More

TogTok

मुख्यविपणयः
right
देश अवलोकन
सोलोमनद्वीपः पश्चिमे प्रशान्तमहासागरे स्थितं राष्ट्रम् अस्ति । अस्मिन् द्वीपसङ्ग्रहः अस्ति, मुख्यद्वीपाः ग्वाडाल्कनाल्, मलाईटा, चोइसेउल् च सन्ति । अस्य देशस्य क्षेत्रफलं प्रायः २८,४०० वर्गकिलोमीटर् अस्ति, अस्य जनसंख्या ६५०,००० जनाः सन्ति । सोलोमनद्वीपः १९७८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवान्, अधुना सः संसदीयप्रजातन्त्रः अस्ति, यत्र राज्ञी एलिजाबेथ् द्वितीया राज्यप्रमुखा अस्ति । होनियारा राजधानीनगरं राजनैतिक-आर्थिकक्रियाकलापानाम् केन्द्रत्वेन च कार्यं करोति । आङ्ग्लभाषा एव राजभाषा यद्यपि अनेकाः देशीभाषाः अपि भाष्यन्ते । सोलोमनद्वीपस्य अर्थव्यवस्था कृषिः, वनपालनं, मत्स्यपालनं, खननं च बहुधा अवलम्बते । अस्मिन् देशे काष्ठं, मत्स्यसञ्चयः, सुवर्णं, बॉक्साइट् (एल्युमिनियम-अयस्कं), निकेल इत्यादयः प्राकृतिकाः संसाधनाः प्रचुराः सन्ति । अनेकेषां सोलोमनद्वीपवासिनां आजीविकायाः ​​प्रदातुं कृषिः महत्त्वपूर्णां भूमिकां निर्वहति, कोकोबीजं तेषां महत्त्वपूर्णकृषिनिर्यातेषु अन्यतमम् अस्ति पर्यटन-उद्योगस्य महत्त्वं अपि वर्धमानं वर्तते यतः अत्र सुन्दराः समुद्रतटाः, प्रवाल-प्रस्तराः च स्कूबा-डाइविंग्, स्नोर्केल्-इत्येतयोः रुचिं विद्यमानानाम् आगन्तुकानां आकर्षणं कुर्वन्ति आगन्तुकाः पारम्परिकग्रामाः इत्यादीनां सांस्कृतिकविरासतां स्थलानां अन्वेषणं कर्तुं शक्नुवन्ति येषु अद्वितीयाः रीतिरिवाजाः नृत्याः च सन्ति येषु द्वीपेषु निवसतां विविधसंस्कृतीनां प्रदर्शनं भवति प्राकृतिकसौन्दर्यस्य संसाधनसमृद्धस्य च स्थितिः अस्ति चेदपि सोलोमनद्वीपेषु भौगोलिकबाधायाः कारणात् दूरस्थक्षेत्रेषु स्वास्थ्यसेवासेवासु सीमितप्रवेशः इत्यादीनां चुनौतीनां सामना भवति अस्य आव्हानस्य अतिरिक्तं दारिद्र्यनिवारणप्रयासैः सम्बद्धाः विषयाः सन्ति यतः अद्यापि बहवः नागरिकाः दारिद्र्यरेखायाः अधः निवसन्ति । स्थानीयसरकारैः सह अन्तर्राष्ट्रीयसङ्गठनद्वयेन संरक्षणपरियोजनानां माध्यमेन सततविकासप्रथानां प्रवर्धनार्थं प्रयत्नाः कृताः येषां उद्देश्यं वर्षावनसहितं जैवविविधतायाः उष्णस्थानानां रक्षणं भवति ये सोलोमनद्वीपस्य भूखण्डस्य बृहत्भागं आच्छादयन्ति समग्रतया,सोलोमनद्वीपाः आगन्तुकानां कृते प्राचीनपरम्परासु गभीररूपेण जडानां जीवन्तसंस्कृतीनां सह अविनाशीनां प्राकृतिकदृश्यानां अनुभवस्य अवसरं प्रदाति।
राष्ट्रीय मुद्रा
सोलोमनद्वीपेषु मुद्रास्थितिः सोलोमनद्वीपस्य डॉलरस्य (SBD) आधिकारिकमुद्रारूपेण उपयोगस्य परितः परिभ्रमति । १९७७ तमे वर्षे स्वातन्त्र्यं प्राप्य पूर्वं प्रयुक्तस्य आस्ट्रेलिया-डॉलरस्य स्थाने देशः स्वकीयं राष्ट्रियमुद्रां स्वीकृतवान् । सोलोमनद्वीपस्य डॉलरं "$" अथवा "SI$" इति चिह्नेन सूचितं भवति । इदं १०० सेण्ट् इति उपविभक्तम् अस्ति, ५, १०, २०, ५० सेण्ट् इति मूल्येषु मुद्राः उपलभ्यन्ते, तथैव $१, $२ मुद्राः अपि उपलभ्यन्ते । नोट्स् $५, $१०, $२०, $५०, $१०० इति संप्रदायेषु उपलभ्यन्ते । सोलोमनद्वीपस्य केन्द्रीयबैङ्कस्य दायित्वं देशस्य मुद्रानिर्गमनस्य नियमनस्य च अस्ति । ते सुनिश्चितं कुर्वन्ति यत् आन्तरिकव्यापारस्य आर्थिकक्रियाकलापस्य च सुविधायै धनस्य पर्याप्तं आपूर्तिः भवति । यद्यपि सोलोमनद्वीपस्य डॉलरस्य उपयोगः मुख्यतया स्वसीमासु नित्यव्यवहारार्थं भवति यथा मालक्रयणं वा स्थानीयतया सेवानां भुक्तिः, तथापि अन्तर्राष्ट्रीय आगन्तुकानां भोजनं कुर्वतां कतिपयेषु पर्यटनक्षेत्रेषु अथवा प्रतिष्ठानेषु अपि अमेरिकीडॉलर् सामान्यतया स्वीक्रियते देशस्य अन्तः दूरस्थक्षेत्रेषु सीमितबैङ्कसुविधाः अथवा एटीएम-उपलब्धता स्थानानुसारं भिन्ना भवितुम् अर्हति । अतः यात्रिकाणां कृते दूरस्थक्षेत्रेषु गच्छन् पर्याप्तं नगदं वहितुं सल्लाहः स्यात् । यदि सोलोमनद्वीपं गच्छन् मुद्रापरिवर्तनस्य आवश्यकता भवति तर्हि बैंकेषु अधिकृतविदेशविनिमयव्यापारिषु च विदेशीयविनिमयसेवाः प्राप्यन्ते इदं महत्त्वपूर्णं यत् प्रमुखनगरेभ्यः वा पर्यटनस्थलेभ्यः बहिः विदेशीयमुद्रायाः आदानप्रदानं चुनौतीपूर्णं सिद्धं भवितुम् अर्हति; अतः तदनुसारं योजनां कर्तुं सल्लाहः दत्तः। निष्कर्षतः,{"currency_Solomon_Islands}" यत् १९७७ तमे वर्षे आस्ट्रेलियादेशात् स्वातन्त्र्यं प्राप्त्वा ऑस्ट्रेलिया-डॉलरस्य स्थाने स्थापितं{"how_many_currency_Solomon_Islands} केन्द्रीयबैङ्कः{"any_common_exchange_currency} निर्गमनस्य निरीक्षणं करोति
विनिमय दर
