More

TogTok

मुख्यविपणयः
right
देश अवलोकन
कजाकिस्तानदेशः आधिकारिकतया कजाकिस्तानगणराज्यम् इति प्रसिद्धः मध्य एशियायाः देशः अस्ति यस्य उत्तरे पश्चिमे च रूसदेशः, पूर्वदिशि चीनदेशः, दक्षिणदिशि किर्गिस्तान-उज्बेकिस्तान-देशः, दक्षिणपश्चिमदिशि तुर्कमेनिस्तानदेशः च सन्ति प्रायः २७२ लक्षं वर्गकिलोमीटर् (१०५ लक्षं वर्गमाइल) भूमिक्षेत्रं कृत्वा विश्वस्य नवमः बृहत्तमः देशः अस्ति । कजाकिस्तानस्य राजधानीनगरं नूर्-सुल्तान् अस्ति, यत् पूर्वं २०१९ पर्यन्तं आस्ताना इति नाम्ना प्रसिद्धम् आसीत् यदा तस्य नामकरणं तस्य संस्थापकराष्ट्रपतिं नूर्सुल्तान नजरबायेवस्य नामधेयेन अभवत् । कजाकिस्तानदेशस्य बृहत्तमं नगरं तु अल्माटी-नगरम् अस्ति । कजाकिस्तानदेशस्य विविधप्रदेशः अस्ति यत्र विशालाः मैदानाः अस्य क्षेत्रस्य प्रायः द्वितीयतृतीयांशं भवन्ति । दक्षिणपूर्वदिशि अल्ताई, तिआन् शान् इत्यादयः पर्वताः अपि अत्र समाविष्टाः सन्ति । अस्मिन् देशे उष्णग्रीष्मकालः, कटुशीतशीतकालः च अत्यन्तं महाद्वीपीयजलवायुः भवति । प्रायः १९ मिलियनजनाः सन्ति, कजाकिस्तानदेशस्य जनसंख्या मुख्यतया जातीयकजाखजनाः महत्त्वपूर्णरूसीअल्पसंख्याकैः सह सन्ति । राजभाषा कजाखभाषा अस्ति किन्तु रूसीभाषा व्यापारः, सर्वकारः च सहितविविधक्षेत्रेषु व्यापकरूपेण भाष्यते । कजाकिस्तानस्य अर्थव्यवस्था तैलं, गैसं, अङ्गारं, यूरेनियमं, ताम्रं च इत्यादिषु समृद्धेषु प्राकृतिकसंसाधनेषु बहुधा अवलम्बते । एतेषां संसाधनानाम् विश्वस्य प्रमुखेषु उत्पादकेषु अन्यतमम् अस्ति यत् अस्य सकलराष्ट्रीयउत्पादवृद्धौ महत्त्वपूर्णं योगदानं ददाति । अन्तिमेषु वर्षेषु प्रौद्योगिकी-नवीनीकरण-केन्द्राणि सहितं औद्योगिक-विकासद्वारा तस्याः अर्थव्यवस्थायाः विविधीकरणस्य दिशि प्रयत्नाः कृताः सन्ति । कजाकिस्तानदेशः १९९१ तमे वर्षे सोवियतसङ्घतः स्वातन्त्र्यं प्राप्तवान् ततः परं राजनैतिकस्थिरतायां आर्थिकवृद्धौ च केन्द्रीकृताः नीतयः अनुसृत्य विदेशीयनिवेशान् आकर्षितवन्तः यूरेशियन आर्थिकसङ्घः (EAEU) तथा शङ्घाईसहकारसङ्गठनम् (SCO) इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु सक्रियरूपेण भागं गृह्णन् समीपस्थैः देशैः सह मैत्रीपूर्णसम्बन्धं निर्वाहयति सांस्कृतिकरूपेण समृद्धं कजाकिस्तानदेशे नौरिज् मेयरामी (नववर्षं)तथा कुर्बन् ऐट् (हजस्य तत्क्षणानन्तरं भोजः) इत्यादीनां पारम्परिकरीतिरिवाजानां उत्सवः भवति । पारम्परिकसङ्गीतरूपाः, कोक्पार् (अश्वसवारः क्रीडा) इत्यादीनि क्रीडाः च देशस्य सांस्कृतिकविरासतां प्रदर्शयन्ति । निष्कर्षतः कजाकिस्तानदेशः एकः विशालः विविधः च मध्य एशियायाः राष्ट्रः अस्ति यः प्राकृतिकसंसाधनानाम्, द्रुतगत्या विकसितस्य अर्थव्यवस्थायाः, आधुनिकीकरणस्य दिशि प्रयत्नस्य च कृते प्रसिद्धः अस्ति स्वस्य समृद्धं सांस्कृतिकपरिचयं रक्षन् स्वस्य समृद्धं भविष्यं निर्मातुं निरन्तरं प्रयतते ।
राष्ट्रीय मुद्रा
कजाकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति यस्य स्वकीया मुद्रा अस्ति, यस्य नाम कजाकिस्तानी टेङ्गे (KZT) इति । १९९३ तमे वर्षे सोवियत-रूबलस्य स्थाने टेङ्गे-मुद्रा कजाकिस्तानस्य आधिकारिकमुद्रा अस्ति । अधुना एकः अमेरिकी-डॉलर् प्रायः ४२६ के.जे.टी. विभिन्नानां आर्थिककारकाणां आधारेण विनिमयदरस्य उतार-चढावः भवितुम् अर्हति । मुद्रापत्राणां मुद्राणां च मूल्येषु आगच्छति । बैंकनोट् २००, १,०००, २०००, ५,०००, १०,००० टेङ्गे इति मूल्येषु उपलभ्यन्ते । मुद्राः १ टेङ्गे इत्यादिषु लघुसंप्रदायेषु ५०० टेङ्गे पर्यन्तं च उपलभ्यन्ते । यद्यपि केचन व्यवसायाः कतिपयेषु व्यवहारेषु अमेरिकीडॉलर् अथवा यूरो इत्यादीनां विदेशीयमुद्राणां स्वीकारं कुर्वन्ति तथापि कजाकिस्तानदेशे दैनन्दिनव्ययस्य कृते स्थानीयमुद्रा हस्ते भवितुं सल्लाहः दीयते कजाकिस्तानदेशस्य मुद्रास्थितिः सामान्यतया विगतकेषु वर्षेषु स्थिरः एव अस्ति । परन्तु दीर्घकालं यावत् गच्छन्तीनां वा स्थातुं वा यात्रिकाणां कृते एतादृशानां विकासानां विषये अद्यतनं भवितव्यं यत् मुद्राविनिमयसम्बद्धानि विनिमयदराणि वा नियमाः वा प्रभावितं कर्तुं शक्नुवन्ति। धनस्य आदानप्रदानं कुर्वन् सावधानाः भवितुम् अत्यावश्यकं भवति तथा च सम्भाव्यघोटालानां वा नकलीबिलानां वा परिहाराय अधिकृतबैङ्केषु अथवा प्रतिष्ठितविनिमयसेवासु तत् करणीयम् इति सुनिश्चितं कर्तुं आवश्यकम्। समग्रतया कजाकिस्तानस्य टेङ्गे इत्यस्य वर्तमानस्थितेः च अवगमनं भवति चेत् आगन्तुकानां कजाकिस्तानदेशे यात्रायां वित्तीयव्यवहारं कुशलतया नेविगेट् कर्तुं साहाय्यं भविष्यति
विनिमय दर
कजाकिस्तानस्य आधिकारिकमुद्रा कजाकिस्तानस्य टेङ्गे (KZT) अस्ति । अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् ते उतार-चढावः भवितुम् अर्हन्ति, स्रोतस्य समयस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति । अत्र २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य केचन अनुमानितविनिमयदराः सन्ति । - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 434 KZT - 1 यूरो (यूरो) ≈ 510 केजेडटी - 1 GBP (ब्रिटिश पाउंड) ≈ 594 KZT - 1 जेपीवाई (जापानी येन) ≈ 3.9 केजेडटी कृपया मनसि धारयन्तु यत् एते दराः केवलं सूचनार्थमेव सन्ति, कस्मिन् अपि समये भिन्नाः भवितुम् अर्हन्ति । अद्यतन-सटीक-विनिमय-दराणां कृते विश्वसनीय-वित्तीय-संस्थायाः परामर्शं कर्तुं वा ऑनलाइन-मुद्रा-रूपान्तरण-उपकरणस्य उपयोगः वा अनुशंसितः भवति ।
महत्त्वपूर्ण अवकाश दिवस
मध्य एशियायां स्थितं कजाकिस्तानदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्यन्तं महत्त्वपूर्णेषु उत्सवेषु अन्यतमः अस्ति नौरिज् मेरामी, यः वसन्तमहोत्सवः इति अपि ज्ञायते । अयं प्राचीनः अवकाशः वसन्तस्य आरम्भः भवति, प्रतिवर्षं मार्चमासस्य २२ दिनाङ्के आचर्यते । नौरिज् मेरामी कजाख-परम्परासु, रीतिरिवाजेषु च गभीरं जडं आनन्ददायकं जीवन्तं च उत्सवम् अस्ति । एकतायाः, नवीकरणस्य, नूतनस्य च आरम्भस्य प्रतीकं भवति । अस्मिन् महोत्सवे जनाः पारम्परिकवेषभूष्य विविधसास्कृतिकक्रियासु भागं गृह्णन्ति । नौरिज् मेरामी इत्यस्य एकः प्रमुखः घटकः युर्ट् ग्रामस्य स्थापना अस्ति यत्र जनाः परिव्राजकजीवनस्य अनुभवं कर्तुं शक्नुवन्ति । "कोक्पार्" इत्यादीनि पारम्परिकाः क्रीडाः पोलो-सदृशः परन्तु कन्दुकस्य स्थाने बकस्य शवस्य सह क्रीडितः इति पारम्परिकक्रीडाः अस्मिन् काले आयोजिताः सन्ति । परिवाराः मिलित्वा "बेशबरमक्" (नूडल्स् इत्यस्य उपरि परोक्षितं मांसव्यञ्जनम्) इत्यादिभिः पारम्परिकैः व्यञ्जनैः सह भोजस्य आनन्दं लभन्ते । कजाकिस्तानदेशस्य अन्यः महत्त्वपूर्णः अवकाशः विजयदिवसः अस्ति, यः प्रतिवर्षं मे-मासस्य ९ दिनाङ्के आचर्यते । अयं दिवसः द्वितीयविश्वयुद्धे नाजीजर्मनीदेशस्य विजयस्य स्मरणं करोति, युद्धकाले स्वातन्त्र्यार्थं युद्धं कृतवन्तः सर्वेषां दिग्गजानां सम्मानं च करोति । उत्सवेषु सैन्यपरेडाः, आतिशबाजीप्रदर्शनानि, युद्धस्मारकस्थानेषु माल्यार्पणसमारोहाः, देशभक्तिगीतानां संगीतसङ्गीतसमारोहाः च सन्ति अपि च,"रुखानी झाङ्गिरु" अथवा आध्यात्मिक आधुनिकीकरणदिवसः अपि विशेषोल्लेखस्य योग्यः यतः कजाकिस्तानसर्वकारेण कृतानां आधुनिकीकरणप्रयासानां मध्ये नागरिकानां मध्ये आध्यात्मिकवृद्धिं प्रवर्धयितुं अद्यैव प्रवर्तितः। एते उत्सवाः पीढयः यावत् प्रचलितानां पारम्परिकरीतिरिवाजानां प्रदर्शनं कृत्वा कजाखसंस्कृतेः संरक्षणे अभिन्नं भूमिकां निर्वहन्ति तथा च महत्त्वपूर्णानां ऐतिहासिकघटनानां सम्मानं कुर्वन्ति येन कजाकिस्तानदेशः अद्यत्वे यथा वर्तते तथा आकारितः अस्ति।
विदेशव्यापारस्य स्थितिः
