More

TogTok

मुख्यविपणयः
right
देश अवलोकन
बर्मा इति नाम्ना अपि प्रसिद्धः म्यान्मारदेशः बङ्गलखाते, अण्डमानसागरे च स्थितः दक्षिणपूर्व एशियायाः देशः अस्ति । अस्य सीमां थाईलैण्ड्, लाओस्, चीन, भारत, बाङ्गलादेशः च सन्ति । प्रायः ६७६,५७८ वर्गकिलोमीटर् क्षेत्रफलेन, प्रायः ५४ मिलियनजनसङ्ख्यायाः (२०२१ तमे वर्षे आँकडानुसारं) म्यांमारदेशः समृद्ध-इतिहासस्य विविधसंस्कृतेः च कृते प्रसिद्धः अस्ति म्यान्मारदेशे उष्णकटिबंधीयमानसूनजलवायुः अस्ति यत्र मार्चतः मेपर्यन्तं उष्णऋतुः, जूनतः सेप्टेम्बरपर्यन्तं वर्षाऋतुः, अक्टोबर्तः फेब्रुवरीपर्यन्तं शीतलऋतुः च सन्ति उत्तरदिशि हिमालयसदृशाः सुरम्यपर्वतशृङ्खलाः आरभ्य बङ्गलखातेः दृश्यमानाः समुद्रतटाः यावत् अस्य देशस्य मनोहरदृश्यानि सन्ति म्यांमारस्य बहुसंख्यकजनसंख्या थेरवादबौद्धधर्मं स्वस्य प्राथमिकधर्मरूपेण आचरति । परन्तु इस्लामधर्मः, ईसाईधर्मः, हिन्दुधर्मः अपि च पारम्परिकदेशीयविश्वासानाम् अनुसरणं कुर्वन् अपि महत्त्वपूर्णाः जनसंख्याः सन्ति । एते विविधाः धार्मिकसमुदायाः देशस्य जीवन्तं सांस्कृतिकविरासतां योगदानं ददति । म्यांमारस्य अर्थव्यवस्था मुख्यतया कृषिप्रधानः अस्ति यत्र कृषिः तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति । प्रमुखनिर्यातेषु प्राकृतिकवायुः, काष्ठोत्पादानाम् खनिजाः यथा जेड्, माणिक्यः, नीलमणिः इत्यादयः रत्नाः च सन्ति । पर्यटनसहितस्य उद्योगानां विविधतां कर्तुं सर्वकारः अन्तिमेषु वर्षेषु प्रयत्नाः कुर्वन् अस्ति । प्राकृतिकसौन्दर्यस्य, सांस्कृतिकसमृद्धेः च अभावेऽपि म्यान्मारदेशः विगतदशकेषु सैन्यशासनस्य कारणेन राजनैतिक-अस्थिरतायाः कारणात् राजनैतिक-सामाजिक-दृष्ट्या विविधानां आव्हानानां सामनां कृतवान् अस्ति तथापि यतः हाले लोकतन्त्रीकरणस्य उपायाः २०१० तमे दशके प्रभावं प्राप्तुं आरब्धाः ,तदापि राजनैतिकसुधारस्य दिशि किञ्चित् प्रगतिः दृष्टा यद्यपि अद्यापि मानवअधिकारविषयेषु विशेषतया जातीयअल्पसंख्याकाः प्रभाविताः सहितं बहुषु मोर्चेषु चुनौतीनां सामनां कुर्वन् अस्ति. निष्कर्षतः,म्यनामारः श्वासप्रश्वासयोः कृते आकर्षकं परिदृश्यं,सांस्कृतिकवैविध्यं,समृद्धं च इतिहासं प्रददाति।राष्ट्रं निरन्तरं चुनौतीनां सामनां करोति,किन्तु लोकतन्त्राय,सामाजिक-आर्थिकविकासाय,सर्वनागरिकाणां कृते परिस्थितिसुधारार्थं च निरन्तरं प्रयतते।वृद्धेः सम्भावना, प्राकृतिकवैभवेन सह मिश्रितः,अयं देशः प्रेक्षणीयः करोति
राष्ट्रीय मुद्रा
पूर्वं बर्मा इति नाम्ना प्रसिद्धस्य म्यान्मार-देशस्य स्वकीया मुद्रा अस्ति यस्य नाम बर्मा-क्याट् (MMK) इति । म्यांमार-क्यातस्य मुद्राचिह्नं के अस्ति ।बर्मी-क्यातस्य विनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धं उतार-चढावस्य अधीनः अस्ति यथा अमेरिकी-डॉलर् (USD) यूरो (EUR) च म्यान्मारस्य केन्द्रीयबैङ्कः देशस्य मुद्रां नियन्त्रयति, निर्गच्छति च । स्थिरतां निर्वाहयितुम् आर्थिकवृद्धिं प्रवर्धयितुं च अस्य महत्त्वपूर्णा भूमिका अस्ति । परन्तु एतत् महत्त्वपूर्णं यत् म्यान्मारदेशे पूर्वं महङ्गानि, वित्तीयचुनौत्यस्य च इतिहासः अस्ति । संप्रदायस्य दृष्ट्या 1 Ks, 5 Ks, 10 Ks, 20 Ks, 50 Ks, 100 Ks, 200 Ks, 500K s ,1000 KS इति मूल्येषु नोट्स् उपलभ्यन्ते यदि एतत् भवति तर्हि उत्तमं वा अधिकं स्वाभाविकं वा ध्वनितुं शक्यते एकं वाक्यं यथा " ...लघुसंप्रदायात् आरभ्य मूल्यानि..." यद्यपि देशस्य प्रमुखनगरेषु वा पर्यटनक्षेत्रेषु वा केषुचित् स्थानेषु नगदस्य क्रेडिटकार्डस्य च उपयोगेन भुगतानं कर्तुं शक्यते , तथापि म्यांमारस्य अधिकांशभागेषु नकदव्यवहारः अद्यापि वर्तते यत्र क्रेडिटकार्डस्वीकारः सीमितः भवितुम् अर्हति Thus ,म्यान्मारदेशस्य अन्तः यात्रायां पर्याप्तं स्थानीयमुद्रां वहितुं अनुशंसितम् अस्ति। यद्यपि अमेरिकी-डॉलर-यूरो-इत्यादीनां अन्येषां मुद्राणां तुलने अस्य दृढं वैश्विक-मान्यता न स्यात्; however within Myanma hamadinger society ,बर्मी क्यातः तेषां दैनन्दिनजीवनस्य अभिन्नः भागः एव तिष्ठति। समग्रतया,म्यानमारस्य मुद्रास्थितेः विशेषता अस्ति यत् अस्य दक्षिणपूर्व एशियाई राष्ट्रस्य सम्मुखे अनेके आर्थिकचुनौत्यस्य मध्यं विकसितवित्तीयपरिदृश्यस्य पूर्तिं कुर्वन् स्थिरतां निर्वाहयितुम् अधिकारिभिः निरन्तरं प्रयत्नाः भवन्ति।
विनिमय दर
म्यान्मारदेशस्य कानूनीमुद्रा बर्मादेशस्य क्याट् (MMK) अस्ति । प्रमुखमुद्राणां विनिमयदराणां विषये अत्र केचन अनुमानितमूल्यानि सन्ति । १ अमरीकी डालर ≈ १,५२२ एमएमके १ यूरो ≈ १,७७४ एमएमके १ जीबीपी ≈ २,०१३ एमएमके १ जेपीवाई ≈ १३.८६ एमएमके कृपया ज्ञातव्यं यत् एते आकङ्क्षाः केवलं अनुमानाः एव सन्ति तथा च विपण्यस्थितेः, विनिमयप्रदातृणां च इत्यादीनां विविधकारकाणां आधारेण भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणपूर्व एशियायाः मनोहरः देशः म्यान्मारदेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतेषु उत्सवेषु म्यान्मारदेशस्य समृद्धसांस्कृतिकविरासतां परम्पराणां च झलकं प्राप्यते । तेषु एकः महत्त्वपूर्णः उत्सवः थिंग्यान् इति अस्ति, यः जलमहोत्सवः इति अपि ज्ञायते । एप्रिलमासे आचर्यते, अयं बर्मादेशस्य नववर्षं भवति । सहस्राणि जनाः वीथिषु समागत्य जलयुद्धेषु भागं गृह्णन्ति, पूर्वपापानां दुर्भाग्यानां च प्रतीकात्मकं शुद्धिकरणसंस्काररूपेण जलेन परस्परं मज्जन्ति हास्यसङ्गीतैः पारम्परिकनृत्यैः च परिपूर्णः कोलाहलपूर्णः आनन्ददायकः च अवसरः अस्ति । अन्यः महत्त्वपूर्णः उत्सवः थाडिंग्युट् अथवा प्रकाशमहोत्सवः अस्ति यः अक्टोबर् मासे आचर्यते । अस्मिन् उत्सवे म्यान्मारदेशः सहस्राणि रङ्गिणीप्रकाशैः प्रकाशते यतः जनाः बुद्धस्य स्वमातुः शिक्षां प्रदातुं स्वर्गात् पुनरागमनस्य श्रद्धांजलिम् अयच्छन्ति। गृहाणि मोमबत्तीभिः, लालटेनैः, विद्युत्प्रकाशैः च अलङ्कृतानि सन्ति, आतिशबाजीभिः रात्रौ आकाशं प्रकाशयति । ताजाउङ्गडाइङ्ग-महोत्सवः अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति यः सम्पूर्णे म्यान्मारदेशे नवम्बरमासे आचर्यते । अस्मिन् उत्सवे लौकिकजीवनत्यागात् पूर्वं स्वशरीररोमात् अग्निं सृज्य अलौकिकशक्तयः प्रदर्शितवान् गवमुनिः (बुद्धस्य शिष्यः) सम्मानयति । अस्य उत्सवस्य मुख्यविषयः अस्ति उष्णवायुबेलुनस्पर्धाः यत्र कुशलशिल्पिभिः निर्मिताः जटिलरूपेण निर्मिताः गुब्बाराः अधः जयजयकारं कुर्वन्तः जनसमूहस्य मध्ये आकाशं गच्छन्ति इन्ले-सरोवरक्षेत्रस्य समीपे फरवरी-मार्च-मासयोः मध्ये आयोजिते पिण्डया-गुहा-महोत्सवे भक्ताः सहस्राणि सुवर्णबुद्ध-प्रतिमाभिः अलङ्कृतानि पवित्रगुहाः गत्वा श्रद्धांजलिम् अर्पयन्ति, एतेषां गुहानां अन्तः पवित्र-अवशेषेभ्यः आशीर्वादं याचन्ते ये शताब्दपूर्वं स्थापिताः सन्ति अन्तिमे, नवम्बरमासे आयोजितः Taunggyi गुब्बारे महोत्सवः मण्डले समीपे भवति तस्य विशालानां उष्णवायुगुब्बाबानां कृते ध्यानं आकर्षयति ये रात्रौ प्रकाशन्ते ये तान् आश्चर्यजनकैः आतिशबाजीप्रदर्शनैः अलङ्कृतेषु आकाशेषु उच्चैः प्रेषयन्ति। एते उत्सवाः म्यान्मारस्य जीवन्तं संस्कृतिं प्रदर्शयन्ति ー प्रत्येकस्मिन् उत्सवे गभीररूपेण बुनिताः तस्य गहनमूलविश्वासाः यत्र स्थानीयजनाः स्वपरम्पराणां उत्सवं कर्तुं एकत्र आगच्छन्ति तथा च यः कोऽपि सांस्कृतिक-आविष्कारस्य अस्मिन् यात्रायां तेषां सहभागी भवितुम् इच्छति तस्य हार्दिकं स्वागतं कुर्वन्ति |.
