More

TogTok

मुख्यविपणयः
right
देश अवलोकन
दक्षिण अमेरिकादेशस्य पश्चिमतटे स्थितः पेरुदेशः आकर्षकः देशः अस्ति । अस्य उत्तरदिशि इक्वाडोर-कोलम्बिया-देशः, पूर्वदिशि ब्राजील्-देशः, दक्षिणपूर्वदिशि बोलिविया-देशः, दक्षिणदिशि चिली-देशः, पश्चिमदिशि प्रशान्तमहासागरः च अस्ति । ३२ मिलियनतः अधिकजनसंख्यायुक्तं पेरुदेशः समृद्धसांस्कृतिकविरासतां विविधजातीयसमूहानां च कृते प्रसिद्धः अस्ति । राजभाषा स्पेन्भाषा अस्ति, यद्यपि क्वेचुआ, आयमारा इत्यादीनां देशीभाषाः अपि अनेकेषां पेरुदेशवासिनां भाष्यन्ते । पेरुदेशस्य विविधः भूगोलः अस्ति यस्मिन् तटीयमैदानीः, एण्डीज-पर्वत-सदृशाः उच्चाः पर्वताः ये उत्तरतः दक्षिणपर्यन्तं स्वक्षेत्रे प्रचलन्ति, तस्य पूर्वदिशि अमेजन-वर्षावनस्य विशालः भागः च सन्ति देशस्य प्राकृतिकसौन्दर्यं पर्यटकानाम् आकर्षणं करोति ये माचूपिच्चू-नगरे पादचारेण अथवा अमेजन-नद्याः अन्वेषणम् इत्यादीनां क्रियाकलापानाम् कृते आगच्छन्ति । पेरुदेशस्य अर्थव्यवस्था दक्षिण-अमेरिकादेशस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमः अस्ति, यत्र खननम् (विशेषतः ताम्रं), निर्माणं (वस्त्रं), कृषिः (आलूः तस्य मुख्यसस्यानां मध्ये एकः अस्ति), सेवाः (पर्यटनम्) इत्यादयः क्षेत्राणि सन्ति ताम्रं, सुवर्णं, काफीबीन्स्, वस्त्रं, मत्स्यपदार्थाः इत्यादीनां उत्पादानाम् निर्यातेन पेरुदेशस्य अर्थव्यवस्थायाः उन्नयनं अन्तिमेषु वर्षेषु साहाय्यं कृतम् अस्ति । संस्कृतिदृष्ट्या पेरुदेशस्य समृद्धः इतिहासः अस्ति यः सहस्रवर्षेभ्यः पूर्वं स्थापितः । एकदा अत्र इन्कासाम्राज्यादिप्राचीनसभ्यतानां गृहम् आसीत् येषु माचूपिच्चू इत्यादीनि प्रभावशालिनः संरचनानि निर्मिताः आसन् । अद्यत्वे पेरुदेशस्य संस्कृतिः स्पेन्देशस्य उपनिवेशवादस्य प्रभावैः सह देशीपरम्पराणां मिश्रणं करोति । पेरुदेशस्य संस्कृतिषु अपि भोजनस्य महत्त्वपूर्णा भूमिका अस्ति । पारम्परिकव्यञ्जनेषु सेविचे (साइट्रसरसेषु मरीनेट् कृतं कच्चा मत्स्यं), लोमो साल्टाडो (गोमांसयुक्तं हलचल-फ्राइ-व्यञ्जनं), एण्टिकुचोस् (ग्रिल-कृतं कटहरं), पिस्को-अम्ला (द्राक्षा-ब्राण्डी-तः निर्मितं काकटेल्) च सन्ति समग्रतया पेरुदेशः आगन्तुकानां कृते तटीयमरुभूमितः उच्चपर्वतपर्यन्तं श्वासप्रश्वासयोः कृते दृश्यमानानि प्रददाति तथा च प्राचीनपरम्पराणां आधुनिकप्रभावानाञ्च उत्सवं कुर्वन् जीवन्तं सांस्कृतिकदृश्यं प्रददाति
राष्ट्रीय मुद्रा
पेरुदेशस्य मुद्रा पेरुदेशस्य सोल् (PEN) अस्ति । सोल् पेरुदेशस्य आधिकारिकमुद्रा अस्ति, तस्य संक्षिप्तरूपेण S/ इति भवति । १९९१ तमे वर्षे पेरुदेशस्य इन्टि इत्यस्य स्थाने अस्य प्रवर्तनं कृतम् । पेरुदेशस्य सोल् पेरुदेशस्य केन्द्रीयरिजर्वबैङ्केन (BCR) निर्गतं भवति, यत् स्थिरतां स्थापयितुं महङ्गानि निवारयितुं च तस्य आपूर्तिं नियन्त्रयति । प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं सोल् इत्यस्य मूल्यं स्थिरं स्थापयितुं बैंकस्य उद्देश्यम् अस्ति । पेरुदेशे नोट्स् १०, २०, ५०, १०० सोल् इति मूल्येषु भवन्ति । प्रत्येकं विधेयकं पेरुदेशस्य इतिहासस्य अथवा महत्त्वपूर्णसांस्कृतिकस्थलानां प्रमुखाः व्यक्तिः दृश्यन्ते । मुद्राः अपि उपयुज्यन्ते, १, २, ५ तलवयोः मूल्येषु, सेन्टिमोस् इत्यादिषु लघुमूल्येषु च उपलभ्यन्ते । पेरुदेशः तुल्यकालिकरूपेण नकद-आधारित-अर्थव्यवस्थां चालयति यत्र बहवः व्यवसायाः डिजिटल-व्यवहारस्य उपरि नकद-देयताम् अङ्गीकुर्वन्ति । परन्तु प्रमुखनगरेषु पर्यटनस्थलेषु च क्रेडिट् कार्ड् बहुधा स्वीकृताः सन्ति । पेरुदेशस्य तलवे विदेशीयमुद्रायाः आदानप्रदानं कुर्वन् सामान्यतया अधिकृतविनिमयकार्यालयानाम् अथवा बङ्कानां माध्यमेन उचितदराणि सुनिश्चित्य तत् कर्तुं सर्वोत्तमम्। तदतिरिक्तं एटीएम सामान्यतया सम्पूर्णेषु नगरीयक्षेत्रेषु दृश्यन्ते यत्र आगन्तुकाः स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन स्थानीयमुद्रां निष्कासयितुं शक्नुवन्ति । पेरुदेशे नकलीबिलानां प्रसारणस्य कारणेन यात्रिकाणां कृते सावधानता महत्त्वपूर्णा अस्ति। परिवर्तनं प्राप्य वा बृहत् बिलैः सह क्रयणं कुर्वन् सावधानतां कृत्वा कस्यापि सम्भाव्यसमस्यानां न्यूनीकरणे सहायकं भवितुम् अर्हति । समग्रतया, पेरु-देशस्य सोल्-कार्यं कथं भवति इति अवगत्य आगन्तुकानां कृते अस्मिन् सुन्दरे दक्षिण-अमेरिका-देशे वाससमये तेषां वित्तस्य योजनायां सहायतां कर्तुं शक्यते
विनिमय दर
पेरुदेशस्य कानूनीमुद्रा पेरुदेशस्य सोल् (PEN) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतेषु दरेषु प्रतिदिनं उतार-चढावः भवितुम् अर्हति । [विशिष्टतिथि] यावत् अनुमानितविनिमयदराः सन्ति : १. - १ अमेरिकी डॉलर (USD) = X पेरू सोल (PEN) - 1 यूरो (EUR) = X पेरु सोल (PEN) - १ ब्रिटिश पाउण्ड् (GBP) = X पेरू सोल (PEN) . कृपया मनसि धारयन्तु यत् एते आँकडा: अद्यतनाः न भवेयुः तथा च सटीकं वर्तमानं च विनिमयदरं ज्ञातुं विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे पृच्छितुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
पेरुदेशः सांस्कृतिकदृष्ट्या समृद्धः देशः अस्ति यत्र वर्षे पूर्णे विविधाः उत्सवाः, उत्सवाः च भवन्ति । एकः उल्लेखनीयः उत्सवः अस्ति इन्टि रायमी, यः जूनमासस्य २४ दिनाङ्के आचर्यते । इन्ति रायमि अर्थात् "सूर्यस्य उत्सवः" इन्कान् सूर्यदेवस्य इन्ति इत्यस्य सम्मानं करोति । प्राचीन इन्काकाले उत्पन्नस्य पश्चात् २० शताब्द्यां पुनः सजीवस्य अस्मिन् उत्सवे स्थानीयजनाः पारम्परिकवेषं धारयन्ति, प्रकृतेः कृषिस्य च प्रति तेषां श्रद्धायाः प्रतीकं विविधान् संस्कारान् पुनः कुर्वन्ति मुख्यः कार्यक्रमः कुस्को-नगरस्य समीपे स्थिते इन्का-दुर्गे साक्सायहुआमान्-नगरे भवति । ऐतिहासिक-इन्का-पात्राणां प्रतिनिधित्वेन शासक-सदृश-आकृतीनां नेतृत्वे शोभायात्रा मुख्यचतुष्कं प्रति गच्छति यत्र सूर्यदेवतायाः अर्पणं भवति पेरुदेशे अन्यः महत्त्वपूर्णः उत्सवः अस्ति Fiestas Patrias इति उत्सवः, यः स्वातन्त्र्यदिवसः इति अपि ज्ञायते, यः प्रतिवर्षं जुलै-मासस्य २८, २९ दिनाङ्केषु आयोजितः भवति । अयं अवकाशः १८२१ तमे वर्षे पेरुदेशस्य स्पेन्-शासनात् स्वातन्त्र्यस्य स्मरणं करोति ।अस्मिन् उत्सवे पेरु-देशस्य विभिन्नक्षेत्रेभ्यः पारम्परिकसङ्गीतं नृत्यं च दर्शयति रङ्गिणः परेडाः सन्ति अन्तर्राष्ट्रीयं ध्यानं आकर्षयति एकः अद्वितीयः उत्सवः चमत्कारस्य स्वामी (Señor de los Milagros) इति । अक्टोबर्-मासस्य मासे लीमा-नगरस्य बैरिओस् आल्टोस्-परिसरस्य उत्सवः अयं कोटि-कोटि-भक्त-अनुयायिनां आकर्षणं करोति, ये औपनिवेशिक-काले चित्रितस्य ख्रीष्टस्य चित्रणस्य विशालस्य भित्तिचित्रस्य सम्मानार्थं बैंगनी-वस्त्रं धारयित्वा वीथिषु गच्छन्ति अस्मिन् धार्मिकशोभायात्रायां आस्था-संस्कृतेः दृढं बन्धनं दृश्यते । एतेषां प्रमुखपर्वणां अतिरिक्तं स्थानीयपरम्पराणां प्रकाशनं कुर्वन्तः अन्ये अपि असंख्याकाः क्षेत्रीयाः उत्सवाः सन्ति यथा कुस्कोनगरे कोर्पस् क्रिस्टी उत्सवः अथवा प्रत्येकं मार्चमासे आयोजितः ला वेण्डिमिया फसलमहोत्सवः एते उत्सवाः न केवलं पेरुदेशवासिनां कृते स्वसांस्कृतिकविरासतां श्रद्धांजलिम् अर्पयितुं अवसरं ददति अपितु आगन्तुकानां कृते जीवन्तं संगीतं, विस्तृतवेषभूषाः, सेविचे अथवा एण्टिकुचोस् (ग्रिल-कृतं कटुकं गोमांस-हृदयं) इत्यादीनां स्वादिष्टानां व्यञ्जनानां प्रदर्शनेन पेरु-संस्कृतौ विमर्शकर-अनुभवं च प्रदास्यन्ति शिल्पानि च ।
