस्य आयातशुल्कस्य, करनीतीनां च विषयः आगच्छति तदा केचन नियमाः स्थापिताः सन्ति । ट्यूनीशियादेशे विदेशीयविपण्यतः देशे प्रविश्यवस्तूनाम् आयातस्य सीमाशुल्कं गृह्यते । आयातितवस्तूनाम् प्रकारस्य आधारेण सीमाशुल्कस्य दराः भिन्नाः भवन्ति । स्थानीय-उद्योगानाम् रक्षणाय अथवा घरेलु-उत्पादनेन सह स्पर्धां कुर्वन्तः आयातान् निरुत्साहयितुं कतिपयेषु उत्पादेषु अन्येभ्यः अपेक्षया अधिकशुल्क-दराः भवितुम् अर्हन्ति । अपि च, ट्यूनीशियादेशः अनेकव्यापारसम्झौतानां, संस्थानां च सदस्यः अस्ति ये तस्य आयातकरनीतिषु अपि प्रभावं कुर्वन्ति । यथा, विश्वव्यापारसङ्गठनस्य (WTO) सदस्यत्वेन ट्यूनीशियादेशः आयातितवस्तूनाम् अभेदभावपूर्णव्यवहारं सुनिश्चित्य अन्तर्राष्ट्रीयव्यापारनियमान् कार्यान्वयति तदतिरिक्तं ट्यूनीशियादेशेन अनेकैः देशैः सह द्विपक्षीयमुक्तव्यापारसम्झौतानां हस्ताक्षरं कृत्वा स्वव्यापारशासनस्य उदारीकरणस्य दिशि पदानि स्वीकृतानि सन्ति । एतेषु सम्झौतेषु प्रायः भागीदारदेशानां मध्ये व्यापारितविशिष्टवस्तूनाम् शुल्कं न्यूनीकर्तुं वा समाप्तुं वा उद्दिश्य प्रावधानाः सन्ति । आयातकानां कृते एतत् अवगन्तुं महत्त्वपूर्णं यत् ट्यूनीशियादेशे मालम् आनयन् सीमाशुल्कस्य अतिरिक्तं अन्ये कराः अपि प्रवर्तन्ते । एतेषु करेषु मद्यस्य अथवा तम्बाकू इत्यादीनां कतिपयानां उत्पादानाम् मूल्यवर्धितकरः (VAT) आबकारीकरः च समाविष्टः भवितुम् अर्हति । व्यापारस्य सुविधायै विदेशीयनिवेशं आकर्षयितुं च ट्यूनीशियादेशेन विशिष्टक्षेत्रेषु अथवा क्षेत्रेषु संलग्नानाम् कम्पनीनां कृते छूटकार्यक्रमाः अथवा करदरेषु न्यूनीकृताः इत्यादयः विविधाः प्रोत्साहनाः अपि कार्यान्विताः सन्ति देशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वन् ट्यूनीशियादेशस्य आयातकरनीतीनां अवगमनं महत्त्वपूर्णम् अस्ति । आयातकाः देशे मालस्य आयातात् पूर्वं विशिष्टानां उत्पादशुल्कवर्गीकरणानां तथा प्रयोज्यकरदराणां विषये विस्तृतसूचनार्थं ट्यूनीशियादेशस्य सीमाशुल्कप्रशासनादिभिः प्रासंगिकसरकारीसंस्थाभिः सह परामर्शं कुर्वन्तु।
निर्यातकरनीतयः
ट्यूनीशियादेशस्य निर्यातकरनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, आन्तरिकविदेशीयनिवेशयोः वर्धनं च अस्ति । निवेशकान् आकर्षयितुं निर्यातं वर्धयितुं च देशे विविधाः उपायाः कार्यान्विताः सन्ति । ट्यूनीशियादेशस्य निर्यातकरनीतेः विषये केचन प्रमुखाः बिन्दवः अत्र सन्ति । 1. शून्यं वा न्यूनीकृतशुल्कम् : ट्यूनीशियादेशेन यूरोपीयसङ्घः, अरबमग्रेबसङ्घः, अमेरिकादेशः इत्यादिभिः अनेकैः देशैः क्षेत्रीयखण्डैः च सह व्यापारसम्झौताः कृताः, येषु ट्यूनीशियादेशस्य निर्यातस्य कृते प्राधान्यं प्रदत्तं भवति अस्मिन् ट्यूनीशियादेशात् निर्यातितानां विस्तृतानां उत्पादानाम् उपरि शून्यं वा न्यूनीकृतं वा शुल्कं समावेशितम् अस्ति । 2. करप्रोत्साहनम् : कृषि, वस्त्र, इलेक्ट्रॉनिक्स, वाहन उद्योग इत्यादिषु निर्यातक्षेत्रेषु निवेशं प्रोत्साहयितुं सर्वकारः करप्रोत्साहनं प्रदाति। एतेषु प्रोत्साहनेषु निर्यातकानां कृते निगम-आयकरस्य छूटः अथवा न्यूनता अन्तर्भवितुं शक्नोति । 3. निर्यातप्रवर्धननिधिः : ट्यूनीशियादेशेन निर्यातकानां कृते अन्तर्राष्ट्रीयबाजारेषु तेषां प्रतिस्पर्धासु सुधारं कर्तुं उद्दिश्य अनुदानद्वारा अथवा वित्तपोषणयोजनाद्वारा वित्तीयसहायतां प्रदातुं निर्यातप्रवर्धनार्थं समर्पितानि कोषाणि स्थापितानि सन्ति। 4. मुक्तव्यापारक्षेत्राणि : देशे मुक्तव्यापारक्षेत्राणि निर्मिताः यत्र कम्पनयः न्यूनतमनौकरशाहीसहितं कार्यं कर्तुं शक्नुवन्ति तथा च निर्यातोन्मुखनिर्माणार्थं प्रयुक्तानां कच्चामालस्य शुल्कमुक्तआयातम् इत्यादीनि अतिरिक्तलाभान् भोक्तुं शक्नुवन्ति। 5. मूल्यवर्धितकर (वैट) प्रतिदानम् : निर्यातकाः विदेशीयबाजारं प्रति नियतवस्तूनाम् उत्पादनार्थं प्रयुक्तानां निवेशानां उपरि वैटप्रतिपूर्तिं दातुं शक्नुवन्ति। एतेन निर्यातित-उत्पादानाम् अप्रत्यक्ष-करस्य भारं न्यूनीकृत्य व्यय-प्रतिस्पर्धा वर्धते । 6.