More

TogTok

मुख्यविपणयः
right
देश अवलोकन
स्विट्ज़र्ल्याण्ड्-देशः, आधिकारिकतया स्विस-सङ्घः इति नाम्ना प्रसिद्धः, मध्य-यूरोपे स्थितः भू-परिवेष्टितः देशः अस्ति । अस्य उत्तरदिशि जर्मनीदेशः, पश्चिमदिशि फ्रान्सदेशः, दक्षिणदिशि इटलीदेशः, पूर्वदिशि आस्ट्रिया-लीक्टेन्स्टाइन-देशः च अस्ति । स्विट्ज़र्ल्याण्ड्-देशस्य जनसंख्या प्रायः ८५ लक्षं जनाः सन्ति, तस्य क्षेत्रफलं प्रायः ४१,२९० वर्गकिलोमीटर् अस्ति । अयं देशः सुन्दरैः आल्पाइन्-प्रदेशैः प्रसिद्धः अस्ति यत्र मेटरहॉर्न्, आइगर इत्यादयः पर्वताः अस्य आकाशरेखायाः आधिपत्यं धारयन्ति । स्विट्ज़र्ल्याण्ड्-देशस्य राजधानी-नगरं बर्न्-नगरम् अस्ति, अन्येषु प्रमुखनगरेषु ज्यूरिच्-नगरं - वित्तीयकेन्द्रस्य सांस्कृतिक-आकर्षणानां च कृते प्रसिद्धम् - जिनेवा - अनेकानाम् अन्तर्राष्ट्रीय-सङ्गठनानां गृहम् - तथा च बासेल् - औषध-उद्योगस्य कृते प्रसिद्धम् स्विट्ज़र्ल्याण्ड्-देशस्य एकः अद्वितीयः राजनैतिकव्यवस्था अस्ति यस्य विशेषता अस्ति संघीयगणराज्यसंरचना यत्र केन्द्रसर्वकारस्य, कैन्टोनलसर्वकारस्य च मध्ये सत्ता साझेदारी भवति । एतत् प्रतिरूपं राजनैतिकस्थिरतां, क्षेत्रेषु धनवितरणं, भाषावैविध्यं च प्रवर्धयति यतः स्विट्ज़र्ल्याण्ड्-देशस्य चत्वारि आधिकारिकभाषाः सन्ति : जर्मन, फ्रेंच, इटालियन,रोमनश च आर्थिकदृष्ट्या स्विट्ज़र्ल्याण्ड्-देशः वैश्विकरूपेण उच्चजीवनस्तरयुक्तेषु समृद्धतमेषु देशेषु अन्यतमः अस्ति । अन्तर्राष्ट्रीयवित्तक्षेत्रे यूबीएस अथवा क्रेडिट् सुइस इत्यादीनां बङ्कानां प्रमुखा भूमिकां निर्वहन्ति इति कारणेन अयं देशः वैश्विकवित्तीयकेन्द्ररूपेण स्थापितः अस्ति । अतिरिक्तरूपेण,इदं औषधं,यन्त्राणि,तथा परिशुद्धतायन्त्राणि इत्यादीनां सशक्तानाम् औद्योगिकक्षेत्राणां गर्वम् करोति।स्विसः स्वस्य नवीनतायाः,अनुसन्धानस्य,गुणवत्तायुक्तशिल्पस्य च कृते सुप्रसिद्धाः सन्ति ये तेषां आर्थिकसफलतायां महत् योगदानं ददति। अपि च,S witzerland जिनेवानगरे Kunsthaus Zürich अथवा Musée d'Art et d'Histoire इत्यादीनां विश्वप्रसिद्धसङ्ग्रहालयानाम् सहितं अनेकाः सांस्कृतिकाः आकर्षणाः प्रदाति।निवासिनः अपि Fête de l'Escalade अथवा Sechseläuten इत्यादिषु पारम्परिकमहोत्सवेषु भागं ग्रहीतुं आनन्दं लभन्ते।अतिरिक्तं,देशस्य आश्चर्यजनकम् landscapes offer ample opportunities for outdoor activities including hiking,snowboarding, sailing,and more.पारम्परिक स्विसभोजनं,फोण्डु,चॉकलेट,घटिकाश्च अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्ताः वस्तूनि अस्मिन् राष्ट्रेण सह चिह्नितानि सन्ति। निष्कर्षतः,S witzerland स्वस्य राजनैतिकतटस्थतायाः,उच्चजीवनस्तरस्य,सशक्तस्य अर्थव्यवस्थायाः,सांस्कृतिकवैविध्यस्य,तथा च सुन्दरदृश्यानां कारणात् विशिष्टः अस्ति।एते कारकाः पर्यटकानां कृते आकर्षकं गन्तव्यं, निवासार्थं कार्यं च कर्तुं महान् स्थानं च कुर्वन्ति।
राष्ट्रीय मुद्रा
स्विस-सङ्घः इति आधिकारिकतया प्रसिद्धस्य स्विट्ज़र्ल्याण्ड्-देशस्य मुद्रायाः स्थितिः अद्वितीया अस्ति । यद्यपि यूरोपीयसङ्घस्य सदस्यः नास्ति तथापि यूरोपीयसङ्घस्य देशैः सह सामीप्यस्य आर्थिकसम्बन्धस्य च कारणेन स्विट्ज़र्ल्याण्ड् प्रायः यूरोपीयमौद्रिकव्यवस्थायाः सह सम्बद्धः अस्ति परन्तु स्विट्ज़र्ल्याण्ड्देशः स्वतन्त्रतया स्वमुद्रायाः प्रबन्धनं करोति । स्विट्ज़र्ल्याण्ड्-देशस्य आधिकारिकमुद्रा स्विस-फ्रैङ्क् (CHF) अस्ति । फ्रैङ्कस्य संक्षिप्तीकरणं "Fr" इति भवति । "SFr" इति वा । तस्य च प्रतीकं "₣" अस्ति । एकः फ्रैङ्कः १०० सेन्टिम् इति विभक्तः अस्ति । स्विट्ज़र्ल्याण्ड्देशे मौद्रिकनीतिः स्विसराष्ट्रीयबैङ्केन (SNB) नियन्त्रिता अस्ति, यस्य उद्देश्यं मूल्यस्थिरतां सुनिश्चित्य २% तः न्यूनं महङ्गानि निर्वाहयितुम् अस्ति एसएनबी अन्यमुद्राणां विरुद्धं फ्रैङ्कस्य मूल्यं नियन्त्रयितुं विदेशीयविनिमयविपण्येषु हस्तक्षेपं करोति । कालान्तरे स्विट्ज़र्ल्याण्ड्-देशस्य राजनैतिकस्थिरतायाः, सुदृढ-अर्थव्यवस्थायाः च कारणेन स्विस-फ्रैङ्क्-मुद्रा सुरक्षित-आश्रय-मुद्रारूपेण प्रतिष्ठां प्राप्तवान् । वैश्विकवित्तीय-अशान्तिकाले प्रायः अस्य प्रशंसा भवति यतोहि निवेशकाः स्विस-बण्ड्-सदृशं सुरक्षितं निवेशं अन्विषन्ति अथवा स्वनिधिं फ्रैङ्क्-रूपेण धारयन्ति । भौगोलिकदृष्ट्या जर्मनी-फ्रांस्-इत्यादिभिः यूरो-रूप्यकाणां उपयोगं कुर्वतां देशैः परितः स्थित्वा अपि स्विट्ज़र्ल्याण्ड्-देशः एतां साधारणमुद्रां न स्वीकुर्वितुं चितवान् । तस्य स्थाने स्विसफ्रैङ्कस्य स्वतन्त्रप्रबन्धनद्वारा मौद्रिकनीतेः सार्वभौमत्वं निर्वाहयति । स्विट्ज़र्ल्याण्ड्-देशः अपि फ्रैङ्क्-रूप्यकाणां विविधानि नोट्-मुद्राः, मुद्राः च निर्गच्छति । नोट् १०, २०, ५०, १००, २०० – एतेषु एकस्मिन् पार्श्वे प्रसिद्धानि स्विसव्यक्तित्वानि चित्रितानि सन्ति, तेषां विपरीतभागे प्रतिष्ठितराष्ट्रीयचिह्नानि प्रदर्श्यन्ते । मुद्राः ५ सेन्टिम् (अद्यत्वे दुर्लभाः प्रयुक्ताः), १० सेन्टिम् (पीतले), CHF5 पर्यन्तं मूल्यवृद्धौ च उपलभ्यन्ते – एतेषु स्विससंस्कृतेः धरोहरस्य च पक्षान् प्रतिबिम्बयन्तः भिन्नाः डिजाइनाः दृश्यन्ते उपसंहारः स्विट्ज़र्ल्याण्ड्-देशः स्वकीया स्वतन्त्रमुद्राव्यवस्थां निर्वाहयति यत्र स्विस-फ्रैङ्क्-रूप्यकस्य सीमान्तरेषु व्यवहारेषु व्यापकरूपेण उपयोगः भवति । यद्यपि यूरोपीयसङ्घस्य भागः नास्ति तथापि स्विट्ज़र्ल्याण्ड्-देशस्य सुदृढ-अर्थव्यवस्था, स्थिर-राजनैतिक-वातावरणं च स्विस-फ्रैङ्कस्य सुरक्षित-आश्रय-मुद्रारूपेण प्रतिष्ठां दृढं कृतवान्
विनिमय दर
स्विट्ज़र्ल्याण्ड्-देशस्य आधिकारिकमुद्रा स्विस-फ्रैङ्क् (CHF) अस्ति । स्विसफ्रैङ्कस्य विरुद्धं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । 1 USD ≈ 0.99 CHF १ यूरो ≈ १.०७ CHF १ जीबीपी ≈ १.१९ सीएचएफ 1 जेपीवाई ≈ 0.0095 सीएचएफ कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवति तथा च एतानि मूल्यानि कालान्तरे परिवर्तयितुं शक्नुवन्ति ।
महत्त्वपूर्ण अवकाश दिवस
स्विट्ज़र्ल्याण्ड्-देशः बहुसांस्कृतिकः विविधः च देशः इति नाम्ना वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । स्विट्ज़र्ल्याण्ड्देशे आचरिताः केचन महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः अत्र सन्ति । 1. स्विसराष्ट्रदिवसः : अगस्तमासस्य प्रथमे दिने आचर्यते, अस्मिन् दिने 1291 तमे वर्षे स्विट्ज़र्ल्याण्ड्-देशस्य स्थापना अभवत् ।उत्सवेषु देशे सर्वत्र परेडः, आतिशबाजीः, अलावः, सांस्कृतिकाः कार्यक्रमाः च सन्ति 2. ईस्टरः : स्विट्ज़र्ल्याण्ड्-देशः ईसाई-प्रधानराष्ट्रत्वेन ईस्टर-उत्सवः धार्मिक-समारोहैः परम्पराभिः च आचरति यथा चर्च-सेवासु उपस्थितिः, बालकानां कृते ईस्टर-अण्ड-मृगयायाः आयोजनं च 3. क्रिसमसः : स्विट्ज़र्ल्याण्ड्देशे क्रिसमस-उत्सवः अलङ्कारैः, "Weihnachtsmärkte" इति नाम्ना प्रसिद्धैः उत्सव-विपण्यैः, उपहार-प्रदान-क्रियाकलापैः, पारिवारिक-समागमैः च बहुधा आचर्यते भवनानि, वीथिं च अलङ्कृत्य सुन्दराणि क्रिसमस-प्रकाशानि अपि अनेकेषु नगरेषु स्थापितानि सन्ति । 4. नववर्षदिवसः : विश्वस्य अन्येषां देशानाम् इव स्विट्ज़र्ल्याण्ड्देशे जनवरीमासे प्रथमदिवसः अर्धरात्रे वा दिवसे वा पार्टिभिः, आतिशबाजीप्रदर्शनैः च नववर्षदिवसरूपेण आचर्यते। 5. श्रमिकदिवसः : प्रतिवर्षं मे-मासस्य प्रथमे दिने स्विस-श्रमिकाः उत्तमश्रम-स्थितेः वकालतया प्रदर्शनस्य आयोजनं कृत्वा अथवा सभासु भागं गृहीत्वा अन्तर्राष्ट्रीय-श्रमिक-दिवसस्य मान्यतां दातुं एकत्र आगच्छन्ति 6. बर्च्टोल्ड्स्टैग् (सेण्ट् बर्च्टोल्ड्-दिवसः): मध्ययुगीनकालात् प्रतिवर्षं जनवरी-मासस्य द्वितीये दिने आचर्यते, मुख्यतया बर्न्-सदृशेषु केवलं कतिपयेषु कैण्टनेषु एव आचर्यते यत्र स्थानीयजनाः सामाजिकक्रियाकलापाः यथा शीतकालीनपदयात्रा वा पारम्परिकलोकसङ्गीतसङ्गीतसमारोहेषु भागं गृह्णन्ति . 7.Fête de l'Escalade (The Escalade): प्रतिवर्षं डिसेम्बर् 11 दिनाङ्के जिनेवानगरे आचर्यते; अयं उत्सवः १६०२ तमे वर्षे रात्रौ जेनेवा-नगरस्य भित्तिषु सावोय-नगरस्य चार्ल्स इमैनुएल-प्रथमस्य असफल-आक्रमणस्य स्मरणं करोति, यत्र तस्य युगस्य सैनिकरूपेण वेषं धारयन्तः जनाः विविध-पुनर्निर्देशनानि सन्ति एते उत्सवाः स्विट्ज़र्ल्याण्ड्-देशस्य विभिन्नेषु प्रदेशेषु तेषां समृद्धसांस्कृतिकविरासतां प्रदर्शयन्तः स्विस-नागरिकाणां मध्ये आनन्दं एकतां च आनयन्ति |.
