More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया हेलेनिकगणराज्यम् इति प्रसिद्धः ग्रीसदेशः बाल्कनद्वीपसमूहस्य दक्षिणपूर्वाग्रभागे स्थितः दक्षिणीययूरोपीयदेशः अस्ति । अस्य जनसंख्या प्रायः १०.४ मिलियनं जनाः सन्ति, अस्य क्षेत्रफलं प्रायः १३१,९५७ वर्गकिलोमीटर् अस्ति । ग्रीसदेशः समृद्ध-इतिहासस्य, पाश्चात्यसभ्यतायां गहनप्रभावस्य च कृते प्रसिद्धः अस्ति । लोकतन्त्रस्य, दर्शनस्य, साहित्यस्य, नाटकस्य च जन्मभूमिः इति बहुधा गण्यते । एथेन्सनगरस्य एक्रोपोलिस इत्यादीनि प्रतिष्ठितस्थलानि अस्य ऐतिहासिकं महत्त्वं प्रदर्शयन्ति इति देशस्य महत्त्वपूर्णा प्राचीनविरासतां वर्तते । अस्य परितः पूर्वदिशि एजियनसागरः, पश्चिमदिशि आयोनियनसागरः, दक्षिणदिशि भूमध्यसागरः च इति त्रयः समुद्राः सन्ति । ग्रीसदेशे स्फटिकनिर्मलजलयुक्ताः आश्चर्यजनकाः समुद्रतटाः, माउण्ट् ओलम्पस् इत्यादयः राजसीपर्वताः - पौराणिककथासु देवानां गृहत्वेन प्रसिद्धाः - सैन्टोरिनी, माइकोनोस् इत्यादयः सुरम्यद्वीपाः च सन्ति ग्रीकसंस्कृतिः परम्परायां गभीररूपेण निहितः अस्ति परन्तु आधुनिकप्रभावान् अपि आलिंगयति । स्थानीयजनाः उष्णहृदयाः जनाः सन्ति ये पारिवारिकबन्धनस्य, आतिथ्यस्य च मूल्यं ददति । ग्रीकभोजने मौसाका, सौव्लाकी इत्यादीनि स्वादिष्टानि व्यञ्जनानि प्राप्यन्ते ये विश्वे प्रसिद्धाः सन्ति । प्राकृतिकसौन्दर्यस्य ऐतिहासिकस्य च आकर्षणस्य कारणेन ग्रीसदेशस्य अर्थव्यवस्थायां पर्यटनस्य महती भूमिका अस्ति । आगन्तुकाः प्रायः एथेन्स-नगरं पार्थिनोन्-इत्यादीनां प्रतिष्ठित-स्थलचिह्नानां कृते समुपस्थिताः भवन्ति अथवा क्रेट्-नगरस्य अथवा रोड्स्-इत्यादीनां लोकप्रियद्वीपगन्तव्यस्थानानां अन्वेषणं कुर्वन्ति । अन्तिमेषु वर्षेषु ग्रीसदेशः आर्थिकचुनौत्यस्य सामनां कृतवान् यत् २००९ तमे वर्षात् आरभ्य वित्तीयसंकटस्य अनुभवं कृत्वा अन्तर्राष्ट्रीयऋणदातृभिः तपस्यपरिहारं कृतवान्; तथापि सुधारद्वारा स्वस्य अर्थव्यवस्थायाः पुनरुत्थानस्य दिशि निरन्तरं प्रयतते । ग्रीसदेशः १९५२ तमे वर्षे नाटो-सङ्घस्य (उत्तर-अटलाण्टिक-सन्धि-सङ्गठने) सम्मिलितः अभवत्, १९८१ तमे वर्षे यूरोपीय-सङ्घस्य (EU) भागः अभवत्, येन समीपस्थैः देशैः सह क्षेत्रीय-स्थिरता-सहकार्यं कृत्वा अन्तर्राष्ट्रीय-सम्बन्धान् अधिकं सुदृढं कृतम् समग्रतया ग्रीसदेशः स्वस्य आकर्षक-इतिहासस्य, आश्चर्यजनक-दृश्यानां, जीवन्त-संस्कृतेः च कृते विशिष्टः अस्ति तथापि आर्थिक-स्थिरतायाः प्रति समकालीन-आकांक्षान् साझां करोति, तथा च विश्वव्यापी पर्यटकानां कृते आकर्षकं गन्तव्यं वर्तते
राष्ट्रीय मुद्रा
आधिकारिकतया हेलेनिकगणराज्य इति नाम्ना प्रसिद्धः ग्रीसदेशः १९८१ तमे वर्षात् यूरोपीयसङ्घस्य सदस्यः अस्ति ।ग्रीसदेशे प्रयुक्ता मुद्रा यूरो (€) अस्ति, यत् २००२ तमे वर्षे अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह स्वीकृतम् यूरो-रूप्यकाणां स्वीकारात् पूर्वं ग्रीसदेशस्य स्वकीया राष्ट्रियमुद्रा आसीत् यस्य नाम ग्रीक-ड्राक्मा (₯) इति । परन्तु आर्थिकराजनैतिककारणात् ग्रीसदेशः स्वस्य वित्तीयव्यवहारार्थं सामान्ययूरोमुद्रायाः उपयोगाय संक्रमणं कर्तुं निश्चयं कृतवान् । ततः परं ग्रीसदेशे वस्तूनाम् सेवानां च सर्वाणि मूल्यानि यूरोरूपेण उद्धृतानि सन्ति । इदं महत्त्वपूर्णं यत् ग्रीसदेशः यूरोक्षेत्रस्य मौद्रिकनीतिरूपरेखां पूर्णतया आलिंगितवान्, एकीकृतः च अस्ति । अस्य अर्थः अस्ति यत् व्याजदराणां धनप्रदायस्य च विषये निर्णयाः केवलं ग्रीसस्य केन्द्रीयबैङ्केन नियन्त्रिताः न भवन्ति अपितु यूरोपीयकेन्द्रीयबैङ्केन (ECB) नियन्त्रिताः भवन्ति यूरो-देशस्य साधारणमुद्रारूपेण उपयोगेन ग्रीस-देशस्य कृते लाभाः, आव्हानानि च आगतानि । एकतः अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह व्यापारं कुर्वन् नित्यं मुद्रारूपान्तरणस्य आवश्यकता नास्ति इति कारणतः यूरोपदेशस्य अन्तः व्यापारस्य सुगमतां करोति तदतिरिक्तं ग्रीसस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति तथा च यूरो इत्यादि व्यापकरूपेण मान्यताप्राप्तस्य अन्तर्राष्ट्रीयमुद्रायाः भवितुं विभिन्नदेशेभ्यः आगन्तुकानां कृते व्यवहारः सरलः भवति परन्तु आर्थिक-अस्थिरतायाः अथवा वित्तीयसंकटस्य कालेषु अपि आव्हानानि उपस्थापयति । यूरोक्षेत्रे सम्मिलितस्य अनन्तरं ग्रीसदेशः महत्त्वपूर्णानां आर्थिककठिनतानां सामनां कृतवान् यत् २०१० तमे वर्षे आरब्धस्य सुप्रसिद्धऋणसंकटस्य कारणम् अभवत् ।अन्तर्राष्ट्रीयसंस्थाभ्यः प्राप्तं ऋणं परिशोधयितुं संघर्षं कुर्वन् देशे महङ्गानि बेरोजगारी च उच्चस्तरस्य अनुभवः अभवत् समग्रतया अद्यत्वे ग्रीसदेशस्य अन्तः क्रयणं कुर्वन् अथवा किमपि वित्तीयव्यवहारं कुर्वन् यूरो-रूप्यकाणां स्वतन्त्रतया उपयोगः कर्तुं शक्यते । बङ्काः विदेशीयमुद्राणां यूरोरूपेण आदानप्रदानं वा विश्वव्यापीरूपेण स्वीकृतानां प्रमुखक्रेडिट्-डेबिट्-कार्ड्-उपयोगेन एटीएम-तः नकदं निष्कासयितुं वा इत्यादीनि सेवानि प्रदास्यन्ति उपसंहारः, यदा २००२ तमे वर्षे यूरो-रूप्यकाणि आधिकारिकमुद्रारूपेण स्वीकृतवती; ग्रीकाः स्वस्य पूर्वराष्ट्रीयद्राक्मा-रूप्यकाणां व्यापारं यूरो-रूप्यकेन कृतवन्तः यत् ईसीबी-द्वारा निर्धारित-यूरोपीय-सङ्घस्य वित्त-नीतिषु पूर्णतया अनुरूपम् अस्ति
विनिमय दर
ग्रीसदेशस्य आधिकारिकमुद्रा यूरो (€) अस्ति । प्रमुखमुद्राणां विनिमयदराणां विषये अत्र केचन अनुमानितानि आँकडानि (सितम्बर २०२१ यावत्) सन्ति । - १ यूरो (€) प्रायः १.१८ अमेरिकीडॉलर् (USD) इत्यस्य बराबरम् अस्ति । - १ यूरो (€) प्रायः ०.८५ ब्रिटिशपाउण्ड् (GBP) इत्यस्य बराबरम् अस्ति । - १ यूरो (€) प्रायः १३० जापानी येन (JPY) इत्यस्य बराबरम् अस्ति । - १ यूरो(€) प्रायः १.५० ऑस्ट्रेलिया-डॉलर्(AUD) इत्यस्य बराबरम् अस्ति । - कृपया ज्ञातव्यं यत् विनिमयदरेषु निरन्तरं उतार-चढावः भवति तथा च विपण्यस्य स्थितिः आर्थिकविकासः इत्यादीनां विविधकारकाणां आधारेण भिन्नता भवितुम् अर्हति किमपि लेनदेनं कर्तुं पूर्वं विश्वसनीयस्रोतैः अथवा वित्तीयसंस्थाभिः सह अद्यतनतमानां दरानाम् अन्वेषणं सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
