More

TogTok

मुख्यविपणयः
right
देश अवलोकन
चिलीदेशः अस्य महाद्वीपस्य पश्चिमप्रान्ते स्थितः दक्षिण-अमेरिकादेशः अस्ति । अयं प्रशान्तमहासागरे विस्तृतः अस्ति, उत्तरदिशि पेरुदेशः, पूर्वदिशि अर्जेन्टिनादेशः च अस्ति । प्रायः ७५६,९५० वर्गकिलोमीटर् क्षेत्रफलेन अयं विश्वस्य दीर्घतमेषु उत्तर-दक्षिणदेशेषु अन्यतमः अस्ति । चिलीदेशः विविधभूगोलस्य कृते प्रसिद्धः अस्ति, यत्र मरुभूमिः, पर्वताः, वनानि, द्वीपाः च सन्ति । उत्तरचिलीदेशस्य अटाकामामरुभूमिः पृथिव्याः शुष्कतमस्थानेषु अन्यतमः अस्ति, दक्षिणचिलीदेशस्य पटागोनियादेशे तु आश्चर्यजनकाः फ़्योर्ड्-हिमशैलाः च दृश्यन्ते । चिलीदेशस्य राजधानीनगरं सन्तियागो अस्ति यत् तस्य सांस्कृतिकं आर्थिकं च केन्द्रं भवति । चिलीदेशस्य जनसंख्या प्रायः १९ मिलियनं जनाः सन्ति, यत्र नगरप्रधानः समाजः अस्ति । स्पेन्भाषा अधिकांशः चिलीदेशवासिनां आधिकारिकभाषा अस्ति । चिलीदेशे स्थिरं लोकतान्त्रिकं सर्वकारं वर्तते यत्र राष्ट्रपतिः राज्यप्रमुखः, सर्वकारस्य च रूपेण कार्यं करोति । खननम् (विशेषतः ताम्रं), कृषिः (मद्यनिर्माणार्थं द्राक्षाफलं सहितम्), वानिकी, मत्स्यपालनं, निर्माणं च इत्यादिभिः उद्योगैः चालिता अस्य सुदृढः अर्थव्यवस्था अस्ति चिलीदेशे ९७% समीपे साक्षरतादरेण सह शिक्षायाः महत् मूल्यं वर्तते । अस्मिन् देशे अनेके प्रतिष्ठिताः विश्वविद्यालयाः सन्ति येषु सम्पूर्णे लैटिन-अमेरिका-देशस्य छात्राः आकर्षयन्ति । संस्कृतिः परम्पराणां च दृष्ट्या चिली-समाजः देशी-मापुचे-संस्कृतीनां प्रभावं प्रतिबिम्बयति तथा च उपनिवेशस्य समये आगतानां यूरोपीय-आवासिनां प्रभावं प्रतिबिम्बयति कुएका इत्यादीनि पारम्परिकसङ्गीतरूपाणि तेषां धरोहरस्य प्रचारार्थं स्वदेशीयनृत्यैः सह तेषां उत्सवानां अभिन्नभागाः सन्ति । चिलीदेशस्य संस्कृतिषु क्रीडायाः अपि अत्यावश्यकी भूमिका अस्ति; फुटबॉल (फुटबॉल) राष्ट्रव्यापिरूपेण विशेषतया लोकप्रियः भवति । कोपा अमेरिका-उपाधिद्वयं जित्वा अन्तर्राष्ट्रीयरूपेण राष्ट्रियदलेन सफलता प्राप्ता अस्ति । अन्तिमेषु वर्षेषु पर्यटनं वर्धमानं वर्तते यत् अस्य समृद्धस्य प्राकृतिकसौन्दर्यस्य कारणेन आगन्तुकाः आकर्षयन्ति ये टोरेस् डेल् पेन् राष्ट्रियनिकुञ्जम् अथवा ईस्टरद्वीपस्य प्रसिद्धानि मोआइ प्रतिमाः इत्यादीनां आकर्षणस्थानानां अन्वेषणं कर्तुं आगच्छन्ति समग्रतया चिलीदेशे प्राकृतिकचमत्कारस्य अद्वितीयं मिश्रणं प्राप्यते, सांस्कृतिकविरासतां, २. तथा आर्थिकबलं अन्वेष्टुं रोचकं देशं कृत्वा
राष्ट्रीय मुद्रा
आधिकारिकतया चिलीगणराज्यम् इति प्रसिद्धस्य चिलीदेशस्य चिली-पेसो (CLP) इति स्थिरं दृढं च मुद्रा अस्ति । चिलीदेशस्य पेसो इत्यस्य संक्षिप्तीकरणं $ अथवा CLP इति भवति तथा च सामान्यतया ₱ इति चिह्नेन प्रतिनिधित्वं भवति । चिलीदेशस्य केन्द्रीयबैङ्कः, यः बैंको सेण्ट्रल् डी चिली इति नाम्ना प्रसिद्धः अस्ति, सः देशस्य मौद्रिकनीतिं नियन्त्रयति, धनस्य प्रसारणं च निर्गच्छति, नियन्त्रयति च अर्थव्यवस्थायाः अन्तः मूल्यस्थिरतां निर्वाहयितुम् आर्थिकस्थिरतां रक्षितुं च अस्य बैंकस्य दायित्वम् अस्ति । चिलीदेशस्य पेसो-रूप्यकस्य विनिमयदरः अमेरिकी-डॉलर् (USD), यूरो (EUR), ब्रिटिश-पाउण्ड् (GBP), अथवा जापानी-येन् (JPY) इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं उतार-चढावम् अनुभवति विदेशीयविनिमयदराः वैश्विकमुद्राविपण्येषु आपूर्तिमागधा, आर्थिकसूचकाः, व्याजदराणि, राजनैतिकस्थिरता, अन्यैः देशैः सह व्यापारसम्बन्धः इत्यादिभिः भिन्नैः कारकैः निर्धारिताः भवन्ति अन्तिमेषु वर्षेषु स्थिर-अर्थव्यवस्थायाः, विवेकपूर्ण-वित्तनीतीनां च कारणात् चिली-देशे अन्येषां लैटिन-अमेरिका-देशानां तुलने महङ्गानि तुल्यकालिकरूपेण न्यूनानि अभवन् एषा स्थिरता अन्येषां मुद्राणां विरुद्धं चिली-पेसो-मूल्यानां निरन्तरं मूल्यवृद्धौ योगदानं दत्तवती अस्ति । चिलीदेशस्य सर्वकारः मुक्तबाजारनीतीः प्रोत्साहयति येन खननम्, कृषिः, पर्यटनम्, ऊर्जा-उत्पादनम् इत्यादिषु विविधक्षेत्रेषु विदेशीयनिवेशः आकर्षितः अस्ति एते कारकाः तेषां राष्ट्रियमुद्रायाः सुदृढीकरणे सकारात्मकं योगदानं ददति । चिलीदेशे गच्छन्तः वा निवसन्तः जनाः सम्पूर्णेषु प्रमुखनगरेषु विनिमयगृहाणि सहजतया प्राप्नुवन्ति यत्र ते पेसो-मूल्येन विदेशीयमुद्राः क्रेतुं वा विक्रेतुं वा शक्नुवन्ति । प्रमुखाः बङ्काः स्थानीयजनानाम् पर्यटकानाञ्च मुद्राविनिमयसेवाः अपि प्रददति । समग्रतया, अस्याः स्थिर-अर्थव्यवस्थायाः, Banco Central de Chile -द्वारा नियमितस्य च सुदृढ-वित्तीय-व्यवस्थायाः सह, अस्मिन् दक्षिण-अमेरिका-देशे अनुकूल-मौद्रिक-स्थितेः अपेक्षा कर्तुं शक्यते
विनिमय दर
चिलीदेशस्य कानूनीमुद्रा चिलीदेशस्य पेसो (CLP) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते आँकडा: भिन्नाः भवितुम् अर्हन्ति तथा च विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे सर्वदा जाँचं कर्तुं अनुशंसितम्। अत्र २०२१ तमस्य वर्षस्य सितम्बरमासस्य केचन अनुमानितविनिमयदराः सन्ति । १ अमेरिकी डॉलर (USD) ≈ ७७६ चिली पेसो (CLP) १ यूरो (EUR) ≈ ९१९ चिली पेसो (CLP) १ ब्रिटिश पाउण्ड् (GBP) ≈ १,०७४ चिली पेसो (CLP) १ कनाडा डॉलर (CAD) ≈ ६०७ चिली पेसो (CLP) १ ऑस्ट्रेलियाई डॉलर (AUD) ≈ ५७० चिली पेसो (CLP) कृपया मनसि धारयन्तु यत् एते दराः केवलं अनुमानाः एव सन्ति, उतार-चढावः च भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण अमेरिकादेशे स्थितः चिलीदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः, उत्सवाः च आचर्यन्ते । एतेषु घटनासु राष्ट्रस्य समृद्धसंस्कृतेः इतिहासस्य च प्रतिबिम्बं भवति । चिलीदेशे एकः महत्त्वपूर्णः अवकाशः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं सेप्टेम्बर्-मासस्य १८ दिनाङ्के आचर्यते । अस्मिन् दिने १८१८ तमे वर्षे स्पेनदेशात् चिलीदेशस्य स्वातन्त्र्यघोषणायाः स्मरणं भवति ।