विदेशव्यापारस्य स्थितिः
पेरुदेशः दक्षिण-अमेरिकादेशस्य एकः देशः अस्ति यस्य अर्थव्यवस्था विविधा, जीवन्तं च अस्ति । अयं खनिजाः, कृषिः, मत्स्यपालनं च इत्यादिभिः समृद्धैः प्राकृतिकसंसाधनैः प्रसिद्धम् अस्ति । पेरुदेशस्य अर्थव्यवस्थायां खनिजानाम् महती भूमिका अस्ति, ताम्रं देशस्य बृहत्तमं निर्यातं भवति । पेरुदेशः विश्वस्य ताम्रस्य प्रमुखेषु उत्पादकेषु अन्यतमः अस्ति, तेषां कुलनिर्यातस्य पर्याप्तं भागं अत्रैव भवति । अन्येषु खनिजनिर्यातेषु जस्ता, सुवर्ण, रजत, सीसः च सन्ति । पेरुदेशस्य व्यापारक्षेत्रे कृषिः अपि अत्यावश्यकी भूमिकां निर्वहति । अयं देशः कृषिजन्यपदार्थैः प्रसिद्धः अस्ति यथा काफी, कोकोबीन्स्, फलानि (एवोकाडो सहितम्), मत्स्यपदार्थाः (एन्कोवी इत्यादयः) च एतानि कृषिवस्तूनि विश्वस्य विभिन्नदेशेभ्यः निर्यातयन्ति । पेरुदेशेन वस्त्राणि, वस्त्रवस्तूनि इत्यादीनां अपारम्परिकनिर्यातानां विषये ध्यानं दत्त्वा स्वस्य निर्यातस्य आधारस्य विविधतां कर्तुं प्रयत्नाः कृताः । प्रतिस्पर्धात्मकनिर्माणव्ययस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् कारणेन वस्त्र-उद्योगे अन्तिमेषु वर्षेषु महती वृद्धिः अभवत् । निर्यातस्य अतिरिक्तं पेरुदेशः यन्त्राणि उपकरणानि, पेट्रोलियमपदार्थाः, वाहनभागाः,टिक्स्,, इलेक्ट्रॉनिक्स,उपभोक्तृवस्तूनाम् इत्यादीनां वस्तूनाम् आन्तरिकमागधां पूर्तयितुं विभिन्नदेशेभ्यः आयातेषु अपि संलग्नाः सन्ति पेरुदेशस्य प्रमुखव्यापारसाझेदाराः चीनदेशः (यत् पेरुदेशस्य निर्यातस्य बृहत्तमं गन्तव्यं भवति), अमेरिकादेशः (यत् आयातस्रोतस्य निर्यातगन्तव्यस्य च कार्यं करोति), ब्राजील् (यस्य सह दृढद्विपक्षीयव्यापारसम्बन्धाः सन्ति), स्पेनदेशाः इत्यादयः यूरोपीयसङ्घस्य देशाः सन्ति ,चिली च( तेषां सामीप्यम् दृष्ट्वा)। पेरु-सर्वकारेण विश्वव्यापीभिः अनेकैः देशैः सह मुक्तव्यापारसम्झौतेषु हस्ताक्षरं कृत्वा अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं उद्दिश्य नीतयः कार्यान्विताः सन्ति । एतेषां सम्झौतानां कृते विदेशीयनिवेशस्य अनुकूलपरिस्थितयः निर्मातुं, राष्ट्राणां मध्ये आर्थिकसहकार्यं वर्धयितुं च साहाय्यं कृतम् । समग्रतया,पेरुदेशे व्यापारस्य स्थितिः प्राकृतिकसंसाधनानाम्,विश्वसनीयआपूर्तिशृङ्खलानां,सशक्तव्यापारसम्बन्धानां,अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयन्तः अनुकूलसरकारीनीतीनां च कारणात् सुदृढं वर्तते。
बाजार विकास सम्भावना
पेरुदेशः विदेशव्यापारविपण्यविकासस्य अपारसंभावनायुक्तः देशः अस्ति । दक्षिण अमेरिकादेशे अस्य सामरिकस्थानं समृद्धप्राकृतिकसंसाधनैः सह वर्धमानेन अर्थव्यवस्थायाः च अन्तर्राष्ट्रीयव्यापाराणां कृते आकर्षकं गन्तव्यं भवति पेरुदेशस्य प्रमुखलाभानां मध्ये एकः निर्यातोत्पादानाम् विविधता अस्ति । अयं देशः खनन-उद्योगस्य कृते प्रसिद्धः अस्ति, ताम्र-रजत-जस्ता-सुवर्ण-उत्पादकेषु विश्वस्य बृहत्तमेषु अन्यतमः अस्ति । तदतिरिक्तं पेरुदेशे कृषिक्षेत्रं समृद्धं वर्तते यत् काफी, कोकोबीन्स्, एवोकाडो, शतावरी इत्यादीनां वस्तूनाम् निर्यातं करोति । अपि च पेरुदेशः विश्वस्य देशैः सह मुक्तव्यापारसम्झौतानां (FTA) सक्रियरूपेण अनुसरणं कुर्वन् अस्ति । एतेषु संयुक्तराज्यसंस्था-पेरुव्यापारप्रवर्धनसम्झौतेन (PTPA) माध्यमेन अमेरिकादेशेन सह तथा च पार-प्रशांतसाझेदारीविषये व्यापकप्रगतिशीलसमझौतेन (CPTPP) एशियादेशस्य अनेकदेशैः सह सम्झौताः सन्ति एते मुक्तव्यापारपत्राणि विदेशीयव्यापारिणां कृते व्यापारबाधां न्यूनीकृत्य पेरुदेशस्य विपण्यं प्राप्तुं अनुकूलानि परिस्थितयः प्रददति। अन्तिमेषु वर्षेषु पेरुदेशः अमेरिका-चीन-इत्यादीनां पारम्परिक-विपणानाम् परं स्वस्य व्यापारिक-साझेदारानाम् विविधतां कर्तुं अपि केन्द्रितः अस्ति । भारतं, मलेशिया इत्यादिषु उदयमानविपण्येषु नूतनावकाशान् अन्वेष्टुं ब्राजील्, मेक्सिको इत्यादिभिः लैटिन-अमेरिकादेशस्य देशैः सह आर्थिकसम्बन्धं सुदृढं कृतवान् पेरुदेशस्य विदेशव्यापारक्षमतायाः विस्तारे आधारभूतसंरचनानां निवेशानां महत्त्वपूर्णा भूमिका अस्ति । बन्दरगाहस्य, विमानस्थानकस्य च विस्तारः इत्यादिभिः परियोजनाभिः वैश्विकविपण्यैः सह सम्पर्कः वर्धितः । एतत् आधारभूतसंरचनासुधारं रसददक्षतां सुलभं करोति तथा च अधिकानि अन्तर्राष्ट्रीयकम्पनयः देशस्य अन्तः निवेशं कर्तुं वा स्वस्य उपस्थितिं स्थापयितुं वा आकर्षयन्ति। अपि च पेरुदेशे स्थिरराजनैतिकवातावरणस्य, व्यापारसमर्थकनीतीनां च कारणेन आकर्षकनिवेशवातावरणं प्राप्यते । करविच्छेदः, सुव्यवस्थिताः नौकरशाहीप्रक्रियाः इत्यादीनि प्रोत्साहनं प्रदातुं प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं सर्वकारेण उपक्रमाः कार्यान्विताः सन्ति। समग्रतया, अनुकूलव्यापारसम्झौतानां निवेशजलवायुवर्धनेन च सह मिलित्वा निर्यातउत्पादानाम् विविधश्रेण्या सह; इदं स्पष्टं यत् पेरुदेशे विदेशीयव्यापारविपण्यविकासस्य महती क्षमता अस्ति।एतेन दक्षिण अमेरिकादेशे अवसरान् इच्छन्तीनां अन्तर्राष्ट्रीयव्यापाराणां कृते इदं आकर्षकं गन्तव्यं भवति
विपण्यां उष्णविक्रयणानि उत्पादानि
पेरुदेशे निर्यातार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषये विचारणीयाः अनेकाः कारकाः सन्ति । स्थानीयविपण्यं उपभोक्तृप्राथमिकतां च अवगत्य व्यवसायाः पेरुदेशस्य विदेशव्यापारबाजारे किं किं सम्यक् विक्रीयते इति विषये सूचितनिर्णयं कर्तुं शक्नुवन्ति । पेरुदेशे एकः उद्योगः यः उत्तमं प्रदर्शनं करोति सः कृषिः अस्ति । विविधजलवायुः, उर्वरभूमिः च अस्य देशे क्विनोआ, एवोकाडो, कॉफी, काको इत्यादीनि विविधानि उच्चगुणवत्तायुक्तानि कृषिजन्यपदार्थानि उत्पाद्यन्ते एतेषां वस्तूनाम् अद्वितीयस्वादानाम्, स्वास्थ्यलाभानां च कारणेन देशे विदेशे च लोकप्रियता प्राप्ता अस्ति । अपि च अन्तर्राष्ट्रीयविपण्येषु हस्तशिल्पम् अपि एकः प्रार्थितः वस्तु अभवत् । पेरुदेशस्य शिल्पिनः पीढयः यावत् प्रचलितानां तकनीकानां उपयोगेन पारम्परिकशिल्पस्य उत्पादनस्य कौशलस्य कृते प्रसिद्धाः सन्ति । अल्पाका ऊनवस्त्राणि, कुम्भकाराः, रजतात् अथवा अर्धमूल्यं पाषाणैः निर्मिताः आभूषणाः इत्यादयः उत्पादाः पर्यटकैः संग्राहकैः च समानरूपेण अत्यन्तं मूल्यं ददति अन्तिमेषु वर्षेषु