विदेशव्यापारस्य स्थितिः
यूरोपदेशस्य हृदये स्थितस्य स्विट्ज़र्ल्याण्ड्-देशस्य अर्थव्यवस्था अतीव विकसिता समृद्धा च अस्ति । अन्तर्राष्ट्रीयव्यापारे निर्याते च दृढं ध्यानं दत्त्वा अयं देशः प्रसिद्धः अस्ति । स्विट्ज़र्ल्याण्ड् यूरोपीयसङ्घस्य सदस्यः नास्ति किन्तु यूरोपीयसङ्घेन सह विशेषव्यापारसम्झौताः प्राप्यन्ते येन तस्य व्यापारिकक्रियाकलापाः सुलभाः भवन्ति । स्विट्ज़र्ल्याण्ड्-देशस्य मुख्यव्यापारसाझेदाराः जर्मनी, अमेरिका, फ्रान्स्, इटली, यूनाइटेड् किङ्ग्डम् च सन्ति । यन्त्राणि इलेक्ट्रॉनिक्स-उत्पादाः च स्विट्ज़र्ल्याण्ड्-देशात् निर्यातस्य शीर्ष-वस्तूनाम् अन्तर्भवन्ति, यत्र घडिकाः, सटीक-यन्त्राणि च सन्ति । अन्येषु प्रमुखेषु क्षेत्रेषु औषधं, रसायनं, वस्त्रं, वित्तीयसेवा च सन्ति । घड़ीनिर्माण-उद्योगे वैश्विक-अग्रणीत्वेन स्विस-घटिकानां उच्चगुणवत्तायुक्तशिल्पस्य विश्वव्यापी मान्यता प्राप्ता अस्ति । स्विट्ज़र्ल्याण्ड्-देशस्य समग्रनिर्यासे घड़ी-उद्योगस्य महत्त्वपूर्णं योगदानं भवति । स्विट्ज़र्ल्याण्ड्-देशः वैश्विकरूपेण व्यक्तिभ्यः निगमेभ्यः च विविधाः बैंकिंग्-धनप्रबन्धनसेवाः प्रदातुं महत्त्वपूर्णवित्तीयकेन्द्रत्वेन अपि प्रसिद्धम् अस्ति । तदतिरिक्तं अस्य औषध-उद्योगः सशक्तः अस्ति यत्र नोवार्टिस्, रोचे इत्यादीनां कतिपयानां प्रमुखकम्पनीनां मुख्यालयः देशे अस्ति । यदा स्विट्ज़र्ल्याण्ड्-देशस्य उपरि उल्लिखितानां विशेष-उद्योगानाम् कारणेन निर्यातस्य महत्त्वपूर्णः परिमाणः अस्ति; यन्त्रभागानाम् अथवा उत्पादनप्रक्रियाणां कृते आवश्यकानां कच्चामालानाम् इत्यादीनां कतिपयानां वस्तूनाम् आयातानां उपरि अपि बहुधा अवलम्बते । फलतः अबाधितः आपूर्तिशृङ्खलाः सुनिश्चित्य अनेकेषां देशैः सह मुक्तव्यापारसम्झौताः निर्वाहयति । राजनैतिकतटस्थतां निर्वाहयितुम् देशस्य प्रतिबद्धता वैश्विकरूपेण स्थिरानाम् आर्थिकसम्बन्धानां समर्थने सहायकं भवति । स्विट्ज़र्ल्याण्ड्-देशस्य गुणवत्तापूर्ण-उत्पादानाम् प्रतिष्ठा यूरोप-देशस्य चौराहे स्थितस्य लाभप्रद-स्थानस्य च संयोजनेन अन्तर्राष्ट्रीय-व्यापार-कार्यं कर्तुम् इच्छन्तीनां घरेलु-विदेशीय-व्यापाराणां कृते आकर्षकं गन्तव्यं भवति
बाजार विकास सम्भावना
मध्ययुरोपदेशस्य भूपरिवेष्टितदेशः स्विट्ज़र्ल्याण्ड्-देशे विदेशव्यापारविपण्यविकासस्य प्रचण्डा सम्भावना वर्तते । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि अस्य अत्यन्तं विकसित अर्थव्यवस्था, गुणवत्तायाः, सटीकतायाश्च प्रतिष्ठा च अस्ति । स्विट्ज़र्ल्याण्ड्-देशस्य एकं प्रमुखं बलं यूरोपस्य हृदये अस्य लाभप्रदं भौगोलिकं स्थानं वर्तते । अस्य सीमा जर्मनी, फ्रान्स, इटली, आस्ट्रिया, लीक्टेन्स्टाइन इत्यादिभिः सह अस्ति, अतः एतेषां विपणानाम् आदर्शद्वारम् अस्ति । अपि च, परिवहनव्यवस्थासहितं तस्य विश्वस्तरीयं आधारभूतसंरचना समीपस्थैः देशैः सह कुशलसंपर्कं सुनिश्चितं करोति । स्विट्ज़र्ल्याण्ड्-देशः औषध-घटिका, यन्त्राणि, वित्तं, रसायनानि च इत्यादिषु अनेकेषु उद्योगेषु शक्तिकेन्द्रत्वेन वैश्विकरूपेण स्वीकृतम् अस्ति । स्विस-निर्मितानि उत्पादनानि परिशुद्धता-इञ्जिनीयरिङ्गस्य, निर्दोषगुणवत्तामानकानां च पर्यायाः सन्ति । एषा प्रतिष्ठा विश्वस्य क्रेतारः आकर्षयति ये विश्वसनीयतां उत्कृष्टतां च इच्छन्ति । अतएव, स्विस-कम्पनयः विदेशीय-विपण्येषु स्वस्य उपस्थिति-विस्तारार्थं एतस्य विशेषज्ञतायाः लाभं ग्रहीतुं शक्नुवन्ति । भूयस्, स्विट्ज़र्ल्याण्ड् स्थिरराजनैतिकवातावरणस्य लाभं प्राप्नोति यत् अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं उद्दिश्य व्यापारानुकूलनीतीः पोषयति। देशे चीन-जापान-सहितैः विविधैः राष्ट्रैः सह अनेकाः मुक्तव्यापार-सम्झौताः (FTA) हस्ताक्षरिताः येन सीमापार-वाणिज्यस्य अवसराः अधिकं उद्घाटिताः सन्ति स्विस-सर्वकारः नवीनता-सञ्चालित-व्यापार-क्रियाकलापानाम् सुविधां जनयन्तः शोध-संस्थाः, उत्तम-शिक्षा-व्यवस्थाः इत्यादीनां संसाधनानाम् अभिगमनं प्रदातुं उद्यमिनः अपि समर्थनं करोति भूयस्, देशस्य दीर्घकालीनतटस्थता विवादेषु वा द्वन्द्वेषु वा प्रवृत्तानां देशानाम् मध्ये वार्तायां कूटनीतिकमध्यस्थरूपेण तटस्थभूमिरूपेण वा स्वं स्थापयति तदा लाभस्य कार्यं करोति अन्तिमे २. स्विट्ज़र्ल्याण्ड्-देशे नवीनता-सञ्चालित-व्यापारान् उत्तेजयन्ति इति सशक्ताः बौद्धिक-सम्पत्त्याः संरक्षण-कायदाः इत्यादीनि बहुमूल्यानि अमूर्त-सम्पत्तयः सन्ति । विदेशीयबाजारेषु सुरक्षितनिवेशस्य अवसरान् इच्छन्तः निवेशकाः आकर्षयन्तः स्विसबैङ्कानां स्थिरतायाः कारणात् अस्य वित्तीयक्षेत्रं विश्वव्यापीरूपेण प्रसिद्धम् अस्ति उपसंहारः - १. अल्पप्रमाणेऽपि . स्विट्ज़र्ल्याण्ड्-देशस्य सामरिकं स्थानं तथा गुणवत्तापूर्णानां उत्पादानाम् प्रतिष्ठा वैश्विकविपण्ये स्वस्य व्याप्तिविस्तारं कर्तुम् इच्छन्तीनां कम्पनीनां कृते प्रचुराः अवसराः प्रदास्यन्ति। देशस्य राजनैतिकस्थिरता, २. सहायकव्यापारवातावरण, २. अपवादात्मकं बौद्धिकसम्पत्तिरक्षणं च तस्य आकर्षणं अधिकं वर्धयति। इतः परं . स्विट्ज़र्ल्याण्ड्-देशे विदेशव्यापारविपण्यविकासाय महत्त्वपूर्णा अप्रयुक्ता सम्भावना अस्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
यूरोपस्य हृदये स्थितं स्विट्ज़र्ल्याण्ड्-देशः उच्चगुणवत्तायुक्तैः उत्पादैः, असाधारणशिल्पैः च प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य कृते विपण्ययोग्यानां उत्पादानाम् चयनस्य विषये विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं स्विट्ज़र्ल्याण्ड्-देशः विलासपूर्णघटिकानां, सटीकयन्त्राणां च कृते प्रसिद्धः अस्ति । एतेषां वस्तूनाम् उत्कृष्टतायाः प्रतिष्ठायाः कारणात् वैश्विकविपण्ये प्रबलमागधा वर्तते । प्रसिद्धैः स्विस-घटिकानिर्मातृभिः, यन्त्रनिर्मातृभिः च सह साझेदारी कृत्वा व्यवसायेभ्यः प्रतिस्पर्धात्मकं धारं दातुं शक्यते । द्वितीयं, अन्तर्राष्ट्रीयविपण्ये स्विस-चॉकलेट-पनीर-उत्पादाः अपि अत्यन्तं प्रार्थिताः सन्ति । समृद्धः स्वादः, उत्तमगुणवत्ता च तान् विश्वव्यापी उपभोक्तृषु लोकप्रियविकल्पान् करोति । सुस्थापितैः स्विस-मिष्टान्न-कम्पनीभिः अथवा पनीर-निर्मातृभिः सह सहकार्यं करणं लाभप्रदं उद्यमं भवितुम् अर्हति । तदतिरिक्तं स्विट्ज़र्ल्याण्ड्-देशस्य औषध-उद्योगः नवीनतायाः प्रति प्रतिबद्धतायाः, उच्च-उत्पादनस्य च कारणेन समृद्धः अस्ति । प्रतिष्ठित-औषध-कम्पनीभ्यः विटामिन-पूरक-चिकित्सा-उपकरणम् इत्यादीनां स्वास्थ्य-सम्बद्धानां उत्पादानाम् चयनं लाभप्रदः निर्णयः भवितुम् अर्हति । अपि च वैश्विकविपण्येषु स्थायित्वं महत्त्वपूर्णं विचारं जातम् अस्ति । स्विट्ज़र्ल्याण्ड्-देशस्य पर्यावरण-अनुकूल-प्रथासु बलं दत्तं व्यापार-साझेदारत्वेन तेषां आकर्षणे महत्त्वपूर्णं योगदानं ददाति । जैविकखाद्यवस्तूनि अथवा नवीकरणीय ऊर्जासमाधानं इत्यादीनि स्थायित्वं प्रवर्धयन्ति ये उत्पादाः ते अस्याः वर्धमानप्रवृत्तेः उपयोगं कर्तुं शक्नुवन्ति । अन्तिमे परन्तु न्यूनतमं महत्त्वपूर्णं न स्विट्ज़र्ल्याण्ड्-देशस्य बैंक-क्षेत्रं यत् विदेशीयनिवेशकान् आकर्षयति ये अपतटीय-सम्पत्त्याः निवेशं कुर्वन्तः स्थिरतां गोपनीयतां च इच्छन्ति |. समग्रतया स्विट्ज़र्ल्याण्ड्-देशेन सह अन्तर्राष्ट्रीयव्यापारार्थं उष्णविक्रयवस्तूनाम् चयनं प्रसिद्धघटिकासु सटीकयन्त्रेषु च केन्द्रीक्रियताम्; प्रीमियम चॉकलेट/पनीर; स्वास्थ्यसम्बद्धानि औषधानि; स्थायि उत्पादाः; तथा च विदेशीयनिवेशकानां कृते बैंकक्षेत्रसमर्थनसम्बद्धाः सेवाः। अत्यावश्यकं यत् कश्चन व्यापारसम्झौतानां अन्तिमरूपेण निर्धारणात् पूर्वं सम्भाव्य-आपूर्तिकर्तानां वा भागिनानां वा सम्यक् शोधं करोति । स्थानीय उपभोक्तृप्राथमिकतानां अवगमनं तथा आयात/निर्यातविनियमानाम् परितः कानूनी आवश्यकतानां अनुपालनं स्विट्ज़र्ल्याण्ड्-देशस्य प्रतिस्पर्धीबाजारे सफल-उत्पादचयनस्य दिशि अपि योगदानं करिष्यति।