विदेशव्यापारस्य स्थितिः
बर्मा इति अपि ज्ञायते म्यान्मारदेशः दक्षिणपूर्व एशियादेशे स्थितः देशः अस्ति । अस्य व्यापारस्य स्थितिः अन्तिमेषु वर्षेषु महत्त्वपूर्णाः परिवर्तनाः अभवन् । म्यान्मारस्य अर्थव्यवस्था वृद्धिं व्यापारविकासं च चालयितुं निर्यातस्य उपरि बहुधा अवलम्बते । देशः मुख्यतया तण्डुलः, दालः, ताम्बूलं, मत्स्यजन्यपदार्थाः, काष्ठानि च इत्यादीनि कृषिजन्यपदार्थानाम् निर्यातं करोति । तदतिरिक्तं म्यान्मारदेशस्य कृते वस्त्राणि, वस्त्राणि च महत्त्वपूर्णानि निर्यातवस्तूनि अभवन् । परन्तु म्यान्मारदेशस्य व्यापारक्षेत्रे अनेकानि आव्हानानि सन्ति इति ज्ञातव्यम् । एकं प्रमुखं बाधकं तस्य सीमितं आधारभूतसंरचना, वैश्विकविपण्यैः सह सम्पर्कः च अस्ति । अपर्याप्तपरिवहनजालं, रसदव्यवस्था च आन्तरिकबाह्ययोः मालस्य कुशलगतिः बाधते । अपि च राजनैतिकचिन्तानां कारणेन अन्तर्राष्ट्रीय-आर्थिक-प्रतिबन्धानां कारणात् म्यान्मार-देशस्य विदेशीय-विपण्य-प्रवेशः बाधितः अस्ति । यद्यपि देशे लोकतान्त्रिकसुधारं कार्यान्वितं मानवअधिकारस्य स्थितिसुधारं च कृत्वा अन्तिमेषु वर्षेषु बहवः प्रतिबन्धाः उत्थापिताः वा शिथिलाः वा अभवन्; अद्यापि केचन प्रतिबन्धाः अवशिष्टाः सन्ति। एतेषां आव्हानानां अभावेऽपि सकारात्मकविकासाः अपि अभवन् । म्यान्मारदेशः स्वव्यापारक्षेत्रस्य उन्नयनार्थं विदेशीयनिवेशस्य सक्रियरूपेण अनुसरणं कृतवान् अस्ति । व्यापारस्य सुगमतायां सुधारं कृत्वा कानूनीरूपरेखां वर्धयित्वा विदेशीयव्यापाराणां आकर्षणार्थं सर्वकारेण अनेकाः आर्थिकसुधाराः प्रवर्तन्ते तदतिरिक्तं म्यांमारदेशः भारतस्य चीनस्य च मध्ये भौगोलिकरूपेण सामरिकरूपेण स्थितः अस्ति यत् बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यादिभिः उपक्रमैः क्षेत्रीयव्यापारैकीकरणस्य वर्धनस्य सम्भावनां प्रददाति अस्य कार्यक्रमस्य उद्देश्यं आधारभूतसंरचनापरियोजनासु निवेशद्वारा क्षेत्रीयसंपर्कं वर्धयितुं वर्तते येन म्यांमारस्य व्यापारक्रियाकलापानाम् लाभः भवितुम् अर्हति। समग्रतया, सीमितमूलसंरचनायाः, विलम्बित-अन्तर्राष्ट्रीय-प्रतिबन्धानां च सामना कुर्वन् - म्यांमार-देशः आन्तरिकरूपेण सुधार-उपायानां माध्यमेन सीमापार-व्यापारस्य वर्धनार्थं सक्षम-वातावरणं निर्मातुं प्रयतते, तथा च बीआरआई-सदृशानां क्षेत्रीय-उपक्रमानाम् लाभं लभते यत् सम्भाव्यतया स्वस्य व्यापार-क्षितिजस्य विस्तारं करोति |
बाजार विकास सम्भावना
बर्मा इति नाम्ना अपि प्रसिद्धेन म्यान्मारदेशे विदेशव्यापारविपण्यविकासस्य महती सम्भावना दर्शिता अस्ति । भारत-चीनयोः मध्ये देशस्य सामरिकं भौगोलिकं स्थानं आयात-निर्यात-अवकाशानां दृष्ट्या अद्वितीयं लाभं प्रदाति । प्रथमं म्यान्मारदेशे प्राकृतिकवायुः, तैलः, खनिजाः, रत्नाः इत्यादयः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति । एतेषां संसाधनानाम् आकर्षणं विदेशीयनिवेशकानां कृते अभवत् ये देशस्य संसाधनसमृद्धानां उद्योगानां उपयोगं कर्तुम् इच्छन्ति । फलतः म्यान्मार्-देशः वैश्विक-आपूर्ति-शृङ्खलायां महत्त्वपूर्णः खिलाडी अभवत् । द्वितीयं, म्यान्मारदेशे प्रायः ५४ मिलियनव्यक्तिनां विशालजनसंख्या अस्ति । एतत् विशालं घरेलुविपण्यं विदेशीयकम्पनीनां कृते उपभोक्तृवस्तूनि, इलेक्ट्रॉनिक्स, दूरसञ्चार इत्यादिषु विविधक्षेत्रेषु प्रवेशं कृत्वा स्वस्य उपस्थितिं स्थापयितुं च प्रचुराः अवसराः प्रदाति अपि च, म्यान्मार-देशस्य सर्वकारेण अन्तर्राष्ट्रीयनिवेशान् आकर्षयितुं विगतदशके महत्त्वपूर्णाः आर्थिकसुधाराः कृताः । एतेषु सुधारेषु व्यापारनीतीनां उदारीकरणं, विशेषार्थिकक्षेत्राणां स्थापना च अन्तर्भवति ये विदेशीयव्यापाराणां कृते प्रोत्साहनं प्रदास्यन्ति । एतेषां उपायानां कारणात् स्थानीय-अन्तर्राष्ट्रीय-कम्पनीनां कृते अधिकं अनुकूलं व्यापार-वातावरणं निर्मातुं साहाय्यं कृतम् अस्ति । तदतिरिक्तं म्यांमारदेशः आसियानमुक्तव्यापारक्षेत्रं (AFTA) तथा बहुक्षेत्रीयतकनीकी-आर्थिकसहकार्यस्य कृते बङ्गस्य खाड़ी-परिकल्पना (BIMSTEC) इत्यादीनां अनेकक्षेत्रीयव्यापारसम्झौतानां भागः अस्ति एतेषां सम्झौतानां उद्देश्यं सदस्यदेशानां मध्ये व्यापारबाधानां न्यूनीकरणं वा उन्मूलनं वा कृत्वा क्षेत्रीय-आर्थिक-एकीकरणं वर्धयितुं वर्तते । एतेषां सम्झौतानां भागत्वेन म्यान्मारदेशस्य व्यवसायाः दक्षिणपूर्व एशियायाः अन्तः बृहत्तरविपण्यं प्राप्तुं शक्नुवन्ति । परन्तु एतत् महत्त्वपूर्णं यत् अद्यापि एतादृशाः आव्हानाः सन्ति येषां सम्बोधनं तस्य क्षमतायाः पूर्णतया उपयोगं कर्तुं पूर्वं करणीयम्; आधारभूतसंरचनाविकासः एकः क्षेत्रः अस्ति यस्मिन् म्यांमारदेशस्य अन्तः विभिन्नेषु क्षेत्रेषु कुशलपरिवहनजालस्य सुविधायै अधिकसुधारस्य आवश्यकता वर्तते। उपसंहाररूपेण म्यान्मारदेशः समृद्धप्राकृतिकसंसाधनानाम् कारणेन विदेशव्यापारविपण्यविकासस्य पर्याप्तसंभावनाम् उपस्थापयति, सामरिक भौगोलिक स्थान भारतस्य चीनस्य च मध्ये, २. विशालः घरेलुजनसंख्या, २. सर्वकारनेतृत्वेन आर्थिकसुधाराः व्यावसायिकवातावरणं वर्धयन्, २. तथा क्षेत्रीयव्यापारसम्झौतेषु सहभागिता।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा म्यान्मारदेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । म्यान्मारदेशः एकः विकासशीलः राष्ट्रः अस्ति यस्मिन् अन्तिमेषु वर्षेषु महत्त्वपूर्णाः आर्थिकसुधाराः अभवन् । वर्धमानमध्यमवर्गस्य वर्धमानेन उपभोक्तृमागधेन च देशस्य विदेशव्यापारविपण्ये प्रवेशं कर्तुम् इच्छन्तीनां व्यवसायानां कृते प्रचुराः अवसराः सन्ति प्रथमतया म्यान्मारदेशे स्थानीयग्राहकानाम् विशिष्टानि आवश्यकतानि प्राधान्यानि च चिन्तयितुं महत्त्वपूर्णम् अस्ति। विपण्यसंशोधनं कृत्वा तेषां क्रयणप्रतिमानं अवगत्य तेषां सह के उत्पादाः प्रतिध्वनितुं शक्नुवन्ति इति बहुमूल्यं अन्वेषणं दातुं शक्यते । यथा, मध्यमवर्गीयजनसंख्यायाः वर्धनेन स्मार्टफोन-गृह-उपकरणानाम् इत्यादीनां उपभोक्तृ-इलेक्ट्रॉनिक्स-सामग्रीणां मागः वर्धमानः अस्ति । तदतिरिक्तं निर्यातार्थं उत्पादानाम् चयनं कुर्वन् म्यान्मारस्य आधारभूतसंरचनाक्षमतानां विचारः महत्त्वपूर्णः अस्ति । केषुचित् क्षेत्रेषु विश्वसनीयविद्युत्प्राप्तेः सीमितप्रवेशस्य अर्थः भवितुम् अर्हति यत् ऊर्जा-कुशल-सौर-सञ्चालित-उत्पादानाम् महती क्षमता अस्ति । तथैव कतिपयेषु प्रदेशेषु अपर्याप्तमार्गजालस्य कारणात् मोटरसाइकिलम् अथवा द्विचक्रिका इत्यादीनि स्थायिवस्तूनि लोकप्रियविकल्पाः भवितुम् अर्हन्ति ये स्थानीययानस्य आवश्यकतां पूरयन्ति अपि च, कृषिवस्तूनाम् अन्वेषणम् अपि अस्मिन् विपण्ये लाभप्रदं सिद्धं भवितुम् अर्हति स्म । म्यांमारदेशे समृद्धाः प्राकृतिकाः संसाधनाः, उर्वरभूमिः च अस्ति या विस्तृतकृषिक्रियाकलापानाम् समर्थनं कर्तुं शक्नोति । तण्डुल, दाल, चायपत्राणि रबर इत्यादीनां नगदसस्यानां निर्यातस्य सम्भावना पर्याप्तं भवति । अन्तिमे परन्तु हालस्य राजनैतिकघटनाभिः महत्त्वपूर्णतया प्रभाविताः स्थानीयशिल्पिभिः निर्मिताः हस्तशिल्पाः सन्ति येषु पारम्परिकबुनानप्रविधिः (यथा वस्त्रं), कुम्भकारः वा लाहपात्रं वा अन्येषां मध्ये प्रदर्श्यते, ते पर्यटकानां मध्ये स्थानीयतया आधारितविदेशिनां मध्ये उत्तमं व्यापारं कुर्वन्तः अद्वितीयाः स्मृतिचिह्नानि सन्ति समग्रतया स्थानीयप्राथमिकतानां प्रति विशेषरूपेण अनुकूलितानाम् उच्च-माङ्ग-वस्तूनाम् चयनं विदेशव्यापार-बाजारे सफलतया प्रवेशं कुर्वन् महत्त्वपूर्णां भूमिकां निर्वहति। निष्कर्षतः,जनसांख्यिकीयं आधारभूतसंरचनात्मकस्थितिः सुलभता आवश्यकताः जातीयप्राथमिकताः मूलतः स्थापयित्वा प्रारम्भिकनिवेशान् सफललाभप्रदप्रयासेषु अवरुद्ध्य गहनसंशोधनं करणीयम्