पर्यावरण-अनुकूल-वस्तूनाम् आग्रहे विश्वे महती वृद्धिः अभवत् । एषा प्रवृत्तिः पेरुदेशस्य निर्यातकानां कृते अवसरं प्रस्तुतं करोति ये वेणुः अथवा जैविककर्पासः इत्यादिभ्यः प्राकृतिकसामग्रीभ्यः स्रोतः स्थायिविकल्पान् प्रदातुं शक्नुवन्ति। अन्यः पक्षः विचारणीयः अस्ति यत् पेरुदेशस्य संस्कृतिः एव अस्ति या एण्डीज-वस्त्रम् इत्यादीनां पारम्परिकवस्त्राणां प्रचारस्य अवसरान् प्रदाति अथवा इन्कासाम्राज्यादिदेशीयसंस्कृतीभ्यः प्रेरितानां अनुष्ठानवस्त्रस्य प्रचारस्य अवसरान् प्रददाति Moreover, with increasing interest in wellness and personal care merchandise globally , पेरुदेशस्य देशीसामग्रीणां उपयोगः प्राकृतिकत्वक्-संरक्षण-उत्पादानाम् उपयोगं कर्तुं शक्यते यत्र क्विनोआ-अर्कः अथवा एण्डीज-जडीबुटी इत्यादीनां तत्त्वानां उपयोगः भवति येषां चिकित्सागुणाः सन्ति। अन्तिमतः परन्तु महत्त्वपूर्णतया, निर्यातप्रयोजनार्थं उत्पादानाम् चयनं कुर्वन् वर्तमानवैश्विकप्रवृत्तिषु ध्यानं दत्तुं महत्त्वपूर्णं भवति भवेत् तत् इलेक्ट्रॉनिक्स,फैशन परिधानं वा सुपरफूड्स इत्यादीनि, उत्पादपरिधिं समायोजयित्वा तदनुसारं विश्वव्यापीरूपेण प्रचलितग्राहकहितानाम् पूंजीकरणं सक्षमं करिष्यति,. निष्कर्षतः,, पेरुस्य विदेशीयव्यापारबाजारे समृद्धिम् उद्दिश्य निर्यातकाः स्थानीयकृषिशक्तिः,स्थायिप्रथाः,सांस्कृतिकविरासतां प्रशंसा,& वैश्विकप्रवृत्तयः इत्यादीनां कारकानाम् अवलोकनं कुर्वन्तु।यद्यपि एषः 300-शब्दानां पाठः केवलं विक्रियमाणानां सम्भाव्यउत्पादवर्गाणां अवलोकनं प्रदाति सफलतापूर्वक पेरुस्य विदेशीयव्यापारबाजारस्य अन्तः।, अग्रे विपण्यसंशोधनं कृत्वा स्थानीयव्यापारसाझेदारैः सह सहकार्यं कृत्वा निर्यातार्थं सर्वाधिकं लाभप्रदं उत्पादचयनस्य उत्तमसमझं सुनिश्चितं करिष्यति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण अमेरिकादेशे स्थितः पेरुदेशः सांस्कृतिकरूपेण समृद्धः देशः अस्ति यस्य ग्राहकलक्षणाः अद्वितीयाः सन्ति, केचन सामाजिकाः वर्जनाः च सन्ति । यदा पेरुदेशे ग्राहकलक्षणस्य विषयः आगच्छति तदा आतिथ्यस्य, उष्णतायाः च महत् मूल्यं भवति । पेरुदेशस्य ग्राहकाः व्यावसायिकव्यवहारं कुर्वन्तः व्यक्तिगतसम्बन्धान् विश्वासं च प्राथमिकताम् अददात् । कस्यापि व्यावसायिकविषयेषु चर्चां कर्तुं पूर्वं सम्बन्धनिर्माणं दीर्घकालीनसम्बन्धस्थापनं च महत्त्वपूर्णम् अस्ति। तदतिरिक्तं पेरुदेशस्य ग्राहकैः सह व्यवहारं कुर्वन् धैर्यं प्रमुखं भवति यतः ते प्रायः वार्तायां अधिकं शिथिलं दृष्टिकोणं प्राधान्यं ददति। पेरुदेशस्य जनाः अपि उत्तमसेवायाः, विस्तरेषु ध्यानस्य च प्रशंसाम् कुर्वन्ति । उत्तमग्राहकसेवाप्रदानेन तेषां आवश्यकतानां पूर्तये बहु दूरं गन्तुं शक्यते। तेषां चिन्तानां शीघ्रं कुशलतया च सम्बोधनं अत्यावश्यकम्। परन्तु पेरुदेशस्य ग्राहकैः सह संवादं कुर्वन् केचन वर्जनाः सन्ति येषां परिहारः करणीयः । प्रथमं राजनीतिविषये चर्चां वा देशस्य राजनैतिकस्थितेः आलोचनां वा परिहर्तव्यं यतः भिन्नमतानाम् कारणेन तनावः अपराधः वा भवितुम् अर्हति द्वितीयं धर्मः अन्यः संवेदनशीलः विषयः यस्य सावधानीपूर्वकं निवारणं कर्तव्यम्। पेरुदेशे गभीराः धार्मिकाः विश्वासाः सन्ति यत्र कैथोलिकधर्मः प्रमुखः धर्मः अस्ति यस्य अनुसरणं बहवः नागरिकाः कुर्वन्ति । ग्राहकेन न आरब्धं यावत् धार्मिकचर्चा न उपस्थापयितुं सर्वोत्तमम्। तृतीयम्, पेरुदेशे सामाजिक-आर्थिक-विषमतायां वा धन-असमानतायाः विषये वक्तुं परिहरन्तु यतः एतत् अनादरपूर्णं वा आक्षेपार्हं वा द्रष्टुं शक्यते । अन्तिमे, एतत् महत्त्वपूर्णं यत् पेरु-समाजस्य अन्तः परिवारस्य अत्यावश्यक-भूमिका भवति । कस्यचित् पारिवारिकमूल्यानां अनादरं कुर्वन्तः केचन टिप्पणीः वा कार्याणि गम्भीरतापूर्वकं गृहीत्वा भवतः व्यापारिकसम्बन्धानां हानिं कर्तुं शक्नुवन्ति। निष्कर्षतः, पेरुदेशस्य ग्राहकलक्षणानाम् अवगमनेन पेरुदेशस्य ग्राहकैः सह सफलपरस्परक्रियाः बहुधा वर्धयितुं शक्यन्ते, तेषां व्यावसायिकव्यवहारस्य प्रति आतिथ्यकेन्द्रितदृष्टिकोणस्य मूल्याङ्कनं कृत्वा राजनीतिः, धर्मः, धनविषमता, पारिवारिकमूल्यानि इत्यादीनां संवेदनशीलविषयाणां सम्मानं कृत्वा।
सीमाशुल्क प्रबन्धन प्रणाली
पेरुदेशः अद्वितीयसंस्कृतेः, आश्चर्यजनकदृश्यानां, ऐतिहासिकनिधिना च कृते प्रसिद्धः अस्ति । यदि भवान् अस्य आकर्षकदेशस्य भ्रमणस्य योजनां करोति तर्हि पेरुदेशस्य सीमाशुल्कविनियमानाम्, मार्गदर्शिकानां च अवगमनं अत्यावश्यकम् । पेरुदेशे स्वसीमानां अखण्डतां निर्वाहयितुम्, राष्ट्रियसुरक्षायाः रक्षणार्थं च विशिष्टानि सीमाशुल्कप्रबन्धनव्यवस्थानि स्थापितानि सन्ति । पेरुदेशस्य कस्मिन् अपि विमानस्थानके वा बन्दरगाहे वा आगत्य यात्रिकाणां सीमाशुल्कघोषणाप्रपत्रं दातव्यम् । अस्मिन् प्रपत्रे भवतः व्यक्तिगतसूचना, आगमनस्य उद्देश्यं, भवतः सामानस्य मूल्यं (उपहारसहितं), भवता वहितस्य प्रतिबन्धितप्रतिषिद्धवस्तूनाम् सूची च अवश्यं भवति इदं महत्त्वपूर्णं यत् पेरुदेशे कतिपयेषु वस्तूषु प्रतिबन्धाः स्थापिताः ये अवैधाः अथवा हानिकारकाः इति मन्यन्ते । एतेषु वस्तूनि अग्निबाणं, मादकद्रव्याणि, समुचितप्रमाणपत्रं विना कृषिजन्यपदार्थाः, विलुप्तप्रायजातीयपदार्थाः (यथा हस्तिदन्तम्), नकलीवस्तूनि, समुद्री-चोरी-सामग्री च सन्ति अपि च पेरुदेशे शुल्कमुक्तवस्तूनाम् आनेतुं शक्यते इति सीमाः सन्ति । सम्प्रति आगन्तुकाः अतिरिक्तकरं शुल्कं वा विना २ लीटरपर्यन्तं मद्यं (मद्यं वा स्प्रिट् वा) २०० सिगरेट् च आनेतुं शक्नुवन्ति । एतासां राशिं अतिक्रम्य सीमाशुल्काधिकारिभिः दण्डः वा जब्धः वा भवितुम् अर्हति । यात्रिकाः अपि अवगन्तुं अर्हन्ति यत् पेरुदेशे पुरातत्त्वीयवस्तूनाम्, सांस्कृतिकविरासतां च विषये कठोरविनियमाः सन्ति । पेरुदेशात् पुरातत्त्वावशेषस्य निर्यातं कर्तुं सख्यं निषिद्धं यावत् भवता तत्सम्बद्धाधिकारिभ्यः सम्यक् प्राधिकरणं न प्राप्तम् । पेरुदेशस्य सीमाशुल्क-निरीक्षणस्थानेषु सुचारुप्रक्रियायाः सुविधायै : १. 1. पासपोर्ट्, वीजा इत्यादयः सर्वे आवश्यकाः यात्रादस्तावेजाः वैधाः सन्ति इति सुनिश्चितं कुर्वन्तु। 2. प्रतिबन्धित/निषिद्धवस्तूनाम् प्रतिबन्धैः परिचितः भवतु। 3. स्वस्य सीमाशुल्कघोषणाप्रपत्रे सर्वाणि बहुमूल्यवस्तूनि समीचीनतया घोषयन्तु। 4. मद्यस्य तम्बाकू-उत्पादानाम् शुल्क-मुक्त-सीमायाः अतिक्रमणं परिहरन्तु। 5. सम्यक् प्राधिकरणं विना पेरुदेशात् बहिः किमपि सांस्कृतिकं वस्तु न नेतुम् प्रयासं न कुर्वन्तु। पेरुदेशस्य सीमाशुल्क-निरीक्षणस्थानेषु यात्रायां एतेषां मार्गदर्शिकानां पालनेन आगन्तुकाः राष्ट्रस्य नियमानाम् आदरं कुर्वन्तः, भविष्यत्पुस्तकानां कृते तस्य सांस्कृतिकविरासतां च संरक्षित्वा आनन्ददायकं यात्रां सुनिश्चितं कर्तुं शक्नुवन्ति
आयातकरनीतयः