निवेशप्रोत्साहनम् : निर्यातककम्पनीनां कृते प्रयोज्यकरस्य अतिरिक्तं महत्त्वपूर्णनिवेशप्रोत्साहनात् लाभं प्राप्नोति यस्मिन् प्रत्यक्षतया वा परोक्षतया वा नूतनपरियोजनानां स्थापनायै नियतरूपेण आयातितानां पूंजीगतवस्तूनाम् सीमाशुल्कमुक्तिः अन्तर्भवति यत्र मुक्त-अन्त-आयात/निर्यातनिक्षेपलेखं संलग्नं भवति तथा च तेषां न्यूनातिन्यूनं 80% निर्यातं भवति उत्पादनं मूल्यवर्धितकरात् मुक्तं भवति नवीन उद्यमानाम् 10 वर्षपर्यन्तं छूटप्रपत्रं उद्धरणयोगदानं निवेशितानां कुलराशिषु गणना भवति अतः अपि कम्पनी आयातं अधिग्रहणसेवाः अग्रिमभागाः स्पेयरपार्ट्स् स्टेशनस्थापनं अर्धसमाप्तवस्तूनि लाभान्विताः कस्टमहैण्डलिंगाधिकाराः यथा गो/ऑन compliance plus 8 वर्षस्य अवधितः सर्वान् करान् व्याजमुक्तं प्रत्यागन्तुं प्राप्नुवन्तु। एताः नीतयः ट्यूनीशियादेशस्य विदेशीयनिवेशं आकर्षयितुं, निर्यातप्रतिस्पर्धां वर्धयितुं, अर्थव्यवस्थायाः विविधीकरणाय च प्रयत्नेषु योगदानं ददति । निर्यातस्य प्रवर्धनेन देशस्य उद्देश्यं रोजगारस्य अवसरान् सृजितुं, विदेशीयविनिमयस्य अर्जनं जनयितुं, स्थायि आर्थिकविकासस्य पोषणं च अस्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
ट्यूनीशिया उत्तराफ्रिकादेशे स्थितः देशः अस्ति, विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । ट्यूनीशिया-देशस्य अर्थव्यवस्थायाः एकः महत्त्वपूर्णः पक्षः अस्ति तस्य निर्यात-उद्योगः, यः देशस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति । ट्यूनीशियादेशस्य निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य निर्यातप्रमाणीकरणव्यवस्थां सर्वकारेण कार्यान्विता अस्ति । अस्याः प्रणाल्याः उद्देश्यं ट्यूनीशियादेशात् निर्यातिताः उत्पादाः कतिपयान् मानकान् पूरयन्ति, अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं च कुर्वन्ति इति सत्यापयितुं । प्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते ट्यूनीशियादेशस्य व्यापार-उद्योगमन्त्रालय इत्यादिषु प्रासंगिक-अधिकारिषु पञ्जीकरणं करणीयम् । ततः तेषां उत्पादानाम् विषये विस्तृतां सूचनां दातुं आवश्यकं भवति, यत्र विनिर्देशाः, उत्पादनप्रक्रियाः, पॅकेजिंग् च सन्ति । तदनन्तरं निर्यातकानां कृते मान्यताप्राप्तनिरीक्षणसंस्थाभिः कृतं उत्पादनिरीक्षणं करणीयम् । एतेषु निरीक्षणेषु उत्पादस्य गुणवत्ता, सुरक्षामानकानां अनुपालनं, समुचितलेबलिंग् इत्यादीनां विविधपक्षानाम् आकलनं भवति । एकदा निरीक्षणं सफलतया सम्पन्नं जातं चेत् ट्यूनीशियादेशस्य व्यापारोद्योगमन्त्रालयेन वा अन्यैः अधिकृतसंस्थाभिः निर्यातप्रमाणपत्रं निर्गतं भविष्यति। निर्यातितवस्तूनाम् प्रेषणार्थं सर्वाणि आवश्यकानि आवश्यकतानि पूरितानि इति प्रमाणरूपेण एतत् प्रमाणपत्रं कार्यं करोति । इदं महत्त्वपूर्णं यत् विभिन्नप्रकारस्य उत्पादानाम् प्रकृतेः आधारेण विशिष्टप्रमाणीकरणस्य अथवा अनुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति । यथा, कृषिजन्यपदार्थानाम् कीटैः वा रोगैः वा मुक्ताः इति प्रमाणयन्तः पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । ट्यूनीशियादेशस्य निर्यातप्रमाणीकरणव्यवस्थायाः उद्देश्यं न केवलं निर्यातितवस्तूनाम् गुणवत्तां सुनिश्चितं कर्तुं अपितु विश्वे ट्यूनीशियादेशस्य तस्य व्यापारिकसाझेदारानाञ्च व्यापारसम्बन्धस्य सुविधा अपि अस्ति एतेषां प्रमाणीकरणानां माध्यमेन उत्पादस्य गुणवत्तायाः सुरक्षामानकानां अनुपालनस्य च आश्वासनं प्रदातुं ट्यूनीशियादेशस्य निर्यातकाः अन्तर्राष्ट्रीयक्रेतृभ्यः विश्वासं प्राप्तुं शक्नुवन्ति तथा च नूतनबाजारेषु अधिकसुलभतया प्रवेशं कर्तुं शक्नुवन्ति। निष्कर्षतः ट्यूनीशियादेशेन निर्यातप्रमाणीकरणव्यवस्थां कार्यान्वितं यत् निर्यातस्य विविधपरिधिषु अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चितं भवति। एषा प्रणाली ट्यूनीशिया-देशस्य वैश्विकसाझेदारानाञ्च मध्ये व्यापारसम्बन्धानां सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति, तथैव उत्पादस्य गुणवत्तां सुरक्षां च सुनिश्चितं करोति
अनुशंसित रसद
उत्तर-आफ्रिकादेशे स्थितस्य ट्यूनीशिया-देशे सुविकसितं रसद-अन्तर्निर्मितं वर्तते यत् तस्य आयात-निर्यात-क्रियाकलापानाम् समर्थनं करोति । अत्र ट्यूनीशियादेशे काश्चन अनुशंसिताः रसदसेवाः सन्ति । 1. रेड्स्-बन्दरगाहः : रेड्स्-बन्दरगाहः ट्यूनीशियादेशस्य बृहत्तमः व्यस्ततमः च बन्दरगाहः अस्ति, यः कंटेनर-नौकायानस्य प्रमुखकेन्द्ररूपेण कार्यं करोति । अत्र मालवाहनस्य संचालनस्य, भण्डारणस्य, मालस्य परिवहनस्य च व्यापकसेवाः स्थानीयतया अन्तर्राष्ट्रीयतया च प्रदाति । 2. ट्यूनिस-कार्थेज-अन्तर्राष्ट्रीयविमानस्थानकं : वायुमालवाहनपरिवहनस्य मुख्यद्वारत्वेन ट्यूनिस-कार्थेज-अन्तर्राष्ट्रीयविमानस्थानकं ट्यूनीशियादेशे संचालितव्यापाराणां कृते कुशलं रसदसमाधानं प्रदाति अत्र विमानमालवाहननियन्त्रणं, सीमाशुल्कनिष्कासनं, गोदामसुविधाः, द्रुतवितरणविकल्पाः च इत्यादीनि सेवानि प्राप्यन्ते । 