इतिहासेन परम्पराभिः च समृद्धः देशः ग्रीसदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र ग्रीसदेशस्य केचन महत्त्वपूर्णाः उत्सवाः सन्ति । 1. ग्रीकस्वतन्त्रतादिवसः (मार्चमासस्य २५ दिनाङ्कः) : अयं राष्ट्रियावकाशः १८२१ तमे वर्षे ओटोमनसाम्राज्यात् स्वातन्त्र्यार्थं ग्रीसदेशस्य संघर्षस्य स्मरणं करोति ।अस्मिन् दिवसे परेडः, ध्वजरोहणसमारोहाः, पारम्परिकनृत्यः च भवन्ति 2. ईस्टर (विभिन्नतिथयः) : ईस्टरः ग्रीसदेशे महत्त्वपूर्णः धार्मिकः सांस्कृतिकः च उत्सवः अस्ति । ग्रेगोरियन-जूलियन-पञ्चाङ्गयोः भेदस्य कारणात् सामान्यतया पश्चिम-ईस्टर-उत्सवात् भिन्नायां तिथौ पतति । ग्रीकाः चर्चसेवासु गच्छन्ति, "लम्बडेस्" इति उच्चैः आतिशबाजीप्रदर्शनेषु प्रवृत्ताः भवन्ति, पारिवारिकभोजनस्य आनन्दं लभन्ते, "अनास्तासी" इति प्रसिद्धेषु मोमबत्तीप्रकाशितेषु शोभायात्रासु भागं गृह्णन्ति च 3. ओही दिवसः (अक्टोबर् २८): "ग्रीकराष्ट्रीयदिवसः" इति अपि प्रसिद्धः अयं अवकाशः १९४० तमे वर्षे द्वितीयविश्वयुद्धकाले ग्रीसदेशस्य इटलीदेशं प्रति आत्मसमर्पणं कर्तुं नकारस्य स्मरणं करोति ।उत्सवेषु सैन्यपरेडः, देशभक्तिं प्रकाशयन्तः विद्यालयस्य आयोजनाः, ग्रीक-इतिहासस्य विषये प्रदर्शनीः,... देशभक्तिपूर्ण भाषण। 4. कुमारी मरियमस्य निद्रा (15 अगस्त): "असुम्पशन डे" इति नाम्ना प्रसिद्धः अयं धार्मिकोत्सवः ग्रीक-रूढिवादी-मान्यतानां अनुसारं मरियमस्य मृत्योः अनन्तरं स्वर्गारोहणस्य उत्सवं करोति बहवः जनाः चर्चसेवासु गच्छन्ति तदनन्तरं पारिवारिकसमागमैः सह उत्सवभोजनं कुर्वन्ति । 5. अपोक्रीस् अथवा कार्निवलस्य ऋतुः : एषः उत्सवकालः प्रायः फरवरीमासे अथवा मार्चमासस्य आरम्भे आर्थोडॉक्स-ईसाईधर्मे लेन्ट्-मासस्य आरम्भात् पूर्वं भवति । ग्रीकाः वेषभूषां धारयन्ति, रङ्गिणः प्लवकाः पारम्परिकसङ्गीतं च दर्शयन्ति विशालेषु वीथिपरेडेषु सम्मिलिताः भवन्ति तथा च "लगाना" इति कार्निवलपेस्ट्री इत्यादिभिः भोजनैः अथवा सौव्लाकी इत्यादिभिः मांसविस्वादैः सह लीनाः भवन्ति 6.मे दिवसः (मे 1st) : मे दिवसः सम्पूर्णे ग्रीसदेशे विभिन्नैः श्रमिकसङ्घैः राजनैतिकदलैः च श्रमिकानाम् अधिकारस्य वकालतैः आयोजितैः प्रदर्शनैः सह पिकनिकः अथवा बहिः उत्सवः इत्यादिभिः सामाजिकसमागमैः सह आचर्यते यत्र लाइव संगीतप्रदर्शनं भवति। एतेषु अवकाशदिनेषु ग्रीसदेशस्य राष्ट्रियपरिचयस्य, सांस्कृतिकविरासतां, धार्मिकविश्वासयोः च अन्वेषणं भवति । एकतायाः पोषणं, परम्पराणां संरक्षणं, राष्ट्रस्य पूर्वसाधनानां उत्सवः च कर्तुं ते महत्त्वपूर्णाः सन्ति ।
विदेशव्यापारस्य स्थितिः
ग्रीसदेशः दक्षिणपूर्वयुरोपे स्थितः देशः अस्ति यः समृद्ध-इतिहासस्य संस्कृतिस्य च कृते प्रसिद्धः अस्ति । व्यापारस्थितेः दृष्ट्या ग्रीसदेशस्य आयातनिर्यातद्वयं भवति यत् तस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति । आयातः : १. ग्रीसदेशः स्वजनसङ्ख्यायाः उद्योगानां च आवश्यकतानां पूर्तये आयातेषु बहुधा अवलम्बते । आयातानां प्रमुखवस्तूनि यन्त्राणि, वाहनानि, कच्चातैलं, रसायनानि, विद्युत्साधनं, औषधानि च सन्ति । एते मालाः मुख्यतया जर्मनी, इटली, चीन, रूस, फ्रान्स, नेदरलैण्ड् इत्यादिदेशेभ्यः प्राप्यन्ते । आयातस्य उच्चमात्रा ग्रीसस्य आन्तरिकमाङ्गल्याः समर्थनार्थं विदेशीयपदार्थानाम् उपरि निर्भरतां सूचयति । निर्यातः : १. ग्रीसदेशः विविधवस्तूनि निर्यातयति ये तस्य अर्थव्यवस्थायां योगदानं ददति । निर्यातस्य प्रमुखवस्तूनाम् अन्तर्भवति प्रसंस्कृताहाराः (यथा जैतुनतैलम्), पेट्रोलियमपदार्थाः, एल्युमिनियमपदार्थाः, वस्त्राणि/वस्त्रवस्तूनि (यथा परिधानं), प्लास्टिक/रबरवस्तूनि (प्लास्टिकपैकेजिंग् सहितं), फलानि/शाकानि (यथा संतराणि टमाटरं च), तथा च मद्यादिकं पेयम् । ग्रीसस्य मुख्यनिर्यातसाझेदाराः इटली तुर्की जर्मनी साइप्रस संयुक्तराज्यसंस्था बुल्गारिया मिस्र यूनाइटेड् किङ्ग्डम् इराक लेबनान सऊदी अरब रोमानिया चीन लीबिया स्विट्ज़र्ल्याण्ड् सर्बिया नेदरलैण्ड् रूसी संघ फ्रांस बेल्जियम इजरायल अल्बानिया पोलैण्ड् ऑस्ट्रिया चेक गणराज्य संयुक्त अरब अमीरात कनाडा भारत स्लोवाकिया स्पेन ट्यूनीशिया कतार लिथ उएनिया ब्राजील मलेशिया जॉर्जिया जापान दक्षिण अफ्रीका जॉर्डन कुवैत स्वीडन L iebtenstein Krist not e t Hosp i tal . एते निर्यातिताः मालाः अन्तर्राष्ट्रीयव्यापारसम्बन्धानां प्रवर्धनं कुर्वन्तः ग्रीसदेशस्य राजस्वं जनयितुं साहाय्यं कुर्वन्ति । व्यापार संतुलन : १. वैश्विक आर्थिकस्थितौ परिवर्तनेन अथवा ग्रीकव्यापाराणां प्रतिस्पर्धां प्रभावितं कुर्वन्तः अन्येषां कारकानाम् कारणेन समग्रव्यापारसन्तुलनं कालान्तरे उतार-चढावः भवितुम् अर्हति ऐतिहासिकदृष्ट्या तथापि ग्रीसदेशे परम्परागतरूपेण व्यापारघातः अभवत् - अर्थात् आयातितवस्तूनाम् मूल्यं निर्यातितवस्तूनाम् मूल्यात् अधिकं भवति - यत् देशस्य सम्मुखे आर्थिकचुनौत्येषु योगदानं ददाति हालस्य वर्षेषु सुधारस्य माध्यमेन प्रतिस्पर्धायां सुधारं कर्तुं प्रयत्नाः कृताः परन्तु ग्रीकव्यापाराणां कृते अत्यावश्यकं वर्तते ,g over nment entities,and their trading partners to continously adapte strategies so asto foster sustainable growthand balancetheirtradeequation. समग्रतया ग्रीसस्य व्यापारस्य स्थितिः तस्य अर्थव्यवस्थायाः महत्त्वपूर्णः पक्षः अस्ति यः घरेलु-अन्तर्राष्ट्रीय-विपण्ययोः प्रभावं करोति ।
बाजार विकास सम्भावना
दक्षिणपूर्वीययूरोपे स्थितस्य ग्रीसदेशस्य विदेशीयविपण्यविकासस्य आशाजनकक्षमता अस्ति । अस्मिन् देशे अनेके कारकाः सन्ति येन अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । प्रथमं, ग्रीसदेशे सामरिकं भौगोलिकं स्थानं वर्तते यत् यूरोप-एशिया-आफ्रिका-देशयोः मध्ये प्रवेशद्वाररूपेण कार्यं करोति । त्रयाणां महाद्वीपानां चौराहे अस्य स्थानस्य कारणात् विश्वव्यापीषु प्रमुखविपण्येषु सुलभं प्रवेशः भवति । तदतिरिक्तं भूमध्यसागरस्य समीपे ग्रीसदेशस्य विस्तृततटरेखा अस्ति, अतः समुद्रीयव्यापारमार्गाणां कृते आदर्शबन्दरगाहः अस्ति । द्वितीयं, ग्रीसदेशे निर्यात-उन्मुख-उद्योगानाम् एकः विविधः श्रेणी अस्ति, ये तस्य विदेशीय-बाजार-संभावनासु योगदानं ददति । देशः जैतुनम्, जैतुनतैलं, फलानि, शाकानि च इत्यादीनां कृषिजन्यपदार्थानाम् कृते प्रसिद्धः अस्ति – एतानि सर्वाणि अन्तर्राष्ट्रीयविपण्येषु अत्यन्तं प्रार्थितवस्तूनि सन्ति अपि च, ग्रीसदेशस्य पर्यटनक्षेत्रं अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति, प्रतिवर्षं कोटिकोटि आगन्तुकान् आकर्षयति च । अपि च, ग्रीसदेशस्य प्रबलसमुद्रीपरम्परायाः कारणेन महत्त्वपूर्णाः नौकायानक्षमता अस्ति । ग्रीक-नौकायान-कम्पनयः वैश्विकरूपेण बृहत्तमेषु सन्ति, अन्तर्राष्ट्रीय-रसद-जालेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति च । एतेन ग्रीसदेशः वैश्विकव्यापारे महत्त्वपूर्णः खिलाडी इति स्थानं प्राप्नोति, अग्रे विस्तारस्य निवेशस्य च अवसरान् प्रस्तुतं करोति । अपि च, अद्यतन-आर्थिक-सुधारैः देशस्य व्यापार-स्थितौ सुधारः, निवेशकानां विश्वासः च वर्धितः । एतेषां प्रयत्नानाम् परिणामेण विदेशीयकम्पनीनां कृते अधिकानि अनुकूलानि परिस्थितयः निर्मिताः ये ग्रीकव्यापारैः सह परिचालनं स्थापयितुं वा साझेदारी कर्तुं वा इच्छन्ति। एते कारकाः यद्यपि आशाजनकाः भवेयुः तथापि एतादृशाः आव्हानाः अपि सन्ति येषां सम्बोधनं करणीयम् यत् ग्रीसस्य विदेशीयविपण्यक्षमतां पूर्णतया साकारं कर्तुं शक्यते। एतेषु नौकरशाही अक्षमता, पुरातनविनियमाः च सन्ति ये व्यावसायिकसञ्चालने बाधां जनयितुं शक्नुवन्ति । सारांशतः,स्वस्य सामरिकस्थानं,क्षमता,प्रोत्साहनं,व्यापारवातावरणं च सुधारं दृष्ट्वा,ग्रीसदेशः स्वस्य विदेशीयव्यापारबाजारस्य अग्रे विकासाय महत्त्वपूर्णा अप्रयुक्ता क्षमता धारयति।