सोलोमनद्वीपस्य कानूनी मुद्रा सोलोमनद्वीपस्य डॉलर (SBD) अस्ति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये अत्र केचन सूचकाः आँकडा: सन्ति । १ USD = ९.२९ एसबीडी १ यूरो = १०.९८ एसबीडी १ जीबीपी = १२.२८ एसबीडी १ औड = ६.६० एसबीडी १ सीएडी = ७.०८ एसबीडी कृपया ज्ञातव्यं यत् एते दराः अनुमानिताः सन्ति, विपण्यस्थितेः, विनिमयप्रदातृणां च आधारेण किञ्चित् भिन्नाः भवितुम् अर्हन्ति । वास्तविकसमयस्य अधिकसटीकविनिमयदराणां कृते विश्वसनीयवित्तीयस्रोतस्य अथवा मुद्रापरिवर्तकस्य साधनस्य परामर्शः अनुशंसितः भवति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणप्रशान्तमहासागरे स्थितः सोलोमनद्वीपः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः अपारं सांस्कृतिकं महत्त्वं धारयन्ति, अस्य सुन्दरस्य द्वीपराष्ट्रस्य अद्वितीयपरम्पराः च प्रदर्शयन्ति । सोलोमनद्वीपे एकः महत्त्वपूर्णः उत्सवः स्वातन्त्र्यदिवसः अस्ति, यः जुलैमासस्य ७ दिनाङ्के आचर्यते । अत्र १९७८ तमे वर्षे प्राप्तस्य ब्रिटिश-उपनिवेशशासनात् देशस्य स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् दिने परेड, पारम्परिकसङ्गीतनृत्यप्रदर्शनानि, साम्प्रदायिकभोजनानि, क्रीडाक्रियाकलापाः च इत्यादयः विविधाः उत्सवाः भवन्ति सोलोमनद्वीपवासिनां कृते स्वस्य समृद्धसांस्कृतिकविरासतां देशभक्तिं च सम्मानयितुं अवसरः प्राप्यते । अन्यः महत्त्वपूर्णः उत्सवः "फेटे हरि" अथवा "फसलधन्यवादः" इति कथ्यते । प्रायः देशे सर्वत्र विभिन्नसमुदायैः प्रतिवर्षं मे-जून-मासयोः मध्ये आचर्यते, अयं उत्सवः प्रचुरफसलस्य ऋतुस्य कृतज्ञतां सूचयति । स्थानीयतया उत्पादितसस्यानां पारम्परिकहस्तशिल्पानां च प्रदर्शनं कुर्वन्तः जनाः प्रार्थनां धन्यवादगीतानि च अर्पयितुं एकत्र आगच्छन्ति । अयं उत्सवः न केवलं स्थानीयकृषेः प्रकाशनं करोति अपितु समुदायानाम् अन्तः सामाजिकबन्धनानि अपि सुदृढां करोति । "मलैताप्रान्तस्य सांस्कृतिकमहोत्सवः" मलैताद्वीपे एकः प्रमुखः उत्सवः अस्ति यः घरेलु-अन्तर्राष्ट्रीयपर्यटकानाम् आकर्षणं करोति । नवम्बरमासस्य अन्ते वा दिसम्बरमासस्य आरम्भे वा प्रतिवर्षं आयोजितः अयं रङ्गिणी आयोजनः मलाईतासंस्कृतेः विविधपक्षं प्रदर्शयति यत्र पारम्परिकनृत्यः, समारोहाः, कलाशिल्पप्रदर्शनानि, डोंगीदौडाः अपि च रग्बी अथवा फुटबॉलप्रतियोगिता इत्यादीनि क्रीडाप्रतियोगितानि सन्ति एतेषां प्रमुखपर्वणां अतिरिक्तं वर्षे पूर्णे अनेकाः लघुकार्यक्रमाः सन्ति येषु सोलोमनद्वीपेषु कतिपयेषु प्रदेशेषु विशिष्टानि विशिष्टानि सांस्कृतिकप्रथानि आचरन्ति एतेषु आयोजनेषु "पाना महोत्सवः" अस्ति यः सांता इसाबेल् द्वीपे स्वदेशीयमत्स्यपालनप्रविधिनाम् उत्सवं करोति; बौगेनविल् संकटात् मुक्तिं स्मरणं कुर्वन् "इसाबु स्वतन्त्रता दिवसः"; अथवा ग्वाडाल्कनाल् द्वीपे युद्धनौकाः प्रदर्शयन् "मासिंग् डे" इति । समग्रतया सोलोमनद्वीपेषु उत्सवानां जीवन्तं पञ्चाङ्गं वर्तते यत् तस्य जनसंख्यायाः अन्तः विविधसंस्कृतीनां प्रतिबिम्बं भवति । एते उत्सवाः परम्पराणां संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथैव तस्य सांस्कृतिकविरासतां उष्णतां समृद्धिं च प्रत्यक्षतया अनुभवितुं उत्सुकाः आगन्तुकाः आकर्षयन्ति
विदेशव्यापारस्य स्थितिः
सोलोमनद्वीपः आस्ट्रेलियादेशस्य ईशानदिशि प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य देशस्य अर्थव्यवस्था कृषिः, वनपालनं, मत्स्यपालनं च बहुधा अवलम्बते । व्यापारस्य दृष्ट्या सोलोमनद्वीपः मुख्यतया काष्ठं, ताडतैलं, कोपरा (शुष्कं नारिकेलमांसम्), समुद्रीभोजनपदार्थान्, कोको, नारिकेलतैलम् इत्यादीनि कृषिजन्यपदार्थानि च निर्यातयति एतेषां प्राथमिकवस्तूनाम् देशस्य निर्यातराजस्वस्य महत्त्वपूर्णः भागः भवति । सोलोमनद्वीपानां प्रमुखव्यापारसाझेदाराः आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादयः समीपस्थाः देशाः सन्ति । तदतिरिक्तं यूरोपीयसङ्घः (EU) तेषां मत्स्यानां कृषिजन्यपदार्थानां च महत्त्वपूर्णं विपण्यम् अस्ति । चीन इत्यादयः अन्ये एशियादेशाः अपि सोलोमनद्वीपस्य व्यापारे काष्ठादिकच्चामालस्य आयातेन योगदानं ददति । परन्तु एतत् ज्ञातव्यं यत् महामारी वैश्विकव्यापारप्रकारेषु व्यवधानं जनयति, सोलोमनद्वीपस्य अर्थव्यवस्थायाः केषुचित् क्षेत्रेषु प्रभावं च जनयति। यात्राप्रतिबन्धानां कारणात् पर्यटन-उद्योगे महती प्रभावः अभवत् । अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं सोलोमनद्वीपाः नूतनानां विपण्यक्षेत्राणां अन्वेषणं कृत्वा स्वनिर्यातस्य विविधीकरणस्य दिशि सक्रियरूपेण कार्यं कुर्वन् अस्ति कृषिसदृशेषु क्षेत्रेषु मूल्यवर्धितप्रक्रियाप्रविधिषु सुधारं कृत्वा उत्पादस्य गुणवत्तां वर्धयितुं अन्तर्राष्ट्रीयबाजारेषु प्रतिस्पर्धां वर्धयितुं च प्रयत्नाः कृताः सन्ति पर्यटनमूलसंरचनाविकासः अथवा मत्स्यप्रसंस्करणसुविधाः इत्यादिषु विभिन्नेषु उद्योगेषु संयुक्तोद्यमद्वारा अथवा विदेशीयकम्पनीभिः सह साझेदारीद्वारा आर्थिकवृद्धिं अधिकं वर्धयितुं विदेशीयप्रत्यक्षनिवेशं (FDI) आकर्षयितुं सर्वकारेण रुचिः अपि प्रदर्शिता अस्ति दूरस्थस्थानस्य सीमितसंसाधनस्य च कारणेन आव्हानानां बावजूदपि सोलोमनद्वीपेषु सार्वजनिकनिजीक्षेत्रस्य संस्थाभिः दीर्घकालीनसमृद्ध्यर्थं स्थायित्वप्रथानां रक्षणं कुर्वन् व्यापारस्य अवसरानां उपयोगं कर्तुं प्रयत्नाः क्रियन्ते।