ग्राहकलक्षणं वर्ज्यं च
स्विट्ज़र्ल्याण्ड्-देशः उच्चगुणवत्तायुक्तानां उत्पादानाम्, समयपालनस्य, विस्तरेषु ध्यानस्य च कृते प्रसिद्धः अस्ति । स्विसग्राहकाः सटीकतायां प्रबलं बलं ददति, उत्पादानाम् सेवानां च उच्चतमस्तरस्य अपेक्षन्ते । स्विसग्राहकाः अत्यन्तं आरक्षिताः भवन्ति, तेषां गोपनीयतायाः मूल्यं च कुर्वन्ति । ते अतिशयेन लघुवार्तालापं वा व्यक्तिगतजिज्ञासां वा विना स्पष्टं संक्षिप्तं च संचारं प्रशंसन्ति। तेषां व्यक्तिगतस्थानस्य सम्मानं कर्तुं, अत्यधिकं धक्कायमानं वा आक्रामकं वा न भवितुं महत्त्वपूर्णम्। स्विसग्राहकैः सह व्यापारं कुर्वन् समये एव भवितव्यं यतः ते समयप्रबन्धनस्य मूल्यं ददति। सभासु वा प्रसवेषु वा विलम्बः अनादरः अथवा अव्यावसायिकः इति द्रष्टुं शक्यते । तदतिरिक्तं स्विसग्राहकाः व्यावसायिकव्यवहारस्य सर्वेषु पक्षेषु सम्यक् योजनां विश्वसनीयतां च प्रशंसन्ति । अन्यः पक्षः यः न उपेक्षितव्यः सः गुणस्य महत्त्वम् अस्ति । स्विसग्राहकाः विस्तरेषु सावधानीपूर्वकं ध्यानं दत्तुं प्रसिद्धाः सन्ति, ते च शीर्षस्तरीय-उत्पादानाम् अथवा सेवानां अपेक्षया न्यूनं किमपि न अपेक्षन्ते । भवान् यत् प्रस्तावति तत् कस्यापि व्यावसायिकसमझौतेः पूर्वं तेषां उच्चस्तरं पूरयति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। स्विट्ज़र्ल्याण्ड्-देशस्य क्षेत्रानुसारं चत्वारि आधिकारिकभाषाः सन्ति – जर्मन-फ्रेञ्च्, इटालियन्, रोमान्श-भाषा च । स्विट्ज़र्ल्याण्ड्-देशस्य अन्तः विभिन्नक्षेत्रेभ्यः ग्राहकैः सह संवादं कुर्वन्, व्यावसायिकपरस्परक्रियायै ते कस्याः भाषायाः उपयोगं प्राधान्येन पश्यन्ति इति अवगन्तुं महत्त्वपूर्णम् । अन्तिमे स्विसग्राहकैः सह व्यवहारे राजनीतिविषये चर्चां कर्तुं देशस्य संस्थानां आलोचनां वा कर्तुं न उचितं स्यात् । स्विट्ज़र्ल्याण्ड्-देशस्य एकः अद्वितीयः राजनैतिकव्यवस्था अस्ति, या तटस्थतायाः मूल्यं ददाति; अतः विवादास्पदविषयेषु चर्चा व्यावसायिकपरस्परक्रियायाः समये असहजं वातावरणं निर्मातुम् अर्हति। निष्कर्षतः स्विट्ज़र्ल्याण्ड्देशे व्यापारं कुर्वन् स्मर्तव्यं यत्: उत्पादाः/सेवाः प्रदातुं परिमाणस्य अपेक्षया गुणवत्तायाः प्राथमिकताम् अददात्; अतिप्रवेशं विना स्पष्टतया संवादं कुर्वन्तु; समयपालनस्य कठोरतापूर्वकं पालनम्; क्षेत्राधारितं प्राधान्यभाषा निर्धारयितुं; स्विसग्राहकैः सह अन्तरक्रियायाः समये व्यावसायिकतां निर्वाहयितुम् राजनीतिविषये चर्चां परिहरन्तु।
सीमाशुल्क प्रबन्धन प्रणाली
स्विट्ज़र्ल्याण्ड्-देशः कठोर-रिवाज-आप्रवास-विनियमानाम् कृते प्रसिद्धः अस्ति । देशे मालस्य आगन्तुकानां च आगमनस्य प्रस्थानस्य च निरीक्षणार्थं सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति । स्विट्ज़र्ल्याण्ड्-देशे प्रवेशे स्विस-नागरिकैः सह सर्वेषां यात्रिकाणां सीमायां पासपोर्ट्-नियन्त्रणं गन्तव्यम् । गैर-यूरोपीयसङ्घस्य नागरिकैः वैधं पासपोर्टं प्रस्तुतं कर्तव्यं यत् तेषां अभिप्रेतवासात् परं न्यूनातिन्यूनं षड्मासान् यावत् वैधं भवति, तत्सहितं यत्किमपि आवश्यकं वीजा अपि यूरोपीयसङ्घस्य नागरिकानां केवलं वैधं राष्ट्रियपरिचयपत्रं प्रस्तुतं कर्तुं आवश्यकम्। मालस्य दृष्ट्या स्विट्ज़र्ल्याण्ड्-देशः कतिपयानां वस्तूनाम् आयाते विविधाः प्रतिबन्धाः स्थापयति । एतेषु मादकद्रव्याणि, शस्त्राणि, आतिशबाजी, नकलीवस्तूनि, CITES (विलुप्तप्रायजातीनां अन्तर्राष्ट्रीयव्यापारसन्धिः) द्वारा रक्षिताः विलुप्तप्रायाः पशवः वनस्पतिजातयः च सन्ति यात्रायाः पूर्वं एतेषां प्रतिबन्धानां परिचयः महत्त्वपूर्णः यत् कस्यापि कानूनी विषयस्य परिहाराय भवति । स्विट्ज़र्ल्याण्ड्देशे मालम् आनयन् शुल्कमुक्तभत्तेः सीमाः अपि प्रवर्तन्ते । उदाहरणतया: - १५% आयतनतः अधिकं १ लीटरपर्यन्तं मद्यं वा १५% आयतनतः अधिकं न भवति २ लीटरपर्यन्तं मद्यं शुल्कमुक्तं आयातुं शक्यते। - २५० सिगरेट् वा २५० ग्रामपर्यन्तं तम्बाकूः शुल्कमुक्तं आयातुं शक्यते। - मांसं, दुग्धं च इत्यादीनां कतिपयानां खाद्यपदार्थानाम् आयातस्य विषये विशिष्टाः नियमाः सन्ति । स्विट्ज़र्ल्याण्ड्-देशं गच्छन्तीनां यात्रिकाणां कृते एताः सीमाः न अतिक्रमितुं महत्त्वपूर्णं यतः अनुपालनस्य अभावे महत् दण्डः भवितुं शक्नोति। तदतिरिक्तं ज्ञातव्यं यत् स्विट्ज़र्ल्याण्ड्-देशः सीमापारं धनपरिवहनस्य कठोरनियन्त्रणं करोति । महतीं नकदं वा बहुमूल्यं वस्तु वा वहितुं देशस्य प्रवेशे निर्गमने वा घोषणायाः आवश्यकता भवितुम् अर्हति । समग्रतया स्विट्ज़र्ल्याण्ड्-देशं गच्छन् सर्वेषां सीमाशुल्कविनियमानाम् अनुपालनं स्थानीयकायदानानां सम्मानं च महत्त्वपूर्णम् अस्ति । स्वयात्रायाः पूर्वं स्विस सीमाशुल्कप्रशासनस्य वेबसाइट् इत्यादीनां आधिकारिकस्रोतानां परामर्शः सुनिश्चितं करिष्यति यत् सीमापारस्थानेषु किमपि जटिलतां विना देशे किं किं आनेतुं शक्यते इति विषये समीचीना सूचना भवति।
आयातकरनीतयः
स्विट्ज़र्ल्याण्ड्-देशः अनुकूलतया आयातकरनीतिभिः प्रसिद्धः अस्ति, येन व्यापारः प्रवर्धते, आर्थिकवृद्धिं च प्रोत्साहयति । मध्ययुरोपदेशस्य अयं भूपरिवेष्टितः देशः आयातितवस्तूनाम् उपरि तुल्यकालिकरूपेण न्यूनकरव्यवस्थां स्वीकुर्वति । सामान्यतया स्विट्ज़र्ल्याण्ड्-देशः अधिकांश-आयातित-उत्पादानाम् उपरि मूल्य-वर्धित-करं (VAT) प्रयोजयति । मानकवैट्-दरः ७.७% अस्ति, भोजनं, पुस्तकं, औषधं च इत्यादीनां विशिष्टवस्तूनाम् अपवादाः केचन अपवादाः सन्ति येषां कृते २.५% न्यूनीकृत-वैट्-दरः भवति । परन्तु सुवर्णस्य बुलियन इत्यादयः केचन मालाः पूर्णतया वैट्-मुक्ताः सन्ति । वैट्-अतिरिक्तं स्विट्ज़र्ल्याण्ड्-देशः कतिपयेषु आयातितवस्तूनाम् उपरि सीमाशुल्कं अपि आरोपयति । सीमाशुल्कं भिन्न-भिन्न-उत्पादानाम् वर्गीकरणं कुर्वन्तः सामञ्जस्य-प्रणाल्याः (HS)-सङ्केतानां आधारेण गृह्यन्ते । उत्पादस्य प्रकृतेः आधारेण दराः भिन्नाः भवन्ति, शून्यतः कतिपयानि प्रतिशतानि यावत् भवितुम् अर्हन्ति । ज्ञातव्यं यत् स्विट्ज़र्ल्याण्ड्-देशेन अन्तर्राष्ट्रीयवाणिज्यस्य सुविधायै विभिन्नैः देशैः क्षेत्रैः च सह अनेकाः मुक्तव्यापारसम्झौताः कृताः सन्ति । एतेषां सम्झौतानां उद्देश्यं तेभ्यः देशेभ्यः अथवा क्षेत्रेभ्यः उत्पन्नानां उत्पादानाम् विशिष्टवर्गाणां आयातशुल्कस्य उन्मूलनं न्यूनीकरणं वा भवति । अपि च स्विट्ज़र्ल्याण्ड्-देशः यूरोपीयसङ्घेन (EU) सह आर्थिकसहकार्यसम्झौतां धारयति । अस्य सम्झौतेः भागत्वेन स्विसकम्पनयः यूरोपीयसङ्घस्य सदस्यराज्येषु स्ववस्तूनि निर्यातयन्ते सति शुल्कस्य सामनां विना यूरोपीयसङ्घस्य विपण्येषु प्रवेशं प्राप्नुवन्ति । समग्रतया स्विट्ज़र्ल्याण्ड्देशस्य आयातकरनीतयः मुक्तव्यापारवातावरणं पोषयन्ति तथा च करं तुल्यकालिकरूपेण न्यूनं कृत्वा मुक्तव्यापारसम्झौतानां माध्यमेन च अन्तर्राष्ट्रीयव्यापारसम्बन्धानां समर्थनं कुर्वन्ति एतानि उपक्रमाः स्विट्ज़र्ल्याण्ड् विदेशीयनिवेशस्य वाणिज्यस्य च आकर्षकं गन्तव्यं करणाय महत्त्वपूर्णं योगदानं ददति ।
निर्यातकरनीतयः