किञ्चित्चुनौत्यस्य अभावेऽपि,ग्रीसदेशः वैश्विकवाणिज्यतः उत्पद्यमानानाम् अवसरानां लाभं ग्रहीतुं सुस्थितः अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा ग्रीसदेशे अन्तर्राष्ट्रीयव्यापारार्थं विपण्ययोग्यपदार्थानाम् चयनस्य विषयः आगच्छति तदा ग्रीकग्राहकानाम् प्राधान्यानि माङ्गल्यानि च ध्यानं दत्तुं अत्यावश्यकम्। ग्रीसस्य अद्वितीयसांस्कृतिकविरासतां, भूमध्यसागरीयजलवायुः, विशिष्टा आर्थिकस्थितिः च विचार्य अत्र कतिचन उत्पादवर्गाः सन्ति ये ग्रीकविपण्ये सफलाः भवितुम् अर्हन्ति: 1. जैतुनतैलम् : ग्रीसदेशः उच्चगुणवत्तायुक्तस्य जैतुनतैलस्य उत्पादनार्थं प्रसिद्धः अस्ति । जैतुनवृक्षस्य कृषिं कर्तुं आदर्शजलवायुः अस्ति इति कारणेन ग्रीकजैतूनतैलं विशिष्टस्वादस्य स्वास्थ्यलाभानां च कृते व्यापकरूपेण स्वीकृतम् अस्ति । जैविकं वा स्वादयुक्तं वा विकल्पं प्रदातुं एतस्य श्रेणीयाः विस्तारः अधिकान् उपभोक्तृन् आकर्षयितुं शक्नोति। 2. प्राकृतिकप्रसाधनसामग्री : ग्रीकाः मधु, जडीबुटी, समुद्रलवण इत्यादिभिः स्थानीयसामग्रीभिः निर्मिताः प्राकृतिकाः त्वचासंरक्षण-उत्पादाः प्रशंसन्ति । मुखस्य क्रीम, साबुनम्, तैलम् इत्यादिषु सौन्दर्यरेखासु प्राकृतिकतत्त्वानां प्रयोगे बलं दत्तं स्वास्थ्यसचेतनानां उपभोक्तृणां कृते आकर्षकं भवितुम् अर्हति । २. 4. हस्तशिल्पम् : ग्रीकाः स्वस्य कलात्मकविरासतां गौरवं कुर्वन्ति; अतः सिरेमिक, चर्मवस्तूनि (यथा चप्पलानि वा पुटं वा), आभूषणैः (प्राचीनविन्यासैः प्रेरितम्), अथवा कशीदाकारवस्त्रैः निर्मिताः हस्तशिल्पाः अद्वितीयस्मारकानि इच्छन्तीनां पर्यटकानां मध्ये ठोसग्राहकवर्गं प्राप्नुवन्ति ९. अल्पज्ञातानाम् आकर्षणानां प्रकाशनं कुर्वन्तः भ्रमणसङ्कुलाः अपि ताडितमार्गात् बहिः अनुभवान् इच्छन्तीनां साहसिकयात्रिकाणां कृते आकर्षितुं शक्नुवन्ति । स्मर्यतां यत् सर्वेक्षणेन वा विपण्यविश्लेषणेन वा उपभोक्तृव्यवहारस्य समुचितं शोधं बहुमूल्यं अन्वेषणं प्रदास्यति, यदा ग्रीसस्य विदेशव्यापारविपण्ये के उत्पादाः सम्यक् विक्रीयन्ते इति चयनं कुर्वन्।
ग्राहकलक्षणं वर्ज्यं च
दक्षिणपूर्वीययूरोपे स्थितस्य ग्रीसदेशस्य स्वकीयाः अद्वितीयाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । ग्रीकग्राहकैः सह व्यापारं कुर्वन् व्यक्तिगतसम्बन्धानां महत्त्वं भवति इति अवगन्तुं महत्त्वपूर्णम् । यवनाः स्वपरिचितैः विश्वासैः च जनानां सह व्यापारं कर्तुं रोचन्ते । ग्राहकत्वेन तेषां विश्वासं निष्ठां च प्राप्तुं दृढसम्बन्धस्य निर्माणं व्यक्तिगतसम्बन्धस्थापनं च महत्त्वपूर्णम् अस्ति । ग्रीकग्राहकाः आतिथ्यं, हार्दिकं अभिवादनं च प्रशंसन्ति । साक्षात्कारे हस्तप्रहारेन प्रत्यक्षनेत्रसंपर्केन, मैत्रीपूर्णहासेन च सह अभिवादनं कर्तुं प्रचलति । परिवारस्य, मौसमस्य, क्रीडायाः वा विषये लघु-लघु-वार्ताः व्यापार-विषयेषु चर्चां कर्तुं पूर्वं सम्बन्धं स्थापयितुं साहाय्यं कर्तुं शक्नुवन्ति । ग्रीसदेशे समयपालनं अन्येषु केषुचित् देशेषु इव कठोरं न भवेत् । ग्रीकजनानाम् प्रायः समयनिर्धारणस्य विषये शिथिलवृत्तिः भवति, सभायाः कृते किञ्चित् विलम्बेन आगच्छन्ति च । परन्तु अद्यापि विदेशीयव्यापारिणां कृते स्वगणानाम् आदरात् समये वा किञ्चित् पूर्वं वा आगमनं प्रशस्तम् । संचारशैल्याः दृष्ट्या ग्रीकग्राहकाः अभिव्यञ्जकाः भवितुम् अर्हन्ति तथा च सभायाः समये सजीवचर्चायां वा वादविवादं वा कर्तुं शक्नुवन्ति । संभाषणकाले यदा कदा परस्परं व्यत्ययं ग्रीकजनानाम् अपि सामान्यम् अस्ति; उत्साहं दर्शयति परन्तु अशिष्टव्यवहारः इति दुर्बोधः न कर्तव्यः। इदं महत्त्वपूर्णं यत् ग्रीकग्राहकैः सह वार्तालापस्य समये केचन विषयाः परिहर्तव्याः। राजनैतिकविषयेषु अथवा द्वितीयविश्वयुद्धादिषु इतिहाससम्बद्धेषु विषयेषु संवेदनशीलता सम्भाव्यसङ्घर्षान् वा दुर्बोधतां वा निवारयितुं शक्नोति स्म । सामान्यतया, बल्लेबाजीतः एव व्यक्तिगतवित्तविषये चर्चा अपि अनुचितं मन्यते स्म; तस्य स्थाने वित्तीयविवरणेषु गोतां कर्तुं पूर्वं प्रथमं सम्बन्धस्य निर्माणे ध्यानं दत्तव्यम्। अपि च ग्रीस-देशस्य तुर्की-सदृशानां समीपस्थदेशानां च मध्ये जटिल-ऐतिहासिक-तनावानां कारणात् किमपि तुलनां परिहरन्तु । अन्तिमे, उपहारं प्रस्तुतं कुर्वन् वा व्यापारपत्रस्य आदानप्रदानं कुर्वन् वा हस्तद्वयस्य उपयोगेन आदरपूर्वकं कुर्वन्तु – एषः इशारा केवलं शीघ्रं आदानप्रदानं सम्पन्नं कर्तुं न अपितु प्राप्तकस्य व्यक्तित्वस्य प्रति भवतः आदरस्य प्रतीकं भवति एतानि ग्राहकलक्षणं अवगत्य कस्यापि सांस्कृतिकनिषेधस्य परिहारः ग्रीसदेशे व्यापारं कुर्वन् ग्रीकग्राहकैः सह सफलसम्बन्धं पोषयितुं साहाय्यं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
ग्रीसदेशे देशे प्रवेशं निर्गच्छन्त्याः मालस्य, जनानां च प्रवाहस्य नियमनार्थं सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । यूरोपीयसङ्घस्य सदस्यत्वेन ग्रीसदेशः सुरक्षां सुनिश्चित्य, शुल्कसङ्ग्रहणं, तस्करी इत्यादीनां अवैधकार्याणां निवारणाय च सीमाशुल्कनियन्त्रणविषये यूरोपीयसङ्घस्य नियमानाम् अनुसरणं करोति ग्रीसदेशे प्रवेशे निर्गमने वा महत्त्वपूर्णाः बिन्दवः मनसि स्थापयितव्याः सन्ति । प्रथमतया यात्रिकाः सुनिश्चितं कुर्वन्तु यत् तेषां कृते वैधराहत्यपत्राणि सन्ति ये तेषां अभिप्रेतवासात् परं न्यूनातिन्यूनं मासत्रयं यावत् वैधाः भविष्यन्ति । गैर-यूरोपीयसङ्घस्य नागरिकानां कृते अपि तेषां राष्ट्रियतायाः आधारेण प्रवेशार्थं वीजायाः आवश्यकता भवितुम् अर्हति । ग्रीकसीमासु विमानस्थानकेषु समुद्रबन्दरेषु च सीमाशुल्कनिरीक्षणस्थानानि सन्ति यत्र अधिकारिणः सामानस्य निरीक्षणं कृत्वा भवतः यात्रासम्बद्धान् प्रश्नान् पृच्छितुं शक्नुवन्ति किमपि सम्भाव्यं दण्डं वा जब्धं वा परिहरितुं परिमाणस्य मूल्यस्य वा दृष्ट्या अनुमतसीमाम् अतिक्रम्य किमपि मालस्य घोषणं अत्यावश्यकम् ज्ञातव्यं यत् ग्रीसदेशात् कतिपयानां वस्तूनाम् आयातः निर्यातः वा निषिद्धः अस्ति । एतेषु अवैधमादकद्रव्याणि, शस्त्राणि/विस्फोटकाः, बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं कुर्वन्तः नकलीवस्तूनि (यथा नकली डिजाइनर-उत्पादाः), तेभ्यः प्राप्ताः संरक्षिताः पशुजातयः/उत्पादाः (यथा हस्तिदन्तम्), जनस्वास्थ्य-सुरक्षा-विनियमानाम् उल्लङ्घनं कुर्वन्तः अन्ये वस्तूनि च सन्ति तदतिरिक्तं ग्रीसदेशे प्रवेशे/निर्गमने मुद्रायाः परिवहनस्य विषये विशिष्टानि प्रतिबन्धानि प्रवर्तन्ते । २०१३/२०१४ तः ग्रीसस्य सीमाशुल्कप्रधिकारिभिः कार्यान्वितानां यूरोपीयसङ्घस्य नियमानाम् अनुसारं यूरोपस्य अन्तः वित्तीयसंकटघटनानि अभवन्; व्यक्तिभिः ग्रीसदेशे वा बहिः वा गच्छन् €१०,००० (अथवा अन्यमुद्रायां समतुल्यराशिः) अधिकानि राशिः घोषयितुं अर्हति । यदि भवान् स्वेन सह औषधनिर्देशं वहति यस्मिन् ग्रीकविधानस्य अन्तर्गतं अन्तर्राष्ट्रीयसमझौतैः मादकद्रव्याणि मनोरोगनिवारकौषधानि वा इति वर्गीकृतानि पदार्थानि सन्ति तर्हि अधिकृतचिकित्साव्यावसायिकानां नुस्खापत्राणि इत्यादीनि समुचितदस्तावेजानि प्रदातव्यानि। एतेषां नियमानाम् समग्ररूपेण पालनेन भवतः प्रवेश/निर्गमनप्रक्रिया सुचारुः भविष्यति तथा च ग्रीक-सीमाशुल्क-अधिकारिभिः सह कस्यापि कानूनी-समस्यानां निवारणं भविष्यति तथा च इतिहासेन प्राकृतिकचमत्कारैः च समृद्धस्य अस्य सुन्दरस्य देशस्य अन्वेषणार्थं भवतः समयस्य आनन्दः सुनिश्चितः भविष्यति।
आयातकरनीतयः
ग्रीसदेशे अन्येषां बहूनां देशानाम् इव देशे मालस्य प्रवाहस्य नियमनार्थं विशिष्टा आयातकरनीतिः स्थापिता अस्ति । आयातकरः विदेशात् ग्रीसदेशे आनयितानां वस्तूनाम् उपरि करस्य एकः प्रकारः अस्ति । ग्रीसदेशे आयातकरस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । केचन सामान्यवर्गाः कृषिजन्यपदार्थाः, औद्योगिकयन्त्राणि, इलेक्ट्रॉनिक्सः, वाहनानि च सन्ति । एते दराः कतिपयानां वस्तूनाम् कृते ०% तः विलासितानां वस्तूनाम् कृते ४५% यावत् भवितुं शक्नुवन्ति । मूलभूतआयातकरदराणां अतिरिक्तं ग्रीसदेशः आयातितवस्तूनाम् उपरि मूल्यवर्धनकरं (VAT) अपि प्रयोजयति । ग्रीसदेशे मानकवैट्-दरः सम्प्रति २४% इति निर्धारितः अस्ति, परन्तु खाद्य-औषध-इत्यादीनां कतिपयानां आवश्यक-उत्पादानाम् कृते न्यूनीकृत-दराः स्थापिताः सन्ति । ग्रीसदेशे मालस्य आयातानां व्यक्तिनां वा व्यवसायानां वा ऋणकरस्य निर्धारणाय आयातितानां उत्पादानाम् मूल्यं तेषां सीमाशुल्कमूल्याधारितं भवति अस्मिन् एतेषां मालानाम् ग्रीसदेशे आनयनेन सह सम्बद्धाः परिवहनव्ययः, बीमाव्ययः इत्यादयः कारकाः समाविष्टाः सन्ति । इदं महत्त्वपूर्णं यत् ग्रीसदेशः यूरोपीयसङ्घस्य (EU) अन्तर्भवति, यस्य अर्थः अस्ति यत् सः यूरोपीयसङ्घस्य व्यापारनीतीनां नियमानाञ्च अनुसरणं करोति । अतः यूरोपीयसङ्घस्य अन्तः केषुचित् देशेषु ग्रीसदेशेन सह विशेषव्यापारसम्झौताः सन्ति येषु कतिपयेषु आयातेषु प्राधान्यं वा न्यूनीकृतशुल्कं वा प्रदत्तं भवति । अपि च, ग्रीसदेशे मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते सर्वासु सीमाशुल्कप्रक्रियाणां अनुपालनं कर्तुं तेषां आयातानां विषये सटीकदस्तावेजं च प्रदातुं महत्त्वपूर्णम् अस्ति। तत् न कृत्वा ग्रीक-सीमाशुल्क-अधिकारिभिः अतिरिक्तशुल्कं वा दण्डः वा भवितुं शक्नोति । समग्रतया ग्रीसस्य आयातकरनीतिं अवगन्तुं अस्मिन् देशेन सह अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः सह सम्बद्धस्य कस्यचित् कृते अत्यावश्यकम् अस्ति । एतत् ग्रीकविनियमानाम् अनुपालनं सुनिश्चितं करोति तथा च ग्रीसदेशे विभिन्नप्रकारस्य मालवस्तूनाम् आयातेन सह सम्बद्धस्य सम्भाव्यव्ययस्य अनुमानं कर्तुं अपि सहायकं भवति
निर्यातकरनीतयः
ग्रीसदेशस्य निर्यातकरनीतेः उद्देश्यं घरेलुउद्योगानाम् प्रचारः, देशस्य आर्थिकस्थिरतायाः रक्षणं च अस्ति । देशः निर्यातितवस्तूनाम् स्वभावं मूल्यं च आधारीकृत्य विविधाः कराः आरोपयति । कृषिजन्यपदार्थानाम् कृते ग्रीसदेशः स्तरीयकरव्यवस्थां कार्यान्वयति । फलानि, शाकानि, अनाजं च इत्यादीनां मूलभूतवस्तूनाम् न्यूनकरदराः अथवा सर्वथा मुक्ताः भवन्ति । जैतुनतैलं, मद्यं, दुग्धजन्यपदार्थाः इत्यादीनां संसाधितानां कृषिवस्तूनाम् अतिरिक्तमूल्येन प्रायः अधिककरस्य सामना भवति । अपि च, ग्रीसदेशः करप्रोत्साहनं, अनुदानं च दत्त्वा निर्मितवस्तूनाम् निर्यातं प्रोत्साहयति । वस्त्रनिर्माणं इलेक्ट्रॉनिक्स इत्यादीनां निर्यात-उन्मुख-उद्योगानाम् अन्तर्राष्ट्रीय-बाजारेषु प्रतिस्पर्धां वर्धयितुं कर-दराः न्यूनीकृताः भवन्ति । परन्तु केचन वस्तूनि प्रतिबन्धस्य अधीनाः वा निर्यातस्य सर्वथा निषिद्धाः वा भवितुम् अर्हन्ति । देशस्य धरोहरस्य संरक्षणार्थं ऐतिहासिक-सांस्कृतिक-महत्त्वस्य कलाकृतीनां कठोर-नियमनं भवति । तदतिरिक्तं राष्ट्रियसुरक्षासम्बद्धानां सामरिकवस्तूनाम् निर्यातात् पूर्वं विशेषानुज्ञापत्राणां आवश्यकता भवितुम् अर्हति । यूरोपीयसङ्घस्य (EU) नियमानाम् अनुपालनाय ग्रीसदेशः निर्यातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) तेषां वर्गानुसारं प्रयोज्यदरेण आरोपयति परन्तु ये व्यवसायाः बहुधा अन्तर्राष्ट्रीयव्यापारं कुर्वन्ति ते निर्यातकानां कृते द्विगुणकरं न्यूनीकर्तुं उद्दिश्य विभिन्नानां वैट्-वापसीयोजनानां लाभं ग्रहीतुं शक्नुवन्ति । ग्रीसदेशः विश्वव्यापीभिः अनेकैः देशैः सह मुक्तव्यापारसम्झौताः अपि निर्वाहयति येषु विशिष्टेषु उत्पादेषु शुल्कं समाप्तं वा न्यूनीकरणं वा भवति । एते सम्झौताः विदेशीयविपण्येषु प्राधान्यप्रवेशं प्रदातुं निर्यातस्य वर्धनं सुलभं कुर्वन्ति । उपसंहाररूपेण ग्रीसदेशस्य निर्यातकरनीतेः उद्देश्यं सन्तुलित-आर्थिकवृद्धिः भवति, तथा च घरेलु-उद्योगानाम् हितस्य रक्षणं भवति । न्यूनकरस्य माध्यमेन कतिपयान् क्षेत्रान् प्रोत्साहयित्वा तथा च कुशलवैट्-वापसी-प्रणालीद्वारा यूरोपीयसङ्घस्य नियमानाम् अनुपालनं प्रवर्धयित्वा देशः स्वस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु सुधारं कर्तुं वैश्विकरूपेण निर्यातस्य विस्तारं कर्तुं च कार्यं करोति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