अस्मिन् अवकाशे परेड, आतिशबाजी, पारम्परिकनृत्यं (cueca), एम्पानाडा, बारबेक्यू इत्यादीनां विशिष्टचिलीभोजनानां भोजः इत्यादीनि विविधानि क्रियाकलापाः सन्ति चिलीदेशस्य अन्यः महत्त्वपूर्णः उत्सवः Fiestas Patrias अथवा National Holidays इति उत्सवः अस्ति, यः स्वातन्त्र्यदिवसस्य परितः एकसप्ताहं यावत् भवति । अस्मिन् रोडियो इत्यादीनि विविधानि आयोजनानि सन्ति यत्र हुआसो (चिली-गोपालकाः) स्वस्य अश्वचालन-कौशलं प्रदर्शयन्ति, गिटार-चराङ्गो-इत्यादिभिः पारम्परिक-वाद्यैः सह सङ्गीत-प्रदर्शनानि, तथैव पालो एन्सेबाडो (स्नेहयुक्त-ध्रुव-आरोहणम्) तथा च कैरेरास् अ ला चिलेना (अश्व-दौडाः) इत्यादीनि पारम्परिकाः क्रीडाः सन्ति । . चिलीदेशस्य जनानां कृते महत् महत्त्वं धारयति एकः धार्मिकः उत्सवः ईस्टरः अस्ति । सेमाना सांता अथवा पवित्रसप्ताहः येशुना क्रूसे स्थापनात् पुनरुत्थानात् पूर्वं जीवनस्य अन्तिमदिनानां स्मरणं करोति। गुडफ्राइडे दिने भक्ताः कैथोलिकाः "वियक्रुसिस्" इति शोभायात्रासु भागं गृह्णन्ति, यदा ते येशुना रागात् भिन्नक्षणानाम् प्रतिनिधित्वं कुर्वन्ति प्रतिमाः वहन्ति । वालपरैसो-नगरस्य नववर्षस्य पूर्वसंध्यायां आतिशबाजी-प्रदर्शनं दक्षिण-अमेरिकादेशस्य बृहत्तमेषु तमाशेषु अन्यतमम् अस्ति यत् प्रतिवर्षं सहस्राणि आगन्तुकान् आकर्षयति यत् ते अस्य तटरेखायाः अविश्वसनीय-प्रदर्शनस्य साक्षिणः भवन्ति अन्तिमे,"ला तिरादुरा डी पेन्का", पिचिडेगुआ-नगरे अक्टोबर्-महोत्सवस्य समये प्रतिवर्षं आयोजिता प्राचीना हुआसो-परम्परा । अश्वसवारीं कुर्वन्तः हुआसोः स्वलक्ष्यं प्रति उच्चगतिना सवारीं कुर्वन्ति & शीर्षस्थाने स्थापितं वर्गकुचलने ते चाकू सम्मिलितुं प्रयतन्ते तत् अश्वैः सह कौशलं प्रदर्शयन्ति & परिशुद्धता लक्ष्यं स्थानीयगौरवं प्रेरयति। एते चिलीदेशे आचरितानां बहवः महत्त्वपूर्णानां अवकाशदिनानां कतिचन उदाहरणानि सन्ति ये तस्य संस्कृतिं परम्परां च प्रकाशयन्ति । प्रत्येकं आयोजनं स्थानीयजनानाम् पर्यटकानां च कृते एकत्र आगत्य, प्रदर्शनानां आनन्दं लब्धुं, पारम्परिकभोजनेषु लिप्तुं, चिलीदेशस्य अद्वितीयविरासतां च प्रशंसितुं च अवसरं प्रदाति
विदेशव्यापारस्य स्थितिः
चिलीदेशः समृद्धः लैटिन-अमेरिकादेशः अस्ति यस्य व्यापारक्षेत्रं समृद्धम् अस्ति । मुक्त अर्थव्यवस्थायाः कृते प्रसिद्धः चिलीदेशः निर्यातस्य उपरि बहुधा निर्भरः अस्ति, यस्य सकलराष्ट्रीयउत्पादस्य प्रायः ५१% भागः अस्ति । चिलीदेशः विभिन्नैः मुक्तव्यापारसम्झौतैः वैश्विकव्यापारे प्रमुखः खिलाडी इति स्थापितः अस्ति । अस्मिन् देशे ३० तः अधिकाः व्यापारसम्झौताः सन्ति, यत्र संयुक्तराज्यसंस्थायाः यूरोपीयसङ्घस्य च सह एकः सम्झौताः सन्ति । एतेषां सम्झौतानां कारणात् शुल्कं न्यूनीकृत्य मालस्य आवागमनस्य सुविधां कृत्वा चिलीदेशस्य निर्यात-अर्थव्यवस्थां वर्धयितुं साहाय्यं कृतम् अस्ति । ताम्रं चिलीदेशस्य महत्त्वपूर्णं निर्यातं उत्पादं, तस्य अर्थव्यवस्थायाः मेरुदण्डः च अस्ति । वैश्विकरूपेण ताम्रस्य बृहत्तमः उत्पादकः निर्यातकः च अयं देशः अस्ति, यत्र विश्वव्यापी ताम्रभण्डारस्य २७% भागः अस्ति । अन्येषु प्रमुखनिर्यातेषु फलानि (यथा द्राक्षाफलं, सेबं, एवोकाडो), मत्स्यजन्यपदार्थाः (साल्मनः, ट्राउट् च), काष्ठगुदा, मद्यं, समुद्रीभोजनं च सन्ति । ताम्र इत्यादीनां वस्तूनाम् प्रबलमागधायाः कारणात् चीनदेशः चिलीदेशस्य मुख्यव्यापारसाझेदारानाम् एकस्य प्रतिनिधित्वं करोति । चिलीदेशस्य निर्यातस्य प्रायः एकतृतीयभागः केवलं चीनदेशं प्रति एव गच्छति । तदतिरिक्तं अन्ये प्रमुखव्यापारसाझेदाराः अमेरिका, जापान, ब्राजील, दक्षिणकोरिया, जर्मनी च सन्ति । निर्यात-उन्मुखं राष्ट्रं भवति चेदपि ताम्रस्य मूल्येषु उतार-चढावः इत्यादिषु वस्तुविपण्येषु बहुधा निर्भरं भवति तथापि आर्थिकवृद्धिं महत्त्वपूर्णतया बाधितुं शक्नोति। यद्यपि अन्तिमेषु वर्षेषु पर्यटनं सेवाउद्योगाः इत्यादीनां क्षेत्राणां प्रचारं कृत्वा वस्तुषु निर्भरतां न्यूनीकर्तुं विविधीकरणप्रयासाः अभवन् आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च व्यापारसञ्चालनस्य प्रभावीरूपेण सुविधां कर्तुं; चिलीदेशः निरन्तरं विभिन्नेषु आर्थिकसूचकेषु उच्चस्थानं प्राप्नोति यथा व्यापारस्य सुगमतासूचकाङ्कः यत् अस्मिन् दक्षिण-अमेरिका-राष्ट्रे व्यापारं कर्तुं विदेशीयनिवेशकानां कृते प्रस्तावितानां अनुकूलपरिस्थितीनां प्रतिबिम्बं करोति। समग्रतया,चिली-देशः मुक्तव्यापारसम्झौतैः प्रेरितः जीवन्तं व्यापारक्षेत्रं धारयति यत् मार्केट्-विविधतां जनयति यत् कालान्तरे तस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं दत्तवान् अस्ति
बाजार विकास सम्भावना
दक्षिण अमेरिकादेशे स्थितस्य चिलीदेशे अनेककारणानां कारणात् विदेशीयविपण्यविकासस्य महती सम्भावना वर्तते । प्रथमं चिलीदेशः स्वस्य सुदृढस्य स्थिरस्य च अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति, अतः अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । देशे उदारीकरणं मुक्तं च अर्थव्यवस्था अस्ति या मुक्तव्यापारं निवेशं च प्रवर्धयति । एतेन स्वसञ्चालनस्य विस्तारं कर्तुम् इच्छन्तीनां विदेशीयकम्पनीनां कृते अनुकूलव्यापारवातावरणं निर्मीयते । द्वितीयं, चिली-देशे ताम्रं, लिथियमं, मत्स्य-उत्पादनानि, द्राक्षा-चेरी-इत्यादीनि फलानि, मद्यं, वानिकी-उत्पादाः च सन्ति एतेषां संसाधनानाम् निर्यातस्य अपारक्षमता वर्तते यतः वैश्विकरूपेण तेषां महती माङ्गलिका वर्तते। चिलीदेशः विश्वे ताम्रस्य बृहत्तमेषु निर्यातकेषु अन्यतमः इति स्थापितः अस्ति । अपि च, चिलीदेशेन अनेके मुक्तव्यापारसम्झौताः (FTAs) हस्ताक्षरिताः, येन विश्वस्य विभिन्नविपण्येषु प्रवेशः प्राप्यते । केचन उल्लेखनीयाः FTAs ​​यूरोपीयसङ्घेन (EU), चीन, जापान, दक्षिणकोरिया,अमेरिका च (Trans-Pacific Partnership Agreement इत्यस्य माध्यमेन) सह सम्झौताः सन्ति । एते एफटीए न केवलं शुल्कबाधाः न्यूनीकरोति अपितु प्राधान्यव्यवहारद्वारा अधिकविपण्यप्रवेशस्य अवसरान् अपि प्रददति। अन्तिमेषु वर्षेषु,पर्यटनम् अपि चिलीदेशस्य अर्थव्यवस्थायां वर्धमानक्षेत्ररूपेण उद्भूतम् अस्ति । देशस्य आश्चर्यजनकाः परिदृश्याः यथा पटागोनिया, ईस्टरद्वीपः च विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं कुर्वन्ति।अतिरिक्तं,सांस्कृतिकसमृद्धिः तथा बहिः क्रियाकलापाः एतत् आदर्शं गन्तव्यं कुर्वन्ति।यतो हि पर्यटनस्य विदेशीयविनिमयस्य अर्जनस्य निकटसम्बन्धः अस्ति,तत् विभिन्नानां उद्योगानां कृते सम्भाव्यवृद्धेः अवसरान् सृजति ,यथा आतिथ्यं,भोजनं,यानसेवा च। एतेषां लाभानाम् अभावे अपि,चिलीदेशस्य विदेशव्यापारबाजारस्य विकासे चुनौतीः विद्यन्ते।चिलीदेशे अन्येभ्यः देशेभ्यः प्रतिस्पर्धायाः सामना भवति ये समानवस्तूनि उत्पादयन्ति,यथा पेरुः वा ब्राजीलः।प्रमुखग्राहकबाजारेभ्यः भौगोलिकदूरता अपि रसदचुनौत्यं जनयितुं शक्नोति।तथापि,सर्वकारः निरन्तरं ध्यानं ददाति आधारभूतसंरचनाविकासं सुदृढं,नवीनीकरणं प्रवर्धयन्ति नीतयः प्रवर्तयितुं,निर्यातस्य विविधीकरणं च।स्थिरता, आशाजनकसंसाधनं,अनुकूलसमझौतानां च बलेन,भविष्यस्य दृष्टिकोणं चिलीदेशस्य विदेशीयव्यापारबाजारक्षमतायां निरन्तरवृद्धिं सूचयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा चिली-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः । उत्पादचयनं कथं प्रवर्तयितव्यम् इति विषये केचन मार्गदर्शिकाः निम्नलिखितरूपेण सन्ति: 1. बाजारप्रवृत्तीनां पहिचानम् : चिलीदेशस्य वर्तमानबाजारप्रवृत्तिषु शोधं विश्लेषणं च कुर्वन्तु। लोकप्रियं उत्पादवर्गं अन्वेष्टुम् येषु उच्चमागधा, वृद्धिक्षमता च भवति। अस्मिन् उपभोक्तृविद्युत्सामग्री, संसाधितानि खाद्यानि पेयानि, सौन्दर्यप्रसाधनसामग्री, नवीकरणीय ऊर्जाप्रौद्योगिकी, पर्यटनसम्बद्धाः सेवाः च समाविष्टाः भवितुम् अर्हन्ति । 