स्विट्ज़र्ल्याण्ड् इति देशः सटीकतया गुणवत्तापूर्णतया च उत्पादैः प्रसिद्धः अस्ति, तस्य निर्यात-उद्योगः सुस्थापितः अस्ति । निर्यातवस्तूनाम् करनीतीनां दृष्ट्या स्विट्ज़र्ल्याण्ड्देशः तुल्यकालिकरूपेण उदारपद्धतिं अनुसरति । प्रथमं महत्त्वपूर्णं यत् स्विट्ज़र्ल्याण्ड् यूरोपीयसङ्घस्य (EU) सदस्यः नास्ति किन्तु यूरोपीयसङ्घेन सह विविधानि द्विपक्षीयसम्झौतानि निर्वाहयति । एतेषां सम्झौतानां कारणात् स्विट्ज़र्ल्याण्ड्-देशस्य यूरोपीयसङ्घस्य सदस्यराज्यानां च मध्ये सुचारुव्यापारसम्बन्धः सुलभः अभवत् । स्विट्ज़र्ल्याण्ड्-देशः सामान्यतया देशात् निर्यातितेषु अधिकांशेषु उत्पादेषु शुल्कं न आरोपयति । अस्य अर्थः अस्ति यत् विदेशेषु स्विस-निर्मितवस्तूनि विक्रयन्ति कम्पनीभ्यः अन्तर्राष्ट्रीयविपण्येषु तेषां प्रतिस्पर्धां प्रभावितं कुर्वन् अतिरिक्तकरस्य चिन्ता न भवति तथापि अस्य नियमस्य केचन अपवादाः सन्ति । गैर-यूरोपीयसङ्घदेशेभ्यः उत्पन्नाः केचन कृषिजन्यपदार्थाः मालाः च स्विट्ज़र्ल्याण्ड्देशात् निर्यातकाले सीमाशुल्कस्य अधीनाः भवितुम् अर्हन्ति । एते कर्तव्याः मुख्यतया घरेलुकृषकाणां उद्योगानां च प्रतिस्पर्धायाः रक्षणाय अथवा विपण्यस्थिरतां निर्वाहयितुम् आरोपिताः भवन्ति । अपि च, एतत् ज्ञातव्यं यत् स्विस-करनीतिषु मूल्यवर्धितकरः (VAT) महत्त्वपूर्णां भूमिकां निर्वहति । मालस्य निर्यातं कुर्वन् कम्पनयः स्वनिर्यासे वैट्-प्रतिदानस्य अथवा शून्य-रेटेड्-वैट्-प्राप्त्यर्थं योग्याः भवितुम् अर्हन्ति । एतेन अन्तर्राष्ट्रीयव्यापारे प्रवृत्तानां व्यवसायानां समग्रकरभारं न्यूनीकर्तुं साहाय्यं भवति । व्यापारस्य अधिकसुविधायै स्विट्ज़र्ल्याण्ड्-देशेन विश्वे अनेकैः देशैः सह विविधाः मुक्तव्यापारसम्झौताः कार्यान्विताः सन्ति । एतेषां सम्झौतानां उद्देश्यं सहभागिराष्ट्रानां मध्ये शुल्कं, कोटा इत्यादीनां व्यापारबाधानां निराकरणं वा न्यूनीकरणं वा भवति । उपसंहारः स्विट्ज़र्ल्याण्ड्-देशः देशात् निर्यातितस्य अधिकांशवस्तूनाम् उपरि न्यूनतया अथवा अस्तित्वहीनशुल्कस्य माध्यमेन निर्यात-अनुकूलं वातावरणं निर्मितवान् अस्ति यद्यपि कृषिजन्यपदार्थानाम् अपि च गैर-यूरोपीयसङ्घीयमूलवस्तूनाम् कृते केचन अपवादाः विद्यन्ते तथापि समग्रकरनीतीनां उद्देश्यं बाधां न्यूनीकृत्य निर्यातकानां कृते वैट्-वापसी इत्यादीनि प्रोत्साहनं प्रदातुं अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं भवति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
स्विट्ज़र्ल्याण्ड्-देशः उच्चगुणवत्तायुक्तनिर्यातस्य, अन्तर्राष्ट्रीयमानकानां कठोरपालनस्य च कृते बहुधा स्वीकृतः अस्ति । देशस्य उत्पादाः आयातकदेशानां आवश्यकतां पूरयन्ति इति सुनिश्चित्य देशे व्यापकनिर्यातप्रमाणीकरणव्यवस्था स्थापिता अस्ति । स्विट्ज़र्ल्याण्ड्देशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी आर्थिककार्याणां राज्यसचिवालयः (SECO) अस्ति, यः स्विससङ्घीय आर्थिककार्याणां, शिक्षा, अनुसन्धानविभागस्य अन्तर्गतं कार्यं करोति निर्यातविनियमानाम् प्रवर्तनार्थं सेको विभिन्नव्यावसायिकसंस्थाभिः नियामकसंस्थाभिः च सह निकटतया कार्यं करोति । निर्यातप्रमाणपत्रं प्राप्तुं स्विसकम्पनीभिः उत्पादस्य गुणवत्ता, सुरक्षा, लेबलिंग् च सम्बद्धानां विशिष्टानां मापदण्डानां अनुपालनं करणीयम् । एते मापदण्डाः स्विसविनियमैः तथा च ISO (International Organization for Standardization) अथवा IEC (International Electrotechnical Commission) इत्यादिभिः संस्थाभिः निर्धारितैः अन्तर्राष्ट्रीयमानकैः द्वयोः अपि निर्धारिताः भवन्ति निर्यातकानां प्रमाणपत्रार्थम् आवेदनं कुर्वन् विविधानि दस्तावेजीकरणानि आवश्यकतानि अपि पूर्तव्यानि। अस्मिन् उत्पादस्य विषये विस्तृतसूचनाः प्रदातुं समाविष्टाः सन्ति, यत्र तान्त्रिकविनिर्देशाः, निर्माणप्रक्रियाः, प्रयुक्ताः घटकाः, तत्सम्बद्धाः केचन सम्भाव्यखतराः च सन्ति तदतिरिक्तं स्विट्ज़र्ल्याण्ड्-देशः स्थायित्वस्य पर्यावरणसंरक्षणस्य च प्रतिबद्धतायाः कृते प्रसिद्धः अस्ति । अतः केषाञ्चन निर्यातकानां कृते अतिरिक्तप्रमाणपत्राणि प्रदातुं आवश्यकता भवितुम् अर्हति यत् तेषां उत्पादाः पर्यावरणविनियमानाम् अनुपालनं कुर्वन्ति अथवा स्थायिप्रथानां उपयोगेन उत्पादिताः इति सिद्धयन्ति। एकदा सर्वाणि आवश्यकानि दस्तावेजानि प्रस्तूयन्ते, प्रासंगिकाधिकारिभिः समीक्षितानि च, यदि सर्वाणि आवश्यकतानि पूर्यन्ते तर्हि आधिकारिकं निर्यातप्रमाणपत्रं निर्गतं भविष्यति। निर्यातितवस्तूनाम् सम्यक् निरीक्षणं कृत्वा कतिपयानां गुणवत्तामानकानां आधारेण अनुमोदनं कृतम् इति प्रमाणरूपेण एतत् प्रमाणपत्रं कार्यं करोति । निष्कर्षतः स्विट्ज़र्ल्याण्ड्देशस्य सुदृढनिर्यातप्रमाणीकरणव्यवस्था सुनिश्चितं करोति यत् तस्य उत्पादाः अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्ति तथा च व्यापारसम्बन्धेषु पारदर्शितां उत्तरदायित्वं च प्रवर्धयन्ति। गुणवत्तायाः प्रति एषा प्रतिबद्धता स्विसनिर्यातकानां वैश्विकसाझेदारैः सह दृढसम्बन्धं स्थापयितुं शक्नोति तथा च विश्वव्यापीरूपेण ग्राहकसन्तुष्टिः सुनिश्चिता भवति।
अनुशंसित रसद
कुशलविश्वसनीययानव्यवस्थायाः कृते प्रसिद्धः स्विट्ज़र्ल्याण्ड्-देशः रसदसेवानां कृते आदर्शः देशः अस्ति । यूरोपे अस्य देशस्य केन्द्रस्थानं अन्तर्राष्ट्रीयव्यापारस्य परिवहनस्य च केन्द्रं भवति । स्विस-परिवहनजालस्य सुव्यवस्थिताः राजमार्गाः, रेलमार्गाः, विमानस्थानकानि, जलमार्गाः च सन्ति । मार्गस्य आधारभूतसंरचना विस्तृता अस्ति, यत्र प्रमुखनगरान् प्रदेशान् च सम्बद्धानां मोटरमार्गाणां उच्चघनत्वं वर्तते । एतत् व्यापकं मार्गजालं देशे सर्वत्र मालस्य शीघ्रं सुलभतया च गमनस्य अनुमतिं ददाति । स्विट्ज़र्ल्याण्ड्-देशस्य रेलमार्गव्यवस्था स्वस्य कार्यक्षमतायाः कारणेन विश्वे प्रसिद्धा अस्ति । स्विस-सङ्घीयरेलवे (SBB) सम्पूर्णे देशे विस्तृतं जालं संचालयति, यत् प्रमुखनगराणि घरेलु-अन्तर्राष्ट्रीय-गन्तव्यस्थानैः सह सम्बध्दयति रेलमालवाहनसेवाः अत्यन्तं विश्वसनीयाः सन्ति तथा च सम्पूर्णे स्विट्ज़र्ल्याण्ड्देशे मालस्य परिवहनार्थं व्यय-प्रभाविणः समाधानं प्रददति । मार्गाणां रेलमार्गाणां च अतिरिक्तं स्विट्ज़र्ल्याण्ड्-देशे अनेके सुसज्जिताः विमानस्थानकाः अपि सन्ति येषु विमानमालवाहनस्य बृहत् परिमाणं भवति । ज्यूरिच्-विमानस्थानकं स्विट्ज़र्ल्याण्ड्-देशस्य बृहत्तमं विमानस्थानकम् अस्ति, यूरोपदेशस्य प्रमुखं मालवाहककेन्द्ररूपेण च कार्यं करोति । अयं विश्वव्यापीरूपेण विविधगन्तव्यस्थानेषु प्रत्यक्षवायुसंयोजनं प्रदाति, येन समयसंवेदनशीलस्य दीर्घदूरस्य वा प्रेषणस्य आकर्षकः विकल्पः अस्ति । अपि च स्विट्ज़र्ल्याण्ड्-देशे नौकायानयोग्यजलमार्गस्य विस्तृतं जालम् अस्ति येन अन्तर्देशीयनौकायानैः नौकायानं सुलभं भवति । जर्मनी, फ्रान्स, नेदरलैण्ड् इत्यादिषु समीपस्थदेशेषु मालस्य परिवहने राइननद्याः महती भूमिका अस्ति । रसदसञ्चालनं अधिकं वर्धयितुं स्विट्ज़र्ल्याण्ड्देशेन उन्नतप्रौद्योगिकीप्रणालीषु यथा ट्रैक-एण्ड्-ट्रेस-सुविधासु बहु निवेशः कृतः यत् आपूर्तिशृङ्खलायाः अन्तः मालस्य आवागमनस्य वास्तविकसमयसूचनाः प्रदाति एतेन पारदर्शिता सुनिश्चिता भवति, रसदसञ्चालने दक्षतायां सुधारः भवति । स्विस-सर्वकारः रसद-सञ्चालनेन सह सम्बद्धं कार्बन-उत्सर्जनं न्यूनीकर्तुं रेलमालवाहन-परिवहनम् इत्यादीनां स्थायि-परिवहन-प्रथानां सक्रियरूपेण प्रचारं करोति अतः रेलपरिवहनम् इत्यादीनि पर्यावरण-अनुकूल-उपक्रमाः वैश्विक-स्थायित्व-मानकैः सह स्वस्य आपूर्ति-शृङ्खला-सञ्चालनं संरेखयितुं इच्छन्तः व्यवसायान् लाभान्विताः भवन्ति |. स्विट्ज़र्ल्याण्ड्-देशस्य सामरिकं स्थानं तस्य सुसम्बद्धं परिवहन-अन्तर्निर्मित-संरचनायाः सह मिलित्वा यूरोपे रसद-सेवानां विषये विचारं कुर्वन् आदर्शः विकल्पः भवति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