ग्रीसदेशः एकः देशः अस्ति यस्य समृद्धः इतिहासः संस्कृतिः च अस्ति, अपि च अत्र विविधाः उत्पादाः सन्ति ये विश्वव्यापीरूपेण निर्यातिताः भवन्ति । निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य ग्रीसदेशेन निर्यातप्रमाणीकरणपरिपाटाः कार्यान्विताः सन्ति । ग्रीसदेशे निर्यातप्रमाणीकरणे उत्पादाः देशात् निर्गन्तुं पूर्वं आवश्यकमानकानां नियमानाञ्च पूर्तिं कुर्वन्ति इति गारण्टीं दातुं विविधानि पदानि सन्ति एकः महत्त्वपूर्णः पक्षः अस्ति यत् विश्वव्यापारसङ्गठनेन (WTO) निर्धारितानां अन्तर्राष्ट्रीयव्यापारसम्झौतानां पालनम् सुनिश्चितं करणीयम् । एते सम्झौताः सदस्यदेशेषु निष्पक्षव्यापारप्रथानां सुविधायां सहायकाः भवन्ति । तदतिरिक्तं ग्रीसदेशे निर्यातकानां कृते अपि स्वउत्पादानाम् प्रकृतेः आधारेण विशिष्टप्रमाणपत्राणि प्राप्तुं आवश्यकता वर्तते । यथा, कृषिजन्यपदार्थानाम् अनुपालनं यूरोपीयसङ्घस्य साधारणकृषिनीतिविनियमानाम् अनुपालनं करणीयम् । एतेन खाद्यसुरक्षामानकानां पूर्तिः सुनिश्चिता भवति तथा च निर्यातितकृषिवस्तूनाम् सम्बद्धाः सम्भाव्यस्वास्थ्यजोखिमाः न्यूनीकरोति । अपि च, अन्येषु उद्योगेषु यथा निर्माणम्, उत्पादस्य गुणवत्ताप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति यथा ISO (International Organization for Standardization) अथवा CE (Conformité Européene) चिह्नीकरणं एते प्रमाणपत्राणि विशेषक्षेत्रेषु मालस्य कृते कतिपयानां तकनीकीविनिर्देशानां अथवा सुरक्षाआवश्यकतानां अनुपालनं सूचयन्ति । निर्यातकानां कृते आवश्यकप्रमाणपत्राणि प्राप्तुं सहायतार्थं ग्रीसदेशेन विकासनिवेशमन्त्रालयस्य अन्तर्गतं एण्टरप्राइज ग्रीस तथा हेलेनिक मान्यताप्रणाली-हेलास् सर्टिफिट् इत्यादीनां संस्थानां स्थापना कृता अस्ति एते संस्थाः निर्यातप्रक्रियासु मार्गदर्शनं ददति, प्रमाणीकरणस्य आवश्यकतानां विषये सूचनां प्रदाति, आवश्यकतानुसारं निरीक्षणं कुर्वन्ति, निर्यातप्रयोजनार्थं प्रासंगिकप्रमाणपत्राणि निर्गच्छन्ति च समग्रतया ग्रीसदेशः अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चित्य विदेशेषु उपभोक्तृणां विश्वासं प्राप्तुं निर्यातप्रमाणीकरणस्य महत्त्वं अवगच्छति। एतेषां उपायानां कठोरतापूर्वकं कार्यान्वयनेन ग्रीकव्यापाराः अन्तर्राष्ट्रीयबाजारेषु विश्वसनीयाः उच्चगुणवत्तायुक्ताः च मालाः प्रस्तुतुं शक्नुवन्ति - वैश्विकरूपेण सफलव्यापारसम्बन्धेषु योगदानं दत्त्वा आन्तरिकरूपेण आर्थिकवृद्धेः समर्थनं च कुर्वन्ति
अनुशंसित रसद
आधिकारिकतया हेलेनिकगणराज्यम् इति प्रसिद्धः ग्रीसदेशः दक्षिणपूर्वयुरोपदेशे स्थितः देशः अस्ति । यथा कस्यापि देशस्य विषये, तस्य अर्थव्यवस्थायाः समर्थने, मालसेवानां सुचारुगतिः सुनिश्चित्य च रसद-परिवहनक्षेत्रस्य महत्त्वपूर्णा भूमिका अस्ति अत्र ग्रीसदेशस्य केचन रसद-अनुशंसाः सन्ति । 1. बन्दरगाहस्य आधारभूतसंरचना : ग्रीसदेशे अनेके प्रमुखाः बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य प्रमुखद्वाररूपेण कार्यं कुर्वन्ति । एथेन्स्-नगरस्य पिरेयस्-बन्दरगाहः यूरोपस्य बृहत्तमेषु बन्दरगाहेषु अन्यतमः अस्ति, एशिया-आफ्रिका-युरोप-देशयोः उत्तमं सम्पर्कं प्रददाति । अन्येषु महत्त्वपूर्णेषु बन्दरगाहेषु दक्षिणपूर्वीययूरोपस्य प्रवेशद्वाररूपेण कार्यं कुर्वन् थेसालोनिकी, ग्रीसदेशस्य पश्चिमदिशि स्थितं पतरसबन्दरगाहः च सन्ति 2. वायुमालसेवाः : यदि भवान् मालस्य अथवा नाशवन्तवस्तूनाम् द्रुततरपरिवहनार्थं विमानमालवाहनं प्राधान्यं ददाति तर्हि ग्रीसदेशे बहुविधाः अन्तर्राष्ट्रीयविमानस्थानकाः सन्ति ये मालवाहकसेवानां पूर्तिं कुर्वन्ति। एथेन्स-अन्तर्राष्ट्रीयविमानस्थानकं प्राथमिकं विमानस्थानकम् अस्ति यत्र समर्पितानि मालवाहकस्थानकानि सन्ति येषु कुशलनिबन्धनं सीमाशुल्कनिष्कासनप्रक्रिया च प्राप्यन्ते । थेसालोनिकी-अन्तर्राष्ट्रीयविमानस्थानकम् इत्यादिषु अतिरिक्तविमानस्थानकेषु अपि मालवाहनस्य सुविधाः प्राप्यन्ते । 3. मार्गजालम् : ग्रीसस्य मार्गसंरचना देशस्य अन्तः विविधान् क्षेत्रान् संयोजयति येन घरेलुरसदसञ्चालनस्य प्रभावी सुविधा भवति। एग्नाटिया-मोटरमार्गः (Egnatia Odos) उत्तरग्रीसदेशं व्याप्य इगौमेनित्सा (पश्चिमतटः) अलेक्जेण्ड्रोपोलिस (पूर्वतटः) यावत् सम्बध्दयति, अतः अल्बानिया, तुर्की इत्यादीनां समीपस्थदेशानां मध्ये सम्पर्कः वर्धते 4. रेलसेवाः : यद्यपि ग्रीसदेशस्य अन्तः मार्गजालस्य परिवहनस्य आधिपत्यं वर्तते तथापि रेलसेवानां उपयोगः कतिपयप्रकारस्य मालवाहनस्य कृते यथा बल्कवस्तूनाम् अथवा भारीयन्त्राणां कृते दीर्घदूरेषु अथवा सीमापारगमनस्य कृते मुख्यतया उत्तरीययूरोपीयदेशान् प्रति गन्तुं शक्यते 5.गोदामसुविधाः: सम्पूर्णे ग्रीसदेशे एकं सशक्तं गोदामजालं विद्यते येन व्यवसायानां कृते वितरणात् निर्यातात् वा मालस्य कुशलतापूर्वकं संग्रहणं सुलभं भवति।निर्यात-उन्मुखाः औद्योगिकक्षेत्राः यथा प्रमुखबन्दरगाहनगरानां समीपे सन्ति, ते आधुनिकमूलसंरचनाभिः सुसज्जितानि विशेषगोदामानि प्रदास्यन्ति येन पार-डॉकिंग-सञ्चालनस्य सुविधा भवति . 6.तृतीयपक्षीय रसदप्रदातारः(3PLs): अनेकाः राष्ट्रिय 3PL प्रदातारः ग्रीसदेशे संचालिताः सन्ति ये परिवहनं, गोदामं, सीमाशुल्कनिष्कासनं च सहितं व्यापकं रसदसेवाः प्रदातुं शक्नुवन्ति। प्रतिष्ठितेन 3PL प्रदातृणा सह सहकार्यं कृत्वा भवतः आपूर्तिशृङ्खलासञ्चालनं सुव्यवस्थितं कर्तुं कार्यक्षमतां च वर्धयितुं शक्यते। निष्कर्षतः, ग्रीसदेशे एकं सुविकसितं रसदजालम् अस्ति यत्र बन्दरगाहाः, विमानस्थानकानि, मार्गसंरचनानि, गोदामसुविधाः च सन्ति ये घरेलु-अन्तर्राष्ट्रीय-स्तरयोः मालस्य कुशल-गति-सञ्चारस्य समर्थनं कुर्वन्ति विश्वसनीयसेवाप्रदातृभिः सह सहकार्यं कृत्वा एतेषां संसाधनानाम् उपयोगेन देशे सुचारु रसदं आपूर्तिशृङ्खलासञ्चालनं च सुनिश्चित्य व्यवसायानां सहायता कर्तुं शक्यते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

ग्रीसदेशः इतिहासेन, संस्कृतिभिः, प्राकृतिकसौन्दर्यैः च समृद्धः देशः अस्ति । वर्षेषु अन्तर्राष्ट्रीयव्यापारस्य व्यापारस्य च आकर्षकं गन्तव्यं जातम् । अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः विविधपदार्थानाम् स्रोतः प्राप्तुं साझेदारीस्थापनार्थं च ग्रीसदेशं पश्यन्ति । तदतिरिक्तं देशे अनेकाः महत्त्वपूर्णाः व्यापारप्रदर्शनानि प्रदर्शनीश्च सन्ति ये क्रेता-विक्रेता-अन्तर्क्रियायाः उत्तममञ्चरूपेण कार्यं कुर्वन्ति । ग्रीसदेशस्य प्रमुखेषु उद्योगेषु अन्यतमः पर्यटनम् अस्ति । देशः प्रतिवर्षं कोटिकोटिपर्यटकानाम् आकर्षणं करोति, येन आतिथ्यसम्बद्धानां उत्पादानाम् आग्रहः सृजति, यथा होटेलसाधनं, फर्निचरं, खाद्यं पेयं च, प्रसाधनसामग्री इत्यादीनि अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयक्रेतारः प्रायः ग्रीसस्य घरेलुबाजारस्य अन्वेषणं कुर्वन्ति अथवा स्थानीयसप्लायरैः सह साझेदारी कृत्वा पूर्तिं कुर्वन्ति तेषां आवश्यकताः। ग्रीसदेशस्य अन्यः महत्त्वपूर्णः उद्योगः कृषिः अस्ति । उर्वरग्रीकभूमिः उच्चगुणवत्तायुक्तानि फलानि, शाकानि, जैतुनतैलं, मद्यं, दुग्धजन्यपदार्थाः इत्यादीनां उत्पादनं सक्षमं करोति, येषां अन्वेषणं वैश्विकग्राहकैः क्रियते अन्तर्राष्ट्रीयक्रेतारः प्रायः ग्रीककृषिसहकारीभिः अथवा व्यक्तिगतकृषकैः सह एतेषां मालानाम् क्रयणार्थं संलग्नाः भवन्ति । ग्रीसदेशे अपि समृद्धः खनिजसंसाधनक्षेत्रः अस्ति । अत्र बॉक्साइट् (एल्युमिनियम अयस्कः), निकल अयस्कमद्यः (स्टेनलेस स्टील-उत्पादने उपयुज्यते), औद्योगिकखनिजाः (उदा. बेन्टोनाइट्), चूनापत्थरसमुच्चयः (निर्माणसामग्री), संगमरमरखण्डाः/स्लैब्स्/टाइल्स् (विश्वप्रसिद्धः ग्रीकसंगमरमरः) इत्यादीनि खनिजाः उत्पाद्यन्ते । , इत्यादयः एते संसाधनाः कच्चामालस्य विश्वसनीयं आपूर्तिकर्तान् अन्विष्यमाणान् अन्तर्राष्ट्रीयक्रेतृन् आकर्षयन्ति। अपि च, ग्रीसदेशस्य सामरिकस्थानस्य, असंख्यानां बन्दरगाहानां च कारणेन समुद्रीय-उद्योगः समृद्धः अस्ति । अन्तर्राष्ट्रीयजहाजनिर्माणकम्पनयः प्रायः ग्रीकशिपयार्डैः सह सहकार्यं कृत्वा जहाजनिर्माणं कुर्वन्ति अथवा स्वसञ्चालनार्थं आवश्यकाः समुद्रीयसाधनानाम् अधिग्रहणं कुर्वन्ति । ग्रीसदेशे आयोजितानां व्यापारप्रदर्शनानां प्रदर्शनीनां च दृष्ट्या : १. 