2. सांस्कृतिक अनुकूलनम् : स्थानीयसंस्कृतेः अवगमनं तदनुसारं स्वस्य उत्पादप्रस्तावस्य अनुकूलनं च कुर्वन्तु। चिलीदेशिनः स्थायित्वं, गुणवत्तां, किफायतीत्वं च मूल्यं ददति । भवतः चयनित-उत्पादाः एतैः प्राधान्यैः सह सङ्गताः सन्ति इति सुनिश्चितं कुर्वन्तु । 3. विपण्यसंशोधनम् : अन्तरालस्य वा आलम्बस्य वा पहिचानाय सम्यक् विपण्यसंशोधनं कुर्वन्तु यत्र भवतः उत्पादाः प्रतियोगिनां प्रस्तावात् भिन्नाः भवितुम् अर्हन्ति। तदनुसारं स्वस्य चयनस्य अनुरूपं लक्ष्यदर्शकानां आवश्यकताः प्राधान्यानि च निर्धारयन्तु। 4. स्थानीयविनियमाः : देशस्य आयातविनियमैः परिचिताः भवन्तु, यत्र खाद्यपदार्थानाम् अथवा चिकित्सासाधनानाम् इत्यादीनां कतिपयानां उत्पादानाम् कृते आवश्यकाः केचन प्रतिबन्धाः प्रमाणीकरणं वा सन्ति। 5. प्रतिस्पर्धात्मकविश्लेषणम् : भेदप्रयोजनार्थं अद्वितीयविक्रयबिन्दून् अथवा सुधारक्षेत्राणां पहिचानाय प्रत्येकस्य चयनितस्य उत्पादवर्गस्य अन्तः प्रतिस्पर्धायाः विश्लेषणं कुर्वन्तु। 6. रसदविचाराः : निर्यातार्थं हॉट-विक्रय-उत्पादानाम् चयनं कुर्वन् रसद-व्ययः, परिवहन-अन्तर्निर्मित-संरचना, सीमाशुल्क-प्रक्रिया, आपूर्ति-शृङ्खला-आवश्यकता च इत्यादीनां रसद-पक्षेषु विचारं कुर्वन्तु 7. व्यावसायिकसाझेदारी: स्थानीयवितरकैः अथवा एजेण्टैः सह सहकार्यं कुर्वन्तु येषां चिलीबाजारस्य ज्ञानं भवति येन सांस्कृतिकसूक्ष्मताः वितरणमार्गाः च प्रभावीरूपेण नेविगेट् कर्तुं सहायता भवति। 8.नवाचारस्य अवसराः:चिलीदेशः विभिन्नक्षेत्रेषु नवीनतां प्रवर्धयति; अस्मिन् विषये उपभोक्तृणां माङ्गल्याः सह सम्यक् प्रतिध्वनितुं नवीनप्रौद्योगिकीनां अथवा पर्यावरण-अनुकूल-समाधानानाम् आरम्भं कर्तुं विचारयन्तु। एतत् मनसि स्थापयितुं महत्त्वपूर्णं यत् उत्पादचयनं परिवर्तनशीलविपण्यगतिशीलतायाः आधारेण निरन्तरं मूल्याङ्कनस्य आवश्यकतां जनयति इति सततं प्रक्रिया भवितुम् अर्हति। स्मर्यतां यत् सफलं उत्पादचयनं व्यावसायिकक्षमताभिः लक्ष्यैः च सह संरेखणं कुर्वन् स्थानीयमाङ्गप्रतिमानानाम् सावधानीपूर्वकं विचारः भवति
ग्राहकलक्षणं वर्ज्यं च
दक्षिण-अमेरिका-देशस्य चिली-देशः विविध-दृश्यानां, जीवन्त-संस्कृतेः च कृते प्रसिद्धः अस्ति, तस्य ग्राहक-लक्षणाः अनेकाः सन्ति, ये उल्लेखनीयाः सन्ति । प्रथमं, चिलीदेशस्य ग्राहकाः व्यापारं कुर्वन्तः व्यक्तिगतसम्बन्धानां, सम्पर्कानाञ्च मूल्यं ददति । सफलव्यापारसाझेदारीस्थापनार्थं विश्वासस्य निर्माणं, उत्तमसम्बन्धस्य स्थापना च अत्यावश्यकी अस्ति । व्यापारवार्तालापेषु गोतां कर्तुं पूर्वं चिलीदेशिनः परस्परं परिचयार्थं समयं यापयन्ति इति सामान्यम् । अपि च चिलीसंस्कृतौ समयपालनस्य महत् मूल्यं वर्तते । सभायाः वा नियुक्त्याः वा समये भवितुं सम्मानं व्यावसायिकतां च प्रदर्शयति । पूर्वसूचना विना विलम्बेन आगमनं वा नियुक्तिः रद्दीकरणं वा अशिष्टं मन्यते। संचारशैल्याः दृष्ट्या चिलीदेशिनः स्वभाषणे परोक्षरूपेण भवन्ति । ते प्रायः प्रत्यक्षतया अभिव्यक्तिं न कृत्वा सूक्ष्मसंकेतानां अथवा अवाच्यसंकेतानां प्रयोगं कुर्वन्ति येषु विदेशीयव्यापारिणां किञ्चित् अतिरिक्तं ध्यानं आवश्यकं भवेत्। यदा वार्ता-रणनीतिः आगच्छति तदा चिली-ग्राहकैः सह व्यवहारे धैर्यं प्रमुखं भवति यतः ते मन्दगति-निर्णय-प्रक्रियाम् इच्छन्ति ते सम्झौतां प्राप्तुं पूर्वं विविधविकल्पानां आकलनाय स्वसमयं गृह्णीयुः । वार्ताप्रक्रियायां त्वरितरूपेण कुण्ठां जनयितुं शक्यते, ग्राहकेन सह सम्बन्धस्य क्षतिः अपि भवितुम् अर्हति । अन्ते चिलीदेशे व्यापारं कुर्वन् केचन सांस्कृतिकाः वर्जनाः सन्ति येषां परिहारः करणीयः । राजनीतिविषये वा सामाजिकविषमता इत्यादिषु संवेदनशीलविषयेषु वा विवादास्पदैतिहासिकघटनासु वा चर्चां परिहर्तव्यं यावत् स्थानीयजनैः एव आरब्धं न भवति अतिरिक्तरूपेण, चिलीदेशस्य अन्तः धर्मस्य वा प्रदेशानां वा विषये हास्यं न कर्तुं सल्लाहः यतः एतेन सम्भाव्यतया कस्यचित् अनभिप्रेतं आक्षेपः भवितुम् अर्हति। निष्कर्षतः, चिलीदेशस्य ग्राहकलक्षणानाम् अवगमनेन अस्मिन् देशे व्यापारं कुर्वतां कोऽपि सम्भाव्यसांस्कृतिकजालं परिहरन् विश्वासः, सम्मानः च आधारितं सफलसम्बन्धं पोषयित्वा महत् लाभं प्राप्स्यति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिण अमेरिकादेशे स्थितः चिलीदेशे सीमाशुल्कव्यवस्था, सीमाप्रबन्धनव्यवस्था सुस्थापिता अस्ति । चिलीदेशस्य सीमाशुल्कसेवा (Servicio Nacional de Aduanas) आयातस्य, निर्यातस्य, व्यापारसम्बद्धक्रियाकलापस्य च नियमनस्य दायित्वं धारयति । चिलीदेशे प्रवेशे वा निर्गमने वा अनेके महत्त्वपूर्णाः विषयाः मनसि स्थापयितुं शक्यन्ते । 1. वैधयात्रादस्तावेजाः : सुनिश्चितं कुर्वन्तु यत् भवतः समीपे वैधः पासपोर्टः अस्ति यस्य वैधता न्यूनातिन्यूनं षड्मासाः अवशिष्टाः सन्ति। भवतः राष्ट्रियतायाः आधारेण चिलीदेशे प्रवेशार्थं भवतः वीजा आवश्यकी भवितुम् अर्हति । यात्रायाः पूर्वं आवश्यकताः पश्यन्तु। 2. प्रतिबन्धितनिषिद्धवस्तूनि : प्रतिबन्धितनिषिद्धवस्तूनि संज्ञानं कुर्वन्तु येषां चिलीदेशे बहिः वा चिलीदेशात् बहिः वा नेतुं अनुमतिः नास्ति। एतेषु अग्निबाणः, अवैधमादकद्रव्याणि, समुचितदस्तावेजं विना ताजाः फलानि शाकानि वा, नकलीवस्तूनि, संरक्षितानि वन्यजीवजातयः च सन्ति 3. घोषणापत्राणि : चिलीदेशे आगत्य देशात् प्रस्थानसमये वा भवद्भिः प्राधिकारिभिः प्रदत्तं सीमाशुल्कघोषणाप्रपत्रं पूर्णं कर्तव्यं भविष्यति। अस्मिन् प्रपत्रे भवता यत्किमपि बहुमूल्यं वस्तु (यथा इलेक्ट्रॉनिक्स अथवा आभूषणं) घोषयितुं आवश्यकं भवति यत् भवतां समीपे अस्ति । 4. शुल्कमुक्तभत्ताः : व्यक्तिगतप्रयोगाय देशे आनयितानां मद्यपदार्थानाम् इत्यादीनां व्यक्तिगतसामग्रीणां कृते चिलीदेशस्य सीमाशुल्कैः निर्धारितशुल्कमुक्तसीमानां विषये अवगताः भवन्तु। एतासां सीमां अतिक्रम्य अतिरिक्तशुल्कं दातुं शक्यते । 5. सीमाशुल्कनिरीक्षणम् : सीमानियन्त्रणपदाधिकारिणां चिलीदेशस्य सीमातः आगमनसमये वा प्रस्थानसमये वा विमानस्थानकेषु अथवा स्थलपारस्थानेषु निषिद्धवस्तूनाम् सामानस्य सामानस्य च निरीक्षणस्य अधिकारः भवति। 6. मुद्राविनियमाः : यदा USD 10,000 (अथवा समकक्षं) अधिकं नकदराशिं कृत्वा चिलीदेशे प्रवेशं/निर्गमनं भवति तदा सीमाशुल्काधिकारिभिः जारीकृतेषु आगमन/प्रस्थानप्रपत्रेषु तान् घोषयितुं अनिवार्यम् अस्ति। 7.जनस्वास्थ्यप्रतिबन्धाः : केषुचित् प्रकरणेषु (यथा रोगप्रकोपस्य समये) यात्रिकाणां आगमनसमये स्वास्थ्यपरीक्षणं करणीयम्, येन कोविड-19 इत्यादिरोगाणां सम्भाव्यप्रसारः न भवेत्। चिलीदेशे सीमाशुल्कस्य सीमाप्रबन्धनस्य च सुचारुः उपद्रवरहितः अनुभवः सुनिश्चित्य यात्रायाः पूर्वं चिली-सीमाशुल्कसेवा इत्यादीनां आधिकारिकजालस्थलानां भ्रमणं कृत्वा नियमेषु परिवर्तनस्य विषये सर्वदा अद्यतनं भवितुं सल्लाहः अस्ति।
