More

TogTok

मुख्यविपणयः
right
देश अवलोकन
डेन्मार्कदेशः उत्तरयुरोपदेशे स्थितः देशः अस्ति । एतत् आधिकारिकतया डेन्मार्कराज्यम् इति प्रसिद्धम् अस्ति, स्कैण्डिनेवियन् देशेषु अन्यतमम् अस्ति । डेन्मार्कदेशे मुख्यभूमिः, ग्रीनलैण्ड्, फरोद्वीपाः च सन्ति, अनेके द्वीपाः च सन्ति । प्रायः ५८ लक्षजनसंख्यायुक्तं डेन्मार्कदेशे सुविकसितं कल्याणव्यवस्था, उच्चजीवनस्तरः च अस्ति । राजधानी, बृहत्तमं च नगरं कोपेनहेगेन्-नगरम् अस्ति, यत् सुन्दरवास्तुकला, उत्तममूलसंरचना, जीवन्तं सांस्कृतिकदृश्यं च कृत्वा प्रसिद्धम् अस्ति । डेन्मार्कदेशे संवैधानिकराजतन्त्रम् अस्ति यत्र राज्ञी मार्ग्ग्रेथ् द्वितीया वर्तमानराजराजः अस्ति । राजनैतिकव्यवस्था संसदीयप्रजातन्त्रस्य अन्तर्गतं प्रचलति, यत्र प्रधानमन्त्री सर्वकारस्य प्रमुखत्वेन कार्यं करोति । डेन्मार्कस्य अर्थव्यवस्थायां विनिर्माणं, सूचनाप्रौद्योगिकी, औषधं, नवीकरणीय ऊर्जा, कृषिः इत्यादयः सशक्ताः उद्योगाः सन्ति । अस्य उन्नतकल्याणकारीराज्यप्रतिरूपस्य कारणेन विश्वस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादानाम् एकः उच्चतमः अस्ति । डेनिशसमाजः भ्रष्टाचारस्य न्यूनस्तरस्य, नागरिकानां मध्ये उच्चस्तरीयसामाजिकविश्वासस्य च सह समानतायाः उपरि बलं ददाति । डेनिशसमाजस्य शिक्षायाः अत्यावश्यकं भूमिका अस्ति यत्र सर्वेषां निवासिनः निःशुल्कस्वास्थ्यसेवा, शिक्षा च उपलभ्यन्ते । डेन्मार्कदेशः निरन्तरं सुखस्तरः, कल्याणकार्यक्रमाः, प्रेसस्वतन्त्रतासूचकाङ्कः, व्यापारं कर्तुं सुगमतासूचकाङ्कैः सह सम्बद्धेषु विविधवैश्विकसूचकाङ्केषु उच्चस्थानं प्राप्नोति; अत्र उत्तमपर्यावरणनीतयः अपि सन्ति ये स्थायित्वं प्रवर्धयन्ति । सांस्कृतिकदृष्ट्या डेन्मार्कदेशे प्रसिद्धः परिकथालेखकः हन्स् क्रिश्चियन एण्डर्सन्-देशः अस्ति यः "द लिटिल् मरमेड्", "द अग्ली डकलिंग्" इत्यादीनां प्रियकथानां लेखनं कृतवान् भूयस्, डेनिश-डिजाइन-सिद्धान्ताः फर्निचर-डिजाइन-सदृशेषु विविधक्षेत्रेषु न्यूनतम-अथवा-कार्यात्मक-शैल्याः कृते अन्तर्राष्ट्रीय-स्तरस्य मान्यतां प्राप्नुवन्ति । डेन्मार्कदेशे भ्रमणार्थं प्राकृतिकसौन्दर्यस्थलानां दृष्ट्या स्कागेन् इत्यादीनि सुरम्यक्षेत्राणि सन्ति – यत्र द्वौ समुद्रौ मिलन्ति – बोर्न्होल्म्द्वीपस्य समीपे शान्तसमुद्रतटाः अथवा मोन्स् क्लिन्ट् चाकचट्टाः अथवा रिबे - स्कैण्डिनेवियादेशस्य प्राचीनतमं नगरं इत्यादीनां मनोरमदृश्यानां अन्वेषणं सकलं, डेन्मार्कः सामाजिककल्याणस्य प्रति दृढप्रतिबद्धतायाः सह मिश्रितस्य आर्थिकसमृद्धेः मध्ये आकर्षकं मिश्रणं प्रदाति येन यूरोपीयराष्ट्रेषु यथार्थतया अद्वितीयं भवति।
राष्ट्रीय मुद्रा
डेन्मार्कदेशे मुद्राः डेनिशक्रोन् (DKK) अस्ति । १८७५ तमे वर्षात् अस्य प्रयोगः अस्ति, डेन्मार्कराज्यस्य आधिकारिकमुद्रा अस्ति, यस्मिन् ग्रीनलैण्ड्, फरोद्वीपाः च सन्ति । डेनिश-क्रोनस्य संक्षिप्तरूपेण DKK इति भवति, तस्य प्रतीकं च क्षैतिजरेखाद्वयेन पारितेन "D" इति दीर्घवर्णेन भवति । डेनिश-क्रोन् इति स्थिरमुद्रा अस्ति या प्लवमानविनिमयदरव्यवस्थायाः अनुसरणं करोति । अस्य मूल्यं आपूर्तिमागधादिविपणनबलानाम् अनुसारं उतार-चढावः भवति इति तात्पर्यम् । डेन्मार्कस्य केन्द्रीयबैङ्कः, यः डैनमार्क्स् नेशनल्बैङ्क् इति नाम्ना प्रसिद्धः, मौद्रिकनीतीनां कार्यान्वयनेन मुद्रायां स्थिरतां स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहति मुद्राः ५० øre (०.५० DKK), १, २, ५, १०, २० क्रोनर् इति मूल्येषु उपलभ्यन्ते । नोट् ५० क्र.,१०० क्र.,२०० क्र.,५०० क्रो.,तथा१००० क्रो.मूल्येषु आगच्छन्ति।मुद्रासु तथा नोट् इत्येतयोः द्वयोः डिजाइनयोः प्रायः डेनिश-इतिहासस्य अथवा सांस्कृतिक-चिह्नानां प्रमुखाः आकृतयः चित्रिताः सन्ति डेन्मार्कदेशे अतीव उन्नतं डिजिटलभुगतानसंरचना अस्ति यत्र डेबिट्, क्रेडिट् कार्ड् इत्येतयोः व्यापकस्वीकारः अस्ति । MobilePay अथवा Dankort इत्यादीनां मोबाईल-भुगतान-एप्स-माध्यमेन सम्पर्करहित-भुगतानं लोकप्रियम् अस्ति । यद्यपि डेन्मार्कदेशः यूरोपीयसङ्घस्य (EU) भागः अस्ति तथापि यूरो-मुद्रां स्वस्य आधिकारिकमुद्रारूपेण न स्वीकुर्वितुं चितवती; अतः डेन्मार्कदेशस्य अन्तः लेनदेनार्थं नकदं वा कार्डं वा उपयुज्य डेनमार्क-क्रोनर्-रूपेण परिवर्तनस्य आवश्यकता भविष्यति । यदि भवन्तः अस्य सुन्दरस्य देशस्य भ्रमणार्थं भौतिकनगदस्य आवश्यकतां अनुभवन्ति तर्हि सम्पूर्णे डेन्मार्कदेशे बैंकेषु, विमानस्थानकेषु विनिमयकार्यालयेषु वा रेलस्थानकेषु मुद्राविनिमयः कर्तुं शक्यते। अनेकप्रतिष्ठानेषु क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृताः सन्ति येन पर्यटकानां कृते अतिरिक्तं नगदं हस्ते न वहन् स्ववासस्य आनन्दं प्राप्तुं सुलभं भवति ।
विनिमय दर
डेन्मार्कस्य आधिकारिकमुद्रा डेनिश क्रोन (DKK) अस्ति । प्रमुखमुद्राणां विनिमयदरस्य विषये २०२१ तमस्य वर्षस्य अनुमानितदराणि अत्र सन्ति । - १ डेनिश क्रोन (DKK) = ०.१६ अमेरिकी डॉलर (USD) - १ डेनिश क्रोन (DKK) = ०.१३ यूरो (EUR) - १ डेनिश क्रोन (DKK) = ०.११ ब्रिटिश पाउण्ड् (GBP) २. - १ डेनिश क्रोन (DKK) = १५.२५ जापानी येन (JPY) कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवति, आर्थिकस्थितिः, विपण्यगतिशीलता इत्यादीनां बहुविधकारकाणां आधारेण किञ्चित् भिन्नता च भवितुम् अर्हति । सटीकं अद्यतनं च विनिमयदरं प्राप्तुं विश्वसनीयवित्तीयस्रोतानां सन्दर्भं वा मुद्राविनिमयसेवाप्रदातृणां परामर्शं वा अनुशंसितम्
महत्त्वपूर्ण अवकाश दिवस
डेन्मार्कदेशे वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र डेन्मार्कदेशस्य केचन महत्त्वपूर्णाः उत्सवाः, आयोजनानि च सन्ति । 1. नववर्षस्य दिवसः (जनवरी-मासस्य प्रथमदिनाङ्कः) : डेन्मार्कदेशिनः नूतनवर्षस्य आगमनस्य उत्सवं आतिशबाजीभिः, पार्टिभिः, परिवारैः मित्रैः च सह समागमैः च आचरन्ति । 2. ईस्टरः : अन्येषु बह्वीषु देशेषु इव डेन्मार्कदेशे अपि ईस्टर-उत्सवः येशुमसीहस्य पुनरुत्थानस्य स्मरणार्थं ईसाई-अवकाशरूपेण आचरति । उत्सवभोजनाय परिवाराः समागच्छन्ति, बालकाः च ईस्टर-अण्ड-मृगयाम् आनन्दयन्ति । 3. संविधानदिवसः (जूनमासस्य ५ दिनाङ्कः) : ग्रुण्ड्लोव्स्डाग् इति नाम्ना प्रसिद्धः अयं दिवसः १८४९ तमे वर्षे डेन्मार्कदेशस्य संविधानस्य हस्ताक्षरं भवति ।अयं सार्वजनिकावकाशः अस्ति यत्र राजनैतिकभाषणानि भवन्ति, ध्वजसमारोहाः भवन्ति, जनाः च डेनमार्कदेशस्य लोकतन्त्रस्य उत्सवं कर्तुं एकत्रिताः भवन्ति 4. मध्यग्रीष्मकालस्य पूर्वसंध्या (जूनस्य 23 दिनाङ्कः): मध्यग्रीष्मकालस्य दिवसात् पूर्वं अस्मिन् सायंकाले डेन्मार्कदेशः ग्रीष्मकालीनसंक्रान्तस्य –वर्षस्य दीर्घतमः दिवसः– समुद्रतटेषु अथवा ग्राम्यक्षेत्रेषु अग्निप्रकोपेन आयोजयितुं पुरातननॉर्डिकपरम्पराः आलिंगयति। 5. क्रिसमस (24-25 दिसम्बर): डेन्मार्कदेशे क्रिसमसवृक्षाणां सजावटः, "julefrokost" इति नाम्ना प्रसिद्धस्य उत्सवभोजनस्य अनन्तरं 24 दिसम्बर् दिनाङ्के उपहारस्य आदानप्रदानं, 25 दिसम्बर् दिनाङ्के चर्चसेवासु भागं ग्रहीतुं, समयस्य आनन्दं च इत्यादिभिः पारम्परिकैः रीतिरिवाजैः क्रिसमसः व्यापकरूपेण आचर्यते परिवारेण सह । 6. रोस्किल्ड् महोत्सवः : जूनमासस्य अन्ते जुलाईमासस्य आरम्भे वा चतुर्दिनेषु आयोजितेषु यूरोपस्य बृहत्तमेषु सङ्गीतमहोत्सवेषु अन्यतमः इति नाम्ना, सम्पूर्णे स्कैण्डिनेविया-देशस्य जनाः रोस्किल्डे-नगरे एकत्रिताः भवन्ति, येन प्रसिद्धानां अन्तर्राष्ट्रीयबैण्ड्/कलाकारानाम्, विभिन्नविधासु उदयमानप्रतिभानां च लाइव्-संगीत-प्रदर्शनस्य आनन्दः भवति एते केवलं वर्षभरि डेन्मार्कदेशे आचरितानां महत्त्वपूर्णानां अवकाशदिनानां केचन उदाहरणानि सन्ति । डेनमार्कदेशिनः स्वपरम्पराणां गहनं मूल्यं ददति, एतेषु उत्सवेषु सर्वात्मना निमग्नाः भवन्ति ये परिवारान् समुदायं च एकीकृत्य स्वसांस्कृतिकविरासतां निर्वाहयन्ति
विदेशव्यापारस्य स्थितिः