स्विट्ज़र्ल्याण्ड्-देशः अन्तर्राष्ट्रीयविपण्ये विविध-उद्योगानाम् केन्द्रत्वेन प्रबल-उपस्थित्या प्रसिद्धः अस्ति । देशे महत्त्वपूर्णक्रयशक्तिः अस्ति तथा च अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः, विकासमार्गाः, प्रदर्शनीः च आतिथ्यं कुर्वन्ति । स्विट्ज़र्ल्याण्ड्देशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः विश्वव्यापारसङ्गठनम् (WTO) अस्ति । विश्वव्यापारसंस्था राष्ट्राणां मध्ये वैश्विकव्यापारं नियन्त्रयन्तः नियमाः परिभाषयति, स्विट्ज़र्ल्याण्ड् सदस्यराज्यरूपेण सक्रियभूमिकां निर्वहति । विश्वव्यापारसंस्थायाः सहभागितायाः माध्यमेन स्विट्ज़र्ल्याण्ड्-देशस्य सदस्यदेशानां विस्तृतजालस्य प्रवेशः अस्ति यत् सम्भाव्यक्रेतृरूपेण अथवा आपूर्तिकर्तारूपेण कार्यं कर्तुं शक्नोति । अन्तर्राष्ट्रीयक्रयणस्य अन्यः महत्त्वपूर्णः मार्गः यूरोपीयमुक्तव्यापारसङ्घः (EFTA) अस्ति । ईएफटीए-संस्थायां स्विट्ज़र्ल्याण्ड्-सहिताः चत्वारि सदस्यराज्यानि सन्ति । एतत् स्वसदस्यानां मध्ये मुक्तव्यापारस्य सुविधां करोति, सम्पूर्णे यूरोपे विपण्येषु प्रवेशं च प्रदाति । अन्तर्राष्ट्रीयक्रेतारः क्रयणप्रयोजनार्थं स्विसकम्पनीभिः सह सम्पर्कं स्थापयितुं एतस्य मञ्चस्य लाभं ग्रहीतुं शक्नुवन्ति । स्विट्ज़र्ल्याण्ड्-देशे अपि अनेकाः महत्त्वपूर्णाः प्रदर्शनयः सन्ति येषु विभिन्नेभ्यः उद्योगेभ्यः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । एतादृशः एकः कार्यक्रमः अस्ति बेसेल्वर्ल्ड् इति यत्र विलासिनीघटिकाः, आभूषणाः च प्रदर्श्यन्ते । एषा प्रसिद्धा प्रदर्शनी घड़ीनिर्मातृणां, आभूषणविक्रेतृणां, अन्येषां च सम्बन्धिनां व्यवसायानां कृते सम्भाव्यक्रेतृणां वैश्विकदर्शकानां समक्षं स्वउत्पादानाम् प्रस्तुतीकरणस्य अवसरं प्रददाति बेसेल्वर्ल्ड् इत्यस्य अतिरिक्तं स्विट्ज़र्ल्याण्ड्देशे प्रतिवर्षं आयोजिता अन्यत् उल्लेखनीयं प्रदर्शनं जिनेवा अन्तर्राष्ट्रीयमोटरप्रदर्शनम् अस्ति । एतत् विश्वस्य प्रमुखान् वाहननिर्मातृन् एकत्र आनयति ये नूतनानां मॉडल्-परिचयार्थं सम्भाव्यग्राहकैः वा भागिनैः सह संलग्नतां प्राप्तुं च एतस्य मञ्चस्य उपयोगं कुर्वन्ति अपि च, ज्यूरिच् ज्यूरिच् गेम शो इत्यादीनां आयोजनानां आयोजनं करोति ये गेमिंग् तथा प्रौद्योगिकी उद्योगे केन्द्रीकृताः सन्ति येन प्रदर्शकान् आकर्षयन्ति ये स्वस्य नवीनतमं उत्पादं प्रदर्शयन्ति तथा च शो इत्यस्मिन् उपस्थितानां सम्भाव्य अन्तर्राष्ट्रीयक्रेतृभिः सह साझेदारीद्वारा व्यावसायिकविकासस्य अवसरान् प्रदाति। कतिपयान् उद्योगान् लक्ष्यं कृत्वा एतेषां विशिष्टप्रदर्शनानां अतिरिक्तं सम्पूर्णे स्विट्ज़र्ल्याण्ड्देशे सामान्यव्यापारमेलाः अपि आयोजिताः सन्ति ये बहुक्षेत्रेषु आपूर्तिकर्तानां क्रेतृणां च मध्ये क्षेत्रीयं वा वैश्विकं वा सम्पर्कं पोषयन्ति यथा यात्रासम्बद्धानां उत्पादानाम् सेवानां च प्रदर्शनं कृत्वा ITB प्रदर्शनी अथवा प्लास्टिक उद्योगव्यावसायिकान् लक्ष्यं कृत्वा स्विस प्लास्टिक एक्स्पो . अपि च, स्विसटेक् एसोसिएशन अथवा स्विस ग्लोबल इन्टरप्राइज इत्यादयः संस्थाः वर्षे पूर्णे अनेकाः सम्मेलनानि/कार्यशालाः आयोजयन्ति येषां उद्देश्यं अन्तर्राष्ट्रीयक्रेतृणां स्विसकम्पनीनां च मध्ये संजालस्य अवसरेषु सुधारः भवति। गुणवत्ता, सटीकता, नवीनता, विश्वसनीयता च इति विषये स्विट्ज़र्ल्याण्ड्-देशस्य प्रबलप्रतिष्ठा अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं भवति । देशस्य सुस्थापितं आधारभूतसंरचना, राजनैतिकस्थिरता, कुशलकार्यबलं च वैश्विकव्यापारे विश्वसनीयसाझेदारत्वेन तस्य स्थितिं प्राप्तुं योगदानं ददाति । WTO अथवा EFTA इत्यादिषु वैश्विकसङ्गठनेषु सहभागितायाः माध्यमेन वा बेसलवर्ल्ड् अथवा जिनेवा अन्तर्राष्ट्रीयमोटरशो इत्यादिषु प्रतिष्ठितप्रदर्शनेषु भागं गृहीत्वा स्विट्ज़र्ल्याण्ड् अन्तर्राष्ट्रीयक्रयणस्य अनेकमार्गान् प्रदाति यत् फलदायीव्यापारस्य अवसरान् जनयितुं शक्नोति।
स्विट्ज़र्ल्याण्ड्देशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति : १. 1. गूगल - स्विट्ज़र्ल्याण्ड्देशे सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रं गूगलम् अस्ति । एतत् व्यापकं अन्वेषणपरिणामं तथा च Google Maps, Gmail, Google Drive इत्यादीनां सेवानां श्रेणीं प्रदाति वेबसाइट्: www.google.ch 2. Bing - स्विट्ज़र्ल्याण्ड्देशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं Bing इति । एतत् चित्र-वीडियो-अन्वेषणम्, वार्ता-सङ्ग्रहः, नक्शा-एकीकरणं च इत्यादीनां विविध-विशेषतानां सह जाल-अन्वेषण-परिणामान् प्रदाति । जालपुटम् : www.bing.com 3. याहू - यद्यपि स्विट्ज़र्ल्याण्ड्देशे गूगल अथवा बिङ्ग् इव लोकप्रियं नास्ति तथापि याहू अद्यापि बहवः उपयोक्तृभ्यः महत्त्वपूर्णं अन्वेषणयन्त्रं कार्यं करोति । एतत् वार्तालेखैः, ईमेलसेवाभिः (Yahoo Mail), इत्यादिभिः सह जालसन्धानपरिणामान् प्रदाति । जालपुटम् : www.yahoo.com 4. DuckDuckGo - गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति, तस्य उपस्थितिः स्विट्ज़र्ल्याण्ड्देशे अपि अस्ति । DuckDuckGo अनामरूपेण प्रासंगिकजालपरिणामान् वितरन् तेषां अन्वेषणं न अनुसृत्य अथवा व्यक्तिगतविज्ञापनं न दर्शयन् उपयोक्तृगोपनीयतां प्राथमिकताम् अददात्। 5. इकोसिया - इकोसिया मुख्यधारायां अन्वेषणयन्त्राणां पर्यावरणसौहृदः विकल्पः अस्ति यतः सः स्वस्य राजस्वस्य उपयोगं विविधवृक्षरोपणसंस्थाभिः सह साझेदारीद्वारा विश्वे वृक्षरोपणार्थं करोति। 6. स्विस्कोव्स् - स्विस-आधारितं गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् स्थानीयजाल-अन्वेषणं प्रदातुं स्वस्य उपयोक्तृभ्यः किमपि व्यक्तिगत-दत्तांशं न संग्रहयति । एतानि स्विट्ज़र्ल्याण्ड्देशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् अद्यापि बहवः जनाः Google अथवा Bing इत्यादीनां अन्तर्राष्ट्रीयमुख्यधाराविकल्पानां उपयोगं कुर्वन्ति यतोहि तेषां विस्तृतकार्यक्षमता, अन्तर्जालस्य व्यापकपरिधिः च अस्ति