कजाकिस्तानदेशः मध्य एशियायाः भूपरिवेष्टितः देशः अस्ति यः समृद्धप्राकृतिकसम्पदां कृते प्रसिद्धः अस्ति, विशेषतः ऊर्जायाः कृषिक्षेत्रे च । अन्तर्राष्ट्रीयव्यापारे देशः सक्रियरूपेण संलग्नः अस्ति, विभिन्नदेशेभ्यः विस्तृतप्रकारस्य उत्पादानाम् निर्यातं कृतवान् अस्ति । कजाकिस्तानस्य प्रमुखनिर्यातवस्तूनाम् अन्तर्भवति तैलं गैसं च, धातुः (यथा ताम्रं, एल्युमिनियमं, जस्ता च), रसायनानि, यन्त्राणि, यांत्रिकयन्त्राणि च अयं देशः मध्य एशियायाः बृहत्तमः तैल उत्पादकः अस्ति, प्राकृतिकवायुस्य महत्त्वपूर्णः भण्डारः च अस्ति । फलतः कजाकिस्तानस्य कुलनिर्यातस्य महत्त्वपूर्णः भागः खनिज-इन्धनानां भवति । ऊर्जासंसाधनानाम् अतिरिक्तं कजाकिस्तानदेशः गोधूमः, यवः, कपासः, फलानि, शाकानि इत्यादीनां कृषिजन्यपदार्थानाम् अपि निर्यातं करोति । देशे उर्वरकृषिभूमिः अस्ति यया उच्चगुणवत्तायुक्तसस्यानां उत्पादनं भवति । एते कृषिनिर्याताः अन्तर्राष्ट्रीयबाजारेभ्यः राजस्वं जनयित्वा कजाकिस्तानस्य व्यापारसन्तुलने योगदानं ददति । यद्यपि देशः मुख्यतया स्वस्य अर्थव्यवस्थां स्थापयितुं मालस्य निर्यातस्य उपरि अवलम्बते तथापि यन्त्राणि उपकरणानि, वाहनानि (विशेषतः काराः), औषधानि, उपभोक्तृवस्तूनि च इत्यादीनि विविधानि उत्पादनानि अपि आयाति कजाकिस्तानस्य मुख्यव्यापारसाझेदाराः रूसदेशाः सन्ति - यस्य ऐतिहासिककारणात् तस्य निकट आर्थिकसम्बन्धाः सन्ति - चीनः, इटलीजर्मनी, फ्रान्स् च । एते देशाः ऊर्जासंसाधनानाम् आयातं कुर्वन्ति तथा च अन्ये कजाख-वस्तूनाम् आयातयन्ति । स्थानीयतया अन्तर्राष्ट्रीयतया च आर्थिकवृद्धिं प्रवर्तयितुं व्यापारक्रियाकलापानाम् सुविधायै कजाकिस्तानसर्वकारेण तुर्की,यूरेशियन आर्थिकसङ्घः सहितैः अनेकैः देशैः सह मुक्तव्यापारसम्झौतेषु हस्ताक्षरं कृत्वा शङ्घाईसहकारसङ्गठन(SCO) इत्यादिषु क्षेत्रीयसङ्गठनेषु सक्रियरूपेण भागं ग्रहीतुं इत्यादीनि उपायानि कृतानि सन्ति समग्रतया,कजाकिस्तानदेशः स्वस्य निर्यातविभागस्य विविधतां कृत्वा स्वस्य प्रचुरप्राकृतिकसंसाधनानाम् पूंजीकरणं कृत्वा वैश्विकव्यापारे सक्रियभूमिकायाः ​​गर्वं करोति।नवे अवसरान् उद्घाटयितुं सततं प्रयत्नानाम् सह,अहं प्रत्याशामि यत् कजाकिस्तानदेशः अन्तर्राष्ट्रीयबाजारेषु स्वस्य स्थितिं निरन्तरं विकसितं करिष्यति।
बाजार विकास सम्भावना
मध्य एशियायां स्थितस्य कजाकिस्तानस्य विदेशव्यापारविपण्यविकासस्य महती सम्भावना अस्ति । प्रथमतया अयं देशः तैल-वायु-खनिज-आदिभिः प्राकृतिक-सम्पदैः समृद्धः अस्ति । एषा संसाधनानाम् प्रचुरता अन्तर्राष्ट्रीयव्यापारसाझेदारीनिवेशानां च अवसरान् प्रस्तुतं करोति । तदतिरिक्तं कजाकिस्तानदेशस्य चीन-रूस-सहितैः बहुभिः देशैः सह सीमाः साझाः सन्ति । एताः समीपस्थाः अर्थव्यवस्थाः बृहत् उपभोक्तृविपण्येषु प्रवेशं ददति, यूरोप-एशिया-देशयोः व्यापारस्य सम्भाव्यपारगमनमार्गरूपेण च कार्यं कुर्वन्ति । प्राचीनरेशममार्गे देशस्य सामरिकस्थानं क्षेत्रीयवाणिज्यस्य केन्द्रत्वेन अस्य स्थानं अधिकं वर्धयति । अपि च, कजाकिस्तानदेशः विदेशीयनिवेशकान् आकर्षयितुं अनुकूलव्यापारस्थितीनां स्थापनायां सक्रियः अभवत् । प्रशासनिकप्रक्रियाणां सरलीकरणेन, कानूनीसंरक्षणवर्धनेन च व्यापारस्य सुगमतां सुधारयितुम् उद्दिश्य विविधाः सुधाराः सर्वकारेण कार्यान्विताः सन्ति एतेषां प्रयत्नानाम् परिणामेण प्रत्यक्षविदेशीयनिवेशप्रवाहः वर्धितः अस्ति । अन्तिमेषु वर्षेषु कजाकिस्तानदेशेन कृषिः, विनिर्माणं, रसदव्यवस्था, पर्यटनं, नवीकरणीय ऊर्जा इत्यादीनां क्षेत्रेषु ध्यानं दत्त्वा तैलराजस्वनिर्भरतायाः दूरं स्वस्य अर्थव्यवस्थायाः विविधता कृता अस्ति एषा विविधतारणनीतिः एतेषु वर्धमानेषु उद्योगेषु प्रवेशं कर्तुं वा स्वस्य उपस्थितिं विस्तारयितुं वा इच्छुकानाम् अन्तर्राष्ट्रीयव्यापाराणां कृते अवसरान् प्रदाति। अपि च, कजाकिस्तानदेशः यूरेशियन आर्थिकसङ्घः (EAEU) तथा शङ्घाईसहकारसङ्गठनम् (SCO) इत्यादीनां विविधक्षेत्रीयसङ्गठनानां सदस्यः अस्ति । एताः सदस्यताः समीपस्थैः देशैः सह व्यापारसम्बन्धं सुलभं कुर्वन्ति तथा च सदस्यराज्यैः सह प्राधान्यव्यापारसम्झौतानां प्रवेशं अपि प्रदास्यन्ति । अन्तिमे परन्तु महत्त्वपूर्णं यत् कजाकिस्तानसर्वकारः "डिजिटल कजाकिस्तान" कार्यक्रम इत्यादिभिः उपक्रमैः नवीनता-नेतृत्वेन विकासं सक्रियरूपेण प्रोत्साहयति यत् आर्थिकप्रतिस्पर्धायाः अनुकूलं डिजिटलपारिस्थितिकीतन्त्रं विकसितुं प्रयतते। समग्रतया कजाकिस्तानस्य विशालाः प्राकृतिकसंसाधनाः तस्य अनुकूलभौगोलिकस्थानस्य सह मिलित्वा विदेशव्यापारनिवेशस्य आकर्षकं गन्तव्यं भवति व्यावसायिकस्थितौ सुधारं कर्तुं सर्वकारस्य प्रतिबद्धता मध्य एशियायां नूतनावकाशान् इच्छन्तीनां अन्तर्राष्ट्रीयकम्पनीनां कृते समृद्धविपण्यरूपेण तस्य क्षमताम् अधिकं वर्धयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
कजाकिस्तानदेशे विदेशव्यापारविपण्यस्य कृते लोकप्रियपदार्थानाम् चयनार्थं देशस्य आर्थिकसांस्कृतिकग्राहककारकाणां विचारः महत्त्वपूर्णः अस्ति उत्पादचयनप्रक्रियायां निम्नलिखितपदार्थाः सहायतां कर्तुं शक्नुवन्ति: 1. बाजारविश्लेषणम् : कजाकिस्तानस्य बाजारस्य सम्यक् विश्लेषणं कृत्वा विविधप्रवृत्तीनां माङ्गलानां च पहिचानं कुर्वन्तु। उपभोक्तृणां क्रयशक्तिं, तेषां प्राधान्यानि, जीवनशैल्याः आदतयः च अवगच्छन्तु। 2. विकासक्षेत्राणां पहिचानम् : कजाकिस्तानस्य अर्थव्यवस्थायां प्रमुखवृद्धिक्षेत्राणां पहिचानं यथा निर्माणं, ऊर्जा, कृषिः, दूरसञ्चारः, पर्यटनं च। एतेषां क्षेत्राणां आवश्यकतानां पूर्तिं कुर्वन्ति उत्पादानाम् चयनं कर्तुं ध्यानं दत्तव्यम्। 3. सांस्कृतिकविचाराः : कजाकिस्तानस्य कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिकविचाराः गृह्णन्तु। उपभोक्तृभिः सुस्वागतस्य सम्भावनायुक्तानि वस्तूनि चयनं कुर्वन् स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानं कुर्वन्तु। 4. प्रतिस्पर्धात्मकं अनुसन्धानम् : कजाकिस्तानस्य विदेशव्यापारबाजारे पूर्वमेव सफलतया कार्यं कुर्वतां स्थानीयप्रतियोगिनां विषये शोधं कुर्वन्तु। तेषां उत्पादप्रस्तावः चिनोतु तथा च अन्तरालम् अथवा अवसरान् अन्वेष्टुं प्रयतस्व यत्र भवतः स्वकीयानि अद्वितीयाः उत्पादाः समृद्धाः भवितुम् अर्हन्ति। 5. गुणवत्ता आश्वासनम् : सुनिश्चितं कुर्वन्तु यत् चयनित-उत्पादाः अन्तर्राष्ट्रीय-बाजारेषु तथा कजाकिस्तान-आयात-विनियमयोः स्वीकृतानां उच्च-गुणवत्ता-मानकानां पूर्तिं कुर्वन्ति। 6. मूल्यप्रतिस्पर्धा : गुणवत्तायाः सम्झौतां विना कजाकिस्तानबाजारे प्रतिस्पर्धां कर्तुं निर्यातार्थं उत्पादानाम् चयनं कुर्वन् मूल्यनिर्धारणरणनीतयः विचारयन्तु। 7. अनुकूलनविकल्पाः: कजाकिस्तानी उपभोक्तृणां आवश्यकतानां वा प्राधान्यानां वा कृते विशेषतया चयनित-उत्पादानाम् अनुकूलनस्य विकल्पानां अन्वेषणं कुर्वन्तु, तेषां मूल-विशेषतासु महत्त्वपूर्णं परिवर्तनं विना। 8.निषिद्धवस्तूनाम् सूचीसमीक्षा:कजाकिस्ताने/देशात् बहिः केषां वस्तूनाम् निर्यातं/आयातं कर्तुम् इच्छति इति निर्णयं कर्तुं पूर्वं सीमाशुल्कसङ्घस्य वेबसाइट् अथवा कस्यापि प्रासंगिकसरकारीसङ्गठनस्य इत्यादीनां नियामकसंस्थानां जाँचं कृत्वा निषिद्धवस्तूनाम् अवगमनं पञ्जीकरणं कुर्वन्तु। 9.रसदस्य आवश्यकताः : विदेशव्यापारप्रयोजनार्थं उपयुक्तवस्तूनाम् चयनं कुर्वन् स्वदेशात् कजाकिस्तानदेशं प्रति मालस्य निर्यातं कर्तुं परिवहनव्ययसहितं रसदपक्षेषु विचारं कुर्वन्तु। 10.साझेदारसहकार्यं:स्थानीयवितरकैः वा एजेण्टैः सह साझेदारी कृत्वा सफलतायाः सम्भावनाः वर्धयन्तु येषां क्षेत्रीयबाजारस्य उत्तमं ज्ञानं भवति यतः ते ग्राहकानाम् मध्ये लोकप्रियप्रवृत्तिविकल्पानां विषये बहुमूल्यं अन्वेषणं प्रदातुं शक्नुवन्ति येन चयनात्मकवस्तूनाम् सफलस्थापनं सुनिश्चितं भवति। 11.विपणनरणनीतयः : कजाकिस्तानबाजारस्य अनुरूपाः प्रभावीविपणनरणनीतयः विकसिताः। सम्भाव्यग्राहकानाम् आकर्षणार्थं चयनितानाम् उत्पादानाम् अद्वितीयविशेषताः लाभाः च प्रकाशयन्तु। एतेषां पदानां अनुसरणं कृत्वा भवान् कजाकिस्तानदेशे विदेशीयव्यापारस्य कृते लोकप्रियस्य उत्पादचयनस्य विषये सूचितनिर्णयान् कर्तुं शक्नोति, येन अस्मिन् विपण्ये सफलतायाः सम्भावना वर्धते।