आयातकरनीतयः
दक्षिण अमेरिकादेशे स्थितः चिलीदेशः आयातस्य विषये सामान्यतया उदारः, मुक्तव्यापारनीतिः च अस्ति । चिली-सर्वकारेण विदेशीयनिवेशं आकर्षयितुं अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं च अनेकाः रणनीतयः कार्यान्विताः सन्ति । चिलीदेशः प्रशान्तगठबन्धः, मर्कोसुरः, पार-प्रशांतसाझेदारी (CPTPP) इत्यादीनां विविधमुक्तव्यापारसम्झौतानां (FTA) सदस्यः अस्ति एतेषु सम्झौतेषु भागीदारदेशेभ्यः अनेकानाम् उत्पादानाम् आयातशुल्कस्य महती न्यूनता अथवा समाप्तिः अपि अभवत् । गैर-FTA सदस्यदेशानां कृते चिलीदेशः एकीकृतं शुल्कसूचीं नियोजयति यत् Ad-Valorem General Tariff Law (Derechos Ad-Valórem Generales – DAVG) इति नाम्ना प्रसिद्धम् अस्ति इयं शुल्कव्यवस्था आयातितवस्तूनाम् सीमाशुल्कमूल्यानां प्रतिशतमूल्येन आधारिता भवति । DAVG इत्यस्य दराः ०% तः ३५% पर्यन्तं भवन्ति, अधिकांशः उत्पादाः ६% तः १५% पर्यन्तं पतन्ति । केचन विशिष्टवस्तूनि यथा मद्यं, तम्बाकू, विलासवस्तूनि, वाहनानि च अतिरिक्तं आबकारीकरस्य सामना कर्तुं शक्नुवन्ति । कतिपयक्षेत्रेषु विदेशीयनिवेशस्य सुविधायै अथवा घरेलुउत्पादनं प्रोत्साहयितुं चिली अस्थायी अतिरिक्तशुल्कं (Aranceles Adicionales Temporales) अथवा विकासप्राथमिकताक्षेत्रं (Zonas de Desarrollo Prioritario) इत्यादीनां उपायानां माध्यमेन आयातशुल्केषु अस्थायी छूटं वा न्यूनीकरणं वा प्रदाति तदतिरिक्तं चिलीदेशः स्वस्य सम्पूर्णे क्षेत्रे मुक्तव्यापारक्षेत्राणि संचालयति । एते क्षेत्राः आयातशुल्केषु करेषु च छूटं वा न्यूनीकरणं वा प्रदातुं स्वमध्ये संचालितव्यापाराणां कृते अद्वितीयलाभान् प्रदास्यन्ति । इदं ज्ञातव्यं यत् यद्यपि चिली सामान्यतया विश्वव्यापी अनेकदेशानां तुलने न्यूनानि आयातशुल्कानि निर्वाहयति तथापि अद्यापि अनुज्ञापत्रस्य आवश्यकताः अथवा स्वास्थ्यसुरक्षाविनियमाः इत्यादयः प्रशासनिकप्रक्रियाः भवितुम् अर्हन्ति येषां विषये आयातितोत्पादवर्गस्य आधारेण विचारस्य आवश्यकता वर्तते समग्रतया, मुक्तव्यापारस्य प्रति चिलीदेशस्य प्रगतिशीलदृष्टिकोणेन दक्षिण अमेरिकादेशे विस्तारं कर्तुम् इच्छन्तीनां अन्तर्राष्ट्रीयव्यापाराणां कृते आकर्षकं गन्तव्यं जातम्।
निर्यातकरनीतयः
प्राकृतिकसंसाधनानाम् कृषिजन्यपदार्थानां च कृते प्रसिद्धः दक्षिण-अमेरिकादेशस्य चिली-देशः तुल्यकालिकरूपेण मुक्तः उदारः च व्यापारनीतिः अस्ति । देशस्य निर्यातवस्तूनाम् उपरि केचन कराः, शुल्काः च भवन्ति, ये निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । सामान्यतया चिलीदेशः देशात् निर्यातितस्य अधिकांशवस्तूनाम् उपरि मूल्याङ्कशुल्कं प्रयोजयति । एड् वैलोरेम् शुल्कानां गणना उत्पादस्य मूल्यस्य प्रतिशतरूपेण भवति । परन्तु चिलीदेशेन विश्वव्यापीरूपेण बहुभिः देशैः सह अनेकाः मुक्तव्यापारसम्झौताः (FTA) हस्ताक्षरिताः, येषु एतेषां राष्ट्रानां मध्ये आयातित/निर्यातवस्तूनाम् प्राधान्यं प्रदत्तं भवति एतेषां सम्झौतानां अन्तर्गतं प्रायः सीमाशुल्कं न्यूनीकरोति वा सर्वथा समाप्तं वा भवति । तदतिरिक्तं चिलीदेशः मूल्यवर्धितकरस्य (VAT) प्रणाल्याः अन्तर्गतं कार्यं करोति यस्य नाम Impuesto al Valor Agregado (IVA) इति । एषः करः सामान्यतया देशस्य अन्तः आन्तरिकरूपेण उपभोक्तानाम् अधिकांशवस्तूनाम् सेवानां च कृते प्रयुक्तः भवति परन्तु निर्यातविक्रयं प्रत्यक्षतया प्रभावितं न करोति । निर्यातकाः प्रायः स्वस्य उत्पादनप्रक्रियासु प्रयुक्तानां निवेशानां वैट्-मुक्तिं वा धनवापसीं वा प्राप्तुं शक्नुवन्ति । चिलीदेशस्य निर्यात-उद्योगे विशिष्टक्षेत्राणां कृते भिन्नाः करनीतयः प्रवर्तयितुं शक्नुवन्ति । उदाहरणतया: - खननम् : ताम्रं चिलीदेशस्य मुख्यनिर्यातेषु अन्यतमम् अस्ति; तथापि खननकम्पनयः सामान्यशुल्कशुल्कस्य स्थाने विशिष्टं खननरायल्टीं ददति । - कृषिः : घरेलुखाद्यसुरक्षां सुनिश्चित्य उद्दिश्य सर्वकारीयविनियमानाम् कारणेन कतिपयेषु कृषिपदार्थेषु निर्यातकरः अथवा प्रतिबन्धः भवितुं शक्नोति। - मत्स्यपालनम् : मत्स्यपालन-उद्योगः विशिष्टकरनीतिभिः अपेक्षया कोटाभिः अनुज्ञापत्रैः च नियमितः भवति । चिली-देशेन सह व्यापारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अस्मिन् दक्षिण-अमेरिका-राष्ट्रेण सह अन्तर्राष्ट्रीय-वाणिज्य-कार्यं कर्तुं पूर्वं स्वविशिष्ट-उद्योग-क्षेत्रे प्रयोज्य-सम्बद्ध-कर-विधानस्य, शुल्क-दरस्य च सम्यक् शोधं, अवगमनं च अत्यावश्यकम् अस्ति अन्तर्राष्ट्रीयव्यापारे विशेषज्ञतां प्राप्ताः परामर्शदातृव्यावसायिकाः एतेषां जटिलविनियमानाम् प्रभावीरूपेण मार्गदर्शनस्य विषये अधिकं मार्गदर्शनं दातुं शक्नुवन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आधिकारिकतया चिलीगणराज्यम् इति प्रसिद्धः चिलीदेशः दक्षिण-अमेरिकादेशस्य एकः देशः अस्ति यः विविध-जीवन्त-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । निर्यातस्य विषयः आगच्छति चेत् चिलीदेशेन अन्तर्राष्ट्रीयस्तरस्य ठोसप्रतिष्ठा स्थापिता अस्ति । देशः विभिन्नक्षेत्रेषु उत्कृष्टतां प्राप्नोति तथा च निर्यातप्रमाणपत्राणि असंख्यानि सन्ति ये तस्य उत्पादानाम् गुणवत्तायाः प्रामाणिकतायाश्च गारण्टीं ददति । चिलीदेशे एकं प्रमुखं प्रमाणीकरणं "उत्पत्तिप्रमाणपत्रम्" अस्ति, यत् चिलीदेशे उत्पादाः यथार्थतया निर्मिताः इति सुनिश्चितं करोति । एतत् प्रमाणीकरणं गारण्टीं ददाति यत् मालस्य उत्पत्तिः देशात् भवति, व्यापाराधिकारिभिः निर्धारितविशिष्टमानकानां पूर्तिः भवति । कृषिः, औषधं, निर्माणं, इत्यादिषु उद्योगेषु उच्चगुणवत्तायुक्तवस्तूनाम् उत्पादनार्थं चिलीदेशस्य प्रतिष्ठां प्रमाणयति । उत्पत्तिप्रमाणीकरणानां अतिरिक्तं वैश्विकरूपेण मान्यताप्राप्ताः उद्योगविशिष्टनिर्यातप्रमाणपत्राणि सन्ति । उदाहरणतया: 1. मद्यम् : द्राक्षाकृष्यर्थं आदर्शजलवायुः दृष्ट्वा चिलीदेशस्य अर्थव्यवस्थायां मद्यस्य उत्पादनम् अत्यावश्यकक्षेत्रम् अस्ति । उत्पत्तिसंप्रदाय (DO) प्रमाणीकरणं गारण्टीं ददाति यत् मद्यस्य उत्पादनं मैपो उपत्यका अथवा कासाब्लांका उपत्यका इत्यादिविशिष्टक्षेत्रेषु भवति । 