3. मार्गपरिवहनम् : ट्यूनीशियादेशे देशस्य अन्तः प्रमुखनगराणि औद्योगिकक्षेत्राणि च सम्बद्धं विस्तृतं मार्गजालम् अस्ति । स्थानीयट्रककम्पनयः राष्ट्रव्यापिनः मालस्य कुशलतापूर्वकं स्थानान्तरणार्थं विश्वसनीयपरिवहनसेवाः प्रदास्यन्ति । 4. रेलमार्गः : राष्ट्रीयरेलवेकम्पनी रेलपरिवहनसेवाः प्रदाति ये ट्यूनीशियादेशस्य प्रमुखस्थानानि अल्जीरिया, लीबिया इत्यादिभिः समीपस्थैः देशैः सह सम्बध्दयन्ति। एषः परिवहनविधिः विशेषतया बल्क-भारस्य वा मालस्य कृते उपयुक्तः अस्ति । 5. कूरियरसेवाः : ट्यूनीशियादेशस्य अन्तः विविधाः अन्तर्राष्ट्रीयकूरियरकम्पनयः ई-वाणिज्ये संलग्नानाम् अथवा तत्कालदस्तावेजानां वा लघुसङ्कुलानाम् कृते द्रुतशिपमेण्टविकल्पानां आवश्यकतां विद्यमानानाम् व्यवसायानां कृते विश्वसनीयं द्वारे द्वारे वितरणसमाधानं प्रदातुं कार्यं कुर्वन्ति। 6.गोदामभण्डारणसमाधानम्:ट्यूनीशियादेशे किराये वा पट्टे वा उपलभ्यमानानां गोदामानां सरणी अस्ति या मालस्य कुशलप्रबन्धनं सुनिश्चित्य आधुनिकप्रौद्योगिक्या यथा इन्वेण्ट्रीनियन्त्रणप्रणालीभिः सुसज्जितं सुरक्षितं भण्डारणसमाधानं प्रदाति। 7.कस्टम्स क्लीयरेंस सेवाः:ट्यूनीशियायाः सीमाशुल्कप्राधिकारिणः देशे सर्वत्र विभिन्नेषु प्रवेशबन्दरेषु सीमाशुल्कनिष्कासनं दस्तावेजीकरणसहायतां च प्रदातुं सुचारु आयात/निर्यातप्रक्रियासु सुविधां कुर्वन्ति। 8.तृतीय-पक्ष रसद प्रदाता (3PL): व्यावसायिक 3PL प्रदाताओं की एक श्रृंखला ट्यूनीशिया के भीतर संचालित एकीकृत रसद समाधान प्रदान करते हुए गोदाम, वितरण प्रबन्धन,और मूल्य-वर्धित सेवाएँ जैसे पैकेजिंग,पुनःपैकेजिंग,मालवाहन अग्रेषण,और आपूर्ति श्रृंखला परामर्श विशेषज्ञता। समग्रतया,ट्यूनीशियायाः रसदक्षेत्रस्य विकासः निरन्तरं भवति,आयात/निर्यातक्षेत्रात् तथा घरेलुबाजारात् वर्धमानमागधां पूरयितुं,वैश्विकव्यापारस्य सुविधायै व्यवसायान् विश्वसनीयकुशलसेवानां श्रेणीं प्रदातुं।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

उत्तराफ्रिकादेशे स्थितः ट्यूनीशियादेशः अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, प्रदर्शनीः च सन्ति । सामरिकस्थानस्य विकासशीलस्य अर्थव्यवस्थायाः च कारणेन ट्यूनीशियादेशः वैश्विकव्यापाराणां कृते आकर्षकं गन्तव्यं जातम् अस्ति ये स्वजालस्य विस्तारं कर्तुं नूतनानां विपण्यावसरानाम् अन्वेषणं कर्तुं च इच्छन्ति। देशस्य केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च अधः अन्वेषयामः: 1. निर्यातप्रवर्धनकेन्द्रम् (CEPEX) : CEPEX इति एकः सर्वकारीयः एजेन्सी अस्ति यः विश्वव्यापीरूपेण ट्यूनीशियादेशस्य निर्यातस्य प्रचारार्थं उत्तरदायी अस्ति । ट्यूनीशियादेशस्य निर्यातकान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं कर्तुं अस्य महत्त्वपूर्णा भूमिका अस्ति । ट्यूनीशियादेशस्य आपूर्तिकर्तानां विदेशीयक्रेतृणां च मध्ये अन्तरक्रियाणां सुविधायै सेपेक्सः व्यापारमेला, व्यापारमिशनं, मैचमेकिंग् सत्रं च इत्यादीनां विविधानां आयोजनानां आयोजनं करोति 2. ट्यूनीशिया निवेशप्राधिकरणम् (TIA): TIA विभिन्नक्षेत्रेषु ट्यूनीशियादेशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं कार्यं करोति। यथा यथा अन्तर्राष्ट्रीयनिवेशकाः देशे प्रविशन्ति तथा तथा ते प्रायः स्थानीयआपूर्तिकर्तृभिः सह साझेदारीम् अन्विषन्ति अथवा क्षेत्रस्य अन्तः क्रयणक्रियाकलापं कुर्वन्ति । 3. अन्तर्राष्ट्रीयमेलाः : ट्यूनीशियादेशे अनेकाः प्रमुखाः अन्तर्राष्ट्रीयमेलाः आयोज्यन्ते ये संजालस्य, सहकार्यस्य, व्यापारस्य च अवसरानां मञ्चरूपेण कार्यं कुर्वन्ति: - सियामपः - कृषियन्त्राणां अन्तर्राष्ट्रीयप्रदर्शनस्य उद्देश्यं उत्तराफ्रिकादेशे कृषिप्रौद्योगिकीनां यन्त्राणां च प्रचारः अस्ति। - ITECHMER: एषा प्रदर्शनी मत्स्यपालन-उद्योगे केन्द्रीभूता अस्ति, यत्र मत्स्य-क्रियाकलापैः सम्बद्धानि उपकरणानि, प्रौद्योगिकीः, उत्पादाः च प्रदर्शिताः सन्ति। - SITIC AFRICA: एषः वार्षिकः कार्यक्रमः अस्ति यः विभिन्नदेशेभ्यः सूचनाप्रौद्योगिकी (IT) उद्योगव्यावसायिकेभ्यः समर्पितः अस्ति। - प्लास्टिक एक्स्पो ट्यूनीशिया : एषा प्रदर्शनी प्लास्टिकनिर्माणक्षेत्रे कार्यं कुर्वन्तः राष्ट्रियाः अन्तर्राष्ट्रीयाः च व्यावसायिकाः एकत्र आनयन्ति। - MEDEXPO AFRICA TUNISIA: स्वास्थ्यसेवाव्यावसायिकानां कृते चिकित्साआवश्यकतानां पूर्तिं कुर्वन्तः स्वस्य उत्पादानाम्/सेवानां प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति। 