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया कजाकिस्तानगणराज्यम् इति प्रसिद्धः कजाकिस्तानदेशः मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । विविधजनसंख्यायाः समृद्धसांस्कृतिकविरासतस्य च सह कजाकिस्तानदेशः अद्वितीयग्राहकलक्षणं प्रदर्शयति । कजाकिस्तानदेशे एकं प्रमुखं ग्राहकलक्षणं तेषां प्रबलं आतिथ्यभावना अस्ति । कजाख-देशस्य जनाः अतिथिनां प्रति उष्ण-स्वागत-स्वभावेन प्रसिद्धाः सन्ति । अस्मिन् देशे व्यापारं कुर्वन् ग्राहकैः सह संवादं कुर्वन् वा तेषां परम्पराणां प्रति आदरं, प्रशंसा च दर्शयित्वा एतस्य आतिथ्यस्य प्रतिकारं कर्तुं महत्त्वपूर्णम् अस्ति कजाकिस्तानदेशे अन्यत् उल्लेखनीयं ग्राहकलक्षणं तेषां व्यक्तिगतसम्बन्धेषु, साक्षात्कारेषु च प्राधान्यं वर्तते । अस्मिन् देशे व्यापारं कुर्वन् व्यक्तिगतसम्बन्धद्वारा विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति । सामाजिकसमागमेषु उपस्थितः भूत्वा वा कार्यस्थलात् बहिः भोजनार्थं ग्राहकानाम् आमन्त्रणं कृत्वा सम्बन्धानां पोषणार्थं समयं निवेशयितुं बुद्धिमान् भविष्यति। वर्ज्यानां दृष्ट्या वा सांस्कृतिकसंवेदनशीलतायाः दृष्ट्या कतिपयानि सन्ति येषां विषये कजाकिस्तानदेशस्य ग्राहकैः सह व्यवहारं कुर्वन् अवगन्तुं अर्हति । प्रथमं, राजनीतिः धर्मः वा इत्यादीनां संवेदनशीलविषयाणां चर्चां परिहरितुं महत्त्वपूर्णं यावत् परपक्षः स्वयमेव तत् न उपस्थापयति। एते विषयाः प्रायः विवादास्पदाः भवितुम् अर्हन्ति, सम्भाव्यतया असहजस्थितीनां कारणं च भवितुम् अर्हन्ति । तदतिरिक्तं कजाखसंस्कृतौ समयपालनस्य महत् मूल्यं वर्तते; अतः व्यावसायिकविश्वसनीयतां निर्वाहयितुम् सभायाः नियुक्तेः च समये आगमनं अत्यावश्यकम् । यथार्थं क्षमायाचनं विना विलम्बः करणं व्यावसायिकसम्बन्धानां क्षतिं कर्तुं शक्नोति। अपि च, कजाकिस्तानदेशे ग्राहकानाम् साक्षात्कारे वा औपचारिककार्यक्रमेषु भागं गच्छन् वा विनयशीलं वेषं धारयितुं अत्यावश्यकम्। अस्य अर्थः अस्ति यत् अत्यधिकं त्वचां वा अनुचितं परिधानं वा प्रकाशयति यत् वस्त्रं तत् परिहरति यत् स्थानीयरीतिरिवाजानां प्रति अनादरः इति गण्यते । समग्रतया कजाकिस्तानस्य ग्राहकलक्षणं सांस्कृतिकसंवेदनशीलतां च अवगत्य देशस्य अन्तः सफलव्यापारपरस्परक्रियाः बहुधा वर्धयितुं शक्यन्ते। पारम्परिक-रीतिरिवाजानां सम्मानं प्रदर्शयित्वा, विश्वास-आधारित-व्यक्तिगत-सम्बन्धानां निर्माणं कृत्वा, वार्तालापस्य समये संवेदनशील-विषयाणां परिहारः, समय-पालनस्य, समुचित-वेषस्य च विषये स्थानीय-मान्यतानां सम्मानं कृत्वा कजाकिस्तान-ग्राहकैः सह सकारात्मक-व्यापार-अनुभवेषु योगदानं करिष्यति |.
सीमाशुल्क प्रबन्धन प्रणाली
कजाकिस्तानदेशः मध्य एशियायाः भूपरिवेष्टितः देशः अस्ति यस्य सीमासु अद्वितीयरीतिरिवाजव्यवस्था, आप्रवासनव्यवस्था च स्थापिता अस्ति । अत्र कजाकिस्तानस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः सन्ति तथा च यात्रिकाणां कृते केचन महत्त्वपूर्णाः विचाराः सन्ति । सीमाशुल्क प्रबन्धन प्रणाली : १. 1. आप्रवासः : आगमनसमये सर्वेषां आगन्तुकानां वैधं पासपोर्टं प्रस्तुतं कर्तव्यं यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा अस्ति। यात्रिकस्य राष्ट्रियतायाः आधारेण वीजायाः आवश्यकता भवितुम् अर्हति । आगन्तुकानां कृते आप्रवासनप्रपत्रं भर्तव्यं, यस्मिन् सीमाधिकारिभिः मुद्रणं भविष्यति । 2. सीमाशुल्कघोषणा: यात्रिकाणां सीमाशुल्कघोषणाप्रपत्रं पूर्णं कर्तव्यं भवति, यत्र ते देशे आनयन्ति ये केऽपि वस्तूनि शुल्कमुक्तभत्तां वा प्रतिबन्धित/निषिद्धवस्तूनि (यथा अग्निबाणं वा मादकद्रव्याणि) अतिक्रमयन्ति इति सूचयति। सीमाशुल्क-अधिकारिभिः अनुरोधः भवति इति कारणतः एतत् प्रपत्रं प्रस्थानपर्यन्तं स्थापयितुं शक्यते । 3. मुद्राघोषणा : कजाकिस्तानदेशे यत् मुद्रां आनेतुं शक्यते तस्य राशिः प्रतिबन्धः नास्ति; तथापि आगमनसमये अथवा प्रस्थानसमये $१०,००० (अथवा समकक्षं) अधिकाः राशिः अवश्यमेव घोषितव्या । 4. शुल्कमुक्तभत्ता : वस्त्रं इलेक्ट्रॉनिक्स इत्यादीनां व्यक्तिगतवस्तूनाम् शुल्कमुक्तभत्ता सामान्यतया उचितं भवति; तथापि मद्यं, तम्बाकू इत्यादिषु कतिपयेषु उत्पादेषु प्रतिबन्धाः प्रवर्तन्ते । महत्त्वपूर्णविचाराः : १. 1. निषिद्धवस्तूनि : कजाकिस्तानदेशे विशिष्टवस्तूनाम् आयात/निर्यातस्य विषये सख्तकानूनाः सन्ति यथा औषधं/मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, सांस्कृतिकवस्तूनि विना समुचितदस्तावेजीकरणं/अनुज्ञापत्रं इत्यादीनां आयातस्य/निर्यातस्य विषये दण्डाः वा कानूनी विषयाः वा। 2. नियन्त्रितपदार्थाः : कजाकिस्तानदेशे मादकद्रव्याणां/मादकद्रव्याणां धारणं वा प्रयोगं वा सख्यं निषिद्धं भवति, तस्य कारावाससहिताः गम्भीराः परिणामाः भवन्ति। 3. पशुजन्यपदार्थाः/खाद्यप्रतिबन्धाः : ताजाः फलानि/शाकानि वा मांस/दुग्धजन्यपदार्थाः इत्यादीनि कतिपयानि खाद्यपदार्थानि आयातयितुं प्राधिकारिभिः प्रवर्तितानां स्वच्छताविनियमानाम् कारणेन अतिरिक्तानुज्ञापत्राणां/दस्तावेजीकरणस्य आवश्यकता भवितुमर्हति। 4.यात्रादस्तावेजाः/दस्तावेजसत्यापनम् : कजाकिस्तानदेशे स्वस्य प्रवासस्य समये आवश्यकप्रवेशवीजानां सह स्वस्य यात्रादस्तावेजान् सुरक्षितान् रक्षन्तु। सर्वदा स्वस्य पासपोर्टस्य यात्रादस्तावेजानां च प्रतिलिपिं वहन्तु। आप्रवासनपदाधिकारिभ्यः समीचीनसूचनाः अवश्यं प्रदातुं शक्नुवन्ति, यतः प्रदत्तसूचनाः वास्तविकदस्तावेजानां च मध्ये विसंगतिः चिन्ताम् उत्पन्नं कर्तुं शक्नोति। कजाकिस्तानदेशं गन्तुं पूर्वं सम्यक् शोधं कृत्वा नवीनतमविनियमानाम् आवश्यकतानां च विषये अद्यतनं भवितुं अत्यावश्यकम्। सीमाशुल्कविनियमानाम् अनुपालनेन देशे कोऽपि कानूनी विषयः जटिलता वा विना सुचारुरूपेण प्रवेशः सुनिश्चितः भविष्यति।
आयातकरनीतयः
कजाकिस्तानदेशः यूरेशियन-आर्थिकसङ्घस्य (EAEU) सदस्यः भूत्वा आयातितवस्तूनाम् सामान्यबाह्यशुल्कनीतिं अनुसरति । ईएईयू-देशे रूस, बेलारूस्, आर्मेनिया, किर्गिस्तान् इत्यादयः देशाः सन्ति । ईएईयू-विनियमानाम् अनुसारं कजाकिस्तानदेशः आयातितवस्तूनाम् कृते सामञ्जस्यपूर्णं सीमाशुल्कशुल्कसूचीं प्रयोजयति । कजाकिस्तानदेशे उत्पादानाम् विभिन्नवर्गेषु वर्गीकरणस्य आधारेण शुल्कदराणि भिन्नानि भवन्ति । यथा, खाद्यपदार्थानि औषधानि च इत्यादीनां मूलभूतानाम् आवश्यकवस्तूनाम् आयातशुल्कं प्रायः न्यूनं भवति अथवा सर्वथा करमुक्तं भवति । अपरपक्षे विलासिनीवस्तूनि वा वस्तूनि वा ये अनावश्यकानि मन्यन्ते ते अधिकं शुल्कं आकर्षयितुं शक्नुवन्ति । सामान्यतया कजाकिस्तानदेशेन एकां विशिष्टा दरव्यवस्था कार्यान्विता अस्ति यत्र आयातितवस्तूनाम् भारः वा परिमाणं वा इत्यादिविशिष्टकारकाणां आधारेण आयातशुल्कं गृह्यते विभिन्नेषु उत्पादवर्गेषु भिन्नाः शुल्कदराः सन्ति ये ०% तः अधिकप्रतिशतपर्यन्तं भवितुम् अर्हन्ति । अपि च, राष्ट्रियविधानानुसारं कतिपयेषु मालेषु अतिरिक्तकरशुल्कं च प्रयुक्तं भवितुम् अर्हति । यथा, अतिसेवनं निरुत्साहयितुं कतिपयेषु प्रकारेषु मद्यपानेषु, तम्बाकूपदार्थेषु च आबकारीकरः स्थापनीयः । इदं ज्ञातव्यं यत् कजाकिस्तानदेशः यदा कदा ईएईयू-रूपरेखायाः अन्तः विभिन्नानां आर्थिककारकाणां वा समीपस्थैः देशैः सह सम्झौतानां वा आधारेण स्वस्य शुल्कदराणि समायोजयति कजाकिस्ताने कस्यचित् उत्पादस्य विषये प्रयोज्यस्य सटीकं आयातशुल्कं निर्धारयितुं कजाकिस्तानस्य सीमाशुल्कप्राधिकारिणः अथवा व्यावसायिकव्यापारसल्लाहकाराः इत्यादीनां आधिकारिकस्रोतानां परामर्शः सल्लाहः भवति ये मध्य एशियायाः अन्तः अन्तर्राष्ट्रीयव्यापारविनियमानाम् विशेषज्ञतां प्राप्नुवन्ति
निर्यातकरनीतयः