प्रमुख पीता पृष्ठ

स्विट्ज़र्ल्याण्ड्देशे मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. Local.ch - स्विट्ज़र्ल्याण्ड्देशस्य एषा प्रमुखा ऑनलाइन निर्देशिका अस्ति या देशे सर्वत्र व्यवसायानां व्यक्तिनां च सूचनां प्रदाति। अत्र नक्शाः, पताः, दूरभाषसङ्ख्याः, ग्राहकसमीक्षाः च प्राप्यन्ते । (जालस्थलम् : www.local.ch) 2. स्विस-मार्गदर्शिका - स्विस-मार्गदर्शिका स्विट्ज़र्ल्याण्ड्-देशं गच्छन्तीनां पर्यटकानां कृते विशेषतया विनिर्मितः एकः ऑनलाइन-निर्देशिका अस्ति । अत्र स्विट्ज़र्ल्याण्ड्-देशस्य विभिन्नेषु प्रदेशेषु होटेल्, रेस्टोरन्ट्, दुकानानि, आकर्षणस्थानानि, आयोजनानि च सूचनाः प्राप्यन्ते । (जालस्थलम् : www.swissguide.ch) 3. Yellowmap - Yellowmap इति एकः ऑनलाइनव्यापारनिर्देशिका अस्ति या स्विट्ज़र्ल्याण्ड्देशस्य सर्वाणि प्रमुखनगराणि कवरयति। एतत् उपयोक्तृभ्यः श्रेणीद्वारा अथवा स्थानेन स्थानीयव्यापाराणां अन्वेषणं कर्तुं शक्नोति तथा च सम्पर्कविवरणं यथा पता, दूरभाषसङ्ख्या च प्रदाति।(जालस्थलम्: www.yellowmap.ch) 4. कम्पेज्स् - कम्पेज्स् स्विट्ज़र्ल्याण्ड्-देशस्य कृते एकं व्यापकं दूरभाषपुस्तकम् अस्ति यस्मिन् देशस्य विभिन्नेषु क्षेत्रेषु आवासीयानां तथा च व्यावसायिकसूचीनां समावेशः अस्ति।(जालस्थलम्: www.compages.ch) एताः निर्देशिकाः स्विट्ज़र्ल्याण्ड्-देशस्य विभिन्नेषु भागेषु उपलब्धानां व्यवसायानां सेवानां च विषये विस्तृतां सूचनां प्रददति । भवान् ज्यूरिच्-नगरे भोजनालयं वा जिनेवा-नगरे होटलं वा अन्विष्यति वा, एतानि जालपुटानि भवतः आवश्यकतां अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति । इदं ज्ञातव्यं यत् स्विट्ज़र्ल्याण्ड्-देशस्य अन्तः व्यक्तिगतनगरेषु अथवा प्रदेशेषु स्वकीयाः विशिष्टाः पीतपृष्ठनिर्देशिकाः भवितुम् अर्हन्ति ये विशेषतया स्थानीयव्यापाराणां कृते भोजनं कुर्वन्ति ।