ग्राहकलक्षणं वर्ज्यं च
बर्मा इति नाम्ना अपि प्रसिद्धः म्यान्मारदेशः दक्षिणपूर्व एशियायां समृद्धः सांस्कृतिकविरासतां विविधजातीयसमूहैः च स्थितः देशः अस्ति । म्यांमारदेशे ग्राहकलक्षणं वर्जनाश्च अवगन्तुं देशे सफलव्यापारसम्बन्धस्थापनार्थम् अत्यावश्यकम्। ग्राहकस्य लक्षणम् : १. 1. वरिष्ठतायाः सम्मानः : म्यांमारदेशे ग्राहकाः पदानुक्रमस्य, वृद्धानां सम्मानस्य च अत्यन्तं मूल्यं ददति। संस्थायाः अन्तः वरिष्ठप्रतिनिधिनां स्वीकारः, स्थगनं च महत्त्वपूर्णम् अस्ति । 2. शिष्टता शिष्टता च : स्थानीयसंस्कृतौ शिष्टता, औपचारिक अभिवादन, समुचित शिष्टाचार च बलं ददाति। प्रणाम इत्यादिभिः हावभावैः सम्मानं दर्शयितुं वा सम्माननीयपदवीं प्रयोक्तुं वा अतीव प्रशंसनीयः भविष्यति। 3. सम्बन्धानां माध्यमेन विश्वासस्य निर्माणम् : म्यांमारदेशे व्यापारं कुर्वन् सम्बन्धनिर्माणस्य महत्त्वपूर्णा भूमिका भवति। स्थानीयग्राहकाः स्वपरिचितैः व्यक्तिभिः सह कार्यं कर्तुं प्राधान्यं ददति, अतः व्यक्तिगतसम्बन्धस्थापनार्थं समयं निवेशयितुं महत्त्वपूर्णम् अस्ति । 4. अप्रत्यक्षसञ्चारशैली : बर्माग्राहकाः वार्तालापस्य समये सामञ्जस्यं रक्षितुं व्यङ्ग्यस्य प्रयोगं कृत्वा अथवा स्वशब्दान् मृदु कृत्वा अप्रत्यक्षसञ्चारशैलीं धारयन्ति। 5. धैर्यं लचीलता च : नौकरशाहीप्रक्रियायाः अथवा अप्रत्याशितपरिस्थितेः कारणेन व्यावसायिकवार्तालापेषु प्रायः अपेक्षितापेक्षया अधिकं समयः भवितुं शक्नोति। विलम्बस्य निवारणे धैर्यं, लचीलापनं, अनुकूलतां च प्रदर्शयितुं महत्त्वपूर्णम् अस्ति । वर्जनाः : १. 1. राजनैतिकचर्चा : राजनीतिविषये चर्चां कर्तुं वा सर्वकारस्य मुक्ततया आलोचनां कर्तुं वा परिहरन्तु यतः तत् अनादरपूर्णं वा आक्षेपार्हं वा द्रष्टुं शक्यते। 2. धार्मिकसंवेदनशीलता : म्यांमारस्य संस्कृतिषु बौद्धधर्मस्य महत्त्वपूर्णा भूमिका अस्ति; अतः धार्मिकस्थलानां वा कलाकृतीनां वा भ्रमणकाले अनादरं न कर्तव्यम् इति महत्त्वपूर्णम्। 3.उपहाररूपेण पुष्पाणि : गुलदस्ताः अन्त्येष्टि-सम्बद्धाः सन्ति; अतः पुष्पाणां उपहारदानं तेषां सांस्कृतिकं महत्त्वं सावधानीपूर्वकं विचार्य कर्तव्यम्। 4.वामहस्तस्य उपयोगः : वामहस्तः कतिपयेषु कार्येषु अशुद्धः इति गण्यते यथा वस्तूनि दातुं/प्राप्तिः अथवा भोजनं खादनम् अतः तस्य परिहारः करणीयः। 5.कस्यचित् शिरः स्पर्शः : बर्मासंस्कृतौ शिरः विशेषं महत्त्वं धारयति; अतः कस्यचित् शिरःस्पर्शः अपराधस्य कारणात् वर्जयेत् । ग्राहकलक्षणानाम् आदरं कृत्वा वर्ज्यानां पालनम् कृत्वा व्यवसायाः सांस्कृतिकसूक्ष्मतां नेविगेट् कृत्वा म्यांमारदेशे सफलसम्बन्धान् निर्मातुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
बर्मा इति नाम्ना अपि प्रसिद्धे म्यान्मारदेशे विशिष्टाः रीतिरिवाजाः, आप्रवासनविनियमाः च सन्ति, येषां अनुसरणं देशे प्रवेशे निर्गमने वा कर्तव्यम् । अत्र म्यांमारस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः अवलोकनं प्रमुखविचाराः च सन्ति । सीमाशुल्क नियमाः : १. 1. पासपोर्टः : सर्वेषां आगन्तुकानां कृते वैधं पासपोर्टं भवितुमर्हति यस्य वैधता न्यूनातिन्यूनं षड्मासानां अवशिष्टा भवति। 2. वीजायाः आवश्यकता : अधिकांशराष्ट्रीयानाम् म्यान्मारदेशे प्रवेशार्थं वीजा आवश्यकी भवति। दूतावासद्वारा पूर्वमेव वीजां प्राप्तुं वा यात्रायाः पूर्वं ई-वीजां ऑनलाइन-रूपेण आवेदनं कर्तुं वा सल्लाहः भवति । 3. प्रतिबन्धितवस्तूनि : म्यांमारदेशे मादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, नकलीमुद्रा च देशे वहनस्य कठोरविनियमाः सन्ति। समुचितदस्तावेजं विना प्राचीनवस्तूनाम् अथवा सांस्कृतिकवस्तूनाम् आयातः/निर्यातः अपि निषिद्धः अस्ति । 4. मुद्राप्रतिबन्धाः : घोषणां विना प्रतिव्यक्तिं 10,000 USD अधिकं नकदं आनेतुं वा बहिः आनेतुं वा प्रतिबन्धाः सन्ति। 5. निषिद्धवस्तूनि : अश्लीलचित्रम्, राजनैतिकरूपेण संवेदनशीलसामग्री, धार्मिकवस्तूनि इत्यादीनां कतिपयानां वस्तूनाम् आयातः/निर्यातः निषिद्धः भवितुम् अर्हति। सीमाशुल्क प्रक्रियाः : १. 1. आगमनघोषणाप्रपत्रम् : म्यांमारस्य अन्तर्राष्ट्रीयविमानस्थानके अथवा स्थलसीमाचौके आगमनसमये आगन्तुकानां कृते आगमनघोषणाप्रपत्रं पूर्णं कर्तव्यं यस्मिन् व्यक्तिगतविवरणं, वहितसामग्रीणां विषये सूचना च प्राप्यते। 2. सामाननिरीक्षणम् : सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य प्रवेशसमये सीमाशुल्काधिकारिभिः यादृच्छिकसामानपरीक्षा क्रियते। 3. मुद्राघोषणा: 10,000 USD अधिकं नकदं वहन्तः आगन्तुकाः आगमन/प्रस्थानसमये सीमाशुल्कविभागेन प्रदत्तस्य "मुद्राघोषणाप्रपत्रस्य" उपयोगेन तस्य घोषणां कुर्वन्तु। 4.कस्टम्सशुल्कमुक्तिः/भत्ताः: पर्यटकानां कृते वस्त्राणि, व्यक्तिगतविद्युत्सामग्री च सहितं व्यक्तिगतसामग्रीणां उचितमात्रायां सामान्यतया शुल्कमुक्तं अनुमतं भवति तथापि देशे प्रवेशे भवतः पूर्वमेव स्वामित्वं प्राप्तानां कॅमेरा-आभूषण-इत्यादीनां महत्-वस्तूनाम् रसीदाः स्थापयितुं प्रशस्तम् । मुख्यविचाराः : १. 1.पर्यटकस्मारिकाः/हस्तशिल्पस्य प्रामाणिकता – रत्नाः, आभूषणं, कलाकृतिः इत्यादीनां स्मारिका/हस्तशिल्पस्य क्रयणकाले सावधानाः भवन्तु। सर्वकार-अनुमोदित-दुकानेभ्यः क्रयणं कृत्वा प्रामाणिकतां पश्यन्तु। 2. स्थानीयरीतिरिवाजानां सम्मानः : म्यांमारदेशे स्थित्वा स्थानीयपरम्पराणां, धार्मिकरीतिरिवाजानां, कानूनानां च आदरः महत्त्वपूर्णः अस्ति। 3. निर्यात-अनुज्ञापत्रम् : यदि म्यांमार-देशे क्रीतानि प्राचीनवस्तूनि वा सांस्कृतिकवस्तूनि वा बहिः ग्रहीतुं अभिप्रायः अस्ति तर्हि प्रस्थानात् पूर्वं पुरातत्त्वविभागात् निर्यात-अनुज्ञापत्रं प्राप्तुं आवश्यकम्। 4. क्षेत्रीययात्राप्रतिबन्धाः : म्यांमारदेशस्य केषुचित् क्षेत्रेषु सुरक्षाचिन्तानां कारणेन अथवा विदेशीयानां आगन्तुकानां प्रतिबन्धितप्रवेशस्य कारणेन अतिरिक्तानुज्ञापत्राणां आवश्यकता भवति। यात्रायाः योजनां कर्तुं पूर्वं यात्रापरामर्शपत्राणां जाँचं सुनिश्चितं कुर्वन्तु तथा च सम्बन्धिताधिकारिभिः सह परामर्शं कुर्वन्तु। ज्ञातव्यं यत् कालान्तरे सीमाशुल्कविनियमाः परिवर्तयितुं शक्नुवन्ति, अतः भवतः भ्रमणस्य योजनां कुर्वन् सीमाशुल्कप्रबन्धनव्यवस्थायाः अद्यतनतमा सूचनां प्राप्तुं म्यान्मारस्य दूतावासेन अन्यैः आधिकारिकस्रोतैः वा सर्वदा पृच्छितुं सल्लाहः भवति।