पेरुदेशस्य आयातकरनीतेः उद्देश्यं देशे विदेशीयवस्तूनाम् प्रवेशस्य नियमनं नियन्त्रणं च भवति । घरेलु-उद्योगानाम् रक्षणस्य, स्थानीय-उत्पादानाम् प्रचारस्य, राजस्वस्य च साधनरूपेण आयात-करं सर्वकारः आरोपयति । पेरुदेशे आयातकरस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । तत्र भिन्नाः वर्गाः शुल्कसूचनाः च सन्ति ये प्रयोज्यदरं निर्धारयन्ति । सामान्यतया खाद्यं, औषधं, यन्त्राणि इत्यादीनां मूलभूतवस्तूनाम् करदराणि न्यूनानि भवन्ति अथवा किफायतीमूल्येषु तेषां उपलब्धतां सुनिश्चित्य करमुक्ताः अपि भवितुम् अर्हन्ति परन्तु इलेक्ट्रॉनिक्स, वाहनम्, उच्चस्तरीय उपभोक्तृवस्तूनाम् इत्यादीनां विलासपूर्णवस्तूनाम् सामान्यतया अधिककरदराणां सामना भवति । अत्यधिकं उपभोगं निरुत्साहयितुं घरेलुउत्पादनविकल्पान् प्रोत्साहयितुं च उद्देश्यम् अस्ति । एतेषां विलासवस्तूनाम् आयातकानां कररूपेण महतीं राशिं दातव्यम् । कृषिः, वस्त्रं च इत्यादीनां विशेषक्षेत्राणां विषये पेरुदेशे अपि विशिष्टाः नियमाः सन्ति । एतेषां क्षेत्राणां शुल्कानां माध्यमेन अतिरिक्तसंरक्षणं प्राप्यते यस्य उद्देश्यं विदेशीय उत्पादकानां प्रतिस्पर्धां सीमितं कृत्वा स्थानीयकृषकाणां निर्मातृणां च रक्षणं भवति। राष्ट्रियउद्योगानाम् अग्रे रक्षणार्थं पेरुदेशः अशुल्कबाधाः यथा कतिपयेषु आयातेषु कोटा प्रयोजयति ये विशिष्टसीमाम् अतिक्रमयन्ति अथवा देशे प्रवेशाय विशेषानुमतिः आवश्यकाः भवन्ति अन्तिमेषु वर्षेषु पेरुदेशः विश्वव्यापीरूपेण विभिन्नैः देशैः सह मुक्तव्यापारसम्झौतेषु हस्ताक्षरं कृत्वा व्यापारोदारीकरणस्य दिशि कार्यं कुर्वन् अस्ति । एतेषां सम्झौतानां उद्देश्यं सहभागिनां राष्ट्रेषु व्यापारितेषु निर्दिष्टेषु उत्पादेषु आयातकरस्य न्यूनीकरणं वा समाप्तिः वा भवति । समग्रतया पेरुदेशस्य आयातकरनीतिः स्वनागरिकाणां कृते उचितमूल्येन आवश्यकवस्तूनाम् प्रवेशं दातुं च स्वदेशीय-उद्योगानाम् रक्षणस्य मध्ये सन्तुलनं स्थापयितुं अभिप्रायः अस्ति
निर्यातकरनीतयः
पेरुदेशः दक्षिण-अमेरिकादेशे स्थितः देशः अस्ति यः निर्यात-उत्पादानाम् विविधतायाः कृते प्रसिद्धः अस्ति । देशे मालस्य निर्यातसम्बद्धाः अनेकाः करनीतयः कार्यान्विताः सन्ति, येषां उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशं आकर्षयितुं च अस्ति पेरुदेशस्य प्रमुखकरनीतिषु अन्यतमः सामान्यविक्रयकरः (IGV) अस्ति, यः निर्यातसहितस्य अधिकांशव्यापारिकक्रियाकलापयोः प्रवर्तते । परन्तु निर्यातः सामान्यतया अस्मात् करात् मुक्तः भवति, यतः ते शून्य-रेटेड्-आपूर्तिः इति मन्यन्ते । अस्य अर्थः अस्ति यत् निर्यातकानां मालस्य निर्यातात् प्राप्तस्य विक्रयराजस्वस्य उपरि आईजीवी दातुं न प्रयोजनम् । आईजीवी इत्यस्मात् छूटस्य अतिरिक्तं पेरुदेशः स्वस्य मुक्तव्यापारक्षेत्राणां (FTZ) कार्यक्रमस्य माध्यमेन निर्यातकानां कृते विविधानि प्रोत्साहनं लाभं च प्रदाति । एफटीजेड् इति निर्दिष्टक्षेत्राणि सन्ति यत्र कम्पनयः निर्माणप्रयोजनार्थं कच्चामालं वा घटकं वा शुल्कमुक्तं आयातुं शक्नुवन्ति । ततः एतेषु क्षेत्रेषु निर्मिताः समाप्ताः उत्पादाः किमपि करं शुल्कं वा न दत्त्वा निर्यातयितुं शक्यन्ते । पेरुदेशः विश्वस्य विभिन्नैः देशैः सह हस्ताक्षरितानां मुक्तव्यापारसम्झौतानां (FTA) माध्यमेन अपि स्वस्य निर्यातस्य प्रचारं करोति । एतेषु सम्झौतेषु पेरु-देशस्य तस्य भागीदारदेशानां च मध्ये व्यापारितविशिष्ट-उत्पादानाम् शुल्कं समाप्तं वा न्यूनीकरणं वा भवति । सम्प्रति पेरुदेशे संयुक्तराज्यसंस्था, कनाडा, चीन, यूरोपीयसङ्घस्य सदस्यैः इत्यादिभिः प्रमुखैः वैश्विक-अर्थव्यवस्थाभिः सह एफटीए-सम्झौताः सन्ति । निर्यातक्रियाकलापं अधिकं वर्धयितुं विदेशीयनिवेशं आकर्षयितुं च पेरुदेशः कृषिः खननम् इत्यादिषु कतिपयेषु क्षेत्रेषु नूतननिवेशात् उत्पन्नलाभानां कृते आयकरमुक्तिः इत्यादीनि अतिरिक्तप्रोत्साहनानि प्रदाति समग्रतया पेरुदेशस्य निर्यातकरनीतीनां उद्देश्यं भवति यत् निर्यातवस्तूनाम् उत्पन्नस्य विक्रयराजस्वस्य करमुक्तिं वा न्यूनीकृतदराणि वा प्रदातुं अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां कृते अनुकूलवातावरणं निर्मातुं शक्यते। एते उपायाः कम्पनीभ्यः स्वनिर्यातक्रियाकलापविस्तारार्थं प्रोत्साहयन्ति, तथैव पेरुदेशस्य विपण्येषु अवसरान् अन्विष्यमाणान् विदेशीयनिवेशकान् आकर्षयन्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिण अमेरिकादेशे स्थितः पेरुदेशः विश्वव्यापीरूपेण निर्यातितानां विविधानां उच्चगुणवत्तायुक्तानां च उत्पादानाम् कृते प्रतिष्ठां विकसितवान् अस्ति । निर्यातस्य विश्वसनीयतां गुणवत्तां च सुनिश्चित्य पेरुदेशेन निर्यातप्रमाणपत्राणि विविधानि कार्यान्वितानि सन्ति । पेरुदेशे एकं उल्लेखनीयं निर्यातप्रमाणपत्रं USDA जैविकप्रमाणपत्रम् अस्ति । एतत् प्रमाणीकरणं गारण्टीं ददाति यत् कृषिजन्यपदार्थाः यथा काफी, कोको, क्विनोआ, फलानि च कठोरजैविककृषिप्रथानां अनुसरणं कृत्वा उत्पाद्यन्ते । एतत् सुनिश्चितं करोति यत् एते उत्पादाः जैविक-उत्पादनस्य अन्तर्राष्ट्रीय-मानकान् पूरयन्ति तथा च कृत्रिम-रसायनानि आनुवंशिकरूपेण परिवर्तितानि जीवानि (GMOs) वा न सन्ति । तदतिरिक्तं पेरुदेशः कृषिनिर्यातानां कृते निष्पक्षव्यापारप्रमाणपत्रं प्रदाति । एतत् प्रमाणपत्रं पर्यावरणस्य स्थायित्वं प्राथमिकताम् अददात् कृषकाणां कृते उचितवेतनस्य, उत्तमकार्यस्थितेः च प्रवर्धनं प्रति केन्द्रितम् अस्ति । विभिन्नसंस्थाभिः निर्धारितं निष्पक्षव्यापारमानकानां पूर्तये पेरुदेशस्य निर्यातकाः अन्तर्राष्ट्रीयबाजारेषु प्रवेशं प्राप्नुवन्ति यत्र उपभोक्तारः नैतिकस्रोतस्य मूल्यं ददति पेरुदेशः खनन-उद्योगस्य कृते अपि प्रसिद्धः अस्ति; अतः ISO 14001: पर्यावरणप्रबन्धनप्रणाली (EMS) इत्यादीनां प्रमाणीकरणानां माध्यमेन उत्तरदायी खननप्रथाः सुनिश्चित्य तस्य दृढप्रतिबद्धता अस्ति एतत् प्रमाणीकरणं पुष्टिं करोति यत् खननकम्पनयः स्थायिमापदण्डेषु कार्यं कुर्वन्ति तथा च निष्कर्षणक्रियाकलापस्य समये पर्यावरणीयप्रभावं न्यूनीकरोति। अपि च, यदा पेरुदेशस्य प्रसिद्धवस्त्र-उद्योगात् वस्त्र-वस्त्र-निर्यातस्य विषयः आगच्छति तदा अल्पाका-ऊन-उत्पादाः अथवा GOTS (Global Organic Textile Standard) इत्यस्य अन्तर्गतं प्रमाणित-पिमा-कपास-वस्त्राणि सन्ति GOTS प्रमाणीकरणं गारण्टीं ददाति यत् एते वस्त्राणि हानिकारकरसायनानां उपयोगं विना सम्पूर्णे उत्पादनप्रक्रियायां जैविकतन्तुभिः निर्मिताः भवन्ति। सारांशतः पेरुदेशस्य निर्यातप्रमाणपत्रेषु कृषितः वस्त्रपर्यन्तं ततः परं च विविधक्षेत्राणि समाविष्टानि सन्ति । एते प्रमाणीकरणानि न केवलं पेरुवस्तूनाम् उच्चगुणवत्तां प्रदर्शयन्ति अपितु स्थायित्वप्रथानां विषये अन्तर्राष्ट्रीयमानकानां पालनम् अपि प्रमाणयन्ति, यदि विशिष्टोद्योगेषु प्रयोज्यम् अस्ति तर्हि निष्पक्षव्यापारसिद्धान्ताः। एतानि मान्यतानि पेरुदेशस्य निर्यातकानां वैश्विकग्राहकानाम् मध्ये विश्वासं स्थापयितुं साहाय्यं कुर्वन्ति ये नैतिकरूपेण स्रोतः उत्पादानाम् अधिकाधिकं अन्वेषणं कुर्वन्ति तथा च देशे आर्थिकवृद्धौ सकारात्मकं योगदानं ददति।