2. ताजाः फलाः : विश्वव्यापीरूपेण ताजानां फलानां प्रमुखनिर्यातकत्वेन चिलीदेशेन खाद्यसुरक्षामापदण्डाः कठोरः कार्यान्विताः सन्ति । GlobalGAP प्रमाणीकरणं अन्येषां मध्ये अनुसन्धानक्षमता, पर्यावरणीयप्रभावस्य न्यूनीकरणं, श्रमिकसुरक्षाप्रोटोकॉल इत्यादीनां विषये फलस्य उत्पादनस्य अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चितं करोति। 3. मत्स्यपालनउत्पादाः : मत्स्यपालनसञ्चालनेषु जलकृषीक्षेत्रेषु च स्थायित्वप्रथानां गुणवत्तानियन्त्रणानां च पालनं प्रदर्शयितुं; मत्स्यनिर्यासे सम्बद्धैः कम्पनीभिः समुद्रस्य मित्रं वा जलसंवर्धनप्रबन्धनपरिषदः (ASC) इत्यादीनि प्रमाणपत्राणि प्राप्तुं शक्यन्ते । 4.खननम् : ताम्रं, लिथियमं च इत्यादिभिः प्राकृतिकसंसाधनैः समृद्धं भवति; अनेकाः खननकम्पनयः निष्कर्षणसञ्चालनस्य समये पर्यावरणसौहृदप्रथानां अनुपालनं सुनिश्चित्य ISO 14001 पर्यावरणप्रबन्धनप्रणालीप्रमाणीकरणं कुर्वन्ति एते प्रमाणीकरणानि उच्चउत्पादगुणवत्तामानकानां निर्वाहार्थं चिलीदेशस्य प्रतिबद्धतां मूर्तरूपं ददति तथा च सामग्रीनां स्रोतः स्थायिरूपेण सम्बद्धानां नैतिकविचारानाम् आदरं कुर्वन्ति। उपसंहाररूपेण; विभिन्नक्षेत्रेषु विस्तारितानां वैश्विकरूपेण मान्यताप्राप्तप्रमाणीकरणकार्यक्रमानाम् अनुपालनेन सह संयुक्तराष्ट्राधिकारिभिः सावधानीपूर्वकं निरीक्षणस्य माध्यमेन -चिलीदेशस्य निर्यातितवस्तूनि विश्वसनीयतां वहन्ति, येन तेषां उत्पत्तिः, गुणवत्ता, उत्तरदायीप्रथानां प्रति प्रतिबद्धता च गारण्टी भवति।
अनुशंसित रसद
दक्षिण अमेरिकादेशे स्थितः चिलीदेशः विविधदृश्यानां, समृद्धा अर्थव्यवस्थायाः च कृते प्रसिद्धः देशः अस्ति । यदा रसदस्य परिवहनस्य च विषयः आगच्छति तदा चिलीदेशः मालस्य कुशलं विश्वसनीयं च वितरणं सुनिश्चित्य अनेकाः अनुशंसाः प्रदाति । प्रथमं चिलीदेशे सुविकसितं मार्गजालम् अस्ति, येन स्थलपरिवहनं घरेलुवितरणस्य लोकप्रियविकल्पः अस्ति । पैन-अमेरिकन-राजमार्गः सैन्टियागो, वालपाराइसो, कोन्सेप्सिओन् इत्यादीनां प्रमुखनगरान् सम्बध्दयति । देशे सर्वत्र मालवाहनार्थं द्वारे द्वारे सेवां प्रदातुं अनुभविनां स्थानीयट्रकिंगकम्पनीनां नियुक्तिः सल्लाहः भवति । अन्तर्राष्ट्रीयवाहनानां कृते अथवा यदा समयः महत्त्वपूर्णः कारकः भवति तदा विमानमालवाहनं अनुशंसितः विकल्पः भवति । सैन्टियागो अन्तर्राष्ट्रीयविमानस्थानकं (कोमोडोरो आर्टुरो मेरिनो बेनिटेज् अन्तर्राष्ट्रीयविमानस्थानकं) चिलीदेशे विमानमालवाहनस्य मुख्यद्वाररूपेण कार्यं करोति । यूरोप-उत्तर-अमेरिका, एशिया-देशात् सैन्टियागो-नगरं प्रति नियमितविमानयानानि प्रचलन्ति इति बहुविधविमानसेवाभिः सह प्रमुखवैश्विकव्यापारकेन्द्रैः सह सम्पर्कः सुनिश्चितः भवति । अपि च प्रशान्तमहासागरे दीर्घतटरेखायाः कारणात् चिलीदेशे विस्तृतं समुद्रबन्दरसंरचना अस्ति । पात्रयानयानस्य दृष्ट्या लैटिन-अमेरिकादेशस्य व्यस्ततमेषु बन्दरगाहेषु वालपरैसो-बन्दरगाहः अन्यतमः अस्ति । इदं Maersk Line तथा Mediterranean Shipping Company (MSC) इत्यादिभिः स्थापितैः जहाजमार्गैः विश्वव्यापीभिः अन्यैः प्रमुखैः बन्दरगाहैः सह उत्तमं संपर्कं प्रदाति बृहत्तर-शिपमेण्ट्-कृते अथवा ताम्र-फल-इत्यादीनां बल्क-वस्तूनाम् कृते – चिली-देशस्य कृते द्वौ महत्त्वपूर्णौ निर्यात-उत्पादौ – समुद्र-मालवाहनं प्रायः व्यय-प्रभावशीलतायाः कारणात् प्राधान्यं दत्तं भवति चिलीदेशः विश्वव्यापीभिः विभिन्नैः देशैः सह मुक्तव्यापारसम्झौतानां (FTAs) लाभं अपि प्राप्नोति येन अन्तर्राष्ट्रीयव्यापारस्य सुविधा भवति । चीन, संयुक्तराज्यसंस्था (अमेरिका), यूरोपीयसङ्घः (EU), जापान, दक्षिणकोरिया इत्यादिभिः सह हस्ताक्षरितानि एफटीए-पत्राणि उल्लेखनीयाः सन्ति । एते सम्झौताः सहभागिराष्ट्रानां मध्ये आयात/निर्यातस्य शुल्कं समाप्तं कुर्वन्ति वा न्यूनीकरोति, तथा च सीमाशुल्कप्रक्रियाः सुव्यवस्थितं कुर्वन्ति । गोदामसुविधानां वितरणकेन्द्राणां च दृष्ट्या चिलीदेशस्य महानगरेषु यथा सैन्टियागो अथवा वालपरैसो/विना डेल् मार क्षेत्रे उन्नतप्रौद्योगिकीभिः सुरक्षाप्रणालीभिः च सुसज्जिताः भण्डारणआवश्यकतानां कृते आधुनिकरसदपार्काः उपलभ्यन्ते अन्तिमे चिलीदेशः विश्वसनीयं तृतीयपक्षस्य रसदक्षेत्रं (3PL) प्रदाति । विभिन्नाः कम्पनयः व्यापकं आपूर्तिश्रृङ्खलासमाधानं प्रदातुं विशेषज्ञतां प्राप्नुवन्ति, यत्र परिवहनं, गोदामं, सूचीप्रबन्धनं, सीमाशुल्कनिष्कासनसेवा च सन्ति चिलीदेशे केचन प्रसिद्धाः 3PL प्रदातारः DHL Supply Chain, Kuehne + Nagel, Expeditors International, DB Schenker च सन्ति । निष्कर्षतः चिलीदेशे एकं सुदृढं रसद-अन्तर्निर्मितं वर्तते यस्मिन् घरेलुवितरणार्थं सुविकसितमार्गजालं, समुद्रीमालवाहनद्वारा अन्तर्राष्ट्रीयव्यापारार्थं विस्तृतं समुद्रबन्दरव्यवस्था, समयसंवेदनशीलं प्रेषणार्थं च कुशलं वायुमालजालं च अन्तर्भवति मुक्तव्यापारसमझौतानां समर्थनेन देशस्य प्रमुखनगरेषु विश्वसनीयानाम् 3PL-प्रदातृणां उपस्थित्या च – चिली-देशः विविध-रसद-आवश्यकतानां कुशलतापूर्वकं पूर्तये सुसज्जितः अस्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण अमेरिकादेशस्य चिलीदेशः समृद्धा अर्थव्यवस्थायाः निर्यातप्रधानपद्धत्या च प्रसिद्धः अस्ति । अस्मिन् अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेताविकासमार्गाः विकसिताः सन्ति तथा च वैश्विकविपण्ये स्वस्य उत्पादानाम् प्रचारार्थं विविधाः व्यापारमेलाः आयोजिताः सन्ति । चिलीदेशे अन्तर्राष्ट्रीयक्रेतृविकासाय एकः महत्त्वपूर्णः मार्गः प्रोचिली अस्ति । निर्यातस्य प्रवर्धनस्य, विदेशीयनिवेशस्य आकर्षणस्य, अन्तर्राष्ट्रीयसहकार्यस्य समर्थनस्य च उत्तरदायी सर्वकारीयसंस्था अस्ति । ProChile विभिन्नकार्यक्रमैः उपक्रमैः च विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं स्थानीयकम्पनीनां सहायतां करोति । ते चिलीदेशस्य निर्यातकानां अन्तर्राष्ट्रीयक्रेतृणां च प्रत्यक्षसम्पर्कस्य सुविधायै व्यावसायिकमेलनकार्यक्रमाः, व्यापारमिशनं, आभासीमञ्चाः च आयोजयन्ति । चिलीदेशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः प्रमुखः मार्गः अस्ति सैन्टियागोनगरस्य वाणिज्यसङ्घः (CCS) । १६० वर्षाणाम् इतिहासेन सह सीसीएस चिली-देशस्य अन्तः विदेशेषु च व्यवसायान् संयोजयति इति प्रभावशाली संस्थारूपेण कार्यं करोति । ते व्यापारमिशनं, व्यावसायिकसमागमं, संगोष्ठीः, कार्यशालाः, संजालकार्यक्रमाः च आयोजयन्ति येन स्थानीयनिर्मातृभ्यः विभिन्नदेशेभ्यः सम्भाव्यक्रेतृभिः सह मिलितुं अवसराः सृज्यन्ते अपि च, एक्स्पोमिन् चिलीदेशे द्विवार्षिकरूपेण आयोजितेषु बृहत्तमेषु खननप्रदर्शनेषु अन्यतमम् अस्ति । अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः अयं एक्स्पो विश्वस्य आपूर्तिकर्ताभ्यः