उत्तर-यूरोपे स्थितस्य डेन्मार्क-देशस्य अर्थव्यवस्था अत्यन्तं विकसिता, मुक्ता च अस्ति । यूरोपीयसङ्घस्य (EU) भागत्वेन प्रतिस्पर्धात्मकव्यापारवातावरणस्य, आधुनिकमूलसंरचनायाः, सुशिक्षितकार्यबलस्य च लाभः भवति । डेन्मार्कदेशस्य व्यापारस्थितौ गहनतया गच्छामः। डेन्मार्कदेशः निर्यातप्रधानत्वेन प्रसिद्धः अस्ति, निर्यात-उद्योगः च समृद्धः अस्ति । अस्य शीर्षनिर्यातेषु यन्त्राणि, यन्त्राणि च, औषधानि, कृषिजन्यपदार्थाः (विशेषतः शूकरमांसम्), पवनचक्की, रसायनानि, फर्निचरं, दुग्धजन्यपदार्थाः च सन्ति डेनिशनिर्यातस्य प्रमुखव्यापारसाझेदाराः जर्मनी, स्वीडेन्, यूनाइटेड् किङ्ग्डम्, संयुक्तराज्यसंस्था, नॉर्वे, फ्रान्स, चीन,नेदरलैण्ड् च सन्ति । वस्तुनां आयातपक्षे,डेन्मार्क मुख्यतया यन्त्राणि उपकरणानि च,मोटरवाहनानि,तैलं,गैसञ्च आनयति। आयातस्य प्रमुखाः स्रोताः जर्मनी,नॉर्वे,नेदरलैण्ड्,स्वीडेन्,युनाइटेड् किङ्ग्डम्,आयरलैण्ड्,अमेरिका,चीन च सन्ति । देशः अन्तर्राष्ट्रीयव्यापारे समृद्धः भवति यत् तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति।मुक्तमुक्तबाजारेषु तस्य सशक्तं ध्यानं दृष्ट्वा,अधिकवैश्विकसमायोजनस्य माध्यमेन नवीनाः अवसराः उद्भूताः।डेन्मार्कः वैश्विकमूल्यशृङ्खलासु सक्रियरूपेण भागं गृह्णाति यत् उद्योगानां अन्तः दक्षतां वर्धयितुं सहायकं भवति। अपि च,डेनिशकम्पनयः सामान्यतया उच्चगुणवत्तायुक्ताः उत्पादाः,विश्वसनीयवितरणतन्त्राणि,तथा च सशक्तग्राहकसेवाक्षमतां धारयन्ति।एतत् अन्तर्राष्ट्रीयपरिमाणे तेषां प्रतिस्पर्धां निर्वाहयितुं साहाय्यं करोति।एतानि लक्षणानि निर्यातकरूपेण डेनमार्कस्य सफलतायां योगदानं ददति। डेन्मार्कस्य व्यापारिकसाझेदारानाम् विविधतां कर्तुं प्रयत्नानाम् अभावेऽपि,तस्य कुलवस्तूनाम् व्यापारस्य प्रायः द्वितीयतृतीयभागः अद्यापि अन्यैः यूरोपीयसङ्घस्य देशैः सह अस्ति।एतस्य पूरकत्वेन,मर्कोसुर,EFTA देशाः(स्विट्ज़र्ल्याण्ड्,आइसलैण्ड् च सहितम्)तथा च केचन एशियायाः अर्थव्यवस्थाः महत्त्वपूर्णं गैर-यूरोपीयसङ्घस्य प्रतिनिधित्वं कुर्वन्ति trading partners for Denmark.However,भारत,ब्राजील,रूस,चीन इत्यादीनि बृहत्तराणि उदयमानबाजाराणि अद्यापि अप्रयुक्तानि क्षमताम् प्रददति यत् डेनिशव्यापारैः अधिकं अन्वेष्टुं शक्यते। निष्कर्षतः,डेमार्कः अन्तर्राष्ट्रीयव्यापारे अत्यन्तं निर्भरः अस्ति।तथापि निर्यातक्षेत्राणां विस्तारं प्राप्नोति,तथापि आवश्यकानि महत्त्वपूर्णसंसाधनानाम् आयातं करोति।गैर-यूरोपीयसङ्घस्य राष्ट्राणां प्रति प्रसारस्य पार्श्वे यूरोपीयसङ्घस्य क्षेत्रस्य अन्तः द्वयोः क्षेत्रीयपरिजनयोः सह सहकार्यं डेन्मार्कं स्वस्य प्रतिस्पर्धात्मकं धारं आर्थिकवृद्धिं च निर्वाहयितुं शक्नोति।
बाजार विकास सम्भावना
उत्तरयुरोपे स्थितस्य डेन्मार्कदेशस्य विदेशव्यापारक्षेत्रे विपण्यविकासस्य प्रबलक्षमता अस्ति । यूरोपीयसङ्घस्य (EU) सदस्यत्वेन डेन्मार्कदेशस्य विश्वस्य बृहत्तमेषु एकविपण्येषु अन्यतमं प्रवेशः अस्ति । एतेन डेनिश-व्यापारिणां कृते स्वनिर्यातस्य विस्तारस्य, विशालस्य उपभोक्तृ-आधारस्य च उपयोगाय अनेकाः अवसराः प्राप्यन्ते । डेन्मार्कदेशस्य एकः प्रमुखः लाभः अस्ति यत् अस्य अत्यन्तं कुशलाः शिक्षिताः च कार्यबलाः सन्ति । औषधनिर्माणं, नवीकरणीय ऊर्जा, सूचनाप्रौद्योगिकी, समुद्रीसेवा च इत्यादिषु विभिन्नेषु उद्योगेषु अयं देशः प्रसिद्धः अस्ति । एतेन डेनिश-कम्पनयः अन्तर्राष्ट्रीयबाजारेषु प्रतिस्पर्धात्मकलाभैः सह उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातुं समर्थाः भवन्ति । अपि च, डेन्मार्क-देशस्य सामरिकं स्थानं स्कैण्डिनेविया-देशस्य शेष-यूरोप-देशस्य च मध्ये प्रवेशद्वाररूपेण कार्यं करोति । अस्मिन् सुविकसितं आधारभूतसंरचना, कुशलं रसदजालं च अस्ति येन सीमापारं मालस्य सुचारुपरिवहनं भवति । एतेन डेन्मार्कदेशः पारगमनव्यापारस्य वितरणक्रियाकलापस्य च आकर्षकं गन्तव्यं भवति । विदेशव्यापारे डेन्मार्कस्य क्षमतायां योगदानं ददाति अन्यत् प्रमुखं कारकं स्थायित्वस्य हरितनवाचारस्य च प्रति तस्य प्रतिबद्धता अस्ति । २०५० तमे वर्षे कार्बन-तटस्थः भवितुम् अस्य देशस्य लक्ष्यं वर्तते, यत् पवनशक्ति-प्रौद्योगिकी इत्यादीनां स्वच्छ-ऊर्जा-समाधानानाम् प्रचारः भवति । यथा यथा स्थायि-उत्पादानाम् वैश्विक-माङ्गं वर्धते तथा तथा पर्यावरण-अनुकूल-समाधानं प्रति केन्द्रितानां डेनिश-कम्पनीनां अन्तर्राष्ट्रीय-बाजारेषु धारः अस्ति । तदतिरिक्तं डेन्मार्कदेशेन यूरोपीयसङ्घस्य जालस्य बहिः विभिन्नैः देशैः सह मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन विश्वव्यापीरूपेण दृढव्यापारसम्बन्धाः स्थापिताः एते सम्झौताः भागीदारदेशैः सह व्यापारं कुर्वन् शुल्कस्य नियामकबाधायाः च विषये प्राधान्यं प्रदास्यन्ति । अपि च, इन्वेस्ट् इन डेन्मार्क इत्यादीनां डेनिश-सङ्गठनानां सक्रियरूपेण विदेशीयनिवेशस्य समर्थनं भवति यत् ते मार्केट्-अवकाशानां, नियमानाम्, प्रोत्साहन-योजनानां च विषये व्यापक-सूचनाः प्रदातुं शक्नुवन्ति तथा च सम्पूर्णे प्रक्रियायां सहायतां प्रदास्यन्ति |. तथापि डेनिशविदेशव्यापारविपण्यं आशाजनकं भवेत् आव्हानानि अवश्यं विद्यन्ते; अन्येषां वैश्विकक्रीडकानां तीव्रप्रतिस्पर्धा सहितं निर्यातमागधां प्रभावितं कुर्वन्तः आर्थिक उतार-चढावः च विकासस्य सम्भावनासु बाधां जनयितुं शक्नुवन्ति। निष्कर्षतः,डेन्मार्कदेशः यूरोपीयसङ्घस्य एकबाजारपरिवेषणस्य अन्तः सदस्यता,कुशलकार्यबलं,रणनीतिकं स्थानं,स्थायित्वे हरितनवाचारे च सशक्तं ध्यानं,स्थापितव्यापारसम्बन्धाः,समर्थकनिवेशवातावरणं च इत्यादीनां कारकानाम् कारणेन स्वस्य विदेशीयव्यापारबाजारस्य अन्तः महत्त्वपूर्णक्षमताम् अस्ति। यद्यपि आव्हानानि सन्ति तथापि यूरोपे ततः परं च स्वपदचिह्नविस्तारं कर्तुम् इच्छन्तीनां कम्पनीनां कृते डेन्मार्कदेशः आकर्षकं विपण्यं वर्तते ।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा डेन्मार्कदेशे विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि महत्त्वपूर्णानि कारकपदार्थानि सन्ति येषां विषये विचारः करणीयः। डेन्मार्कदेशः उच्चजीवनस्तरस्य, सशक्तस्य अर्थव्यवस्थायाः, स्थायित्वस्य उपरि बलस्य च कृते प्रसिद्धः अस्ति । अतः अस्य विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् एतेषु मापदण्डेषु ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति । प्रथमं, डेन्मार्कदेशे स्थायित्वं पर्यावरण-अनुकूलं च उत्पादं अत्यन्तं अनुकूलम् अस्ति । डेनिशजनसंख्या पर्यावरणसौहृदविकल्पानां मूल्यं ददाति तथा च सक्रियरूपेण उत्पादानाम् अन्वेषणं करोति येषां न्यूनतमकार्बनपदचिह्नं भवति । एवं जैविकखाद्यपानानि, नवीकरणीय ऊर्जासमाधानं, पर्यावरण-अनुकूलं गृहसामग्री, स्थायि-स्रोत-वस्त्रं च इत्यादीनां वस्तूनाम् प्राथमिकता-प्रदानं लाभप्रदं भविष्यति द्वितीयं, डेनिश-उपभोक्तारः परिमाणस्य अपेक्षया गुणवत्तायाः प्रशंसाम् कुर्वन्ति । ते दीर्घकालीनमूल्यं प्रदातुं प्रीमियम-उत्पादानाम् निवेशं कर्तुं इच्छन्ति । इदं प्राधान्यं विभिन्नक्षेत्रेषु विस्तृतं भवति यथा फर्निचरम्, चर्मसामग्री इत्यादिषु फैशनसामग्रीषु वा पुनःप्रयुक्तधातुः अथवा नैतिकरूपेण स्रोतः रत्नाः इत्यादिभिः स्थायिसामग्रीभिः निर्मिताः आभूषणाः अपि च, डेनिश-उपभोक्तृणां स्वास्थ्ये, कल्याणे च प्रबलरुचिः अस्ति । जैविक खाद्यपदार्थानाम् अथवा फिटनेस-सम्बद्धानां उत्पादानाम् यथा वर्कआउट-गियर-अथवा गृहव्यायाम-उपकरणानाम् विकल्पं कृत्वा स्वस्थजीवनशैलीं स्वीकुर्वन्तः जनाः वर्धमानाः सन्ति अस्मिन् क्षेत्रे पर्याप्तं सम्भावना वर्तते। डेन्मार्कदेशे अन्यत् वर्धमानं विपण्यं प्रौद्योगिकी, नवीनता-केन्द्रितानि उपकरणानि च । डेन्मार्कदेशीयाः प्रौद्योगिक्याः उन्नतिं तीव्रगत्या आलिंगयन्ति यतोहि तेषां उच्चा डिजिटलसाक्षरतादरः अस्ति; अतः स्मार्ट होम उपकरणानि अथवा फिटनेस ट्रैकर इत्यादीनां धारणीयप्रौद्योगिकीनां अन्वेषणम् अत्र लाभप्रदं सिद्धं भवितुम् अर्हति। अन्तिमे अद्यापि महत्त्वपूर्णतया उत्पादवर्गाणां चयनं कुर्वन् सांस्कृतिकपक्षेषु विचारः करणीयः; हस्तनिर्मितमिट्टीकारस्य अथवा काष्ठहस्तशिल्पस्य निर्यातं कृत्वा स्थानीयशिल्पिनां शिल्पकलाप्रवर्धनं प्रामाणिकशिल्पकलायां डेनिशप्रशंसया सह प्रतिध्वनितुं शक्नोति। सारांशतः,स्थानीय संस्कृति(प्रथागत कला/ crafts)डेन्मार्कस्य व्यावसायिकपरिदृश्यस्य अन्तः विदेशीयव्यापारबाजाराणां कृते उष्णविक्रयणउत्पादानाम् चयनं कुर्वन् प्रमुखविचाराः सन्ति।