4. B2B ऑनलाइन मञ्चाः : अन्तिमेषु वर्षेषु एतादृशानां ऑनलाइन मञ्चानां उद्भवः अभवत् ये वैश्विकक्रेतृभ्यः प्रत्यक्षतया ट्यूनीशियादेशस्य आपूर्तिकर्ताभिः सह भौतिकबाधां वा भौगोलिकसीमां वा विना संयोजयन्ति। ५ . स्थानीयवाणिज्यसङ्घः : ट्यूनीशियादेशे विविधाः स्थानीयव्यापारसङ्घाः सन्ति ये स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते समर्थनस्य, संजालस्य च अवसरान् प्रदास्यन्ति एते कक्षाः प्रायः द्विपक्षीयव्यापारस्य प्रवर्धनार्थं व्यापारिककार्यक्रमाः, व्यापारमिशनं, प्रदर्शनीः च आयोजयन्ति । ६ . वैश्विकक्रेतारः : ट्यूनीशियादेशे अनुकूलव्यापारवातावरणस्य, कुशलश्रमबलस्य, प्रतिस्पर्धात्मकव्ययसंरचनायाः च कारणेन अनेकाः अन्तर्राष्ट्रीयकम्पनयः क्रयणक्रियाकलापं कुर्वन्ति एते क्रेतारः वाहननिर्माणं, वस्त्र/परिधानं, इलेक्ट्रॉनिक्स, कृषिउत्पादप्रक्रियाक्षेत्रम् इत्यादीनां उद्योगानां प्रतिनिधित्वं कुर्वन्ति । निष्कर्षतः, ट्यूनीशिया उत्तराफ्रिकादेशे स्वस्य व्याप्तिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते असंख्यानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदर्शनस्य अवसरानि च प्रदाति। CEPEX अथवा TIA इत्यादीनां सरकारीसंस्थानां माध्यमेन वा अन्तर्राष्ट्रीयमेलासु भागं गृहीत्वा वा B2B अन्तरक्रियाणां कृते ऑनलाइन-मञ्चानां उपयोगेन वा, ट्यूनीशिया-विपण्येषु टैपं कर्तुं इच्छन्तीनां वैश्विक-क्रेतृणां कृते प्रचुराः मार्गाः उपलभ्यन्ते
ट्यूनीशियादेशे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि गूगल (www.google.com.tn) तथा बिङ्ग् (www.bing.com) इति । एतौ अन्वेषणयन्त्रौ देशे अन्तर्जाल-उपयोक्तृषु व्यापक-अन्वेषण-परिणामानां, उपयोक्तृ-अनुकूल-अन्तरफलकानां च कारणेन बहुधा लोकप्रियौ स्तः । गूगलः निःसंदेहं वैश्विकरूपेण सर्वाधिकं अनुकूलं अन्वेषणयन्त्रम् अस्ति, यत् स्वस्य पारम्परिकजालसन्धानकार्यं विहाय विस्तृतां सेवां प्रदाति । नक्शातः ईमेलपर्यन्तं, अनुवादात् आरभ्य ऑनलाइन-दस्तावेजसाझेदारीपर्यन्तं – गूगलः अस्माकं डिजिटलजीवनस्य अभिन्नः भागः अभवत् । ट्यूनीशियादेशे गूगलस्य उपयोगः जालसन्धानार्थं, जीमेलद्वारा ईमेलसेवाभ्यः, नेविगेशनार्थं वा रुचिस्थानानां स्थानं ज्ञातुं वा नक्शानां कृते बहुधा भवति । ट्यूनीशिया-देशस्य अन्तर्जाल-उपयोक्तृषु बिङ्ग् अन्यः लोकप्रियः विकल्पः अस्ति यतः एतत् उपयोगी-विशेषताभिः सह दृग्गत-आकर्षकं अन्तरफलकं प्रदाति । अत्र विशेषतया ट्यूनीशियाप्रदेशस्य अनुरूपाः स्थानीयसेवाः अपि प्राप्यन्ते । बिङ्ग् इत्यस्य चित्रं, भिडियो च अन्वेषणं अत्यन्तं प्रासंगिकपरिणामानां कृते प्रसिद्धम् अस्ति । एतयोः प्रमुखयोः अन्तर्राष्ट्रीयसन्धानयन्त्रयोः अतिरिक्तं ट्यूनीशियादेशस्य स्वकीयाः स्थानीयविकल्पाः अपि सन्ति ये ट्यूनीशियादेशस्य उपयोक्तृणां आवश्यकतां विशेषतया पूरयन्ति । केचन स्थानीयाः ट्यूनीशियादेशस्य अन्वेषणयन्त्राणि सन्ति Tounesna (www.tounesna.com.tn), यत् ट्यूनीशियादेशे समाचारैः घटनाभिः च सम्बद्धानां प्रासंगिकसामग्रीणां वितरणं प्रति केन्द्रितं भवति; अचघालू (www.achghaloo.tn), यत् मुख्यतया वर्गीकृतविज्ञापनप्रदानं प्रति केन्द्रितं भवति, येन उत्पादानाम् क्रयणविक्रयणयोः लोकप्रियं मञ्चं भवति; AlloCreche (www.allocreche.tn), यत् मातापितृभ्यः स्वसमीपस्थेषु बालसंरक्षणसुविधाः यथा नर्सरी वा बालवाड़ी वा अन्वेष्टुं सहायतां कर्तुं विशेषज्ञतां प्राप्नोति। यद्यपि गूगलः बिङ्ग् च वैश्विकप्रतिष्ठायाः विस्तृतप्रस्तावस्य च कारणेन ट्यूनीशियादेशे अन्तर्जालसन्धानस्य विपण्यभागे वर्चस्वं कुर्वतः, तथापि एते स्थानीयविकल्पाः राष्ट्रियस्तरस्य समाचार-अद्यतनविषये अधिकलक्षितसूचनाः प्रदातुं वा क्रेतृभ्यः विक्रेतृभिः सह सम्बद्ध्य वा विशेषतया ट्यूनीशिया-देशवासिनां आवश्यकतां वा प्राधान्यं वा पूरयन्ति ट्यूनीशियादेशस्य सीमान्तरे एव ।

प्रमुख पीता पृष्ठ