अत्याधुनिकप्रौद्योगिकीनां सेवानां च क्रयणे रुचिं विद्यमानानाम् वैश्विकखननकम्पनीनां आकर्षणं करोति । एक्स्पोमिन् खननक्षेत्रस्य अन्तः नवीनतानां प्रदर्शनार्थं मञ्चं प्रदाति तथा च प्रदर्शकबूथैः, संजालकार्यक्रमैः च व्यावसायिकावकाशान् सृजति। चिलीदेशे एस्पासिओ फूड् एण्ड् सर्विस एक्स्पो इत्यादीनि विविधानि कृषिव्यापारप्रदर्शनानि अपि सन्ति । एषा प्रदर्शनी खाद्य-उत्पादन-प्रौद्योगिकी, कृषि-यन्त्र-उपकरणं, आपूर्तिः, खाद्य-उद्योगेन सह सम्बद्धानि पैकेजिंग्-समाधानम् इत्यादिषु विषयेषु केन्द्रीभूता अस्ति कृषिउत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानाः अन्तर्राष्ट्रीयक्रेतारः सम्भाव्यसाझेदारीम् अथवा क्रयसम्झौतानां अन्वेषणार्थं अस्मिन् कार्यक्रमे आपूर्तिकर्ताभिः सह सम्बद्धाः भवितुम् अर्हन्ति। अपि च,Versión Empresarial Expo एकः वार्षिकः कार्यक्रमः अस्ति यस्य उद्देश्यं नूतनानां उत्पादानाम् अथवा अभिनवसमाधानानाम् अन्वेषणं कुर्वतां वितरकाणां वा वाणिज्यिकसाझेदारानाम् कृते प्रत्यक्षतया राष्ट्रियब्राण्ड्-प्रचारं कृत्वा राष्ट्रिय-उत्पाद-उपभोगं पोषयितुं भवति।एषा प्रदर्शनी राष्ट्रिय-आयात-उन्मुख-वितरण-चैनेल्-सहितं विस्तार-अवकाशान् अन्विष्यमाणानां स्थानीय-उत्पादकानां कृते एकत्र आनयति। उपरि उल्लिखितानां एतेषां विशिष्टमार्गाणां अतिरिक्तं,चिलीदेशे सामान्योद्योगविशिष्टव्यापारमेलासु अपि अन्तर्राष्ट्रीयक्रयणं कर्तुं शक्यते। केचन प्रमुखाः सन्ति Feria Internacional del Aire y del Espacio (FIDAE) यः एयरोस्पेस् तथा रक्षा उद्योगेषु केन्द्रितः अस्ति, चिकित्सा-स्वास्थ्यसेवा-उत्पादानाम् कृते समर्पितः Expo Hospital, खननक्षेत्रस्य प्रदर्शनं कुर्वन् Expominer च सारांशेन चिलीदेशः प्रोचिली, सीसीएस इत्यादीनां संस्थानां माध्यमेन अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेताविकासमार्गाः प्रदाति । तदतिरिक्तं, Expomin, Espacio Food & Service Expo,Versión Empresarial Expo,तथा उद्योगविशिष्टप्रदर्शनानि सहिताः विविधाः विशेषव्यापारमेलाः स्थानीयनिर्मातृणां वैश्विकक्रेतृणां च कृते अन्तर्राष्ट्रीयक्रयणस्य अवसरान् वर्धयितुं योगदानं ददति
दक्षिण अमेरिकादेशे स्थितः चिलीदेशे कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति येषां उपरि तस्य निवासिनः स्वस्य ऑनलाइन-अन्वेषणार्थं अवलम्बन्ते । अत्र चिलीदेशस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. गूगल (https://www.google.cl) गूगलः विश्वे सर्वाधिकं प्रयुक्तः अन्वेषणयन्त्रः अस्ति, चिलीदेशे अपि लोकप्रियः अस्ति । अत्र व्यापकं अन्वेषणपरिणामाः, गूगल-नक्शाः, जीमेल-यूट्यूब-इत्यादीनां विविधाः सेवाः च प्राप्यन्ते । 2. याहू! (https://cl.search.yahoo.com) याहू! अन्वेषणं चिलीदेशे अन्यत् बहुधा प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् वार्ता, ईमेलसेवा, अन्यसामग्री च सह जालसन्धानपरिणामान् प्रदाति । 3. बिंग (https://www.bing.com/?cc=cl) . बिङ्ग् इति माइक्रोसॉफ्ट-स्वामित्वं प्राप्तं अन्वेषणयन्त्रं यत् चिली-देशे सहितं वैश्विकरूपेण लोकप्रियतां प्राप्नोति । अस्मिन् गूगल-याहू!-सदृशानि जाल-अन्वेषण-क्षमतानि प्राप्यन्ते । 4. डकडकगो (https://duckduckgo.com/) . DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् ऑनलाइन अन्वेषणं कुर्वन् व्यक्तिगतसूचनाः अनुसरणं वा संग्रहणं वा न कृत्वा उपयोक्तृगुमनामे बलं ददाति । 5. यण्डेक्स (https://yandex.cl/) . याण्डेक्सस्य उत्पत्तिः रूसदेशात् अभवत् किन्तु चिलीदेशे अपि केषाञ्चन उपयोक्तृणां कृते गूगलस्य विकल्परूपेण कर्षणं प्राप्तवान् । 6. Ask.com (http://www.ask.com/) इति . Ask.com इति प्रश्नोत्तर-आधारित-मञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः प्रत्यक्षतया मुखपृष्ठे प्रश्नान् पृच्छितुं प्रासंगिकानि उत्तराणि च प्राप्तुं शक्नुवन्ति । 7. इकोसिया (http://ecosia.org/) . इकोसिया अन्येषु अन्वेषणयन्त्रेषु विशिष्टा अस्ति यत् यदा भवान् स्वस्य अन्वेषणार्थं मञ्चस्य उपयोगं करोति तदा विश्वव्यापीरूपेण वृक्षरोपणपरियोजनाय स्वस्य विज्ञापनराजस्वस्य ८०% दानं करोति। एते केवलं कतिचन उदाहरणानि सन्ति यत् चिलीदेशे निवसतां अन्तर्जाल-उपयोक्तृणां नित्य-अनलाईन-जिज्ञासा वा सूचना-अन्वेषणाय उपलभ्यमानानां सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां

प्रमुख पीता पृष्ठ

चिलीदेशे अनेकाः प्रमुखाः पीतपृष्ठनिर्देशिकाः व्यक्तिभ्यः व्यवसायेभ्यः च आवश्यकसूचनाः अन्वेष्टुं साहाय्यं कुर्वन्ति । अत्र चिलीदेशस्य केचन मुख्याः पीतपृष्ठजालस्थलानि सन्ति: 1. Paginas Amarillas: चिलीदेशे सर्वाधिकं लोकप्रियं पीतपृष्ठनिर्देशिका, उद्योगानुसारं वर्गीकृतव्यापाराणां व्यापकसूचीं प्रदाति। वेबसाइटः www.paginasamarillas.cl 2. Mi Guía: अन्यत् प्रसिद्धं ऑनलाइन निर्देशिका यत् स्थानीयव्यापाराणां सूचीं तेषां उत्पादानाम् अथवा सेवानां आधारेण प्रदाति। वेबसाइट् : www.miguia.cl 3. अमारिल्लास् इन्टरनेट् : क्षेत्रानुसारं व्यावसायिकक्रियाकलापस्य प्रकारेण च वर्गीकृतानां कम्पनीनां अन्वेषणीयः आँकडाधारः, प्रत्येकस्य सूचीकरणस्य सम्पर्कसूचनाः नक्शाः च प्रदाति। जालपुटम् : www.amarillasmexico.net/chile/ 4. चिली संपर्कः : एतत् ऑनलाइन-फोन-पुस्तकं चिली-देशस्य विभिन्ननगरेषु आवासीय-व्यापारिक-सङ्ख्यानां विस्तृतां सूचीं प्रददाति । वेबसाइटः www.chilecontacto.cl 5. Mustakis Medios Interactivos S.A.: एकः डिजिटलविपणन एजेन्सी यः विभिन्नेषु उद्योगेषु सुलभं नेविगेशनं कर्तुं उन्नतसन्धानकार्यक्षमताभिः सह व्यावसायिकसूचीनां समावेशं कृत्वा Yellow Pages मञ्चस्य मेजबानी करोति। 6. iGlobal.co : एकः अन्तर्राष्ट्रीयपीतपृष्ठनिर्देशिका यत्र उपयोक्तारः चिलीसहितविविधदेशेषु व्यवसायान् अन्वेष्टुं शक्नुवन्ति, यत्र सूचीकृतानां संस्थानां विषये सम्पर्कविवरणं, समीक्षाः, अन्याः उपयोगिनो सूचनाः च प्रदातुं शक्नुवन्ति। कस्यापि वेबसाइट्-सम्बद्धस्य संवेदनशील-व्यक्तिगत-वित्तीय-दत्तांशस्य साझेदारी-करणात् पूर्वं तस्य प्रामाणिकतायाः सटीकतायाश्च सत्यापनम् सर्वदा स्मर्यताम्

प्रमुख वाणिज्य मञ्च

चिलीदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र देशस्य केषाञ्चन लोकप्रियानाम् ई-वाणिज्यजालस्थलानां सूची, तेषां स्वस्वजालस्थल-URL-सहितं च अस्ति । 1. मर्काडो लिब्रे - मर्काडोलिब्रे डॉट कॉम मर्काडो लिब्रे इति चिली-सहितस्य लैटिन-अमेरिकादेशस्य बृहत्तमेषु ऑनलाइन-विपण्य-मञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणम् इत्यादीनि विविधानि वर्गाणि प्रदत्तानि सन्ति । 2. फलाबेला - फलाबेला डॉट कॉम फलाबेला चिलीदेशे ऑनलाइन-उपस्थितियुक्ता प्रमुखा खुदरा-कम्पनी अस्ति । ते इलेक्ट्रॉनिक्स, गृहउपकरणं, फर्निचरं, वस्त्रं, सौन्दर्यसामग्री इत्यादीनि विस्तृतानि उत्पादानि प्रदास्यन्ति। 3. लिनिओ - लिनिओ.cl Linio गृहस्य व्यक्तिगतस्य च उपयोगाय इलेक्ट्रॉनिक्स गैजेट् & उपकरणानि इत्यादीनि विविधवर्गाणि प्रदातुं ऑनलाइन शॉपिंग मञ्चरूपेण कार्यं करोति। 4. रिप्ले - रिप्ले.cl रिप्ले अन्यः प्रसिद्धः विभागीयभण्डारस्य ब्राण्ड् अस्ति यः ग्राहकाः स्वस्य वेबसाइट् मार्गेण गृहे व्यक्तिगतरूपेण च उपयोगाय इलेक्ट्रॉनिक्स गैजेट् & उपकरणानि इत्यादीनां भिन्नानां वस्तूनाम् शॉपिङ्गं कर्तुं शक्नोति। 5. पेरिस - पेरिस.cl पेरिस् चिलीदेशे एकः लोकप्रियः खुदराशृङ्खला अस्ति यत्र पुरुषाणां/महिलानां/बालकानाम्/शिशुनां कृते वस्त्राणि इत्यादीनि विविधानि श्रेणीनि अपि च गृहसामग्रीः प्राप्यन्ते । 6. ABCDIN - ABCDIN.cl ABCDIN गृहोपकरणसामग्री इत्यादीनां पार्श्वे कम्प्यूटर & लैपटॉप इत्यादीनां प्रौद्योगिकीवस्तूनि सहितं विविधानि उत्पादवर्गाणि प्रदाति। 7. ला ध्रुवीय- Lapolar.cl ला पोलर मुख्यतया अन्यखण्डैः सह इलेक्ट्रॉनिक-उत्पादानाम् विक्रयणं प्रति केन्द्रितः अस्ति यत्र भवान् वस्त्रं वा फर्निचरं वा कस्यापि गृहस्य आवश्यकतां श्रेणी-वारं ज्ञातुं शक्नोति यत् तेषां उपयोक्तृ-अनुकूल-जाल-अन्तरफलक-मञ्च-डिजाइन-शैल्यां क्रमेण क्रमेण अपि पृथक् पृथक् अन्वेषणविकल्पाः उपलब्धाः सन्ति। एते मञ्चाः चिलीदेशे शॉपिङ्ग् कर्तृणां विविधानां आवश्यकतानां पूर्तिं कुर्वन्तः भिन्नमूल्यपरिधिषु उपभोक्तृविद्युत्सामग्रीतः फैशनवस्तूनि यावत् गृहसामग्रीपर्यन्तं उत्पादानाम् एकं विस्तृतं चयनं प्रददति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिण-अमेरिकादेशे स्थितः चिली-देशः विविधः, सजीवः च सामाजिक-माध्यम-दृश्यः अस्ति । अत्र चिलीदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. फेसबुक - वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकसंजालस्थलेषु अन्यतमत्वेन फेसबुकः चिलीदेशे अपि अत्यन्तं लोकप्रियः अस्ति । उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धाः भवितुम्, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, स्वरुचिसम्बद्धानां पृष्ठानां अनुसरणं कर्तुं च शक्नुवन्ति । जालपुटम् : www.facebook.com 2. इन्स्टाग्राम - फोटो-वीडियो-साझेदारी-कृते अत्यन्तं दृश्य-मञ्चः, इन्स्टाग्राम-इत्यनेन वर्षेषु चिली-देशे महत्त्वपूर्णा लोकप्रियता प्राप्ता अस्ति । उपयोक्तारः स्वस्य प्रोफाइल् अथवा कथासु सामग्रीं प्रकाशयितुं, अन्येषां उपयोक्तृणां खातेषु अनुसरणं कर्तुं, हैशटैग्स् मार्गेण ट्रेण्डिंग् विषयान् अन्वेष्टुं, टिप्पणीनां, पसन्दस्य च माध्यमेन अन्तरक्रियां कर्तुं च शक्नुवन्ति । जालपुटम् : www.instagram.com 3. ट्विटर - वास्तविकसमयप्रकृतेः संक्षिप्तस्वरूपस्य च (पोस्ट्-कृते सीमित-वर्णगणना) कृते प्रसिद्धः ट्विटरः चिली-देशस्य उपयोक्तृषु वार्ता-घटना वा व्यक्तिगत-अनुभवादिषु विविध-विषयेषु मतं प्रकटयितुं लोकप्रियः मञ्चः अस्ति एतत् उपयोक्तृभ्यः रुचिकरलेखानां अनुसरणं, उत्तराणां वा पुनःट्वीट्-द्वारा वा संलग्नतां (अन्यस्य पोस्ट्-साझेदारी), स्थानीयतया वा वैश्विकतया वा प्रवृत्ति-ट्वीट्-आविष्कर्तुं च शक्नोति । जालपुटम् : www.twitter.com 4. लिङ्क्डइन - मुख्यतया चिली सहित विश्वव्यापी व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते; लिङ्क्डइन व्यक्तिभ्यः करियरक्षेत्रस्य अन्तः स्थानीय-अन्तर्राष्ट्रीय-जालस्य सहकारिभिः अथवा उद्योग-समवयस्कैः सह सम्बद्धं कुर्वन् स्वस्य कार्य-अनुभवं कौशलं च प्रकाशयन् व्यावसायिक-प्रोफाइल-निर्माणं कर्तुं समर्थं करोति जालपुटम् : www.linkedin.com 5. व्हाट्सएप् - चिली सहित वैश्विकरूपेण व्यापकरूपेण प्रयुक्तः सन्देशप्रसारण-अनुप्रयोगः; व्हाट्सएप् इत्यत्र पारम्परिकसेलुलरसेवायोजनानां अपेक्षया अन्तर्जालसम्पर्कस्य उपयोगेन उपयोक्तृणां मध्ये निःशुल्कपाठाधारितसन्देशप्रसारणं तथा च ध्वनिकॉलः भवति । 6.TikTok- लघुरूपस्य मोबाईल-वीडियो-कृते प्रसिद्धः येषु नृत्य-चुनौत्यम्, lip-syncing clips,humor-filled skits,and more,टिकटोकस्य लोकप्रियतायाः वैश्विकरूपेण विस्फोटः अभवत् including withinChile.भवन्तः रचनात्मकसामग्रीनिर्माणं कुर्वन्तः विभिन्ननगरेभ्यः TikTokers इत्यपि द्रष्टुं शक्नुवन्ति! वेबसाइट्:www.tiktok.com/en/ 7. यूट्यूब - वैश्विकरूपेण प्रमुखः विडियो-साझेदारी-मञ्चः इति नाम्ना यूट्यूबस्य चिली-देशे अपि महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति । उपयोक्तारः विविधविषयेषु विडियो द्रष्टुं अपलोड् कर्तुं च शक्नुवन्ति, चैनलानां सदस्यतां ग्रहीतुं, पसन्द-टिप्पणी-माध्यमेन संलग्नाः भवितुम् अर्हन्ति, अपि च विश्वे साझां कर्तुं स्वकीयाः सामग्रीं निर्मातुं शक्नुवन्ति । जालपुटम् : www.youtube.com एतानि चिलीदेशे व्यापकरूपेण प्रयुक्तानां सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति । तेषां लोकप्रियता विभिन्नेषु आयुवर्गेषु अथवा रुचिषु भिन्ना भवितुम् अर्हति, परन्तु प्रत्येकं संचारस्य, सामग्रीसाझेदारी, संजालस्य, मनोरञ्जनस्य वा प्रयोजनार्थं विशिष्टानि विशेषतानि प्रदाति

प्रमुख उद्योग संघ

प्रशान्तसागरतटे स्थितः दक्षिण-अमेरिकादेशः चिली-देशः विविध-उद्योगैः प्रसिद्धः अस्ति । अत्र चिलीदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. सोसाइटी नेशनल् डी एग्रीकल्चर (SNA) - राष्ट्रियकृषिसङ्घः चिलीदेशस्य कृषकाणां पशुपालकानां च प्रतिनिधित्वं करोति । जालपुटम् : www.sna.cl 2. सोनामी - राष्ट्रीयखननसङ्घः खननकम्पनीनां व्यावसायिकानां च कृते संघरूपेण कार्यं करोति। वेबसाइट् : www.sonami.cl 3. gRema - एषः संघः चिलीदेशे ऊर्जा, पर्यावरणं, स्थायित्वक्षेत्रं च प्रतिनिधियति । वेबसाइट् : www.grema.cl 4. असिमेत - धातुकर्म-धातु-यान्त्रिक-उद्योगसङ्घः धातुकार्यकम्पनीनां प्रतिनिधिरूपेण कार्यं करोति । जालपुटम् : www.asimet.cl 5. Cámara Chilena de la Construcción (CChC) - निर्माणसङ्घस्य अचलसम्पत्-निर्माण-उद्योगे रुचिः अस्ति । वेबसाइटः www.cchc.cl 6. सोफोफा - उत्पादन-वाणिज्य-सङ्घः विनिर्माण-सेवा, कृषिः, खननम्, दूरसञ्चारः इत्यादीनां विविध-उद्योगानाम् एकस्य मञ्चस्य रूपेण कार्यं करोति वेबसाइट् : www.sofofa.cl 7. Asociación de Bancos e Instituciones Financieras (ABIF) – एषः संघः चिलीदेशस्य बङ्कानां वित्तीयसंस्थानां च प्रतिनिधित्वं करोति । वेबसाइट् : www.abif.cl 8. ASEXMA – निर्यातकसङ्घः चिलीतः विभिन्नक्षेत्रेषु अन्तर्राष्ट्रीयबाजारेषु निर्यातस्य प्रचारं करोति। वेबसाइट :www.asexma.cl 9.CORFO- Corporacion de Fomento de la Produccion नवाचारपरिकल्पनानां प्रचारं कृत्वा चिलीदेशे उद्यमिनः समर्थनं प्रदातुं विभिन्नेषु उद्योगेषु महत्त्वपूर्णां भूमिकां निर्वहति; वेबसाइट :www.corfo.cl