ग्राहकलक्षणं वर्ज्यं च
उत्तर-यूरोपे स्थितः स्कैण्डिनेवियन्-देशः डेन्मार्क-देशः स्वस्य अद्वितीयग्राहक-लक्षणैः, कतिपयैः सांस्कृतिक-निषेधैः च प्रसिद्धः अस्ति । डेन्मार्कदेशे एकः प्रमुखः ग्राहकलक्षणः अस्ति यत् तेषां कार्यक्षमतायाः समयपालनस्य च विषये प्रबलं बलं दत्तम् अस्ति । डेनिशग्राहकाः स्वसमयस्य महत् मूल्यं ददति तथा च व्यवसायाः द्रुतं विश्वसनीयं च सेवां प्रदातुं अपेक्षन्ते। डेनिशग्राहकैः सह उत्तमसम्बन्धं स्थापयितुं जिज्ञासानां शीघ्रप्रतिक्रियाः, समये वितरणं, कुशलसमस्यानिराकरणं च महत्त्वपूर्णम् अस्ति । डेनिशग्राहकव्यवहारस्य अन्यः महत्त्वपूर्णः पक्षः गुणवत्तापूर्णानां उत्पादानाम् सेवानां च उच्चा अपेक्षा अस्ति । डेन्मार्कदेशिनः सुविकसितं स्थायिवस्तूनि च प्रशंसन्ति ये दीर्घकालीनमूल्यं प्रदास्यन्ति । ते विलासितायाः अपेक्षया कार्यक्षमतां प्राधान्यं ददति, यत्र तेषां पर्यावरणसचेतनायाः जीवनशैल्या सह सङ्गताः स्थायिपदार्थाः प्राधान्यं ददति । शिष्टाचारस्य विषये डेन्मार्कदेशे केचन वर्जनाः ज्ञातव्याः येषां विषये डेनमार्कग्राहकैः सह व्यवहारं कुर्वन् व्यवसायाः अवगताः भवेयुः: 1. व्यक्तिगतप्राथमिकता : आयुः, धर्मः वा लैङ्गिकपरिचयः इत्यादीनां व्यक्तिगतलक्षणानाम् आधारेण धारणाम् अथवा निर्णयं कर्तुं परिहरन्तु। व्यक्तिगतविकल्पानां आदरं कुर्वन्तु, किमपि आक्षेपार्हं टिप्पणीं न कृत्वा। 2. लघुवार्ताः : डेनमार्कदेशिनः सीधासंचारकाः भवन्ति ये व्यापारं कर्तुं पूर्वं अतिशयेन लघुवार्तालापेषु वा सुखदकार्येषु वा प्रवृत्तेः अपेक्षया प्रत्यक्षतां प्राधान्यं ददति। 3. गोपनीयता : डेन्मार्कदेशे सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) इत्यादीनां कठोरदत्तांशसंरक्षणकायदानानां पालनं कृत्वा ग्राहकदत्तांशगोपनीयतां सुनिश्चितं कुर्वन्तु। व्यक्तिगतसूचनाः संग्रहीतुं वा संसाधितुं वा पूर्वं स्पष्टसहमतिप्राप्तिः अत्यावश्यकी अस्ति । 4.विषय-आधारित-सञ्चार-अभियानम् : डेनिश-उपभोक्तृभ्यः विज्ञापनं कुर्वन् जाति-धर्म-राजनीति-इत्यादीनां संवेदनशील-विषयाणां लक्ष्यं कृत्वा आक्रामक-विपणन-रणनीतीनां उपयोगं परिहरन्तु यतः एतत् आक्रमणकारीं वा आक्षेपार्हं वा द्रष्टुं शक्यते। 5.उपहारदानम् : यदा कम्पनीनां अन्तः सहकारिणां मध्ये उपहारदानं जन्मदिनेषु वा क्रिसमस-उत्सवेषु इत्यादिषु विशेषेषु अवसरेषु भवितुम् अर्हति; डेन्मार्कस्य व्यावसायिकवातावरणे प्रचलितानां घूसविरोधीकायदानानां कारणात् ग्राहकैः सह पर्याप्तं उपहारविनिमयं न कर्तुं सल्लाहः भवति। एतान् विशिष्टगुणान् अवगत्य डेन्मार्कदेशस्य ग्राहकैः सह व्यापारं कुर्वन् सांस्कृतिकसंवेदनशीलतायाः सम्मानं कृत्वा कम्पनयः विश्वासे निर्मिताः सफलसम्बन्धान् पोषयितुं शक्नुवन्ति, प्रतिक्रियाशीलता, गुणवत्तायाः उच्चादरः च।
सीमाशुल्क प्रबन्धन प्रणाली
यूरोपीयसङ्घस्य (EU) सदस्यत्वेन डेन्मार्कदेशः यूरोपीयसङ्घस्य साधारणसीमाशुल्कनीतीनां अनुसरणं करोति । डेनिश सीमाशुल्कसंस्था, या SKAT सीमाशुल्ककरप्रशासनम् इति अपि ज्ञायते, देशे सीमाशुल्कविनियमानाम् प्रबन्धनस्य दायित्वं वर्तते । डेन्मार्कदेशे मालस्य आयाताय निर्याताय च केचन दस्तावेजाः आवश्यकाः भवन्ति । एतेषु चालानपत्राणि, परिवहनदस्तावेजाः, शिपिंगबिलानि वा वायुमार्गबिलानि, पैकिंगसूची च सन्ति । आयातकानां निर्यातकानां वा परिवहनं क्रियमाणस्य मालस्य प्रकृतेः आधारेण विशिष्टानि अनुज्ञापत्राणि अथवा प्राधिकरणस्य आवश्यकता अपि भवितुम् अर्हति । डेन्मार्कदेशः सीमाशुल्कनियन्त्रणस्य जोखिमाधारितं दृष्टिकोणं चालयति । अस्य अर्थः अस्ति यत् देशे प्रवेशेन निर्गमनेन वा मालस्य सम्भाव्यजोखिमानां आधारेण निरीक्षणं जाँचं च क्रियते । डेन्मार्कस्य सीमाशुल्कव्यवस्थायाः एकं विशिष्टं वैशिष्ट्यं तेषां बन्दरगाह-विमानस्थानकादिषु प्रमुखेषु परिवहनकेन्द्रेषु स्थितानां चलनिरीक्षण-एककानां उपयोगः अस्ति । एताः यूनिट् सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य वाहनानां यादृच्छिकपरीक्षां कुर्वन्ति । डेन्मार्कदेशं प्रविशन्तः यात्रिकाः एतत् अवगन्तुं अर्हन्ति यत् यूरोपीयसङ्घस्य बहिः आगच्छन्ति तेषां कृते १०,००० यूरोतः अधिकानि नगदराशिः अथवा अन्यमुद्रासु तस्य समकक्षं घोषयितुं आवश्यकम्। कतिपयप्रतिबन्धितवस्तूनाम् यथा शस्त्राणि, औषधानि, नकलीपदार्थाः, संरक्षितपशुजातयः च डेन्मार्कदेशे प्रवेशः सख्यं निषिद्धः अस्ति । यात्रिकाणां कृते खाद्यवस्तूनि डेन्मार्कदेशे आनयितुं पूर्वं आयातप्रतिबन्धैः परिचिताः भवेयुः यतः स्वास्थ्यचिन्तानां कारणेन अथवा प्रासंगिकाधिकारिभिः स्थापितानां प्रतिबन्धानां कारणेन कतिपयेषु उत्पादेषु सीमाः भवितुम् अर्हन्ति। अपि च, एतत् ज्ञातव्यं यत् गैर-यूरोपीयसङ्घस्य नागरिकाः क्रयणसमये वैट्-वापसी-प्रपत्रं प्राप्य निर्दिष्टेषु भण्डारेषु कर-मुक्त-शॉपिङ्गस्य आनन्दं लब्धुं शक्नुवन्ति । एतेन पात्राः आगन्तुकाः विमानस्थानकादिषु निर्दिष्टस्थानेषु प्रस्थानसमये मूल्यवर्धितकरस्य (VAT) पुनः दावान् कर्तुं शक्नुवन्ति । निष्कर्षतः डेन्मार्कः यूरोपीयसङ्घस्य सीमाशुल्कविनियमानाम् अनुसरणं करोति येषां उद्देश्यं आयातनिर्यातयोः समुचितनियन्त्रणं सुनिश्चितं कर्तुं भवति तथा च स्वसीमासु वैधव्यापारप्रवाहस्य सुविधा भवति। यात्रिकाः निषिद्धवस्तूनाम् प्रतिबन्धानां विषये स्वयमेव अवगताः भवेयुः, डेनिशसीमाः पारं कुर्वन्तः सर्वाणि आवश्यकानि कागदपत्राणि च पालनीयाः।
आयातकरनीतयः
डेन्मार्कदेशस्य आयातकरनीतिः सुस्थापिता अस्ति यस्य उद्देश्यं निष्पक्षव्यापारप्रथानां नियमनं प्रवर्धनं च अस्ति । देशः स्वसीमासु प्रविष्टानां विविधानां वस्तूनाम् उत्पादानाञ्च आयातकरं आरोपयति । सामान्यतया डेन्मार्कदेशः आयातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) प्रयोजयति, यत् सम्प्रति २५% इति निर्धारितम् अस्ति । अयं करः उत्पादस्य क्रयमूल्यस्य आधारेण गण्यते, यत्र शिपिंग-बीमा-व्ययः अपि अस्ति । आयातकाः स्वस्य मालवाहनस्य निष्कासनसमये एतत् वैट् डेनिश-अधिकारिभ्यः दातुं उत्तरदायी भवन्ति । तदतिरिक्तं डेन्मार्कदेशः कतिपयेषु मालेषु विशिष्टं सीमाशुल्कं प्रयोक्तुं शक्नोति । एते शुल्काः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति तथा च सामान्यतया सामञ्जस्यपूर्णप्रणालीसमन्वयसङ्केतस्य अन्तर्गतं तेषां वर्गीकरणस्य आधारेण भवन्ति यथा - मांसं, दुग्धजन्यपदार्थाः, फलानि च इत्यादीनां कृषिपदार्थानाम् अन्येषां उपभोक्तृवस्तूनाम् अपेक्षया अधिकं सीमाशुल्कं भवितुं शक्नोति । इदं महत्त्वपूर्णं यत् डेन्मार्कदेशः यूरोपीयसङ्घस्य (EU) सदस्यराज्यम् अस्ति । अतः गैर-यूरोपीयसङ्घस्य देशेभ्यः आयातानां विषये यूरोपीयसङ्घस्य व्यापारनीतीनां पालनम् करोति । यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आयातितानां मालानाम् अतिरिक्तं आयातकरस्य सीमाशुल्कस्य वा सामना न भवति, यावत् अन्यथा निर्दिष्टं न भवति । अपि च, डेन्मार्कदेशः अन्तर्राष्ट्रीयव्यापारसम्झौताः अपि निर्वाहयति ये तस्य आयातकरनीतिं प्रभावितयन्ति । यथा, यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) अन्तर्गतदेशैः सह मुक्तव्यापारसम्झौतानां लाभं प्राप्नोति, यथा स्विट्ज़र्ल्याण्ड्, नॉर्वे च । एतेषां सम्झौतानां उद्देश्यं सहभागिदेशानां मध्ये आयातकरस्य न्यूनीकरणं वा समाप्तिः वा भवति । समग्रतया, डेन्मार्कस्य आयातकरनीतिः अन्तर्राष्ट्रीयव्यापारदायित्वैः सह स्वस्य घरेलुबाजारसंरक्षणस्य सन्तुलनं कर्तुं प्रयतते, तथा च सार्वजनिकसेवानां कृते निष्पक्षप्रतिस्पर्धायाः राजस्वसृजनस्य च माध्यमेन आर्थिकवृद्धिं पोषयति। डेन्मार्कदेशे आयातेषु संलग्नानाम् व्यक्तिनां वा कम्पनीनां कृते आधिकारिकसरकारीस्रोतानां परामर्शं कृत्वा अथवा व्यावसायिकपरामर्शं प्राप्य वर्तमानविनियमानाम् अद्यतनं भवितुं अत्यावश्यकम्।