प्रमुख वाणिज्य मञ्च

स्विट्ज़र्ल्याण्ड्देशे जनसंख्यायाः विविधानि आवश्यकतानि पूरयन्तः अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अधः केषाञ्चन प्रमुखानां सूची तेषां जालपुटस्य URL-सहितं अस्ति । 1. Digitec Galaxus : स्विट्ज़र्ल्याण्ड्-देशस्य बृहत्तमः ऑनलाइन-विक्रेता इति नाम्ना एतत् इलेक्ट्रॉनिक्स, कम्प्यूटर्, गृहोपकरणं, फैशन-वस्तूनि, इत्यादीनि च विस्तृतानि उत्पादानि प्रदाति वेबसाइट् : www.digitec.ch / www.galaxus.ch 2. ज़ालाण्डो : महिलानां, पुरुषाणां, बालकानां च कृते फैशन-जीवनशैली-उत्पादानाम् विशेषज्ञतां प्राप्य ज़ालाण्डो-संस्था विभिन्नब्राण्डेभ्यः वस्त्रस्य, जूतानां, सामानस्य च विशालं चयनं प्रदाति वेबसाइटः www.zalando.ch 3. LeShop.ch/Coop@home: एषः मञ्चः किराणां शॉपिङ्ग् ऑनलाइन कृते आदर्शः अस्ति यतः एतेन ग्राहकाः Coop सुपरमार्केट् तः खाद्यं गृहवस्तूनि च आदेशयितुं शक्नुवन्ति यत्र तेषां द्वारे एव वितरणं भवति। वेबसाइटः www.coopathome.ch 4. microspot.ch: माइक्रोस्पॉट् प्रतिस्पर्धात्मकमूल्येषु गृहउपकरणानाम् अन्येषां च टेक्-गैजेट्-सहितं स्मार्टफोन-लैपटॉप्, टीवी-इत्यादीनि विविधानि उपभोक्तृ-इलेक्ट्रॉनिक्स-वस्तूनि प्रदाति वेबसाइटः www.microspot.ch 5. Interdiscount/Melectronics/Metro Boutique/Do it + Garden Migros/Migrolino/Warehouse Micasa/आदि: एतानि Migros Group इत्यस्य अन्तर्गतं भिन्नाः शाखाः सन्ति ये इलेक्ट्रॉनिक्स (Interdiscount & Melectronics), फैशन (Metro Boutique), गृहसुधार इत्यादीनां विशिष्टवर्गाणां प्रस्तावन्ति (Do it + Garden Migros), सुविधाभण्डारः (Migrolino), फर्निचर/गृहसामग्री (Warehouse Micasa)। जालपुटानि भिन्नानि सन्ति किन्तु माइग्रोस् समूहस्य आधिकारिकजालस्थले द्रष्टुं शक्यन्ते । 6. Brack Electronics AG (pcdigatih) i.e., BRACK.CH अयं मञ्चः प्रतिस्पर्धात्मकदरेण गेमिंगकन्सोलेभ्यः कम्प्यूटर & परिधीयसहितानाम् इलेक्ट्रॉनिकयन्त्राणां विक्रयणं कर्तुं विशेषज्ञः अस्ति तथा च तकनीकीसमर्थनसेवाः अपि प्रदाति। जालस्थलम् : https://www.brack.ch/ 7.Toppreise-ch.TOPPREISE-CH भिन्न-भिन्न-जालस्थलेषु मूल्यानां तुलनां करोति येन ग्राहकाः इलेक्ट्रॉनिक्स-गृह-उपकरणानाम्, अन्येषां च उत्पादानाम् उत्तम-सौदान् अन्वेष्टुं शक्नुवन्ति। उत्पादमूल्याङ्कनस्य सूचनां दत्त्वा उपयोक्तृभ्यः सूचितनिर्णयेषु सहायतां करोति । वेबसाइट् : www.toppreise.ch 8. Siroop: अस्मिन् मार्केटप्लेसे इलेक्ट्रॉनिक्स, फैशन-वस्तूनि, home & living products इत्यादीनि विस्तृतानि उत्पादानि प्राप्यन्ते। विभिन्नब्राण्ड्-अतिरिक्तं मञ्चः घरेलुव्यापारस्य प्रचारार्थं स्थानीयस्विस-दुकानेषु अपि केन्द्रितः अस्ति । वेबसाइट : www.siroop.ch एते स्विट्ज़र्ल्याण्ड्-देशस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये भिन्न-भिन्न-उपभोक्तृ-आवश्यकतानां, प्राधान्यानां च पूर्तिं कुर्वन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

स्विट्ज़र्ल्याण्ड्-देशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये अस्य जनसंख्यायाः मध्ये बहुधा लोकप्रियाः सन्ति । अत्र स्विट्ज़र्ल्याण्ड्देशस्य केषाञ्चन प्रमुखानां सामाजिकमाध्यममञ्चानां सूची तेषां जालपुटलिङ्कैः सह अस्ति: 1. फेसबुकः https://www.facebook.com स्विट्ज़र्ल्याण्ड्देशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति, यत्र जनाः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, पोस्ट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. इन्स्टाग्रामः https://www.instagram.com इति इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः दृश्य-सामग्री-साझेदारी-कृते स्विस-उपयोक्तृषु महत्त्वपूर्णं लोकप्रियतां प्राप्नोति । 3. लिङ्क्डइन : https://www.linkedin.com लिङ्क्डइन एकं व्यावसायिकं संजालस्थलं यत्र व्यक्तिः सहकारिभिः सह सम्पर्कं कर्तुं, व्यावसायिकसम्बन्धं निर्मातुं, कार्यस्य अवसरान् अन्वेष्टुं च शक्नोति। 4. क्षिङ्गः https://www.xing.com इति स्विट्ज़र्ल्याण्ड्देशे विशेषतः जर्मनभाषिणां व्यावसायिकानां मध्ये लोकप्रियं अन्यत् व्यावसायिकसंजालमञ्चं ज़िंग् अस्ति । 5. ट्विट्टर्: https://twitter.com ट्विटर उपयोक्तृभ्यः लघुसन्देशान् अथवा "ट्वीट्" साझां कर्तुं शक्नोति येषु पाठः, छायाचित्रः, वा विडियो वा समाविष्टः भवितुम् अर्हति येषां उपयोगं स्विस-उपयोक्तारः संचारार्थं वर्तमानविषयेषु अपडेट् भवितुं च कुर्वन्ति 6. स्नैपचैट् : https://www.snapchat.com स्नैपचैट् त्वरितसञ्चारार्थं तत्क्षणिक-फोटो-सन्देश-प्रसारण-मल्टीमीडिया-साझेदारी-विशेषताः प्रदाति, येषां आनन्दं स्विस-युवानां कृते शीघ्रसञ्चारार्थं भवति । 7. टिकटोकः https://www.tiktok.com/en/ . टिकटोक् इत्यनेन स्विट्ज़र्ल्याण्ड्देशे अद्यतनकाले कनिष्ठजनसांख्यिकीयवर्गेषु महती वृद्धिः अभवत् यतः एतेन उपयोक्तारः संगीते अथवा श्रव्यक्लिप् इत्यत्र सेट् लघुविडियो निर्मातुं समर्थाः भवन्ति 8. पिनट्रेसः https://www.pinterest.ch/ . Pinterest प्रेरणा-आधारित-मञ्चरूपेण कार्यं करोति यत्र स्विस-उपयोक्तारः पिन-नाम्ना प्रसिद्धानां दृश्य-सामग्रीणां माध्यमेन, पाक-पाक-व्यञ्जनानि, गृह-सज्जा-योजनानि इत्यादीनि विविध-रुचिषु विचारान् आविष्करोति 9.मीडिया केन्द्र (Schweizer Medienzentrum): http://medienportal.ch/ मीडिया केन्द्रं स्विसकम्पनीनां संस्थानां च प्रेसविज्ञप्तीनां सुलभप्रवेशं देशे सर्वत्र घटमानानां विभिन्नघटनानां चित्रैः सह प्रदाति। एते स्विट्ज़र्ल्याण्ड्देशे लोकप्रियानाम् सामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव सन्ति । देशस्य अन्तः विभिन्नेषु आयुवर्गेषु, प्रदेशेषु च लोकप्रियता भिन्ना भवितुम् अर्हति इति महत्त्वपूर्णम् ।

प्रमुख उद्योग संघ

स्विट्ज़र्ल्याण्ड्-देशः प्रबलः संघसंस्कृतिः अस्ति, तत्र अनेके प्रमुखाः उद्योगसङ्घाः सन्ति । एते संघाः विभिन्नक्षेत्राणां हितस्य प्रतिनिधित्वं, सहकार्यस्य पोषणं, मानकनिर्धारणं, आर्थिकवृद्धिं च प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अधः स्विट्ज़र्ल्याण्ड्देशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. Swissmem - एसोसिएशन फॉर द एमईएम इण्डस्ट्रीज (यांत्रिक, विद्युत तथा धातु) जालपुटम् : https://www.swissmem.ch/ 2. SwissHoldings - स्विसव्यापारसङ्घः जालपुटम् : https://www.swissholdings.com/ 3. स्विसबैङ्किंग - स्विस बैंकर एसोसिएशन जालपुटम् : https://www.swissbanking.org/ 4. economiesuisse - स्विसव्यापारसङ्घः जालपुटम् : https://www.economiesuisse.ch/en 5. स्विको - सूचनाप्रौद्योगिकी तथा संचार संघ जालपुटम् : https://www.swico.ch/home-en 6. PharmaSuisse - स्विट्ज़र्ल्याण्ड्-देशस्य औषधसङ्घः जालपुटम् : https://www.pharmasuisse.org/en/ 7. SVIT Schweiz – स्विट्ज़र्ल्याण्ड्देशस्य रियल एस्टेट् एसोसिएशन जालपुटम् : http://svit-schweiz.ch/english.html 8. स्विससोइल – पेट्रोलियम उत्पादानाम् व्यापारिणां संघः वेबसाइट् (जर्मन): http://swissoil.ch/startseite.html 9. Swatch Group – घड़ीनिर्मातृणां प्रतिनिधित्वं कुर्वन् संस्था समूहस्य अन्तः व्यक्तिगतब्राण्ड्-स्थानानि : १. ओमेगा घडिकानां जालपुटम् : http://omega-watches.com/ तिस्सोट् जालपुटम् : http:/tissotwatches.com/ Longines website : http:/longineswatches.com/ . 10.Schweizerischer Gewerbeverband / Federatio des Artisans et Commercants Suisses -- लघु-मध्यम-उद्यमानां (लघु-मध्यम-आकारस्य उद्यमानाम्) प्रतिनिधित्वं कुर्वन् छत्र-सङ्गठनम् एते स्विट्ज़र्ल्याण्ड्-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति इति असंख्यानां उद्योगसङ्घस्य कतिपयानि उदाहरणानि एव । कृपया ज्ञातव्यं यत् केषुचित् संघेषु केवलं जर्मनभाषायां फ्रेंचभाषायां वा जालपुटानि उपलभ्यन्ते ।