ट्यूनीशियादेशस्य मुख्यानि पीतपृष्ठानि सन्ति : १. 1. Pagini Jaune (www.pj.tn): एषा ट्यूनीशियादेशस्य आधिकारिकपीतपृष्ठनिर्देशिका अस्ति, यत्र भोजनालयाः, होटलानि, बैंकाः, अस्पतालाः, इत्यादिषु विभिन्नक्षेत्रेषु व्यापकव्यापारसूचीः प्रदत्ताः सन्ति जालपुटे उपयोक्तारः नामेन वा वर्गेण वा व्यवसायान् अन्वेष्टुं शक्नुवन्ति । 2. Tunisie-Index (www.tunisieindex.com): Tunisie-Index इति ट्यूनीशियादेशस्य अन्यत् लोकप्रियं ऑनलाइनव्यापारनिर्देशिका अस्ति यत् विभिन्नेषु उद्योगेषु कार्यं कुर्वतीनां कम्पनीनां कृते सूचीकरणस्य सम्पर्कविवरणस्य च विस्तृतश्रेणीं प्रदाति। उपयोक्तारः स्वस्थानस्य अथवा विशिष्टसेवाआवश्यकतानां आधारेण व्यवसायान् अन्वेष्टुं शक्नुवन्ति । 3. Yellow.tn (www.yellow.tn): Yellow.tn व्यवसायानां विस्तृतं आँकडाधारं प्रदाति, यत् अचलसम्पत्, वाहनसेवा, स्वास्थ्यसेवाप्रदाता, इत्यादिषु विभिन्नक्षेत्रेषु वर्गीकृतम् अस्ति। एतत् उपयोक्तृसमीक्षां मूल्याङ्कनं च प्रदाति यत् व्यक्तिभ्यः समीचीनसेवानां चयनविषये सूचितनिर्णयं कर्तुं साहाय्यं करोति । 4. Annuaire.com (www.annuaire.com/tunisie/): यद्यपि Annuaire.com मुख्यतया फ्रेंचभाषायाः व्यावसायिकनिर्देशिका अस्ति या ट्यूनीशिया (`Tunisie`) सहितं कतिपयान् देशान् कवरयति, तथापि अद्यापि विभिन्नेषु स्थानीयकम्पनीनां अन्वेषणार्थं व्यापकरूपेण उपयुज्यते क्षेत्रेषु । 5. Let's Click Tunisie (letsclick-tunisia.com): Let's Click Tunisie एकं अन्तरक्रियाशीलं मञ्चं प्रदाति यत्र स्थानीयव्यापाराः विस्तृतसूचनाभिः सह स्वस्य प्रोफाइलं निर्मातुम् अर्हन्ति यथा स्थाननक्शाः, स्वसुविधाः/सेवाः प्रदर्शयन्तः फोटो/वीडियो, ग्राहकसमीक्षाः/रेटिंग् इत्यादयः। , येन उपयोक्तृभ्यः विश्वसनीयसेवाप्रदातृणां अन्वेषणं सुलभं भवति । एतानि ट्यूनीशियादेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति यत्र व्यक्तिः स्थानीयव्यापाराणां विषये विस्तृतसूचनाः सुविधानुसारं ऑनलाइन-रूपेण प्राप्तुं शक्नुवन्ति ।

प्रमुख वाणिज्य मञ्च

ट्यूनीशियादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । ते जनानां कृते उत्पादानाम् सेवानां च ऑनलाइन-क्रयणार्थं सुलभं सुलभं च मार्गं प्रददति । अत्र ट्यूनीशियादेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । 1. जुमिया ट्यूनीशिया : जुमिया ट्यूनीशिया सहित आफ्रिकादेशस्य बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य-उत्पादाः, गृह-उपकरणाः, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । जालपुटम् : www.jumia.com.tn 2. Mytek: Mytek एकः ई-वाणिज्य-मञ्चः अस्ति यः इलेक्ट्रॉनिक्स-प्रौद्योगिकी-उत्पादानाम् यथा स्मार्टफोन, लैपटॉप्, कैमरा, गेमिंग-कन्सोल्, तथा च सहायकसामग्रीषु विशेषज्ञः अस्ति सम्पूर्णे ट्यूनीशियादेशे वितरणसेवाः अपि प्रदाति । जालपुटम् : www.mytek.tn 3. StarTech Tunisie: StarTech Tunisie कम्प्यूटर, कम्प्यूटर घटक & परिधीय (यथा मुद्रक), उपभोक्तृ इलेक्ट्रॉनिक्स (दूरदर्शन सेट्), कार्यालय स्वचालन (फोटोकॉपीर), वीडियो गेम्स कन्सोल & सॉफ्टवेयर — विशेषतया प्लेस्टेशन 5 & तस्य सहितं प्रौद्योगिकी-सम्बद्धेषु उत्पादेषु केन्द्रितः अस्ति सम्बन्धित परिधीय—अन्येषु।[1] इदं ट्यूनीशियादेशस्य अन्तः राष्ट्रव्यापिरूपेण वितरति यत्र तेषां गोदामात् अथवा पिकअप-स्थानात् दूरं निर्भरं उचित-शिपिङ्ग-शुल्कं भवति; भुगतानविधिषु नकद-वितरण-सेवा अथवा इलेक्ट्रॉनिक-भुगतान-द्वार-माध्यमेन प्रत्यक्ष-क्रेडिट-कार्ड-प्रक्रियाकरणं भवति मास्टरकार्ड-अन्तर्जाल-द्वार-सेवा (MiGS) यत् जॉर्डन-प्रीपेड-प्रसंस्करण-समूहेन संचालितं मध्यपूर्व-भुगतान-सेवाः MEPS-Visa Authorised) इत्यनेन सह युग्मितं भवति, तत्सहितं बैंक-टेलर-अथवा एटीएम-मध्ये उपलब्धं नकदं भवति क्षेत्रीयरूपेण सर्वेषु गवर्नरेट्-महानगरेषु प्रान्तेषु स्थिताः येषां ग्राहकानाम् आवश्यकता भवति यत् पूर्वं कृतं आरक्षण-आदेश-सङ्ख्यां फ़ोन-हॉटलाइनद्वारा सुरक्षित-चेकआउट-काउण्टरं प्रति गन्तुं पूर्वं सम्पर्कं कुर्वन्तु वेबसाइट् : www.startech.com.tn 4.यसिर मॉल :www.yassirmall.com 5.ClickTunisie : clicktunisie.net इति क्लिक् कुर्वन्तु एते ई-वाणिज्य-मञ्चाः ग्राहकेभ्यः प्रदत्तानां उत्पादप्रस्तावानां विस्तृतपरिधिना, सुरक्षितभुगतानविकल्पानां च कारणेन देशे लोकप्रियतां प्राप्तवन्तः ध्यानं कुर्वन्तु यत् यद्यपि एते मञ्चाः लोकप्रियाः व्यापकतया च उपयुज्यन्ते तथापि क्रयणपूर्वं मूल्यानि, उत्पादस्य गुणवत्ता, शिपिङ्गव्ययः, ग्राहकसमीक्षाः च इति शोधं तुलनां च सर्वदा अनुशंसितं भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