मध्य एशियायां स्थितस्य कजाकिस्तानस्य निर्यातवस्तूनाम् कृते करनीतिः सुनिर्दिष्टा अस्ति । देशे स्वस्य निर्यातक्षेत्रस्य प्रोत्साहनाय, समर्थनाय च विविधाः उपायाः कार्यान्विताः सन्ति । प्रथमं कजाकिस्तानदेशः निर्यातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) प्रयोजयति । परन्तु निर्यातार्थं अकरयोग्यसामग्रीरूपेण निर्दिष्टानां कतिपयानां वस्तूनाम् अयं करः प्रायः शून्यदरेण निर्धारितः भवति । एतेन अन्तर्राष्ट्रीयविपण्येषु कजाकिस्तान-उत्पादानाम् समग्रव्ययस्य न्यूनीकरणेन प्रतिस्पर्धां प्रवर्तयितुं साहाय्यं भवति । तदतिरिक्तं देशः चयनितनिर्यातवस्तूनाम् सीमाशुल्के विशेषमुक्तिं प्रदाति । एतेषां छूटानाम् उद्देश्यं विशिष्टवस्तूनाम् उत्पादनं निर्यातं च प्रोत्साहयितुं यत् सामरिकदृष्ट्या महत्त्वपूर्णं मन्यते अथवा उच्चवृद्धिक्षमता वर्तते। छूटप्राप्तवस्तूनाम् सूचीं समये समये समीक्ष्य अद्यतनं भवति, विपण्यस्थितेः, राष्ट्रियप्राथमिकतानां च आधारेण। अपि च, कजाकिस्तानदेशेन व्यापारप्रवाहस्य सुविधायै व्यापारस्य बाधाः न्यूनीकर्तुं च विभिन्नैः देशैः क्षेत्रीयखण्डैः च सह अनेकव्यापारसम्झौताः कृताः सन्ति एतेषु सम्झौतेषु प्रायः सहमतसमयरेखायाः अन्तः निर्दिष्टेषु उत्पादवर्गेषु शुल्ककमीकरणेन वा उन्मूलनेन वा सम्बद्धाः प्रावधानाः सन्ति । अपि च, अनुदानं, ऋणं, बीमायोजना, गारण्टी इत्यादीनां विविधकार्यक्रमानाम् माध्यमेन निर्यातकानां कृते आर्थिकसहायतां सर्वकारः प्रदाति । एते उपायाः निर्यातक्रियाकलापैः सह सम्बद्धानां वित्तीयजोखिमानां न्यूनीकरणे निर्यातकानां मध्ये विश्वासं वर्धयितुं च साहाय्यं कुर्वन्ति । अन्तिमे परन्तु महत्त्वपूर्णं यत् कजाकिस्तानदेशेन लक्षित-उद्योगेषु घरेलु-विदेशीय-निवेशः आकर्षयितुं सम्पूर्णे देशे विशेष-आर्थिकक्षेत्राणि (SEZs) स्थापितानि सन्ति सेज प्रायः अतिरिक्तकरप्रोत्साहनं प्रदाति यथा निगमीय-आयकर-दराः न्यूनीकृताः अथवा एतेषु क्षेत्रेषु कार्यं कुर्वतां योग्यव्यापाराणां कृते कतिपयकरेभ्यः पूर्णमुक्तिः अपि निष्कर्षतः कजाकिस्तानस्य निर्यातवस्तूनाम् करनीतिः आर्थिकवृद्ध्यर्थं सामरिकरूपेण महत्त्वपूर्णविशिष्टवस्तूनाम् लक्ष्यं कृत्वा सीमाशुल्कमुक्तिभिः सह कतिपयानां उत्पादानाम् शून्य-रेटेड् वैट् इत्यस्य संयोजनं समावेशयति व्यापारसम्झौताः विपण्यप्रवेशस्य अवसरान् अधिकं वर्धयन्ति यदा तु सर्वकारीयवित्तीयसमर्थनपरिकल्पनानां उद्देश्यं निर्यातक्रियाकलापैः सह सम्बद्धानां जोखिमानां न्यूनीकरणं भवति। समग्रतया एते उपायाः कजाकिस्तानदेशात् निर्यातस्य प्रवर्धनार्थं अनुकूलं सक्षमवातावरणं निर्मातुं योगदानं ददति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
कजाकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति, यः विशालाः प्राकृतिकसंसाधनानाम्, सामरिकस्थानस्य च कृते प्रसिद्धः अस्ति । एकः प्रमुखः निर्यातकः इति नाम्ना देशे विभिन्नप्रमाणीकरणप्रक्रियाभिः निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य कुशलव्यवस्था स्थापिता अस्ति कजाकिस्तानदेशात् निर्यातार्थं मुख्यप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं पुष्टयति यत् कजाकिस्तानदेशे उत्पादिताः वा संसाधिताः वा मालाः अन्तर्राष्ट्रीयव्यापारसम्झौतैः निर्धारितविशिष्टमापदण्डान् पूरयन्ति । सीओ प्रमाणं प्रदाति यत् उत्पादाः अस्मात् देशे एव उत्पद्यन्ते, येन आयातकान् जीएसपी (Generalized System of Preferences) इत्यादिव्यापारसम्झौतानां अन्तर्गतं प्राधान्यव्यवहारं वा लाभं वा दातुं साहाय्यं कर्तुं शक्नोति। अपि च कजाकिस्तानदेशः उत्पादस्य गुणवत्तायाः सुरक्षायाश्च अन्तर्राष्ट्रीयमानकानां अनुसरणं करोति । निर्यातकानां वैश्विकमानकानां अनुपालनं सुनिश्चित्य ISO 9001 (गुणवत्ताप्रबन्धनप्रणाली) तथा ISO 22000 (खाद्यसुरक्षाप्रबन्धनप्रणाली) इत्यादीनां प्रासंगिकप्रमाणपत्राणि प्राप्तव्यानि। एते प्रमाणपत्राणि विश्वव्यापीरूपेण व्यापकरूपेण मान्यतां प्राप्नुवन्ति तथा च सम्भाव्यक्रेतृषु विश्वासस्य निर्माणे सहायकाः सन्ति । एतेषां प्रमाणीकरणानां अतिरिक्तं कजाकिस्तानदेशः कतिपयानां उत्पादवर्गाणां कृते विशिष्टविनियमानाम् अपि कार्यान्वयनम् करोति । यथा, कृषिवस्तूनाम् वनस्पतिस्वास्थ्यविनियमानाम् अनुपालनं प्रदर्शयितुं पादपस्वच्छताप्रमाणपत्राणां आवश्यकता भवति । तथैव रसायनानां खतरनाकानां च पदार्थानां संरचनायाः, निबन्धननिर्देशानां, सम्भाव्यखतराणां च विवरणं दत्तवन्तः सुरक्षादत्तांशपत्राणि (SDS) आवश्यकानि सन्ति । निर्यातस्य अधिकं सुविधां कर्तुं कजाकिस्तानस्य अधिकारिणः कजाख इन्वेस्ट् –एकः राष्ट्रियनिवेशप्रवर्धनकम्पनी- इत्यादीनां संस्थानां माध्यमेन सहायतां प्रदास्यन्ति ये निर्यातस्य आवश्यकतानां विषये सूचनाः, विदेशीयबाजारेषु व्यापकपरिवेषणस्य सुविधां कुर्वन्तः विपण्यसंशोधनदत्तांशः च समाविष्टाः व्यापकसमर्थनसेवाः प्रदास्यन्ति। समग्रतया ,कजाकिस्तानः देशस्य अन्तः निवेशस्य अवसरान् प्रवर्धयन् वैश्विकरूपेण निर्बाधव्यापारसम्बन्धानां कृते निर्यातप्रमाणीकरणमानकानां पूर्तिः सुनिश्चितं कर्तुं प्राथमिकताम् अददात्। निष्कर्षतः,कजाकिस्तानस्य निर्यातप्रमाणीकरणप्रक्रियाः कजाकिस्तानतः उत्पन्नस्य उत्पादस्य प्रमाणरूपेण उत्पत्तिप्रमाणपत्रेषु निर्भराः सन्ति।अतिरिक्तं,कजाकिस्तानदेशः सख्तीपूर्वकं सामञ्जस्यपूर्णान् अन्तर्राष्ट्रीयमानकानां अभ्यासं करोति।तेषां प्रत्येकं क्षेत्रवर्गं नियन्त्रयन्ति पृथक् मार्गदर्शिकाः सन्ति कृषिउत्पादाः,पादपस्वच्छता प्रमाणीकरणस्य आवश्यकतां जनयति यदा तु रासायनिकपदार्थानाम् आवश्यकता भवति यत्र SDS.सुविधासंस्थाः निर्यातकान् बाजारस्य आँकडान्, निवेशस्य अवसरान् तथा निर्यातस्य आवश्यकतासूचनायाः प्रसारणं प्रदातुं सहायतां कुर्वन्ति।
अनुशंसित रसद
कजाकिस्तानदेशः विश्वस्य बृहत्तमः भूपरिवेष्टितः देशः अस्ति, यः मध्य एशियायां स्थितः अस्ति । अस्य सामरिकं भौगोलिकं स्थानं वर्तते, यूरोप-एशिया-देशयोः संयोजनं कृत्वा व्यापारस्य, रसदस्य च महत्त्वपूर्णं केन्द्रं भवति । अत्र कजाकिस्तानस्य विषये काश्चन अनुशंसिताः रसदसेवाः सूचनाः च सन्ति: 1. विमानसेवाः : कजाकिस्तानस्य बहुविधाः अन्तर्राष्ट्रीयविमानस्थानकाः सन्ति यथा नूर-सुल्तान-नगरे (पूर्वं आस्ताना) नुर्सुल्तान-नजरबायेव-अन्तर्राष्ट्रीयविमानस्थानकं, अल्माटी-नगरस्य अल्माटी-अन्तर्राष्ट्रीयविमानस्थानकम् च एतेषु विमानस्थानकेषु विमानमालसेवाः प्राप्यन्ते, यत्र विमानेन मालस्य परिवहनं विविधगन्तव्यस्थानेषु भवति । 2. रेलमार्गः : कजाकिस्तानदेशे विस्तृतं रेलमार्गजालं वर्तते यत् चीन-रूस-सदृशैः समीपस्थैः देशैः सह सम्बद्धं भवति । देशः रेशममार्गस्य आर्थिकमेखलायाः उपक्रमस्य महत्त्वपूर्णभागरूपेण कार्यं करोति, रेलयानयानद्वारा व्यापारं प्रवर्धयति । 3. मार्गपरिवहनम् : कजाकिस्तानदेशस्य मार्गसंरचना सुविकसिता अस्ति, यत्र देशस्य अन्तः विभिन्नप्रदेशान् समीपस्थदेशान् च संयोजयति राजमार्गस्य विस्तृतजालम् अस्ति आन्तरिकरसदस्य कृते मार्गेण मालवाहनयानं प्रचलति । 4. समुद्रबन्दरगाहाः : यद्यपि प्रत्यक्षतया कस्यापि समुद्रस्य समुद्रस्य वा सीमां न प्राप्नुवन्ति तथापि कजाकिस्तानदेशः अन्तर्राष्ट्रीयनौकायानार्थं कैस्पियनसागरे स्थितानां समुद्रबन्दरगाहानां उपयोगं करोति । अक्तौ-बन्दरगाहः मालवाहन-नियन्त्रणस्य प्रमुखं केन्द्रम् अस्ति, अन्यैः कैस्पियन-सागर-बन्दरगाहैः सह सम्पर्कं प्रदाति । 5. सीमाशुल्कप्रक्रियाः : कजाकिस्तानदेशे आयात/निर्यातक्रियाकलापं कुर्वन् सीमापारं मालस्य सुचारुपारगमनं सुनिश्चित्य सीमाशुल्कविनियमैः परिचितं भवितुं अत्यावश्यकम्। कुशलरसदसञ्चालनार्थं समुचितदस्तावेजीकरणं सीमाशुल्कावश्यकतानां अनुपालनं च आवश्यकम् अस्ति । 6. रसदकम्पनयः : कजाकिस्तानदेशे अनेकाः स्थानीयाः अन्तर्राष्ट्रीयाः च रसदकम्पनयः कार्यं कुर्वन्ति येषु मालवाहन-अग्रेषणं, गोदाम-समाधानं, सीमाशुल्क-निकासी-सहायता, परिवहन-प्रबन्धन-प्रणाली (TMS), आपूर्ति-शृङ्खला-परामर्शदात्री इत्यादीनां सेवानां श्रेणी प्रदत्ता भवति 7.गोदामसुविधाः: गोदामसुविधाः नूर-सुल्तान (अस्ताना), अल्माटी,करागण्डी इत्यादिषु प्रमुखनगरेषु उपलभ्यन्ते ये इन्वेण्ट्रीप्रबन्धनप्रयोजनार्थं वा क्रॉस्-डॉकिंग्-सञ्चालनार्थं भण्डारणस्थानं प्रदास्यन्ति। 8.रसदमूलसंरचनाविकासपरियोजनानि : रसदक्षमतां अधिकं वर्धयितुं कजाकिस्तानदेशेन विभिन्नानि आधारभूतसंरचनाविकासपरियोजनानि कार्यान्वितानि सन्ति। चीनदेशस्य सीमायां स्थितस्य प्रमुखस्य शुष्कबन्दरस्य खोर्गोस् गेटवे इत्यस्य उद्देश्यं वर्धितायाः परिवहनस्य, नियन्त्रणस्य च सुविधानां माध्यमेन व्यापारं वर्धयितुं वर्तते । एतानि कजाकिस्तानस्य विषये अनुशंसितानां रसदसेवानां सूचनानां च केचन एव सन्ति । वर्धमानव्यापारक्रियाकलापैः सह द्रुतगत्या वर्धमानायाः अर्थव्यवस्थायाः रूपेण कजाकिस्तानदेशः कुशलस्य प्रभावी च आपूर्तिशृङ्खलाप्रबन्धनस्य अनेकाः अवसराः प्रददाति कजाकिस्तानदेशे रसदसम्बद्धानां व्यवहारे विशिष्टानां आवश्यकतानां कृते स्थानीयविशेषज्ञानाम् अथवा रसदसेवाप्रदातृणां परामर्शः सल्लाहः भवति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

