More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया इस्लामिकगणराज्यं मॉरिटानिया इति नाम्ना प्रसिद्धः मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः अस्ति । प्रायः १०३ लक्षं वर्गकिलोमीटर् क्षेत्रेण अयं आफ्रिकादेशस्य एकादशः बृहत्तमः देशः अस्ति । मॉरिटानियादेशस्य ईशानदिशि अल्जीरियादेशः, पूर्वदिशि दक्षिणपूर्वदिशि मालीदेशः, दक्षिणे दक्षिणपश्चिमे च सेनेगलदेशः, वायव्यदिशि पश्चिमसहारादेशः च अस्ति मॉरिटानियादेशस्य जनसंख्या प्रायः ४५ लक्षं जनाः इति अनुमानितम् अस्ति । राजधानीनगरं नोउआक्चोट् अस्ति – यत् देशस्य आर्थिककेन्द्ररूपेण अपि कार्यं करोति – अन्येषु प्रमुखनगरेषु नौआधिबौ, रोसो च अन्तर्भवति । मॉरिटानियादेशस्य विविधजातीयसंरचना अस्ति यत्र अरबीभाषिणः मूर्-जनाः जनसंख्यायाः महत्त्वपूर्णं भागं भवन्ति । अन्येषु जातीयसमूहेषु सोनिन्के, वोलोफ्, फुलानी (फुल्बे), बम्बारा, अरब-बर्बर्-समुदायः इत्यादयः सन्ति । मॉरिटानियादेशे भाष्यते राजभाषा अरबीभाषा अस्ति; तथापि व्यापारे शिक्षाक्षेत्रे च फ्रेंचभाषायाः महती भूमिका अस्ति । इस्लामधर्मः राज्यधर्मरूपेण मान्यतां प्राप्नोति यत्र ९९% तः अधिकाः मॉरिटानियादेशिनः सुन्नी इस्लामस्य अनुयायिनः सन्ति । अटलाण्टिकतटरेखायाः समीपे स्थित्वा तटीयपर्यटनस्य सम्भावना प्रददाति; तथापि विशालाः मरुभूमिः अस्य परिदृश्यस्य अधिकांशं वर्तन्ते येन सेनेगलस्य सेनेगलस्य च सहायकनद्यः इत्यादीनां नदीनां पार्श्वे व्यतिरिक्तं कृषिः चुनौतीपूर्णा भवति ये मॉरिटानिया-क्षेत्रे प्रवहन्ति येन उर्वरजलोढमृदाप्रदेशाः निर्मान्ति यत्र पारम्परिककृषिः भवति अर्थव्यवस्था खननम् – विशेषतः लौहधातुनिर्माणम् – मत्स्यपालनम्, कृषिः (पशुपालनम्), अन्येषां मध्ये गुञ्जा अरबी उत्पादनम् इत्यादिषु उद्योगेषु बहुधा निर्भरं भवति सीमित आर्थिकविकासस्य कारणेन केषुचित् प्रदेशेषु दरिद्रता एकः विषयः एव अस्ति । मॉरिटानियादेशे दासता सहितं सामाजिकविषयेषु सम्बद्धानां आव्हानानां सामना अपि अभवत् यत् केवलं १९८१ तमे वर्षे एव कानूनेन आधिकारिकतया निरस्तं जातम् परन्तु अद्यापि केषुचित् पारम्परिकसमुदायेषु सर्वकारैः तस्य पूर्णतया उन्मूलनार्थं प्रयत्नानाम् अभावे अपि अद्यापि वर्तते राजनैतिकदृष्ट्या मॉरिटानियादेशः १९६० तमे वर्षे नवम्बर्-मासस्य २८ दिनाङ्के फ्रान्स्-देशात् स्वातन्त्र्यं प्राप्तवान् ।देशे राजनैतिक-अस्थिरतायाः सैन्य-तख्तापलटस्य च कालाः अभवन्, परन्तु अन्तिमेषु वर्षेषु लोकतान्त्रिकीकरणस्य दिशि प्रगतेः लक्षणं दृश्यते वर्तमान अध्यक्षः मोहम्मद औल्ड् गजौआनी अस्ति यः २०१९ तमस्य वर्षस्य अगस्तमासे कार्यभारं स्वीकृतवान् । उपसंहाररूपेण मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः विशालः विविधः च देशः अस्ति । दरिद्रता, सामाजिकविषयाणि, राजनैतिकस्थिरता च इत्यादिभिः सम्बद्धानां आव्हानानां सामनां कृत्वा अपि अत्र प्राकृतिकसंसाधनानाम् एकां सरणी अस्ति, आर्थिकवृद्धेः सम्भावना च अस्ति
राष्ट्रीय मुद्रा
मॉरिटानिया महाद्वीपस्य पश्चिमप्रदेशे स्थितः आफ्रिकादेशस्य एकः देशः अस्ति । मॉरिटानियादेशे प्रयुक्ता मुद्रा मॉरिटानिया-देशस्य औगुइया (MRO) इति कथ्यते । अस्मिन् क्षेत्रे अरब-बर्बर्-व्यापारिभिः प्रयुक्तस्य ऐतिहासिकस्य मुद्रा-एककस्य नामधेयेन अस्य नामकरणं कृतम् अस्ति । १९७३ तमे वर्षात् मॉरिटेनिया-देशस्य ओउगुइया-इत्येतत् मॉरिटेनिया-देशस्य आधिकारिकमुद्रा अस्ति ।एतत् CFA-फ्रैङ्क्-इत्यस्य स्थाने स्थापितं यत् पूर्वं यदा फ्रांस-देशस्य उपनिवेशः आसीत् तदा तस्य आधिकारिकमुद्रारूपेण उपयुज्यते स्म एकः मॉरिटानिया-देशस्य औगुइया पञ्चषु ​​खौमेषु विभक्तः अस्ति । नोट्-पत्राणि सामान्यतया १००, २००, ५००, १,००० औगुइया-संप्रदायेषु दृश्यन्ते । मुद्राः अपि उपलभ्यन्ते किन्तु प्रचलने न्यूनतया दृश्यन्ते । मॉरिटानिया-देशस्य औगुइया-इत्यस्य विनिमयदरः विभिन्नानां आर्थिककारकाणां कारणात् USD अथवा EUR इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं उतार-चढावम् अनुभवति । इदं महत्त्वपूर्णं यत् केचन मॉरिटानियादेशात् बहिः एतस्य मुद्रायाः आदानप्रदानं चुनौतीपूर्णं मन्यन्ते यतः अन्तर्राष्ट्रीयस्तरस्य व्यापकरूपेण व्यापारः न भवति। एटीएम-इत्येतत् नौआक्चोट्, नोआधिबौ इत्यादिषु प्रमुखेषु नगरेषु उपलभ्यते यत्र अन्तर्राष्ट्रीयक्रेडिट्-कार्ड् अथवा डेबिट्-कार्ड्-इत्यस्य उपयोगेन नकद-निष्कासनं कर्तुं शक्यते । तथापि लघुनगरेषु ग्राम्यक्षेत्रेषु च यत्र एटीएम-इत्येतत् सुलभं न भवेत् तत्र वैकल्पिक-देयता-साधनं भवितुं सल्लाहः । मॉरिटानिया-देशस्य भ्रमणं कुर्वन् अथवा अस्य देशस्य मुद्रासम्बद्धं किमपि वित्तीयव्यवहारं कुर्वन्, वर्तमानविनिमयदराणां विषये, तत्र सम्बद्धानां कस्यापि प्रासंगिकशुल्कस्य च विषये स्वबैङ्केन वा वित्तीयसंस्थायाः सह परामर्शं कर्तुं सर्वदा अनुशंसितं भवति, यत्किमपि निर्णयं कर्तुं पूर्वं। निष्कर्षतः मॉरिटेनियादेशस्य आधिकारिकमुद्रा मॉरिटानिया-देशस्य औगुइया (MRO) इति कथ्यते, यत् १९७३ तमे वर्षात् प्रचलति ।यद्यपि अन्येषां केषाञ्चन मुद्राणां इव अन्तर्राष्ट्रीयरूपेण सामान्यतया व्यापारः न भवति चेदपि तस्य मूल्यं सुलभतां च अवगत्य अन्तः सुचारुतया मौद्रिकव्यवहारं सुनिश्चित्य साहाय्यं कर्तुं शक्यते एतत् रोचकं पश्चिमाफ्रिकाराष्ट्रम्।
विनिमय दर
मॉरिटानियादेशे कानूनीमुद्रा मॉरिटानियादेशस्य ओउगुइया (MRO) इति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते मूल्यानि भिन्नानि भवितुम् अर्हन्ति, परिवर्तनस्य विषयाः च सन्ति । अत्र २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य केचन अनुमानितविनिमयदराः सन्ति । - 1 अमेरिकी डॉलर (USD) ≈ 35.5 मॉरिटानियाई Ouguiya (MRO) - 1 यूरो (EUR) ≈ 40.8 मॉरिटानियाई ओउगुइया (MRO) - १ ब्रिटिश पाउण्ड् (GBP) ≈ ४८.९ मॉरिटानियाई ओउगुइया (MRO) - कृपया ज्ञातव्यं यत् अन्येषां प्रमुखमुद्राणां विनिमयदराः भिन्नाः भवितुम् अर्हन्ति । अत्यन्तं सटीकं अद्यतनं च रूपान्तरणं कर्तुं सर्वदा सर्वोत्तमम् अस्ति यत् विश्वसनीयस्रोतेन सह यथा बैंकाः, मुद्राविनिमयसेवाः, वित्तीयजालस्थलानि वा पश्यन्तु
महत्त्वपूर्ण अवकाश दिवस