बाजार विकास सम्भावना
प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं सोलोमनद्वीपं विदेशव्यापारविपण्यस्य विकासाय अपारं क्षमताम् अस्ति । देशस्य प्रचुरं प्राकृतिकसंसाधनं, सामरिकं भौगोलिकं च स्थानं अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । सोलोमनद्वीपस्य एकं प्रमुखं बलं तस्य समृद्धं समुद्रीयसंसाधनं वर्तते । विस्तृततटरेखाभिः विविधसमुद्रीपारिस्थितिकीतन्त्रैः च देशे मत्स्यपालनस्य समुद्रीभोजननिर्यातस्य च महत्त्वपूर्णक्षमता अस्ति । अयं क्षेत्रः विदेशीयनिवेशान् आकर्षयितुं शक्नोति, अर्थव्यवस्थायाः कृते पर्याप्तं राजस्वं च जनयितुं शक्नोति । तदतिरिक्तं सोलोमनद्वीपे खनिजानाम्, सुवर्णरजतस्य, निकेलस्य, बॉक्साइट् इत्यादीनां बहुमूल्यधातुनां च अप्रयुक्ताः भण्डाराः सन्ति । पर्यावरण-स्थायित्व-मार्गदर्शिकाभिः सह समुचित-अन्वेषण-खनन-प्रथाभिः सह निर्यात-उन्मुख-क्रियाकलापैः आर्थिक-वृद्धिं पोषयितुं एतेषां संसाधनानाम् उपयोगः कर्तुं शक्यते कृषिक्षेत्रं विदेशव्यापारविस्तारस्य अपि प्रतिज्ञां धारयति । उर्वरज्वालामुखीमृत्तिका ताडतैलं, कोकोबीन्स्, कॉफीबीन्स्, काष्ठोत्पादाः, नारिकेलं, उष्णकटिबंधीयफलं च इत्यादीनां विविधसस्यानां कृषिं समर्थयति विश्वव्यापीरूपेण जैविकपदार्थानाम् वर्धमानमागधाना सह स्थायिकृषिप्रविधयः सोलोमनद्वीपात् कृषिनिर्यातं वर्धयितुं अवसरान् प्रस्तुतयन्ति। अपि च, देशस्य प्राचीनसमुद्रतटाः, समुद्रीजीवैः परिपूर्णाः जीवन्ताः प्रवालपट्टिकाः, विविधवनस्पतिजन्तुभिः परिपूर्णाः अस्पृष्टाः वर्षावनानि च इति कारणेन पर्यटन-उद्योगः महतीं क्षमताम् दर्शयति प्रकृतिप्रेमिणां साहसिकं पर्यटकानां च कृते आकर्षकं गन्तव्यं कृत्वा । एतेन पारिस्थितिकीपर्यटनपरिकल्पनानां माध्यमेन सांस्कृतिकविनिमयस्य प्रवर्धनं कुर्वन् आतिथ्यसेवासु सीमापारसहकार्यस्य मार्गाः उद्घाटिताः भवन्ति । तथापि आशाजनकाः सोलोमनद्वीपाः एकस्याः उदयमानस्य विपण्य-अर्थव्यवस्थायाः रूपेण भवितुम् अर्हन्ति यत् स्थायिविकास-प्रथानां प्रति संक्रमणं कुर्वती अस्ति; तस्य विदेशव्यापारक्षमताम् सीमितं कुर्वन्ति आव्हानानि सन्ति । एतेषु आधारभूतसंरचनाविकासे सीमाः यथा बन्दरगाहसुविधाः अथवा विमानपरिवहनसंयोजनादिसंयोजनविकल्पाः सन्ति ये कुशलनिर्यातप्रक्रियासु बाधां जनयितुं शक्नुवन्ति अपि च,कुशलश्रमबलस्य अभावः अन्यत् बाधकं भवति यतः वैश्विकमानकैः अपेक्षितं उत्पादकतास्तरं वर्धयितुं विशेषज्ञता आवश्यकी भवति। एतेषां चुनौतीनां बावजूदपि तथापि,सोलोमनद्वीपाः स्वस्य प्राकृतिकसंसाधनधनं,अनुकूलं भौगोलिकस्थानं, सततविकासप्रथानां प्रति प्रतिबद्धतां च दृष्ट्वा स्वस्य बाह्यविपण्यस्य अन्तः अवसरानां शोषणं कर्तुं सज्जाः एव सन्ति। आधारभूतसंरचनाविकासे, शिक्षायां, कौशलप्रशिक्षणे च समुचितसरकारीनिवेशेन सोलोमनद्वीपाः स्वस्य व्यापारक्षमताम् उद्घाटयितुं वैश्विकबाजारे प्रमुखः खिलाडी भवितुम् अर्हति समग्रतया सोलोमनद्वीपस्य विदेशव्यापारबाजारविकासः मत्स्यपालनं, खननं, कृषिः, पर्यटनं च सहितं विविधक्षेत्रेषु वृद्धेः महत्त्वपूर्णसंभावनाः धारयति विदेशीयनिवेशान् आकर्षयित्वा परस्परं लाभप्रदव्यापारसाझेदारी पोषयित्वा स्वस्य प्राकृतिकसंसाधनानाम् सामरिकस्थानस्य च लाभं ग्रहीतुं राष्ट्रं सुस्थितम् अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
सोलोमनद्वीपेषु निर्यातार्थं विचारणीयाः अनेके विपण्यपदार्थाः सन्ति । सोलोमनद्वीपस्य विदेशव्यापारविपण्ये उष्णविक्रयवस्तूनाम् चयनं पहिचानं च विभिन्नकारकाणां सावधानीपूर्वकं विश्लेषणद्वारा कर्तुं शक्यते अन्तर्राष्ट्रीयविपण्ये यस्य एकः सम्भाव्यः उत्पादः अधिकमागधाः अस्ति सः उष्णकटिबंधीयफलम् अस्ति । प्रचुरप्राकृतिकसम्पदां अनुकूलजलवायुना च सोलोमनद्वीपे कदलीफलं, अनानासं, पपीता, आमं च इत्यादीनां फलानां संवर्धनं निर्यातं च कर्तुं शक्यते एतानि फलानि न केवलं स्वादिष्टानि सन्ति अपितु स्वास्थ्यस्य अनेकाः लाभाः अपि सन्ति, येन विश्वे उपभोक्तृभिः एतानि अत्यन्तं प्रार्थितानि सन्ति । अन्यत् उत्पादं यत् विदेशव्यापारविपण्ये समृद्धं भवितुम् अर्हति तत् समुद्रीभोजनम् । सोलोमनद्वीपाः समृद्धैः मत्स्यजलैः परितः सन्ति येन टूना, लॉबस्टर, झींगा, कङ्कण इत्यादीनां उच्चगुणवत्तायुक्तानां मत्स्यानां, शंखमत्स्यानां च निरन्तरं आपूर्तिः कर्तुं शक्यते एते समुद्रीभोजनस्य उत्पादाः अन्तर्राष्ट्रीयभोजनस्य लोकप्रियविकल्पाः सन्ति तथा च