निर्यातकरनीतयः
डेन्मार्कदेशस्य निर्यातवस्तूनाम् व्यापककरनीतिः अस्ति । देशः निर्यातित-उत्पादानाम् उपरि विविधाः कराः गृह्णाति, ये राजस्व-उत्पादने, निष्पक्ष-प्रतिस्पर्धात्मक-व्यापार-प्रथानां सुनिश्चित्यै च महत्त्वपूर्णां भूमिकां निर्वहन्ति डेन्मार्कदेशस्य निर्यातकरनीतेः एकः महत्त्वपूर्णः पक्षः मूल्यवर्धितकरः (VAT) अस्ति । एषः करः निर्यातसहितस्य अधिकांशवस्तूनाम् सेवासु च प्रयुक्तः भवति । परन्तु अन्तर्राष्ट्रीयव्यापारप्रतिस्पर्धायाः प्रवर्धनार्थं निर्यातं सामान्यतया वैट्-मुक्तं भवति । निर्यातकाः स्वस्य निर्यातित-उत्पादानाम् उपरि वैट् न गृह्णन्ति, येन विदेशीय-क्रेतृणां समग्र-व्ययः न्यूनीकरोति । तदतिरिक्तं डेन्मार्कदेशः कतिपयेषु वस्तूषु विशिष्टं आबकारीकरं कार्यान्वयति ये निर्यातस्य विषये अपि प्रयोज्यम् अस्ति । एते आबकारीकराः सामान्यतया मद्यं, तम्बाकू-उत्पादाः, पर्यावरणस्य हानिकारकपदार्थाः च इत्यादिषु वस्तूषु आरोप्यन्ते । एतादृशवस्तूनि निर्यातयन्तः निर्यातकाः तत्सम्बद्धानां आबकारीकरविनियमानाम् अनुपालनस्य आवश्यकता वर्तते । अपि च निर्यातितेषु कतिपयेषु उत्पादेषु सीमाशुल्कं वा शुल्कं वा डेन्मार्कदेशः अपि आरोपयितुं शक्नोति । एते शुल्काः उत्पादस्य प्रकृत्यानुसारं भिन्नाः भवन्ति, अस्थायी वा स्थायिप्रकृत्या वा भवितुम् अर्हन्ति । ते व्यापारप्रवाहस्य नियमनस्य, आन्तरिकउद्योगानाम् रक्षणस्य च साधनरूपेण कार्यं कुर्वन्ति । ज्ञातव्यं यत् डेन्मार्कदेशः यूरोपीयसङ्घस्य (EU) सक्रियः सदस्यः अस्ति, यः तस्य निर्यातकरनीतीः किञ्चित्पर्यन्तं प्रभावितं करोति । यूरोपीयसङ्घस्य सदस्यतायाः भागत्वेन डेन्मार्कः यूरोपीयसङ्घस्य अन्तः व्यापारक्रियाकलापानाम् अन्तः मूल्यवर्धितकरस्य सीमाशुल्कस्य च विषये सामान्यसङ्घस्य नियमानाम् अनुपालनं करोति समग्रतया डेन्मार्कदेशः मालस्य निर्यातस्य विषये विविधान् करपरिपाटान् प्रयोजयति । यद्यपि वैट-मुक्तिः अन्तर्राष्ट्रीयरूपेण डेनिश-निर्यातकानां कृते प्रतिस्पर्धां प्रवर्धयति तथापि निर्यातित-उत्पादानाम् प्रकारस्य आधारेण विशिष्टः आबकारी-करः प्रवर्तयितुं शक्नोति तदतिरिक्तं, संरक्षणवादस्य अथवा विपण्यविनियमनगतिशीलतायाः विषये अन्तर्राष्ट्रीयव्यापारसम्झौतानां वा राष्ट्रहितानाम् आधारेण सीमाशुल्कं गृहीतुं शक्यते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
डेन्मार्कदेशः उच्चगुणवत्तायुक्तनिर्यातानां कृते प्रसिद्धः अस्ति, विश्वव्यापीरूपेण च प्रतिष्ठितं प्रतिष्ठां धारयति । देशः स्वस्य निर्यातः उच्चतममानकान् पूरयति इति सुनिश्चित्य महत् बलं ददाति, तस्मात् वैश्विकविपण्येषु विश्वसनीयतां निर्वाहयति । डेन्मार्कदेशस्य निर्यातप्रमाणीकरणव्यवस्था डेनमार्कदेशस्य उत्पादानाम् गुणवत्तायाः सुरक्षायाश्च गारण्टीं दातुं महत्त्वपूर्णां भूमिकां निर्वहति । डेन्मार्कदेशे निर्यातप्रमाणीकरणस्य निरीक्षणस्य दायित्वं डेनिशनिर्यातसङ्घस्य (DEA) अस्ति । इयं संस्था विभिन्नेषु उद्योगेषु कठोरप्रमाणीकरणप्रक्रियाणां विकासाय कार्यान्वयनाय च सर्वकारीयाधिकारिभिः सह निकटतया कार्यं करोति । DEA सुनिश्चितं करोति यत् निर्यातकाः स्वस्य उत्पादानाम् निर्यातार्थं प्रमाणीकरणं कर्तुं पूर्वं सर्वेषां प्रासंगिकविनियमानाम् मानकानां च अनुपालनं कुर्वन्ति। निर्यातप्रमाणीकरणं प्राप्तुं डेनिशकम्पनीभ्यः डेनिशकृषिखाद्यपरिषदः अथवा डेनिशतकनीकीसंस्था इत्यादिभिः अधिकृतसंस्थाभिः संचालिताः कठोरपरीक्षणनिरीक्षणप्रक्रियाः अवश्यं भवन्ति एते निरीक्षणाः सुनिश्चितं कुर्वन्ति यत् उत्पादाः गुणवत्तानियन्त्रणं, सुरक्षां, पर्यावरणस्थायित्वं, अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनं च सम्बद्धविशिष्टमापदण्डान् पूरयन्ति एकदा कम्पनी निर्यातप्रमाणपत्रं सफलतया प्राप्नोति तदा अन्तर्राष्ट्रीयव्यापारे असंख्यानि लाभाः प्राप्यन्ते । प्रमाणित-डेनिश-उत्पादाः तेषां विश्वसनीयतायाः उत्तमगुणवत्तायाश्च व्यापकरूपेण मान्यतां प्राप्नुवन्ति, येन वैश्विकरूपेण आयातकानां विश्वासः प्राप्यते । प्रमाणीकरणं विभिन्नदेशानां आयातविनियमानाम् अनुपालनं सिद्ध्य विपण्यप्रवेशस्य बाधां न्यूनीकर्तुं अपि साहाय्यं करोति । अपि च, डेन्मार्कस्य सततविकासस्य प्रति दृढप्रतिबद्धतायाः कारणेन जैविकखाद्यस्य अथवा नवीकरणीय ऊर्जाप्रौद्योगिकी इत्यादीनां कतिपयानां उत्पादवर्गाणां कृते इको-प्रमाणीकरणस्य उद्भवः अभवत् एते प्रमाणपत्राणि पर्यावरणसचेतबाजारेषु अतिरिक्तप्रतिस्पर्धात्मकलाभान् प्रदातुं पर्यावरणसंरक्षणाय डेन्मार्कस्य समर्पणं प्रकाशयन्ति। समग्रतया, डेन्मार्कस्य निर्यातप्रमाणीकरणप्रक्रिया विश्वस्य उपभोक्तृभ्यः आश्वासनं ददाति यत् ते कठोरनियन्त्रणैः नियमितनिरीक्षणैः च समर्थितविश्वसनीयस्रोताभ्यां असाधारणगुणवत्तायुक्तवस्तूनि प्राप्नुवन्ति। एतेन डेनिश-कम्पनयः वैश्विकरूपेण समृद्धाः भवितुम् अर्हन्ति, तथा च सततविकासप्रयासेषु सकारात्मकं योगदानं ददाति ।
अनुशंसित रसद
उत्तर-यूरोपे स्थितः डेन्मार्क-देशः स्वस्य कुशलस्य सुविकसितस्य च रसदजालस्य कृते प्रसिद्धः देशः अस्ति । यदि भवान् डेन्मार्कदेशे रसद-अनुशंसां अन्विष्यति तर्हि अत्र काश्चन सूचनाः सन्ति ये सहायकाः भवितुम् अर्हन्ति । 1. जहाज-बन्दरगाहाः : डेन्मार्क-देशे अनेके प्रमुखाः जहाज-बन्दरगाहाः सन्ति ये देशस्य रसद-उद्योगे महत्त्वपूर्णां भूमिकां निर्वहन्ति । कोपेनहेगेन्-बन्दरगाहः, आर्हस्-बन्दरगाहः च द्वौ महत्त्वपूर्णौ बन्दरगाहौ स्तः येषु विविधाः नौकायानविकल्पाः प्राप्यन्ते, घरेलु-अन्तर्राष्ट्रीय-माल-वाहनं च सम्पादयन्ति 2. विमानमालवाहनम् : तात्कालिकं वा समयसंवेदनशीलं वा प्रेषणं कृते डेन्मार्कदेशे विमानमालवाहनम् अनुशंसितः विकल्पः अस्ति । कोपेनहेगन-विमानस्थानकं विमानमालवाहनयानस्य प्राथमिक-अन्तर्राष्ट्रीयद्वाररूपेण कार्यं करोति, यत् विश्वव्यापीषु विविधगन्तव्यस्थानेषु उत्तमं संपर्कं प्रदाति । 3. सडकपरिवहनम् : डेन्मार्कदेशे सुसज्जितमार्गानां विस्तृतजालं वर्तते, येन घरेलुरसदसञ्चालनार्थं मार्गपरिवहनं कुशलं विकल्पं भवति राजमार्गाः प्रमुखनगराणि सम्बध्दयन्ति, देशे सर्वत्र मालस्य निर्विघ्नयानस्य सुविधां च ददति । 4. रेलवेजालम् : डेन्मार्कस्य रेलवेव्यवस्था देशस्य अन्तः मालवाहनसेवानां कृते अन्यं विश्वसनीयं परिवहनविधिं प्रस्तुतं करोति तथा च जर्मनी, स्वीडेन् इत्यादिभिः समीपस्थैः देशैः सह सम्पर्कं करोति। 5. रसदकम्पनयः : व्यावसायिकरसदसेवानां उपयोगे विचारं कृत्वा डेन्मार्कदेशे भवतः आपूर्तिशृङ्खलासञ्चालनं सुव्यवस्थितं कर्तुं शक्यते। गोदाम, इन्वेण्ट्री प्रबन्धन, वितरणजाल, सीमाशुल्कनिकासीसहायता इत्यादीनां सहितं व्यापकं रसदसमाधानं प्रदातुं अनेकाः प्रतिष्ठिताः कम्पनयः सन्ति, यथा DSV Panalpina A/S (अधुना DSV), DB Schenker A/S, Maersk Logistics (AP Moller इत्यस्य भागः) -Maersk Group), अन्येषां मध्ये। 6.गोदामसुविधाः : पारगमनस्य समये वा वितरणात् पूर्वं वा स्वस्य मालस्य सुरक्षितरूपेण संग्रहणं कर्तुं पूर्वं उपरि उल्लिखितानां सहितं सम्पूर्णे देशे विभिन्नैः रसदकम्पनीभिः प्रदत्तानां गोदामसुविधानां उपयोगं कर्तुं विचारयन्तु। 7.हरितपरिकल्पनाः : उच्चपर्यावरणचेतनायुक्ताः यूरोपस्य हरिततमराष्ट्रेषु अन्यतमः इति कारणतः; अनेकाः डेनिश-रसद-कम्पनयः स्वस्य कार्येषु नवीकरणीय-ऊर्जा-स्रोतानां समावेशं कृत्वा स्थायि-प्रथानां उपरि बलं ददति, तथा च पर्यावरण-अनुकूल-वाहनानां उपयोगेन (विद्युत्-संकर-ट्रक-इत्यादि), ऊर्जा-कुशल-गोदाम-आदिभिः कार्बन-उत्सर्जनं न्यूनीकर्तुं केन्द्रीक्रियन्ते इदं महत्त्वपूर्णं यत् डेन्मार्कदेशे रसदपरिदृश्यं निरन्तरं विकसितं भवति, यत्र उत्तमदक्षतायै डिजिटलीकरणे स्वचालनस्य च उन्नतिः भवति स्थानीयविशेषज्ञैः अथवा रसदसेवाप्रदातृभिः सह परामर्शः सुनिश्चितं करिष्यति यत् भवान् स्वस्य विशिष्टापेक्षानुसारं सर्वाधिकं अद्यतनं अनुरूपं च अनुशंसां प्राप्नोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