व्यापारिकव्यापारजालस्थलानि

वित्तीयस्थिरतायाः उच्चगुणवत्तायुक्तानां उत्पादानाम् च कृते प्रसिद्धस्य स्विट्ज़र्ल्याण्ड्-देशस्य अर्थव्यवस्था सुदृढा, व्यापारोद्योगः च समृद्धः अस्ति । अत्र स्विट्ज़र्ल्याण्ड्देशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. स्विस संघीय आर्थिककार्यालयः (SECO) . जालपुटम् : https://www.seco.admin.ch/seco/en/home.html स्विट्ज़र्ल्याण्ड्-देशस्य आर्थिकवृद्ध्यर्थं अनुकूलपरिस्थितीनां प्रवर्धनस्य दायित्वं सेको-संस्थायाः अस्ति । तेषां जालपुटे स्विस-अर्थव्यवस्थायाः विभिन्नपक्षेषु व्यापकसूचनाः प्राप्यन्ते, यत्र व्यावसायिकावकाशाः, निवेशस्य वातावरणं, विपण्यसंशोधनप्रतिवेदनानि, व्यापारसांख्यिकी, तथैव नियमाः, विधानं च सन्ति 2. स्विस अन्तर्राष्ट्रीय व्यापार संघ (SwissCham) . जालपुटम् : https://www.swisscham.org/ SwissCham अन्तर्राष्ट्रीयरूपेण संचालितानाम् स्विसकम्पनीनां प्रतिनिधित्वं कुर्वन् एकः प्रमुखः व्यापारजालसङ्गठनः अस्ति । तेषां जालपुटे उद्योगैः, प्रदत्तसेवाभिः च वर्गीकृतानां सदस्यकम्पनीनां विस्तृतनिर्देशिका प्रदत्ता अस्ति । तदतिरिक्तं स्विट्ज़र्ल्याण्ड्-देशेन सह सम्बद्धानां वैश्विकव्यापारप्रवृत्तीनां विषये समाचार-अद्यतनं प्रदाति । 3. स्विट्ज़र्ल्याण्ड् वैश्विक उद्यम जालपुटम् : https://www.s-ge.com/ स्विट्ज़र्ल्याण्ड् ग्लोबल इन्टरप्राइज् (S-GE) लघुमध्यम-आकारस्य उद्यमानाम् (SMEs) अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् विस्तारे समर्थनं करोति । तेषां जालपुटे निर्यातमार्गदर्शिकाः, विपण्यविश्लेषणं, आगामिव्यापारमेलानां विषये सूचनाः, स्विट्ज़र्ल्याण्ड्-देशस्य अन्तः वैश्विकरूपेण च आयोजनानि इत्यादीनि बहुमूल्यानि संसाधनानि प्रदत्तानि सन्ति 4. ज्यूरिच् वाणिज्यसङ्घः जालपुटम् : https://zurich.chamber.swiss/ ज्यूरिच्-वाणिज्यसङ्घः स्थानीयतया अन्तर्राष्ट्रीयतया च व्यवसायान् संयोजयित्वा ज्यूरिच्-कैण्टोन्-मध्ये आर्थिकविकासं प्रवर्धयति । वेबसाइट् क्षेत्रीय-आर्थिक-वार्ता-लेखान् प्रकाशयति, सहकार्य-अवकाशान् पोषयन्तः क्षेत्रीय-उद्योग-समूहानां विषये सूचनाभिः सह। 5. जिनेवा वाणिज्यसङ्घः जालपुटम् : https://genreve.ch/?lang=en जिनेवा वाणिज्यसङ्घः वैश्विकरूपेण क्षेत्रस्य प्रतिस्पर्धां वर्धयितुं उद्दिश्य विविधपरिकल्पनानां माध्यमेन स्थानीयव्यापाराणां समर्थने महत्त्वपूर्णां भूमिकां निर्वहति। वेबसाइट् कम्पनीनां मध्ये नेटवर्किंग् प्रवर्धयन्तः इवेण्ट् कैलेण्डर् इत्यनेन सह जिनेवा अर्थव्यवस्थां चालयन्तः प्रमुखक्षेत्राणि प्रदर्शयति। 6.स्विस व्यापार केन्द्र चीन वेबसाइट :https://www.s-ge.com/hi/success-stories/स्विस-व्यापार-केन्द्र-चीन स्विसव्यापारकेन्द्रं चीनदेशः स्विसकम्पनीनां चीनीयसमकक्षानां च मध्ये सेतुरूपेण कार्यं करोति । इयं वेबसाइट् स्विस-संस्थानां चीनदेशे स्वस्य उपस्थितिं स्थापयितुं वा विस्तारयितुं वा सहायतां करोति, तथैव चीनदेशे व्यापारं कर्तुं आवश्यकानि वार्तानि, युक्तयः, मार्केट्-गुप्तचर-सूचना, स्थानीय-अन्तर्दृष्टिः च प्रदाति एतानि वेबसाइट्-स्थानानि स्विट्ज़र्ल्याण्ड्-देशे आर्थिक-वृद्ध्यर्थं व्यापार-अवकाशानां च कृते आवश्यकानि व्यापार-सम्बद्धानि आवश्यकानि सूचनानि, व्यावसायिक-निर्देशिकानां, विपण्य-दत्तांशस्य, अन्ये च संसाधनानाम् अभिगमनं प्रदास्यन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

स्विट्ज़र्ल्याण्ड्-देशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु कतिचन स्वस्वजालस्थल-URL-सहितं सन्ति । 1. स्विस संघीय सीमाशुल्क प्रशासन (Eidgenössische Zollverwaltung) . वेबसाइटः www.ezv.admin.ch 2. स्विस-प्रतिस्पर्धा-केन्द्रम् (पूर्वं केओएफ स्विस-आर्थिक-संस्थानम्) वेबसाइटः www.sccer.unisg.ch/en 3. विश्वबैङ्कद्वारा विश्वएकीकृतव्यापारसमाधानस्य (WITS) आँकडाकोषः वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/CHL/वर्ष/LTST/व्यापारप्रवाह/EXPIMP/उत्पाद/ 4. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - मार्केटप्रवेशमानचित्रम् जालपुटम् : https://www.macmap.org/ 5. संयुक्तराष्ट्रव्यापारविकाससम्मेलनम् (UNCTAD) . जालपुटम् : http://unctadstat.unctad.org/ एतानि जालपुटानि स्विट्ज़र्ल्याण्ड्-देशस्य व्यापार-आँकडानां विषये व्यापक-सूचनाः प्रददति, यत्र निर्यातः, आयातः, वस्तूनाम् विच्छेदः, भागीदारदेशाः, व्यापारितवस्तूनाम् मूल्यं, इत्यादीनि च सन्ति कृपया ज्ञातव्यं यत् विभिन्नस्रोतेषु दत्तांशस्य उपलब्धता, सटीकता च भिन्ना भवितुम् अर्हति । विश्वसनीयव्यापारदत्तांशसूचनार्थं आधिकारिकसरकारीजालस्थलानि अथवा मान्यताप्राप्ताः अन्तर्राष्ट्रीयसङ्गठनानि सन्दर्भयितुं सल्लाहः भवति ।

B2b मञ्चाः

स्विट्ज़र्ल्याण्ड्-देशः अत्यन्तं विकसितस्य समृद्धस्य च बी टू बी-क्षेत्रस्य कृते प्रसिद्धः अस्ति । अधः स्विट्ज़र्ल्याण्ड्देशस्य केचन प्रमुखाः B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. Kompass Switzerland (https://ch.kompass.com/): Kompass विभिन्नेषु उद्योगेषु स्विसव्यापाराणां व्यापकं आँकडाधारं प्रदाति, येन B2B कम्पनीनां कृते सम्बद्धता, व्यापारः च सुलभा भवति 2. अलीबाबा स्विट्ज़र्ल्याण्ड् (https://www.alibaba.com/countrysearch/CH/switzerland.html): अलीबाबा विश्वव्यापीरूपेण क्रेतारः आपूर्तिकर्ताश्च संयोजयन् वैश्विकव्यापारमञ्चं प्रदाति, यत्र अनेके स्विसव्यापाराः अपि सन्ति 3. Europages Switzerland (https://www.europages.co.uk/companies/Switzerland.html): Europages एकः लोकप्रियः B2B मञ्चः अस्ति यः उपयोक्तृभ्यः स्विट्ज़र्ल्याण्ड्देशे आपूर्तिकर्तान्, निर्मातान्, वितरकान् च अन्वेष्टुं शक्नोति। 4. TradeKey स्विट्ज़र्ल्याण्ड् (https://swiss.tradekey.com/): TradeKey व्यावसायिकान् स्विसबाजारे क्रेतृभिः विक्रेतृभिः सह सम्बद्धं कर्तुं समर्थयति, अन्तर्राष्ट्रीयव्यापारस्य अवसरान् प्रदाति। 5. वैश्विकस्रोताः स्विट्ज़र्ल्याण्ड् (https://www.globalsources.com/SWITZERLAND/hot-products.html): वैश्विकस्रोतः एकः स्थापितः सीमापार-बी 2 बी ई-वाणिज्य-मञ्चः अस्ति यः विभिन्नक्षेत्रेषु स्विस-आपूर्तिकर्ताभ्यः उत्पादान् प्रदाति 6. व्यावसायिकनिर्देशिका - स्विट्ज़र्ल्याण्ड् (https://bizpages.org/countries--CH--Switzerland#toplistings): Bizpages.org उद्योगवर्गानुसारं क्रमबद्धानां स्विसकम्पनीनां विस्तृतनिर्देशिकां प्रदाति, यत् B2B-संयोजनानां कुशलतापूर्वकं सुविधां ददाति। 7. Thomasnet - स्विट्जरलैंड आपूर्तिकर्ता निर्देशिका (https://www.thomasnet.com/products/suppliers-countries.html?navtype=geo&country=006&fname=Switzerland+%28CHE%29&altid=&covenum=-1&rlid=1996358-2740819-27838-0&pagecontent =&searchname=null&sflag=E&sort_para=subclassification&sfield=subclassification"): Thomasnet उद्योगखण्डेन वर्गीकृतानां सत्यापितस्विस आपूर्तिकर्तानां व्यापकनिर्देशिकां प्रदाति एते B2B मञ्चाः स्विट्ज़र्ल्याण्ड्देशस्य विभिन्नेषु उद्योगेषु प्रभावीरूपेण सम्बद्धतां, व्यापारं कर्तुं, सहकार्यं कर्तुं च व्यावसायिकानां कृते विस्तृताः अवसराः प्रदास्यन्ति । एतेषां मञ्चानां अन्वेषणं कृत्वा मूल्याङ्कनं कर्तुं अनुशंसितं यत् भवतः विशिष्टानां B2B आवश्यकतानां कृते कोऽपि सर्वोत्तमः अनुकूलः अस्ति।
//