जनविपण्ययोः अपि च सुशी-उत्साहिनां वा उच्चस्तरीयभोजनागारस्य इत्यादीनां विशिष्टानां आलम्बानां पूर्तिं कर्तुं शक्नुवन्ति तदतिरिक्तं स्थानीयशिल्पिभिः निर्मिताः हस्तशिल्पाः अपि सफलनिर्यातव्यापारस्य अवसरं प्रददति । अद्वितीयाः पारम्परिकाः शिल्पाः यथा काष्ठस्य उत्कीर्णनानि, पाण्डानुसपत्रेभ्यः अथवा नारिकेलेतन्तुभ्यः निर्मिताः बुनाः टोकरीः, शंखस्य आभूषणं, पारम्परिकवस्त्रं वा सांस्कृतिकरूपेण प्रामाणिकस्मारकानि अन्विष्यमाणानां पर्यटकानाम् अथवा अद्वितीयखण्डैः स्वगृहं अलङ्कर्तुं रुचिं विद्यमानानाम् व्यक्तिनां मध्ये विदेशेषु महत्त्वपूर्णं विपण्यं प्राप्नुयात् सोलोमनद्वीपस्य अर्थव्यवस्थायां विदेशव्यापारविपणनप्रयोजनार्थं एतेषां उष्णविक्रयवस्तूनाम् प्रभावीरूपेण चयनार्थं विश्वस्य विभिन्नविपण्येषु उपभोक्तृप्रवृत्तिषु सम्यक् शोधस्य आवश्यकता वर्तते। विचारणीयकारकेषु मूल्यप्रतिस्पर्धा, अन्तर्राष्ट्रीयमानकानां (यथा प्रमाणीकरणानां) पूर्तये गुणवत्तानियन्त्रणपरिपाटाः, यदि प्रयोज्यता भवति तर्हि ताजगीं वा सौन्दर्यशास्त्रं वा संरक्षित्वा विदेशेषु परिवहनार्थं उपयुक्ताः पैकेजिंग् आवश्यकताः (उदा. जमे समुद्रीभोजनं), आपूर्तिशृङ्खलाप्रबन्धने स्थिरता येन समये वितरणं सुनिश्चितं भवति गुणवत्तानिर्धारणप्रक्रियाभिः सह सम्झौतां विना मालम्। निर्यातस्य प्रवर्धनार्थं उत्तरदायीभिः स्थानीयकृषिसङ्गठनैः अथवा सरकारीसंस्थाभिः सह सहकार्यं अपि लाभप्रदं भविष्यति यतः तेषां निर्यातप्रक्रियाणां विषये बहुमूल्यं ज्ञानं भवति-निर्यातस्य आवश्यकतानां पूर्तये मार्गदर्शनं प्रदातुं, अन्तर्राष्ट्रीयवितरकैः वा मध्यस्थैः सह साझेदारीसुलभं कर्तुं, अथवा चयनितानां प्रदर्शनार्थं व्यापारप्रदर्शनानां मेलानां च आयोजनं उत्पादाः। उपभोक्तृमाङ्गस्य निर्यातप्रक्रियायाः च महत्त्वपूर्णपक्षेषु विचारं कुर्वन् उष्णकटिबंधीयफलं, समुद्रीभोजनं, पारम्परिकहस्तशिल्पं च इत्यादीनां विपण्यपदार्थानाम् चयनं कृत्वा सोलोमनद्वीपेषु व्यवसायाः विदेशव्यापारविपण्ये सफलतायाः सम्भावनाः अनुकूलितुं शक्नुवन्ति
ग्राहकलक्षणं वर्ज्यं च
दक्षिणप्रशान्तमहासागरे स्थितः देशः सोलोमनद्वीपः अद्वितीयसांस्कृतिकविरासतां, श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । प्रायः ७,००,००० जनानां जनसंख्यायुक्ते सोलोमनद्वीपे कतिपयानि विशिष्टानि ग्राहकलक्षणानि सन्ति । सोलोमनद्वीपेषु ग्राहकानाम् एकः प्रमुखः लक्षणः अस्ति तेषां समुदायस्य पारिवारिकमूल्यानां च प्रबलः भावः । अस्मिन् देशे जनाः प्रायः व्यापारव्यवहारस्य अपेक्षया व्यक्तिगतसम्बन्धान् प्राथमिकताम् अददात् । सोलोमनद्वीपवासिना सह व्यापारं कुर्वन् विश्वासस्य निर्माणं व्यक्तिगतसम्बन्धस्थापनं च महत्त्वपूर्णम् अस्ति। तदतिरिक्तं तेषां संस्कृतिषु आतिथ्यस्य महत्त्वपूर्णा भूमिका भवति । अस्य द्वीपराष्ट्रस्य आगन्तुकानां प्रायः मुक्तबाहुभिः स्वागतं भवति, सम्मानित-अतिथिरूपेण च व्यवहारः क्रियते । विदेशिनां प्रति दयालुतां उदारतां च दर्शयितुं स्थानीयजनाः स्वमार्गात् बहिः गच्छन्ति इति सामान्यम् । परन्तु सोलोमनद्वीपवासिनां सह संवादं कुर्वन् केचन सांस्कृतिकाः वर्जनाः वा निषेधाः वा अवलोकयितुं महत्त्वपूर्णम् । एकः प्रमुखः वर्ज्यः पारम्परिकरीतिरिवाजानां वा विश्वासानां वा अनादरः अस्ति । आदिवासीजनाः स्वसंस्कृतेः परम्परायाः च गहनं सम्मानं कुर्वन्ति; एतेषां प्रथानां अवनतिं वा अवनतिं वा कुर्वन्ति ये केऽपि कार्याणि भ्रूभङ्गं कर्तुं शक्यन्ते । अपि च स्थानीयजनानाम् उदारतायाः आतिथ्यस्य वा लाभं न ग्रहीतुं महत्त्वपूर्णम्। तेषां दयालुतायाः शोषणेन सम्बन्धानां क्षतिः भवति । अन्यः संवेदनशीलः विषयः यस्य विषये सावधानीपूर्वकं सम्बोधनीयः सः समुदायानाम् अथवा जनजातीनां अन्तः भूमिस्वामित्वस्य विषयेषु परिभ्रमति । भूमिसम्बद्धेषु विषयेषु प्रासंगिकाधिकारिणां सम्यक् अनुमतिं विना आक्रमणं न कर्तव्यम् इति सूचितम् । अपि च, सोलोमनद्वीपस्य समाजस्य अन्तः विनयस्य अत्यावश्यकी भूमिका अस्ति; अतः अतिशयेन अतिशयेन धनस्य प्रदर्शनं केभ्यः व्यक्तिभिः अनादरः इति द्रष्टुं शक्यते । सारांशेन सोलोमनद्वीपेषु ग्राहकाः सामुदायिकसम्बन्धानां मूल्यं ददति, व्यावसायिकपरस्परक्रियासु संलग्नाः सति व्यक्तिगतसम्बन्धेषु बलं ददति च । संवेदनशीलविषयेषु किमपि उल्लङ्घनं परिहरन् स्थानीयरीतिरिवाजान् परम्परान् च अवगत्य सोलोमनद्वीपस्य जनानां सह उत्पादकसाझेदारीनिर्माणे सहायतां कर्तुं शक्नोति
सीमाशुल्क प्रबन्धन प्रणाली