वायव्य-आफ्रिकादेशे स्थितः मॉरिटानिया-देशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्यन्तं महत्त्वपूर्णेषु उत्सवेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः नवम्बर्-मासस्य २८ दिनाङ्के आचर्यते । अस्मिन् दिने १९६० तमे वर्षे फ्रान्सदेशात् मॉरिटानियादेशस्य स्वातन्त्र्यं प्राप्तस्य स्मरणं भवति ।अस्य अवसरस्य निमित्तं देशे विविधाः कार्यक्रमाः, परेडाः च भवन्ति । मॉरिटानियादेशस्य अन्यः महत्त्वपूर्णः उत्सवः ईद-अल्-फितरः अस्ति, यः उपवास-भङ्ग-उत्सवः इति अपि ज्ञायते । अयं मुस्लिम-अवकाशः रमजान-मासस्य अन्ते उपवास-नमाज-मासस्य अन्ते भवति । ईद-अल्-फितर-समये परिवाराः भोजस्य आनन्दं प्राप्तुं, उपहारस्य आदान-प्रदानार्थं च एकत्रिताः भवन्ति । तदतिरिक्तं जनाः सार्वजनिकोत्सवेषु भागं गृह्णन्तः नूतनानि वस्त्राणि धारयन्ति, बन्धुजनानाम् दर्शनं कुर्वन्ति च । मॉरिटानियादेशे ईद-अल्-अधा अथवा बलि-उत्सवः अपि आचर्यते । अयं उत्सवः इब्राहिमस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः स्मरणं करोति परन्तु अन्ततः तस्य स्थाने बलिदानार्थं मेषः स्थापितः। अस्मिन् दिने विश्वे मुसलमाना: इस्लामिकपरम्पराभिः उल्लिखितानां विशिष्टसंस्कारानाम् अनुसरणं कृत्वा मेषं वा गां वा इत्यादीनां पशूनां बलिदानं कुर्वन्ति । इस्लामिकनववर्षः मॉरिटानियादेशे अन्यः महत्त्वपूर्णः अवकाशः अस्ति । मौलूद अथवा मौलिद अल-नबी इति नाम्ना प्रसिद्धं अयं चन्द्रपञ्चाङ्गगणनायाः आधारेण इस्लामिकपरम्परानुसारं पैगम्बरमुहम्मदस्य जन्मदिनम् आचरति । अपि च,मॉरिटानिया-संस्कृतिः विस्तृत-समारोहैः सह विवाहेषु महत् महत्त्वं ददाति यत् बहुदिनानि यावत् स्थातुं शक्नोति।, विवाहाः आनन्ददायकाः अवसराः सन्ति यत्र परिवाराः एकत्र आगत्य ला'ह्रेचे-विवियन्-इत्यादीनां पारम्परिकनृत्यानां उत्सवं कुर्वन्ति, प्रदर्शनं च कुर्वन्ति। समग्रतया,मॉरिटानिया एतेषां उत्सवानां माध्यमेन स्वस्य समृद्धं सांस्कृतिकविरासतां रक्षति यत् समुदायं एकत्र आनयति तथा च धार्मिकविश्वासाः अपि च स्वातन्त्र्यदिवसम् इत्यादीनां ऐतिहासिकमाइलस्टोनानां माइलस्टोनानां च उत्सवं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः अस्ति । अस्य पश्चिमदिशि अटलाण्टिकमहासागरः, दक्षिणदिशि सेनेगलमहासागरः, ईशानदिशि अल्जीरियादेशः, पूर्वदिशि दक्षिणपूर्वदिशि मालीमहासागरः, उत्तरदिशि पश्चिमसहारादेशः च अस्ति । मॉरिटानिया-देशस्य अर्थव्यवस्था कृषि-खनन-मत्स्य-उद्योगेषु बहुधा अवलम्बते । अयं लौहधातुस्य महत्त्वपूर्णः निर्यातकः अस्ति, अस्य आन्तरिकप्रदेशे बृहत् निक्षेपाः प्राप्यन्ते । खननक्षेत्रं मॉरिटानियादेशस्य राजस्वस्य विदेशीयविनिमयस्य च अर्जने महत्त्वपूर्णं योगदानं ददाति । कृषिजन्यपदार्थानाम् दृष्ट्या मॉरिटानियादेशे घरेलुभोजार्थं ज्वारं, बाजरा, तण्डुलं, कुक्कुटं, शाकं च उत्पाद्यते । परन्तु अद्यापि अस्य शुष्कजलवायुकारणात् अपर्याप्तसिञ्चनव्यवस्था, वर्षायां उतार-चढावः इत्यादीनि आव्हानानि सन्ति । अटलाण्टिकमहासागरस्य समीपे तटीयस्थानस्य कारणेन अस्य देशस्य मत्स्यपालन-उद्योगः अपि समृद्धः अस्ति । सार्डिन्, आक्टोपस् इत्यादीनां मत्स्यपदार्थानाम् निर्यातः न केवलं आफ्रिकादेशस्य अन्तः अपितु वैश्विकरूपेण अपि भवति । मॉरिटानियादेशस्य व्यापारसाझेदाराः चीनदेशः (मुख्यतया लौहधातुनिर्यातार्थं), फ्रान्सदेशः (यन्त्राणि सहितं आयातानां कृते), स्पेनदेशः (मत्स्यनिर्यातार्थं), माली (कृषिवस्तूनाम्), सेनेगलदेशः (विभिन्नवस्तूनाम्) इत्यादयः सन्ति मॉरिटानिया मुख्यतया विदेशात् पेट्रोलियमउत्पादसहितं यन्त्राणि उपकरणानि च आयातयति यतः अत्र आन्तरिकरूपेण महत्त्वपूर्णनिर्माणक्षमतायाः अभावः अस्ति । एतेषां व्यापारिकक्रियाकलापानाम् अस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं दत्तस्य अपि समग्रव्यापारघातः अद्यापि खनिजसदृशकच्चामालात् परं निर्यातवस्तूनाम् विविधीकरणे बहुधा कारणसीमानां कारणेन अवलोकितः अस्ति विश्वबैङ्कसमूह इत्यादिभिः अन्तर्राष्ट्रीयसाझेदारैः सह मॉरिटानियासर्वकारेण आधारभूतसंरचनानां - विशेषतः बन्दरगाहानां - उन्नयनार्थं प्रयत्नाः कृताः यस्य उद्देश्यं सुचारुतरव्यापारमार्गाणां सुविधां कर्तुं वर्तते ये सम्भाव्यतया समीपस्थैः देशैः सह क्षेत्रीयरूपेण वाणिज्यिकक्रियाकलापं वर्धयितुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयरूपेण समग्ररूपेण आर्थिकवृद्धिं वर्धयितुं शक्नुवन्ति मॉरिटानी के क्षमता
बाजार विकास सम्भावना
उत्तर-आफ्रिका-देशस्य पश्चिमतमः देशः मॉरिटानिया-देशस्य विदेशव्यापार-विपण्यस्य विकासाय आशाजनकः सम्भावना वर्तते । राष्ट्रे लौहधातुः, ताम्रं, सुवर्णं, तैलं च इत्यादीनां संसाधनानाम् समृद्धभण्डारः अस्ति, येन निर्यातस्य लाभप्रदाः अवसराः प्राप्यन्ते । अटलाण्टिकतटस्य समीपे मॉरिटानियादेशस्य सामरिकस्थानं अन्तर्राष्ट्रीयनौकायानमार्गेषु प्रत्यक्षं प्रवेशं प्राप्नोति । नूआक्चोट्-नगरे अस्य मुख्यबन्दरगाहः वैश्विकविपण्यं प्रति मालस्य कुशलपरिवहनस्य अनुमतिं ददाति । अतः समीपस्थैः देशैः सह ततः परं च व्यापारक्रियाकलापस्य वर्धनस्य महती व्याप्तिः अस्ति । मॉरिटानियादेशस्य अर्थव्यवस्था कृषिपशुपालनस्य च उपरि बहुधा अवलम्बते । राष्ट्रस्य विशालः कृषियोग्यभूमिः अस्ति, या ज्वार, कोदो, कुक्कुट, तण्डुल इत्यादीनां सस्यानां कृषिं कर्तुं उपयुक्ता अस्ति । तदतिरिक्तं मॉरिटानियादेशे महत्त्वपूर्णाः मत्स्यपालनक्षेत्राणि सन्ति ये सीमितमूलसंरचनायाः प्रौद्योगिकीप्रगतेः च कारणेन बहुधा अप्रयुक्ताः एव सन्ति एतेषु क्षेत्रेषु निवेशस्य विस्तारः उत्पादनस्तरं वर्धयितुं तदनन्तरं निर्यातं च जनयितुं शक्नोति । अन्तिमेषु वर्षेषु मॉरिटानियादेशे औद्योगिकीकरणप्रयासेषु पर्याप्तं प्रगतिः अभवत् । केवलं खननम् अथवा तैलस्य उत्पादनम् इत्यादिषु निष्कर्षण-उद्योगेषु अधिकनिर्भरतायाः दूरं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं केन्द्रीकृत्य; वस्त्र-खाद्य-प्रसंस्करण-उद्योग-सदृशेषु क्षेत्रेषु विनिर्माण-क्षमतां वर्धयितुं उद्दिश्य उपक्रमाः सर्वकारेण आरब्धाः |. अपि च,मॉरिटानिया-देशे एकः अद्वितीयः सांस्कृतिकविरासतः अस्ति यः विश्वस्य पर्यटकानाम् आकर्षणं करोति।बैंक डी आर्गुइन् राष्ट्रियनिकुञ्जः अथवा चिङ्गुएट्टी ऐतिहासिकनगरम् इत्यादीनां आकर्षणानां सङ्गमेन यूनेस्को विश्वविरासतस्थलरूपेण सूचीकृतः,पर्यटनक्षेत्रं विदेशीयराजस्वस्य स्रोतः इति अपारप्रतिज्ञां दर्शयति। गैलरी,सङ्ग्रहालय,आदिरूपेण च सांस्कृतिकविनिमयकेन्द्राणां आरम्भः अन्तर्राष्ट्रीयपर्यटकानाम् आकर्षणे अपि सहायतां कर्तुं शक्नोति अतः स्थानीयहस्तशिल्पं,उत्पादानाञ्च प्रति अधिका रुचिः आनयितुं शक्नोति तथापि,इदं ज्ञातव्यं यत् अद्यापि मॉरिटानियादेशस्य विदेशव्यापारक्षमतायाः पूर्णसाक्षात्कारे बाधाः सन्ति।मूलसंरचना,श्रमउत्पादकता,व्यापारस्य सुगमतासूचकाङ्कः,सीमापारव्यापारव्यवस्थाः,राजनैतिकस्थिरतां सुनिश्चित्य च इति विषये सुधारं करणं भवति all crucial factors needed to attract foreign investments.एतेषां बाधानां समाधानार्थं समन्वितप्रयत्नानाम् माध्यमेन तथा च सर्वकारस्य,घरेलुव्यापाराणां,तथा च अन्तर्राष्ट्रीयसमकक्षाणां समन्वितपरिकल्पनाभिः,मॉरिटानियादेशस्य विदेशीयव्यापारबाजारस्य भविष्यं उज्ज्वलं प्रतीयते।
