More

TogTok

मुख्यविपणयः
right
देश अवलोकन
दक्षिणकोरिया, आधिकारिकतया कोरियागणराज्यम् (ROK) इति नाम्ना प्रसिद्धः पूर्व एशियायां स्थितः एकः जीवन्तः समृद्धः च देशः अस्ति । उत्तरकोरियादेशेन सह उत्तरसीमा अस्ति, दक्षिणतटरेखा पीतसागरेन चुम्बिता अस्ति । प्रायः ५१ मिलियनजनसंख्यायुक्तः दक्षिणकोरियादेशः आर्थिकशक्तिकेन्द्रः, प्रौद्योगिक्याः वैश्विकनेतृत्वेन च स्थापितः अस्ति । अत्र उच्चशैक्षणिकपरिणामान् उत्पादयति, प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं च बोधयति इति सशक्तशिक्षाव्यवस्थायाः गर्वः अस्ति । राजधानीनगरं सियोल् न केवलं राजनैतिककेन्द्रं अपितु देशस्य प्रमुखं सांस्कृतिककेन्द्रम् अपि अस्ति । प्रभावशालिनः आकाशरेखायाः, चञ्चलमार्गाणां च कृते प्रसिद्धः सियोल्-नगरं परम्परायाः आधुनिकतायाः च मिश्रणं प्रददाति । आगन्तुकाः ग्योङ्गबोकगुङ्ग्-महलम् इत्यादीनां ऐतिहासिकस्थलानां अन्वेषणं कर्तुं वा म्योङ्गडोङ्ग्-सदृशेषु प्रसिद्धेषु जिल्हेषु शॉपिङ्ग्-करणं कर्तुं वा शक्नुवन्ति । दक्षिणकोरियादेशस्य भोजनस्य अद्वितीयस्वादानाम्, विविधव्यञ्जनानां च कारणेन अन्तर्राष्ट्रीयमान्यता प्राप्ता अस्ति । किमचीतः बिबिम्बापपर्यन्तं बुलगोगीपर्यन्तं तेषां भोजनं विविधमसालेन सह संयुक्तानि ताजानि सामग्रीनि उपयुज्य आनन्ददायकानि पाकशास्त्रानुभवं जनयन्ति इति उत्सवः भवति दक्षिणकोरियादेशात् के-पॉप् संगीतं अपि अन्तिमेषु वर्षेषु प्रभावशाली सांस्कृतिकनिर्यातरूपेण उद्भूतम् अस्ति । बीटीएस इत्यादीनां वैश्विकरूपेण सफलानां अभिनयानां नेतृत्वे के-पॉप् इत्यनेन आकर्षकधुनानां प्रभावशालिनां नृत्यनिर्देशनानां च माध्यमेन विश्वव्यापीरूपेण हृदयं गृहीतम् अस्ति । प्राकृतिकसौन्दर्यस्य दृष्ट्या दक्षिणकोरियादेशे पर्वताः, राष्ट्रियनिकुञ्जाः, सुरम्यतटरेखादृश्यानि च समाविष्टानि अद्भुतानि परिदृश्यानि प्राप्यन्ते । सिओराक्सान् राष्ट्रियनिकुञ्जं स्वस्य मनोहरदृश्यैः पदयात्रिकान् आकर्षयति यदा जेजुद्वीपः आगन्तुकानां कृते भव्यजलप्रपाताः ज्वालामुखीगुहाः च अन्वेष्टुं प्रदाति निरङ्कुशशासनस्य अधीनं बहुवर्षेभ्यः अनन्तरं 1987 तः लोकतान्त्रिकशासनेन सह राजनीतिकरूपेण स्थिरः,दक्षिणकोरियादेशेन सम्पूर्णे विश्वे सशक्तकूटनीतिकसम्बन्धाः स्थापिताः।ते वैश्विककार्येषु सक्रियः खिलाडी अस्ति,यथा G20 शिखरसम्मेलनस्य मेजबानी & अन्तर्राष्ट्रीयशान्तिरक्षणमिशनस्य कृते सैनिकानाम् योगदानम्। समग्रतया,दक्षिणकोरिया समृद्ध इतिहास,पारम्परिकरूपेण जडसंस्कृतेः,आधुनिकप्रगतेः च मिश्रणं कृत्वा राष्ट्ररूपेण स्वं प्रदर्शयति,यात्रायाः,व्यापारस्य अवसरानां,सांस्कृतिकविनिमयस्य च आकर्षकं गन्तव्यं कृत्वा।
राष्ट्रीय मुद्रा
दक्षिणकोरियादेशस्य मुद्रा दक्षिणकोरियादेशस्य वोन् (KRW) अस्ति । देशे एतत् आधिकारिकं एकमात्रं च कानूनी मुद्रा अस्ति । वोन् इत्यस्य कृते प्रयुक्तं चिह्नं ₩ अस्ति, ततः परं जेओन् इति उप-एककेषु विभक्तम् अस्ति । परन्तु नित्यव्यवहारेषु jeon इत्यस्य उपयोगः न भवति । दक्षिणकोरियादेशे मुद्रायाः प्रसारणं निर्गन्तुं नियमितुं च कोरियाबैङ्कस्य अनन्यः अधिकारः अस्ति । मूल्यस्थिरतां निर्वाहयितुम्, आर्थिकवृद्धिं प्रवर्धयितुं च केन्द्रीयबैङ्कः स्वस्य मौद्रिकनीतिभिः महत्त्वपूर्णां भूमिकां निर्वहति । विनस्य मूल्यं विविधकारकाणां आधारेण उतार-चढावः भवति, यथा आपूर्ति-माङ्ग-गतिशीलता, आर्थिक-स्थितिः, व्यापार-सन्तुलनं, भू-राजनैतिक-विकासः च देशे सर्वत्र बङ्केषु अथवा अधिकृतविनिमयकाउण्टरेषु वोनस्य विदेशीयमुद्रायाः विनिमयः कर्तुं शक्यते । यात्रिकाः स्थानीयबैङ्कैः स्वीकृतानां अन्तर्राष्ट्रीयडेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन एटीएम-इत्यस्मात् नगदं अपि निष्कासयितुं शक्नुवन्ति । विमानस्थानकेषु, होटेलेषु, शॉपिङ्ग्-केन्द्रेषु, अन्येषु प्रमुखेषु पर्यटनक्षेत्रेषु च मुद्राविनिमयसेवाः सुलभतया उपलभ्यन्ते । दक्षिणकोरियादेशस्य सीमान्तरे अनेकाः स्थानीयाः अपि च अन्तर्राष्ट्रीयाः बङ्काः कार्यं कुर्वन्ति इति अत्यन्तं विकसितं बैंकव्यवस्था अस्ति । वित्तीयव्यवहारः मुख्यतया भौतिकनगदस्य उपयोगस्य अपेक्षया इलेक्ट्रॉनिकरूपेण अथवा डेबिट्/क्रेडिट् कार्ड् मार्गेण क्रियते । समग्रतया दक्षिणकोरिया एकां स्थिरमुद्राव्यवस्थां निर्वाहयति यत् तस्याः समृद्धा अर्थव्यवस्थायाः समर्थनं करोति तथा च देशस्य सीमान्तरे अपि च अन्तर्राष्ट्रीयस्तरस्य निर्विघ्नवित्तीयव्यवहारस्य सुविधां करोति (२९० शब्दाः) २.
विनिमय दर
दक्षिणकोरियादेशस्य वैधानिकमुद्रा दक्षिणकोरियादेशस्य वॉन् (KRW) अस्ति । प्रमुखमुद्राणां वर्तमान अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 1,212 KRW - 1 यूरो (यूरो) ≈ 1,344 केआरडब्ल्यू - १ जीबीपी (ब्रिटिश पाउण्ड स्टर्लिंग) ≈ १,५०० केआरडब्ल्यू - 1 जेपीवाई (जापानी येन) ≈ 11.2 केआरडब्ल्यू - 1 CNY/RMB (चीनी युआन Renminbi) ≈157 KRW कृपया ज्ञातव्यं यत् एते विनिमयदराः उतार-चढावयुक्तानां विपण्यस्थितीनां आधारेण किञ्चित् भिन्नाः भवितुम् अर्हन्ति । मुद्रारूपान्तरणं वा व्यवहारं वा कर्तुं पूर्वं सर्वदा विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह अद्यतनतमानां दरानाम् अन्वेषणं करणीयम् इति अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणकोरियादेशे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति येषां महत् सांस्कृतिकं महत्त्वं वर्तते । एतादृशः एकः अवकाशः सिओल्लाल् इति अस्ति, यः सामान्यतया कोरियादेशस्य नववर्षः इति प्रसिद्धः अस्ति । अयं चन्द्रनववर्षस्य आरम्भः भवति, एषः समयः यदा परिवाराः स्वपितृभ्यः श्रद्धांजलिम् अर्पयितुं, पारम्परिकरीतिरिवाजान् कर्तुं, मिलित्वा उत्सवभोजनस्य आनन्दं च लभन्ते अस्मिन् अवकाशे कोरियादेशिनः हान्बोक् इति पारम्परिकवस्त्रं धारयन्ति, युट्नोरी इत्यादीनि पारम्परिकक्रीडां च कुर्वन्ति । दक्षिणकोरियादेशस्य अन्यः प्रमुखः अवकाशः चुसेक् इति अस्ति, यः प्रायः कोरियादेशस्य धन्यवाददिवसः इति उच्यते । शरदऋतौ भवति, कोरियादेशीयाः स्वगृहनगराणि, पूर्वजसमाधिस्थलानि च गत्वा स्वपूर्वजानां सम्मानं कुर्वन्ति इति अवसरः अस्ति । चुसेओक् पारिवारिकसमागमस्य महत्त्वं अपि बोधयति, जनानां कृते सोङ्गप्योन् (तण्डुलकेक्), फलानि, मत्स्यानि, अन्ये विविधानि व्यञ्जनानि इत्यादीनि स्वादिष्टानि खाद्यानि साझां कर्तुं अवसरं प्रददाति प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के आचरितस्य स्वातन्त्र्यदिवसस्य (Gwangbokjeol) दक्षिणकोरियादेशः द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं १९४५ तमे वर्षे जापानी-उपनिवेशीकरणात् मुक्तिं स्मरणं करोति कोरियादेशवासिनां कृते अयं महत्त्वपूर्णः दिवसः यतः एषः स्वतन्त्रतायाः स्वातन्त्र्यस्य च प्रतिनिधित्वं करोति । मे ५ दिनाङ्के बालदिवसः (Eorininal) अन्यः उल्लेखनीयः उत्सवः अस्ति यः बालानाम् कल्याणं सुखं च केन्द्रितः अस्ति । अस्मिन् दिने प्रायः मातापितरः स्वसन्ततिं प्रति प्रेम्णः प्रशंसाञ्च दर्शयितुं पिकनिक-आदि-कार्यक्रमेषु वा मनोरञ्जन-उद्यानेषु वा बहिः नयन्ति । अपि च प्रतिवर्षं चन्द्रपञ्चाङ्गानुसारं बुद्धस्य जन्मदिवसः (सेओकगा तन्सिनिल्) आचर्यते । एप्रिल-मासेषु अथवा मे-मासेषु सम्पूर्णे दक्षिणकोरियादेशे जीवन्तैः लालटेन-उत्सवैः आचर्यते, एतत् राष्ट्रव्यापिरूपेण मन्दिरेषु प्रचलितैः विविधैः धार्मिकैः संस्कारैः भगवान् बुद्धस्य जन्मनः श्रद्धांजलिम् अयच्छति एते अवकाशदिनानि न केवलं उत्सवस्य अवसररूपेण कार्यं कुर्वन्ति अपितु दक्षिणकोरियादेशस्य समृद्धसांस्कृतिकविरासतां प्रदर्शयन्ति तथा च पारिवारिकैकता, पूर्वजानां प्रति सम्मानः, प्रकृतेः प्रति कृतज्ञता, बालानाम् निर्दोषतायाः आनन्दः, उपनिवेशस्य विरुद्धं ऐतिहासिकसङ्घर्षैः प्राप्तस्य स्वतन्त्रतायाः राष्ट्रियगौरवम् इत्यादीनां मूल्यानां पोषणं कुर्वन्ति बन्धनानि; अन्ततः कोरियादेशस्य जनानां भावनां परिचयं च मूर्तरूपं दत्तवान् ।
विदेशव्यापारस्य स्थितिः