सोलोमनद्वीपः दक्षिणप्रशान्तमहासागरे स्थितं द्वीपसमूहराष्ट्रम् अस्ति । देशस्य सीमाशुल्कं सीमानियन्त्रणव्यवस्था च स्वसीमानां पारं जनानां, मालवस्तूनाम्, सेवानां च सुरक्षां सुचारुप्रवाहं च सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति सोलोमनद्वीपस्य सीमाशुल्कविभागस्य दायित्वं देशे सीमाशुल्ककायदानानां प्रबन्धनं प्रवर्तनं च भवति । ते मालस्य आयातं, निर्यातं, आवागमनं च नियन्त्रयन्ति येन कानूनी आवश्यकतानां अनुपालनं सुनिश्चितं भवति । सोलोमनद्वीपेषु प्रवेशं कुर्वन्तः निर्गच्छन्तः वा यात्रिकाः विमानस्थानकेषु, बन्दरगाहेषु च निर्दिष्टेषु प्रवेशस्थानेषु सीमाशुल्कप्रक्रियाभिः गन्तुं प्रवृत्ताः भवन्ति । सोलोमनद्वीपानां भ्रमणकाले वा यात्रायां वा सीमाशुल्कविनियमानाम् विषये विचारणीयाः कतिचन महत्त्वपूर्णाः पक्षाः अत्र सन्ति । 1. पासपोर्टनियन्त्रणम् : सुनिश्चितं कुर्वन्तु यत् सोलोमनद्वीपे आगमनदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तः वैधः पासपोर्टः अस्ति। अनागरिकाणां कृते आगमनात् पूर्वं वीजायाः आवश्यकता अपि भवितुम् अर्हति, अतः प्रवेशस्य आवश्यकतानां कृते स्वस्य समीपस्थस्य सोलोमनद्वीपस्य कूटनीतिकमिशनस्य समीपे पश्यन्तु । 2. प्रतिबन्धितवस्तूनि : कतिपयानां वस्तूनाम् आयातः निर्यातः वा सीमाशुल्कप्रधिकारिभिः सख्यं नियमितं भवति। उदाहरणानि सन्ति अग्निबाणाः, विलुप्तप्रजातयः (जीविताः पशवः तेभ्यः निर्मिताः उत्पादाः च), मादकद्रव्याणि/मादकद्रव्याणि, अश्लीलसामग्री, समुचितानुज्ञापत्रं/सहमतिरहितं सांस्कृतिकवस्तूनि 3. शुल्कमुक्तभत्ता : देशे आनयितस्य वा बहिः नीतस्य वा स्वस्य व्यक्तिगतसामग्रीणां अनावश्यकशुल्कं वा करं वा न दातुं शुल्कमुक्तभत्ताभिः परिचिताः भवन्तु। 4. जैवसुरक्षापरिपाटाः : नूतनगन्तव्यस्थानेषु यात्रायां स्वास्थ्यजोखिमाः उपस्थिताः भवितुम् अर्हन्ति; अतः आगमनसमये ताजाः खाद्यपदार्थाः कृषिजन्यपदार्थाः वा घोषयितुं अत्यावश्यकं यतः ते जैवसुरक्षाधिकारिभिः निरीक्षणस्य अधीनाः भवितुम् अर्हन्ति। 5. निषिद्धपदार्थाः : सोलोमनद्वीपसहितं कस्मिन् अपि देशे अवैधमादकद्रव्याणि आनेतुं अवैधम् अस्ति। उल्लङ्घकानां कठोरदण्डः भविष्यति यस्मिन् कारावासः अपि भवितुम् अर्हति। एतेषां मार्गदर्शिकानां विषये ध्यानं दत्त्वा सोलोमनद्वीपानां सुन्दरतटेषु कष्टरहितं प्रवेशं निर्गमनं वा सुनिश्चित्य तेषां सीमाशुल्कविनियमानाम् अनुपालनं कृत्वा राष्ट्रस्य सीमासु सुरक्षां नियन्त्रणं च निर्वाहयितुम् योगदानं दास्यति।
आयातकरनीतयः
सोलोमनद्वीपः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति । देशः देशे मालस्य आयाताय विशिष्टं करनीतिम् अनुसरति । सोलोमनद्वीपसर्वकारः स्थानीयउद्योगानाम् रक्षणार्थं, व्यापारस्य नियमनार्थं, राजस्वं च प्राप्तुं विविधवस्तूनाम् उत्पादेषु च आयातकरं आरोपयति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टकरदराः भिन्नाः भवन्ति । यथा, मद्यस्य, तम्बाकू-उत्पादानाम् आयाते तेषां सम्भाव्य-स्वास्थ्य-प्रभावस्य कारणेन अधिकं करः गृह्यते । उच्चस्तरीयकाराः, इलेक्ट्रॉनिक्सः इत्यादीनि विलासिनीवस्तूनि अपि अधिककरदराणि आकर्षयन्ति । अपरपक्षे खाद्यपदार्थाः, औषधं, कृषिनिवेशाः इत्यादीनां मूलभूतानाम् आवश्यकतानां कृते स्थानीयजनसङ्ख्यायाः किफायतीत्वं सुनिश्चित्य आयातकरः न्यूनः अथवा शून्यः अपि आरोपितः भवितुम् अर्हति अपि च, सोलोमनद्वीपेन केभ्यः देशैः सह प्राधान्यव्यापारसम्झौताः कार्यान्विताः येषां अन्तर्गतं केचन मालाः आयातकरात् मुक्ताः भवितुम् अर्हन्ति अथवा न्यूनीकृतदरेण आनन्दं प्राप्नुवन्ति एतेषां सम्झौतानां उद्देश्यं द्विपक्षीयव्यापारसम्बन्धं वर्धयितुं तथा च तत्र सम्बद्धयोः देशयोः आर्थिकवृद्धिं प्रोत्साहयितुं भवति । सोलोमनद्वीपेषु मालस्य आयातस्य योजनां कुर्वतां व्यक्तिनां वा व्यवसायानां वा एतैः आयातकरनीतिभिः परिचिताः भवितुम् अत्यावश्यकम् । अस्मिन् ते देशे आनेतुं अभिलषन्तः विभिन्नवर्गाणां वस्तूनाम् विशिष्टशुल्कदराणां अवगमनं समावेशितम् अस्ति । वर्तमानकरदराणां विषये सटीकसूचनाः प्राप्तुं सम्भाव्य आयातकानां कृते कस्यापि आयातयोजनायाः अन्तिमरूपेण निर्धारणात् पूर्वं प्रासंगिकसरकारीसंस्थाभिः वा सीमाशुल्कविनियमविशेषज्ञैः सह परामर्शः करणीयः इति सल्लाहः भवति एतेन सीमाशुल्कस्य अशुद्धघोषणा अथवा अनुपालनाभावेन सह सम्बद्धानां अनावश्यकवित्तीयभारानाम् परिहाराय सर्वेषां कानूनी आवश्यकतानां अनुपालनं सुनिश्चित्य सहायकं भविष्यति।
निर्यातकरनीतयः