विपण्यां उष्णविक्रयणानि उत्पादानि
मॉरिटानियादेशे विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् देशस्य अद्वितीयसांस्कृतिक-आर्थिककारकाणां विचारः महत्त्वपूर्णः भवति । अत्र विपण्यस्य कृते उष्णविक्रयवस्तूनाम् चयनस्य केचन युक्तयः सन्ति । 1. कृषिः : मॉरिटानियादेशे कृषिप्रधानः अर्थव्यवस्था अस्ति, अतः कृषिजन्यपदार्थानाम् आग्रहः अधिकः अस्ति । धान्यं, फलं, शाकं, पशुभोजनम् इत्यादिषु वस्तुषु ध्यानं दत्तव्यम् । तदतिरिक्तं जैविकपदार्थानाम् आग्रहः वर्धमानः अस्ति । 2. मत्स्यपालन-उद्योगः : अटलाण्टिक-महासागरस्य विस्तृततटरेखायाः, समृद्धसमुद्रीसम्पदानां च कारणात् मॉरिटानिया-देशे मत्स्य-उत्पादानाम् एकं सशक्तं विपण्यं वर्तते एतस्याः माङ्गल्याः पूर्तये उत्तमगुणवत्तायुक्ताः जमेन वा डिब्बाबद्धाः मत्स्याः समुद्रीभोजनाः च उत्पादाः चयनं कुर्वन्तु । 3. वस्त्रं वस्त्रं च : मॉरिटानियादेशस्य व्यापारक्षेत्रे वस्त्रम् अपि अत्यावश्यकं वस्तु अस्ति यतः स्थानीयवस्त्रस्य उत्पादनं सीमितं वर्तते। उष्णजलवायुस्य अनुकूलानि वस्त्राणि यथा कपासः वा लिनेन् इत्यादीनि लघुवस्त्राणि चिन्वन्तु । 4. उपभोक्तृवस्तूनि : मॉरिटेनियादेशे उपभोक्तृषु प्रसाधनसामग्री (दन्तधावनं, शैम्पू), गृहसामग्री (डिटर्जेन्ट्), इलेक्ट्रॉनिक्स (मोबाइलफोन) इत्यादीनां मूलभूतदैनिकानाम् आवश्यकतानां स्थिरमागधा वर्तते 5.व्यापारसाझेदारी : उपभोक्तृप्राथमिकताम् अधिकतया अवगन्तुं स्थानीयवितरकैः अथवा थोकविक्रेतृभिः सह साझेदारीस्थापनं कर्तुं विचारयन्तु येषां मॉरिटानिया-बाजार-परिदृश्यस्य उत्तमं ज्ञानं भवति। 6.सांस्कृतिकसंवेदनशीलता: उत्पादानाम् चयनं कुर्वन् मॉरिटानियादेशस्य परम्पराः, रीतिरिवाजाः, धार्मिकाभ्यासाः च गृह्णन्तु येन कस्यापि सांस्कृतिकसङ्घर्षस्य वा आक्षेपार्हविकल्पस्य वा परिहारः भवति। 7.स्थायिउत्पादाः : विश्वव्यापीरूपेण पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह मॉरिटानियादेशे अपि उपभोक्तृषु स्थायिपदार्थेषु रुचिः वर्धमाना अस्ति। पर्यावरण-अनुकूल-विकल्पाः सम्भाव्य-क्रेतृणां कृते आकर्षक-विकल्पाः भवितुम् अर्हन्ति । 8.व्यय-प्रभावशीलता : मॉरिटानिया-देशः अद्यापि आर्थिकरूपेण विकसितः इति विचार्य; उत्पादस्य गुणवत्तामानकानां निर्वाहं कुर्वन् व्यय-प्रभावी-निर्माण-प्रक्रियासु ध्यानं दत्त्वा किफायती-विकल्पान् प्रदातुं बुद्धिमान् भवितुम् अर्हति । मॉरिटानिया-देशस्य विपण्य-अर्थव्यवस्थायां विदेशव्यापारार्थं उत्पादचयनं कुर्वन् एतेषां कारकानाम् विचारं कृत्वा; व्यवसायाः अत्यन्तं प्रार्थितवस्तूनि प्रदातुं स्वस्य सफलतायाः सम्भावनाम् वर्धयितुं शक्नुवन्ति ये विशेषतया मॉरिटानिया-उपभोक्तृणां आवश्यकतानां प्राधान्यानां च पूर्तिं कुर्वन्ति।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया इस्लामिकगणराज्यं मॉरिटानिया इति नाम्ना प्रसिद्धः मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः अस्ति । प्रायः ४० लक्षं जनानां जनसंख्यायाः अस्य अद्वितीयाः ग्राहकलक्षणाः सांस्कृतिकाः वर्जनाः च सन्ति येषां विषये व्यापारं कुर्वन् अथवा मॉरिटानिया-ग्राहकैः सह संवादं कुर्वन् विचारः करणीयः यदा मॉरिटेनियादेशे ग्राहकलक्षणस्य विषयः आगच्छति तदा पारिवारिकमूल्यानां परम्पराणां च महत्त्वपूर्णा भूमिका भवति इति अवगन्तुं अत्यावश्यकम् । पारिवारिकसम्बन्धाः अतीव दृढाः भवन्ति, निर्णयाः प्रायः परिवारैकके सामूहिकरूपेण क्रियन्ते । एषः पारिवारिकः प्रभावः व्यापारिकपरस्परक्रियासु अपि विस्तृतः भवति । मॉरिटानियादेशे कस्यापि व्यावसायिकव्यवहारस्य पूर्वं विश्वासस्य निर्माणं व्यक्तिगतसम्बन्धस्थापनं च महत्त्वपूर्णम् अस्ति । मॉरिटानिया-देशवासिनां मध्ये आतिथ्यस्य महत् मूल्यं वर्तते, अतः सभासु वा सामाजिक-अवसरेषु वा चाय-भोजनाय वा आमन्त्रणं भवितुं अपेक्षध्वम् । एतेषां आमन्त्रणानां कृपापूर्वकं स्वीकारः अत्यावश्यकः यतः क्षयः अनादरः इति दृश्यते । तदतिरिक्तं मॉरिटानियादेशे समयपालनस्य कठोरता अनुसरणं न भवति, अतः नियुक्तिस्थापनसमये धैर्यस्य, लचीलतायाः च आवश्यकता भवति । सांस्कृतिकनिषेधानां निषेधानां वा दृष्ट्या कतिपयानि वस्तूनि परिहर्तव्यानि सन्ति । 1. शूकरमांसम् : मॉरिटानिया इस्लामिक आहारनियमानाम् अनुसरणं करोति; अतः शूकरमांसस्य उत्पादनानि कदापि न अर्पितव्यानि न सेवितव्यानि। 2. मद्यपानम् : मुसलमानानां कृते तेषां धार्मिकाणां विश्वासानुसारं मद्यस्य सेवनं निषिद्धम् अस्ति, अतः व्यापारिकसमागमेषु मद्यस्य अर्पणं भवतः मॉरिटानियादेशस्य ग्राहकानाम् आक्षेपं कर्तुं शक्नोति। 3. वामहस्तः : मॉरिटानिया-संस्कृतौ वामहस्तः अशुद्धः इति मन्यते; एवं भोजनार्थं हस्तप्रहारार्थं वा तस्य उपयोगः दुर्बलतया द्रष्टुं शक्यते । 4. इस्लामस्य आलोचना : इस्लामिक गणराज्यस्य रूपेण इस्लामिककानूनस्य व्यापकरूपेण अभ्यासः भवति, इस्लामस्य आलोचनायाः कारणेन व्यक्तिगतरूपेण व्यावसायिकरूपेण च गम्भीराः परिणामाः भवितुम् अर्हन्ति। सारांशेन, पारिवारिकमूल्यानां महत्त्वं अवगत्य धार्मिकविश्वासानाम् प्रति आदरपूर्वकं व्यक्तिगतसम्बन्धस्थापनं च मॉरिटेनियाग्राहकैः सह सफलपरस्परक्रियासु सुविधां कर्तुं साहाय्यं करिष्यति। इस्लामधर्मस्य आलोचनां कर्तुं परहेजं कुर्वन् शूकरमांस इत्यादीनां निषिद्धभोजनवस्तूनाम् परिहारः इत्यादीनां सांस्कृतिकनिषेधानां विषये अवगतः सन् तेषां रीतिरिवाजानां परम्पराणां च प्रति सम्मानं दर्शयिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