दक्षिणकोरिया, आधिकारिकतया कोरियागणराज्यम् (ROK) इति नाम्ना प्रसिद्धः पूर्व एशियायां स्थितः देशः अस्ति । ५१ मिलियनतः अधिकजनसंख्यायुक्तः दक्षिणकोरियादेशः विश्वस्य प्रमुखासु अर्थव्यवस्थासु अन्यतमः इति रूपेण उद्भूतः अस्ति । देशस्य व्यापारस्य स्थितिः निर्यातप्रधानस्य दृढा अर्थव्यवस्थायाः लक्षणं वर्तते । दक्षिणकोरिया वैश्विकरूपेण बृहत्तमेषु निर्यातकेषु अन्यतमः इति प्रसिद्धः अस्ति तथा च अत्र विविधाः उत्पादाः प्रस्ताविताः सन्ति । प्रमुखनिर्यातेषु इलेक्ट्रॉनिकयन्त्राणि, वाहनानि, जहाजानि, पेट्रोकेमिकलानि, परिष्कृतानि पेट्रोलियमपदार्थानि च सन्ति । दक्षिणकोरियादेशस्य प्रमुखव्यापारसाझेदारयोः मध्ये अमेरिका, चीनदेशः च अन्यतमाः सन्ति । अमेरिकी-दक्षिणकोरिया-मुक्तव्यापारसम्झौतेन (KORUS) एतयोः देशयोः द्विपक्षीयव्यापारस्य महती उन्नतिः अभवत् । तदतिरिक्तं चीनदेशः कोरियादेशस्य वस्तूनाम् अत्यावश्यकः विपण्यः अस्ति यतः तस्य उपभोक्तृणां विशालः आधारः अस्ति । अन्तिमेषु वर्षेषु दक्षिणकोरियादेशः स्वस्य विपण्यप्रवेशस्य विस्तारार्थं विश्वव्यापीभिः विभिन्नैः क्षेत्रैः सह मुक्तव्यापारसम्झौतानां विकासे अपि केन्द्रितः अस्ति । भारतादिभिः देशैः सह आसियानसदस्यराज्यैः सह व्यापकाः आर्थिकसाझेदारीसम्झौताः (CEPAs) स्थापिताः सन्ति । निर्यातशक्तिकेन्द्रत्वेन दक्षिणकोरियादेशः स्वस्य उद्योगानां कृते आवश्यकानां कच्चामालानाम् ऊर्जासम्पदां च महत्त्वपूर्णमात्रायां आयातं करोति । सीमितघरेलुसम्पदां कारणात् एतेषु आयातेषु कच्चे तैलस्य महत्त्वपूर्णः भागः भवति । अपि च दक्षिणकोरियादेशस्य कम्पनीभिः विदेशीयविपण्येषु निवेशं कृत्वा विदेशेषु निर्माणसुविधाः स्थापयित्वा स्वस्य वैश्विकं उपस्थितिः विस्तारिता अस्ति । एतेन रणनीत्याः तेषां वैश्विकरूपेण स्वस्य कार्याणि विविधानि कर्तुं शक्यन्ते, तथा च नूतनानां विपणानाम् कुशलतापूर्वकं प्रवेशः कृतः अस्ति । सारांशेन दक्षिणकोरियादेशस्य व्यापारस्थितेः विशेषता अस्ति यत् इलेक्ट्रॉनिक्स, वाहनम् इत्यादिषु विविधक्षेत्रेषु सशक्तनिर्यासः भवति । राष्ट्रं निरन्तरं विविधमुक्तव्यापारसम्झौतानां माध्यमेन विपण्यविस्तारं याचते तथा च घरेलु उद्योगानां कृते आवश्यकानां प्रमुखकच्चामालानाम् उपलब्धतां सुनिश्चितं करोति। एतेषां रणनीतयः वैश्विकविपण्यस्य अन्तः तस्य आर्थिकवृद्धौ, उन्नतस्थितौ च महत्त्वपूर्णं योगदानं दत्तवन्तः ।
बाजार विकास सम्भावना
दक्षिणकोरिया, कोरियागणराज्यम् इति अपि ज्ञायते, पूर्व एशियायां स्थितः देशः अस्ति । वैश्विकव्यापारे प्रमुखेषु खिलाडिषु अन्यतमः इति रूपेण उद्भूतः अस्ति, तस्य विदेशीयविपण्येषु अग्रे विकासस्य प्रबलक्षमता च अस्ति । दक्षिणकोरियादेशस्य एकं प्रमुखं बलं तस्य उन्नतनिर्माणक्षेत्रे अस्ति । अस्मिन् देशे इलेक्ट्रॉनिक्स, वाहनम्, जहाजनिर्माणम्, पेट्रोकेमिकलम् इत्यादयः विविधाः उद्योगाः सन्ति । सैमसंग, हुण्डाई, एलजी इत्यादीनां कोरियादेशस्य कम्पनीनां उच्चगुणवत्तायुक्तानां उत्पादानाम् अन्तर्राष्ट्रीयमान्यता प्राप्ता अस्ति । एषः सशक्तः निर्माणाधारः दक्षिणकोरियादेशं वैश्विकविपण्यं प्रति प्रतिस्पर्धात्मकवस्तूनि सेवाश्च प्रदातुं शक्नोति । अपि च दक्षिणकोरियादेशेन नवीनतां अनुसन्धानं विकासं च (R&D) निवेशं प्राथमिकताम् अददात् । प्रौद्योगिकी उन्नतिं प्रवर्धयन्ति उद्यमशीलतायाः संस्कृतिं च पोषयन्ति इति उपक्रमानाम् सक्रियरूपेण समर्थनं सर्वकारः करोति । नवीनतायां एतत् ध्यानं राष्ट्रस्य अत्याधुनिकप्रौद्योगिकीनां उत्पादनक्षमतां वर्धयति, निर्यातक्षमतां च ईंधनं ददाति। अपि च दक्षिणकोरियादेशः विश्वस्य अनेकदेशैः सह मुक्तव्यापारसम्झौतानां (FTA) लाभं प्राप्नोति । अत्यन्तं उल्लेखनीयं अमेरिकादेशेन सह एफटीए इति यत् एतयोः राष्ट्रयोः मध्ये द्विपक्षीयव्यापारस्य लाभं प्रदाति । तदतिरिक्तं यूरोपीयसङ्घस्य सदस्यराज्यैः आसियानराष्ट्रैः इत्यादिभिः अन्यैः अनेकैः देशैः सह एफटीए-सम्झौताः स्थापिताः येन कोरिया-वस्तूनाम् नूतनानि विपणयः उद्घाट्यन्ते । वैश्विकरूपेण ई-वाणिज्यस्य निरन्तरवृद्धिः दक्षिणकोरियादेशस्य निर्यातकानां कृते अपि महत्त्वपूर्णान् अवसरान् उपस्थापयति। अत्यन्तं सम्बद्धसमाजस्य, जनसंख्यायाः मध्ये व्यापकस्य अन्तर्जालप्रवेशस्य दरस्य च कारणेन दक्षिणकोरियादेशस्य कम्पनयः पूर्वस्मात् अपेक्षया अधिकसुलभतया वैश्विकग्राहकानाम् कृते ऑनलाइन-मञ्चानां लाभं ग्रहीतुं शक्नुवन्ति परन्तु दक्षिणकोरियादेशस्य बाह्यबाजारविस्तारयात्रायां अन्येभ्यः उदयमानानाम् अर्थव्यवस्थाभ्यः वर्धमानप्रतिस्पर्धा, अन्तर्राष्ट्रीयसम्बन्धमोर्चे भूराजनीतिकअनिश्चितता इत्यादीनि आव्हानानि अवश्यं सन्ति किन्तु विविधीकरणरणनीतयः प्रति निरन्तरप्रयत्नेन एताः आव्हानाः न्यूनीकर्तुं शक्यन्ते। निष्कर्षतः दक्षिणकोरियादेशस्य विदेशव्यापारविपण्ये विश्वव्यापीरूपेण अनुकूलव्यापारसम्झौतानां सह अनुसंधानविकासनिवेशैः समर्थितस्य उन्नतविनिर्माणक्षेत्रस्य कारणेन अग्रे विकासस्य अपारसंभावना वर्तते। By capitalizing on these strengths while adapting to evolving market dynamics globally ,दक्षिणकोरियानिर्यातारः अन्तर्राष्ट्रीयबाजारे स्वस्य उपस्थितिं अधिकं विस्तारयितुं शक्नुवन्ति तथा च देशस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं दातुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
दक्षिणकोरिया-विपण्यस्य कृते उत्पादानाम् चयनस्य विषये यदा वक्तव्यं भवति तदा विचारणीयाः कतिचन प्रमुखाः कारकाः सन्ति । दक्षिणकोरियादेशस्य अर्थव्यवस्था सुदृढा प्रतिस्पर्धात्मका च अस्ति, यस्य अर्थः अस्ति यत् विपण्यां उच्चगुणवत्तायुक्तानां वस्तूनाम् सेवानां च आग्रहः भवति । अतः उपभोक्तृणां प्राधान्यानां, प्रवृत्तीनां, आवश्यकतानां च विषये सम्यक् शोधं कर्तुं महत्त्वपूर्णम् अस्ति । दक्षिणकोरियादेशस्य निर्यातविपण्ये एकः लोकप्रियः क्षेत्रः इलेक्ट्रॉनिक्सः अस्ति । प्रौद्योगिक्याः उन्नतसमाजस्य कारणात् स्मार्टफोन्, लैपटॉप्, धारणीययन्त्राणि इत्यादीनां नवीनसाधनानाम् आग्रहः निरन्तरं वर्तते । कम्पनीभिः अस्मिन् क्षेत्रे अत्याधुनिकाः उत्पादाः प्रदातुं ध्यानं दातव्यं येन टेक्-सवी-जनसंख्यायाः लाभः भवति । विपण्यपदार्थानाम् अन्यः आशाजनकः क्षेत्रः सौन्दर्यप्रसाधनं, त्वचासंरक्षणं च अस्ति । दक्षिणकोरियादेशस्य उपभोक्तारः सौन्दर्यशासनस्य सावधानीपूर्वकं दृष्टिकोणं कृत्वा प्रसिद्धाः सन्ति, येन अयं उद्योगः अत्यन्तं लाभप्रदः भवति । उच्चगुणवत्तायुक्तैः अवयवैः सह मिलित्वा प्रभावी विपणन-रणनीतयः प्रसाधन-ब्राण्ड्-प्रतियोगिभ्यः विशिष्टाः कर्तुं शक्नुवन्ति । दक्षिणकोरियादेशस्य बाह्यव्यापारस्य कृते उत्पादचयनस्य पारम्परिकसांस्कृतिकतत्त्वानि अपि अत्यावश्यकभूमिकां निर्वहन्ति । के-पॉप् संगीतस्य वैश्विकरूपेण अपारं लोकप्रियता प्राप्ता अस्ति; अतः सङ्गीतसम्बद्धाः मालवस्तुः प्रशंसकैः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च अत्यन्तं प्रार्थितः भवितुम् अर्हति । अन्नस्य आयातः विदेशव्यापारस्य अन्यः पक्षः अस्ति यस्मिन् कम्पनीभिः ध्यानं दातव्यम् । किमची अथवा बुलगोगी इत्यादिभिः लोकप्रियव्यञ्जनैः सह सुदृढाः स्थानीयपाकपरम्पराः सन्ति चेदपि वैश्वीकरणस्य प्रवृत्तेः कारणात् अद्यापि देशः विश्वतः विविधानि खाद्यवस्तूनि आयातयति – पेटू कॉफी अथवा विलासिता चॉकलेट् इति चिन्तयन्तु तदतिरिक्तं विश्वव्यापीरूपेण पर्यावरणचिन्तानां वृद्धिः निरन्तरं भवति इति कारणतः हरित ऊर्जा-उत्पादाः अधिकाधिकं वांछनीयाः अभवन् । कोरियासर्वकारः प्रोत्साहनद्वारा नवीकरणीय ऊर्जाविकासस्य समर्थनं करोति; अतः पर्यावरण-अनुकूल-उत्पाद-पङ्क्तयः चयनं न केवलं घरेलु-माङ्गं अपितु पर्यावरण-अनुकूल-समाधानं अन्विष्यमाणानां अन्तर्राष्ट्रीय-बाजाराणां पूर्तिं करिष्यति |. निष्कर्षार्थं इलेक्ट्रॉनिक्स-उद्योगानाम् अन्तः प्रौद्योगिक्याः उन्नतिः इत्यादीन् कारकान् विचार्य सौन्दर्य-सचेतन उपभोक्तृणां प्राधान्यानि, २. पॉप संस्कृतिः प्रभावः, २. पाकविविधता, २. तथा व्यापारिकवस्तूनि चयनं कुर्वन् स्थायिविकल्पाः दक्षिणकोरियादेशस्य प्रतिस्पर्धी आयातबाजारे व्यवसायानां समृद्धौ सहायकाः भविष्यन्ति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिणकोरियादेशे ग्राहकविशेषताः : १. पूर्व एशियायां स्थितः सजीवः प्रौद्योगिक्याः उन्नतः देशः दक्षिणकोरियादेशस्य ग्राहकव्यवहारस्य विषये अद्वितीयलक्षणं वर्तते । दक्षिणकोरिया-विपण्ये विस्तारं कर्तुं वा योजनां कुर्वतां वा व्यवसायानां कृते एतानि लक्षणानि अवगन्तुं महत्त्वपूर्णम् अस्ति । 