डेन्मार्कदेशः लघुः स्कैण्डिनेवियन्देशः इति नाम्ना सजीवव्यापारवातावरणं वर्तते, अन्तर्राष्ट्रीयव्यापारे दृढं ध्यानं दत्तवान् इति प्रसिद्धः । अस्मिन् देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये विश्वस्य क्रेतारः आकर्षयन्ति । अत्र केचन प्रमुखाः सन्ति- 1. डेनिश निर्यातसङ्घः : १. डेनिशनिर्यातसङ्घः एकः संस्था अस्ति यः डेनिशव्यापाराणां निर्यातक्रियाकलापयोः समर्थनं करोति । ते व्यापारमिशनं, मैचमेकिंग् इवेण्ट् आयोजयन्ति, डेनिश-कम्पनीनां अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं साहाय्यं कर्तुं मार्केट्-बुद्धिः च प्रदास्यन्ति । 2. कोपेनहेगेन् फैशन सप्ताहः : १. कोपेनहेगन-फैशन-सप्ताहः एकः प्रसिद्धः फैशन-कार्यक्रमः अस्ति यस्मिन् डेन्मार्क-देशे स्थापितानां उदयमानानाञ्च डिजाइनर-उभयोः नवीनतम-सङ्ग्रहाः प्रदर्शिताः सन्ति । एतत् वैश्विकफैशन-उद्योगस्य प्रतिनिधिं आकर्षयति, यत्र क्रेतारः, विक्रेतारः, प्रेसः च सन्ति । 3. TopWine डेन्मार्कः : १. TopWine Denmark इति कोपेनहेगेन्-नगरे आयोजिता वार्षिकं वाइन-प्रदर्शनी अस्ति यत्र विभिन्नदेशानां वाइन-उत्पादकाः स्थानीय-आयातकानां वितरकाणां च समक्षं स्व-उत्पादाः प्रस्तुतयन्ति अन्तर्राष्ट्रीयमद्यविक्रेतृभ्यः डेनिशविपण्यं प्राप्तुं उत्तमः अवसरः अयं कार्यक्रमः प्रददाति । 4. खाद्यप्रदर्शनम् : १. फूडएक्स्पो उत्तर-यूरोपस्य बृहत्तमः खाद्यमेला अस्ति यः हर्निङ्ग-नगरे प्रत्येकं वर्षद्वयेन आयोजितः भवति । एतत् विश्वस्य खाद्यनिर्मातृन्, आपूर्तिकर्तान्, रसोईयाः, विक्रेतारः, अन्ये च उद्योगव्यावसायिकान् एकत्र आनयति येन पाककलाप्रवृत्तिः प्रदर्शयितुं व्यापारस्य अवसरानां अन्वेषणं च भवति 5. फॉर्मलैण्ड् व्यापारमेला : १. फॉर्मलैण्ड् व्यापारमेला फर्निचर, प्रकाशस्थापनं, वस्त्रं, गृहसामग्री इत्यादिषु आन्तरिकविन्यासोत्पादेषु केन्द्रितः अस्ति, येन अद्वितीयनॉर्डिकडिजाइनं अन्विष्यमाणाः क्रेतारः आकर्षयन्ति ६ . पवन ऊर्जा डेन्मार्क : १. पवन ऊर्जा प्रौद्योगिकी विकासे निर्माणे च डेनमार्कस्य विशेषज्ञतां दृष्ट्वा , पवन ऊर्जा डेनमार्क अन्तर्राष्ट्रीयरूपेण नूतनसाझेदारानाम् अथवा आपूर्तिकर्तानां अन्वेषणं कुर्वतां अस्मिन् क्षेत्रे कार्यं कुर्वतां व्यावसायिकानां कृते महत्त्वपूर्णसमागमस्थानरूपेण कार्यं करोति ७ . इलेक्ट्रॉनिका : १. इलेक्ट्रॉनिका इलेक्ट्रॉनिकघटकानाम् , प्रणालीनां , अनुप्रयोगानाम् , सेवानां कृते विश्वस्य प्रमुखव्यापारमेलासु अन्यतमः अस्ति , येन वैश्विक इलेक्ट्रॉनिक्सनिर्मातृणां आकर्षणं भवति यत्र ते सहितं दूरसञ्चारसाधनानाम् इव डेन्मार्कदेशस्य प्रमुखोद्योगैः उपयुज्यमानानाम् आपूर्तिस्य अन्तः विशेषज्ञतां प्राप्नुवन्ति |. ८ . ई-वाणिज्य बर्लिन एक्स्पो : १. यद्यपि डेन्मार्कदेशे आधारितं नास्ति , तथापि ई-वाणिज्य बर्लिन एक्स्पो एकः महत्त्वपूर्णः उद्योगः कार्यक्रमः अस्ति यः ई-वाणिज्यस्य डिजिटलविपणनस्य च नवीनतमप्रवृत्तीनां अन्वेषणं प्रदाति। एतत् स्वस्य ई-वाणिज्यव्यापारस्य विस्तारं कर्तुं इच्छन्तं स्थानीयं अन्तर्राष्ट्रीयं च क्रेतारं आकर्षयति । एते कार्यक्रमाः व्यापारप्रदर्शनानि च डेनिशव्यापारिभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं, तेषां उत्पादानाम् अथवा सेवानां प्रदर्शनाय, बहुमूल्यव्यापारसम्बन्धान् स्थापयितुं, नूतनानां विपण्यावसरानाम् अन्वेषणाय च मञ्चं प्रददति। विदेशव्यापारस्य प्रवर्धनार्थं डेन्मार्कस्य दृढप्रतिबद्धता अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च आकर्षकं गन्तव्यं करोति ।
डेन्मार्कदेशे जनाः विविधप्रयोजनार्थं प्रयुक्ताः अन्वेषणयन्त्राणि गूगल-बिङ्ग्-इत्येतयोः लोकप्रियाः अन्वेषणयन्त्राणि सन्ति । एतेषु अन्वेषणयन्त्रेषु अन्तर्जालमाध्यमेषु उपलब्धानां सूचनानां संसाधनानाञ्च विस्तृतपरिधिः प्राप्यते । 1. गूगलः : १. जालपुटम् : www.google.dk गूगलः डेन्मार्कदेशे अपि विश्वव्यापीरूपेण बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, चित्रसन्धानं, वार्तालेखाः, मानचित्रं, अनुवादाः, इत्यादीनि विविधानि विशेषतानि प्राप्यन्ते । अन्वेषणपट्टिकायां प्रासंगिकान् कीवर्ड्स अथवा प्रश्नान् टङ्कयित्वा उपयोक्तारः सहजतया अन्विष्यमाणानि सूचनानि अन्वेष्टुं शक्नुवन्ति । 2. बिङ्गः : १. जालपुटम् : www.bing.com बिङ्ग् इति डेन्मार्कदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रं यत् गूगलस्य सदृशानि विशेषतानि प्रदाति परन्तु स्वकीयं अद्वितीयं अन्तरफलकं कार्यक्षमता च अस्ति । उपयोक्तारः Bing इत्यस्य जालसन्धानस्य अपि च अन्येषां विभागानां यथा चित्राणि, भिडियो, वार्तालेखाः, नक्शाः, अनुवादसेवाः च उपयोक्तुं शक्नुवन्ति । उपरि उल्लिखितानां एतयोः प्रमुखविकल्पयोः अतिरिक्तं ये डेन्मार्कदेशे विपण्यभागे वर्चस्वं धारयन्ति; तत्र केचन स्थानीयाः डेनिशविकल्पाः अपि सन्ति ये विशेषतया डेनिशभाषासामग्रीणां पूर्तिं कुर्वन्ति अथवा स्थानीयसेवानां एकीकरणं कुर्वन्ति: 3. जुबीः : १. जालपुटम् : www.jubii.dk Jubii इति डेनिशभाषायाः जालपुटं यत् ईमेल-होस्टिंग्-सहितं जालनिर्देशिका/सर्चइञ्जिनं सहितं बहुविधं सेवां प्रदाति । 4. एनिरोः . जालपुटम् : www.eniro.dk Eniro डेन्मार्कस्य अन्तः स्थानीयरूपेण व्यवसायान् अथवा विशिष्टपतान् स्थापयितुं एकीकृतमानचित्रणकार्यैः सह व्यापकस्य ऑनलाइनव्यापारनिर्देशिकायाः ​​रूपेण कार्यं करोति । इदं महत्त्वपूर्णं यत् यद्यपि उपयोक्तृ-अनुभवस्य अथवा विशिष्ट-आवश्यकतानां आधारेण विशेष-अन्वेषण-यन्त्रस्य चयनं कुर्वन् व्यक्तिनां प्राधान्यानि भवितुम् अर्हन्ति; गूगलः, बिङ्ग् च वैश्विकपरिधिः, विभिन्नभाषासु उपलब्धसंसाधनानाम् विस्तृतपरिधिः च इति कारणेन डेन्मार्कदेशस्य जनानां कृते अन्वेषणस्य व्यापकरूपेण उपयुज्यमानाः मञ्चाः एव तिष्ठन्ति