मॉरिटानिया-देशः वायव्य-आफ्रिका-देशे स्थितः देशः अस्ति, यः सुन्दर-प्रदेशैः, समृद्धैः सांस्कृतिक-विरासतैः च प्रसिद्धः अस्ति । यदा सीमाशुल्क-आप्रवास-विनियमानाम् विषयः आगच्छति तदा मॉरिटानिया-देशे विशिष्टाः प्रक्रियाः सन्ति, येषां विषये आगन्तुकाः अवगताः भवेयुः । मॉरिटानियादेशे सीमाशुल्कप्रबन्धनव्यवस्थायाः निरीक्षणं सीमाशुल्कमहानिदेशालयेन (DGI) क्रियते । आगमनसमये सर्वेषां यात्रिकाणां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यं भवति, यस्मिन् तेषां सामानसम्बद्धं व्यक्तिगतसूचना, विवरणं च समाविष्टम् अस्ति । देशे आनयितस्य कस्यापि मालस्य मुद्रायाः वा सम्यक् घोषणं महत्त्वपूर्णम् अस्ति । तत्र केचन वस्तूनि सन्ति येषां आनयनं निषिद्धं वा प्रतिबन्धितं वा मॉरिटानियादेशे । एतेषु अग्निबाणं, अवैधमादकद्रव्याणि, नकलीवस्तूनि, केचन कृषिजन्यपदार्थाः च सन्ति । यात्रायाः पूर्वं निषिद्धवस्तूनाम् सूचीं पश्यन्तु, येन कानूनी विषयाः दण्डाः वा न भवन्ति । मॉरिटानियादेशे प्रवेशे वा निर्गमने वा यात्रिकाः न्यूनातिन्यूनं षड्मासानां वैधतां अवशिष्टं वैधं पासपोर्टं प्रस्तुतं कुर्वन्तु । भवतः राष्ट्रियतायाः आधारेण वीजानां आवश्यकता अपि भवितुम् अर्हति; यात्रायाः पूर्वं मॉरिटानिया-देशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । सीमाशुल्क-अधिकारिणः आगमन-प्रस्थानयोः सामानस्य यादृच्छिकनिरीक्षणं कर्तुं शक्नुवन्ति । एतेषु निरीक्षणेषु अधिकारिभिः सह सहकार्यं अत्यावश्यकम्। यात्रायां अत्यधिकं नगदं बहुमूल्यं वा न वहितव्यम् इति सल्लाहः दत्तः यतः एतेन सीमाशुल्कनिरीक्षणस्थानेषु शङ्का उत्पद्यते। तदतिरिक्तं, एतत् ज्ञातव्यं यत् पर्यटकाः मॉरिटानिया-देशस्य भ्रमणकाले स्थानीयपरम्पराणां संस्कृतियाश्च सम्मानं कर्तुं अर्हन्ति । देशे प्रचलितानां इस्लामिकरीतिरिवाजानां सम्मानात् महिलायात्रिकाणां सार्वजनिकस्थानेषु विनयशीलवेषः अपेक्षितः अस्ति। सारांशेन मॉरिटानियादेशे सीमाशुल्कमार्गेण यात्रायां : १. १) सीमाशुल्कघोषणा समीचीनतया भृता। २) निषिद्ध/प्रतिबन्धितवस्तूनाम् विषये अवगताः भवन्तु। ३) समुचितवीजासहितं वैधं पासपोर्टं वहन्तु। ४) यादृच्छिकनिरीक्षणकाले सहकार्यं कुर्वन्तु। ५) स्थानीयपरम्पराणां सम्मानं कृत्वा विनयशीलं वेषं धारयन्तु। एतेषां मार्गदर्शिकानां पालनेन मॉरिटानिया-देशस्य सीमाशुल्कमार्गेण सुचारुयात्रा सुनिश्चिता भविष्यति तथा च आगन्तुकाः अस्य आकर्षकदेशस्य अन्वेषणार्थं स्वसमयस्य आनन्दं लब्धुं शक्नुवन्ति।
आयातकरनीतयः
मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः अस्ति, आयातितवस्तूनाम् कृते विशिष्टा करनीतिः अस्ति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण देशस्य आयातशुल्कसंरचना भिन्ना भवति । सामान्यतया मॉरिटानिया आयातेषु मूल्यकरं आरोपयति, यस्य गणना उत्पादस्य सीमाशुल्कमूल्यस्य प्रतिशतरूपेण भवति । मालस्य स्वरूपानुसारं शून्यतः ३० प्रतिशतं यावत् सीमाशुल्कं भवति । खाद्यपदार्थाः, औषधानि, केचन कृषिनिवेशाः इत्यादीनां आवश्यकवस्तूनाम् नागरिकानां कृते किफायतीत्वं उपलब्धतां च सुनिश्चित्य न्यूनशुल्कदराणि न्यूनानि वा शून्यानि वा भवितुम् अर्हन्ति एड वैलोरेम् शुल्कस्य अतिरिक्तं मॉरिटेनियादेशे आयातेषु मूल्यवर्धनकरः (VAT) अपि भवति । देशे आनयितानां अधिकांशवस्तूनाम् उपरि सम्प्रति १५ प्रतिशतं वैट्-दरः निर्धारितः अस्ति । परन्तु मूलभूतभोजनं, औषधं च इत्यादीनां केषाञ्चन आवश्यकवस्तूनाम् अपवादाः सन्ति । इदं महत्त्वपूर्णं यत् मॉरिटानियादेशे आयातानुज्ञापत्राणां विषये अपि विशिष्टाः नियमाः सन्ति, कतिपयेषु उत्पादेषु प्रतिबन्धाः च सन्ति । यथा अग्निबाणस्य, मादकद्रव्याणां च देशे आयातः कठोररूपेण निषिद्धः अस्ति । अपि च, आयातकानाम् कृते मॉरिटेनियादेशे आयातानां कस्यापि क्रियाकलापस्य आरम्भात् पूर्वं सर्वैः प्रयोज्य सीमाशुल्ककानूनैः नियमैः च परिचितः भवितुं सल्लाहः भवति अस्मिन् प्रासंगिकाधिकारिभिः आवश्यकानि आवश्यकानि अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा प्राप्तुं समावेशः अस्ति । समग्रतया मॉरिटानियादेशः आयातशुल्कं एड् वैलोरेम् दरानाम् आधारेण संग्रहयति यत् आयातितवस्तूनाम् प्रकारस्य आधारेण शून्यतः ३० प्रतिशतपर्यन्तं भिद्यते अधिकांश आयातितवस्तूनाम् उपरि १५ प्रतिशतस्य दरेन मूल्यवर्धितकरं (VAT) अपि प्रयोजयति । आयातकाः अस्मिन् देशस्य अन्तः व्यापारं कर्तुं पूर्वं स्वस्य इष्ट-आयात-सम्बद्धानां विशिष्टानां अनुज्ञापत्र-आवश्यकतानां वा प्रतिबन्धानां वा विषये अवगताः भवेयुः ।
निर्यातकरनीतयः
वायव्य-आफ्रिकादेशे स्थितस्य मॉरिटानिया-देशस्य निर्यात-उत्पादानाम् विषये विशिष्टा कर-नीतिः अस्ति । देशस्य करव्यवस्थायाः उद्देश्यं घरेलु-अन्तर्राष्ट्रीयव्यापारयोः कृते सक्षमवातावरणं निर्मातुं, आर्थिकविकासस्य समर्थनार्थं राजस्वं च जनयितुं वर्तते मॉरिटानियादेशे निर्यातपदार्थानाम् करव्यवस्था मुख्यतया सामान्यकरसंहिताद्वारा नियन्त्रिता भवति । निर्यातकाः कतिपयानां नियमानाम् अनुपालनं कृत्वा निर्यातितवस्तूनाम् उपरि करं दातुं बाध्यन्ते । मॉरिटानियादेशस्य निर्यातकरनीतेः एकः प्रमुखः पक्षः मूल्यवर्धितकरः (VAT) अस्ति । निर्यातितवस्तूनि शून्य-रेटेड्-आपूर्तिः इति मन्यन्ते इति कारणतः वैट्-मुक्ताः सन्ति । अस्य अर्थः अस्ति यत् निर्यातकानां कृते स्वउत्पादानाम् उपरि वैट् ग्रहीतुं न प्रयोजनं किन्तु अद्यापि उत्पादनप्रक्रियायाः कालखण्डे भुक्तं किमपि वैट् पुनः प्राप्तुं शक्नुवन्ति । मॉरिटानियादेशस्य निर्यातकरनीतौ सीमाशुल्कस्य अपि महत्त्वपूर्णा भूमिका अस्ति । केचन वस्तुवर्गाः निर्यातस्य समये सीमाशुल्कस्य भिन्नाः दराः आकर्षयन्ति । एते दराः उत्पादस्य प्रकारः, उत्पत्तिः, गन्तव्यदेशः, प्रासंगिकव्यापारसम्झौताः वा प्राधान्यानि इत्यादीनां कारकानाम् आधारेण भिन्नाः भवितुम् अर्हन्ति । तदतिरिक्तं निर्यातकानां कृते स्वस्य उत्पादवर्गस्य विशिष्टानि आवश्यकानि अनुज्ञापत्राणि अनुज्ञापत्राणि च प्राप्तुं सहितं दस्तावेजीकरणस्य आवश्यकताः पूर्तव्याः सन्ति। एतेषां नियमानाम् अनुपालनेन निर्यातकाः अनुकूलव्यापारस्थितीनां आनन्दं लब्धुं शक्नुवन्ति, अन्तर्राष्ट्रीयविपण्येषु स्वस्य प्रतिस्पर्धां अधिकतमं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति । मॉरिटानियातः निर्यातं कर्तुं सम्बद्धानां व्यवसायानां कृते देशस्य निर्यातकरनीतिः पूर्णतया अवगन्तुं अनुपालनं च कर्तुं स्थानीयकरप्रधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिकपरामर्शं प्राप्तुं वा महत्त्वपूर्णम् अस्ति। समग्रतया, समुचितकरनीतिभिः राजकोषीयअनुशासनं निर्वाहयन् व्यापारस्य सुविधां दत्त्वा मॉरिटानिया आर्थिकवृद्धिं प्रवर्धयितुं वैश्विकबाजारेषु स्वस्थानं वर्धयितुं च उद्दिश्यते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