1. सामूहिकतावादः : कोरिया-समाजः सामूहिकतावादस्य उपरि प्रबलं बलं ददाति, यत्र समूहसौहार्दस्य निष्ठायाः च महत् मूल्यं भवति । ग्राहकत्वेन कोरियादेशिनः केवलं विज्ञापनस्य उपरि अवलम्ब्य न अपितु परिवारस्य, मित्राणां, सहकारिणां वा अनुशंसानाम् आधारेण क्रयणनिर्णयं कुर्वन्ति । उपभोक्तृविकल्पानां स्वरूपनिर्माणे मुखवाणी महत्त्वपूर्णां भूमिकां निर्वहति । 2. ब्राण्ड् निष्ठा : एकदा दक्षिणकोरियादेशस्य ग्राहकाः कञ्चन ब्राण्ड् प्राप्नुवन्ति यस्य विषये तेषां विश्वासः भवति तथा च ते सन्तुष्टाः भवन्ति तदा ते दीर्घकालं यावत् निष्ठावान् तिष्ठन्ति। अस्य अर्थः अस्ति यत् व्यवसायानां न केवलं नूतनग्राहकानाम् आकर्षणे ध्यानं दातुं आवश्यकता वर्तते अपितु निर्दोषसेवायाः उत्पादगुणवत्तायाः च माध्यमेन विद्यमानैः सह दीर्घकालीनसम्बन्धनिर्माणे निवेशस्य आवश्यकता वर्तते। 3. प्रौद्योगिकीविषये ज्ञाता : दक्षिणकोरिया वैश्विकरूपेण डिजिटलरूपेण उन्नतराष्ट्रेषु अन्यतमः इति प्रसिद्धः अस्ति, यत्र अन्तर्जालप्रवेशस्य दरः उच्चः, स्मार्टफोनस्य व्यापकः उपयोगः च अस्ति ग्राहकाः ई-वाणिज्य-मञ्चेषु अथवा मोबाईल-एप्स् इत्यादिषु विविध-चैनेल्-मध्ये निर्विघ्न-अनलाईन-अनुभवानाम् अपेक्षन्ते । सुविधाजनकं डिजिटलसमाधानं प्रदातुं ग्राहकसन्तुष्टिं बहु वर्धयितुं शक्यते। दक्षिणकोरियादेशे ग्राहकनिषेधाः : १. कस्मिन् अपि विदेशे व्यापारं कुर्वन् सांस्कृतिकसंवेदनशीलतायाः विषये अवगतं भवितुं महत्त्वपूर्णं भवति तथा च एतादृशानि कार्याणि परिहरन्तु ये वर्जिताः वा आक्षेपार्हाः वा इति गण्यन्ते: 1. पदानुक्रमस्य सम्मानः : कोरियासंस्कृतौ पदानुक्रमस्य सम्मानः महत्त्वपूर्णः अस्ति। ग्राहकैः वा व्यापारिकसाझेदारैः सह व्यवहारं कुर्वन् भवतः अपेक्षया उच्चाधिकारं धारयन्तं कस्यचित् प्रत्यक्षमागधान् विरोधं वा परिहरन्तु । 2. सामाजिकशिष्टाचारः - "होसिक्" इति व्यावसायिकसमागमेषु वा समागमेषु वा मद्यपानं प्रायः महत्त्वपूर्णां भूमिकां निर्वहति। तथापि, हस्तद्वयस्य उपयोगेन पुनः भरणं स्वीकृत्य, प्रथमं अन्येभ्यः अर्पणात् पूर्वं कदापि स्वस्य काचस्य पूरणं न कृत्वा उत्तरदायित्वपूर्वकं पिबितुं, सम्यक् पेयशिष्टाचारस्य अनुसरणं च अत्यावश्यकम्। 3.Dealing With Elders: दक्षिणकोरिया इत्यादिषु कन्फ्यूशियस-आधारित-समाजेषु , प्राचीनानां सम्मानः गभीररूपेण निहितः अस्ति। औपचारिकभाषायाः, सम्मानस्य इशाराणां च उपयोगेन प्राचीनग्राहकैः ग्राहकैः वा सह संवादं कुर्वन् मनःशीलाः भवन्तु, आदरं च दर्शयन्तु। एतानि ग्राहकविशेषतानि अवगत्य, कस्यापि सांस्कृतिकदोषाणां परिहारेन च व्यवसायाः दक्षिणकोरियाविपण्यं प्रभावीरूपेण नेविगेट् कर्तुं, ग्राहकैः सह दृढसम्बन्धं निर्मातुं, दीर्घकालीनसफलतां सुनिश्चित्य च कर्तुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणकोरियादेशे स्वसीमानां सुरक्षां सुनिश्चित्य देशे प्रवेशं निर्गच्छन्त्याः मालस्य जनानां च आवागमनस्य नियमनार्थं सुस्थापिता सीमाशुल्कं सीमानियन्त्रणव्यवस्था च अस्ति दक्षिणकोरियादेशस्य सीमाशुल्कव्यवस्था कार्यक्षमतायाः, नियमानाम् कठोरप्रवर्तनस्य च कृते प्रसिद्धा अस्ति । विमानस्थानक, समुद्रबन्दर, स्थलसीमा इत्यादिषु प्रवेशस्थानेषु यात्रिकाणां आप्रवासन-सीमाशुल्क-निकासी-प्रक्रियाः करणीयाः सन्ति । आगन्तुकानां कृते पासपोर्ट् इत्यादीनि वैधयात्रादस्तावेजानि वा समुचितवीजा वा वहितुं महत्त्वपूर्णम् अस्ति । दक्षिणकोरियादेशे आगत्य यात्रिकाः सीमाशुल्काधिकारिभिः सामानपरीक्षां कर्तुं शक्नुवन्ति । एतस्याः प्रक्रियायाः त्वरिततायै यत्किमपि द्रव्यं घोषयितुं आवश्यकं भवति, यथा मुद्रायाः अतिराशिः अथवा आयातप्रतिबन्धयुक्ताः केचन वस्तूनि घोषयितुं अनुशंसितम् निषिद्धवस्तूनि न घोषितानि चेत् दण्डः अथवा कानूनी परिणामः भवितुम् अर्हति । दक्षिणकोरियादेशे कतिपयवस्तूनि आनयितुं अपि प्रतिबन्धाः सन्ति । यथा, मादकद्रव्याणि, अग्निबाणाः, विस्फोटकाः, नकलीमुद्राः, अश्लीलचित्रं, विलुप्तप्रजातयः च दक्षिणकोरियादेशस्य नियमानाम् उल्लङ्घनं कुर्वन्ति, तेषां सख्यं निषिद्धम् अस्ति एतेषां विनियमितवस्तूनाम् अतिरिक्तं व्यक्तिभिः मद्य, तम्बाकू-उत्पादानाम् इत्यादीनां शुल्कमुक्त-आयातानाम् सीमानां विषये अपि अवगतं भवेत् । दक्षिणकोरियादेशात् प्रस्थानपूर्वं नकलीवस्तूनि न क्रेतव्यानि, स्वदेशं प्रति किमपि अवैधद्रव्याणि तस्करी न कर्तव्यानि इति सल्लाहः दत्तः यतः एतेन उभयदेशेषु गम्भीराः कानूनीप्रतिक्रियाः भवितुम् अर्हन्ति दक्षिणकोरियादेशे सीमाशुल्कमार्गेण सुचारुतया गमनस्य सुविधायै, यात्रिकाः यात्रायाः पूर्वं स्थानीयविनियमैः परिचिताः भवेयुः इति सल्लाहः । कोरिया सीमाशुल्कसेवायाः आधिकारिकजालस्थले आयात/निर्यातप्रतिबन्धानां विषये व्यापकसूचनाः प्रदत्ताः सन्ति तथा च सन्दर्भार्थं उपलब्धानां भत्तानां विषये। सकलं, दक्षिणकोरियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्था वैधव्यापारप्रवाहस्य सुविधां कर्तुं लक्ष्यं कृत्वा सुरक्षायाः उपरि बलं ददाति । यात्रिकाः सीमानियन्त्रणसम्बद्धानां सर्वेषां नियमानाम् परिश्रमेण पालनं कुर्वन्तु येन न केवलं कानूनीपरिणामानां परिहारः भवति अपितु देशस्य सीमान्तरे सुरक्षितवातावरणं निर्वाहयितुम् अपि योगदानं भवति।
आयातकरनीतयः
आधिकारिकतया कोरियागणराज्यम् इति प्रसिद्धस्य दक्षिणकोरियादेशस्य आयातशुल्कनीतिः सुनिर्दिष्टा अस्ति । देशः स्वदेशीय-उद्योगानाम् रक्षणाय, व्यापार-क्रियाकलाप-नियन्त्रणाय च साधनरूपेण विविध-आयात-वस्तूनाम् उपरि शुल्कं आरोपयति । दक्षिणकोरियादेशस्य आयातशुल्कसंरचना हार्मोनाइज्ड सिस्टम् (HS) कोड इत्यस्य आधारेण अस्ति, यत् सुलभकरप्रयोजनार्थं उत्पादानाम् वर्गीकरणं करोति । विशिष्टोत्पादवर्गस्य आधारेण शुल्कदराणि महत्त्वपूर्णरूपेण भिन्नानि भवितुम् अर्हन्ति । सामान्यतया दक्षिणकोरियादेशः एड् वैलोरेम् शुल्कव्यवस्थां प्रयोजयति, यत्र आयातितवस्तूनाम् सीमाशुल्कमूल्यानां प्रतिशतरूपेण शुल्कस्य गणना भवति । सर्वेषां उत्पादानाम् औसतं प्रयुक्तं MFN (Most Favored Nation) शुल्कदरं १३% परिमितम् अस्ति । परन्तु कतिपयेषु क्षेत्रेषु सर्वकारीयनीतीनां व्यापारसम्झौतानां च आधारेण अधिकानि न्यूनानि वा शुल्कानि भवितुम् अर्हन्ति । एशियायाः अन्तः क्षेत्रीयसमायोजनं मुक्तव्यापारं च प्रवर्तयितुं दक्षिणकोरियादेशः संयुक्तराज्यसंस्था, यूरोपीयसङ्घः, दक्षिणपूर्व एशियाईराष्ट्रसङ्घः (ASEAN), इत्यादिभिः विभिन्नैः देशैः वा खण्डैः सह अनेकेषु मुक्तव्यापारसम्झौतेषु (FTA) भागं गृह्णाति एते एफटीए प्रायः भागीदारदेशेभ्यः पात्रवस्तूनाम् कृते प्राधान्यशुल्कव्यवहारं प्रदास्यन्ति । तदतिरिक्तं दक्षिणकोरियादेशेन अन्तर्राष्ट्रीयव्यापारे अनुचितप्रथानां निवारणाय डम्पिंगविरोधीशुल्कं, प्रतिकारशुल्कं च इत्यादीनि विशेषपरिहाराः कार्यान्विताः येन तस्य घरेलुउद्योगानाम् हानिः भवितुम् अर्हति एतेषां उपायानां उद्देश्यं निर्यातकदेशैः प्रदत्तानां न्यूनमूल्येन विदेशीयवस्तूनाम् अथवा अनुदानस्य कारणेन उत्पद्यमानानां नकारात्मकप्रभावानाम् सुधारः भवति । आयातकानाम् कृते अत्यावश्यकं यत् तेषां मालस्य कृते सम्यक् HS कोडवर्गीकरणं सत्यापयितुं प्रेषणात् पूर्वं प्रयोज्यशुल्कदराणि सटीकरूपेण निर्धारयितुं शक्नुवन्ति। दक्षिणकोरियादेशस्य आयातविनियमानाम् अनुपालनं सुनिश्चित्य आयातकानाम् सीमाशुल्कदलालैः अथवा सम्बन्धितप्राधिकारिभिः सह परामर्शस्य आवश्यकता भवितुम् अर्हति । निष्कर्षतः दक्षिणकोरियादेशः न्यायपूर्णवैश्विकव्यापारप्रथासु संलग्नः सन् घरेलुउद्योगानाम् रक्षणं लक्ष्यं कृत्वा संरचितं आयातशुल्कनीतिं अनुसरति। दक्षिणकोरियादेशे मालस्य आयाते सम्बद्धानां व्यवसायानां कृते एतासां नीतीनां अवगमनं महत्त्वपूर्णम् अस्ति ।