ट्यूनीशियादेशः प्रगतिशीलः, सम्बद्धः च राष्ट्रः इति नाम्ना संचारस्य, अन्तरक्रियायाः च विविधानि सामाजिकमाध्यममञ्चानि आलिंगितवान् अस्ति । अत्र ट्यूनीशियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुकः : सामाजिकसंजालस्य वैश्विकनेतृत्वेन फेसबुकस्य उपयोगः ट्यूनीशियादेशे बहुधा भवति । एतत् उपयोक्तृभ्यः मित्रैः सह सम्बद्धं कर्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, वार्ताभिः, घटनाभिः च अद्यतनं भवितुं च शक्नोति । (जालस्थलम् : www.facebook.com) 2. यूट्यूबः : अयं विडियो-साझेदारी-मञ्चः ट्यूनीशिया-देशे विशालं उपयोक्तृ-आधारं प्राप्नोति । ट्यूनीशियादेशिनः यूट्यूबस्य उपयोगं विडियो द्रष्टुं वा अपलोड् कर्तुं वा, स्वप्रियचैनलस्य अथवा सामग्रीनिर्मातृणां अनुसरणं कर्तुं, नूतनसङ्गीतस्य वा मनोरञ्जनस्य सामग्रीं वा अन्वेष्टुं च कुर्वन्ति । (जालस्थलम् : www.youtube.com) 3. इन्स्टाग्रामः - दृश्य-आकर्षणस्य सरलतायाः च कृते प्रियः इन्स्टाग्रामः फोटो-लघु-वीडियो-साझेदारी-कृते ट्यूनीशिया-देशवासिनां मध्ये लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः पसन्द, टिप्पणी, कथाः & अधिकस्य माध्यमेन संलग्नाः सन्तः स्वमित्रान् वा प्रियसेलिब्रिटीन्/ब्राण्ड्/स्टारान् अनुसरणं कर्तुं शक्नुवन्ति! (जालस्थलम् : www.instagram.com) 4. ट्विटर: हैशटैग (#) इत्यनेन सह 280 अक्षरेषु वा न्यूनेषु वा विचारान् साझां कर्तुं व्यापकरूपेण प्रयुक्तः, ट्विटर अन्यः प्रमुखः मञ्चः अस्ति यस्य उपयोगः ट्यूनीशियायाः राजनीतिः, क्रीडाकार्यक्रमेषु समाचार-अद्यतनस्य विषये सूचिताः भवितुं & स्थानीय/वैश्विक-वार्तालापैः सह ऑनलाइन संलग्नतां प्राप्तुं प्रयतन्ते! (जालस्थलम् : www.twitter.com) 5. लिङ्क्डइन: विश्वस्य बृहत्तमः व्यावसायिकसंजालस्थलः इति प्रसिद्धः – लिङ्क्डइनः ट्यूनीशियादेशस्य जीवन्तं नौकरीबाजारं सहितं वैश्विकरूपेण विभिन्नक्षेत्रेभ्यः व्यावसायिकान् संयोजयति! उपयोक्तारः व्यावसायिकरूपेण सम्बद्धाः/जालपुटं कुर्वन्तः अनुभवं/शिक्षां प्रकाशयन् स्वस्य व्यावसायिकप्रोफाइलं निर्मातुम् अर्हन्ति। 6.TikTok:TikTok एकः लोकप्रियः मञ्चः अस्ति यत्र उपयोक्तारः नृत्यस्य दिनचर्यायुक्तानि लघु-वीडियो-निर्माणं कर्तुं शक्नुवन्ति; हास्य-स्किट्स्; अन्येषां उपयोक्तृणां भिडियानां पार्श्वे कृतानि युगलगीतानि; प्रसिद्धानां कलाकारानां ओष्ठ-समन्वयितगीतानि; इत्यादि। 7.Snapchat:Snapchat ट्यूनीशिया-युवानां मध्ये अन्यत् व्यापकरूपेण प्रयुक्तं सामाजिक-माध्यम-मञ्चम् अस्ति यत् चित्राणि/वीडियो-ग्रहणम् इत्यादीनि सुविधानि प्रदाति यत् दर्शनस्य अनन्तरं अन्तर्धानं भवति (यद्यपि रक्षितं न भवति) गपशप/पाठसन्देशः; तत्क्षणमेव अनुभवान् साझां कर्तुं स्थानविशिष्टानां फ़िल्टर/लेन्सानाम् उपयोगेन कथानिर्माणम्। 8.Telegram: Telegram एकः तत्क्षणसन्देशप्रसारण-अनुप्रयोगः ट्यूनीशियादेशे लोकप्रियः अस्ति यस्य गोपनीयता-विशेषतानां कृते यथा अन्तः अन्तः एन्क्रिप्टेड्-चैट्, स्व-विनाशकारी-सन्देशाः, सूचना/समाचार-प्रसारणस्य कृते चैनल्स् & अधिकं च। ट्यूनीशियादेशिनः तस्य उपयोगं कुर्वन्ति सम्बद्धाः भवितुं, सार्वजनिकरूपेण वा निजीरूपेण वा सञ्चिकाः/फोटो/वीडियो साझां कर्तुं! कृपया ज्ञातव्यं यत् एते ट्यूनीशियादेशे लोकप्रियानाम् सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति। ट्यूनीशियादेशस्य अङ्कीयपरिदृश्यस्य विशिष्टाः अन्ये स्थानीयमञ्चाः अथवा क्षेत्रीयविविधताः भवितुम् अर्हन्ति ।

प्रमुख उद्योग संघ

ट्यूनीशियादेशे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः उद्योगसङ्घस्य विविधाः श्रेणीः सन्ति । ट्यूनीशियादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटपतेः सह सन्ति- 1. ट्यूनीशियाई उद्योग, व्यापार तथा हस्तशिल्प संघ (UTICA) - www.utica.org.tn यूटीआईसीए ट्यूनीशियादेशस्य बृहत्तमेषु उद्योगसङ्घषु अन्यतमः अस्ति तथा च विनिर्माणं, व्यापारः, शिल्पं च सहितं विविधक्षेत्राणां प्रतिनिधित्वं करोति । उद्यमशीलतां प्रवर्धयितुं देशे आर्थिकविकासस्य समर्थनं च अस्य उद्देश्यम् अस्ति । 2. ट्यूनीशियाई सूचनाप्रौद्योगिकीसङ्घः (FTICI) - www.ftici.org FTICI ट्यूनीशियादेशे सूचनाप्रौद्योगिकीक्षेत्रस्य प्रतिनिधित्वं करोति तथा च डिजिटलरूपान्तरणस्य प्रवर्धनं, नवीनतां पोषयितुं, अस्मिन् क्षेत्रे कार्यं कुर्वतीनां कम्पनीनां समर्थनं च प्रदातुं कार्यं करोति 3. ट्यूनीशियाई उद्योगसङ्घः (CTI) - www.confindustrietunisienne.org सीटीआई एकः संघः अस्ति यः विभिन्नक्षेत्रेषु औद्योगिककम्पनीनां प्रतिनिधित्वं करोति यथा विनिर्माणं, निर्माणसामग्री, रसायनं, वस्त्रम् इत्यादीनां सदस्यसङ्गठनानां मध्ये सहकार्यं कृत्वा प्रतिस्पर्धां वर्धयितुं प्रयतते। 