वायव्य आफ्रिकादेशे स्थितस्य मॉरिटानियादेशस्य अनेकाः निर्यातप्रमाणपत्राणि सन्ति ये तस्य अर्थव्यवस्थायां अन्तर्राष्ट्रीयव्यापारे च योगदानं ददति । मॉरिटानियादेशे एकं महत्त्वपूर्णं निर्यातप्रमाणपत्रं हलालप्रमाणपत्रम् अस्ति । हलालः इस्लामिककायदानुसारं अनुमताः उत्पादाः प्रक्रियाश्च निर्दिशन्ति । मॉरिटानियादेशे मुस्लिमप्रधानजनसंख्या अस्ति इति दृष्ट्वा खाद्यपेयस्य इस्लामिकआहारस्य आवश्यकतानां अनुपालनं सुनिश्चित्य हलालप्रमाणपत्रं प्राप्तुं महत्त्वपूर्णम् अस्ति। एतत् प्रमाणीकरणेन मॉरिटानिया-देशस्य व्यवसायाः विश्वव्यापीरूपेण मुस्लिमबहुलदेशेषु हलाल-उत्पादानाम् निर्यातं कर्तुं शक्नुवन्ति । तदतिरिक्तं मॉरिटानियादेशे अन्तर्राष्ट्रीयमानकैः मान्यताप्राप्तः जैविकप्रमाणीकरणकार्यक्रमः अस्ति । एतत् प्रमाणीकरणं पुष्टिं करोति यत् देशस्य अन्तः उत्पादिताः मालाः मानवस्वास्थ्यस्य पर्यावरणस्य च हानिकारकस्य कृत्रिम-उर्वरकस्य अथवा कीटनाशकस्य उपयोगं विना जैविक-कृषि-प्रथानां पूर्तिं कुर्वन्ति |. एतत् सुनिश्चितं करोति यत् मॉरिटानिया-देशस्य जैविक-उत्पादाः स्थायि-पर्यावरण-अनुकूल-विकल्पानां विपण्य-माङ्गल्याः पूर्तिं कुर्वन्ति । अपि च मॉरिटानियादेशेन गुणवत्ताप्रबन्धनप्रणालीनां (QMS) ISO 9001 प्रमाणपत्रमपि प्राप्तम् अस्ति । ISO 9001 प्रमाणीकरणं ग्राहकानाम् आवश्यकतानां नियामकमानकानां च पूर्तिं कुर्वन् उच्चगुणवत्तायुक्तवस्तूनि वा सेवाः वा निरन्तरं प्रदातुं कम्पनीयाः प्रतिबद्धतां प्रदर्शयति। एतत् प्रमाणीकरणं कृत्वा मॉरिटानियादेशस्य कम्पनयः स्वग्राहकानाम् आश्वासनं दातुं शक्नुवन्ति यत् तेषां सम्पूर्णेषु उत्पादनप्रक्रियासु गुणवत्तानियन्त्रणं प्रति समर्पणं भवति। अपि च, पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायस्य (ECOWAS) सदस्यराज्यत्वेन मॉरिटानिया इकोवासव्यापारउदारीकरणयोजनायाः (ETLS) उत्पत्तिप्रमाणपत्रकार्यक्रमस्य माध्यमेन क्षेत्रीयबाजारेषु प्राधान्यप्रवेशस्य लाभं प्राप्नुयात् एतत् प्रमाणपत्रं मॉरिटानिया इत्यादिभ्यः सदस्यराज्येभ्यः उत्पन्नानां योग्यानां उत्पादानाम् शुल्कमुक्तप्रवेशं दत्त्वा इकोवास्-देशेषु व्यापारस्य सुविधां करोति । निष्कर्षतः, हलाल प्रमाणीकरणं, जैविकप्रमाणीकरणकार्यक्रमस्य मान्यता, QMS अनुपालनार्थं ISO 9001 प्रमाणीकरणं, ETLS उत्पत्तिप्रमाणपत्रं च इत्यादीनां विविधनिर्यातप्रमाणपत्राणां प्राप्तिः अन्तर्राष्ट्रीयव्यापारबाजारेषु मॉरिटानियादेशस्य विश्वसनीयतां वर्धयति तथा च धार्मिकाहारस्य आवश्यकताः (Halal) इत्यादीनां विशिष्टमानकानां पालनस्य गारण्टीं ददाति , नैतिक-उत्पादन-प्रथाः (जैविक), सुसंगतं गुणवत्ता-नियन्त्रणं (ISO 9001), अथवा क्षेत्रीय-एकीकरण-प्रयासाः (ETLS) । एते प्रमाणपत्राणि मॉरिटानियादेशस्य व्यवसायान् निर्यातस्य अवसरानां लाभं ग्रहीतुं समर्थयन्ति तथा च देशस्य आर्थिकविकासे सकारात्मकं योगदानं दातुं शक्नुवन्ति।
अनुशंसित रसद
मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः सुन्दरः देशः अस्ति । आफ्रिकादेशस्य बृहत्तमेषु देशेषु अन्यतमः इति नाम्ना अत्र मरुभूमितः तटरेखापर्यन्तं पर्वताः च विविधाः परिदृश्याः प्राप्यन्ते, येन रसदकार्याणां कृते रोचकं स्थानं भवति यदा मॉरिटानियादेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र केचन प्रमुखाः बिन्दवः विचारणीयाः सन्ति । 1. बन्दरगाहाः : नूआक्चोट् बन्दरगाहः मॉरिटानियादेशस्य अन्तर्राष्ट्रीयव्यापारस्य मुख्यद्वारम् अस्ति । एतत् आयातनिर्यातयोः महत्त्वपूर्णं परिमाणं सम्पादयति, वैश्विकरूपेण देशं विभिन्नक्षेत्रैः सह सम्बद्धं करोति । कुशल आयात/निर्यातसञ्चालनार्थं प्रतिष्ठितैः जहाजकम्पनीभिः सह कार्यं कर्तुं सल्लाहः भवति येषु Nouakchott Port इत्यनेन सह सम्पर्कः स्थापितः अस्ति । 2. मार्गसंरचना : मॉरिटानियादेशे मार्गस्य विस्तृतं जालम् अस्ति यत् देशस्य प्रमुखनगराणि नगराणि च संयोजयति । परन्तु केषुचित् क्षेत्रेषु मरुभूमिस्थित्या आधारभूतसंरचना सीमिताः भवितुम् अर्हन्ति । अनुभविभिः स्थानीयपरिवहनसाझेदारैः सह कार्यं कर्तुं महत्त्वपूर्णं ये एताः आव्हानाः अवगच्छन्ति, विश्वसनीयाः परिवहनसेवाः च प्रदातुं शक्नुवन्ति। 3. गोदामसुविधाः : विश्वसनीयपरिवहनसेवानां पार्श्वे उपयुक्तगोदामसुविधानां प्रवेशः मॉरिटानियादेशे रसदसञ्चालनार्थं महत्त्वपूर्णः अस्ति। नौआक्चोट्, नौआधिबौ इत्यादिषु प्रमुखनगरेषु अनेके गोदामाः उपलभ्यन्ते ये विविधवस्तूनाम् भण्डारणसमाधानं प्रदास्यन्ति । 4.बीमाकवरेजः : परिवहनस्य वा भण्डारणस्य वा समये चोरी वा क्षतिः इत्यादिभिः रसदसञ्चालनैः सह सम्बद्धानां जोखिमानां न्यूनीकरणाय भवन्तः सुनिश्चितं कुर्वन्तु यत् भवतः मालवाहनस्य पर्याप्तरूपेण बीमा प्रतिष्ठितबीमाप्रदातृभिः कृता अस्ति ये मॉरिटेनियायाः अद्वितीयस्थितीनां विशिष्टं कवरेजं प्रदास्यन्ति। 5.कस्टम्स regulations: अन्यस्य कस्यापि देशस्य इव मॉरिटानियायां विशिष्टाः सीमाशुल्कविनियमाः सन्ति येषां पालनस्य आवश्यकता वर्तते आयात/निर्यातप्रक्रियासु।सीमाशुल्कनिष्कासनप्रक्रियासु सुव्यवस्थिततायै,भवतः अनुभविनां सीमाशुल्कदलानां सह साझेदारी कर्तव्या येषां स्थानीयविनियमानाम् सम्यक् ज्ञानं भवति।एते विशेषज्ञाः शक्नुवन्ति सर्वेषां औपचारिकतानां अनुपालनं सुनिश्चित्य दस्तावेजीकरणस्य आवश्यकतां कुशलतया सम्पादयति। 6.रसद सेवा प्रदाता:मॉरिटानिया कई सुस्थापित रसद सेवा प्रदाताओं दा घमंड करता है जो अंततः अंत तक समाधान प्रदान करता है।ते आपूर्तिशृङ्खला प्रक्रिया,जैसे मालवाहन अग्रेषण,माल अनुसरणं, सीमाशुल्क निकासी,गोदाम,वितरणं च भवतः सहायतां कर्तुं शक्नुवन्ति। एतादृशानां सेवाप्रदातृणां कृते सम्पर्कं कृत्वा देशे सुचारुरूपेण कार्याणि सुलभानि भवितुम् अर्हन्ति । निष्कर्षतः मॉरिटानिया-देशः स्वस्य सामरिकस्थानस्य विविधदृश्यानां च कारणेन रसदस्य अवसरानां श्रेणीं प्रददाति । विश्वसनीय-जहाज-कम्पनीभिः,बन्दरगाह-सञ्चालकैः,स्थानीय-परिवहन-साझेदारैः,गोदाम-सेवाभिः,तथा सीमाशुल्क-दलालैः सह साझेदारी कृत्वा,भवन्तः देशे सुचारु-रसद-सञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः, यस्य पश्चिमदिशि अटलाण्टिकमहासागरः, ईशानदिशि अल्जीरियादेशः च अस्ति । तुल्यकालिकरूपेण लघुदेशः अस्ति चेदपि, अस्मिन् क्षेत्रे विकासं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति 1. नौआक्चोट्-बन्दरगाहः : १. नूआक्चोट्-बन्दरगाहः मॉरिटानिया-देशस्य प्राथमिकः वाणिज्यिकद्वारः अस्ति, यत्र विभिन्नक्षेत्रेभ्यः आयातनिर्यातयोः नियन्त्रणं भवति । मॉरिटानिया-देशेन सह व्यापारं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते अयं अत्यावश्यकः अन्तर्राष्ट्रीयक्रयणमार्गः इति कार्यं करोति । अस्मिन् बन्दरगाहे चीन, फ्रान्स, स्पेन, तुर्की इत्यादिभिः देशैः सह व्यापारस्य सुविधा भवति । 2. मॉरिटानिया वाणिज्य, उद्योग एवं कृषि मंडल (CCIAM): घरेलुविदेशीयकम्पनीनां मध्ये व्यावसायिकपरस्परक्रियासु सुविधां दत्त्वा मॉरिटानियादेशस्य अन्तः आर्थिकविकासस्य प्रवर्धनार्थं सीसीआईएएम महत्त्वपूर्णां भूमिकां निर्वहति। एतत् क्षेत्रविशिष्टानि आयोजनानि आयोजयति ये कृषि, मत्स्यपालनं, खननम्, निर्माणम्, इत्यादिषु उद्योगेषु क्रयणस्य अवसरान् इच्छन्तः स्थानीयाः आपूर्तिकर्ताः अन्तर्राष्ट्रीयक्रेतारः च एकत्र आनयन्ति 3. सैलून अन्तर्राष्ट्रीय डी ल कृषि एट डेस संसाधन पशु एन मॉरिटानी (SIARAM): SIARAM इति वार्षिकः अन्तर्राष्ट्रीयः कृषिकार्यक्रमः Nouakchott-नगरे आयोजितः अस्ति । एतत् कृषकसङ्घः, कृषि-औद्योगिक-कम्पनयः, सेनेगल-माली-सदृशेभ्यः समीपस्थेभ्यः देशेभ्यः कृषि-उत्पादानाम् आयातकाः/निर्यातारः च सहितं प्रमुख-हितधारकान् आकर्षयति – व्यावसायिक-संजालस्य मञ्चं प्रदाति तथा च कृषिक्षेत्रे प्रासंगिकानि अत्याधुनिक-प्रौद्योगिकीनि प्रदर्शयति |. 