निर्यातकरनीतयः
दक्षिणकोरियादेशस्य निर्यातशुल्कनीतेः उद्देश्यं स्वस्य घरेलु-उद्योगानाम् समर्थनं, व्यापारद्वारा आर्थिकवृद्धिं च प्रवर्तयितुं वर्तते । निर्यातितवस्तूनाम् उपरि देशः केचन कराः गृह्णाति, परन्तु उत्पादस्य, तस्य वर्गीकरणस्य च आधारेण दराः भिन्नाः भवन्ति । प्रथमं दक्षिणकोरियादेशस्य अधिकांशोत्पादानाम् सामान्यनिर्यातशुल्कस्य दरः ०% अस्ति । देशात् निर्यातितवस्तूनाम् विस्तृतपरिधिषु शुल्कं नास्ति इति भावः । तथापि अस्य नियमस्य केचन अपवादाः सन्ति । केचन विशिष्टाः उत्पादाः निर्यातकरस्य अधीनाः भवन्ति, प्रायः कृषिवस्तूनि यथा तण्डुलं वा गोमांसम् । स्थानीयउत्पादनस्य रक्षणं, तस्य नागरिकानां खाद्यसुरक्षा सुनिश्चित्य च उद्दिश्य सर्वकारीयनीतीनां कारणेन एतेषु उत्पादेषु अधिकशुल्कस्य सामना कर्तुं शक्यते। अपि च दक्षिणकोरियादेशः प्रमुखक्षेत्रेषु निर्यातं प्रोत्साहयितुं अनुदानस्य प्रोत्साहनस्य च उपयोगं करोति । एतेषु उपायेषु उच्चप्रौद्योगिकी इलेक्ट्रॉनिक्स अथवा वाहनम् इत्यादीनां सामरिकवस्तूनाम् निर्यातं कुर्वतीनां कम्पनीनां कृते वित्तीयसहायतायोजनाः, करविच्छेदाः, अन्ये च समर्थनपरिपाटाः सन्ति एतादृशानि प्रोत्साहनं प्रदातुं सर्वकारस्य उद्देश्यं वैश्विकरूपेण एतेषु उद्योगेषु प्रतिस्पर्धां वर्धयितुं वर्तते। समग्रतया निर्यातकरस्य विषये दक्षिणकोरियादेशस्य दृष्टिकोणः सामान्यतया विदेशव्यापारे सम्बद्धानां व्यवसायानां प्रति अनुकूलः अस्ति । न्यूनाः अथवा अस्तित्वहीनाः शुल्कदराः कम्पनीभ्यः वैश्विकबाजारेषु प्रतिस्पर्धात्मकमूल्यानां अनुमतिं दत्त्वा अन्तर्राष्ट्रीयवाणिज्ये प्रवृत्तुं प्रोत्साहयन्ति । परन्तु केचन विशिष्टाः उत्पादाः संरक्षणवादीनीतिभिः अथवा राष्ट्रहितसम्बद्धैः सामरिककारणैः उच्चकर्तव्यस्य सामनां कुर्वन्ति । दक्षिणकोरिया-बाजारेषु निर्यातकानां सम्भाव्यनिवेशकानां च कृते देशस्य निर्यातकरनीतेः अन्तर्गतं किमपि परिवर्तनं वा छूटं वा अद्यतनं भवितुं महत्त्वपूर्णं यतः एषा सूचना मूल्यनिर्धारणरणनीतिं विपण्यावसरं च महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिणकोरियादेशः स्वस्य सशक्तनिर्यात-उद्योगस्य कृते प्रसिद्धः अस्ति, निर्यातप्रमाणीकरणस्य कठोरव्यवस्था च स्थापिता अस्ति । देशः सुनिश्चितं करोति यत् तस्य निर्यातः अन्तर्राष्ट्रीयमानकानां अनुरूपः भवति, यस्य परिणामेण उच्चगुणवत्तायुक्ताः उत्पादाः भवन्ति ये वैश्विकविपण्ये प्रतिस्पर्धां कुर्वन्ति । दक्षिणकोरियादेशे निर्यातप्रमाणीकरणव्यवस्थायां विभिन्नप्रकारस्य प्रमाणीकरणानि सन्ति ये विभिन्नेषु उद्योगेषु प्रवर्तन्ते । महत्त्वपूर्णप्रमाणपत्रेषु अन्यतमं कोरियादेशस्य औद्योगिकमानकानां (KS) चिह्नम् अस्ति । एतत् चिह्नं सूचयति यत् उत्पादाः कोरिया-औद्योगिक-मानक-संस्थायाः (KSI) निर्धारित-विशिष्ट-गुणवत्ता-सुरक्षा-आवश्यकतानां पूर्तिं कुर्वन्ति । इलेक्ट्रॉनिक्स, यन्त्राणि, वस्त्राणि, इत्यादिषु विस्तृतेषु मालेषु एतत् प्रवर्तते । केएस-चिह्नप्रमाणीकरणस्य अतिरिक्तं दक्षिणकोरियादेशः निर्यातप्रमाणीकरणस्य अन्यरूपं अपि प्रदाति यथा ISO (International Organization for Standardization) प्रमाणीकरणं एतत् वैश्विकरूपेण मान्यताप्राप्तं प्रमाणीकरणं गारण्टीं ददाति यत् कम्पनयः उत्पादस्य गुणवत्तां सुरक्षां च सुनिश्चित्य प्रभावी प्रबन्धनप्रणालीं कार्यान्वितवन्तः। अन्यत् उल्लेखनीयं प्रमाणपत्रं हलालप्रमाणीकरणम् अस्ति यत् कोरियादेशस्य व्यवसायान् इस्लामिक आहारकायदानानां अनुपालनं प्रदर्शयित्वा मुस्लिमबहुलबजारेषु टैपं कर्तुं समर्थयति। अपि च, वाहननिर्यातम् अथवा सौन्दर्यप्रसाधननिर्यातम् इत्यादिषु कतिपयेषु उद्योगेषु विशिष्टानि विशेषप्रमाणपत्राणि सन्ति । उदाहरणार्थं, मोटरवाहनसम्बद्धनिर्यातेषु वाहनगुणवत्ताप्रबन्धनव्यवस्थायाः (ISO/TS 16949) पालनस्य आवश्यकता भवति, यदा तु सौन्दर्यप्रसाधननिर्यातस्य कृते उत्तमनिर्माणप्रथा(GMP)विनियमानाम् अनुरूपतायाः आवश्यकता भवति एतानि प्रमाणपत्राणि प्राप्तुं कम्पनीभ्यः तत्तत्-उद्योगैः अथवा अधिकृत-सरकारी-संस्थाभिः सह सम्बद्धैः निर्दिष्टैः संस्थाभिः अथवा संस्थाभिः कृतस्य सम्यक् निरीक्षणस्य आवश्यकता वर्तते निर्माणप्रक्रियासु तकनीकीमानकानां सुरक्षापरिपाटानां च अनुपालनं सुनिश्चित्य अतिरिक्तं; ते सम्पूर्णेषु उत्पादनपदेषु डिजाइननियन्त्रणं गुणवत्तानियन्त्रणप्रणाली वा इत्यादिषु कारकेषु नियमितरूपेण मूल्याङ्कनं कर्तुं शक्नुवन्ति। समग्रतया,, एताः सुसंरचिताः निर्यातप्रमाणीकरणप्रक्रियाः अन्तर्राष्ट्रीयबाजारेषु दक्षिणकोरियादेशस्य उत्पादानाम् गुणवत्तायाः विश्वसनीयतायाः च गारण्टीं ददति, तथा च गृहे अपि उपभोक्तृविश्वासं वर्धयन्ति
अनुशंसित रसद
उन्नतप्रौद्योगिकी-औद्योगिकविकासानां कृते प्रसिद्धः दक्षिणकोरियादेशः अत्यन्तं कुशलं संगठितं च रसदजालं प्रदाति । दक्षिणकोरियादेशस्य रसदक्षेत्रस्य कृते केचन अनुशंसाः अत्र सन्ति । दक्षिणकोरियादेशे परिवहनस्य आधारभूतसंरचना अतीव विकसिता अस्ति, येन देशस्य अन्तः अन्तर्राष्ट्रीयविपण्यैः सह च उत्तमं संपर्कं प्राप्यते । बुसान, इन्चेओन्, ग्वाङ्गयाङ्ग इत्यादीनां बन्दरगाहाः आयातनिर्यातयोः प्रमुखद्वाराः सन्ति । बुसान-बन्दरगाहः वैश्विकरूपेण व्यस्ततमेषु कंटेनर-बन्दरेषु अन्यतमः अस्ति, यत्र मालवाहनस्य महत्त्वपूर्णं परिमाणं सम्पादयति । विमानमालवाहनसेवानां दृष्ट्या इन्चेओन् अन्तर्राष्ट्रीयविमानस्थानकं एशियादेशं विश्वेन सह सम्बद्धं महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति । अत्याधुनिकसुविधानां, विमानमालवाहनसञ्चालनस्य निबन्धने कार्यक्षमतायाः च कारणेन वैश्विकरूपेण शीर्षविमानस्थानकेषु निरन्तरं स्थानं प्राप्तवान् अस्ति दक्षिणकोरियादेशस्य अन्तः मार्गयानस्य कृते राजमार्गजालं सुसंरक्षितं भवति, विभिन्नप्रदेशेषु सुलभं प्रवेशं च प्राप्यते । उद्यमाः ट्रककम्पनीषु अवलम्बितुं शक्नुवन्ति ये विविधगन्तव्यस्थानेषु मालस्य कुशलतापूर्वकं परिवहनार्थं व्यापकसेवाः प्रदास्यन्ति । दक्षिणकोरियादेशस्य रेलमार्गव्यवस्था आन्तरिकपरिवहनस्य अपि च चीनादिभिः समीपस्थैः देशैः सह व्यापारे अपि महत्त्वपूर्णां भूमिकां निर्वहति । कोरिया-रेल-एक्सप्रेस् (KTX) इति उच्चगति-रेल-सेवा अस्ति, या विश्वसनीय-मालवाहन-सेवाः प्रदातुं प्रमुखनगरान् शीघ्रं संयोजयति । आपूर्तिश्रृङ्खलाप्रबन्धनक्षमतां वर्धयितुं दक्षिणकोरियादेशस्य कम्पनयः RFID (रेडियो आवृत्तिपरिचयः) इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगं कुर्वन्ति येन तेषां सम्पूर्णयात्रायां मालवाहनस्य वास्तविकसमयनिरीक्षणं सक्षमं भवति एतेन पारदर्शिता सुनिश्चिता भवति, कार्यप्रवाहस्य दक्षतायां सुधारः भवति । तदतिरिक्तं दक्षिणकोरियादेशस्य रसदप्रदातारः विशिष्टव्यापारआवश्यकतानां अनुरूपं उच्चगुणवत्तायुक्तसेवासु ध्यानं दत्त्वा ग्राहकसन्तुष्टिं प्राथमिकताम् अददात्। ते बन्दरगाहेषु वा विमानस्थानकेषु सुचारुतया निकासीप्रक्रियाः सुनिश्चित्य गोदामं, वितरणजालं, सीमाशुल्कदलालीसेवाः च समाविष्टानि व्यापकसमाधानं प्रददति। अन्तिमे दक्षिणकोरियादेशस्य इलेक्ट्रॉनिक्स-वाहनक्षेत्रेषु इत्यादिषु प्रौद्योगिकी-सञ्चालित-उद्योगेषु विशेषज्ञतां विचार्य; एतेषां कम्पनीभिः स्वस्य विशेषपदार्थानाम् कुशलतापूर्वकं संचालनार्थं उत्तमरसदक्षमताभिः समर्थिताः सुदृढाः आपूर्तिशृङ्खलाः स्थापिताः सन्ति । समग्रतया दक्षिणकोरियादेशस्य रसदक्षेत्रं तस्य सुदृढमूलसंरचनाजालस्य कारणेन विशिष्टं भवति यस्मिन् बुसान-बन्दरगाहः इत्यादयः समुद्रीयबन्दरगाहाः सन्ति; विमानमालवाहनसेवानां कृते इन्चेओन् अन्तर्राष्ट्रीयविमानस्थानकं; एकः सशक्तः मार्गयानव्यवस्था; तथा आपूर्तिश्रृङ्खलाप्रबन्धनार्थं उन्नतप्रौद्योगिकीः। एते संयुक्तकारकाः देशस्य अन्तः अन्तर्राष्ट्रीयस्तरस्य च मालस्य कुशलं आवागमने योगदानं ददति, येन दक्षिणकोरिया विश्वसनीयाः रसदसेवाः अन्विष्यमाणानां व्यवसायानां कृते आकर्षकं गन्तव्यं भवति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