4. सूचनाप्रौद्योगिकीकम्पनीनां संघः (ATIC) - www.atic.tn एटीआईसी एकः संस्था अस्ति या ट्यूनीशिया-कम्पनीभिः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः प्रदत्तानां सूचनाप्रौद्योगिकी-सेवानां, प्रौद्योगिकी-समाधानानाञ्च प्रचारं करोति । 5. ट्यूनीशियायाः वाणिज्य-उद्योगसङ्घः (CCIT) - www.ccitunis.org.tn सीसीआईटी प्रशिक्षणकार्यक्रमाः, व्यावसायिकमेलनकार्यक्रमाः इत्यादीनि सेवानि प्रदातुं विभिन्नेषु उद्योगेषु व्यवसायानां कृते प्रतिनिधिनिकायरूपेण कार्यं करोति तथा च उत्पत्तिप्रमाणपत्राणि निर्गन्तुं उत्तरदायी भवति। 6. एसोसिएशन फॉर फॉरेन इन्वेस्टमेंट प्रोमोशन एजेन्सी (FIPA-Tunisia)-www.investintunisia.com FIPA-ट्यूनीशिया निवेशप्रक्रियाणां सुविधां कृत्वा व्यावसायिकगन्तव्यस्थानरूपेण देशस्य सामर्थ्यं प्रकाशयित्वा ट्यूनीशियादेशस्य अन्तः विदेशीयप्रत्यक्षनिवेशस्य अवसरान् प्रवर्धयितुं उत्तरदायी अस्ति। 7 .ट्यूनीशियाई महासंघ ई-वाणिज्य एवं दूरविक्रय(FTAVESCO-go )- https://ftavesco.tn/ अयं संघः देशे ई-वाणिज्य-दूरविक्रयक्षेत्राणां प्रवर्धनं विकासं च, ज्ञानसाझेदारी, संजालस्य अवसराः, प्रशिक्षणकार्यक्रमाः, एतेषां उद्योगानां सम्बद्धानां किमपि चिन्तानां निवारणं च कृत्वा स्वसदस्यानां समर्थनं कर्तुं केन्द्रीक्रियते एतानि ट्यूनीशियादेशस्य मुख्योद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । प्रत्येकं संघं स्वस्वक्षेत्रेषु व्यवसायानां प्रचारं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति।

व्यापारिकव्यापारजालस्थलानि

ट्यूनीशियादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति, येषु देशस्य व्यापारवातावरणस्य, निवेशस्य अवसरानां, व्यापारक्रियाकलापस्य च विषये सूचनाः प्राप्यन्ते अत्र कतिचन उदाहरणानि सन्ति- १. 1. ट्यूनीशिया निवेशप्राधिकरणम् (TIA) - अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशस्य (FDI) प्रवर्धनार्थं उत्तरदायी ट्यूनीशियासरकारीसंस्थायाः आधिकारिकजालस्थलम्। जालपुटम् : https://www.tia.gov.tn/en/ 2. निर्यातप्रवर्धनकेन्द्रं (CEPEX) - एतत् मञ्चं ट्यूनीशियादेशे निर्यातस्य अवसरानां, बाजारप्रवृत्तीनां, व्यावसायिकनिर्देशिकानां, व्यापारघटनानां च विषये व्यापकसूचनाः प्रदाति। जालपुटम् : https://www.cepex.nat.tn/ 3. ट्यूनीशिया-कृषि-मत्स्य-सङ्घः (UTAP) - वेबसाइट् ट्यूनीशिया-देशस्य कृषि-उत्पादानाम् मत्स्य-उद्योगानाम् च केन्द्रीभूता अस्ति, यत्र घरेलु-अन्तर्राष्ट्रीय-निवेशकानां कृते संसाधनं प्रदाति वेबसाइट् : http://www.utap.org.tn/index.php/en/home-english इति 4. ट्यूनीशिया-देशस्य केन्द्रीयबैङ्कः (बीसीटी) - देशस्य केन्द्रीयबैङ्करूपेण एषा वेबसाइट् आर्थिकसूचकाः, मौद्रिकनीतीनां अद्यतनीकरणं, ट्यूनीशियादेशे संचालितवित्तीयसंस्थानां नियमाः च प्रदाति वेबसाइटः https://www.bct.gov.tn/site_en/cat/37 5. ट्यूनिस् स्टॉक एक्सचेंज - एषः एकः आधिकारिकः मञ्चः अस्ति यत्र निवेशकाः सूचीबद्धकम्पनीनां प्रोफाइलं, शेयर मार्केट् रिपोर्ट्, सूचकाङ्कानां प्रदर्शनं च अन्वेष्टुं शक्नुवन्ति तथा च प्रतिभूतिव्यापारसम्बद्धानि नियामकसूचनाः प्राप्तुं शक्नुवन्ति। जालस्थलः https://bvmt.com.tn/ 6. उद्योग ऊर्जा तथा खान मन्त्रालयः - एतत् सरकारीमन्त्रालयं निर्माणं ऊर्जा उत्पादनं च इत्यादिषु अनेकक्षेत्रेषु औद्योगिकविकासपरियोजनानां निरीक्षणं करोति। जालपुटम् : http://www.miematunisie.com/En/ 7. व्यापारनिर्यातविकासमन्त्रालयः – विभिन्नकार्यक्रमैः उपक्रमैः च राष्ट्रियव्यापाराणां समर्थनं प्रदातुं द्विपक्षीयव्यापारसम्बन्धान् प्रवर्धयितुं केन्द्रितः जालपुटम् : http://trade.gov.tn/?lang=en इदं महत्त्वपूर्णं यत् एतानि जालपुटानि परिवर्तनस्य अधीनाः सन्ति अथवा तेषां मूलभाषायाः आङ्ग्लभाषायां अनुवादस्य आवश्यकता भवितुम् अर्हति यतः केचन विभागाः केवलं अरबीभाषायां वा फ्रेंचभाषायां वा, ट्यूनीशियादेशस्य आधिकारिकभाषासु उपलभ्यन्ते।

दत्तांशप्रश्नजालस्थलानां व्यापारः