आयातकरनीतयः
बर्मा इति अपि प्रसिद्धः म्यान्मारदेशः दक्षिणपूर्व एशियायाः एकः देशः अस्ति यस्य आयातकरनीतिः अद्वितीया अस्ति । म्यान्मार-देशस्य सर्वकारः व्यापारस्य नियमनार्थं, देशस्य राजस्वं च प्राप्तुं विविधवस्तूनाम् आयातशुल्कं आरोपयति । म्यान्मारदेशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । इदं महत्त्वपूर्णं यत् केचन वस्तूनि अतिरिक्तकरस्य अधीनाः भवितुम् अर्हन्ति, यथा मूल्यवर्धितकरः (VAT) अथवा विशेषवस्तुकरः । खाद्यपदार्थानाम्, मूलभूतानाम् आवश्यकतानां च इत्यादीनां आवश्यकवस्तूनाम् कृते सर्वकारः आयातशुल्कं न्यूनं शून्यं वा आरोपयति । अस्य उद्देश्यं सामान्यजनसङ्ख्यायाः कृते एतेषां वस्तूनाम् किफायतीत्वं, सुलभता च सुनिश्चिता भवति । अपरपक्षे विलासिनीवस्तूनि, अनावश्यकवस्तूनि च आयातकरं अधिकं आकर्षयन्ति । एतेषु इलेक्ट्रॉनिकयन्त्राणि, उच्चस्तरीयवाहनानि, केचन विलासिनीवस्तूनि इत्यादीनि वस्तूनि सन्ति । उच्चतरशुल्कस्य उद्देश्यं विलासितानां उत्पादानाम् अत्यधिकं सेवनं निरुत्साहयितुं तथा च सर्वकाराय राजस्वं जनयितुं भवति। अपि च, आसियान (दक्षिणपूर्व एशियाई राष्ट्रसङ्घस्य) अन्तः समीपस्थदेशेभ्यः आयातानां क्षेत्रीयव्यापारसम्झौतानां अन्तर्गतं प्राधान्यदराणि प्राप्यन्ते एतेन म्यान्मारदेशस्य तस्य समीपस्थराष्ट्रानां च व्यापारः प्रोत्साहः भवति तथा च आर्थिकसमायोजनं प्रवर्धयति । ज्ञातव्यं यत् म्यान्मारदेशः अन्तिमेषु वर्षेषु स्वव्यापारनीतिषु उदारीकरणाय क्रमेण कार्यं कुर्वन् अस्ति । यथा यथा इदं अधिकमुक्त अर्थव्यवस्थां प्रति संक्रमणं करोति तथा तथा व्यापारसुविधासम्झौता (TFA) इत्यादिभिः उपक्रमैः शुल्कदराणां न्यूनीकरणाय सीमाशुल्कप्रक्रियाणां सरलीकरणाय च प्रयत्नाः कृताः सन्ति निष्कर्षतः म्यांमारस्य आयातकरनीतिः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्ना भवति परन्तु सामान्यतया विलासिनीवस्तूनाम् उपरि अधिकं शुल्कं आरोपयितुं आवश्यकवस्तूनाम् न्यूनशुल्कशुल्कं वा शून्यं वा भवति व्यापारोदारीकरणस्य प्रति व्यापकप्रयत्नाभिः सह आसियानदेशेषु प्राधान्यशुल्कद्वारा क्षेत्रीयएकीकरणं प्रवर्तयितुं प्रयत्नाः क्रियन्ते।
निर्यातकरनीतयः
म्यान्मारदेशे निर्यातकरनीतेः उद्देश्यं देशस्य निर्यातक्रियाकलापानाम् नियमनं, आर्थिकवृद्धिं च प्रवर्तयितुं वर्तते । म्यान्मारदेशः निर्यातितवस्तूनाम् प्रकारस्य मूल्यस्य च आधारेण विविधाः कराः आरोपयति । प्रथमं, केचन मालाः विशिष्टनिर्यातशुल्कस्य अधीनाः भवन्ति । यथा - काष्ठं, खनिजं, रत्नम् इत्यादीनां प्राकृतिकसम्पदां वर्गीकरणानुसारं भिन्न-भिन्न-दरेन करः भवति । एतेन एतेषां बहुमूल्यानां संसाधनानाम् निष्कर्षणं विक्रयणं च सर्वकारेण नियमितुं शक्यते । द्वितीयं, अधिकांशनिर्यातपदार्थेषु सामान्यशुल्कसंरचना प्रयुक्ता अस्ति । सीमाशुल्कविभागः एतां संरचनां निर्धारयति यत् तेषां प्रकृतेः अथवा तेषां उद्योगस्य अनुसारं भिन्नशुल्कसंहितासु वर्गीकरणं करोति । करस्य दरः तस्य सामञ्जस्यपूर्णव्यवस्थासंहितायां निर्भरं भवति यस्य अन्तर्गतं उत्पादः पतति । तेषु क्षेत्रेषु सम्बद्धेषु निर्यातेषु करप्रोत्साहनेन वा छूटेन वा चयनित-उद्योगानाम् प्रचारं कर्तुं सर्वकारः अपि विचारयति । एतेषु उद्योगेषु कृषिः, निर्माणं, वस्त्रं, प्राकृतिकसंसाधन-आधारित-उत्पादाः च सन्ति यथा प्रसंस्कृतकाष्ठानि अथवा समाप्तरत्नाः । अपि च, म्यांमारतः मालस्य निर्यातसम्बद्धाः अतिरिक्तशुल्काः वा शुल्काः वा भवितुम् अर्हन्ति यथा दस्तावेजशुल्कं वा प्रशासनिकव्ययः वा निकासीप्रक्रियायाः समये कृतः। ज्ञातव्यं यत् म्यांमारस्य निर्यातकरनीतिषु आर्थिकस्थितयः, अन्यैः देशैः सह अन्तर्राष्ट्रीयव्यापारसम्झौताः इत्यादीनां विविधकारकाणां कारणेन समये समये परिवर्तनं भवति समग्रतया म्यांमारदेशः निर्यातकरनीतिं कार्यान्वयति यस्याः उद्देश्यं देशस्य कृते राजस्वं जनयितुं सन्तुलनं स्थापयितुं भवति तथा च लक्षितकरप्रोत्साहनद्वारा कतिपयान् उद्योगान् प्रवर्धयित्वा स्थायि आर्थिकविकासस्य अनुमतिः अपि भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
म्यांमारदेशः दक्षिणपूर्व एशियायां स्थितः देशः अस्ति, अयं देशः समृद्धसांस्कृतिकविरासतां, प्राकृतिकसौन्दर्येन, आर्थिकक्षमतायाः च कृते प्रसिद्धः अस्ति । एकः उदयमानः विपण्यः इति नाम्ना म्यान्मारदेशः स्वस्य निर्यात-उद्योगस्य उन्नयनं कर्तुं विश्वस्य देशैः सह व्यापारसाझेदारीस्थापनं च केन्द्रीकृतवान् अस्ति । यदा म्यान्मारदेशे निर्यातप्रमाणीकरणस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः पक्षाः सन्ति । प्रथमं म्यान्मारदेशात् मालस्य निर्यातं कुर्वतीनां कम्पनीनां वैधं निर्यातपञ्जीकरणप्रमाणपत्रं (ERC) प्राप्तव्यम् । निर्यातितस्य उत्पादस्य प्रकृतेः आधारेण निवेशकम्पनीप्रशासननिदेशालयेन (DICA) अथवा प्रासंगिकप्राधिकारिभिः एतत् प्रमाणपत्रं निर्गतं भवति ईआरसी-अतिरिक्तं निर्यातकानां स्व-उद्योगेन वा उत्पादेन वा सम्बद्धानां विशिष्टानां नियमानाम् अनुपालनं करणीयम् । यथा कृषिउत्पादानाम् कृषिमन्त्रालयस्य अन्तर्गतं वनस्पतिसंरक्षणविभागेन निर्गतं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवति । तथैव मत्स्य-उत्पादानाम् निर्यातकाः कृषि-सिञ्चन-मन्त्रालयस्य अन्तर्गतं मत्स्य-विभागेन प्रदत्तानां मार्गदर्शिकानां पालनम् अवश्यं कुर्वन्ति । निर्यातकानां कृते अपि स्वस्य लक्ष्यविपण्यस्य आधारेण अन्तर्राष्ट्रीयमानकानां प्रमाणीकरणानां च अनुपालनं सुनिश्चितं कर्तुं आवश्यकता वर्तते। अस्मिन् ISO (International Organization for Standardization) अथवा HACCP (Hazard Analysis Critical Control Point) इत्यादीनां गुणवत्ताप्रमाणपत्राणां प्राप्तिः अन्तर्भवति, ये गारण्टीं ददति यत् उत्पादाः सुरक्षायाः गुणवत्तायाः च दृष्ट्या कतिपयान् मानकान् पूरयन्ति अपि च, केषाञ्चन उत्पादानाम् निर्यातार्थं अतिरिक्तप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । उदाहरणार्थं,खनिजनिर्यातानां अन्तर्राष्ट्रीयविपण्येषु निर्यातं कर्तुं पूर्वं खानिविभागादिभ्यः प्रासंगिकप्रधिकारिभ्यः निकासी आवश्यकी भवति। निष्कर्षतः म्यांमारस्य निर्यातप्रमाणीकरणप्रक्रियायां निर्यातपञ्जीकरणप्रमाणपत्रं प्राप्तुं तथा च विभिन्नैः उद्योगैः सम्बद्धविशिष्टविनियमानाम् अनुपालनं च अन्तर्भवति निर्यातकानां वैश्विकबाजारेषु प्रतिस्पर्धात्मकतां निर्वाहयितुम्,अन्तर्राष्ट्रीयमानकानां पालनम् कुर्वन्तः उच्चगुणवत्तायुक्तानि उत्पादनानि वितरितुं तेषां सफलतायाः सम्भावनाः बहुधा वर्धयितुं शक्यन्ते। 限制为300个单词