एशियायाः पूर्वतटे स्थितः सजीवः देशः दक्षिणकोरियादेशः प्रौद्योगिक्यां, निर्माणक्षेत्रे च पराक्रमेण वैश्विकरूपेण स्वीकृतः अस्ति । अतः अत्र प्रमुखाः अन्तर्राष्ट्रीयक्रेतारः आकृष्टाः सन्ति, अनेके महत्त्वपूर्णाः व्यापारप्रदर्शनानि, प्रदर्शनानि च आयोजयन्ति । दक्षिणकोरियादेशे अन्तर्राष्ट्रीयक्रेतृणां कृते एकः महत्त्वपूर्णः मार्गः कोरियादेशस्य अन्तर्राष्ट्रीयव्यापारसङ्घः (KITA) अस्ति । वैश्विकक्रेतृणां स्थानीयआपूर्तिकर्तृभिः सह संयोजने किटा महत्त्वपूर्णां भूमिकां निर्वहति । तेषां वेबसाइट्, कोट्रा ग्लोबल नेटवर्क्, विदेशेषु व्यापारकेन्द्रेषु इत्यादीनां विविधमञ्चानां माध्यमेन किटा अन्तर्राष्ट्रीयक्रेतृणां दक्षिणकोरियाकम्पनीनां च मध्ये बहुक्षेत्रेषु व्यापारस्य सुविधां करोति दक्षिणकोरियादेशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः महत्त्वपूर्णः मार्गः कोरियाव्यापारनिवेशप्रवर्धनसंस्था (KOTRA) अस्ति । कोत्रा ​​स्थानीयआपूर्तिकानां विषये सूचनां प्रदातुं तथा च बाजारप्रवेशरणनीतिषु सहायतां कृत्वा देशे उपस्थितिं स्थापयितुं इच्छन्तीनां विदेशीयव्यापाराणां सक्रियरूपेण समर्थनं करोति। ते विदेशीयक्रेतृभ्यः प्रासंगिककोरिया-आपूर्तिकर्तृभिः सह सम्बद्धं कर्तुं व्यापार-मिशनं, क्रेता-विक्रेता-समागमं, मेल-मिलन-कार्यक्रमं च आयोजयन्ति । दक्षिणकोरियादेशे अपि अनेके प्रसिद्धाः व्यापारप्रदर्शनाः सन्ति ये विश्वस्य अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । एतेषु केचन प्रमुखाः प्रदर्शनीः सन्ति- १. 1. सियोल-अन्तर्राष्ट्रीय-खाद्य-उद्योग-प्रदर्शनी (SIFSE) : अस्मिन् प्रदर्शने घरेलु-अन्तर्राष्ट्रीय-विक्रेतृणां खाद्य-उत्पादानाम् विस्तृत-श्रेणी प्रदर्शिता अस्ति दक्षिणकोरियादेशात् गुणवत्तापूर्णानि खाद्यपदार्थानि प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते उत्तममञ्चरूपेण कार्यं करोति । 2. अन्तर्राष्ट्रीयस्मार्टविनिर्माणप्रदर्शनी (ISMEX): ISMEX स्वचालनप्रणाली, रोबोटिक्स, औद्योगिक IoT समाधानं, 3D मुद्रणनवाचारं, इत्यादीनि च समाविष्टानि स्मार्टविनिर्माणप्रौद्योगिकीषु केन्द्रीक्रियते। उन्नतनिर्माणसाधनक्रयणे रुचिं विद्यमानानाम् वैश्विकउद्योगनेतृणां आकर्षणं करोति । 3. सियोल-मोटर-प्रदर्शनम् : अन्तर्राष्ट्रीय-प्रशंसित-अस्मिन् कार्यक्रमे विश्वव्यापी-विविध-निर्मातृणां अत्याधुनिक-वाहनानां प्रदर्शनं भवति । साझेदारीम् अन्वेष्टुं वा प्रमुखवाहनब्राण्ड्-भ्यः प्रत्यक्षतया क्रयणं कर्तुं वा इच्छन्तीनां वाहन-उद्योग-व्यावसायिकानां कृते एतत् महत् अवसरं प्रदाति । 4. KOPLAS - कोरिया अन्तर्राष्ट्रीय प्लास्टिक एण्ड रबर शो: KOPLAS पैकेजिंग, इलेक्ट्रॉनिक्स, मोटर वाहन, निर्माण, इत्यादिभिः उद्योगैः सम्बद्धानां प्लास्टिकस्य रबरस्य उत्पादानाम्/मशीनरीणां च विस्तृतां श्रेणीं प्रदर्शयति, तथैव नवीनसामग्रीविकासप्रवृत्तिषु अन्वेषणं प्रदाति। प्लास्टिक-रबर-क्षेत्रेषु अन्तर्राष्ट्रीयक्रेतृणां कृते अयं अवश्यमेव उपस्थितः । 5. सियोल-फैशन-सप्ताहः : एषः द्विवार्षिकः कार्यक्रमः फैशन-निर्मातृणां कृते अन्तर्राष्ट्रीय-क्रेतृभ्यः स्व-सङ्ग्रहान् प्रदर्शयितुं प्रमुख-मञ्चरूपेण कार्यं करोति । एतत् नूतनानां प्रवृत्तीनां आविष्कारं कर्तुं कोरियादेशस्य डिजाइनरैः सह सम्पर्कं स्थापयितुं च इच्छन्तः फैशन-उद्योगव्यावसायिकान् आकर्षयति । एते दक्षिणकोरियादेशे आयोजितानां असंख्यानां व्यापारप्रदर्शनानां प्रदर्शनीनां च कतिचन उदाहरणानि सन्ति ये विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतृणां स्थानीयआपूर्तिकानां च मध्ये व्यावसायिकपरस्परक्रियाणां सुविधां कुर्वन्ति। निष्कर्षतः दक्षिणकोरिया KITA, KOTRA इत्यादीनां संस्थानां माध्यमेन महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रयणमार्गान् प्रदाति । तदतिरिक्तं, अत्र खाद्य-उद्योगः, निर्माण-प्रौद्योगिकीः, वाहन-उत्पादाः, प्लास्टिक-रबर-वस्तूनि, फैशन-उद्योगः, अन्येषां च इत्यादीनां विभिन्नक्षेत्राणां पूर्तिं कुर्वन्तः अनेकाः प्रमुखाः व्यापारप्रदर्शनानि आयोजयन्ति एते मार्गाः दक्षिणकोरियादेशस्य वैश्विकमान्यतायां महत्त्वपूर्णं योगदानं ददति यत् ते गुणवत्तापूर्णानि उत्पादानि अभिनवसमाधानं च इच्छन्तः अन्तर्राष्ट्रीयक्रेतृणां केन्द्रम् अस्ति।
दक्षिणकोरियादेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगः सामान्यतया जनानां कृते भवति । एते अन्वेषणयन्त्राणि दक्षिणकोरियादेशस्य उपयोक्तृणां आवश्यकतानां पूर्तये विविधाः सेवाः, विशेषताः च प्रदास्यन्ति । अत्र सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि तेषां स्वस्वजालस्थलानि च सन्ति । 1. नावेर् (www.naver.com): दक्षिणकोरियादेशे नावेर् सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यस्य विपण्यस्य महत्त्वपूर्णः भागः अस्ति । अत्र जाल-अन्वेषणं, वार्ता-लेखाः, ब्लोग्, मानचित्रम्, इत्यादीनि विस्तृतानि जाल-आधारित-सेवानि प्रदाति । 2. Daum (www.daum.net): दक्षिणकोरियादेशस्य अन्यत् लोकप्रियं अन्वेषणयन्त्रं Daum अस्ति । अत्र जालसन्धानं, ईमेलसेवा, वार्तालेखाः, सामाजिकसंजालविशेषताः, मानचित्रम् इत्यादीनि विविधानि सेवानि प्रदाति । 3. गूगल (www.google.co.kr): यद्यपि गूगलः अन्तर्राष्ट्रीयः अन्वेषणयन्त्रप्रदाता अस्ति तथापि केवलं दक्षिणकोरियादेशस्य विशिष्टः नास्ति तथापि देशे अद्यापि तस्य पर्याप्तः उपयोक्तृवर्गः अस्ति अनुवादसेवाः, ईमेल इत्यादीनां अन्येषां कतिपयानां विशेषतानां सह व्यापकजालसन्धानक्षमताम् अत्र प्रदाति । 4. NATE (www.nate.com): NATE इति कोरियादेशस्य लोकप्रियः अन्तर्जालपोर्टल् अस्ति यः कोरियादेशस्य उपयोक्तृणां कृते अनुकूलितजालसन्धानसुविधाः सहितं विविधाः ऑनलाइनसेवाः प्रदाति। 5. याहू! कोरिया( www.yahoo.co.kr): याहू! दक्षिणकोरियादेशे अपि स्वस्य स्थानीयकृतपोर्टलेन सह कोरियाभाषा-आधारित-अन्वेषणं प्रदातुं ईमेल-खाता-प्रवेश-सदृशैः अन्यैः एकीकृत-सेवाभिः सह स्वस्य उपस्थितिं निर्वाहयति एते दक्षिणकोरियादेशे केचन बहुधा प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति ये सामान्यप्रश्नात् आरभ्य वार्ता-अद्यतन-अथवा मनोरञ्जन-सम्बद्ध-अन्वेषण-इत्यादीनां विशिष्ट-आवश्यकतानां पूर्तये विविध-सूचना-संसाधनं प्रदास्यन्ति