कजाकिस्तानदेशः मध्य एशियायां द्रुतगत्या वर्धमानः देशः अस्ति, क्रयणविकासाय च अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन् आसीत् । देशः अन्तर्राष्ट्रीयक्रयणार्थं विविधानि मार्गाणि प्रदाति, स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं महत्त्वपूर्णव्यापारप्रदर्शनेषु भागं गृह्णाति च । कजाकिस्तानदेशे आवश्यकेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमं आस्ताना अन्तर्राष्ट्रीयवित्तीयकेन्द्रम् (AIFC) अस्ति । निवेशं आकर्षयितुं व्यावसायिकक्रियाकलापं प्रवर्धयितुं च एआइएफसी अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण स्थापिता । एतत् विदेशीयकम्पनीनां कृते संजालं कर्तुं, साझेदारी कर्तुं, कजाकिस्तानेन सह व्यापारं कर्तुं च मञ्चं प्रदाति । अनेकाः अन्तर्राष्ट्रीयक्रेतारः एआइएफसी इत्यस्य अनुकूलविनियमानाम्, करप्रोत्साहनस्य, पारदर्शकव्यापारवातावरणस्य च कारणेन प्राधान्यं ददति । कजाकिस्तानदेशे क्रयणस्य अन्यः प्रमुखः मार्गः सर्वकारीयनिविदाद्वारा अस्ति । सर्वकारः नियमितरूपेण विभिन्नक्षेत्राणां निविदां घोषयति यथा आधारभूतसंरचनाविकासः, ऊर्जापरियोजना, निर्माणपरियोजना, स्वास्थ्यसेवाव्यवस्था इत्यादीनां कृते अन्तर्राष्ट्रीयक्रेतारः ये मालस्य वा सेवायाः वा आपूर्तिं कर्तुम् इच्छन्ति ते प्रतिस्पर्धात्मकानि बोलीपत्राणि प्रस्तूय एतेषु निविदासु भागं ग्रहीतुं शक्नुवन्ति। कजाकिस्तानदेशे अन्तर्राष्ट्रीयक्रेतृणां कृते मञ्चरूपेण कार्यं कुर्वन्तः अनेके प्रमुखाः व्यापारप्रदर्शनानि अपि आयोज्यन्ते । एक्स्पो आस्ताना २०१७ तमे वर्षे आयोजितम् आसीत्, तत्र विश्वस्य कोटिकोटि आगन्तुकाः आकृष्टाः आसन् । अस्मिन् ऊर्जा, वास्तुकला, परिवहनम् इत्यादीनां विभिन्नक्षेत्राणां नवीनतायाः प्रदर्शनं कृतम्, येन व्यवसायेभ्यः कजाकिस्तानीकम्पनीभिः सह साझेदारीनिर्माणस्य अवसराः प्राप्यन्ते स्म एक्स्पो आस्ताना इत्यस्य अतिरिक्तं वर्षभरि अन्याः उद्योगविशिष्टाः प्रदर्शनयः आयोजिताः सन्ति ये विशिष्टक्षेत्राणां पूर्तिं कुर्वन्ति यथा तेल-गैस-उद्योगः (KIOGE), खनन-उद्योगः (MiningWorld Central Asia), कृषि-खाद्य-प्रसंस्करणं (AgriTek/FoodTek), इत्यादयः एताः प्रदर्शनयः कजाकिस्तानस्य अन्तः विशिष्टानां उद्योगानां व्यापकं अवलोकनं प्रददति तथा च स्थानीयव्यापाराणां वैश्विकक्रीडकानां च मध्ये संजालस्य अवसरान् सुलभं कुर्वन्ति। अपि च, विदेशीयनिवेशकाः प्रायः कजाकिस्तानस्य प्रमुखैः संस्थाभिः आयोजितेषु मञ्चेषु भागं गृह्णन्ति यथा अटामेकेन् राष्ट्रिय उद्यमिनः सङ्घः अथवा विदेशीयनिवेशकपरिषदः यस्य अध्यक्षता स्वयं कजाकिस्तानस्य राष्ट्रपतिः करोति यत् देशस्य व्यापारसमुदायस्य अन्तः प्रभावशालिनः व्यक्तिभिः सह संलग्नतायाः अन्यं मार्गं प्रदाति। अन्तिमेषु वर्षेषु कजाकिस्तानदेशे अन्तर्राष्ट्रीयक्रयणस्य महत्त्वपूर्णमार्गरूपेण ई-वाणिज्यम् उद्भूतम् अस्ति । क्रेतृविक्रेतृणां मध्ये आभासीव्यापारस्य सुविधायै अनेकाः ऑनलाइन-विपण्यस्थानानि स्थापितानि सन्ति । Chocotravel, Kaspi, Technodom, इत्यादयः मञ्चाः लोकप्रियतां प्राप्तवन्तः, अन्तर्राष्ट्रीयस्तरस्य स्रोतः प्राप्तुं शक्यमाणानां उत्पादानाम् विस्तृतश्रेणीं च प्रददति समग्रतया कजाकिस्तानदेशः अन्तर्राष्ट्रीयक्रयणार्थं विविधानि मार्गाणि प्रदाति यथा एआईएफसी, सरकारीनिविदाः, व्यापारप्रदर्शनानि/प्रदर्शनानि, उच्चस्तरीयमञ्चाः, समृद्धाः ई-वाणिज्यमञ्चाः च एते मार्गाः अन्तर्राष्ट्रीयक्रेतारः देशस्य वर्धमानं विपण्यं प्राप्तुं समर्थयन्ति तथा च विविधक्षेत्रेषु कजाकिस्तानव्यापारैः सह साझेदारीम् पोषयन्ति। नोटः- शब्दगणना ६०० शब्दाधिका अस्ति; इदं OpenAI इत्यस्य भाषाप्रतिरूप GPT-3 इत्यनेन उत्पन्नं प्रतिक्रिया अस्ति तथा च वर्णसीमायाः अन्तः उपयुक्ततायै अग्रे सम्पादनस्य आवश्यकता भवितुम् अर्हति ।
कजाकिस्तानदेशे स्वस्वजालस्थल-URL-सहितं कतिपयानि सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति । एते अन्वेषणयन्त्राणि उपयोक्तृभ्यः वार्ता, मनोरञ्जन, शिक्षा, इत्यादिषु विविधविषयेषु सूचनां प्राप्तुं साहाय्यं कुर्वन्ति । अत्र कजाकिस्तानदेशे केचन लोकप्रियाः अन्वेषणयन्त्राणि सन्ति । 1. Yandex - Yandex इति रूसी बहुराष्ट्रीयकम्पनी अस्ति या रूसदेशे बृहत्तमं अन्वेषणयन्त्रं संचालयति तथा च कजाकिस्तानदेशे अपि व्यापकरूपेण उपयुज्यते। एतत् ईमेल, नक्शा, वार्ता इत्यादीनां अतिरिक्तसेवानां सह प्रासंगिकान् अन्वेषणपरिणामान् प्रदाति । वेबसाइटः www.yandex.kz 2. गूगल - गूगलः वैश्विकरूपेण सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति तथा च कजाकिस्तानदेशे अपि व्यापकरूपेण उपयुज्यते। अत्र सटीकं अन्वेषणपरिणामं, मानचित्रं, अनुवादसेवाः, ईमेल (Gmail), मेघसञ्चयः (Google Drive), अन्ये च बहवः विशेषताः प्राप्यन्ते । जालपुटम् : www.google.kz 3. Mail.Ru - Mail.Ru इति रूसी अन्तर्जालकम्पनी अस्ति या कजाकिस्तानदेशे व्यापकरूपेण उपयुज्यमानं सर्चइञ्जिनविकल्पं सहितं विविधानि ऑनलाइनसेवानि प्रदाति। व्यक्तिगतरुचिं पूरयन् व्यक्तिगतसामग्रीवितरणं प्रति केन्द्रितम् अस्ति । जालपुटम् : www.mail.ru 4. Rambler - Rambler अन्यत् रूसी जालपुटम् अस्ति यत् वेबमेलसेवा (Rambler Mail), समाचारसङ्ग्रहमञ्चः (Rambler News), कुण्डलीपाठः (Rambler Horoscopes), इत्यादीनि विविधानि ऑनलाइनसेवानि प्रदाति जालपुटम् : www.rambler.ru 5. Bing - यद्यपि पूर्वोक्तविकल्पानां इव व्यापकरूपेण न प्रयुक्तः तथापि Bing by Microsoft इति केषाञ्चन उपयोक्तृणां कृते कजाकिस्तानदेशे अन्तर्जालस्य अन्वेषणस्य विकल्पः एव अस्ति जालपुटम् : www.bing.com इदं ज्ञातव्यं यत् एते लोकप्रियाः वैश्विकाः अथवा क्षेत्रीयाः अन्वेषणयन्त्राणि प्रायः स्थानीयसंस्करणानाम् अथवा देशविशिष्टक्षेत्राणां माध्यमेन उपयोक्तृअनुभवस्य प्रासंगिकतायाः च वर्धनार्थं अभिगम्यन्ते कृपया मनसि धारयन्तु यत् कालान्तरे एषा सूचना प्रौद्योगिकी-प्रगतेः अथवा उपयोक्तृ-प्राथमिकता-परिवर्तनस्य कारणेन परिवर्तयितुं शक्नोति; अतः एतेषु कस्यापि मञ्चस्य उपयोगेन विशिष्टसूचनाः अन्वेष्य वर्तमानस्य अद्यतनस्य जाँचः सर्वदा अनुशंसितः भवति ।