दक्षिणप्रशान्तसागरे स्थितस्य सोलोमनद्वीपस्य निर्यातितवस्तूनाम् करनीतिः अस्ति । देशः राजस्वं प्राप्तुं स्वस्य प्राकृतिकसंसाधनानाम्, कृषिजन्यपदार्थानाम् च निर्यातस्य उपरि बहुधा अवलम्बते । सामान्यतया सोलोमनद्वीपस्य करनीतेः उद्देश्यं निर्यातं प्रोत्साहयितुं आर्थिकवृद्धिं पोषयितुं च अस्ति । सर्वकारः कतिपयेषु निर्यातितवस्तूनाम् उपरि करं आरोपयति परन्तु चयनितवस्तूनाम् छूटद्वारा अथवा न्यूनीकृतदरेण प्रोत्साहनं ददाति । निर्यातितकाष्ठानि, काष्ठोत्पादनानि च निर्यातशुल्कस्य अधीनाः भवन्ति । परन्तु निर्यातस्य काष्ठस्य परिमाणस्य प्रकारस्य च आधारेण करसम्बद्धाः विशिष्टाः नीतयः भिन्नाः भवन्ति । तथैव सुवर्णरजतादिखनिजधातुः इत्यादीनां खननपदार्थानाम् अपि निर्यातकाले करः भवितुं शक्नोति । परन्तु निष्कासितस्य विशिष्टस्य खनिजस्य आधारेण सटीककरदराः भिन्नाः भवितुम् अर्हन्ति । कोकोबीन्स्, कोपरा (शुष्कनारिकेलानां गुठलीः), ताडतैलस्य उत्पादाः इत्यादीनां कृषिवस्तूनाम् अर्थव्यवस्थायाः विकासाय महत्त्वात् निर्यातशुल्कं न भवति एतेषां प्रमुखनिर्यातानां कृते करमुक्तिं वा न्यूनदराणि वा प्रदातुं अस्मिन् क्षेत्रे निवेशं उत्पादनं च प्रोत्साहयितुं उद्देश्यम् अस्ति । सोलोमनद्वीपस्य अर्थव्यवस्थायां अपि मत्स्यपालनस्य महती भूमिका अस्ति । निर्यातसमये कतिपयानि मत्स्यपालनपदार्थानि करयोग्याः भवितुमर्हन्ति; तथापि, विभिन्नमत्स्यसम्बद्धवस्तूनाम् विशिष्टकरदायित्वस्य विषये प्रासंगिकाधिकारिभिः सह परामर्शः अत्यावश्यकः अस्ति । तदतिरिक्तं स्थानीयतया उत्पादितानां अन्येषां निर्मितवस्तूनाम् अपि देशात् बहिः निर्यातं कुर्वन् करः भवितुं शक्यते यदि ते आयातनीतिभिः अथवा क्षेत्रीयव्यापारसम्झौतैः परिभाषितेषु कतिपयेषु वर्गेषु पतन्ति सोलोमनद्वीपात् निर्यातं कर्तुं प्रवृत्तानां व्यवसायानां कृते स्वविशेष-उद्योगानाम् विषये एताः कर-नीतीः सम्यक् अवगन्तुं महत्त्वपूर्णम् अस्ति । करकायदानेषु किमपि परिवर्तनं कृत्वा अद्यतनं भवितुं अनुपालनं सुनिश्चितं भविष्यति तथा च अस्मिन् देशस्य अन्तः कार्यं कुर्वतां निर्यातकानां कृते सम्भाव्यवित्तीयप्रभावाः न्यूनाः भविष्यन्ति। उपसंहारः २. सोलोमनद्वीपाः निर्यातितवस्तूनाम् स्वभावानुसारं विविधकरं आरोपयन्ति तथा च कृषिसदृशानां प्रमुखक्षेत्राणां कृते छूटं वा न्यूनीकृतदराणि वा प्रदास्यन्ति निर्यातने सम्बद्धाः व्यवसायाः एतेषां करनीतीनां विषये अधिकारिभिः कृतस्य किमपि अद्यतनस्य परिवर्तनस्य वा विषये सूचिताः भवेयुः
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
सोलोमनद्वीपः प्राकृतिकसंसाधनानाम् उत्पादानाञ्च विविधश्रेण्याः कृते प्रसिद्धः अस्ति, ये निर्यात-उद्योगे महत्त्वपूर्णं योगदानं ददति । निर्यातितवस्तूनाम् गुणवत्तां अन्तर्राष्ट्रीयमानकानां पालनं च सुनिश्चित्य देशे निर्यातप्रमाणीकरणस्य प्रणाली स्थापिता अस्ति । सोलोमनद्वीपेषु प्राथमिकनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति, यत् निर्यातितवस्तूनाम् उत्पत्तिं सत्यापयति । एतत् प्रमाणीकरणं सोलोमनद्वीपे उत्पादाः निर्मिताः वा निर्मिताः वा इति प्रमाणं प्रदातुं व्यापारस्य सुविधायां सहायकं भवति । एतत् क्षेत्रीयव्यापारसम्झौतानां पारदर्शितां अनुपालनं च सुनिश्चितं करोति, यथा मेलेनेशियन स्पीयरहेड् समूहस्य (MSG) व्यापारसम्झौतेः अन्तर्गतम् । अन्यत् महत्त्वपूर्णं प्रमाणपत्रं कृषिपशुपालनमन्त्रालयेन निर्गतं पादपस्वच्छताप्रमाणपत्रम् अस्ति । एतत् प्रमाणपत्रं पुष्टिं करोति यत् वनस्पति-वनस्पति-उत्पादानाम् निरीक्षणं, परीक्षणं, अन्यदेशे आयाते अन्यवनस्पतयः हानिकारकाः कीटाः वा रोगाः वा मुक्ताः इति प्राप्ताः निर्यातिताः कृषिवस्तूनि अन्तर्राष्ट्रीयजैवसुरक्षामानकान् पूरयन्ति इति गारण्टी ददाति । तदतिरिक्तं सोलोमनद्वीपे मत्स्यनिर्यातस्य विशिष्टप्रमाणपत्राणि सन्ति । एतेषु मत्स्यनिरीक्षणप्रमाणपत्राणि निर्यातमत्स्यस्वास्थ्यप्रमाणपत्राणि च मत्स्यसमुद्रीसंसाधनमन्त्रालयेन (MFMR) निर्गतानि सन्ति एते प्रमाणपत्राणि सुनिश्चितयन्ति यत् मत्स्यपालनपदार्थाः स्थायिमत्स्यपालनप्रथानां अनुसरणं कुर्वन् अनुमोदितस्वच्छतास्थितौ संसाधिताः सन्ति। अपि च, सोलोमनद्वीपेषु कतिपयेषु उद्योगेषु तेषां उत्पादानाम् प्रकृतेः अथवा गन्तव्यविपण्यस्य आधारेण विशेषप्रमाणीकरणस्य आवश्यकता भवति । उदाहरणानि सन्ति स्थायिवानिकीप्रथानां कानूनी स्रोतः सुनिश्चित्य लकड़ीप्रमाणपत्राणि अथवा कोको अथवा कॉफी निर्यातस्य उचितमूल्यानां समर्थनं कृत्वा निष्पक्षव्यापारप्रमाणपत्रम्। निर्यातप्रमाणीकरणानि सोलोमनद्वीपस्य अन्तर्राष्ट्रीयव्यापारप्रतिष्ठां सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च विदेशेषु उपभोक्तृणां हितस्य रक्षणं कुर्वन्ति । अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चित्य एते प्रमाणपत्राणि वैश्विकरूपेण व्यापारिकसाझेदारानाम् मध्ये विश्वासं निर्मान्ति तथा च नूतनविपण्यद्वाराणि उद्घाटयन्ति तथा च अस्य द्वीपराष्ट्रस्य आर्थिकवृद्धेः अवसरान् वर्धयन्ति। समग्रतया,सोलोमनद्वीपेषु उत्पत्तिप्रमाणपत्रं,पादपस्वच्छताप्रमाणपत्रं,मत्स्यपालननिरीक्षणप्रमाणपत्राणि,तथा लकड़ीप्रमाणपत्राणि वा निष्पक्षव्यापारप्रमाणपत्राणि इत्यादीनि विशेषउद्योगविशिष्टप्रमाणपत्राणि च स्थापितानि सन्ति येन व्यापारपारदर्शितां अन्तर्राष्ट्रीयमानकानां पालनञ्च प्रवर्तते। एते प्रमाणपत्राणि सोलोमनद्वीपस्य निर्यातितवस्तूनाम् उत्पत्तिं, गुणवत्तां, स्थायिप्रथाः च गारण्टयन्ति, अन्तर्राष्ट्रीयबाजारेषु तस्य प्रतिष्ठां पोषयन्ति, आर्थिकवृद्धेः समर्थनं च कुर्वन्ति