प्रमुख पीता पृष्ठ

दक्षिणकोरियादेशस्य प्रमुखाः पीतपृष्ठनिर्देशिकाः देशस्य विभिन्नव्यापाराणां सेवानां च विषये व्यापकसूचनाः प्रददति । अत्र केचन प्रमुखाः स्वस्वजालस्थलसङ्केताभिः सह सन्ति- 1. पीतपृष्ठानि कोरिया (www.yellowpageskorea.com) . Yellow Pages Korea दक्षिणकोरियादेशस्य विभिन्नेषु उद्योगेषु सम्पर्कविवरणं, पतां, अन्यव्यापारसूचनाः च प्रदातुं व्यापकरूपेण प्रयुक्ता निर्देशिका अस्ति । 2. नावेर् पीतपृष्ठानि (yellowpages.naver.com) . Naver Yellow Pages दक्षिणकोरियादेशस्य एकः लोकप्रियः ऑनलाइननिर्देशिका अस्ति या स्थानीयव्यापाराणां विषये विश्वसनीयसूचनाः प्रदाति, यत्र सम्पर्कविवरणं, रेटिंग्, समीक्षा, मानचित्रं च सन्ति 3. दउम पीले पृष्ठ (page.dmzweb.co.kr) . Daum Yellow Pages इत्येतत् अन्यत् प्रसिद्धं निर्देशिका अस्ति यत् दक्षिणकोरियादेशे उद्योगेन स्थानेन च वर्गीकृतानां व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति । 4. कोम्पस दक्षिण कोरिया (kr.kompass.com) . Kompass दक्षिणकोरिया देशस्य अन्तः विभिन्नक्षेत्रेषु संचालितानाम् आन्तरिक-अन्तर्राष्ट्रीय-व्यापाराणां कृते विस्तृत-कम्पनी-प्रोफाइलं सम्पर्क-सूचना च प्रदाति 5. वैश्विकस्रोतानां ऑनलाइन निर्देशिका (products.globalsources.com/yellow-pages/South-Korea-suppliers/) वैश्विकस्रोतानां ऑनलाइननिर्देशिका दक्षिणकोरियादेशे स्थितानां विभिन्नानां उद्योगानां आपूर्तिकर्तानां विस्तृतं आँकडाधारं प्रदाति। कोरिया-देशस्य आपूर्तिकर्ताभिः सह साझेदारीम् अथवा सोर्सिंग्-अवकाशान् इच्छन्तीनां व्यवसायानां कृते एतत् बहुमूल्यं संसाधनं भवति । 6. KITA पीत पृष्ठ निर्यातक निर्देशिका (www.exportyellowpages.net/South_Korea.aspx) KITA Yellow Page Exporters Directory विशेषतया उत्पादानाम् उद्योगानां च विस्तृतश्रेण्यां कोरियानिर्यातकैः सह अन्तर्राष्ट्रीयक्रेतृणां संयोजने केन्द्रितः अस्ति। 7. EC21 थोकविपणनस्थानम् (www.ec21.com/companies/south-korea.html) EC21 थोकबाजारस्थानं वैश्विकव्यापारिणां कृते दक्षिणकोरियादेशस्य थोकविक्रेतृभिः, निर्मातृभिः, आपूर्तिकर्ताभिः च सह सम्बद्धतां प्राप्तुं एकं ऑनलाइनमञ्चं प्रदाति यत् विविधानि उत्पादनानि प्रदाति। एताः निर्देशिकाः अन्येषां मध्ये विनिर्माणं, खुदरा, प्रौद्योगिकीसेवाः, पर्यटनं & आतिथ्यं च इत्यादिषु विभिन्नेषु उद्योगेषु व्यवसायानां कृते विस्तृतानि सूचीनि प्रददति। इदं महत्त्वपूर्णं यत् जालपुटेषु परिवर्तनं वा अद्यतनं वा भवितुम् अर्हति; अतः अन्वेषणयन्त्राणां अथवा ऑनलाइनव्यापारनिर्देशिकानां उपयोगेन अत्यन्तं अद्यतनसंस्करणानाम् अन्वेषणं सल्लाहः भवति ।

प्रमुख वाणिज्य मञ्च

प्रौद्योगिकी उन्नतिभिः प्रसिद्धस्य दक्षिणकोरियादेशस्य अनेकाः प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये तस्य प्रौद्योगिकी-विज्ञजनसङ्ख्यायाः आवश्यकतां पूरयन्ति । दक्षिणकोरियादेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL-सहितं अत्र सन्ति: 1. Coupang - दक्षिणकोरियादेशस्य बृहत्तमेषु ई-वाणिज्यकम्पनीषु अन्यतमः इति मन्यते Coupang इत्येतत् इलेक्ट्रॉनिक्स, गृहसाधनं, फैशनं, किराणां च सहितं विस्तृतं उत्पादं प्रदाति जालपुटम् : www.coupang.com 2. जीमार्केट् - जीमार्केट् व्यक्तिभ्यः व्यवसायेभ्यः च विविधपदार्थानाम् क्रयणविक्रयणार्थं मञ्चं प्रदाति। अत्र इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, सौन्दर्य-उत्पादाः, इत्यादीनि च प्राप्यन्ते । वेबसाइट्: global.gmarket.co.kr 3. 11st Street (11번가) - SK Telecom Co., Ltd. द्वारा संचालितं 11st Street दक्षिणकोरियादेशस्य प्रमुखेषु ऑनलाइन शॉपिंग मॉलेषु अन्यतमम् अस्ति यत्र फैशनतः आरभ्य सौन्दर्यप्रसाधनपर्यन्तं खाद्यपदार्थपर्यन्तं उत्पादानाम् विस्तृतं चयनं प्रदाति। वेबसाइटः www.11st.co.kr 4. नीलामी (옥션) - नीलामी एकः लोकप्रियः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः नीलामस्य अथवा प्रत्यक्षक्रयणस्य माध्यमेन विविधवस्तूनि क्रेतुं वा विक्रेतुं वा शक्नुवन्ति। अत्र इलेक्ट्रॉनिक्स, वस्त्रं, फर्निचरम्, इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते । वेबसाइटः www.auction.co.kr ५ . Lotte ON - Lotte Group समूहकम्पनी Lotte Shopping Co., Ltd. द्वारा प्रारब्धः Lotte ON एकः एकीकृतः शॉपिंग मञ्चः अस्ति यः ग्राहकाः Lotte Group इत्यस्य छत्रेण संचालितविविधजालस्थलेषु फैशनपरिधानं तथा सहायकसामग्री इत्यादिषु विभिन्नवर्गेषु निर्विघ्नतया शॉपिङ्गं कर्तुं शक्नुवन्ति। ६ . WeMakePrice (위메프) - अन्येषु देशेषु Groupon अथवा LivingSocial इत्यस्य सदृशस्य दैनिकसौदस्वरूपस्य कृते प्रसिद्धः WeMakePrice यात्रासंकुलात् परिधानपर्यन्तं विविधानां उत्पादानाम् रियायतीमूल्यानि प्रदाति। एते दक्षिणकोरियादेशस्य लोकप्रियानाम् ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; तथापि अन्ये बहवः लघु-आलाय-मञ्चाः सन्ति ये विशेषतया सौन्दर्यं वा स्वास्थ्य-उत्पादानाम् इत्यादीनां कतिपयानां वर्गानां कृते भोजनं ददति । उत्तमसौदानां विविधानां च उत्पादानाम् कृते बहुविधमञ्चानां जाँचः सर्वदा उत्तमः विचारः भवति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