4. मॉरिटानिया अन्तर्राष्ट्रीय खनन एवं पेट्रोलियम एक्स्पो (MIMPEX): यतो हि मॉरिटानिया-देशे लौह-अयस्क-सदृशाः महत्त्वपूर्णाः खनिज-संसाधनाः सन्ति, अतः समुद्रस्य बहिः उदयमान-तैल-अन्वेषण-क्रियाकलापैः सह सुवर्णनिक्षेपाः आफ्रिका-देशस्य खनन-उद्योगस्य अन्तः अवसरान् अन्विष्यमाणानां वैश्विक-खनन-कम्पनीनां कृते आकर्षकं कुर्वन्ति प्रतिवर्षं आयोजितस्य MIMPEX एक्स्पो इत्यस्य उद्देश्यं एतेषु क्षेत्रेषु विकासान् प्रकाशयितुं भवति तथा च प्रतिभागिनां मध्ये व्यावसायिकसहकार्यं प्रवर्धयितुं भवति। 5. अरब अन्तर्राष्ट्रीय खाद्य प्रदर्शनी (SIAL Middle East): यद्यपि केवलं मॉरिटानियादेशस्य कृते विशिष्टः नास्ति अपितु अन्तर्राष्ट्रीयमञ्चेषु स्वस्य खाद्यपदार्थानाम् प्रदर्शनं कर्तुम् इच्छन्तीनां स्थानीयव्यापाराणां कृते अमूल्यम् अवसरं प्रतिनिधियति तथापि SIAL मध्यपूर्वः MENA क्षेत्रात् ततः परं च असंख्यानि क्रेतारः आकर्षयति। इयं प्रदर्शनी मॉरिटानिया-देशस्य खाद्य-उत्पादकानां कृते आफ्रिका-महाद्वीपात् नूतनानि उत्पादनानि इच्छन्तीनां सम्भाव्य-आयातकानां वितरकाणां च कृते संपर्कं प्राप्तुं मञ्चरूपेण कार्यं करोति 6. अफ्रीकामहाद्वीपीयमुक्तव्यापारक्षेत्रम् (AfCFTA): मॉरिटानिया AfCFTA इत्यस्य सदस्यः अस्ति, यस्य उद्देश्यं शुल्कबाधां समाप्तं कृत्वा आफ्रिकादेशस्य अन्तः व्यापारं वर्धयितुं वर्तते । एषा उपक्रमः मॉरिटानिया-व्यापाराणां कृते सम्पूर्णे आफ्रिका-महाद्वीपे विपण्य-प्रवेशं प्रदातुं विस्तृतं क्रयण-मार्गं प्रस्तुतं करोति । एतत् आर्थिकसमायोजनं प्रवर्धयति तथा च मॉरिटेनियादेशस्य कम्पनीभ्यः क्षेत्रीयआपूर्तिशृङ्खलासु उपयोगं कर्तुं अनुमतिं ददाति, येन नूतनाः निर्यातसंभावनाः उद्घाटिताः भवन्ति । निष्कर्षतः, मॉरिटानिया स्वस्य नौआक्चोट्-बन्दरस्य, वाणिज्यसङ्घस्य (CCIAM), AfCFTA इत्यादिषु क्षेत्रीयपरिकल्पनेषु सहभागितायाः च माध्यमेन विविधानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदाति तदतिरिक्तं सियारामः, मिम्पेक्स इत्यादयः व्यापारप्रदर्शनानि क्रमशः कृषिः, खनन/पेट्रोलियम इत्यादीनां प्रमुखक्षेत्राणां अन्तः अवसरान् प्रदर्शयन्ति । SIAL Middle East इत्यादिषु प्रदर्शनेषु भागं गृहीत्वा समीपस्थेषु देशेषु अथवा ततः परं अन्तर्राष्ट्रीयक्रेतारं इच्छन्तीनां स्थानीयखाद्यनिर्मातृणां कृते अपि एक्स्पोजरं दातुं शक्यते।
मॉरिटानियादेशे कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति येषां उपरि जनाः स्वस्य ऑनलाइन अन्वेषणार्थं अवलम्बन्ते । अत्र मॉरिटानियादेशे प्रयुक्ताः केचन लोकप्रियाः अन्वेषणयन्त्राणि स्वस्वजालस्थलैः सह सन्ति । 1. गूगल (www.google.mr) - गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, तथा च मॉरिटेनियादेशे अपि अस्य व्यापकरूपेण उपयोगः भवति । अत्र विविधप्रकारस्य सूचनानां अन्वेषणार्थं व्यापकं मञ्चं प्राप्यते । 2. Bing (www.bing.com) - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् जालसूचीकरणं, विडियो अन्वेषणं, चित्रसन्धानं च आधारितं परिणामं प्रदाति । गूगलस्य विकल्परूपेण मॉरिटेनियादेशे अन्तर्जालप्रयोक्तृभिः अस्य बहुधा उपयोगः भवति । 3. याहू! अन्वेषण (search.yahoo.com) - याहू! अन्वेषणं एकं अन्वेषणयन्त्रं यत् एल्गोरिदमिकं मानवसञ्चालितं च अन्वेषणं संयोजयित्वा परिणामं प्रदाति । यद्यपि वर्षेषु अस्य लोकप्रियता न्यूनीकृता अस्ति तथापि कतिपयेषु उपयोक्तृसमूहेषु अद्यापि प्रासंगिकं वर्तते । 4. Yandex (yandex.ru) - Yandex मुख्यतया रूसस्य प्रमुखसर्चइञ्जिनरूपेण प्रसिद्धः अस्ति परन्तु अन्तर्राष्ट्रीयरूपेण अपि कार्यं करोति तथा च मॉरिटानिया सहित विभिन्नदेशानां कृते स्थानीयकृतसंस्करणं प्रदाति। 5. इकोसिया (www.ecosia.org) - इकोसिया अन्येभ्यः अन्वेषणयन्त्रेभ्यः भिन्ना अस्ति यतः सः स्वस्य राजस्वस्य उपयोगेन विश्वव्यापीरूपेण वृक्षान् रोपयितुं पर्यावरणस्य स्थायित्वे केन्द्रीक्रियते तथा च प्रभावी अन्वेषणपरिणामान् प्रदाति। 6. DuckDuckGo (duckduckgo.com) - DuckDuckGo अन्येषां अन्वेषणयन्त्राणां इव उपयोक्तृदत्तांशं न अनुसृत्य अथवा अन्वेषणं व्यक्तिगतं न कृत्वा गोपनीयतायाः उपरि बलं ददाति। कृपया ज्ञातव्यं यत् विश्वव्यापीरूपेण व्यापकलोकप्रियतां दृष्ट्वा केवलं मूलभूतजालसन्धानात् परं विशेषतानां सेवानां च विस्तृतपरिधिं दृष्ट्वा मॉरिटानियादेशस्य अन्तर्जालप्रयोक्तृषु गूगलः प्रमुखः विकल्पः एव अस्ति

प्रमुख पीता पृष्ठ

आधिकारिकतया इस्लामिकगणराज्यं मॉरिटानिया इति नाम्ना प्रसिद्धः मॉरिटानिया उत्तरपश्चिमाफ्रिकादेशे स्थितः देशः अस्ति । मॉरिटानियादेशस्य मुख्यपीतपृष्ठेषु मुख्यतया निम्नलिखितम् अन्तर्भवति । 1. Páginas Amarillas Mauritania: एषा एकः ऑनलाइन निर्देशिका अस्ति या मॉरिटानियादेशस्य विभिन्नवर्गेषु व्यापकव्यापारसूचीं प्रदाति। देशे संचालितव्यापाराणां सम्पर्कविवरणं, पताः, अन्याः महत्त्वपूर्णाः सूचनाः च अत्र प्रदाति । तेषां जालपुटं www.paginasamarillasmauritania.com इत्यत्र प्राप्तुं शक्नुवन्ति। 2. Annuaire Pagina Mauritanie: मॉरिटानियादेशस्य अन्यः प्रमुखः पीतपृष्ठनिर्देशिका Annuaire Pagina Mauritanie इति अस्ति । एतत् उपयोक्तृभ्यः स्थानीयव्यापारान्, सम्पूर्णे देशे उपलब्धानि सेवानि च अन्वेष्टुं साहाय्यं करोति । वेबसाइट् भवन्तं मॉरिटानियादेशस्य व्यवसायानां विषये विशिष्टानि सूचनानि ज्ञातुं श्रेणीद्वारा वा स्थानेन वा अन्वेषणं कर्तुं शक्नोति। तेषां जालपुटं www.paginamauritanie.com इत्यत्र द्रष्टुं शक्नुवन्ति। 3. मौरीपेजः : मौरिपेजः विशेषतया मॉरिटानिया-विपण्यस्य कृते अनुकूलितस्य ऑनलाइन-व्यापारनिर्देशिकायाः ​​रूपेण कार्यं करोति । अस्मिन् पर्यटनं, निर्माणं, परिवहनं, स्वास्थ्यसेवा, इत्यादीन् उद्योगान् आच्छादयन्तः विस्तृताः सूचीः सन्ति । तेषां जालपुटे (www.mauripages.com) उपयोक्तारः स्थानीयकम्पनीनां विषये सम्पर्कविवरणं अन्या च महत्त्वपूर्णसूचनाः अन्वेष्टुं शक्नुवन्ति । ४) पीतपृष्ठानि - पीतानि ! मयूटानी : येलो ! Maeutanie एकः सक्रियः पीतपृष्ठानां मञ्चः अस्ति यः निवासिनः आगन्तुकान् च मॉरिटेनियादेशस्य विभिन्नक्षेत्रेषु संचालितव्यापारान् सहजतया अन्वेष्टुं साहाय्यं करोति। उपयोक्तारः कीवर्डद्वारा स्थानीयप्रस्तावानां अन्वेषणं कर्तुं शक्नुवन्ति अथवा स्वजालस्थले भोजनालयाः, होटलानि, खुदराभण्डाराः इत्यादीनां विविधवर्गाणां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति: www.yelomauritaniatrademart.net/yellow-pages/। 