अनुशंसित रसद
सोलोमनद्वीपाः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति, यत्र ९०० तः अधिकद्वीपसमूहः विशालः द्वीपसमूहः अस्ति । द्वीपराष्ट्रत्वेन स्वसीमानां अन्तः परं च व्यापारस्य वाणिज्यस्य च सुविधायां रसद-परिवहन-जालस्य महत्त्वपूर्णा भूमिका अस्ति । अत्र सोलोमनद्वीपेषु संचालितव्यापाराणां कृते केचन अनुशंसिताः रसदसमाधानाः सन्ति । 1. वायुमालवाहनम् : सोलोमनद्वीपेभ्यः मालवाहनार्थं द्रुततमेषु कार्यक्षमतमेषु च उपायेषु एकः विमानमालवाहनसेवाः अस्ति । होनियारा-अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयमालवाहकविमानयानानां प्राथमिकद्वाररूपेण कार्यं करोति, यत्र आस्ट्रेलिया-न्यूजीलैण्ड्-इत्यादीनां प्रमुखक्षेत्रीयकेन्द्रेषु सम्पर्कः प्राप्यते । सोलोमनद्वीपेषु अनेके मालवाहकाः कार्यं कुर्वन्ति, येषु विशिष्टव्यापारआवश्यकतानां अनुरूपं व्यापकं वायुमालवाहनसमाधानं प्रदाति । 2. समुद्रीमालवाहनम् : द्वीपसमूहप्रकृतिं दृष्ट्वा समुद्रमालवाहनं सोलोमनद्वीपं प्रति/ततः बृहत्तरस्य मालवाहनस्य अथवा थोकमालस्य परिवहनस्य अत्यावश्यकः मार्गः अस्ति होनियारा-बन्दरगाहः मुख्यसमुद्रीद्वाररूपेण कार्यं करोति यत् कंटेनरयुक्तं, ब्रेक-बल्क-मालं च नियन्त्रयति । जहाजमार्गाः होनियारा-नगरं नियमितरूपेण ब्रिस्बेन्, आक्लैण्ड्, पोर्ट् मोरेस्बी इत्यादिभिः प्रमुखैः प्रशान्तसागरीय-बन्दरगाहैः सह सम्बध्दयन्ति । 3. सीमाशुल्कनिकासी : सोलोमनद्वीपेषु मालस्य आयातं कुर्वन् अथवा अन्तर्राष्ट्रीयरूपेण उत्पादानाम् निर्यातं कुर्वन् सीमाशुल्कविनियमानाम् अवगमनं विलम्बं वा दण्डं वा परिहरितुं महत्त्वपूर्णम् अस्ति। सीमाशुल्कदलालीसेवानां उपयोगेन सीमाशुल्कनिष्कासनेषु सम्बद्धानां जटिलप्रक्रियाणां सरलीकरणं कर्तुं शक्यते, यत्र मालवाहनप्रक्रियायाः त्वरिततायां प्रासंगिककानूनानां अनुपालनं सुनिश्चितं भवति। 4. गोदामम् : भण्डारणसुविधानां आवश्यकतां विद्यमानाः व्यवसायाः सोलोमनद्वीपस्य प्रमुखनगरेषु यथा होनियारा अथवा गिजोद्वीपेषु विभिन्नद्वीपेषु उपलभ्यमानानां गोदामविकल्पानां लाभं ग्रहीतुं शक्नुवन्ति। एते गोदामाः आधुनिक-नियन्त्रण-उपकरणैः सुसज्जिताः सुरक्षिताः स्थानानि प्रददति ये सूची-प्रबन्धनं सुव्यवस्थितं कर्तुं साहाय्यं कुर्वन्ति । 5. वितरणजालम् : सोलोमनद्वीपानां अन्तः कुशलवितरणजालस्थापनार्थं समुद्रीय-अन्तरिक्षस्य विशालदूरेषु विकीर्णद्वीपैः उत्पद्यमानानां भौगोलिकचुनौत्यानां कारणात् स्थानीयविशेषज्ञतायाः आवश्यकता भवति स्थानीयवितरकैः अथवा द्वीपविशिष्टरसदसम्बद्धैः तृतीयपक्षरसदकम्पनीभिः सह साझेदारी कृत्वा व्यवसायाः दूरस्थक्षेत्रेषु प्रभावीरूपेण गन्तुं शक्नुवन्ति । 6.परिवहनसेवाः : सोलोमनद्वीपानां अन्तः मालस्य कुशलतापूर्वकं स्थानान्तरणार्थं स्थानीयपरिवहनसेवाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। विश्वसनीय-ट्रकिंग-अथवा समुद्री-सेवा-प्रदातृभिः सह अनुबन्धं कृत्वा ग्रामीण-दूरस्थक्षेत्रेषु सहितं अभिप्रेतगन्तव्यस्थानेषु मालस्य समये वितरणं सुनिश्चितं भवति 7.ई-वाणिज्यम् : सोलोमनद्वीपेषु वर्धमानस्य ई-वाणिज्यबाजारे टैपं कर्तुं इच्छन्तीनां व्यवसायानां कृते स्थापितैः ई-वाणिज्यरसदप्रदातृभिः सह कार्यं करणं लाभप्रदं भवितुम् अर्हति। एताः कम्पनयः द्वीपसमूहस्य अन्तः अन्तिम-माइल-वितरणं यावत् गोदाम-प्रबन्धनात् आरभ्य सूची-प्रबन्धनात् आरभ्य अन्त्यतः अन्तः समाधानं प्रदास्यन्ति । 8.रसदपरामर्शः : सोलोमनद्वीपेषु संचालनस्य अद्वितीयचुनौत्यं अवगच्छन् प्रतिष्ठितरसदपरामर्शदातृणां सेवां संलग्नं कृत्वा आपूर्तिशृङ्खलानां अनुकूलनार्थं, व्ययस्य न्यूनीकरणे, दक्षतायां सुधारं कर्तुं, स्थानीयविनियमानाम् अनुपालनं सुनिश्चित्य च सहायकं भवितुम् अर्हति। निष्कर्षतः, यद्यपि सोलोमनद्वीपेषु एकं सुदृढं रसदजालं निर्मातुं तस्य भौगोलिकप्रकीर्णनस्य कारणेन काश्चन आव्हानाः उत्पद्यन्ते, तथापि अनुभविभिः सेवाप्रदातृभिः सह साझेदारी कृत्वा तेषां विशेषविशेषज्ञतायाः उपयोगः करणीयः, तेषां कृते देशे बहिः च कुशलतया मालस्य परिवहनं कर्तुं इच्छन्तीनां व्यवसायानां कृते सुचारुसञ्चालनस्य सुविधा भविष्यति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिणप्रशान्तसागरे स्थितः देशः सोलोमनद्वीपः अस्मिन् क्षेत्रे स्वजालस्य विकासं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च प्रदाति 1. व्यापार एवं निवेश प्रवर्धन अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च प्रवर्धनार्थं सोलोमनद्वीपसमूहस्य वाणिज्य-उद्योगसङ्घस्य (SICCI) महत्त्वपूर्णा भूमिका अस्ति । अन्तर्राष्ट्रीयक्रेतृभिः निवेशकैः च सह स्थानीयव्यापारान् संयोजयितुं संजालस्य अवसरान्, व्यापारमेलनसेवाः, व्यावहारिकसमर्थनं च प्रदाति । SICCI नियमितरूपेण व्यावसायिकमञ्चान्, संजालकार्यक्रमाः, व्यापारमिशनं च आयोजयति येन व्यावसायिकपरस्परक्रियासु सुविधा भवति । 