व्यापारिकव्यापारजालस्थलानि

अत्र चिलीदेशस्य केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. InvestChile: चिलीदेशे व्यावसायिकावकाशानां, निवेशपरियोजनानां, विभिन्नक्षेत्राणां च सूचनां प्रदाति। जालपुटम् : www.investchile.gob.cl/en/ 2. ProChile: निर्यातप्रवर्धनस्य, विदेशीयनिवेशस्य, बाजारसंशोधनसेवानां च विषये व्यापकसूचनाः प्रदाति। जालपुटम् : www.prochile.gob.cl/en/ 3. चिलीदेशस्य अर्थव्यवस्था, विकासः पर्यटनं च मन्त्रालयः : आर्थिकनीतीनां, निवेशस्य अवसरानां, व्यापारस्य आँकडानां, देशस्य आर्थिकप्रदर्शनस्य विषये च प्रतिवेदनानि च सूचनां प्रदाति जालपुटम् : www.economia.gob.cl/ 4. चिलीदेशस्य केन्द्रीयबैङ्कः (Banco Central de Chile): मौद्रिकनीतीनां, वित्तीयस्थिरताप्रतिवेदनानां, आर्थिकसूचकानां, देशस्य अर्थव्यवस्थायाः विषये आँकडानां च आँकडानि प्रदाति जालपुटम् : www.bcentral.cl/eng/ 5. निर्यातप्रवर्धनब्यूरो (Direcon): बाजारगुप्तचरस्य माध्यमेन चिलीकम्पनीनां निर्यातस्य प्रचारं कृत्वा वाणिज्यिकसमझौतानां वार्तायां सहायतां कृत्वा अन्तर्राष्ट्रीयव्यापारस्य सुविधां करोति। जालपुटम् : www.direcon.gob.cl/en/ 6. राष्ट्रीय कृषिसमाजः (SNA): प्रौद्योगिकीस्थापनस्य प्रशिक्षणकार्यक्रमस्य च माध्यमेन उत्पादनप्रक्रियासु दक्षतां वर्धयितुं मञ्चं प्रदातुं कृषिनिर्मातृणां हितस्य प्रतिनिधित्वं कुर्वन् एकस्य संघस्य रूपेण कार्यं करोति। वेबसाइटः www.snaagricultura.cl 7.चिली-वाणिज्यसङ्घः (Cámara Nacional de Comercio): व्यापार-मेला, व्यापार-क्रियाकलापैः सह सम्बद्धानां राष्ट्रिय-अन्तर्राष्ट्रीय-उद्यमानां मध्ये संजाल-प्रयोजनार्थं संगोष्ठी इत्यादीनां आयोजनानां आयोजनं कृत्वा विभिन्नेषु उद्योगेषु वाणिज्यस्य विकासस्य समर्थनं करोति वेबसाइटwww.cncchile.org कृपया ज्ञातव्यं यत् एतानि जालपुटानि कालान्तरे परिवर्तनस्य अथवा अद्यतनीकरणस्य अधीनाः सन्ति; तेषु प्रवेशात् पूर्वं तेषां उपलब्धतायाः द्विवारं परीक्षणं सर्वदा प्रशस्तम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

चिलीदेशस्य व्यापारदत्तांशपरीक्षणार्थं अनेकानि जालपुटानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. व्यापारस्य मानचित्रम् (https://www.trademap.org/) व्यापारनक्शा चिलीसहितस्य २२० तः अधिकानां देशानाम् क्षेत्राणां च विस्तृतव्यापारसांख्यिकी, विपण्यप्रवेशसूचना च प्रदाति । आयातस्य, निर्यातस्य, शुल्कस्य, अशुल्कपरिमाणानां च दत्तांशं प्रददाति । 2. ओईसी विश्व (https://oec.world/en/) OEC World इति एकं अन्तरक्रियाशीलं जालपुटं यत् उपयोक्तृभ्यः अन्तर्राष्ट्रीयव्यापारप्रवाहस्य अन्वेषणं विश्लेषणं च कर्तुं शक्नोति । एतत् चिलीदेशस्य अपि च विश्वस्य अन्येषां देशानाम् व्यापकव्यापारदत्तांशं प्रदाति । 3. चिली के केन्द्रीय बैंक - आर्थिक सांख्यिकी (http://chiletransparente.cl) चिलीदेशस्य केन्द्रीयबैङ्कस्य जालपुटे आर्थिकसांख्यिकीयसम्बद्धः विभागः अन्तर्भवति, यस्मिन् विदेशव्यापारसूचकानाम्, भुक्तिसन्तुलनस्य, विनिमयदराणां, इत्यादीनां विषये सूचनाः प्राप्यन्ते 4. चिलीदेशस्य राष्ट्रिय सीमाशुल्कसेवा (http://www.aduana.cl/) . चिलीदेशस्य राष्ट्रिय सीमाशुल्कसेवायाः आधिकारिकजालस्थले "ChileAtiende" इति मञ्चं प्रदाति यत् उपयोक्तृभ्यः सीमाशुल्कसम्बद्धानां विविधानां सेवानां प्रवेशं कर्तुं आयात/निर्यातस्य आँकडानि च प्राप्तुं शक्नोति 5. विदेशमन्त्रालयः - व्यापारसूचना प्रणाली (http://sice.oas.org/tpd/scl/index_e.asp) चिलीदेशस्य विदेशमन्त्रालयेन व्यापारसूचनाप्रणाली विकसिता अस्ति या देशे प्रयोज्यव्यापारनीतिविनियमानाम् प्रमुखसूचनाः प्राप्तुं प्रदाति। एतानि वेबसाइट्-स्थानानि चिली-देशस्य आयातानां, निर्यातस्य, शुल्कस्य, विपण्य-प्रवेश-स्थितीनां, देशस्य सम्बद्धानां अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापानाम् संचालनाय वा शोध-करणाय वा आवश्यकानां अन्येषां प्रासंगिक-सूचनानाम् विषये विश्वसनीय-अद्यतन-व्यापार-दत्तांशं प्राप्तुं भवतः सहायं कर्तुं शक्नुवन्ति

B2b मञ्चाः

चिलीदेशे अनेके B2B मञ्चाः सन्ति ये व्यवसायानां कृते सम्बद्धतां प्राप्तुं व्यापारं कर्तुं च विपण्यस्थानरूपेण कार्यं कुर्वन्ति । अत्र केचन लोकप्रियाः तेषां जालपुटलिङ्कैः सह सन्ति- 1. eFeria.cl - वेबसाइटः www.eferia.cl eFeria इति एकः ऑनलाइन B2B मञ्चः अस्ति यः चिलीदेशस्य कम्पनीनां मध्ये व्यावसायिकव्यवहारस्य सुविधां करोति । विभिन्नेषु उद्योगेषु उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति । 2. मर्काडो औद्योगिक - वेबसाइटः www.mercadoindustrial.com मर्काडो औद्योगिकः एकः व्यापकः B2B मञ्चः अस्ति यः औद्योगिकसामग्रीषु, उपकरणेषु, यन्त्रेषु च विशेषज्ञः अस्ति । चिलीदेशस्य औद्योगिकक्षेत्रे क्रेतारः विक्रेतारश्च सम्बध्दयति । 3. चिलीकॉम्प्रा - वेबसाइटः www.chilecompra.cl चिलीकॉम्प्रा चिलीदेशस्य आधिकारिकं सर्वकारीयक्रयणद्वारम् अस्ति, यत्र व्यवसायाः मालस्य सेवानां च सार्वजनिकसन्धिषु बोलीं दातुं शक्नुवन्ति । एतत् राष्ट्रिय-अन्तर्राष्ट्रीय-आपूर्तिकर्तानां कृते अवसरान् प्रदाति । 4. मार्केटप्लेसस्य विस्तारं कुर्वन्तु - वेबसाइट्: www.expandemarketplace.org एक्सपाण्डे मार्केटप्लेस् चिलीदेशे खननसम्बद्धानां उत्पादानाम् सेवानां च प्रस्तावानां आपूर्तिकर्ताभिः सह खननकम्पनीनां संयोजने केन्द्रितः अस्ति । खनन-उद्योगस्य अन्तः प्रतिस्पर्धां वर्धयितुं अस्य मञ्चस्य उद्देश्यम् अस्ति । 5. Importamientos.com - वेबसाइट्: www.importamientos.com Importamientos.com विशेषतया चिलीदेशे स्थितानां आयातकानां कृते B2B मार्केटप्लेसरूपेण कार्यं करोति ये विभिन्नक्षेत्रेषु विभिन्नदेशेभ्यः अन्तर्राष्ट्रीयसप्लायरं इच्छन्ति। 6. Tienda Oficial de la República de China (Taiwán) एन ला रेजिओन मेट्रोपोलिटाना – COMEBUYCHILE.COM.TW/EN/ Comebuychile चिलीदेशे स्थितैः व्यवसायैः स्वस्य ऑनलाइन-भण्डारस्य COMEBUYCHILE.COM.TW/EN/ इत्यस्य माध्यमेन आयातार्थं उपलब्धानां ताइवान-देशस्य उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः चिलीदेशे व्यवसायैः व्यापकरूपेण उपयुज्यन्ते तथापि तेषां विशिष्टप्रस्तावः, नियमाः, शर्ताः, सम्बद्धाः किमपि शुल्कं च अवगन्तुं तेषां सह संलग्नतायाः पूर्वं प्रत्येकं मञ्चं सम्यक् शोधं कर्तुं महत्त्वपूर्णम् अस्ति
//