प्रमुख पीता पृष्ठ

डेन्मार्कदेशे मुख्यपीतपृष्ठनिर्देशिकासु अन्तर्भवन्ति : 1. De Gule Sider (www.degulesider.dk): इयं डेन्मार्कदेशस्य सर्वाधिकं लोकप्रियं पीतपृष्ठनिर्देशिका अस्ति, यत्र विभिन्नेषु उद्योगेषु व्यवसायानां सेवानां च व्यापकसूचना प्राप्यते। एतत् कीवर्ड, कम्पनीनाम, स्थानानि च आधारीकृत्य अन्वेषणविकल्पान् प्रदाति । 2. क्राक (www.krak.dk): अन्यत् व्यापकरूपेण प्रयुक्तं पीतपृष्ठनिर्देशिका यस्मिन् व्यवसायानां सेवानां च विस्तृतसूचनाः समाविष्टाः सन्ति। एतेन उपयोक्तारः कीवर्ड, श्रेणी, स्थानं वा दूरभाषसङ्ख्या वा अन्वेषणं कर्तुं शक्नुवन्ति । 3. Proff (www.proff.dk): Proff मुख्यतया व्यवसाय-व्यापार (B2B) सूचीकरणेषु केन्द्रितं भवति तथा च सम्पर्कसूचना, प्रस्तावितानि उत्पादाः/सेवाः, वित्तीयदत्तांशः इत्यादीनि च सहितं विस्तृतकम्पनीप्रोफाइलं प्रदाति। 4. DGS (dgs-net.udbud.dk): डेनिश-सर्वकारस्य आधिकारिक-अनलाईन-क्रयण-पोर्टल्-मध्ये सार्वजनिकनिविदानां कृते पञ्जीकृतानां आपूर्तिकर्तानां निर्देशिका अस्ति एतत् भवन्तं विशिष्ट-उद्योग-सङ्केतानां वा कीवर्ड-शब्दानां आधारेण कम्पनीनां अन्वेषणं कर्तुं शक्नोति । 5. Yelp Denmark (www.yelp.dk): यद्यपि मुख्यतया अन्तर्राष्ट्रीयरूपेण रेस्टोरन्टसमीक्षायाः रेटिंग् च कृते प्रसिद्धः अस्ति तथापि Yelp डेनमार्कदेशस्य अन्येषां व्यवसायानां तुल्यविस्तृतसूचीं अपि प्रदाति यत्र दुकानानि, सैलूनानि & स्पा इत्यादीनि सन्ति। 6. Yellowpages Denmark (dk.enrollbusiness.com/DK-yellow-pages-directory.php): एकः उपयोक्तृ-अनुकूलः ऑनलाइन निर्देशिका अस्ति यत्र अस्पतालाः/प्रसूतिगृहाणि/क्लिनिकाः इत्यादयः, होटलानि/रेस्टोरन्ट्/कैफे इत्यादयः, विद्यालयाः च समाविष्टाः अनेकाः श्रेणयः सन्ति /संस्थान/ट्यूटर आदि, ऑटोमोबाइल/वेल्डिंग/विद्युत उपकरण विक्रेता आदि। एताः निर्देशिकाः उपयोक्तृभ्यः रेस्टोरन्ट्/होटेल्/बार/कैफे/पब/क्लब इत्यादिषु विभिन्नक्षेत्रेषु डेन्मार्कदेशे संचालितानाम् विभिन्नानां व्यवसायानां पतेः दूरभाषसङ्ख्याः इत्यादीनां सम्पर्कविवरणानां सुलभप्रवेशं प्रदास्यन्ति शॉपिंग मॉल/भण्डार/सुपरमार्केट्; चिकित्सासुविधाः/अस्पतालानि/वैद्याः/दन्तचिकित्सकाः/चक्षुषी/औषधालयाः; कानूनीपरामर्शदाता/वकील/नोटरी; शैक्षिकसंस्थाः/विद्यालयाः/विश्वविद्यालयाः/पुस्तकालयाः; परिवहन/टैक्सी/कारभाडा/बससेवा/विमानस्थानक; बैंकाः/वित्तीयसंस्थाः/एटीएम/बीमा एजेण्ट्; अधिकानि च । कृपया ज्ञातव्यं यत् कालान्तरे जालपुटानि निर्देशिकाश्च अद्यतनं वा परिवर्तनं वा कर्तुं शक्नुवन्ति, अतः अन्वेषणं कुर्वन् नवीनतमसूचनाः प्रमाणीकर्तुं सर्वदा अनुशंसितम् ।