अनुशंसित रसद
बर्मा इति अपि ज्ञायते म्यान्मारदेशः दक्षिणपूर्व एशियादेशे स्थितः देशः अस्ति । अस्य पश्चिमदिशि भारत-बाङ्गलादेशः, उत्तरे ईशानदिशि चीनदेशः, पूर्वदिशि लाओस्-देशः, दक्षिणपूर्वदिशि थाईलैण्ड्-देशः च अस्ति । यदा म्यान्मारदेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र केचन प्रमुखाः बिन्दवः विचारणीयाः सन्ति । 1. बन्दरगाहाः : म्यांमारदेशे अनेके प्रमुखाः बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारक्रियाकलापयोः महत्त्वपूर्णां भूमिकां निर्वहन्ति । याङ्गोन-बन्दरगाहः म्यान्मार-देशस्य महत्त्वपूर्णं बन्दरगाहम् अस्ति, आयातनिर्यातयोः प्रवेशद्वाररूपेण कार्यं करोति । अस्मिन् आधुनिकसुविधाः सन्ति, येषु कंटेनर-टर्मिनल्-स्थानानि सन्ति, ये बृहत्-माल-मात्रायाः नियन्त्रणं कर्तुं समर्थाः सन्ति । 2. मार्गजालम् : म्यांमारदेशः अन्तिमेषु वर्षेषु स्वस्य मार्गसंरचनासु सुधारं कुर्वन् अस्ति । परन्तु अद्यापि मार्गस्य स्थितिः ऋतुकारणात् वा कतिपयेषु प्रदेशेषु मालस्य परिवहनं कुर्वन् सम्भाव्यविलम्बस्य कष्टस्य वा योजना करणीयम् 3. रेलमार्गः : यद्यपि रेलयानयानम् अन्येषां परिवहनविधानानां इव लोकप्रियं वा कुशलं वा न भवेत् तथापि म्यांमारदेशस्य अन्तः विशिष्टमालवाहनानां कृते अथवा चीन-थाईलैण्ड्-इत्यादिभिः समीपस्थैः देशैः सह सम्बद्धतां प्राप्तुं विकल्पः भवितुम् अर्हति 4. विमानस्थानकानि : म्यांमारदेशे रसदसञ्चालने अन्तर्राष्ट्रीयविमानमालवाहनस्य अत्यावश्यकभूमिका अस्ति । मुख्यानि अन्तर्राष्ट्रीयविमानस्थानकानि याङ्गोन-अन्तर्राष्ट्रीयविमानस्थानकानि, मण्डले-अन्तर्राष्ट्रीयविमानस्थानकानि च सन्ति ये सम्पूर्णे क्षेत्रे अन्यैः देशैः सह कुशलसम्बन्धं प्रदास्यन्ति । 5. सीमाशुल्कविनियमाः : म्यांमारदेशं प्रति वा बहिः वा मालस्य निर्यातने सीमाशुल्कविनियमानाम् अवगमनं अनुपालनं च महत्त्वपूर्णम् अस्ति। सफल आयात/निर्यातसञ्चालनार्थं व्यावसायिकसीमाशुल्क एजेण्टैः सह निकटतया कार्यं करणं येषां एतासां आवश्यकतानां मार्गदर्शनस्य अनुभवः अस्ति, विलम्बं वा जटिलतां वा परिहरितुं साहाय्यं कर्तुं शक्नोति। 6. गोदामसुविधाः : म्यांमारस्य रसद-आपूर्ति-शृङ्खलायाः अन्तः भण्डारण-आवश्यकतानां कृते याङ्गोन-मण्डले इत्यादिषु प्रमुखेषु नगरेषु गोदाम-सुविधाः उपलभ्यन्ते ये विविधप्रकारस्य मालस्य सुरक्षितं भण्डारणसमाधानं प्रदास्यन्ति 7.परिवहनसेवाप्रदातारः : अनेकाः स्थानीयपरिवहनकम्पनयः म्यांमारस्य विभिन्नक्षेत्रेषु प्रतिस्पर्धात्मकदरेण ट्रकिंगसेवाः प्रदास्यन्ति। 8.प्रौद्योगिकी उन्नतिः : देशस्य रसदक्षेत्रस्य अन्तः उदयमानानाम् प्रौद्योगिकीप्रवृत्तिभिः सह अद्यतनं भवतु यथा मालवाहनप्रवाहस्य, अनुसरणस्य, दस्तावेजीकरणस्य च डिजिटलमञ्चाः। एताः उन्नतयः परिचालनं सुव्यवस्थितं कर्तुं शक्नुवन्ति, आपूर्तिशृङ्खलायाः दृश्यतां च वर्धयितुं शक्नुवन्ति । 9.रसदसेवाप्रदातारः : म्यांमारदेशे अनुभविनां रसदसेवाप्रदातृभिः सह सहकार्यं कृत्वा भवतः परिचालनस्य बहु लाभः भवितुम् अर्हति। तेषां समीपे विभिन्नानि रसदचुनौत्यं नियन्त्रयितुं, अन्त्यतः अन्तः समाधानं च प्रदातुं स्थानीयज्ञानं, आधारभूतसंरचना, संजालं, विशेषज्ञता च भवति । इदं महत्त्वपूर्णं यत् म्यांमारस्य अद्वितीयराजनैतिक-आर्थिक-स्थितेः कारणात् देशे रसद-क्रियाकलापस्य योजनां कुर्वन् विश्वसनीय-स्रोतानां नवीनतम-सूचनाभिः सह अद्यतनं भवितुं सल्लाहः भवति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

म्यांमारदेशः, यः बर्मा इति अपि ज्ञायते, दक्षिणपूर्व एशियायाः देशः अस्ति यः स्वस्य विकासाय विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयस्रोतमार्गाः, व्यापारप्रदर्शनानि च प्रदाति तेषु केचन अन्वेषयामः। 1. याङ्गोन-अन्तर्राष्ट्रीयविमानस्थानकं : म्यांमारस्य बृहत्तमं विमानस्थानकं देशस्य प्राथमिकद्वारं च इति नाम्ना यङ्गोन-अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति एतत् मालवाहनस्य सुविधां करोति तथा च वैश्विकक्रेतृभ्यः स्थानीयआपूर्तिकर्तृभिः सह सम्पर्कस्य अवसरान् प्रदाति । 2. मण्डले अन्तर्राष्ट्रीयविमानस्थानकम् : म्यांमारस्य मध्यक्षेत्रे स्थितं मण्डले अन्तर्राष्ट्रीयविमानस्थानकं अन्यत् प्रमुखं परिवहनकेन्द्रम् अस्ति यत् अस्मात् क्षेत्रात् उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते व्यापारस्य अवसरान् प्रदाति। 3. यंगोन-बन्दरगाहः : अन्तर्राष्ट्रीयव्यापारस्य सुविधायां म्यान्मार-देशं वैश्विक-बाजारैः सह सम्बद्धं कर्तुं च याङ्गोन-बन्दरगाहस्य महती भूमिका अस्ति । देशे मालस्य आयातस्य, विश्वव्यापीरूपेण बर्मादेशस्य उत्पादानाम् निर्यातस्य च प्रमुखद्वाररूपेण कार्यं करोति । 4. विश्वव्यापारकेन्द्रं यङ्गोन् : विश्वव्यापारकेन्द्रं (WTC) यङ्गोन् एकं प्रसिद्धं व्यापारकेन्द्रम् अस्ति यत् म्यांमारदेशे अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च अवसरान् प्रवर्धयति। एतत् प्रदर्शनीनां, मेलानां, सम्मेलनानां च आयोजनं करोति यत्र वैश्विकक्रेतारः स्थानीयआपूर्तिकर्तान् मिलितुं, सम्भाव्यसाझेदारीम् अन्वेष्टुं, विभिन्नक्षेत्रेभ्यः उत्पादानाम् स्रोतः च कर्तुं शक्नुवन्ति 5. म्यांमार एक्स्पो : याङ्गोननगरे आयोजिता एषा वार्षिकप्रदर्शनी विनिर्माणं, कृषिः, प्रौद्योगिकी, स्वास्थ्यसेवा, पर्यटनम् इत्यादीनां विभिन्नानां उद्योगानां स्थानीय-अन्तर्राष्ट्रीयकम्पनीनां एकत्रीकरणं करोति, एषा व्यवसायानां कृते स्वस्य उत्पादानाम्/सेवानां प्रदर्शनार्थं उभयोः कृते उत्तमं मञ्चं प्रदाति घरेलुविदेशीयग्राहकाः ग्राहकाः वा। 6. मेड इन म्यांमार एक्स्पो: विशेषतया स्थानीयरूपेण निर्मितानाम् उत्पादानाम् विश्वबाजारे प्रचारं कर्तुं केन्द्रितायाः अस्याः प्रदर्शन्याः उद्देश्यं निर्मातृभ्यः सम्भाव्यक्रेतृभिः सह सम्बद्धं कर्तुं वर्तते ये वस्त्रं & परिधानं, हस्तशिल्पं & फर्निचरं, खाद्यं इत्यादिषु क्षेत्रेषु उच्चगुणवत्तायुक्तानां बर्मीवस्तूनाम् स्रोतः प्राप्तुं रुचिं लभन्ते & पेयम् इत्यादयः । 7.The 33rd Manufacturing Industry Exhibition (THAIMETAL): थाइमेटलः बैंकाकनगरे प्रतिवर्षं आयोजितासु बृहत्तमेषु क्षेत्रीयविनिर्माणप्रदर्शनेषु अन्यतमः अस्ति यत्र म्यांमार इत्यादीनां समीपस्थदेशानां निर्मातारः सहितं बहवः प्रतिभागिनः आकर्षयन्ति। अन्तर्राष्ट्रीयक्रेतृणां कृते म्यान्मारस्य विनिर्माणक्षेत्रे सोर्सिंग्-अवकाशानां अन्वेषणार्थं मञ्चरूपेण कार्यं करोति । 8. हाङ्गकाङ्ग मेगा शोकेस् : हाङ्गकाङ्गनगरे आयोजितः अयं प्रसिद्धः व्यापारप्रदर्शनः प्रतिवर्षं म्यांमारसहितस्य विश्वस्य प्रदर्शकान् आगन्तुकान् च आकर्षयति। उपभोक्तृउत्पादात् इलेक्ट्रॉनिक्सपर्यन्तं विविधाः उद्योगाः अत्र समाविष्टाः सन्ति, येन अन्तर्राष्ट्रीयक्रेतृभ्यः बर्मादेशस्य आपूर्तिकर्ताभिः सह सम्बद्धतायाः अवसरः प्राप्यते एतानि म्यान्मारदेशे उपलब्धानां महत्त्वपूर्णानां अन्तर्राष्ट्रीयस्रोतमार्गाणां व्यापारप्रदर्शनानां च कतिचन उदाहरणानि सन्ति । ते देशस्य अन्तः वैश्विकरूपेण च व्यावसायिकविस्तारस्य, संजालस्य, उत्पादस्रोतस्य च अपारं अवसरं प्रददति ।