प्रमुख पीता पृष्ठ

मध्य एशियायां स्थितः कजाकिस्तानदेशः विविधाः अर्थव्यवस्थाः विविधाः उद्योगाः च सन्ति । अधः कजाकिस्तानदेशस्य मुख्यानि पीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलैः सह सन्ति: 1. कजाखटेलीकम् पीतपृष्ठानि (www.yellowpages.kz): एषा निर्देशिका विभिन्नान् उद्योगान् कवरयति तथा च देशे सर्वत्र व्यवसायानां सम्पर्कसूचना प्रदाति। 2. 2GIS कजाकिस्तान (www.2gis.kz): एषा वेबसाइट् कजाकिस्तानदेशे व्यवसायानां सेवानां च विस्तृतनिर्देशिकां प्रदाति, यत्र दूरभाषसङ्ख्या, पता, कार्यसमयः, ग्राहकसमीक्षाः च सन्ति 3. Allbiz कजाकिस्तान (kazakhstan.all.biz): Allbiz एकः ऑनलाइन मार्केटप्लेसः अस्ति यः कजाकिस्तान सहित अनेकदेशेषु व्यावसायिकसूचीं प्रदाति। कृषिः, निर्माणं, परिवहनं, इत्यादीनां विविधक्षेत्राणां विषये सूचनाः अत्र प्रदत्ताः सन्ति । 4. Expat.com व्यावसायिकनिर्देशिका (www.expat.com/en/business/asia/kazakhstan): Expat.com इत्यस्य कजाकिस्तानस्य विभिन्ननगरेषु संचालितकम्पनीनां कृते समर्पिता व्यावसायिकनिर्देशिका अस्ति। प्रवासिनः प्रासंगिकाः उत्पादाः सेवाः वा अन्वेष्टुं सहायतार्थं स्थानीय उद्यमानाम् विस्तृतप्रोफाइलः अत्र समाविष्टः अस्ति । 5. कजाख-ब्रिटिश-वाणिज्यसङ्घस्य व्यावसायिकनिर्देशिका (kbcc.org.uk/membership/business-directory): कजाख-ब्रिटिश-वाणिज्यसङ्घः कजाकिस्तानस्य अन्तः विभिन्नक्षेत्रेषु संचालितानाम् सदस्यानां व्यवसायान् प्रदर्शयति इति निर्देशिकां निर्वाहयति 6. UCell Yellow Pages (yellowpages.ucell.by): UCell क्षेत्रे प्रमुखदूरसञ्चारप्रदातृषु अन्यतमः अस्ति यः उद्योगेषु व्यवसायानां कृते सम्पर्कविवरणं प्रदातुं ऑनलाइनपीतपृष्ठमञ्चं अपि संचालयति। 7. Tourister-KZ Business Portal (business.tourister.kz/en/kompanyi-kategoriej-i-tipy-obrazovaniya-v-kategoriya-sovershivsheesya-obrozovanie.html): देशस्य अन्तः शैक्षिकसंस्थासु प्रशिक्षणकेन्द्रेषु च ध्यानं दत्त्वा, Tourister-KZ इत्यस्य व्यापारपोर्टले विभिन्नस्तरस्य विद्यालयानां सूची अस्ति तथा च छात्राणां कृते उपलभ्यमानानां विशेषशैक्षिककार्यक्रमानाम् सूची अस्ति। एतानि कजाकिस्तानदेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये देशस्य विभिन्नव्यापाराणां, सेवानां, शैक्षिकसंस्थानां च विषये व्यापकसूचनाः प्रदातुं शक्नुवन्ति