अनुशंसित रसद
दक्षिण-अमेरिकादेशे स्थितः पेरु-देशः समृद्ध-इतिहासस्य, विविध-प्राकृतिक-दृश्यानां च कृते प्रसिद्धः अस्ति । वर्धमान अर्थव्यवस्थायुक्तः देशः इति नाम्ना व्यवसायानां व्यक्तिनां च कृते विविधाः रसदविकल्पाः प्रददाति । यदा अन्तर्राष्ट्रीयनौकायानस्य विषयः आगच्छति तदा पेरुदेशे अनेके सुस्थापिताः बन्दरगाहाः सन्ति ये कुशलव्यापारमार्गाणां सुविधां कुर्वन्ति । लीमानगरस्य कल्लाओ-बन्दरगाहः देशस्य बृहत्तमः व्यस्ततमः च बन्दरगाहः अस्ति, यत्र विमानयानस्य, स्थलयानस्य च सुलभं प्रवेशः प्राप्यते । पेरुदेशे मालस्य आयातनिर्यातयोः द्वाररूपेण कार्यं करोति । विमानमालवाहनसेवानां कृते लीमानगरस्य जॉर्ज चावेज् अन्तर्राष्ट्रीयविमानस्थानकं पेरुदेशं अन्तर्राष्ट्रीयगन्तव्यस्थानैः सह सम्बद्धं मुख्यं केन्द्रम् अस्ति । आधुनिकमूलसंरचना, बहुभिः मालवाहकस्थानकैः च सह समयसंवेदनशीलानाम् अथवा उच्चमूल्यकवस्तूनाम् परिवहनार्थं विश्वसनीयविकल्पाः प्रदाति । देशस्य अन्तः मालस्य कुशलतापूर्वकं परिवहनार्थं पेरुदेशे सहस्राणि किलोमीटर्-पर्यन्तं विस्तृतं मार्गजालम् अस्ति । पैन-अमेरिकन-राजमार्गः पेरु-देशेन उत्तरतः दक्षिणं यावत् गच्छति, लीमा, आरेक्विपा, कुस्को, ट्रुजिलो इत्यादीनां प्रमुखनगरानां संयोजनं करोति । तदतिरिक्तं अन्ये सुसंरक्षिताः राजमार्गाः महत्त्वपूर्णान् औद्योगिकक्षेत्रान् इक्वाडोर-चिली-इत्यादिभिः समीपस्थैः देशैः सह सम्बध्दयन्ति । रेलयानस्य दृष्ट्या यद्यपि अद्यत्वे पेरुदेशस्य अन्येषां परिवहनविधानानां इव विकसितं नास्ति तथापि अस्मिन् क्षेत्रे उन्नयनार्थं प्रयत्नाः क्रियन्ते फेरोकैरिल्-मध्य-एण्डिनो-रेलमार्गः एण्डीज-पर्वतानां माध्यमेन लीमा-नगरं हुआन्कायो-नगरेण सह सम्बध्दयति, तथा च वैकल्पिक-मालवाहन-परिवहन-समाधानं प्रदाति । पेरुतः/देशं प्रति मालस्य आयातं निर्यातं वा कुर्वन् सुचारु सीमाशुल्कनिष्कासनप्रक्रियाः सुनिश्चित्य; अनुभविनो सीमाशुल्कदलालान् नियोजयितुं सल्लाहः भवति ये दस्तावेजीकरणस्य आवश्यकतासु सटीकरूपेण सहायतां कर्तुं शक्नुवन्ति। अतिरिक्तरूपेण; देशस्य अन्तः संचालिताः केचन रसदकम्पनयः पेरुदेशस्य अन्तः अथवा सीमापारेषु विभिन्नेषु क्षेत्रेषु वितरणात् पूर्वं सुरक्षितभण्डारणार्थं गोदामसुविधाः सहितं अन्तः अन्तः आपूर्तिशृङ्खलासमाधानं प्रदास्यन्ति अनुशंसितं यत् विश्वसनीयाः रसदसेवाः इच्छन्तः व्यक्तिः वा संस्थाः परिवहनव्ययस्य विरुद्धं वितरणसमयस्य आवश्यकताः इत्यादीनां कारकानाम् आधारेण स्वस्य विशिष्टानां शिपिंग-आवश्यकतानां सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु। बहुसेवाप्रदातृभ्यः उद्धरणं प्राप्तुं विशिष्टापेक्षानुसारं प्रतिस्पर्धात्मकप्रस्तावानां पहिचाने सहायकं भवितुम् अर्हति । सकलं; प्रशान्तमहासागरं दक्षिण-अमेरिका-देशेन सह सम्बद्धं कृत्वा सामरिकस्थानस्य कारणात् पेरु-देशः बन्दरगाहाः, विमानस्थानकानि, मार्गजालानि, रेलयानयानस्य उन्नयनं च सन्ति अनुभविनां मालवाहकैः अथवा रसदकम्पनीभिः सह सहकार्यं कृत्वा पेरुदेशस्य सीमायाः अन्तः बहिः च कुशलं विश्वसनीयं च जहाजसेवा सुनिश्चितं कर्तुं शक्यते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिण अमेरिकादेशे स्थितः पेरुदेशः अन्तर्राष्ट्रीयक्रयणस्य व्यापारप्रदर्शनस्य च प्रमुखं गन्तव्यं रूपेण उद्भूतः अस्ति । देशः क्रेताविकासाय विविधाः महत्त्वपूर्णाः मार्गाः, महत्त्वपूर्णव्यापारमेलानां च सरणीं प्रददाति । अधः केचन प्रमुखाः अन्वेषयामः । 1. लीमा वाणिज्यसङ्घः (CCL): पेरुदेशे अन्तर्राष्ट्रीयक्रयणस्य अवसरान् प्रवर्धयितुं लीमाव्यापारसङ्घस्य महत्त्वपूर्णा भूमिका अस्ति। ते व्यावसायिक-मेलन-कार्यक्रमाः, संजाल-सत्रं, व्यापार-मिशनं च आयोजयन्ति, येन स्थानीय-आपूर्तिकर्तारः वैश्विक-क्रेतृभिः सह सम्बद्धाः भवितुम् अर्हन्ति । 2. पेरुदेशस्य निर्यातप्रवर्धनआयोगः (PROMPERÚ): PROMPERÚ इति पेरुदेशस्य निर्यातस्य विश्वव्यापी प्रचारार्थं उत्तरदायी सरकारीसंस्था अस्ति । एतत् व्यापार-व्यापार-समागमस्य सुविधां करोति तथा च पेरु-देशस्य उत्पादेषु रुचिं विद्यमानानाम् सम्भाव्यक्रेतृभ्यः विपण्यबुद्धिः प्रदाति । 3. Expoalimentaria : Expoalimentaria इति लैटिन अमेरिकादेशस्य बृहत्तमः खाद्यपेयव्यापारप्रदर्शनः यः प्रतिवर्षं लीमानगरे आयोजितः भवति । एतत् उच्चगुणवत्तायुक्तानि पेरुदेशस्य कृषिजन्यपदार्थानि यथा कॉफी, क्विनोआ, काकोबीन्स्, समुद्रीभोजनं, ताजाः फलानि, जैविकवस्तूनि च इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयति 4. पेरुमिन् - खननसम्मेलनम् : विश्वस्य प्रमुखेषु खननदेशेषु अन्यतमः इति नाम्ना पेरुदेशः आरेक्विपानगरे द्विवार्षिकरूपेण पेरुमिन् खननसम्मेलनस्य आतिथ्यं करोति । एषा खननप्रदर्शनी वैश्विकखननकम्पनयः एकत्र आनयति ये यन्त्रसाधनं, प्रौद्योगिकीसमाधानं, अन्वेषणसम्बद्धानि वा खननविकासपरियोजनानि वा सम्बद्धानि परामर्शसेवानि च अन्विषन्ति। 5. पेरुमिन् व्यावसायिकमेलनमञ्चः : पेरुदेशस्य खननइञ्जिनीयर्संस्थायाः (IIMP) आयोजितः अयं मञ्चः आपूर्तिकर्तान् सम्भाव्यखननउद्योगग्राहकैः सह संयोजयति ये वर्षभरि वर्चुअल् वा भौतिकरूपेण पेरुमिनसम्मेलनेषु भागं गृह्णन्ति। 6.पेरुतः निर्यातस्य सूचीपत्रम् - आभासीव्यापारगोलमेजाः: एतत् मञ्चं आभासीव्यापारमेलनघटनानि सक्षमं करोति यत्र क्रेतारः वस्त्रं & परिधानं इत्यादिषु क्षेत्रेषु पेरुनिर्यातकैः सह प्रत्यक्षतया संलग्नाः भवितुम् अर्हन्ति मत्स्यपालन एवं जलसंवर्धन; संसाधितानि आहारपदार्थानि; फर्निचर & गृहसज्जा; हस्तशिल्पं; आभूषणक्षेत्रं सहितं धातुकार्यउद्योगाः अन्ये च बहवः। 7.Textile Expo Premium: Textile Expo Premium इति लीमानगरे आयोजितः वार्षिकः अन्तर्राष्ट्रीयः वस्त्र-फैशन-व्यापार-मेला अस्ति । अस्मिन् पेरुदेशस्य वस्त्राणि, वस्त्राणि, गृहवस्त्राणि च वैश्विकदर्शकानां समक्षं प्रदर्शितानि सन्ति । उच्चगुणवत्तायुक्तानां अल्पाका-ऊन-उत्पादानाम्, जैविक-कपास-वस्त्राणां, अनन्य-फैशन-उपकरणानाम् च रुचिं विद्यमानानाम् अन्तर्राष्ट्रीय-क्रेतृणां कृते एतत् मेला विशेषतया आकर्षकं भवति 8.संभावना पेरू: संभावना पेरू पेरु निर्यात-उन्मुख उद्योगानां प्रचारार्थं समर्पितः वार्षिकः व्यापारप्रदर्शनः अस्ति यथा विनिर्माण-उत्पादन-प्रणाली, धातु-यांत्रिकक्षेत्रस्य उत्पादाः, चमड़ा-वस्तूनि & जूताः, प्लास्टिक-उद्योगस्य यन्त्राणि & सामग्रीः। 9.पेरुअन्तर्राष्ट्रीयखननयन्त्रप्रदर्शनी (EXPOMINA): EXPOMINA खननसाधनानाम् सेवानां च विश्वप्रसिद्धानां आपूर्तिकर्तानां कृते पेरुदेशात् विदेशेषु च खननउद्योगव्यावसायिकैः सह सम्बद्धतां प्राप्तुं एकं मञ्चं प्रदाति। लिमानगरे प्रत्येकं वर्षद्वयेन भवति । 10.पेरू-अन्तर्राष्ट्रीय-औद्योगिक-मेला (FIP): धातु-यान्त्रिक-विनिर्माण-प्रक्रिया इत्यादीनां विविध-क्षेत्राणां कृते व्यावसायिक-संजाल-अवकाशैः सह संयुक्त-औद्योगिक-यन्त्र-प्रदर्शने केन्द्रितः; पैकेजिंग्; औद्योगिकस्वचालनप्रौद्योगिकीः; पेरुदेशस्य उत्पादकक्षेत्रेषु विविधीकरणं प्रवर्धयन्तः ऊर्जासमाधानाः। एते पेरुदेशे उपलब्धानां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रेतृविकासमार्गाणां व्यापारप्रदर्शनानां च कतिचन उदाहरणानि एव सन्ति । एतेषां मञ्चानां माध्यमेन निर्यातयोग्यवस्तूनाम् विविधपरिधिं प्रचारयितुं देशस्य प्रतिबद्धता वैश्विकक्रयणक्रियाकलापानाम् आकर्षकं गन्तव्यं करोति
पेरुदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगलः : १. विश्वे प्रबलं अन्वेषणयन्त्रं इति नाम्ना पेरुदेशे अपि गूगलस्य बहुधा उपयोगः भवति । तत् प्राप्तुं भवान् www.google.com.pe इति टङ्कयितुं शक्नोति । 2. बिङ्गः : १. पेरुदेशे वैश्विकरूपेण च प्रयुक्तम् अन्यत् लोकप्रियं अन्वेषणयन्त्रं बिङ्ग् अस्ति । www.bing.com इत्यत्र भवन्तः तत् द्रष्टुं शक्नुवन्ति। 3. याहू : १. याहू इति प्रसिद्धं अन्वेषणयन्त्रं यस्य उपस्थितिः पेरुसहितैः अनेकेषु देशेषु अस्ति । पेरुदेशस्य उपयोक्तृणां कृते अस्य जालपुटं www.yahoo.com.pe इत्यत्र प्राप्यते । 4. यण्डेक्सः : १. Yandex इति रूसीमूलस्य अन्वेषणयन्त्रम् अस्ति यत् विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति तथा च पेरुदेशे उपयोक्तृणां सेवां अपि करोति । पेरुदेशे Yandex इत्यस्य सेवां प्राप्तुं www.yandex.com इत्यत्र गच्छन्तु । 5. बकबकगो : १. कठोरगोपनीयतानीतेः, अनिरीक्षण-स्थित्या च प्रसिद्धः DuckDuckGo-इत्येतत् ऑनलाइन-गोपनीयतायाः विषये चिन्तितानां अन्तर्जाल-उपयोक्तृणां मध्ये लोकप्रियतां प्राप्तवान् अस्ति । भवन्तः DuckDuckGo इत्यस्य जालपुटे www.duckduckgo.com इत्यत्र गत्वा तस्य उपयोगं कर्तुं शक्नुवन्ति । 6. एओएल अन्वेषणम् : १. यद्यपि पूर्वोक्ताः केचन विकल्पाः इव न प्रयुक्ताः तथापि । AOL अन्वेषणं सरलं उपयोक्तृ-अनुकूलं च अन्वेषण-अनुभवं प्रदाति । https://search.aol.com/aol/webhome इत्यत्र गत्वा भवान् AOL अन्वेषणं प्राप्तुं शक्नोति । 7. जीवस् (Ask.com) इत्यस्मै पृच्छतु : पूर्वं Ask Jeeves इति नाम्ना प्रसिद्धम् एतत् प्रश्नोत्तर-केन्द्रितं अन्वेषणयन्त्रं पेरु-देशस्य उपयोक्तृभ्यः अपि पूर्तिं करोति । Ask इत्यस्य सेवानां उपयोगाय भवान् तेषां वेबसाइट् www.askjeeves.guru इत्यत्र गन्तुं शक्नोति अथवा केवलं ask.askjeeves.guru इत्यत्र गन्तुं शक्नोति। कृपया ज्ञातव्यं यत् एते पेरुदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति किन्तु सम्पूर्णसूची न यतः जनानां अन्यप्राथमिकता वा विशिष्टाः उद्योगसम्बद्धाः विकल्पाः वा भवितुम् अर्हन्ति यदा सूचनां ऑनलाइन अन्वेषयन्ति।

प्रमुख पीता पृष्ठ

दक्षिण अमेरिकादेशस्य पेरुदेशः समृद्धसंस्कृतेः, आश्चर्यजनकदृश्यानां, जीवन्तनगराणां च कृते प्रसिद्धः अस्ति । यदा पेरुदेशे सम्पर्कसूचनाः अथवा व्यापारसूचीः अन्वेष्टुं भवति तदा तत्र अनेकाः लोकप्रियाः पीतपृष्ठनिर्देशिकाः उपलभ्यन्ते । अत्र पेरुदेशस्य केचन मुख्याः पीताः पृष्ठाः तेषां जालपुटसङ्केताभिः सह सन्ति । 1. Paginas Amarillas: इदं पेरुदेशस्य प्रमुखेषु पीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति, यत् विभिन्नेषु उद्योगेषु व्यवसायानां सेवानां च व्यापकसूचीं प्रदाति। तेषां जालपुटं https://www.paginasamarillas.com.pe/ इत्यत्र प्राप्तुं शक्नुवन्ति । 2. Google My Business: यद्यपि विशेषतया पीतपृष्ठनिर्देशिका नास्ति तथापि Google My Business पेरुदेशे संचालितव्यापाराणां विस्तृतं आँकडाधारं प्रदाति। अस्मिन् सम्पर्कविवरणं, समीक्षाः, अपि च व्यवसायस्वामिनः स्वस्य ऑनलाइन-उपस्थितिं सुलभतया प्रबन्धयितुं शक्नुवन्ति । अस्य मञ्चस्य अन्वेषणार्थं https://www.google.com/intl/es-419/business/ इत्यत्र गच्छन्तु। 3. पेरुडालिया : एषा निर्देशिका सम्पूर्णे पेरुदेशे स्थितेषु होटलेषु, भोजनालयेषु, यात्रासंस्थासु, पर्यटनसञ्चालकेषु च पर्यटनसम्बद्धव्यापारेषु केन्द्रीभूता अस्ति https://perudlia.com/ इत्यत्र तान् द्रष्टुं शक्नुवन्ति। 4. पीतपृष्ठविश्वः : अन्तर्राष्ट्रीय-अनलाईन-व्यापारनिर्देशिकारूपेण यत् पेरु-सहितं बहु-देशं कवरं करोति; देशस्य अन्तः विशिष्टवर्गाणाम् अथवा स्थानानाम् आधारेण कम्पनीनां विषये विस्तृतां सूचनां प्रदाति । तेषां पेरुदेशस्य सूचीः https://www.yellowpagesworld.com/peru/ इत्यस्य माध्यमेन प्राप्तुं शक्यते । 5.Census Digitel Search 2030611+: राष्ट्रीयसांख्यिकीयसूचनाविज्ञानसंस्थायाः (INEI) संचालितः अयं मञ्चः उपयोक्तृभ्यः देशस्य अन्तः आवासीयफोनसङ्ख्यानां अन्वेषणं कर्तुं शक्नोति यत् तेषां विशिष्टस्य व्यक्तिस्य नाम वा पता वा उपयुज्यते। https://aplicaciones007.jne.gob.pe/srop_publico/Consulta/AfiliadoEstadoAfiliadoConsultasVoto2020/Index इति सञ्चिकां पश्यन्तु यत्र भवान् अस्याः सेवायाः विषये अधिकविवरणं प्राप्स्यति। एते पेरुदेशे उपलब्धानां मुख्यपीतपृष्ठनिर्देशिकानां कतिचन उदाहरणानि सन्ति । मनसि धारयतु यत् एतेषु मञ्चेषु भिन्नानि विशेषतानि भवितुम् अर्हन्ति तथा च विशिष्टेषु उद्योगेषु केन्द्रीभवन्ति, अतः पेरुदेशे सम्पर्कसूचनाः अथवा व्यवसायाः अन्विष्यन्ते सति बहुसंसाधनानाम् अन्वेषणं सर्वदा उत्तमः विचारः भवति।

प्रमुख वाणिज्य मञ्च

पेरुदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति यत्र जनाः वस्तूनि सेवाश्च अन्तर्जालद्वारा क्रेतुं शक्नुवन्ति । एते मञ्चाः व्यक्तिनां व्यवसायानां च कृते ऑनलाइन-शॉपिङ्ग्-कार्यं कर्तुं सुलभं मार्गं प्रददति । अत्र पेरुदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति । 1. मर्काडो लिब्रे (www.mercadolibre.com.pe): मर्काडो लिब्रे लैटिन अमेरिकादेशस्य बृहत्तमेषु ई-वाणिज्यजालस्थलेषु अन्यतमम् अस्ति तथा च पेरुदेशे अपि व्यापकरूपेण कार्यं करोति । उपयोक्तारः इलेक्ट्रॉनिक्स, वस्त्रं, गृहोपकरणं, इत्यादीनि उत्पादानाम् विस्तृतश्रेणीं प्राप्नुवन्ति । 2. Linio (www.linio.com.pe): Linio एकः ऑनलाइन-बाजारः अस्ति यः फैशन, इलेक्ट्रॉनिक्स, सौन्दर्य-उत्पादः, गृहस्य आवश्यकवस्तूनि, इत्यादीनि च समाविष्टानि विभिन्न-वर्गेषु विविधानि उत्पादानि प्रदाति। 3. रिप्ले (www.ripley.com.pe): रिप्ले पेरुदेशस्य एकः लोकप्रियः खुदराशृङ्खला अस्ति यस्याः विस्तृतः ऑनलाइन-मञ्चः अपि अस्ति यत्र वस्त्रं, इलेक्ट्रॉनिक्सं, फर्निचर-वस्तूनि, गृह-उपकरणं, अन्ये च इत्यादीनां विविध-उत्पादानाम् प्रस्तावः अस्ति 4. Oechsle (www.tienda.Oechsle.pe): Oechsle अपरं सुप्रसिद्धं पेरु-देशस्य खुदरा-कम्पनी अस्ति यत् ग्राहकानाम् उत्पादानाम् विविधं चयनं प्रदाति यत्र स्त्रीपुरुषाणां कृते फैशन-वस्तूनि अपि च गृहसामग्रीः सन्ति 5. प्लाजा वीआ ऑनलाइन (https://tienda.plazavea.com.pe/): प्लाजा वीआ ऑनलाइन सुपरमर्काडोस् पेरुआनोस् एसए इति सुपरमार्केटशृङ्खलायाः अन्तर्भवति तथा च ग्राहकाः स्वगृहात् वा कार्यालयात् किराणां वस्तूनि अन्ये च आवश्यकवस्तूनि क्रेतुं समर्थाः भवन्ति। 