म्यान्मारदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगल (www.google.com.mm) : म्यान्मारदेशे गूगलः सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रम् अस्ति । एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति, बर्मा-भाषायां, आङ्ग्लभाषायां च उपलभ्यते । 2. याहू! अन्वेषणम् (www.yahoo.com): याहू म्यान्मारदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । यद्यपि गूगल इव लोकप्रियं न भवेत् तथापि वार्ता, ईमेलसेवा, मनोरञ्जनसामग्री च इत्यादीनि विविधानि विशेषतानि अत्र प्रदत्तानि सन्ति । 3. Bing (www.bing.com): Bing इति माइक्रोसॉफ्ट-संस्थायाः विकसितं अन्वेषणयन्त्रम् अस्ति । यद्यपि गूगलस्य अथवा याहू इत्यस्य तुलने म्यान्मारदेशे एतस्य व्यापकरूपेण उपयोगः न भवति तथापि केचन जनाः दैनिक-वालपेपर-आदि-विशिष्ट-विशेषतानां कृते बिङ्ग-इत्यस्य प्राधान्यं ददति । 4. DuckDuckGo (duckduckgo.com): DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् म्यांमारदेशे सहितं विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति। अन्येषां मुख्यधारा-अन्वेषणयन्त्राणां इव व्यक्तिगतसूचनाः न संग्रहयति, उपयोक्तृक्रियाकलापं वा न निरीक्षते । 5. Yandex (www.yandex.com.mm): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यस्य उपस्थितिः म्यान्मारदेशे अस्ति । एतत् देशस्य विशिष्टानि स्थानीयपरिणामानि प्रदाति तथा च नक्शा, अनुवादसाधनं, चित्रसन्धानम् इत्यादीनां सेवानां प्रदाति । 6. बैडु (www.baidu.com): बैडु चीनभाषायाः प्रमुखं अन्वेषणयन्त्रम् अस्ति यत् म्यांमारस्य चीनीभाषिणः समुदायस्य अन्तः उपयोक्तारः सहितं चीनदेशात् बहिः उपयोक्तृभ्यः अपि पूर्तिं करोति। इदं महत्त्वपूर्णं यत् यद्यपि एते म्यान्मारदेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि तेषां लोकप्रियता विभिन्नेषु व्यक्तिषु तेषां प्राधान्यानां आधारेण सूचनां ऑनलाइन प्राप्तुं आवश्यकतानां च आधारेण भिन्ना भवितुम् अर्हति

प्रमुख पीता पृष्ठ

दक्षिणपूर्व एशियायां स्थितस्य म्यान्मार-देशस्य अनेकाः मुख्याः पीतपृष्ठानां जालपुटाः सन्ति येषु व्यवसायानां सेवानां च विषये सूचनाः प्राप्यन्ते । अत्र कतिपये प्रमुखाः तेषां जालपुटसङ्केताभिः सह सन्ति- 1. म्यांमार पीले पृष्ठ (www.myanmaryellowpages.biz): म्यान्मार-पीतपृष्ठानि देशस्य प्रमुखेषु व्यापारनिर्देशिकासु अन्यतमम् अस्ति । अस्मिन् स्वास्थ्यसेवा, आतिथ्यं, शिक्षा, इत्यादीनां विविधानाम् उद्योगानां विस्तृतसूचीः प्रदत्ताः सन्ति । वेबसाइट् सूचीकृतव्यापाराणां दूरभाषसङ्ख्या, पता, वेबसाइट् इत्यादीनां सम्पर्कसूचनाः प्रदाति । 2. यंगोन निर्देशिका (www.yangondirectory.com): . याङ्गोन निर्देशिका याङ्गोननगरस्य व्यवसायेषु विशेषतया केन्द्रिता एकः व्यापकः ऑनलाइन निर्देशिका अस्ति । अस्मिन् भोजनालयाः, होटलानि, दुकानानि, बैंकिंग्, अचलसम्पत् इत्यादीनां सेवानां च विभिन्नवर्गेषु सूचीनां विस्तृतपरिधिः अस्ति । 3. मण्डले निर्देशिका (www.mdydirectory.com): . मण्डले निर्देशिका मण्डले नगरस्य व्यवसायानां कृते एकः अनन्यनिर्देशिका अस्ति । मञ्चे खुदरादुकानानि, चिकित्सासुविधाः, मनोरञ्जनस्थलानि, मण्डले स्थिताः परिवहनसेवाः च समाविष्टाः विविधाः क्षेत्राः प्रदर्शिताः सन्ति । 4. म्यांमार तेल एवं गैस सेवा निर्देशिका (www.myannetaung.net/mogsdir): म्यांमार-तैल-गैस-सेवानिर्देशिका अस्मिन् क्षेत्रे प्रासंगिक-विशेष-उत्पाद-सेवाः वा प्रदातुं कम्पनीनां सूचीं कृत्वा तेल-गैस-उद्योगे केन्द्रीभूता भवति 5. म्यांमार दूरभाषनिर्देशिकाः ( www.mtd.com.mm/Directory.aspx ): म्यांमार-दूरभाषनिर्देशिकाः ऑनलाइन-मुद्रित-संस्करणं च प्रदाति येषु व्यक्तिनां कृते दूरभाषसङ्ख्याः अपि च देशस्य विभिन्नेषु क्षेत्रेषु व्यवसायाः सन्ति एतानि उल्लिखितानि जालपुटानि म्यांमारस्य विशालव्यापारपरिदृश्यस्य अन्तः विशिष्टानि उत्पादानि वा सेवानि वा अन्विष्यमाणानां व्यक्तिनां कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति। कृपया ज्ञातव्यं यत् कालान्तरे सम्भाव्यविविधतायाः कारणात् एतेषु मञ्चेषु सूचीकृतानां सूचनानां प्रामाणिकताम् अद्यतनस्थितिं च सत्यापयितुं सर्वदा अनुशंसितम् अस्ति

प्रमुख वाणिज्य मञ्च

बर्मा इति नाम्ना अपि प्रसिद्धः म्यान्मारदेशः दक्षिणपूर्व एशियायाः देशः अस्ति यस्य ई-वाणिज्य-उद्योगे विगतकेषु वर्षेषु महती वृद्धिः अभवत् । म्यान्मारदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः प्रचलन्ति । अत्र केचन प्रमुखाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. Shop.com.mm: म्यांमारस्य बृहत्तमेषु लोकप्रियतमेषु च ई-वाणिज्यमञ्चेषु अन्यतमः इति नाम्ना Shop.com.mm इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, गृहोपकरणं, इत्यादिषु विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति . जालपुटम् : https://www.shop.com.mm/ 2. ग्राबमार्टः : मुख्यतया सवारी-हेलिंग्-सेवानां कृते प्रसिद्धः ग्राब् ग्राबमार्ट् इति नामकं ऑनलाइन-किराणां वितरण-मञ्चं अपि संचालयति । उपयोक्तारः एप् अथवा वेबसाइट् मार्गेण स्थानीयभण्डारतः ताजाः उत्पादाः अन्ये किराणां वस्तूनि च आदेशयितुं शक्नुवन्ति। जालपुटम् : https://www.grab.com/mm/mart/ 3. YangonDoor2Door: अयं मञ्चः याङ्गोननगरस्य अन्तः खाद्यवितरणसेवासु विशेषज्ञः अस्ति। उपयोक्तारः वेबसाइट् अथवा एप् इत्यत्र उपलभ्यमानानां विविधानां भोजनालयानाम्, व्यञ्जनानां च माध्यमेन ब्राउज् कृत्वा स्वसुविधानुसारं गृहवितरणस्य अथवा पिकअपविकल्पस्य आदेशं दातुं शक्नुवन्ति। वेबसाइटः https://yangondoordoorexpress.foodpanda.my/ 4. एजाय ई-वाणिज्य-मञ्चः : कृषकान् प्रत्यक्षतया उपभोक्तृभिः सह ऑनलाइन-सम्बद्धं कृत्वा म्यांमारस्य ग्रामीणक्षेत्रेषु विशेषतया भोजनं कृत्वा एजायः स्वस्य मञ्चस्य माध्यमेन फल-शाक-इत्यादीनि कृषि-उत्पादनानि प्रदाति, तथैव सम्बद्धयोः पक्षयोः कृते उचितमूल्यानि सुनिश्चितं करोति। वेबसाइट (फेसबुक पृष्ठ): https://www.facebook.com/EzaySaleOnline 5. Bagan Mart व्यावसायिकनिर्देशिका & बाजारस्थानम् : Bagan Mart एकस्य व्यावसायिकनिर्देशिकायाः ​​रूपेण कार्यं करोति यत्र स्थानीयव्यापाराः स्वस्य उत्पादानाम्/सेवानां सूचीकरणं कर्तुं शक्नुवन्ति तथा च क्रेतृभ्यः बहुउद्योगेषु विभिन्नविक्रेतृभ्यः विविधवस्तूनि अन्वेष्टुं एकीकृतं ऑनलाइनबाजारस्थानं प्रदातुं शक्नुवन्ति। जालपुटम् : https://baganmart.com/ एते म्यान्मारस्य द्रुतगत्या विकसितस्य डिजिटल-विपण्य-परिदृश्ये कार्यं कुर्वतां प्रमुखानां ई-वाणिज्य-मञ्चानां कतिपयानि उदाहरणानि सन्ति । कृपया ज्ञातव्यं यत् विपण्यगतिशीलतायाः कारणेन कालान्तरे उपलब्धता लोकप्रियता च परिवर्तयितुं शक्नोति; म्यांमारस्य ई-वाणिज्य-मञ्चेषु अद्यतनतमानि सूचनानि प्राप्तुं तेषां आधिकारिकजालस्थलानि गन्तुं वा अधिकं शोधं कर्तुं वा अनुशंसितम् अस्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