1) थेसालोनिकी अन्तर्राष्ट्रीयमेला : एषः वार्षिकः कार्यक्रमः थेसालोनिकीनगरे भवति तथा च विभिन्नक्षेत्रेषु केन्द्रितः भवति यथा प्रौद्योगिकी & नवीनता/IT समाधानं/इलेक्ट्रॉनिक्स/गृहउपकरणं/वाहनचालनम्/कृषि-खाद्यम्/मद्य-पर्यटन/निर्माण-वस्त्रम्/आदि। २) फिलोक्सेनिया : एषा थिस्सलोनिकीनगरे प्रचलति अन्तर्राष्ट्रीयपर्यटनप्रदर्शनी अस्ति तथा च पर्यटनसम्बद्धानां उत्पादानाम् सेवानां च प्रचारार्थं केन्द्रीभूता अस्ति, यत्र होटलानि, यात्रासंस्थाः, विमानसेवाः, भ्रमणसञ्चालकाः इत्यादयः सन्ति ३) खाद्य एक्स्पो ग्रीसः : एथेन्स्-नगरे आयोजिते अस्मिन् व्यापारप्रदर्शने ग्रीक-खाद्य-पेय-उत्पादानाम् एकां सरणी प्रदर्शिता अस्ति । उच्चगुणवत्तायुक्तानां ग्रीक-खाद्यवस्तूनाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं करोति । ४) पोसिडोनिया : विश्वस्य प्रतिष्ठिततमः समुद्रीयकार्यक्रमः इति प्रसिद्धः पोसिडोनिया अन्तर्राष्ट्रीयनौकायान-उद्योगस्य अन्तः विविधक्षेत्राणि कवरयन्तः विस्तृताः कम्पनीः आयोजयन्ति अस्मिन् क्षेत्रे क्रेतारः जहाजनिर्माणप्रौद्योगिकीनां, समुद्रीयसाधनानाम्, स्पेयरपार्ट्स् आपूर्तिकर्तानां इत्यादीनां अन्वेषणार्थं गच्छन्ति । ५) एग्रोथेस्साली : लारिसानगरे (मध्यग्रीसदेशे) आयोजिता एषा प्रदर्शनी कृषि/खाद्यप्रसंस्करण/पशुधन/उद्याननवीनतासु बलं ददाति। ग्रीक-अन्तर्राष्ट्रीय-क्रेतारः अपि एग्रोथेस्साली-काले एतेषां क्षेत्राणां अन्वेषणं कर्तुं उत्सुकाः सन्ति । एते केवलं कतिपयानि उदाहरणानि सन्ति येषां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रेतृविकासमार्गाणां व्यापारप्रदर्शनानां च ग्रीसदेशः प्रदाति। देशस्य समृद्धाः संसाधनाः विविधाः उद्योगाः च गुणवत्तापूर्णानि उत्पादनानि अन्विष्यमाणानां वा सहकार्यस्य अवसरान् इच्छन्तः वैश्विकक्रेतृणां कृते आकर्षकं गन्तव्यं कुर्वन्ति
ग्रीसदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (https://www.google.gr): ग्रीसदेशे सहितं विश्वव्यापीं गूगलं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति। अत्र व्यापकं अन्वेषणपरिणामाः, जालपुटाः, चित्राणि, वार्तालेखाः, मानचित्रं, इत्यादीनि बहुविधानि प्रददाति । 2. Bing (https://www.bing.com): Bing इति अन्यत् व्यापकरूपेण प्रयुक्तं अन्वेषणयन्त्रं यत् Google इत्यस्य सदृशं कार्यक्षमतां प्रदाति । अत्र जालसन्धानं तथा च चित्रं, भिडियो च अन्वेषणं भवति । 3. याहू (https://www.yahoo.gr): याहू इति लोकप्रियं अन्वेषणयन्त्रं यत्र जालसन्धानं, समाचारलेखाः च सन्ति । यद्यपि ग्रीसदेशे गूगल-बिङ्ग्-इत्येतत् व्यापकरूपेण अस्य उपयोगः न भवति तथापि अस्य महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति । 4. DuckDuckGo (https://duckduckgo.com): DuckDuckGo उपयोक्तृगोपनीयतायां ध्यानं दत्त्वा अन्येभ्यः अन्वेषणयन्त्रेभ्यः भिन्नं भवति। एतत् व्यक्तिगतसूचनाः न संग्रहयति, उपयोक्तृणां ऑनलाइनक्रियाकलापं वा न पश्यति । 5. Yandex (https://yandex.gr): यद्यपि मुख्यतया रूसदेशे पूर्वसोवियतसङ्घस्य अन्येषु देशेषु च उपयोगाय प्रसिद्धः अस्ति तथापि Yandex ग्रीसदेशस्य कृते स्थानीयकृतसंस्करणं अपि प्रदाति यत्र प्रासंगिकग्रीकभाषापरिणामाः सन्ति एते केवलं केचन ग्रीसदेशे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति; व्यक्तिगतप्राथमिकताविशिष्टापेक्षानुसारं अन्ये अपि उपलभ्यन्ते ।

प्रमुख पीता पृष्ठ

ग्रीसदेशे मुख्याः पीतपृष्ठमञ्चाः सन्ति : १. 1. Yellow Pages Greece - ग्रीसदेशे व्यवसायानां सेवानां च आधिकारिकपीतपृष्ठनिर्देशिका। अस्मिन् उद्योगानुसारं स्थानानुसारं च वर्गीकृतानां व्यवसायानां व्यापकसूची प्रदत्ता अस्ति । वेबसाइट् : www.yellowpages.gr 2. 11880 - ग्रीसदेशे व्यवसायानां सेवानां च ऑनलाइननिर्देशिकां प्रदाति। उपयोक्तारः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं, सम्पर्कविवरणं अन्वेष्टुं, ग्राहकसमीक्षां च प्राप्तुं शक्नुवन्ति । वेबसाइटः www.11880.com 3. Xo.gr - एकः लोकप्रियः ऑनलाइनव्यापारनिर्देशिका यः उपयोक्तृभ्यः विभिन्नवर्गाणां अन्वेषणं कर्तुं शक्नोति यथा भोजनालयाः, होटलानि, वैद्याः, वकिलाः, इत्यादीनि। वेबसाइटः www.xo.gr 4. Allbiz - एकः अन्तर्राष्ट्रीयव्यापारनिर्देशिका यस्मिन् ग्रीककम्पनीनां सूचीः विविधाः उत्पादाः सेवाश्च प्रदातुं समाविष्टाः सन्ति। उपयोक्तारः श्रेणीं वा कम्पनीनामनुसारं वा अन्वेषणं कर्तुं शक्नुवन्ति । वेबसाइटः greece.all.biz/en/ 5. व्यावसायिक भागीदारः - देशस्य अन्तः व्यावसायिकसम्पर्कं वा आपूर्तिकर्तारं वा अन्विष्यमाणानां ग्रीकव्यावसायिकानां कृते विशेषरूपेण भोजनं ददाति पीतपृष्ठानां मञ्चः। वेबसाइटः www.businesspartner.gr 6. YouGoVista - एषा ऑनलाइन निर्देशिका ग्रीसदेशस्य स्थानीयव्यापाराणां विषये यथा भोजनालयाः, होटलानि, दुकानानि, स्वास्थ्यकेन्द्राणि इत्यादीनां विषये सूचनां प्रदाति, उपयोक्तृसमीक्षाभिः सह। जालपुटम् : www.yougovista.com 7. हेलस् निर्देशिकाः – 1990 तमे दशके मुद्रितनिर्देशिकानां श्रेणीं प्रकाशयति यत्र ग्रीसदेशस्य अन्तः क्षेत्राणाम् आधारेण आवासीयश्वेतपृष्ठानि व्यावसायिकपीतपृष्ठसूची च द्वौ अपि सन्ति कृपया ज्ञातव्यं यत् एतानि ग्रीसदेशे उपलभ्यमानाः केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति; तथापि, देशस्य अन्तः भवतः विशिष्टानि आवश्यकतानि वा स्थानं वा अवलम्ब्य अन्याः प्रादेशिकाः विशेषनिर्देशिकाः अपि उपलभ्यन्ते

प्रमुख वाणिज्य मञ्च