प्रमुख वाणिज्य मञ्च

डेन्मार्कदेशे प्रौद्योगिक्याः उन्नतः देशः इति नाम्ना अनेके प्रमुखमञ्चैः सह ई-वाणिज्य-उद्योगः समृद्धः अस्ति । अत्र डेन्मार्कदेशस्य केचन प्राथमिकाः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. Bilka.dk - Bilka इति डेनिश-देशस्य लोकप्रियः हाइपरमार्केट्-शृङ्खला अस्ति, या किराणां, इलेक्ट्रॉनिक्स-वस्तूनि, वस्त्राणि, इत्यादीनि च प्रदाति । तेषां ऑनलाइन-मञ्चेन ग्राहकाः गृहात् एव सुविधानुसारं शॉपिङ्गं कर्तुं शक्नुवन्ति । जालपुटम् : https://www.bilka.dk/ 2. Coolshop.dk - Coolshop डेन्मार्कदेशस्य बृहत्तमेषु ऑनलाइन-विक्रेतृषु अन्यतमम् अस्ति । ते इलेक्ट्रॉनिक्स, वीडियो गेम्स्, क्रीडासामग्री, फैशनवस्तूनि, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादानि प्रदास्यन्ति । जालपुटम् : https://www.coolshop.dk/ 3. Elgiganten.dk - Elgiganten डेन्मार्कदेशे एकः स्थापितः इलेक्ट्रॉनिक्सविक्रेता अस्ति यः लैपटॉप्, स्मार्टफोन्, दूरदर्शनम्, पाकशालायाः उपकरणानि इत्यादीनि विविधानि इलेक्ट्रॉनिकवस्तूनि प्रदाति। जालपुटम् : https://www.elgiganten.dk/ 4. Netto.dk - Netto डेन्मार्कदेशस्य एकः प्रसिद्धः डिस्काउण्ट् सुपरमार्केट् श्रृङ्खला अस्ति या स्वग्राहकानाम् कृते किराणां वस्तूनि गृहवस्तूनि च रियायती मूल्येषु क्रेतुं ऑनलाइन शॉपिंग मञ्चं अपि प्रदाति। जालपुटम् : https://netto.dk/ 5. Wupti.com - Wupti.com एकः ऑनलाइन-विक्रेता अस्ति यः इलेक्ट्रॉनिक्स, उपकरणानि तथा च श्वेतवस्तूनि यथा रेफ्रिजरेटर् अथवा वाशिंग मशीन् इत्यादीनां विस्तृत-उत्पादानाम् कृते प्रसिद्धः अस्ति। जालपुटम् : https://www.wupti.com/ 6. एच् एण्ड एम (hm.com) – एच् एण्ड एम एकः अन्तर्राष्ट्रीयः फैशन ब्राण्ड् अस्ति यः स्वस्य भौतिकभण्डारस्य पार्श्वे डेन्मार्कदेशे ऑनलाइन उपस्थितिं निर्वाहयित्वा किफायती वस्त्रविकल्पान् प्रदाति। जालपुटम् : https://www.hm.com/dk 7. Zalando (zalando.com) – Zalando एकः ई-वाणिज्य-मञ्चः अस्ति यः मुख्यतया विभिन्नानां सुप्रसिद्धानां ब्राण्ड्-समूहानां महिलानां महिलानां च फैशन-परिधानं प्रति केन्द्रितः अस्ति जालपुटम् : https://www.zalando.com/dk-en/ 8.Føtex (foetex.dk)- Føtex डेन्मार्कदेशस्य एकः सुपरमार्केटशृङ्खला अस्ति या स्वग्राहकाः किराणां वस्तूनाम् अन्येषां च उत्पादानाम् ऑनलाइन क्रयणं कर्तुं अपि समर्थं करोति। जालपुटम् : https://www.foetex.dk/ एते मञ्चाः डेनिश उपभोक्तृणां कृते सुविधां विविधं च उत्पादं प्रदास्यन्ति, येन सर्वेषां कृते ऑनलाइन-शॉपिङ्ग् सुलभं आनन्ददायकं च भवति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

डेन्मार्कदेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति यत्र जनाः संयोजयन्ति, संवादं कुर्वन्ति, सूचनां च साझां कुर्वन्ति । एते मञ्चाः डेनिश-समाजस्य आकारं दातुं व्यक्तिनां मध्ये अन्तरक्रियायाः प्रोत्साहने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र डेन्मार्कदेशस्य केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः डेन्मार्कदेशे अपि विश्वव्यापीरूपेण सर्वाधिकं लोकप्रियः सामाजिकमाध्यममञ्चः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, छायाचित्रं/वीडियो साझां कर्तुं, विविधरुचिसमूहेषु वा आयोजनेषु वा सम्मिलितुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यत् उपयोक्तारः कैप्शन-सहितं चित्राणि वा विडियो वा पोस्ट् कर्तुं समर्थाः भवन्ति । उपयोक्तारः अन्येषां खातानां अनुसरणं कर्तुं शक्नुवन्ति, पसन्द-टिप्पणी-माध्यमेन च अन्तरक्रियां कर्तुं शक्नुवन्ति । 3. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः मुख्यतया तत्क्षणिक-फोटो/वीडियो-साझेदारी-विषये केन्द्रितः अस्ति यत् ग्राहकेन एकवारं दृष्ट्वा अन्तर्धानं भवति कथाः, छानकानि च इत्यादीनि विशेषतानि अपि अत्र प्रदत्तानि सन्ति । 4. ट्विटर (www.twitter.com): ट्विटर इत्यनेन उपयोक्तारः 280 अक्षरेषु सीमिताः ट्वीट् इति लघुसन्देशान् पोस्ट् कर्तुं वा पठितुं वा शक्नुवन्ति। जनाः स्वविचारं साझां कर्तुं वा विविधविषयेषु सार्वजनिकवार्तालापेषु संलग्नतां प्राप्तुं वा एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकः व्यावसायिकः संजालस्य मञ्चः अस्ति यत्र व्यक्तिः स्वकौशलं अनुभवं च प्रदर्शयन् विस्तृतं प्रोफाइलं निर्माय स्वस्य कार्यसम्बद्धं सम्पर्कं निर्मातुम् अर्हति। 6.TikTok(https://tiktok.com/): TikTok चीनीयकम्पनी ByteDance.It स्वामित्वं विद्यमानं विडियो-साझेदारी सामाजिकसंजालसेवा अस्ति।इदं उपयोक्तृभ्यः लघुनृत्यं, ओष्ठ-सिंक-हास्यं,एकनिमेषपर्यन्तं दीर्घं प्रतिभा-वीडियो निर्मातुं अनुमतिं ददाति 7.Reviva(https://rivalrevolution.dk/ ):Reviva esports competitions.Through Reviva इत्यत्र रुचिं विद्यमानानाम् गेमर्-जनानाम् कृते एकं ऑनलाइन-स्थानं प्रदाति, ते tournamentses अन्वेष्टुं शक्नुवन्ति,मैचानां विषये सूचनां एकत्रयितुं शक्नुवन्ति,तथा च अन्येषां गेमरस्य लाइव स्ट्रीमिंग् अपि द्रष्टुं शक्नुवन्ति एते केवलं केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः डेन्मार्कदेशस्य जनाः विश्वस्य अन्यैः सह संचारस्य, सम्पर्कस्य च साधनरूपेण सामान्यतया कुर्वन्ति ।

प्रमुख उद्योग संघ

उच्चगुणवत्तायुक्तानां उत्पादानाम् उन्नतप्रौद्योगिक्याः च कृते प्रसिद्धः लघुनॉर्डिकदेशः डेन्मार्कदेशः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति डेन्मार्कदेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति : १. 1. डेनिश-उद्योगस्य संघः (DI) - डेन्मार्क-देशस्य बृहत्तमः प्रभावशाली च व्यापार-सङ्गठनः, DI बहु-उद्योगेषु 12,000 तः अधिकानां कम्पनीनां हितस्य प्रतिनिधित्वं करोति तेषां जालपुटम् अस्ति : www.di.dk/en । 2. डेनिश कृषि तथा खाद्य परिषद् (DAFC) - कृषि तथा खाद्य क्षेत्रस्य प्रतिनिधित्वं कुर्वन् DAFC डेनिश कृषि तथा खाद्य उत्पादनस्य स्थायिवृद्धिं प्रतिस्पर्धां च सुनिश्चित्य कार्यं करोति। तेषां जालपुटम् अस्ति : www.lf.dk/english । 3. डेनिश ऊर्जासङ्घः (Dansk Energi) - एषः संघः डेन्मार्कदेशे ऊर्जानिर्माणं, वितरणं, आपूर्तिं च कर्तुं सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति । ते ऊर्जाक्षेत्रे स्थायिविकासस्य वकालतम् कुर्वन्ति । तेषां जालपुटम् अस्ति : www.danskenergi.dk/english । 4. कोपेनहेगनक्षमता - ग्रेटर कोपेनहेगनक्षेत्रे विदेशीयनिवेशं आकर्षयितुं केन्द्रीकृत्य कोपेनहेगनक्षमता जीवनविज्ञानं, स्वच्छप्रौद्योगिकी, IT & tech सेवा इत्यादिषु विभिन्नेषु उद्योगेषु व्यावसायिकावकाशानां विषये सूचनां प्रदाति। तेषां जालपुटम् अस्ति : www.copcap.com । 5. डेनमार्कपरिवहनव्यापारसङ्घः (ITD) - डेन्मार्कदेशे मार्गवाहन-रसदक्षेत्रयोः अन्तः परिवहनकम्पनीनां प्रतिनिधित्वं, अस्मिन् उद्योगे अन्तः व्यवसायानां कृते रूपरेखास्थितौ सुधारं कर्तुं ITD कार्यं करोति । तेषां जालपुटम् अस्ति : www.itd.dk/international/int-production/?setLanguage=true । 6. डेनिश-जहाज-स्वामि-सङ्घः - एषा संस्था डेनमार्क-ध्वजस्य अधः कार्यं कुर्वतां वा डेनमार्क-समुद्रीक्षेत्रे महत्त्वपूर्ण-सञ्चालन-सहितं वा जहाज-स्वामिनः प्रतिनिधित्वं करोति तेषां जालपुटम् अस्ति : www.shipping.dk/en । 7.Danfoss Industries- तापनप्रणालीनां अन्तः एकः प्रमुखः खिलाडी, शीतकरण प्रणाली,ज्ञान-कथम,तथा इलेक्ट्रॉनिक समाधान।Its webiste इति अस्ति:http://www.danfoss.com/ एते डेन्मार्कदेशस्य मुख्योद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति; there are many others covering sectors like technology, healthcare, tourism, etc. डेन्मार्कदेशे विशिष्टोद्योगानाम् तेषां संघानां च विस्तृतसूचनार्थं तत्तत्जालस्थलेषु गन्तुं सर्वदा अनुशंसितम् अस्ति।