5) DirectoryMauritnia+: DirectoryMauritnia+ आतिथ्यसेवाः% शॉपिंग केन्द्राणि$ मोटर वाहनविक्रेताः&) बैंकानां स्वास्थ्य& देखभाल सुविधाः)$ शिक्षासंस्थाः सहितं बहुक्षेत्रेषु, पते, दूरभाषसङ्ख्या, वेबसाइट् लिङ्क इत्यादीनां प्रासंगिकसूचनानाम् सह व्यापकव्यापारसूचीं प्रदाति $/ transportation services+, इत्यादीनि भवान् www.directorydirectorymauritania.com इत्यत्र एतत् पीतपृष्ठनिर्देशिकां ऑनलाइन-रूपेण प्राप्तुं शक्नोति । एतानि कानिचन मुख्यानि पीतपृष्ठनिर्देशिकाः मॉरिटानियादेशस्य कृते उपलभ्यन्ते । अत्र उल्लिखितानि सम्पर्कविवरणानि जालपुटानि च कालान्तरे परिवर्तयितुं शक्नुवन्ति इति मनसि धारयन्तु, अतः पूर्णतया अवलम्बितुं पूर्वं सूचनायाः सत्यापनम् सर्वदा उत्तमः विचारः भवति

प्रमुख वाणिज्य मञ्च

वायव्य-आफ्रिकादेशस्य एकः देशः मॉरिटानिया-देशे अन्तिमेषु वर्षेषु ई-वाणिज्यक्षेत्रे तीव्रवृद्धिः अभवत् । यद्यपि देशः अद्यापि स्वस्य ऑनलाइन-खुदरा-अन्तर्निर्मित-संरचनायाः विकासं कुर्वन् अस्ति तथापि ग्राहकानाम् कृते शॉपिङ्गं कर्तुं अनेकाः प्रमुखाः ई-वाणिज्य-मञ्चाः उपलभ्यन्ते । 1. जुमिया मॉरिटानिया - जुमिया सम्पूर्णे आफ्रिकादेशे बृहत्तमेषु लोकप्रियेषु च ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । वेबसाइटः www.jumia.mr 2. MauriDeal - MauriDeal एकः ऑनलाइन मार्केटप्लेस् अस्ति यः इलेक्ट्रॉनिक्स, फैशनवस्तूनि, सौन्दर्यसामग्री, गृहसामग्री इत्यादिषु उत्पादेषु विविधानि सौदानि छूटं च प्रदाति। जालपुटम् : www.maurideal.com 3. ShopExpress - ShopExpress इति एकः उदयमानः ई-वाणिज्य-मञ्चः अस्ति यः उपयोक्तृभ्यः विविधानि उत्पादनानि ऑनलाइन-रूपेण क्रेतुं विक्रेतुं च शक्नोति । अस्मिन् इलेक्ट्रॉनिक्स, फैशन-उपकरणं, स्वास्थ्य-सौन्दर्य-वस्तूनि, इत्यादीनि श्रेणयः सन्ति । वेबसाइटः www.shopexpress.mr 4.Toys'r'us Mauritania- अयं मञ्चः बोर्ड गेम्स,खिलौनाकाराः,गुड़िया इत्यादीनां सहितं सर्वेषां आयुषः बालकानां कृते खिलौनानां विक्रयणं कर्तुं विशेषज्ञः अस्ति। वेबसाइट्:www.toysrus.co.ma 5.RedMarket- Red Market किराणां वस्तूनाम् अपि च अन्ये गृहे आवश्यकवस्तूनि यथा सफाई उपकरण,स्नानगृहस्य आवश्यकवस्तूनि इत्यादीनि प्रदातुं ऑनलाइन सुपरमार्केटस्य रूपेण कार्यं करोति। वेबसाइट्:redmarketfrica.com/en/mauritaina/ एते वर्तमानकाले मॉरिटानियादेशे संचालिताः केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति।एतानि साइट्-स्थानानि न केवलं ग्राहकानाम् इष्टवस्तूनाम् सुविधापूर्वकं शॉपिङ्गं कर्तुं समर्थयन्ति अपितु देशस्य अन्तः डिजिटल-वाणिज्यस्य प्रचारार्थं योगदानं ददति।एतेषां प्रमुखानां मञ्चानां अतिरिक्तं,भवन्तः लघुतरं प्राप्नुवन्ति स्थानीयव्यापारिणः फेसबुक अथवा इन्स्टाग्राम इत्यादिषु सामाजिकमाध्यममञ्चेषु स्वउत्पादानाम् विक्रयं कुर्वन्ति।भवतः शॉपिंग आवश्यकतानां कृते एतानि वेबसाइट्-स्थानानि अन्वेष्टुं निःशङ्कं भवन्तु!

प्रमुखाः सामाजिकमाध्यममञ्चाः

मॉरिटानियादेशे अनेके सामाजिकसंजालमञ्चाः सन्ति येषां उपयोगः तस्य जनसंख्यायाः बहुधा भवति । अत्र मॉरिटानियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः, तेषां जालपतेः सह सन्ति: 1. फेसबुक (https://www.facebook.com): विश्वव्यापी अन्येषु बह्वीषु देशेषु इव मॉरिटानियादेशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. ट्विटर (https://twitter.com): ट्विट्टर् मॉरिटानियादेशे अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चम् अस्ति यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् पोस्ट् कर्तुं, तेषां सह संवादं कर्तुं च शक्नुवन्ति। एतत् वार्ता, मतं, प्रभावकानां वा संस्थानां वा अनुसरणं च कर्तुं स्थानं प्रददाति । 3. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्रामः एकः लोकप्रियः फोटो-वीडियो-साझेदारी-सामाजिक-संजाल-सेवा अस्ति । मॉरिटानिया-देशस्य जनाः चित्रैः वा भिडियो-माध्यमेन स्वजीवनस्य क्षणं साझां कर्तुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 4. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन मुख्यतया एकः व्यावसायिकः संजालमञ्चः अस्ति यः विभिन्नेषु उद्योगेषु व्यावसायिकान् संयोजयति। मॉरिटानियादेशे करियरविकासप्रयोजनार्थं, कार्यसन्धानार्थं, व्यावसायिकजालविस्तारार्थं च अस्य उपयोगः भवति । 5. स्नैपचैट् (https://www.snapchat.com): स्नैपचैट् एकः चित्रसन्देश-अनुप्रयोगः अस्ति यः "स्नैप्स्" इति नाम्ना प्रसिद्धं अस्थायी-मल्टीमीडिया-साझेदारीम् अयच्छति । एतेन मॉरिटानिया-देशस्य जनाः स्वस्य दैनन्दिनक्रियाकलापस्य क्षणं दृग्गतरूपेण साझां कर्तुं शक्नुवन्ति । 6. यूट्यूब (https://www.youtube.com): यूट्यूब इति विडियो साझाकरणजालस्थलं यत्र उपयोक्तारः विडियो अपलोड्, द्रष्टुं, टिप्पणीं कर्तुं च शक्नुवन्ति। बहवः मॉरिटानिया-देशस्य सामग्रीनिर्मातारः स्वप्रतिभां प्रदर्शयितुं वा सृजनात्मकरूपेण अभिव्यक्तिं कर्तुं वा एतस्य मञ्चस्य उपयोगं कुर्वन्ति । एतेषां प्रमुखानां सामाजिकमाध्यममञ्चानां पार्श्वे मॉरिटानियादेशस्य विशिष्टाः क्षेत्रीयमञ्चाः अथवा ऑनलाइनसमुदायाः उपलभ्यन्ते तथा च देशस्य संस्कृतिः, राजनीतिः वा वर्तमानघटनाभिः सह सम्बद्धेषु विविधविषयेषु चर्चायाः अवसराः प्रदास्यन्ति। कृपया ज्ञातव्यं यत् विकसितप्रवृत्तीनां प्रौद्योगिकीप्रगतेः च कारणेन एतेषां मञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति; अतः मॉरिटानिया-देशस्य अन्तः वर्तमानकाले प्रवृत्तानां मञ्चानां विषये अधिकाधिक-अद्यतन-सूचनानाम् कृते अद्यतन-संसाधनानाम् परामर्शः सल्लाहः भविष्यति ।

प्रमुख उद्योग संघ

मॉरिटानियादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं प्रतिनिधित्वं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति अनेके प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र मॉरिटानियादेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. मॉरिटेनिया-व्यापार-उद्योग-कृषि-सङ्घः (CCIAM) - https://cciam.mr/ सीसीआईएएम मॉरिटानियादेशे निजीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् प्रमुखः संस्था अस्ति । अस्य उद्देश्यं व्यापारेभ्यः सेवां प्रदातुं तेषां हितस्य वकालतया च व्यापारं, निवेशं, आर्थिकविकासं च प्रवर्तयितुं वर्तते । 2. राष्ट्रीय लघु-मध्यम उद्यमसङ्घः (FENPM) - http://www.fenpme.mr/ . FENPM मॉरिटानियादेशे लघुमध्यम-आकारस्य उद्यमानाम् (SMEs) प्रतिनिधित्वं करोति । एतत् समर्थनसेवाः प्रदातुं, उद्यमशीलतां प्रवर्धयित्वा, तेषां अधिकारानां वकालतया च लघु-मध्यम-उद्यमानां कृते अनुकूलव्यापारवातावरणं निर्मातुं कार्यं करोति । 3. मॉरिटानियाई बैंक एसोसिएशन (ABM) - http://abm.mr/ एबीएम इति एकः संघः यः मॉरिटानियादेशे कार्यं कुर्वन्तः सर्वान् बङ्कान् एकत्र आनयति । अस्य मुख्यं उद्देश्यं बङ्कानां मध्ये सहकार्यं वर्धयितुं, बङ्कक्षेत्रस्य अन्तः उत्तमप्रथानां प्रवर्धनं, सदस्यसंस्थानां हितस्य प्रतिनिधित्वं च अस्ति । 4. ऊर्जाव्यावसायिकानां कृते मॉरिटेनियन् एसोसिएशन (AMEP) . दुर्भाग्येन अस्य संघस्य विशिष्टं जालपुटं वयं न प्राप्नुमः; तथापि ऊर्जाक्षेत्रे कार्यं कुर्वतां व्यावसायिकान् एकत्र आनयितुं ज्ञानस्य विशेषज्ञतायाः च आदानप्रदानं कर्तुं तस्य विकासे योगदानं दातुं तस्य उद्देश्यम् अस्ति । 5. यूनियन नेशनल डेस संरक्षक डी पीएमई/पीएमआई एट एसोसिएशन्स प्रोफेशनल्स (UNPPMA)- https://unppma.com यूएनपीपीएमए सदस्यानां व्यावसायिकहितस्य रक्षणस्य उद्देश्यं कृत्वा कृषिः, मत्स्यपालनसम्बद्धक्रियाकलापाः इत्यादीनां विविधक्षेत्राणां नियोक्तृणां प्रतिनिधित्वं करोति कृपया ज्ञातव्यं यत् एतेषां संघानां अन्तः विशिष्टोद्योगानाम् समर्पिताः बहुशाखाः उपविभागाः वा भवितुम् अर्हन्ति । अत्र उल्लिखितात् परं प्रत्येकस्य संघस्य क्रियाकलापानाम् अथवा विशिष्टानां उद्योगानां विषये अधिकविस्तृतसूचनार्थं तेषां स्वस्वजालस्थलं गत्वा प्रत्यक्षतया सम्पर्कं कर्तुं वा सल्लाहः भविष्यति

व्यापारिकव्यापारजालस्थलानि

अत्र मॉरिटानियादेशस्य केचन आर्थिकव्यापारजालस्थलानि, तेषां URL-सहितं च सन्ति । 1. अर्थोद्योगमन्त्रालयः : १. जालपुटम् : http://www.economie.gov.mr/ 2. निवेशप्रवर्धनार्थं राष्ट्रिय एजेन्सी जालपुटम् : http://www.anpireduc.com/ 3. मॉरिटेनियादेशस्य वाणिज्यसङ्घः, उद्योगः, कृषिः च : १. जालपुटम् : http://www.cci.mr/ 4. मॉरिटानिया निवेश एजेन्सी : १. जालपुटम् : https://www.investmauritania.com/ 5. बैंक अल-मगरिब (केन्द्रीय बैंक): . वेबसाइट (फ्रेंच): https://bankal-maghrib.ma/fr आङ्ग्लभाषायाः संस्करणं उपलब्धं नास्ति। 6. Economic Community Of West African States (ECOWAS) निवेशप्रवर्धनार्थं क्षेत्रीयकार्यालयः : १. जालपुटम् : https://ecowasbrown.int/en 7. इस्लामिक वाणिज्य, उद्योग एवं कृषि मंडल (ICCIA) - मॉरिटानिया राष्ट्रीय मंडल : फेसबुक पृष्ठः https://www.facebook.com/iccmnchamber/ 8. मॉरिटानियादेशे संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमः : १. जालपुटम् : http://www.mp.ndpmaur.org/ कृपया ज्ञातव्यं यत् एतेषां जालपुटानां उपलब्धता प्रासंगिकता च कालान्तरे भिन्ना भवितुम् अर्हति, अतः उपयोगात् पूर्वं तेषां मुद्रायाः सत्यापनम् अनुशंसितम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र मॉरिटानियादेशस्य केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति, तेषां स्वस्वजालपतेः सह: 1. सांख्यिकी तथा आर्थिक अध्ययन के राष्ट्रीय कार्यालय (कार्यालय National de la Statistique et des études économiques - ONSITE): जालस्थलः https://www.onsite.mr/ . ONSITE इति जालपुटे मॉरिटानियादेशस्य कृते व्यापारसम्बद्धसूचनाः सहितं विविधाः सांख्यिकीयदत्तांशः प्राप्यते । 2. बैंक ऑफ मॉरिटानिया (Banque Centrale de Mauritanie - BCM): जालपुटम् : http://www.bcm.mr/ बीसीएम इत्यस्य जालपुटे देशस्य आर्थिकवित्तीयदत्तांशः प्राप्यते, यस्मिन् व्यापारस्य आँकडानि सन्ति । 3. वाणिज्य-उद्योगमन्त्रालयः (Ministère du Commerce et de l’Industrie): वेबसाइटः https://commerceindustrie.gov.mr/en अस्य मन्त्रालयस्य जालपुटे मॉरिटेनियादेशस्य वाणिज्यस्य उद्योगस्य च सूचनाः प्राप्यन्ते, यत्र व्यापारस्य आँकडानि अपि सन्ति । 4. विश्व एकीकृतव्यापारसमाधान (WITS) - विश्वबैङ्कः : १. वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/MRT/वर्ष/LTST/TradeFlow/EXPIMP विश्वबैङ्केन WITS-मञ्चेन उपयोक्तारः मॉरिटानिया-सहितस्य वैश्विकरूपेण विभिन्नदेशानां व्यापार-सांख्यिकीय-अङ्कान् प्राप्तुं शक्नुवन्ति । 5. आर्थिकजटिलतायाः वेधशाला : १. जालस्थलम् : https://oec.world/en/profile/country/mrt अयं मञ्चः UN Comtrade database इत्यादिभ्यः अन्तर्राष्ट्रीयस्रोतेभ्यः आँकडानां उपयोगेन देशस्तरीयनिर्यातस्य आयातस्य च विस्तृतसूचनाः प्रदाति । एतेषु जालपुटेषु विशिष्टव्यापारदत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति इति महत्त्वपूर्णम् । मॉरिटानियादेशे अन्यस्मिन् वा देशे व्यापारसम्बद्धं शोधं विश्लेषणं वा कुर्वन् बहुविधस्रोतानां पारसन्दर्भः सल्लाहः भवति ।

B2b मञ्चाः

मॉरिटानिया वायव्य आफ्रिकादेशे स्थितः देशः अस्ति । विकासशीलराष्ट्रत्वेन अपि अस्य केचन B2B मञ्चाः सन्ति ये व्यवसायानां कृते भिन्नाः सेवाः अवसराः च प्रदास्यन्ति । अत्र त्रयः B2B मञ्चाः सन्ति ये स्वजालस्थलैः सह मॉरिटानियादेशे कार्यं कुर्वन्ति: 1. Tradekey: Tradekey इति वैश्विकं B2B मार्केटप्लेस् अस्ति यत् विश्वस्य क्रेतारः आपूर्तिकर्ताश्च संयोजयति। अत्र कृषिजन्यपदार्थाः, वस्त्राणि, यन्त्राणि, इत्यादीनि विस्तृतानि उत्पादनानि सेवाश्च प्राप्यन्ते । Tradekey इत्यस्य जालपुटं www.tradekey.com इति अस्ति । 2. अफ्रिण्डेक्सः : आफ्रिन्डेक्सः एकः आफ्रिका-केन्द्रितः B2B मञ्चः अस्ति यस्य उद्देश्यं महाद्वीपस्य अन्तः वैश्विकरूपेण च व्यवसायान् संयोजयितुं वर्तते। अत्र व्यापारपरामर्शः, विपणनसमाधानं, वित्तपोषणविकल्पाः, इत्यादीनि विविधानि सेवानि प्रदाति । भवान् आफ्रिण्डेक्सस्य जालपुटं www.afrindex.com इत्यत्र द्रष्टुं शक्नोति। 3. Exporthub: Exporthub मॉरिटानियादेशे संचालितः अन्यः प्रतिष्ठितः B2B मञ्चः अस्ति यः अन्तर्राष्ट्रीयक्रेतृभ्यः कृषिः, ऊर्जा, निर्माणं, इत्यादीनां विभिन्नानां उद्योगानां आपूर्तिकर्ताभिः सह सम्बध्दयति। एक्स्पोर्ट्हब् स्वस्य जालपुटेन www.exporthub.com इत्यस्य माध्यमेन स्वसेवाः प्रदाति । एते मञ्चाः उत्पादानाम्/सेवानां विविधश्रेणीं प्रति प्रवेशं प्रदातुं तथा च विश्वव्यापीरूपेण विश्वसनीयैः आपूर्तिकर्ताभिः सह क्रेतारः संयोजयित्वा मॉरिटानिया-व्यापाराणां वैश्विकसाझेदारानाञ्च मध्ये व्यापारस्य सुविधायां सहायकाः भवन्ति
//