दक्षिणपूर्वीय-यूरोपीयदेशः ग्रीस-देशः समृद्ध-इतिहासस्य सुन्दर-दृश्यानां च कृते प्रसिद्धः अस्ति, तत्र अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये स्वनागरिकाणां डिजिटल-शॉपिङ्ग्-आवश्यकतानां पूर्तिं कुर्वन्ति ग्रीसदेशे केचन प्राथमिकाः ई-वाणिज्यमञ्चाः सन्ति : 1. Skroutz.gr (https://www.skroutz.gr/): Skroutz ग्रीसदेशस्य सर्वाधिकं लोकप्रियमूल्यतुलनाजालस्थलेषु अन्यतमम् अस्ति । एतत् उपभोक्तृभ्यः बहुषु ऑनलाइन-विक्रेतृषु उत्पादानाम् मूल्यानां समीक्षाणां च तुलनां कर्तुं शक्नोति । 2. Public.gr (https://www.public.gr/): Public एकः सुप्रसिद्धः ग्रीक-अनलाईन-विक्रेता अस्ति यः इलेक्ट्रॉनिक्स, पुस्तकानि, खिलौनानि, फैशन-वस्तूनि, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति 3. Plaisio.gr (https://www.plaisio.gr/): Plaisio ग्रीसदेशस्य बृहत्तमेषु इलेक्ट्रॉनिक्सविक्रेतृषु अन्यतमम् अस्ति तथा च स्मार्टफोन, लैपटॉप, गृहउपकरणं, गेमिंग कन्सोल् इत्यादीनां उत्पादानाम् विस्तृतश्रेणीं अपि प्रदाति 4. e-shop.gr (https://www.e-shop.gr/): e-shop इत्यत्र विभिन्नब्राण्डेभ्यः कम्प्यूटर्, पेरिफेरल, कैमरा, स्मार्टफोन इत्यादीनां टेक्-सम्बद्धानां उत्पादानाम् विविधं चयनं प्राप्यते। 5. InSpot (http://enspot.in/) - InSpot एकः ऑनलाइन मार्केटप्लेस् अस्ति यः मुख्यतया वस्त्रपादपरिधानसामग्री सहितं महिलानां महिलानां च फैशनवस्तूनि केन्द्रीक्रियते 6.Jumbo( https://jumbo66.com/) - Jumbo66 खिलौना खेल स्टेशनरी किशोर फर्निचर शिशु आइटम कैंडीज स्नैक्स वेशभूषा गहने उपहार कलाकारों की एक विस्तृत श्रृंखला प्रदान करता है - 7.गोदामबाजार(https://warehousebazaar.co.uk)- गोदामबाजारः सौन्दर्यगृहजीवनस्य उत्पादानाम् सह पुरुषस्त्रीणां कृते ट्रेण्डीवस्त्रेषु विशेषज्ञतां प्राप्तः एकः ऑनलाइन-भण्डारः अस्ति एते केवलं केचन प्रमुखाः उदाहरणानि सन्ति; ग्रीसस्य ई-वाणिज्य-परिदृश्यस्य अन्तः विशिष्ट-उत्पाद-वर्गाणां वा सेवानां वा पूर्तिं कुर्वन्तः अन्ये लघु-मञ्चाः अथवा आला-विशिष्टाः वेबसाइट्-स्थानानि भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणपूर्वीययूरोपे स्थितः सुन्दरः देशः ग्रीसदेशे सामाजिकमाध्यमेषु जीवन्तं उपस्थितिः अस्ति । अत्र ग्रीसदेशे केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (https://www.facebook.com) - ग्रीसदेशे मित्रैः परिवारैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं फेसबुकस्य व्यापकरूपेण उपयोगः भवति । 2. इन्स्टाग्राम (https://www.instagram.com) - वर्षेषु ग्रीसदेशे इन्स्टाग्रामस्य अपारं लोकप्रियता प्राप्ता अस्ति। जनाः स्वस्य अनुभवानां दृग्गोचररूपेण आकर्षकं छायाचित्रं, भिडियो च साझां कर्तुं तस्य उपयोगं कुर्वन्ति । 3. ट्विटर (https://twitter.com) - ट्विटर इत्येतत् अन्यत् लोकप्रियं मञ्चं यस्य उपयोगः ग्रीकजनाः विचारान् साझां कर्तुं, समाचार-अद्यतनं कर्तुं, विभिन्नविषयेषु चर्चां कर्तुं च उपयुञ्जते। 4. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन इत्यस्य व्यापकं उपयोगः ग्रीसदेशे व्यावसायिकैः नेटवर्किंग् प्रयोजनार्थं तथा च कार्यावसरस्य अन्वेषणार्थं भवति। 5. यूट्यूब (https://www.youtube.com) - यूट्यूबः सम्पूर्णे विश्वे अत्यन्तं लोकप्रियः अभवत् तथा च ग्रीसदेशः अपवादः नास्ति। ग्रीकसामग्रीनिर्मातारः सङ्गीतं, यात्रा-व्लॉग्, सौन्दर्य-पाठ्यक्रमम् इत्यादीनि विविधविषयेषु विडियो साझां कर्तुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 6. टिकटोक् (https://www.tiktok.com/en/) - टिकटोक् इत्यस्य लोकप्रियता ग्रीससहितं विश्वव्यापीरूपेण तीव्रगत्या वर्धिता अस्ति, यतः तस्य प्रारम्भात् परं ग्रीसदेशः अपि अस्ति । उपयोक्तारः हास्यस्केचः अथवा ओष्ठ-समन्वयन-प्रदर्शनम् इत्यादिषु विविधविधासु लघुमनोरञ्जनात्मकानि विडियो निर्मान्ति । 7. स्नैपचैट् (https://www.snapchat.com) - स्नैपचैट् इत्यस्य उपयोगः ग्रीक-उपयोक्तृषु अपि सामान्यतया द्रुत-स्नैप्स्/वीडियो-साझेदारी-कृते भवति ये अल्पकालस्य अनन्तरं अन्तर्धानं भवन्ति 8.Pinterest( https: // www.pinterest .com )- Pinterest ग्रीकजनानाम् कृते प्रेरणादायकमञ्चरूपेण कार्यं करोति यत्र ते फैशनप्रवृत्तिभिः सम्बद्धानां रचनात्मकविचारानाम् आविष्कारं कर्तुं शक्नुवन्ति, विश्वस्य वाहननिर्माणप्रतिमानाः 9.Reddit( https: // www.reddit .com )- Reddit ग्रीक-tech-savvy-खण्डं प्रति गच्छति यत्र ते "subreddits" इति मञ्चानां माध्यमेन विचाराणां आदान-प्रदानं कुर्वन्ति; एते उपरेडिट्-मध्ये भिन्न-भिन्न-रुचिं पूरयन्तः विषयाः विस्तृताः सन्ति । एते ग्रीसदेशे लोकप्रियाः कतिचन सामाजिकमाध्यममञ्चाः एव सन्ति । उल्लेखनीयं यत् सामाजिकमाध्यममञ्चानां लोकप्रियता व्यक्तिषु आयुवर्गेषु च भिन्ना भवितुम् अर्हति, अतः ग्रीसदेशस्य अन्तः विशिष्टसमुदायैः वा रुचिभिः वा उपयुज्यमानाः अन्ये बहवः आला-आधारिताः मञ्चाः अपि सन्ति

प्रमुख उद्योग संघ

ग्रीसदेशे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र ग्रीसदेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. हेलेनिक वाणिज्य-उद्यम-सङ्घः (ESEE) - ईएसईई ग्रीक-वाणिज्यस्य उद्यमशीलतायाश्च हितस्य प्रतिनिधित्वं करोति । जालपुटम् : http://www.esee.gr/ 2. ग्रीक उद्योगसङ्घः (SEV) - SEV एकः प्रमुखः व्यापारसङ्घः अस्ति यः ग्रीसदेशस्य प्रमुख औद्योगिकक्षेत्राणां प्रतिनिधित्वं करोति। जालपुटम् : https://www.sev.org.gr/en/ 3. ग्रीकपर्यटन उद्यमानाम् संघः (SETE) - SETE एकः महत्त्वपूर्णः संस्था अस्ति यः ग्रीकपर्यटन-उद्योगस्य प्रचारं समर्थनं च करोति । जालपुटम् : https://sete.gr/en/ 4. हेलेनिकबैङ्क एसोसिएशन (HBA) - एचबीए ग्रीकबैङ्कसंस्थानां प्रतिनिधित्वं करोति तथा च बैंकक्षेत्रस्य हितस्य प्रवर्धनार्थं कार्यं करोति। वेबसाइटः http://www.hba.gr/eng_index.asp 5. पैनहेलेनिक निर्यातकसङ्घः (PSE) - पीएसई एकः संघः अस्ति यः अन्तर्राष्ट्रीयबाजारेषु ग्रीकनिर्यातकानां समर्थनं प्रचारं च करोति। जालपुटम् : https://www.pse-exporters.gr/en/index.php 6. एथेन्स-वाणिज्य-उद्योगसङ्घः (ACCI) - ACCI व्यावसायिकविकासाय मञ्चरूपेण कार्यं करोति, एथेन्स्-नगरे संचालितकम्पनीनां समर्थनं प्रदाति जालपुटम् : https://en.acci.gr/ 7. उद्योगसङ्घः उत्तरी ग्रीस (SBBE) - एसबीबीई उत्तरग्रीसदेशे स्थितानां विनिर्माणउद्योगानाम् प्रतिनिधित्वं करोति, क्षेत्रीयस्तरस्य तेषां हितस्य वकालतम् करोति। जालपुटम् : http://sbbe.org/main/homepage.aspx?lang=en 8. Panhellenic Association for Information Technology & Communications Companies (SEPE) - SEPE IT तथा दूरसञ्चारव्यापाराणां प्रचारार्थं कार्यं करोति, यस्य उद्देश्यं ग्रीसस्य डिजिटल अर्थव्यवस्थाक्षेत्रं सुदृढं कर्तुं भवति। जालपुटम् : http://sepeproodos-12o.blogspot.com/p/sepe.html 9. कृषिसहकारीसङ्घः(MARKOPOLIS)- MARKOPOLIS ग्रीसदेशे कृषिसहकारिणां मञ्चरूपेण कार्यं करोति, कृषकाणां समर्थनं प्रदाति, तेषां हितानाम् प्रचारं च करोति। जालपुटम् : http://www.markopolis.gr/en/home एते संघाः उद्योगानां हितस्य प्रतिनिधित्वं कर्तुं, ग्रीसदेशे तेषां विकासस्य विकासस्य च समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति । कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, ग्रीसदेशे कतिपयेषु क्षेत्रेषु वा प्रदेशेषु वा विशिष्टाः अतिरिक्ताः उद्योगसङ्घाः अपि भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