व्यापारिकव्यापारजालस्थलानि

डेन्मार्कदेशः स्वस्य सशक्त अर्थव्यवस्थायाः, मुक्तव्यापारनीतीनां च कृते प्रसिद्धः अस्ति, येन व्यापारिणां निवेशकानां च कृते आकर्षकं गन्तव्यं भवति । अत्र अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति ये डेन्मार्कस्य व्यापारवातावरणस्य, निवेशस्य अवसरानां, व्यापारसम्बन्धानां च विषये बहुमूल्यं सूचनां प्रददति । अत्र केचन उल्लेखनीयाः जालपुटाः सन्ति- 1. डेन्मार्कदेशे निवेशं कुर्वन्तु (https://www.investindk.com/): एषा आधिकारिकजालस्थलं डेन्मार्कदेशे निवेशं कर्तुम् इच्छन्तीनां विदेशीयव्यापाराणां कृते व्यापकसूचनाः प्रदाति। अस्मिन् डेन्मार्कदेशे पूर्वमेव कार्यं कुर्वतीनां कम्पनीनां प्रमुखोद्योगानाम्, विपण्यप्रवेशप्रक्रियाणां, प्रोत्साहनस्य, सफलताकथानां च विवरणं प्रदत्तम् अस्ति । 2. डेन्मार्कस्य विदेशमन्त्रालयः - व्यापारपरिषदः (https://investindk.um.dk/en/): एषा वेबसाइट् डेनमार्कदेशस्य निर्यातस्य प्रचारार्थं विदेशीयनिवेशस्य आकर्षणे च विशेषज्ञतां प्राप्नोति। एतत् विपण्यविश्लेषणं, उद्योगप्रतिवेदनं, अन्तर्राष्ट्रीयव्यापारमेलाभिः सम्मेलनैः च सम्बद्धानि आगामिनि आयोजनानि च प्रदाति । 3. डेनिश निर्यातसङ्घः (https://www.exportforeningen.dk/en/): एषः संघः संजालस्य अवसरान्, रिपोर्ट्-अध्ययनयोः माध्यमेन बाजार-अन्तर्दृष्टिः, निर्यात-सम्बद्ध-गोष्ठीनां आयोजनं च कृत्वा डेनिश-निर्यातकानां समर्थनं करोति 4. व्यापारपरिषदः – निवेशः एण्ड् कनेक्ट् (https://www.trustedtrade.dk/): विदेशमन्त्रालयस्य व्यापारपरिषदः विभागेन अन्यैः बाल्टिकराष्ट्रैः सह प्रबन्धितः यत्र लिथुआनिया, लाट्विया & एस्टोनिया च सन्ति इयं जालपुटं डेनमार्कदेशैः वा अन्यैः सहभागिभिः देशैः सह निवेशं वा व्यापारं वा कर्तुं रुचिं विद्यमानानाम् व्यवसायानां सहायतां करोति । 5. डेनिश-वाणिज्यसङ्घः (https://dccchamber.live.editmy.website/) सदस्यता-आधारितं संस्था अस्ति यत् स्थानीयव्यापारान् अन्तर्राष्ट्रीयव्यापारैः सह संयोजयति यत् डेनिश-देशेन सह व्यापारं कुर्वन्तीनां चुनौतीनां विशिष्टानि कानूनीपरामर्शादिकं संसाधनं प्रदाति। 6.लघुव्यापारसङ्घः( https:/ /www.sbaclive.com/) स्व उद्यमविशिष्टान् अवसरान् अन्विष्यमाणानां लघुसेटअपानाम् प्राथमिकताम् अददात्, यदा तु वैश्विकरूपेण अपि व्यापारं कुर्वन् नॉर्डिकदेशसदृशेषु समानशासितक्षेत्रेषु प्रत्यक्षतया टाई-अपं याचते एताः जालपुटाः विदेशीयबाजारेषु महत्त्वपूर्णदत्तांशैः सह आर्थिकविकासपरिकल्पनैः सम्बद्धानां विविधपक्षेषु बहुमूल्यं अन्वेषणं प्रददति यस्मात् महत्त्वपूर्णव्यापारनिर्णयाः कर्तुं शक्यते। एषा सूचना डेन्मार्कदेशे आर्थिकावकाशान् अन्वेष्टुं वा डेनमार्ककम्पनीभिः सह व्यापारसम्बन्धं स्थापयितुं वा इच्छन्तीनां व्यवसायानां उद्यमिनां च कृते उपयोगी भवति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

डेन्मार्कदेशः समृद्धा अर्थव्यवस्थां प्राप्नोति, निर्यातस्य आर्थिकवृद्धौ महत्त्वपूर्णा भूमिका अस्ति । डेन्मार्कदेशस्य व्यापारदत्तांशं प्राप्तुं सहायतार्थं अनेकाः जालपुटाः देशस्य व्यापारक्रियाकलापानाम् विषये व्यापकसूचनाः प्रददति । अत्र डेन्मार्कदेशस्य विशिष्टाः केचन प्रमुखाः व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. डेनिश निर्यातसङ्घः (DEXA) - अस्मिन् जालपुटे अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् डेनिशकम्पनीनां विषये विस्तृता सूचना प्राप्यते। एतत् विभिन्नेषु उद्योगक्षेत्रेषु सुलभप्रवेशस्य सुविधां करोति तथा च प्रासंगिकव्यापारदत्तांशं सांख्यिकी च प्रदाति । जालपुटम् : https://www.dex.dk/en/ 2. व्यापारसांख्यिकी डेन्मार्क - डेनमार्कविदेशमन्त्रालयेन संचालितः अयं आधिकारिकः मञ्चः डेनमार्कविदेशव्यापारसम्बद्धानि व्यापकसांख्यिकीनि प्रस्तुतं करोति। एतत् उपयोक्तृभ्यः निर्यातस्य, आयातस्य, व्यापारिकसाझेदारस्य, वस्तुनां च विषये विस्तृतां सूचनां प्रदाति । वेबसाइटः https://www.statbank.dk/statbank5a/default.asp?w=1920 3. डेनिश कृषि तथा खाद्य परिषद् (DAFC) - मुख्यतया डेन्मार्कस्य कृषिक्षेत्रे केन्द्रीकृत्य DAFC देशात् कृषिनिर्यातस्य आयातस्य च विषये आवश्यकसूचनाः प्रदाति। उपयोक्तारः प्रासंगिकविपण्यप्रतिवेदनानि प्राप्तुं विविधानि उत्पादानि ब्राउज् कर्तुं च शक्नुवन्ति । वेबसाइट्: https://lf.dk/aktuelt/markedsinfo/निर्यात-संख्येयम् 4. सांख्यिकी डेन्मार्क - डेन्मार्कस्य आधिकारिकसांख्यिकीय एजेन्सी इति नाम्ना एतत् मञ्चं अर्थव्यवस्थायाः विभिन्नपक्षं समाविष्टं विस्तृतसांख्यिकीयदत्तांशस्य सरणीं प्रदाति – विदेशव्यापारस्य आँकडानि अपि सन्ति वेबसाइट्: https://www.dst.dk/en/Statistik/emner/udenrigsokonomi 5.Tradeatlas.com अन्यत् जालस्थलं यत् विश्वव्यापीरूपेण विभिन्नदेशानां आयातनिर्यातदत्तांशकोशानां निःशुल्कप्रवेशं प्रदाति-डेन्मार्कसहितं-तथा च उपयोक्तृभ्यः विदेशव्यापारक्रियाकलापैः सम्बद्धानां विशिष्टानां उत्पादानाम् अथवा कम्पनीनां अन्वेषणस्य अनुमतिं ददाति। जालपुटम् : https://www.tradeatlas.com/ एतानि वेबसाइट्-स्थानानि स्पष्टानि आँकडानि, प्रवृत्तिविश्लेषणं, अन्ये च प्रासंगिकानि सन्दर्भबिन्दवः प्रदातुं डेन्मार्कस्य अन्तर्राष्ट्रीयव्यापार-परिदृश्यस्य बहुमूल्यं अन्वेषणं प्रदास्यन्ति ये तस्य विपणानाम् अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां वा व्यक्तिनां वा कृते उपयोगिनो भवन्ति कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि एतस्य प्रतिक्रियायाः लेखनसमये विश्वसनीयसूचनाः प्रदास्यन्ति तथापि प्राप्तस्य कस्यापि दत्तांशस्य मुद्रां सटीकता च सत्यापयितुं महत्त्वपूर्णं यतः व्यापारस्य आँकडा: कालान्तरे भिन्नाः भवितुम् अर्हन्ति

B2b मञ्चाः

अत्र डेन्मार्कदेशे केचन B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. eTender (www.etender.dk): eTender डेन्मार्कदेशे एकः प्रमुखः B2B क्रयणमञ्चः अस्ति, यः विभिन्नानां उद्योगानां कृते क्रेतारः आपूर्तिकर्ताश्च संयोजयति। एतत् निविदाप्रबन्धनम्, आपूर्तिकर्तामूल्यांकनं, अनुबन्धप्रबन्धनम् इत्यादीनां विस्तृतश्रेणीं प्रदाति । 2. Dansk Industri (www.danskindustri.dk): Dansk Industri एकः उद्योगसङ्घः अस्ति यः डेनिशकम्पनीनां कृते संजालं कर्तुं, सहकार्यं कर्तुं, सम्भाव्यव्यापारसाझेदारं अन्वेष्टुं च B2B मञ्चं प्रदाति। मञ्चः सदस्यानां कृते उद्योगविशिष्टसूचनाः संसाधनं च प्रदाति । 3. डेनिश निर्यातसङ्घः (www.exportforeningen.dk): डेनिशनिर्यातसङ्घः स्वस्य B2B मञ्चस्य माध्यमेन विश्वव्यापीरूपेण डेनिशनिर्यातस्य प्रचारं कर्तुं केन्द्रितः अस्ति। एतत् कम्पनीभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं कर्तुं, व्यापारमिशनस्य आयोजने, प्रदर्शनीषु भागं ग्रहीतुं, विपण्यबुद्धिप्राप्त्यर्थं च सहायकं भवति । 4. खुदरा संस्थान स्कैण्डिनेविया (www.retailinstitute.nu): खुदरा संस्थान स्कैंडिनेविया एकः B2B मञ्चः अस्ति यः विशेषतया डेन्मार्कदेशे खुदराक्षेत्रस्य आवश्यकतां पूरयति। एतत् विक्रेतृभ्यः उपभोक्तृवस्तूनाम् आरभ्य भण्डारस्य स्थापनं उपकरणं च यावत् उत्पादं प्रदातुं आपूर्तिकर्तानां प्रवेशं प्रदाति । 5. MySupply (www.mysupply.com): MySupply एकं व्यापकं B2B क्रयणमञ्चं प्रदाति, यत् डेन्मार्कसहितस्य नॉर्डिक् देशानाम् व्यवसायानां आवश्यकतानां अनुरूपं भवति। एतत् इलेक्ट्रॉनिकचालानीकरणं, क्रयक्रमप्रबन्धनम्, आपूर्तिकर्तासूचीपत्राणि, अनुबन्धप्रबन्धनम् इत्यादीनि विशेषतानि प्रदाति । 6. e-handelsfonden (www.ehandelsfonden.dk): e-handelsfonden इति संस्था स्वस्य B2B व्यापारमञ्चस्य माध्यमेन डेनिशव्यापाराणां मध्ये ई-वाणिज्यस्य प्रचारार्थं समर्पिता अस्ति। कम्पनयः राष्ट्रव्यापिरूपेण सम्भाव्यक्रेतृभिः सह सम्पर्कं कुर्वन्तः स्वस्य उत्पादानाम् सेवानां च ऑनलाइन प्रदर्शनं कर्तुं शक्नुवन्ति। 7.IntraActive Commerce(https://intracommerce.com/), IntraActive Commerce एकं सर्व-एकं वाणिज्यसमाधानं प्रदाति यत् विशेषतया डेन्मार्कदेशे स्थितानां विनिर्माणकम्पनीनां कृते डिजाइनं कृतम् अस्ति अथवा अस्मात् देशात् वैश्विकरूपेण विस्तारं कुर्वतीनां कृते। 8.Crowdio(https://www.crowdio.com/), Crowdio इति एकः B2B मञ्चः अस्ति यः डेन्मार्कदेशे व्यवसायानां कृते AI-सञ्चालितं लाइव चैट् सेवां प्रदातुं विशेषज्ञः अस्ति। एतत् कम्पनीभ्यः ग्राहकसमर्थनं सुधारयितुम्, वास्तविकसमये वेबसाइट् आगन्तुकैः सह संलग्नतां कर्तुं च समर्थयति । कृपया ज्ञातव्यं यत् अस्मिन् सूचौ विशिष्टमञ्चानां समावेशः समर्थनं अनुशंसनं वा न भवति । भवतः विशिष्टानां आवश्यकतानां उद्देश्यानां च आधारेण मञ्चानां विषये शोधं मूल्याङ्कनं च कर्तुं सर्वदा सल्लाहः दीयते ।
//