ट्यूनीशियादेशस्य विषये सूचनां पृच्छितुं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र केषाञ्चन प्रमुखानां सूची अस्ति । 1. राष्ट्रीयसांख्यिकीयसंस्था (INS): ट्यूनीशियादेशस्य आधिकारिकसांख्यिकीयप्राधिकरणं स्वस्य जालपुटे व्यापकव्यापारदत्तांशं प्रदाति। www.ins.tn/en/Trade-data इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC ट्यूनीशियासहितस्य विभिन्नदेशानां कृते विस्तृतव्यापारदत्तांशं, बाजारगुप्तचरं च प्रदाति । ट्यूनीशियादेशस्य व्यापारस्य आँकडानि प्राप्तुं तेषां जालपुटं www.intracen.org इति पश्यन्तु । 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): अयं मञ्चः संयुक्तराष्ट्रसङ्घः विश्वबैङ्कः च समाविष्टाः विविधाः अन्तर्राष्ट्रीयस्रोताः विस्तृतव्यापारदत्तांशं प्रदाति भवान् तेषां जालपुटे wits.worldbank.org इत्यत्र गत्वा ट्यूनीशियादेशं रुचिदेशत्वेन चयनं कर्तुं शक्नोति । 4. ट्यूनीशियायाः सीमाशुल्कः : ट्यूनीशियायाः सीमाशुल्कजालस्थले आयात-निर्यातक्रियाकलापैः, सीमाशुल्कशुल्कैः, शुल्कैः, नियमैः, इत्यादिभिः सह सम्बद्धा विशिष्टा सूचना प्रदाति आङ्ग्लभाषायां www.douane.gov.tn/en इत्यत्र तेषां व्यापारपोर्टल् अन्वेष्टुम् अथवा स्वस्य प्राधान्यानुसारं फ्रेंचभाषां चिनुत। 5. संयुक्तराष्ट्रसङ्घस्य Comtrade Database: अयं मञ्चः ट्यूनीशिया सहितं 200 तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानि संकलयति। comtrade.un.org/data/ इत्यत्र तेषां दत्तांशकोशं ब्राउज् कृत्वा देशचयनविभागस्य अधः "Tunisia" इति चिनोतु । 6.व्यापारस्वीडेन्: व्यापारस्वीडेन् एकः वैश्विकपरामर्शकम्पनी अस्ति या विश्वव्यापीरूपेण विभिन्नदेशैः सह व्यापारं कर्तुं रुचिं विद्यमानव्यापाराणां कृते व्यापकबाजारस्य अन्वेषणं प्रदाति, यत्र export.gov/globalmarkets/country-guides/ इत्यत्र ट्यूनीशियादेशस्य बाजारविश्लेषणप्रतिवेदनानि सन्ति। ट्यूनीशियादेशस्य व्यापारदत्तांशं प्राप्तुं एते कतिचन विकल्पाः एव उपलभ्यन्ते; प्रत्येकं वेबसाइट् स्वकीयाः अद्वितीयविशेषताः संग्रहणपद्धतयः च सन्ति ये अस्य देशस्य व्यापारक्रियाकलापस्य विषये प्रासंगिकसूचनाः निष्कासयितुं भिन्नानां आवश्यकतानां वा प्राधान्यानां वा पूर्तिं कुर्वन्ति

B2b मञ्चाः

उत्तराफ्रिकादेशे स्थिते ट्यूनीशियादेशे अनेके B2B मञ्चाः सन्ति ये क्रेतृणां आपूर्तिकर्तानां च मध्ये व्यावसायिकव्यवहारं, सम्पर्कं च सुलभं कुर्वन्ति । एतेषां मञ्चानां उद्देश्यं देशे व्यापारस्य आर्थिकविकासस्य च प्रवर्धनम् अस्ति । अत्र ट्यूनीशियादेशे उपलभ्यमानाः केचन B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. बिजेर्टे उद्योग उद्यान (BIP) - https://www.bizertepark.com/index-en.html बीआईपी एकः बी टू बी मञ्चः अस्ति यः औद्योगिकक्रियाकलापानाम् प्रचारं कर्तुं बिजेर्टे क्षेत्रे कार्यं कुर्वतीनां कम्पनीनां संयोजने च केन्द्रितः अस्ति । अत्र व्यापारनिर्देशिका, उद्योगवार्ता, मेलनिर्माणसाधनम् इत्यादीनि विविधानि सेवानि प्रदाति । 2. ट्यूनिस व्यापार केन्द्र (TBH) - http://www.tunisbusinesshub.com/en/ टीबीएच एकः व्यापकः ऑनलाइन निर्देशिका अस्ति यत्र विभिन्नक्षेत्रेभ्यः ट्यूनीशियादेशस्य कम्पनीः प्रदर्शिताः सन्ति । एतत् व्यवसायानां कृते अन्वेषणक्षमताभिः, जिज्ञासाप्रपत्रैः च सम्भाव्यसाझेदारैः अथवा आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति । 3. SOTTEX - http://sottex.net/eng/ . SOTTEX इति एकः ऑनलाइन-वस्त्र-बाजारः अस्ति यः ट्यूनीशिया-देशस्य वस्त्र-निर्मातृभ्यः अन्तर्राष्ट्रीय-क्रेतृभिः सह सम्बध्दयति । मञ्चः निर्मातृणां विस्तृतप्रोफाइलं, उत्पादसूचीं, तथैव प्रत्यक्षवार्तालापार्थं संचारसाधनं च प्रदाति । 4. मेडिलैब ट्यूनीशिया - https://medilabtunisia.com/ मेडिलैब् ट्यूनीशिया ट्यूनीशियादेशस्य चिकित्साक्षेत्रस्य कृते विशेषरूपेण डिजाइनं कृतं B2B मञ्चरूपेण कार्यं करोति । एतत् स्वास्थ्यसेवाव्यावसायिकान् स्थानीयआपूर्तिकर्तृभिः सह सम्बद्ध्य चिकित्सासाधनानाम्, आपूर्तिनां, औषधानां, अथवा सुविधासम्बद्धानां उत्पादानाम् स्रोतः प्राप्तुं समर्थं करोति । 5. तनित नौकरी - https://tanitjobs.com/ यद्यपि उपरि उल्लिखितानां अन्येषां मञ्चानां इव केवलं B2B लेनदेनं प्रति केन्द्रितं न भवति तथापि तनित जॉब्स् ट्यूनीशियादेशे प्रमुखस्य जॉब पोर्टलस्य रूपेण कार्यं कृत्वा आवश्यकं सेवां प्रदाति यत्र व्यवसायाः विशिष्टभूमिकानां योग्यान् अभ्यर्थिनः अन्वेष्टुं शक्नुवन्ति। एते केवलं ट्यूनीशियादेशे विद्यमानानाम् B2B मञ्चानां केचन उदाहरणानि सन्ति ये देशस्य अर्थव्यवस्थायाः अन्तः विभिन्नानां उद्योगानां क्षेत्राणां च आवश्यकतां पूरयन्ति। एतासां वेबसाइट्-स्थानानां अन्वेषणेन अधिकानि सूचनानि प्राप्यन्ते, सम्भाव्य-सहकार्यस्य वा व्यापार-अवकाशानां वा कृते ट्यूनीशिया-व्यापारैः सह सम्बद्धतां प्राप्तुं च सहायता भविष्यति ।
//