ग्रीसदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु देशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां सूचनाः प्राप्यन्ते । अत्र तेषां जालपुटसङ्केतैः सह कतिचन उदाहरणानि सन्ति । 1. हेलेनिक सांख्यिकी प्राधिकरण (ELSTAT) - ग्रीसस्य आधिकारिकसांख्यिकीय प्राधिकरणं, यत् विभिन्नानां आर्थिकसूचकानाम् आँकडान् प्रदाति। वेबसाइटः www.statistics.gr 2. अर्थव्यवस्थाविकासमन्त्रालयः - आर्थिकवृद्धिं विकासं च प्रवर्धयितुं उत्तरदायी ग्रीकमन्त्रालयस्य आधिकारिकजालस्थलम्। वेबसाइटः www.mindigital.gr 3. उद्यम ग्रीस - विदेशीयनिवेशं आकर्षयितुं विश्वव्यापीरूपेण ग्रीकनिर्यातस्य प्रचारार्थं च उत्तरदायी सरकारीसंस्था। वेबसाइट् : www.enterprisegreece.gov.gr 4. एथेन्स स्टॉक एक्सचेंज (ATHEX) - ग्रीसदेशस्य मुख्यः स्टॉक एक्सचेंज, यः स्टॉक्स्, सूचकाङ्काः, व्यापारिकक्रियाकलापाः च विषये सूचनां प्रदाति । वेबसाइट् : www.helex.gr 5. उत्तरग्रीसस्य उद्योगसङ्घः (FING) - उत्तरग्रीसदेशस्य कम्पनीनां प्रतिनिधित्वं कुर्वन् क्षेत्रीयः उद्योगसङ्घः । वेबसाइटः www.sbbhe.gr 6. ग्रीक निर्यातकसङ्घः (SEVE) - विभिन्नेषु उद्योगेषु ग्रीकनिर्यातकानां प्रतिनिधित्वं करोति तथा च अन्तर्राष्ट्रीयव्यापारस्य संसाधनं प्रदाति। वेबसाइटः www.seve.gr 7. हेलेनिक खाद्य उद्योगसङ्घः (SEVT) - राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य ग्रीक-खाद्य-उद्योगस्य हितस्य प्रतिनिधित्वं कुर्वन् एकः गैर-लाभकारी-सङ्गठनः वेबसाइटः www.sevt.gr 8. Piraeus Chamber of Commerce & Industry (PCCI) - Piraeus इत्यत्र स्थितानां व्यवसायानां कृते व्यापारसम्बद्धसूचनाः सहितं समर्थनं सेवां च प्रदाति। वेबसाइट:www.pi.chamberofpiraeus.unhcr.or.jp एतानि वेबसाइट्-स्थानानि ग्रीक-अर्थव्यवस्थायाः, व्यापार-अवकाशानां, निवेश-संभावनानां, विपण्य-आँकडानां, क्षेत्र-विशिष्ट-आँकडानां, तथैव ग्रीस-देशे व्यापार-वाणिज्य-सम्बद्धानां प्रासंगिकव्यापार-सङ्घटनानाम् अथवा सरकारी-संस्थानां प्रवेशस्य च बहुमूल्यं अन्वेषणं प्रदातुं शक्नुवन्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट् URL परिवर्तनं भवितुम् अर्हति; अतः ग्रीसस्य अर्थव्यवस्थायाः व्यापारस्य च सम्बद्धानां एतेषां संस्थानां नामानां वा कीवर्डस्य वा उपयोगेन अन्वेषणयन्त्राणां उपयोगेन प्रत्यक्षतया अन्वेषणं कर्तुं अनुशंसितम्।

दत्तांशप्रश्नजालस्थलानां व्यापारः

ग्रीसदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति येषु भवान् देशस्य व्यापारसांख्यिकीयविषये सूचनां प्राप्तुं शक्नोति। अत्र स्वस्व-URL-सहिताः केचन जालपुटाः सन्ति । 1. हेलेनिक सांख्यिकी प्राधिकरण (ELSTAT): 1.1. जालपुटम् : https://www.statistics.gr/en/home 2. ग्रीसस्य राष्ट्रियसांख्यिकीयसेवा : १. वेबसाइटः https://www.statistics.gr/portal/page/portal/ESYE इति 3. विश्वबैङ्कः - ग्रीसदेशस्य देशस्य प्रोफाइलः : १. जालपुटम् : https://databank.worldbank.org/source/greece-country-profile इति 4. यूरोस्टैट् - यूरोपीय आयोगः : १. वेबसाइट: https://ec.europa.eu/eurostat/statistics-explained/index.php/ग्रीस/अन्तर्राष्ट्रीय_व्यापार_सामान्य_आँकड़े 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - ग्रीसः : १. जालपुटम् : http://comtrade.un.org/data/ एतानि जालपुटानि ग्रीसस्य अर्थव्यवस्थायाः विशिष्टानि आयातानि, निर्यातं, भुक्तिसन्तुलनं, अन्ये च सम्बद्धानि आँकडानि समाविष्टानि व्यापकं अद्यतनं च व्यापारदत्तांशं प्रदास्यन्ति कृपया ज्ञातव्यं यत् एतेषु मञ्चेषु आँकडानां उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति, अतः ग्रीकव्यापारदत्तांशस्य विषये विस्तृतं शोधं विश्लेषणं वा कुर्वन् बहुस्रोतानां सूचनानां पार-परीक्षणं सल्लाहः भवति

B2b मञ्चाः

ग्रीसदेशे अनेके B2B मञ्चाः सन्ति येषां उपयोगं व्यवसायाः संयोजयितुं, व्यापारं कर्तुं, सहकार्यं कर्तुं च शक्नुवन्ति । अत्र ग्रीसदेशस्य केचन उल्लेखनीयाः B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. ई-निलामः : १. - जालस्थलः https://www.e-auction.gr/ - एषः मञ्चः एकः ऑनलाइन-बाजारः अस्ति यत्र पञ्जीकृताः क्रेतारः उत्पादानाम् सेवानां च क्रयणार्थं विविधनिलामेषु भागं ग्रहीतुं शक्नुवन्ति। 2. ग्रीकनिर्याताः : १. - जालस्थलम् : https://www.greekexporters.gr/ - ग्रीक निर्यातकाः ग्रीकनिर्मातृणां, आपूर्तिकर्तानां, सेवाप्रदातृणां च कृते व्यापकनिर्देशिकायाः ​​रूपेण कार्यं करोति ये वैश्विकव्यापारसाझेदारीभ्यः उद्घाटिताः सन्ति। 3. बिज्नेस्.ग्र: . - जालस्थलः https://bizness.gr/ - Bizness.gr ग्रीसदेशे व्यवसायानां कृते एकं मञ्चं प्रदाति यत् ते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कुर्वन्ति तथा च स्थानीयतया अन्तर्राष्ट्रीयतया च सम्भाव्यसाझेदारैः अथवा ग्राहकैः सह सम्बद्धाः भवन्ति। 4. हेलास व्यापार संजाल (HBN): . - जालपुटम् : http://www.hbnetwork.eu/ - एचबीएन एकं ऑनलाइनव्यापारजालम् अस्ति यत् ग्रीक-उद्यमिनां मध्ये घरेलुरूपेण अपि च अन्तर्राष्ट्रीयसाझेदारैः सह आयोजनानां, मञ्चानां, सहकार्यस्य अवसरानां च माध्यमेन सम्पर्कस्य सुविधां करोति। 5. ग्रीक सार्वजनिकक्षेत्रस्य ई-क्रयणमञ्चः (diavgeia): - वेबसाइट्: https://www.diavgeia.gov.gr/en/web/guest/home - Diavgeia सार्वजनिकक्रयणप्रक्रियासु पारदर्शितायाः कृते ग्रीकसार्वजनिकक्षेत्रेण उपयुज्यमानः ई-क्रयणमञ्चः अस्ति, यः व्यवसायेभ्यः सर्वकारीयनिविदासु प्रवेशं कर्तुं बोलीयां भागं ग्रहीतुं च एकं मार्गं प्रदाति। 6. हेलेनिक उद्यमसङ्घः (SEV) B2B मञ्चः : १. - वेबसाइट्: http://kpa.org.gr/en/b2b-platform - एसईवी बी टू बी मञ्चः हेलेनिक फेडरेशन आफ् इन्टरप्राइजेज (एसईवी) इत्यस्य सदस्यकम्पनीनां मध्ये सहकार्यस्य सुविधायां केन्द्रितः अस्ति, यस्य उद्देश्यं स्थानीयव्यापारपारिस्थितिकीतन्त्रस्य अन्तः तालमेलं पोषयितुं वर्तते। एते मञ्चाः व्यवसायानां कृते सम्भाव्यसाझेदारैः सह सम्बद्धतां प्राप्तुं, व्यापारसंभावनानां अन्वेषणं कर्तुं, विभिन्नेषु उद्योगेषु B2B लेनदेनं कर्तुं च विविधाः अवसराः प्रददति प्रत्येकस्य मञ्चस्य स्वस्वजालस्थलं गत्वा तेषां सेवानां विषये अधिकाधिकं सूचनां प्राप्तुं सल्लाहः भवति तथा च ते भवतः विशिष्टव्यापार आवश्यकतानां समर्थनं कथं कर्तुं शक्नुवन्ति इति।
//