6. फलाबेला (www.falabella.com.pe): फलाबेला लैटिन अमेरिकादेशस्य बृहत्तमेषु खुदराकम्पनीषु अन्यतमम् अस्ति यत् भौतिकभण्डारं तथा च प्रौद्योगिकीयन्त्राणि, फैशनसामग्री वा गृहसज्जालेखाः इत्यादीनां विविधानां उत्पादवर्गाणां प्रस्तावनेन च एकं ऑनलाइनमञ्चं च संचालयति। एते केवलं पेरुदेशे उपलब्धानां मुख्यानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि सन्ति; तथापि व्यक्तिगतप्राथमिकतानां आवश्यकतानां वा आधारेण अन्वेषणस्य योग्याः अन्ये लघुतराः वा आलाविशिष्टाः खिलाडयः भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिण अमेरिकादेशस्य सांस्कृतिकरूपेण समृद्धः देशः पेरुदेशे विविधाः सामाजिकमाध्यममञ्चाः सन्ति ये स्वजनानाम् मध्ये लोकप्रियाः सन्ति । एते मञ्चाः पेरुदेशवासिनां सम्पर्कं कर्तुं, सूचनां साझां कर्तुं, नवीनतमप्रवृत्तिभिः सह अद्यतनं भवितुं च अनुमतिं ददति । अत्र पेरुदेशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः सन्ति । 1. फेसबुक - https://www.facebook.com: निःसंदेहं विश्वे सर्वाधिकं लोकप्रियसामाजिकसंजालस्थलेषु अन्यतमं, पेरुदेशे अपि फेसबुकस्य व्यापकरूपेण उपयोगः भवति। एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्पर्कं कर्तुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं च शक्नुवन्ति । 2. ट्विटर - https://twitter.com: पेरुदेशे तत्क्षणिकवार्ता-अद्यतनार्थं "ट्वीट्" इति लघुसन्देशानां साझेदारी-कृते च अन्यत् व्यापकरूपेण प्रयुक्तं मञ्चं ट्विट्टर् अस्ति । पेरुदेशस्य उपयोक्तारः स्थानीयवार्तासंस्थानां, प्रसिद्धानां, सर्वकारीयानाम् अधिकारिणां अनुसरणं कर्तुं, हैशटैग्स् इत्यस्य उपयोगेन वार्तालापं कर्तुं च ट्विट्टर् इत्यस्य उपयोगं कुर्वन्ति । 3. इन्स्टाग्राम - https://www.instagram.com : इन्स्टाग्रामः एकः दृश्य-आधारितः मञ्चः अस्ति यः फोटो-वीडियो-साझेदारी-विषये केन्द्रितः अस्ति । पेरुदेशस्य जनाः कलात्मकदृश्यानां माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं वा कथानां वा पोस्ट् इत्यस्य उपयोगेन स्वस्य दैनन्दिनजीवनस्य दस्तावेजीकरणार्थं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 4. यूट्यूब - https://www.youtube.com.pe: वैश्विकरूपेण प्रमुखेषु विडियो-साझेदारी-मञ्चेषु अन्यतमः इति नाम्ना यूट्यूबः पेरुदेशे अपि अत्यन्तं लोकप्रियः अस्ति । जनाः तस्य उपयोगं कुर्वन्ति विविधप्रकारस्य सामग्रीं यथा संगीत-वीडियो, vlogs (video blogs), tutorials अथवा educational videos इति द्रष्टुं । 5.- LinkedIn - https://pe.linkedin.com/: LinkedIn एकः व्यावसायिकः संजालस्थलः अस्ति यत्र पेरुदेशीयाः स्व-उद्योगस्य अन्तः अन्यैः सह सम्बद्धाः भवितुम् अर्हन्ति अथवा स्वकौशलं अनुभवं च प्रकाशयन् व्यावसायिक-प्रोफाइलं निर्माय कार्य-अवकाशान् अन्वेष्टुं शक्नुवन्ति। 6.- TikTok-https://www.tiktok.com/: टिकटोक् पेरुदेशस्य युवानां मध्ये नृत्यं वा हास्यस्किट् इत्यादीनां विविधानां रचनात्मकसामग्रीणां लघुरूपस्य ऊर्ध्वाधरविडियोनां कारणेन अधिकाधिकं लोकप्रियं जातम्। 7.- WhatsApp-https://www.whatsapp.com/: While not strictly considered a social media platform per se but more as an instant messaging app , WhatsApp is highly prevalent among Peruvians for both personal and business communication. जनाः पाठयितुं, आह्वानं कर्तुं, माध्यमसञ्चिकाः साझां कर्तुं च तस्य उपयोगं कुर्वन्ति । एते केवलं कतिपयानि उदाहरणानि सन्ति येषां अनेकानाम् सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्ति येषां उपयोगं पेरुदेशिनः स्वसामाजिकपरस्परक्रियायै संचाराय च कुर्वन्ति । देशस्य अन्तः व्यक्तिगतप्राथमिकतानां प्रवृत्तीनां च आधारेण एतेषां मञ्चानां लोकप्रियता भिन्ना भवितुम् अर्हति इति महत्त्वपूर्णम् ।

प्रमुख उद्योग संघ

दक्षिण अमेरिकादेशे स्थितः पेरुदेशस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । एते संघाः स्वस्व-उद्योगानाम् हितस्य प्रवर्धने रक्षणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र पेरुदेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. Sociedad Nacional de Minería, Petróleo y Energía (खनन, पेट्रोलियम, ऊर्जा च राष्ट्रियसङ्घः) - एषः संघः पेरुदेशस्य खनन, पेट्रोलियम, ऊर्जाक्षेत्रस्य प्रतिनिधित्वं करोति जालपुटम् : https://www.snmp.org.pe/ 2. Confederación Nacional de Instituciones Empresariales Privadas (निजीव्यापारसंस्थानां राष्ट्रियसङ्घः) - एषा एकः संस्था अस्ति या निजीउद्यमविकासस्य प्रवर्धनार्थं विभिन्नेभ्यः उद्योगेभ्यः भिन्नव्यापारकक्षान् एकत्रयति जालपुटम् : http://www.confiep.org.pe/ 3. Cámara Peruana de la Construcción (पेरुदेशस्य निर्माणसङ्घः) - अयं संघः पेरुदेशे निर्माणक्षेत्रस्य प्रवर्धनं विकासं च कर्तुं केन्द्रितः अस्ति । जालपुटम् : https://www.capeco.org/ 4. Asociación de Exportadores del Peru (पेरुदेशस्य निर्यातकानां संघः) - इदं हितानाम् प्रतिनिधित्वं करोति, पेरुदेशस्य निर्यातस्य विकासं च प्रवर्धयति । जालपुटम् : https://www.adexperu.org.pe/ 5. Sociedad Nacional de Industrias (National Society Of Industries) - एषः संघः पेरुदेशे संचालितविनिर्माण-औद्योगिककम्पनीनां प्रतिनिधित्वं करोति । जालपुटम् : https://sni.org.pe/ 6. Asociación Gastronómica del Peru (Gastronomic Association Of Peru) - एतत् पेरुदेशस्य भोजनस्य प्रचारं करोति तथा च भोजनालयानाम् खाद्यसेवाप्रदातृणां च रुचिं प्रवर्धयति। जालपुटम् : http://agaperu.com/ 7. Asociación Internacional Para el Estudio Del Queso Manchego en Tacna (Tacna मध्ये Manchego पनीर अध्ययनस्य अन्तर्राष्ट्रीयसङ्घः) – एषः संघः Tacna क्षेत्रे विशेषतया Manchego पनीरस्य उत्पादनस्य प्रचारार्थं केन्द्रितः अस्ति। कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, पेरुदेशे अन्ये अपि कतिपये उद्योगसङ्घाः भवितुमर्हन्ति ये विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति ।

व्यापारिकव्यापारजालस्थलानि