प्रमुख वाणिज्य मञ्च

मध्य एशियायाः द्रुततरं वर्धमानानाम् अर्थव्यवस्थानां मध्ये कजाकिस्तानदेशः स्वस्य ई-वाणिज्यक्षेत्रे महत्त्वपूर्णं विकासं दृष्टवान् अस्ति । अत्र कजाकिस्तानदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. Wildberries.kz: Wildberries एकः लोकप्रियः ऑनलाइन मार्केटप्लेस् अस्ति यः वस्त्रं, इलेक्ट्रॉनिक्स, गृहसामग्री, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। वेबसाइट् : www.wildberries.kz 2. Lamoda.kz: Lamoda एकः ऑनलाइन फैशनविक्रेता अस्ति यः पुरुषाणां महिलानां च कृते वस्त्राणां, जूतानां, उपसाधनानाम् च विस्तृतसङ्ग्रहेण प्रसिद्धः अस्ति। वेबसाइटः www.lamoda.kz 3. Kaspi.kz: कास्पी न केवलं ई-वाणिज्य-मञ्चः अपितु एकः प्रमुखः वित्तीय-प्रौद्योगिकी-कम्पनी अपि अस्ति या ऑनलाइन-भुगतानं, बैंक-समाधानं च इत्यादीनां विविधानां डिजिटल-सेवानां प्रदातुं शक्नोति। जालपुटम् : www.kaspi.kz 4. Technodom.kz: Technodom इलेक्ट्रॉनिक्स तथा घरेलू उपकरणेषु विशेषज्ञतां प्राप्नोति, स्मार्टफोन, लैपटॉप, टीवी, पाकशालायाः उपकरणानि, इत्यादीनां विशालं चयनं प्रदाति। वेबसाइट् : www.technodom.kz 5. Chocolife.me/kz: Chocolife एकः लोकप्रियः मञ्चः अस्ति यः भोजनालयेषु भोजनस्य अनुभवः, स्पा-उपचारः, यात्रा-संकुलः इत्यादयः सहितं विविध-उत्पादानाम्, सेवानां च सौदान् छूटं च प्रदातुं केन्द्रितः अस्ति वेबसाइट्: www.chocolife.me/kz 6. Gulliver.com : Gulliver एकः स्थापितः मार्केटप्लेसः अस्ति यः स्थानीयविक्रेतृभ्यः अन्तर्राष्ट्रीयब्राण्ड्पर्यन्तं इलेक्ट्रॉनिक्स & गैजेट् इत्यादीनि विविधानि उत्पादवर्गाणि प्रदाति। 7.Avito-KZ.avito.ru - Avito-KZ व्यक्तिभ्यः गृहसामग्री वा वाहनम् इत्यादीनां नवीनं वा प्रयुक्तं वा वस्तूनि क्रेतुं वा विक्रेतुं वा वर्गीकृतविज्ञापनं प्रदाति। एते केवलं कजाकिस्तानदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि सन्ति ये फैशनात् आरभ्य इलेक्ट्रॉनिक्सपर्यन्तं विविधसेवासु/उत्पादानाम् रियायतीसौदानां पूर्तिं कुर्वन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

कजाकिस्तानदेशे अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगेन जनाः परस्परं सम्पर्कं कर्तुं संवादं च कुर्वन्ति । कजाकिस्तानदेशे केचन अधिकतया प्रयुक्ताः सामाजिकसंजालस्थलानि अत्र सन्ति । 1. VKontakte (VK): एषः रूसी-देशस्य एकः ऑनलाइन-सामाजिक-माध्यम-मञ्चः अस्ति यः कजाकिस्तान-देशे बहुधा लोकप्रियः अस्ति । उपयोक्तारः प्रोफाइलं निर्मातुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, अन्येभ्यः उपयोक्तृभ्यः सन्देशं दातुं च शक्नुवन्ति । जालपुटम् : https://vk.com/ 2. Odnoklassniki: VKontakte इत्यस्य सदृशं Odnoklassniki इत्येतत् अन्यत् रूसी-आधारितं सामाजिकसंजालस्थलं यत् उपयोक्तृभ्यः सहपाठिनां अन्वेषणं, मित्रैः सह सम्बद्धतां, अद्यतनं, मीडिया-सामग्री च साझां कर्तुं शक्नोति। जालपुटम् : https://ok.ru/ 3. फेसबुकः - फेसबुकः यद्यपि विश्वव्यापीरूपेण प्रमुखः सामाजिकमाध्यममञ्चः इति प्रसिद्धः अस्ति तथापि कजाकिस्तानदेशे अपि अस्य महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । जनाः मित्रैः सह सम्बद्धतां प्राप्तुं, रुचिकरं पोस्ट् वा लेखं वा साझां कर्तुं, समूहेषु वा आयोजनेषु वा सम्मिलितुं तस्य उपयोगं कुर्वन्ति । जालपुटम् : https://www.facebook.com 4. इन्स्टाग्रामः - इन्स्टाग्रामः कजाकिस्तान-युवानां मध्ये अत्यन्तं लोकप्रियः अस्ति यत् सः स्वस्य रचनात्मकरूपेण अभिव्यक्तिं कर्तुं कैप्शन-अथवा हैशटैग्-सहितं फोटो-वीडियो-सहितं साझां करोति।व्यापक-प्रसारार्थं अन्येषु सामाजिक-मञ्चेषु लिङ्क्-साझेदारी कर्तुं शक्यते।वेबसाइट् :https://instagram.com 5.Telegram :Telegram एकं सुरक्षितं सन्देशप्रसारण-अनुप्रयोगरूपेण हालस्य वर्षेषु अपारं लोकप्रियतां प्राप्तवान् यत्र उपयोक्तारः सन्देशान्,pics,videos.Not केवलं तत्क्षण-सन्देश-अनुप्रयोगं प्रेषयितुं शक्नुवन्ति,इदं चॅनेल-समुदायानाम् आतिथ्यं करोति।बर्लिनतः बहिः आधारितं,एतत् अपि मार्केटप्लेसस्य रूपेण कार्यं करोति & स्थानीयतया मालस्य व्यापारः।वेबसाइट् लिङ्कः -https//web.telegram.org इति भवति। 6.Twitter : Twitter इत्यस्य युवानां & प्रभावकानां मध्ये समाचाराः , मताः , घटनाः इत्यादीनि प्रसारयितुं महत्त्वपूर्णा भूमिका भवति।उपयोक्तारः परस्परं अनुसरणं कुर्वन्ति , स्वस्य ट्वीट् पुनः ट्वीट् कुर्वन्ति .ते हैशटैगस्य अपि प्रभावीरूपेण उपयोगं कर्तुं शक्नुवन्ति।Website : www.twitter.com 7.YouTube: YouTube कजाकिस्तान-अन्तर्जाल-उपयोक्तृणां मध्ये अत्यन्तं लोकप्रियं वर्तते यतः ते विश्वे व्यक्तिभिः वा संस्थाभिः वा पोस्ट् कृतानि विडियोनि पश्यन्ति।यदि भवान् केवलं पाठः & फोटोभ्यः अधिकं अन्वेषयति तर्हि सहायतां करिष्यति।Video platform link is https://www.youtube .com/ . एते कजाकिस्तानदेशे प्रयुक्ताः केचन उल्लेखनीयाः सामाजिकमाध्यममञ्चाः सन्ति । देशस्य अन्तः विभिन्नेषु आयुवर्गेषु अथवा प्रदेशेषु एतेषां मञ्चानां लोकप्रियता भिन्ना भवितुम् अर्हति इति मनसि धारयन्तु ।

प्रमुख उद्योग संघ

मध्य एशियायां स्थिते कजाकिस्तानदेशे विविधव्यावसायिकसङ्घैः समर्थितानां उद्योगानां विविधाः श्रेणीः सन्ति । एते संघाः स्वस्वक्षेत्रस्य हितस्य विकासे च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र कजाकिस्तानदेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति । 1. काज़ेनर्जी एसोसिएशन : एषः संघः कजाकिस्तानस्य ऊर्जाक्षेत्रस्य हितस्य प्रतिनिधित्वं करोति, यत्र तेल-गैस-कम्पनयः, विद्युत्-उत्पादन-कम्पनयः, सेवा-प्रदातारः च सन्ति तेषां जालपुटं https://www.kazenergy.com/ इति । 2. अटामेकेन् राष्ट्रिय उद्यमिनः सङ्घः : अटामेकेन् कजाकिस्तानदेशे अनेकानाम् उद्योगविशिष्टसङ्घटनानाम् एकस्य छत्रसङ्गठनस्य रूपेण कार्यं करोति। एतत् विभिन्नक्षेत्रेषु लघुमध्यम-उद्यमानां हितं प्रतिनिधियति । https://atameken.kz/ इत्यत्र अधिकानि सूचनानि प्राप्नुवन्ति । 3. उद्योगपतिनां उद्यमिनां च संघः (संघः "बीआई"): अयं संघः कजाकिस्तानदेशे औद्योगिकविनिर्माणउद्यमानां हितं विविधपरिकल्पनाभिः वकालतकार्यैः च प्रवर्धयितुं केन्द्रितः अस्ति। अधिकाधिकं सूचनां https://bi.kz/en इत्यत्र प्राप्यते। 4.KAZAKH INVEST - Investment Promotion Agency: KAZAKH INVEST इत्यस्य उद्देश्यं निवेशकानां निवेशयात्रायां तेषां सम्पूर्णनिवेशयात्रायां समर्थनं कृत्वा कजाकिस्तानस्य अर्थव्यवस्थायां विविधतां प्राप्तुं विदेशीयनिवेशं आकर्षयितुं वर्तते।.. तेषां वेबसाइट् http:/ अस्ति। /invest.gov.kz/en/. 5.राष्ट्रीय खनन संघ "कजाकिस्तान": कजाकिस्ताने खनन उद्योगस्य प्रतिनिधित्वं कृत्वा कोयला, यूरेनियम अयस्क खननसञ्चालनम् इत्यादिभिः खनिजैः सह सम्बद्धाः निष्कर्षणकम्पनयः सन्ति.. तेषां विषये अधिकं अत्र: http://nma.kz/ 6.National Association for Developmenting Cooperatives (NADC): NADC कृषिसहकारी,किराणा भण्डार,मत्स्यपालनम् इत्यादीनां बहुक्षेत्राणां प्रतिनिधित्वं कुर्वतां सहकारीसंस्थानां समर्थनं करोति..तेषां वेबसाइट् No URL found अस्ति। कृपया ज्ञातव्यं यत् केषाञ्चन व्यावसायिकसङ्घस्य स्थानीयकेन्द्रीकरणस्य अथवा आङ्ग्लसंसाधनानाम् सीमायाः कारणात् केवलं कजाखभाषायां वा रूसीभाषायां वा वेबसाइट् उपलब्धाः भवितुम् अर्हन्ति