बर्मा इति नाम्ना अपि प्रसिद्धे म्यान्मारदेशे सामाजिकमाध्यममञ्चानां श्रेणी अस्ति, ये स्वजनानाम् मध्ये लोकप्रियाः सन्ति । अत्र म्यान्मारदेशस्य केषाञ्चन प्रमुखसामाजिकसंजालस्थलानां सूची तेषां स्वस्वजालस्थलानां सह अस्ति: 1. फेसबुक (www.facebook.com): फेसबुकः म्यांमारदेशे दूरतः सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं सामाजिकमाध्यममञ्चम् अस्ति। व्यक्तिनां, व्यवसायानां, संस्थानां च प्राथमिकसञ्चारसाधनरूपेण कार्यं करोति । 2. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम म्यांमारदेशे अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चम् अस्ति यत् फोटो-वीडियो-साझेदारी-कृते प्रसिद्धम् अस्ति । एतेन उपयोक्तारः दृश्यसामग्रीद्वारा मित्रैः, प्रसिद्धैः, प्रभावकैः च सह सम्बद्धतां प्राप्तुं शक्नुवन्ति । 3. Viber (www.viber.com): Viber इति सन्देशप्रसारण-अनुप्रयोगः यः अन्तर्जाल-सम्पर्कद्वारा निःशुल्कं पाठसन्देशं, दूरभाष-कॉलं च प्रदाति । अन्येषां आह्वान-अनुप्रयोगानाम् अपेक्षया अस्य न्यून-दत्तांश-उपयोगस्य कारणात् म्यान्मार-देशे विशेषतया लोकप्रियम् अस्ति । 4. Messenger (www.messenger.com): फेसबुकद्वारा विकसितं Messenger इति म्यान्मारदेशे ध्वनिसन्देशः, वीडियोकॉल इत्यादीनां सुविधानां पार्श्वे व्यक्तिगतं वा समूहं वा गपशपं कर्तुं व्यापकरूपेण उपयुज्यमानः तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति 5. Line (line.me/en-US/): Line इति अन्यत् सन्देशप्रसारण-अनुप्रयोगं म्यान्मार-देशस्य जनाः बहुधा उपयुज्यन्ते यत्र ते सन्देशं प्रेषयितुं, स्वरं वा वीडियो-कॉलं कर्तुं, व्यक्तिगत-अथवा समूह-चैट्-अन्तर्गतं फोटो/वीडियो/स्टिकर्/फिल्टरं साझां कर्तुं शक्नुवन्ति . 6.WeChat: WeChat एकः चीनीयः बहुउद्देश्यः एप् अस्ति; एतत् उपयोक्तृभ्यः तत्क्षणसन्देशप्रसारणं, वीडियोकॉल/पाठ/वीडियोक्रीडा/पठनम्/ई-भुगतान/शेयरक्रयणम् इत्यादीनि सेवानि प्रदाति। 7.TikTok(https://www.tiktok.com/zh-Hant/ ): TikTok इत्यनेन युवानां उपयोक्तृषु अपारं लोकप्रियता प्राप्ता यतः एतत् विविधदृश्यप्रभावं समावेशयन् संगीते सेट् लघुविडियो साझां कर्तुं शक्नोति। 8.YouTube(https://www.youtube.com ): YouTube इत्यत्र विडियो-साझेदारी-सेवाः प्रदाति यत्र उपयोक्तारः स्वस्य विडियो अपलोड् कर्तुं वा अन्यैः पोस्ट् कृतं सामग्रीं द्रष्टुं वा शक्नुवन्ति।म्यान्मारदेशे अद्यतनकाले अस्य मञ्चस्य उपयोगः वर्धितः अस्ति। 9.LinkedIn(https://www.linkedin.com ): LinkedIn मुख्यतया व्यावसायिकसंजालस्य कार्यस्य च अवसरेषु केन्द्रितम् अस्ति। म्यान्मारदेशे बहवः व्यावसायिकाः, संस्थाः च अस्य मञ्चस्य उपयोगं करियर-प्रयोजनार्थं कुर्वन्ति । एते केचन प्रमुखाः सामाजिकमाध्यममञ्चाः सन्ति ये म्यान्मारदेशे लोकप्रियतां प्राप्तवन्तः। इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता देशस्य विभिन्नेषु प्रदेशेषु आयुवर्गस्य, रुचिः, अन्तर्जालस्य सुलभतायाः च आधारेण भिन्ना भवितुम् अर्हति

प्रमुख उद्योग संघ

बर्मा इति अपि ज्ञायते म्यान्मारदेशः दक्षिणपूर्व एशियादेशे स्थितः देशः अस्ति । अस्य विकासे विविधाः उद्योगाः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति विविधा अर्थव्यवस्था अस्ति । म्यान्मारदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह अधः सूचीबद्धाः सन्ति । 1. म्यांमारस्य वाणिज्य-उद्योगसङ्घस्य संघः (UMFCCI) - UMFCCI म्यांमार-देशे व्यवसायानां उद्योगानां च प्रतिनिधित्वं कुर्वन् मुख्यः निकायः अस्ति ते नीतिवकालतम्, संजालस्य अवसरान्, व्यापारसमर्थनसेवाः च प्रदास्यन्ति । जालपुटम् : http://www.umfcci.com.mm/ 2. म्यांमार परिधाननिर्मातृसङ्घः (MGMA) - MGMA म्यांमारदेशस्य परिधाननिर्माणउद्योगस्य प्रतिनिधित्वं करोति। ते अस्य क्षेत्रस्य विकासाय, समर्थनाय च कार्यं कुर्वन्ति । जालपुटम् : https://myanmargarments.org/ 3. म्यांमार निर्माण उद्यमिनः संघः (MCEA) - MCEA एकः संघः अस्ति यः निर्माण उद्यमिनः तेषां कौशलं क्षमतां च वर्धयितुं सूचनां, प्रशिक्षणं, मार्गदर्शनं च प्रदातुं समर्थनं करोति। जालपुटम् : http://www.mceamyanmar.org/ 4. म्यांमार-विक्रेता-सङ्घः (MRA) - एमआरए म्यांमार-देशे वकालत-ज्ञान-साझेदारी-मञ्चैः, उद्योग-सहकार्यैः च खुदरा-उद्योगस्य प्रचारार्थं, उन्नतीकरणाय च समर्पितः अस्ति जालपुटम् : https://myanretail.com/ 5. म्यांमार चावलव्यापारिसङ्घः (MRMA) - MRMA म्यांमारदेशस्य अन्तः अन्तर्राष्ट्रीयस्तरस्य च चावलव्यापारे सम्बद्धानां चावलव्यापारिणां प्रतिनिधित्वं करोति। जालस्थलम् : N/A 6. म्यांमा निर्यातकसङ्घस्य संघः (UMEA) - UMEA इत्यस्य उद्देश्यं निर्यातकानां कृते बाजारसंशोधनं, व्यापारप्रवर्धनक्रियाकलापाः, क्षमतानिर्माणकार्यक्रमाः इत्यादीनि समर्थनसेवाः प्रदातुं विभिन्नक्षेत्रेभ्यः निर्यातं प्रवर्धयितुं वर्तते। जालपुटम् : http://umea-myanmar.com/ 7. मण्डले क्षेत्रस्य वाणिज्य-उद्योगसङ्घः (MRCCI) – MRCCI मुख्यतया मण्डले क्षेत्रस्य अन्तः संचालितव्यापाराणां समर्थनं व्यावसायिकसंजालकार्यक्रमैः, व्यापारमेलाप्रदर्शनैः अन्येषां च माध्यमेन करोति। जालपुटम् : https://mrcci.org.mm/ एतानि कतिचन उदाहरणानि एव; म्यान्मारदेशे कृषिः, पर्यटनं, प्रौद्योगिकी, इत्यादीनि क्षेत्राणि समाविष्टानि अन्ये अनेके उद्योगसङ्घाः सन्ति । देशस्य अन्तः स्वस्व-उद्योगानाम् हितस्य समर्थने, प्रवर्धने च प्रत्येकं संघस्य महत्त्वपूर्णा भूमिका भवति ।

व्यापारिकव्यापारजालस्थलानि