प्रौद्योगिक्याः उन्नतदेशः दक्षिणकोरियादेशस्य नागरिकेषु लोकप्रियाः विविधाः सामाजिकमाध्यममञ्चाः सन्ति । एतेषु मञ्चेषु जनाः सम्पर्कं कर्तुं, सूचनां मतं च साझां कर्तुं, भिन्नभिन्नरूपेण स्वस्य अभिव्यक्तिं च कर्तुं शक्नुवन्ति । दक्षिणकोरियादेशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः अत्र सन्ति: 1. नावेर् (www.naver.com): नावेर् दक्षिणकोरियादेशस्य बृहत्तमं लोकप्रियं च अन्वेषणयन्त्रमञ्चम् अस्ति । अत्र वेबटून्, वार्तालेखाः, ब्लोग्, कैफे (चर्चाफलकाः), शॉपिङ्ग् मञ्चः इत्यादीनि विविधानि सेवानि प्राप्यन्ते । 2. KakaoTalk (www.kakaocorp.com/service/KakaoTalk): KakaoTalk एकः मोबाईल-सन्देश-अनुप्रयोगः अस्ति यः मित्रैः सह व्यक्तिगतरूपेण वा समूहे वा गपशपस्य सुविधाः प्रदाति। उपयोक्तारः अस्य मञ्चस्य उपयोगेन स्वर-अथवा वीडियो-कॉल अपि कर्तुं शक्नुवन्ति । 3. इन्स्टाग्राम - दक्षिणकोरियादेशस्य इन्स्टाग्राम (@instagram.kr) इत्यत्र महत्त्वपूर्णा उपस्थितिः अस्ति । अनेके कोरियादेशीयाः युवानः स्वस्य दैनन्दिनजीवनस्य छायाचित्रं विडियो च साझां कुर्वन्ति अथवा अस्य दृग्गतरूपेण आकर्षकस्य एप्-माध्यमेन स्वप्रतिभां प्रदर्शयन्ति। 4. फेसबुक - यद्यपि दक्षिणकोरियादेशस्य अन्येषां केषाञ्चन मञ्चानां इव प्रबलः नास्ति तथापि फेसबुकः अद्यापि बहवः उपयोक्तारः आकर्षयति ये मित्रैः सह सम्बद्धतां प्राप्तुं स्वरुचिसम्बद्धानि पृष्ठानि च अनुसरणं कर्तुं रोचन्ते: www.facebook.com। 5. ट्विटर - ट्विट्टर् (@twitterkorea) दक्षिणकोरियादेशवासिनां मध्ये अपि समाचार-अद्यतन-अद्यतन-साझेदारी, व्यक्तिगत-विचार-अद्यतन-साझेदारी, अथवा प्रवृत्ति-विषयेषु चर्चासु भागं ग्रहीतुं च अत्यन्तं लोकप्रियम् अस्ति: www.twitter.com। 6. YouTube - विश्वव्यापीरूपेण आनन्दितस्य अन्तर्राष्ट्रीय-वीडियो-साझेदारी-जालस्थलस्य रूपेण, यूट्यूबः कोरिया-सामग्रीनिर्मातृणां माध्यमेन दक्षिणकोरिया-समुदायस्य अन्तः अपि प्रफुल्लितः भवति ये संगीत-वीडियो, vlogs ('video logs'), travel guides & more अपलोड् कुर्वन्ति: www.youtube.com/ कृ/। 7. बैण्ड् (band.us): बैण्ड् एकः सामुदायिकः मञ्चः अस्ति यत्र उपयोक्तारः चर्चायाः अथवा मीडियासञ्चिकायाः ​​माध्यमेन आयोजनस्य आयोजनं वा सामान्यरुचिं साझां कर्तुं वा विविधप्रयोजनार्थं निजीं वा सार्वजनिकं वा समूहं निर्मातुम् अर्हन्ति। 8. टिकटोक् (www.tiktok.com/ko-kr/): टिकटोक् इत्यनेन दक्षिणकोरियासहितैः बहुषु देशेषु अद्यतनकाले अपारं लोकप्रियतां प्राप्तवती यत् उपयोक्तृभ्यः स्वस्य सृजनशीलतां, नृत्यचालनानि, ओष्ठसमायोजनकौशलं, इत्यादीनि च प्रदर्शयन्तः लघुविडियो साझां कर्तुं शक्नुवन्ति। 9. रेखा (line.me/ko): लाइनः एकः सन्देशप्रसारण-अनुप्रयोगः अस्ति यस्मिन् निःशुल्क-स्वर/वीडियो-कॉल इत्यादीनि विविधानि विशेषतानि सन्ति तथा च एकः समयरेखा यत्र उपयोक्तारः छायाचित्रं अपडेट् च पोस्ट् कर्तुं शक्नुवन्ति। 10. वेइबो (www.weibo.com): यद्यपि मुख्यतया चीनदेशे उपयुज्यते तथापि वेइबो इत्यस्य केचन कोरियादेशीयाः उपयोक्तारः अपि सन्ति ये कोरियादेशस्य प्रसिद्धानां वा के-पॉप् अथवा कोरियादेशस्य नाटकेभ्यः सम्बद्धानां वार्तानां अनुसरणं कुर्वन्ति। एते सामाजिकमाध्यममञ्चाः दक्षिणकोरियादेशस्य जीवन्तं ऑनलाइनसंस्कृतिं प्रतिबिम्बयन्ति, ये जनान् परस्परं तेषां परितः विश्वं च संयोजयन्ति।

प्रमुख उद्योग संघ

दक्षिणकोरियादेशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः उद्योगसङ्घस्य विविधाः श्रेणीः सन्ति । दक्षिणकोरियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां वेबसाइट् URL इत्यनेन सह अत्र सन्ति: 1. कोरियाई उद्योगसङ्घः (FKI) - FKI दक्षिणकोरियादेशस्य प्रमुखसमूहानां व्यापारसमूहानां च प्रतिनिधित्वं करोति, तेषां हितस्य वकालतम् करोति, आर्थिकवृद्धिं च प्रवर्धयति। जालस्थलः https://english.fki.or.kr/ 2. कोरिया वाणिज्य-उद्योगसङ्घः (KCCI) - केसीसीआई दक्षिणकोरियादेशस्य बृहत्तमेषु व्यावसायिकसङ्गठनेषु अन्यतमः अस्ति, यः विभिन्नानां उद्योगानां प्रतिनिधित्वं करोति तथा च व्यापारप्रवर्धनार्थं, संजालस्य, व्यावसायिकसमर्थनार्थं च संसाधनं प्रदाति वेबसाइटः https://www.korcham.net/n_chamber/overseas/kcci_en/index.jsp 3. कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घः (KITA) - किटा दक्षिणकोरियादेशे अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं निर्यातोन्मुखव्यापाराणां समर्थने च केन्द्रितः अस्ति। वेबसाइटः https://www.kita.net/eng/main/main.jsp 4. कोरियाई इलेक्ट्रॉनिक्स एसोसिएशन (KEA) - केईए दक्षिणकोरियादेशस्य इलेक्ट्रॉनिक्स उद्योगस्य प्रतिनिधित्वं करोति, यत् प्रौद्योगिकी उन्नतिं नवीनतां च समर्थयन्तः नीतयः माध्यमेन तस्य विकासे योगदानं ददाति। जालपुटम् : http://www.keainet.or.kr/eng/ 5. कोरियाई वाहननिर्मातृसङ्घः (कामा) - दक्षिणकोरियादेशे वाहनउद्योगस्य प्रतिनिधित्वं कुर्वन् कामा वाहननिर्मातृणां मध्ये सहकार्यं प्रवर्धयितुं अस्मिन् क्षेत्रे सम्मुखीभूतानां चुनौतीनां निवारणे च महत्त्वपूर्णां भूमिकां निर्वहति। जालपुटम् : http://www.kama.co.kr/en/ 6. कोरियाई जहाजस्वामिनः संघः (KSA) - केएसए नियामकविषयाणां सम्बोधनं, जहाजस्वामिनः मध्ये सहकार्यं पोषयित्वा, समुद्रीयसुरक्षामानकानां प्रवर्धनं कृत्वा, प्रतिस्पर्धां वर्धयित्वा जहाजउद्योगस्य समर्थनं करोति। जालपुटम् : http://www.shipkorea.org/en/ 7. कोरियाई वस्त्रउद्योगसङ्घः (FKTI) - FKTI दक्षिणकोरियादेशे वस्त्रनिर्मातृणां प्रतिनिधित्वं करोति, यदा तु अनुसन्धानविकासप्रयासानां विदेशेषु बाजारविस्तारपरिकल्पनाभिः च प्रतिस्पर्धां वर्धयितुं कार्यं करोति। जालपुटम् : http://en.fnki.or.kr/ 8. कृषिसहकारीसङ्घः (NACF) - एनएसीएफ दक्षिणकोरियादेशे कृषकाणां कृषिसहकारिणां च प्रतिनिधित्वं समर्थनं च करोति, नीतिवकालतया, विपण्यपरिवेषणे, कृषिविकासे च महत्त्वपूर्णां भूमिकां निर्वहति। जालपुटम् : http://www.nonghyup.com/eng/ कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, यतः दक्षिणकोरियादेशे विभिन्नक्षेत्राणि आच्छादयन्तः अनेकाः उद्योगसङ्घाः सन्ति । एतानि संस्थानि स्वसदस्यानां अनुकूलनीतीनां वकालतम् कृत्वा समर्थनसेवाः प्रदातुं स्वस्व-उद्योगानाम् विकासाय विकासाय च कार्यं कुर्वन्ति