अत्र पेरुदेशस्य केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति । 1. अर्थव्यवस्था तथा वित्त मन्त्रालय (Ministerio de Economía y Finanzas) - http://www.mef.gob.pe/ एषा आधिकारिकसरकारीजालस्थलं पेरुदेशस्य आर्थिकनीतीनां, राजकोषप्रबन्धनस्य, सार्वजनिकबजटस्य, वित्तीयविनियमानाञ्च सूचनां ददाति । 2. पेरु वाणिज्य संघ (Cámara de Comercio de Lima) - https://www.camaralima.org.pe/ एषा वेबसाइट् व्यावसायिकव्यावसायिकानां कृते विस्तृतसंसाधनं प्रदाति, यत्र मार्केट् रिसर्च रिपोर्ट्, व्यावसायिकनिर्देशिकाः, व्यापारमेलाः, इवेण्ट् च, व्यावसायिकसेवाः च सन्ति 3. पेरुदेशे निवेशं कुर्वन्तु (Proinversión) - https://www.proinversion.gob.pe/ Proinversión इति निजीनिवेशप्रवर्धनसंस्था पेरुदेशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं उत्तरदायी अस्ति । तेषां जालपुटे खननम्, ऊर्जा, पर्यटनम्, आधारभूतसंरचनाविकासः इत्यादिषु विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये सूचनाः प्राप्यन्ते । 4. राष्ट्रीय उद्योगसङ्घः (Sociedad Nacional de Industrias) - https://sni.org.pe/ अस्य संस्थायाः आधिकारिकजालस्थलं पेरुदेशस्य औद्योगिक उद्यमिनः प्रतिनिधित्वं करोति । औद्योगिकक्रियाकलापानाम्, विनिर्माणक्षेत्रस्य विषयैः सम्बद्धानां नीतिवकालत-अभियानानां, प्रतिस्पर्धां प्रवर्धयितुं उपक्रमानाम् च विषये समाचार-अद्यतनं प्रदाति 5. निर्यातकसङ्घः (Asociación de Exportadores del Perú) - https://www.adexperu.org.pe/ निर्यातकसङ्घः निर्यातसांख्यिकीयदत्तांशकोशानां प्रवेशं प्रदातुं तथा च व्यापारमिशनस्य प्रदर्शनीनां च आयोजनं कृत्वा अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् पेरुदेशस्य कम्पनीनां समर्थनं करोति 6. बैंकिंग एवं बीमा अधीक्षक (Superintendency de Banca y Seguros) - https://www.sbs.gob.pe/ एसबीएस पेरुदेशस्य अधिकारक्षेत्रे संचालितवित्तीयसंस्थानां कृते स्थापितानां कानूनीमान्यतानां अनुपालनं सुनिश्चित्य बैंकान्, बीमाकम्पनीन्, प्रतिभूतिबाजारान् च नियन्त्रयति। एतानि जालपुटानि पेरुदेशस्य आर्थिकवातावरणं अवगन्तुं वा अवसरान् अन्विष्यमाणानां निवेशकानां/उद्यमीनां कृते नीति-अद्यतन-तः आरभ्य विविधानि संसाधनानि प्रददति अधिकविस्तृतानि अद्यतनसूचनार्थं एतानि साइट्-स्थानानि अन्वेष्टुं अनुशंसितम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवन्तः पेरुदेशस्य विषये व्यापारदत्तांशं प्राप्नुवन्ति । तेषु केचन अत्र सन्ति- १. 1. निर्यातप्रतिभा (www.exportgenius.in): एषा वेबसाइट् पेरुदेशस्य निर्यातबाजारस्य विषये विस्तृतव्यापारदत्तांशं आँकडाश्च प्रदाति, यत्र प्रेषणविवरणं, उत्पादवारविश्लेषणं, नवीनतमप्रवृत्तयः च सन्ति 2. व्यापारनक्शा (www.trademap.org): व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) आतिथ्यं कृतं मञ्चं भवति यत् अन्तर्राष्ट्रीयव्यापारसांख्यिकीयपरिवेषणं प्रदाति। अस्मिन् पेरुदेशस्य आयातनिर्यातानां, भागिनानां, व्यापारितानां प्रमुखानां उत्पादानाम् च सूचनाः प्राप्यन्ते । 3. विश्व एकीकृतव्यापारसमाधानम् (WITS) (wits.worldbank.org): WITS विश्वबैङ्केन निर्मितं मञ्चं वर्तते यत् विश्वव्यापीदेशानां कृते व्यापकव्यापारदत्तांशकोशान् प्रदाति। अस्मिन् पेरुदेशस्य निर्यातस्य, आयातस्य, शुल्करूपरेखायाः, सीमाशुल्कस्य च विषये विस्तृतव्यापारसूचना अस्ति । 4. संयुक्तराष्ट्रसङ्घस्य Comtrade Database (comtrade.un.org): संयुक्तराष्ट्रसङ्घस्य Comtrade Database 170 तः अधिकेभ्यः देशेभ्यः वैश्विकव्यापारदत्तांशस्य निःशुल्कं प्रवेशं प्रदाति । पेरुदेशस्य विस्तृतानि आयात-निर्यात-आँकडानि अत्र अन्ये आर्थिकसूचकाः अपि प्राप्नुवन्ति । 5. पेरु सीमाशुल्क अधीक्षकस्य वेबसाइट (www.aduanet.gob.pe): पेरु सीमा शुल्क अधीक्षकस्य आधिकारिक वेबसाइट् भवन्तं Harmonized System कोडस्य अथवा विशिष्टमापदण्डानां यथा तिथिपरिधिः तथा च उपयोगेन वास्तविकसमये तेषां आँकडाधारात् प्रत्यक्षतया आयात-निर्यातसूचनाः जाँचयितुं अनुमतिं ददाति भागीदारदेशाः। एतानि जालपुटानि देशस्य अन्तः अन्तर्राष्ट्रीयवाणिज्यस्य आयातस्य, निर्यातस्य, भागिनः, सम्बद्धानां उद्योगानां, अन्येषां प्रासंगिकपक्षेषु च पेरुदेशस्य व्यापारगतिशीलतां अन्वेष्टुं विश्वसनीयदत्तांशस्रोताः प्रददति

B2b मञ्चाः

पेरुदेशे अनेके B2B मञ्चाः सन्ति येषां उपयोगेन व्यवसायाः सम्भाव्यसाझेदारैः, आपूर्तिकर्ताभिः, ग्राहकैः वा सह सम्बद्धतां प्राप्तुं शक्नुवन्ति । अत्र पेरुदेशस्य केषाञ्चन प्रमुखानां B2B-मञ्चानां सूची अस्ति । 1. अलीबाबा पेरु - https://peru.alibaba.com: अलीबाबा एकः वैश्विकः B2B मञ्चः अस्ति यत्र विभिन्नानां उद्योगानां व्यवसायाः अन्तर्राष्ट्रीयरूपेण सम्बद्धाः व्यापारं च कर्तुं शक्नुवन्ति। मञ्चः पेरुदेशस्य व्यवसायान् विश्वव्यापीरूपेण सम्भाव्यक्रेतृभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नोति । 2. Mercado Libre Empresas - https://empresas.mercadolibre.com.pe: Mercado Libre Empresas इति पेरुसहितस्य लैटिन-अमेरिकादेशस्य लोकप्रियः ई-वाणिज्य-मञ्चः अस्ति । एतत् क्षेत्रस्य अन्तः स्वउत्पादानाम् ऑनलाइन विक्रयं कर्तुम् इच्छन्तीनां कम्पनीनां कृते B2B सेवां प्रदाति । 3. Compra Red - http://www.comprared.org: Compra Red इति पेरुदेशस्य व्यवसायानां कृते विशेषरूपेण डिजाइनं कृतं ऑनलाइनव्यापारमञ्चम् अस्ति। एतत् विभिन्नक्षेत्रेभ्यः क्रेतारः विक्रेतारश्च संयोजयति, देशस्य अन्तः व्यापारव्यवहारस्य सुविधां करोति । 4. TradeKey पेरु - https://peru.tradekey.com: TradeKey पेरु सहित विभिन्नदेशेभ्यः क्रेतारः विक्रेतारश्च संयोजयन् वैश्विक B2B मार्केटप्लेसरूपेण कार्यं करोति। व्यवसायाः स्वस्य प्रस्तावान् प्रदर्शयितुं, विश्वव्यापीभिः सम्भाव्यग्राहकैः वा विक्रेतृभिः सह अस्मिन् मञ्चे अन्तरक्रियां कर्तुं शक्नुवन्ति । 5. लैटिन-अमेरिका-व्यापारनिर्देशिका (LABD) - https://ladirectory.com: LABD सम्पूर्णे लैटिन-अमेरिका-देशे व्यावसायिकानां व्यापकनिर्देशिकाः प्रदाति, येन पेरु-देशे अन्येषु च देशेषु विशिष्ट-उद्योगानाम् सुलभ-अन्वेषणं भवति 6. NegociaPerú - http://negocios.negociaperu.pe: NegociaPerú कृषि, निर्माण, सेवा इत्यादिषु विभिन्नेषु उद्योगेषु पेरुदेशस्य कम्पनीनां ऑनलाइननिर्देशिकां प्रदाति, यत् उपयोक्तृभ्यः तेषां विशिष्टानां आवश्यकतानां आधारेण सम्भाव्यव्यापारसाझेदारानाम् अन्वेषणाय सहायकं भवति। 7.BUSCOproducers-https://www.buscoproducers.com/: BUSCOproducers पेरु अर्थव्यवस्थायाः विभिन्नक्षेत्रेभ्यः विदेशीयक्रेतृणां उत्पादकानां/निर्यातकानां च मध्ये अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं समर्पितः अस्ति एते पेरुदेशे उपलब्धानां B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति । भवतः विशिष्टव्यापार-आवश्यकतानां विश्वसनीयतां, विश्वसनीयतां, प्रासंगिकतां च सुनिश्चित्य कस्यापि व्यावसायिकक्रियाकलापस्य पूर्वं एतेषां मञ्चानां सम्यक् शोधं मूल्याङ्कनं च सर्वदा सल्लाहः भवति
//