बर्मा इति नाम्ना अपि प्रसिद्धः म्यान्मारदेशः दक्षिणपूर्व एशियायाः एकः देशः अस्ति यस्य अर्थव्यवस्था वर्धमाना अस्ति, अन्तर्राष्ट्रीयनिवेशकानां रुचिः वर्धते च । फलतः म्यांमारदेशे व्यापारस्य अवसरानां निवेशस्य च सूचनां दातुं समर्पिताः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र म्यान्मारदेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति- 1. वाणिज्यमन्त्रालयः (www.commerce.gov.mm): वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थले म्यांमारदेशे व्यापारनीतिविनियमाः, निवेशावसराः, बाजारविश्लेषणं च अद्यतनसूचनाः प्रदत्ताः सन्ति। 2. निवेश-कम्पनी-प्रशासननिदेशालयः (www.dica.gov.mm): DICA-जालस्थले कम्पनीपञ्जीकरणप्रक्रियाणां, निवेशकायदानानां, विदेशीयनिवेशकानां कृते नियमानाम्, निवेशार्थं प्रमुखक्षेत्राणां विषये च अद्यतनसूचनाः प्रदाति 3. म्यांमारस्य वाणिज्यसङ्घस्य उद्योगसङ्घस्य संघः (www.umfcci.com.mm): UMFCCI म्यांमारदेशे निजी उद्यमानाम् हितस्य प्रतिनिधित्वं करोति। तेषां जालपुटे व्यापारसम्बद्धाः वार्ताः, संजालस्य अवसरानां कृते इवेण्ट् कैलेण्डर्, सदस्यनिर्देशिका, तथैव म्यान्मारदेशे व्यापारं कर्तुं संसाधनाः च प्राप्यन्ते । 4. विश्वबैङ्क - व्यवसायं कर्तुं - म्यांमार (www.doingbusiness.org/en/data/exploreeconomies/myanmar): विश्वबैङ्कस्य व्यवसायं कर्तुं परियोजनायाः एतत् जालपुटं केवलं म्यांमारदेशे व्यवसायं आरभ्यत इति विषये आवश्यकसूचनाः यथा सम्बद्धविनियमाः प्रदातुं केन्द्रीक्रियते निर्माण-अनुज्ञापत्राणि, प्रासंगिकसम्पर्कविवरणैः सह आवश्यकानि अनुज्ञापत्राणि/अनुज्ञापत्राणि/पञ्जीकरणप्रक्रियाभिः सह निबध्नन्ति। 5. इन्वेस्ट यांगोन (investyangon.gov.mm) - इन्वेस्ट यांगोन इन्वेस्ट् यंगोन भूमि अधिग्रहणविवरणं सहितं सुव्यवस्थितप्रक्रियाणां माध्यमेन पर्याप्तसमर्थनं प्रदातुं क्षेत्रे विदेशीयनिवेशान् आकर्षयितुं समर्पितेन याङ्गोनक्षेत्रीयसर्वकारेण निर्मितस्य आधिकारिकस्य एकस्थानस्य मञ्चस्य रूपेण कार्यं करोति लक्षितक्षेत्रेषु तस्य राजधानीनगरं - याङ्गोन् -इत्यत्र केन्द्रीकृत्य । 6. मिज्जिमा बिजनेस वीकली (www.mizzimaburmese.com/category/business-news/burmese/): मिज्जिमा एकः ऑनलाइन न्यूज एजेन्सी अस्ति या वित्त & बैंकिंग उद्योगस्य अपडेट् सहितं विविधक्षेत्रं कवरं करोति तथा च शीर्षकार्यकारीणां साक्षात्कारं, नीतिविश्लेषणं, समाचारं च दर्शयति म्यांमारदेशे निवेशप्रवृत्तीनां विषये। 7. म्यांमार बिजनेस टुडे (www.mmbiztoday.com): कृषितः पर्यटनपर्यन्तं, वित्ततः अचलसम्पत्पर्यन्तं, व्यापारतः दूरसञ्चारपर्यन्तं विविधक्षेत्रेषु अद्यतनसमाचारलेखान् प्रदातुं प्रसिद्धा व्यापारपत्रिका – महत्त्वपूर्णसूचनाः विस्तृतश्रेणीं गृह्णाति देशस्य व्यापारवातावरणे रुचिं विद्यमानानाम् जनानां कृते। एतानि जालपुटानि म्यान्मारदेशस्य आर्थिकव्यापारवातावरणस्य बहुमूल्यं अन्वेषणं प्रददति । उपयोक्तारः अस्मिन् उदयमानदेशे व्यापारं कर्तुं वा निवेशं कर्तुं वा सूचितनिर्णयान् कर्तुं आवश्यकानां नियमानाम्, नीतीनां, निवेशस्य अवसरानां, विपण्यसंशोधनप्रतिवेदनानां, उद्योगप्रवृत्तीनां च विषये सूचनां प्राप्तुं शक्नुवन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र म्यान्मारदेशस्य केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. म्यांमारव्यापारपोर्टलम् - म्यांमारदेशे वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थलं, यत्र व्यापकव्यापारदत्तांशः आँकडाश्च प्राप्यन्ते। वेबसाइटः https://www.myanmartradeportal.gov.mm 2. केन्द्रीयसांख्यिकीयसङ्गठनम् (CSO) - CSO वेबसाइट् म्यांमारस्य आर्थिकव्यापारसांख्यिकीयानां विस्तृतश्रेणीं प्रदाति, यत्र आयातः, निर्यातः, व्यापारसन्तुलनस्य आँकडानि च सन्ति जालपुटम् : http://mmsis.gov.mm 3. ASEANstats - अस्मिन् क्षेत्रीयसांख्यिकीयदत्तांशकोशे म्यांमारसहितस्य सदस्यदेशानां व्यापारसूचनाः समाविष्टाः सन्ति । उपयोक्तारः विविधान् आर्थिकसूचकान् व्यापारसांख्यिकीयान् च प्राप्तुं शक्नुवन्ति । जालपुटम् : https://data.aseanstats.org 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः - अयं वैश्विकदत्तांशकोशः म्यांमारसहितस्य 170 तः अधिकानां देशानाम् विस्तृतद्विपक्षीयव्यापारदत्तांशस्य प्रवेशं प्रदाति। उपयोक्तारः देशेन, वस्तुना, समयावधिना वा अन्वेषणं कर्तुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org 5. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा - एकः व्यापकः संसाधनः यः म्यांमारसहितस्य विश्वव्यापीरूपेण व्यक्तिगतदेशानां विस्तृत आयातनिर्यातानां आँकडानि प्रदाति। जालपुटम् : https://www.trademap.org 6. विश्वबैङ्कस्य डाटाबैङ्कः - एतत् मञ्चं वैश्विकविकाससूचकानां विस्तृतश्रेणीं प्राप्तुं विविधस्रोताभ्यां आर्थिकदत्तांशं च प्रदाति येषु म्यांमारस्य अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानि समाविष्टानि सन्ति। जालपुटम् : https://databank.worldbank.org/home.aspx

B2b मञ्चाः

म्यान्मारदेशे अनेके B2B मञ्चाः सन्ति ये व्यवसायानां कृते सम्बद्धतां, सहकार्यं च कर्तुं अवसरान् प्रददति । अत्र स्वस्वजालस्थलैः सह कतिचन प्रमुखाः मञ्चाः सन्ति- 1. Bizbuysell Myanmar (www.bizbuysell.com.mm): एषः मञ्चः व्यवसायानां क्रयविक्रयस्य विपण्यस्थानं प्रदाति। एतेन व्यवसायस्वामिनः विक्रयणार्थं स्वव्यापाराणां सूचीकरणं कर्तुं शक्नुवन्ति तथा च सम्भाव्यक्रेतारः उपलब्धविकल्पानां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति । 2. म्यांमारव्यापारसंजालम् (www.myanmarbusinessnetwork.net): एतत् मञ्चं संजालमञ्चरूपेण कार्यं करोति, म्यांमारदेशे संचालितस्थानीयान् अन्तर्राष्ट्रीयव्यापारान् च संयोजयति। एतेन ते सूचनां साझां कर्तुं, साझेदारी निर्मातुं, व्यापारस्य अवसरान् अन्वेष्टुं च समर्थाः भवन्ति । 3. BaganTrade (www.bagantrade.com): BaganTrade एकः ऑनलाइनव्यापारमञ्चः अस्ति यः कृषि, निर्माण, वस्त्र, स्वास्थ्यसेवा, इत्यादिषु विभिन्नक्षेत्रेषु घरेलु-अन्तर्राष्ट्रीयव्यापारस्य सुविधां करोति। 4. वैश्विकव्यापार-पोर्टल् (gtp.com.mm): 2009 तः म्यांमार-देशे व्यापकव्यापारसेवाः प्रदातुं वैश्विकव्यापार-पोर्टल् देशस्य अन्तः विविध-उद्योगैः सम्बद्धानां व्यावसायिकनिर्देशिकानां विस्तृतश्रेणीं प्रदाति 5. BuyerSeller.asia (myanmar.buyerseller.asia) – एषः मञ्चः एकं ऑनलाइन-बाजारस्थानं प्रदातुं क्रेतृभ्यः विक्रेतृभिः सह संयोजयति यत्र कम्पनयः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति यस्य परिणामेण सम्भाव्यसहकार्यं वा साझेदारी वा भवति। 6. ConnectNGet (connectnget.com) – ConnectNGet म्यांमारस्य बाजारस्य अन्तः उत्पादवर्गस्य आवश्यकतायाः अथवा उत्पादस्य आपूर्तिस्य आवश्यकतायाः आधारेण व्यवसायानां मेलनं कृत्वा B2B संयोजनानां कृते मध्यस्थरूपेण कार्यं करोति। 7.TradeKey.my – अस्मिन् वैश्विक B2B पोर्टले म्यांमार(https://www.tradekey.my/mmy-ernumen.htm) सहित विभिन्नदेशानां कृते समर्पिताः विभागाः सन्ति। व्यवसायाः अस्मिन् साइट् मध्ये प्रोफाइल् निर्मातुम् अर्हन्ति यत्र ते स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति; देशस्य अन्तः सम्भाव्यसप्लायर/क्रेतारः अन्वेष्टुं उपयोक्तृभ्यः अपि सहायतां करोति । एते मञ्चाः राष्ट्रिय/अन्तर्राष्ट्रीयवितरकैः/क्रेतृभिः सह स्थानीयनिर्मातृणां/आपूर्तिकर्तानां मध्ये सम्पर्कं सक्षमं कृत्वा अथवा म्यांमारस्य व्यावसायिकपारिस्थितिकीतन्त्रस्य अन्तः विभिन्नसंस्थानां मध्ये सहकार्यं पोषयित्वा व्यावसायिकवृद्धेः मार्गं प्रददति।
//