व्यापारिकव्यापारजालस्थलानि

दक्षिणकोरियादेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु देशस्य व्यापारिकक्रियाकलापानाम् अवसरानां च सूचनाः प्राप्यन्ते । अत्र एतेषु कानिचन जालपुटानि स्वस्व-URL-सहितं सन्ति । 1. कोरिया व्यापार-निवेश-प्रवर्धन-एजेन्सी (KOTRA) - दक्षिणकोरिया-व्यापार-प्रवर्धन-एजेन्सी इत्यस्य आधिकारिकजालस्थलम् । जालस्थलः https://www.kotra.or.kr/ 2. व्यापार, उद्योग, ऊर्जा मन्त्रालयः (MOTIE) - व्यापार, उद्योग, ऊर्जा क्षेत्रेभ्यः सम्बद्धानि नीतयः निर्मातुं कार्यान्वयनञ्च उत्तरदायी सर्वकारीयविभागः। वेबसाइट् : https://www.motie.go.kr/motie/en/main/index.html 3. कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घः (KITA) - एकः गैर-लाभकारी निजीसङ्गठनः यः बाजारसंशोधनं, परामर्शसेवाः, व्यावसायिकसमर्थनकार्यक्रमं च प्रदातुं अन्तर्राष्ट्रीयव्यापारस्य समर्थनं करोति। जालपुटम् : https://english.kita.net/ 4. कोरिया वाणिज्य-उद्योगसङ्घः (KCCI) - स्वसदस्यानां कृते विविधाः सेवाः प्रदातुं कोरिया-व्यापाराणां हितानाम् आन्तरिक-वैश्विक-स्तरस्य प्रतिनिधित्वं करोति जालपुटम् : http://www.korcham.net/delegations/main.do 5. निवेशं कोरिया - दक्षिणकोरियादेशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं उत्तरदायी राष्ट्रियनिवेशप्रवर्धनसंस्था। जालपुटम् : http://www.investkorea.org/ 6. सियोल वैश्विककेन्द्र अर्थव्यवस्था समर्थनविभागः – सियोलदेशे व्यापारं कर्तुं वा निवेशं कर्तुं वा इच्छुकानां विदेशिनां कृते संसाधनं सहायतां च प्रदाति। वेबसाइट्: http://global.seoul.go.kr/eng/economySupport/business/exchangeView.do?epiCode=241100 7. बुसानव्यापारकेन्द्रम् – बुसाननगरे निवेशस्य अवसरानां, स्थानीयउद्योगानाम्, नियमानाम्, समर्थनप्रणालीनां च विषये सूचनां प्रदाति। वेबसाइटः http://ebiz.bbf.re.kr/index.eng.jsp 8. इन्चेओन् बिजनेस इन्फॉर्मेशन टेक्नोपार्क – उद्यमशीलतासमर्थनकार्यक्रमस्य माध्यमेन सूचनाप्रौद्योगिकीक्षेत्रेषु स्टार्टअप्सस्य पोषणं कर्तुं केन्द्रीक्रियते वेबसाइट:http://www.business-information.or.kr/english/ कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु मुख्यतया आङ्ग्लभाषायां सूचनाः प्राप्यन्ते, परन्तु तेषु केषुचित् अधिकविशिष्टविवरणानां कृते कोरियाभाषाविकल्पाः अपि भवितुम् अर्हन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

दक्षिणकोरिया, आधिकारिकतया कोरियागणराज्यम् इति प्रसिद्धः, पूर्व एशियायाः एकः देशः अस्ति यस्य अर्थव्यवस्था सुदृढा अस्ति, अन्तर्राष्ट्रीयव्यापारे च प्रमुखा भूमिका अस्ति । यदि भवान् दक्षिणकोरियासम्बद्धं व्यापारदत्तांशं अन्विष्यति तर्हि अत्र अनेकानि आधिकारिकजालस्थलानि सन्ति येषु व्यापकसूचनाः प्राप्यन्ते । अत्र केचन उदाहरणानि सन्ति- १. 1. व्यापार-उद्योग-ऊर्जा-मन्त्रालयः - दक्षिणकोरियादेशे व्यापार-उद्योग-सम्बद्धानि नीतयः विकसितुं कार्यान्वयनञ्च अस्य सर्वकारीयमन्त्रालयस्य दायित्वम् अस्ति तेषां जालपुटे अन्तर्राष्ट्रीयव्यापारस्य विविधानि आँकडानि, प्रतिवेदनानि च प्राप्यन्ते, यत्र निर्यात-आयात-दत्तांशः अपि अस्ति । भवान् एतत् अत्र प्राप्तुं शक्नोति: https://english.motie.go.kr/ 2. किटा (कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घः) - एषा संस्था अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् प्रचारं कृत्वा कोरियानिर्यातकानां/आयातकानां वैश्विकसमकक्षानां च मध्ये सेतुरूपेण कार्यं करोति। किटा इत्यस्य जालपुटे विस्तृतव्यापारसांख्यिकी, विपण्यसंशोधनं, व्यापारनिर्देशिकाः, इत्यादीनां प्रवेशः प्राप्यते । वेबसाइट् लिङ्क् अस्ति : https://www.kita.org/front/en/main/main.do 3. कोरिया सीमाशुल्कसेवा - दक्षिणकोरियादेशे सीमाशुल्ककार्याणां नियामकसंस्थारूपेण सीमाशुल्कसेवा सीमाशुल्कनिष्कासनप्रक्रियाः आयात/निर्यातविनियमानाम् अद्यतनीकरणं च सहितं विविधानि सेवानि प्रदाति। ते "व्यापारसांख्यिकी" इति स्वस्य ऑनलाइन-पोर्टल्-माध्यमेन व्यापार-सांख्यिकीय-प्रवेशं अपि प्रयच्छन्ति । तेषां जालपुटम् अत्र द्रष्टुं शक्नुवन्ति: http://www.customs.go.kr/kcshome/main/Main.do 4. TRACES (Trade Control System) – एषः जाल-आधारितः आँकडाकोषः कोरिया-सर्वकारस्य व्यापार-उद्योग-उर्जा-सूचना-प्रणाली-मन्त्रालयेन (MOTIE-IS) संचालितः अस्ति एतत् दक्षिणकोरिया-कम्पनीनां कृते विनिर्माण-कृषि-मत्स्यपालनम् इत्यादिषु विविध-उद्योगेषु वास्तविक-समय-आयात/निर्यात-दत्तांशं प्रदाति, येन व्यवसायाः सम्भाव्यव्यापारसाझेदारानाम् अथवा उत्पादानाम् विषये सूचितनिर्णयेषु सहायतां कुर्वन्ति कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु आधिकारिकदत्तांशस्रोताः प्राप्यन्ते; तथापि कतिपयविस्तृतसूचनाः अथवा सांख्यिकीयप्रतिवेदनानि प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुमर्हति। एतेषु वेबसाइट्-स्थानेषु अन्येषु वा समानरूपेण प्राप्ता एतस्याः सूचनायाः आधारेण किमपि व्यावसायिकनिर्णयं कर्तुं पूर्वं प्रासंगिकविनियमैः, नीतैः, विपण्यगतिशीलताभिः च परिचितैः विशेषज्ञैः सह अधिकं प्रमाणीकरणं सल्लाहः भविष्यति

B2b मञ्चाः

दक्षिणकोरियादेशः, यः स्वस्य प्रौद्योगिकी-उन्नति-नवाचारयोः कृते प्रसिद्धः अस्ति, सः विभिन्न-उद्योगानाम् आहारं प्रदातुं विविधानि B2B-मञ्चानि प्रदाति । दक्षिणकोरियादेशस्य केचन लोकप्रियाः B2B मञ्चाः तेषां जालपुटैः सह अत्र सन्ति: 1. EC21 (www.ec21.com): क्रेतारः आपूर्तिकर्ताः च संयोजयितुं बृहत्तमेषु वैश्विक B2B मञ्चेषु अन्यतमम्। अस्मिन् विनिर्माणं, कृषिः, परिवहनम्, इत्यादीनि विविधानि उद्योगक्षेत्राणि सन्ति । 2. वैश्विकस्रोताः (www.globalsources.com): दक्षिणकोरियादेशस्य अन्यदेशानां च आपूर्तिकर्ताभिः सह विश्वव्यापीव्यापारान् सम्बद्धं कुर्वन् एकः प्रमुखः ऑनलाइनबाजारः। इदं मुख्यतया इलेक्ट्रॉनिक्स, फैशन, उपहार & गृह उत्पादेषु केन्द्रितम् अस्ति। 3. Koreabuyersguide (www.koreabuyersguide.com): रसायन एवं औषधि, मशीनरी एवं औद्योगिक उपकरण, उपभोक्तृवस्तूनि इत्यादिषु विभिन्नेषु उद्योगेषु कोरियाईनिर्मातृषु आपूर्तिकर्तासु च विशेषज्ञता। 4. Kompass Korea (kr.kompass.com): विनिर्माण, सेवाक्षेत्रस्य गतिविधिषु सम्बद्धानां कोरियादेशस्य कम्पनीनां विषये सूचनां प्रदातुं विस्तृता निर्देशिका तथा च वैश्विकव्यापारसाझेदारानाम् विषये सूचनां ददाति। 5. कोरियन-उत्पादाः (korean-products.com): कोरियाईकम्पनीभिः निर्मितानाम् गुणवत्तापूर्णानां उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदर्शयति यत्र इलेक्ट्रॉनिक्सतः सौन्दर्यसेवापर्यन्तं गृहसामग्रीपर्यन्तं भवति। 6. TradeKorea (www.tradekorea.com): कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घः (KITA) द्वारा संचालितः अयं ऑनलाइन-बाजारः अन्तर्राष्ट्रीयक्रेतृभ्यः विभिन्नक्षेत्रेषु सत्यापितकोरिया-आपूर्तिकर्तृभिः सह सम्बध्दयति 7. GobizKOREA (www.gobizkorea.com): व्यापारोद्योग ऊर्जामन्त्रालयेन समर्थितस्य आधिकारिकस्य B2B ई-बाजारस्य उद्देश्यं विदेशीयक्रेतृणां स्थानीयनिर्मातृणां/आपूर्तिकर्तानां च मध्ये व्यापारस्य सुविधां कर्तुं वर्तते। 8. अलीबाबा कोरियानिगम - सदस्यानां स्थलम् : अलीबाबा समूहस्य एषा सहायककम्पनी दक्षिणकोरियाव्यापाराणां कृते विशेषरूपेण अनुरूपैः डिजिटलविपणनचैनलद्वारा वैश्विकरूपेण विस्तारं कर्तुं लक्ष्यं कृत्वा कोरियानिर्यातकानां कृते एकं मञ्चं प्रदाति। 9.CJ Onmart(https://global.cjonmartmall.io/eng/main.do): CJ Group द्वारा संचालितं यत् दक्षिणकोरियादेशस्य बृहत्तमेषु समूहेषु अन्यतमम् अस्ति, B2B क्रेतृभ्यः उत्पादानाम् एकं विविधं श्रेणीं प्रदाति। १०. कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता प्रासंगिकता च कालान्तरे भिन्ना भवितुम् अर्हति ।
//