व्यापारिकव्यापारजालस्थलानि

मध्य एशियायाः कजाकिस्तानदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति ये व्यवसायानां निवेशकानां च कृते बहुमूल्यं सूचनां प्रदास्यन्ति । अत्र केचन प्रमुखाः जालपुटाः तेषां URL-सहिताः सन्ति । 1. कजाखनिवेशः (www.invest.gov.kz): एकः सर्वकारस्वामित्वयुक्तः निवेशप्रवर्धनसंस्था यः कजाकिस्तानदेशे निवेशस्य अवसरानां, ध्यानस्य क्षेत्राणां, करप्रोत्साहनस्य, व्यावसायिकवातावरणस्य च विषये व्यापकसूचनाः प्रदाति। 2. राष्ट्रीयनिर्यातनिवेशसंस्था (www.export.gov.kz): स्थानीयनिर्यातकानां समर्थनं प्रदाति तथा च विभिन्ननिर्यात-उन्मुखकार्यक्रमानाम् माध्यमेन विदेशीयनिवेशान् आकर्षयितुं साहाय्यं करोति। वेबसाइट् प्रासंगिकं विपण्यबुद्धिः, निर्यातस्य आँकडानि, व्यापारघटनानां पञ्चाङ्गम् इत्यादीनि प्रदाति । 3. कजाकिस्तानस्य वाणिज्य-उद्योगसङ्घः (www.atameken.kz): कजाकिस्ताने उद्यमिनः प्रतिनिधित्वं कुर्वन् बृहत्तमः संघः इति नाम्ना, देशस्य अन्तः विपण्यपरिवेषणं वा साझेदारी-अवकाशं वा इच्छन्तीनां व्यवसायानां कृते एतत् बहुमूल्यं संसाधनम् अस्ति। इदं इवेण्ट् कैलेण्डर् इत्यादिभिः उपयोगी साधनैः सह व्यावसायिकनिर्देशिकासेवाः प्रदाति । 4. आस्ताना अन्तर्राष्ट्रीयवित्तीयकेन्द्र (aifc.kz): एशियादेशं यूरोपेन सह सम्बद्धं कृत्वा तैलनिर्भरतायाः परं राष्ट्रिय अर्थव्यवस्थायाः विविधीकरणे सहायतां कुर्वन् अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण आस्ताना इत्यस्य विकासाय निर्मितम् एतत् मञ्चं वित्तसम्बद्धक्षेत्रेषु रुचिं विद्यमानानाम् निवेशकानां कृते अनेकाः अवसराः प्रस्तुतं करोति। 5. व्यापार-एकीकरण-मन्त्रालयः (miti.gov.kz/en): व्यापारनीतिनिर्माणस्य उत्तरदायी सरकारीमन्त्रालयः, विदेशव्यापारक्रियाकलापानाम् सुविधां ददाति तथा च विभिन्नविनियमानाम् माध्यमेन घरेलु-उद्योगानाम् हितस्य रक्षणं करोति आयात/निर्यातसम्बद्धेषु कानूनेषु/विनियमेषु प्रासंगिकसूचनया व्यापारिणां सहायतां करोति। 6. अटामेकेन यूनियन (atameken.org/en): कजाकिस्ताने लघु-मध्यम-उद्यम-विकासे केन्द्रितं संस्था बहु-क्षेत्रेषु उद्यमशीलता-सम्बद्धानि सल्लाहकार-सेवानि प्रदातुं शक्नोति: कृषिः & खाद्य-प्रसंस्करण-उद्योगाः तेषु सन्ति website इत्यत्र व्यावसायिकस्वामिनः/निवेशकानां कृते समानरूपेण उपयोगिनो बहवः संसाधनाः/उपकरणाः सन्ति । 7. कजाखस्तान औद्योगीकरणनक्शा 2025 (industrializationmap2015.com): अयं मञ्चः 2025 पर्यन्तं स्वस्य औद्योगिकविकासरणनीत्याः भागरूपेण सर्वकारेण चिह्नितानां प्राथमिकताक्षेत्राणां रूपरेखां ददाति; निवेशकान् आकर्षयितुं निवेशपरियोजनानां, स्थानानां, प्रोत्साहनस्य च विवरणं ददाति । एतानि वेबसाइट्-स्थानानि कजाकिस्तान-देशे निवेश-अवकाशैः, व्यापार-नीतिभिः, विपण्य-अन्तर्दृष्टिभिः, व्यावसायिक-विनियमैः च सम्बद्धानां सूचनानां संसाधनानाञ्च व्यापकं श्रेणीं प्रददति अत्यन्तं प्रासंगिकसूचनार्थं विशिष्टानि आवश्यकतानि वा रुचिक्षेत्राणि वा आधारीकृत्य प्रत्येकं मञ्चं अन्वेष्टुं सल्लाहः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

कजाकिस्तानस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु कतिचन तेषां जालपुटसङ्केतैः सह सन्ति- 1. कजाकिस्तानराष्ट्रीयव्यापारभण्डारः (CNTR): एषा आधिकारिकजालस्थलं आयातस्य, निर्यातस्य, शुल्कस्य, नियमस्य च विषये व्यापकव्यापारसांख्यिकीयसूचनाः च प्रदाति। अस्य प्रबन्धनं व्यापार-एकीकरणमन्त्रालयेन भवति । जालपुटम् : http://www.cntr.kz 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) - कजाकिस्तानः : WITS विश्वबैङ्कस्य एकः उपक्रमः अस्ति यः अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानाम्, कस्टमशुल्कदत्तांशस्य च प्रवेशं प्रदाति। तेषां दत्तांशकोशे आयातस्य, निर्यातस्य, व्यापारिकसाझेदारस्य, इत्यादीनां विषये विस्तृता सूचना अन्तर्भवति । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/KAZ 3. GlobalTrade.net - कजाकिस्तान आयात-निर्यात-पोर्टल् : GlobalTrade.net एकः ऑनलाइन-मञ्चः अस्ति यः अन्तर्राष्ट्रीयव्यापार-अवकाशान् अन्वेष्टुं कम्पनीनां सहायतां करोति । पोर्टल् आयात-निर्यातविनियमानाम्, विपण्यसंशोधनप्रतिवेदनानां, व्यापारघटनानां, उद्योगविशिष्टसम्पर्कस्य च विषये उपयोगी संसाधनं प्रदाति । वेबसाइटः www.globaltrade.net/expert-guides/country-profile/कजाकिस्तान/बाजार-प्रवेशः 4. व्यापारिक अर्थशास्त्रम् - कजाकिस्तानव्यापारसन्तुलनम् : एषा वेबसाइट् कजाकिस्तानस्य कृते अपि व्यापारसन्तुलनस्य आँकडानां सहितं विभिन्नदेशानां आर्थिकसूचकानाम् प्रदातुं केन्द्रीभूता अस्ति। एतेन उपयोक्तारः ऐतिहासिकप्रवृत्तीनां अन्वेषणं कर्तुं शक्नुवन्ति तथा च देशस्य आयातनिर्यातस्य पूर्वानुमानस्य विश्लेषणं कर्तुं शक्नुवन्ति । वेबसाइटः https://tradingeconomics.com/kazakhstan/व्यापारस्य संतुलनम् एतानि जालपुटानि कजाकिस्तानस्य व्यापारप्रवाहस्य विषये विस्तृतसूचनाः यथा तस्य शीर्षव्यापारसाझेदाराः, प्रमुखनिर्यात-आयातवस्तूनाम्, विशिष्टोत्पादानाम् अथवा क्षेत्रेषु प्रयुक्ताः शुल्काः, तथैव समग्रव्यापारसन्तुलनस्य आँकडानि च अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति। इदं ज्ञातव्यं यत् एतेषु मञ्चेषु भिन्न-भिन्न-रिपोर्टिंग्-मानकानां वा तत्तत्-स्रोतैः प्रदत्तानां अद्यतन-आवृत्तेः कारणेन आँकडानां उपलब्धता भिन्ना भवितुम् अर्हति अतः कजाकिस्तानदेशे अन्तर्राष्ट्रीयव्यापारसम्बद्धं किमपि शोधं कुर्वन् बहुविधस्रोतानां पारसन्दर्भं कर्तुं अनुशंसितम्

B2b मञ्चाः

कजाकिस्तानदेशः मध्य एशियायां स्थितः देशः अस्ति तथा च अत्र अनेकाः B2B मञ्चाः सन्ति ये विविधान् उद्योगान् पूरयन्ति । अत्र कजाकिस्तानदेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. अलीबाबा : एषः वैश्विकः B2B मञ्चः कजाकिस्तानदेशे कार्यं कुर्वतीनां कम्पनीनां सहितं विश्वव्यापीरूपेण विभिन्नानां उद्योगानां क्रेतृणां आपूर्तिकर्तानां च संयोजनं करोति। जालपुटम् : www.alibaba.com 2. TradeKey: TradeKey एकः ऑनलाइन अन्तर्राष्ट्रीय B2B मार्केटप्लेस् अस्ति यः कजाकिस्तानस्य व्यवसायान् सहितं विश्वे निर्यातकानां आयातकानां च मध्ये व्यापारस्य सुविधां करोति। जालपुटम् : www.tradekey.com 3. EC21: एतत् मञ्चं वैश्विकरूपेण क्रेतृविक्रेतृणां कृते उत्पादानाम् सेवानां च विस्तृतां श्रेणीं प्रदाति, यत् कजाकिस्तानदेशे संचालितव्यापारान् विश्वव्यापीरूपेण सम्भाव्यसाझेदारैः सह संयोजयति। जालपुटम् : www.ec21.com 4. वैश्विकस्रोताः : वैश्विकस्रोताः स्वस्य ऑनलाइन-बाजारस्य माध्यमेन स्रोत-समाधानस्य व्यापक-श्रेणीं प्रदाति, यत् कजाकिस्तान-देशे स्थितानां सहितं वैश्विकरूपेण क्रेतृणां आपूर्तिकर्तानां च मध्ये व्यापारस्य सुविधां करोति जालपुटम् : www.globalsources.com 5. मेड-इन-चाइना डॉट कॉम: चीनस्य प्रमुखेषु बी 2 बी मञ्चेषु अन्यतमः इति नाम्ना मेड-इन-चाइना डॉट कॉम कजाकिस्तानीकम्पनीः चीनदेशस्य आपूर्तिकर्ताभिः सह बहुषु उद्योगेषु संयोजयति। वेबसाइटः www.made-in-china.com इति 6. एचकेटीडीसी (हाङ्गकाङ्गव्यापारविकासपरिषदः): एचकेटीडीसी एकं ऑनलाइनव्यापार-व्यापार-सोर्सिंग-मञ्चस्य मेजबानी करोति यत् कजाकिस्तान-उद्यमिनां हाङ्गकाङ्ग-नगरस्य अन्यक्षेत्राणां च विश्वव्यापी गुणवत्ता-आपूर्तिकर्ताभिः सह सम्बद्धं करोति जालपुटम् : www.hktdc.com 7. ECVV (Made-in-China): ECVV अन्यः प्रमुखः चीनीयः B2B मञ्चः अस्ति यः कजाकिस्तान इत्यादिषु देशेषु स्थितानां कम्पनीनां कृते वैश्विकव्यापारसेवाः प्रदाति। वेबसाइटः en.ecvv.co.kr. 8.मशीनरीजोन – 专注于工程、建筑和农业行业的平台。链接:www.machineryzone.cn/ 这些是कजाकिस्तान的一些知名的B2B平台,可以帮助当地企业与国内外潜在合作伙伴建立联立贸摘展。请注意,平台的网址可能会有变化,请查证后使用。
//