2. निवेश प्रवर्धन प्राधिकरण सोलोमनद्वीपनिवेशप्रवर्धनप्राधिकरणस्य (IPA) उद्देश्यं देशे व्यापारं कर्तुं आवश्यकेषु निवेशावकाशेषु, नियामकरूपरेखासु, प्रोत्साहनेषु, अनुज्ञापत्रेषु च मार्गदर्शनं प्रदातुं प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं वर्तते। स्थानीयसमकक्षैः सह साझेदारीम् अथवा उद्यमं इच्छन्तीनां अन्तर्राष्ट्रीयव्यापाराणां कृते प्रवेशद्वाररूपेण कार्यं करोति । 3. सोलोमनद्वीपानां क्रेता विक्रेता निर्देशिका सर्वकारसमर्थिता सोलोमनद्वीपानां क्रेताविक्रेतानिर्देशिका एकस्य ऑनलाइनमञ्चस्य रूपेण कार्यं करोति यत् कृषि, मत्स्यपालनं, वानिकीउत्पादाः, हस्तशिल्पं, पर्यटनसेवा इत्यादिषु विविधक्षेत्रेषु स्थानीयनिर्यातकान् सम्भाव्य अन्तर्राष्ट्रीयक्रेतृभिः सह संयोजयति। सोलोमनद्वीपात् उत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् क्रेतृणां पहिचानाय एषा निर्देशिका महत्त्वपूर्णसंसाधनरूपेण कार्यं करोति । 4. प्रशान्तव्यापारनिवेशजालम् प्रशान्तव्यापारनिवेशसंजालः प्रशान्तद्वीपमञ्चसचिवालयस्य नेतृत्वे एकः उपक्रमः अस्ति यस्य उद्देश्यं प्रशान्तद्वीपानां विश्वस्य शेषभागस्य च व्यापारसुविधायाः माध्यमेन आर्थिकवृद्धिं प्रवर्धयितुं वर्तते जालम् सोलोमनद्वीपसदृशेभ्यः देशेभ्यः उद्यमिनः लक्षितदेशेषु वा क्षेत्रेषु वा व्यापारमिशन इत्यादीनां आयोजनानां आयोजनं कृत्वा सहायतां करोति यत्र ते सम्भाव्यक्रेतृभ्यः प्रत्यक्षतया स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति। 5. हाउसप्लेस् प्रॉपर्टी शो एण्ड् इन्वेस्टमेण्ट् एक्स्पो Hausples Property Show Honiara इत्यस्मिन् आयोजितेषु बृहत्तमेषु वार्षिकसंपत्तिप्रदर्शनेषु अन्यतमम् अस्ति यत् सोलोमनद्वीपस्य बाजारस्य अन्तः अचलसम्पत्विकासपरियोजनासु रुचिं विद्यमानानाम् स्थानीयानाम् अन्तर्राष्ट्रीयानाञ्च निवेशकानां कृते आकर्षयति।प्रदर्शनी स्थावरजङ्गमउद्योगप्रस्तावैः सह सम्बद्धानां विकासकानां आपूर्तिकर्तानां च कृते एकं मञ्चं प्रदाति आवासीयसम्पत्त्याः वाणिज्यिकस्थानविकासानां यावत्। 6. राष्ट्रीय कृषि सप्ताह कृषिपशुपालनमन्त्रालयेन आयोजितः राष्ट्रियकृषिसप्ताहः वार्षिकः कार्यक्रमः अस्ति यस्मिन् सोलोमनद्वीपेषु उपलब्धानां विविधकृषिउत्पादानाम् सेवानां च प्रदर्शनं भवति कृषिक्षेत्रे स्थानीयकृषकैः, उत्पादकैः, संसाधकैः, निर्यातकैः च सह सम्झौतां इच्छन्तः स्थानीयाः अन्तर्राष्ट्रीयाः च क्रेतारः आकर्षयन्ति। 7. प्रशांत अन्तर्राष्ट्रीय पर्यटन एक्स्पो प्रशान्त-अन्तर्राष्ट्रीयपर्यटन-प्रदर्शनी आस्ट्रेलिया-देशे प्रतिवर्षं आयोजितः महत्त्वपूर्णः व्यापार-प्रदर्शनः अस्ति यः सोलोमनद्वीपसहिताः प्रशान्तद्वीपेषु पर्यटनस्थलानां प्रचारं कर्तुं केन्द्रितः अस्ति एतत् क्षेत्रस्य पर्यटनसञ्चालकान् अन्तर्राष्ट्रीययात्राएजेण्टैः, थोकविक्रेतृभिः, विमानसेवाभिः, अन्यैः उद्योगव्यावसायिकैः च सह सम्बध्दयति यत् व्यावसायिकसम्बन्धं पोषयति । एते सोलोमनद्वीपैः सह संलग्नतां प्राप्तुं इच्छुकव्यापाराणां कृते उपलभ्यमानानां महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां व्यापारप्रदर्शनानां च कतिपयानि उदाहरणानि सन्ति। एतेषां मञ्चानां अन्वेषणं अस्मिन् जीवन्तद्वीपराष्ट्रे संजालस्थापनं कर्तुं वा स्वव्यापारसञ्चालनस्य विस्तारं कर्तुं वा इच्छन्तीनां कम्पनीनां कृते महत्त्वपूर्णं प्रारम्भिकपदं कार्यं कर्तुं शक्नोति।
सोलोमनद्वीपेषु विश्वस्य बहवः देशाः इव जनाः सामान्यतया अन्तर्जालमाध्यमेन सूचनां प्राप्तुं लोकप्रियसन्धानयन्त्राणां उपयोगं कुर्वन्ति । अत्र सोलोमनद्वीपेषु सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि स्वस्वजालस्थलसङ्केतानि सन्ति । 1. गूगल (www.google.com.sb): गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु अन्वेषणयन्त्रेषु अन्यतमः अस्ति तथा च सोलोमनद्वीपेषु अपि प्रचलितः अस्ति । अत्र जालसन्धानं, चित्रसन्धानं, वार्ता अन्वेषणं च इत्यादीनि विविधानि सेवानि प्राप्यन्ते । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यस्य उपयोगः सोलोमनद्वीपेषु बहुधा भवति । गूगलस्य सदृशं जालसन्धानं तथा च चित्रं, भिडियो अन्वेषणं च प्रदाति । 3. याहू अन्वेषणम् (search.yahoo.com): याहू अन्वेषणं जालपुटसेवानां कृते व्यापकतया प्रसिद्धम् अस्ति परन्तु ऑनलाइन सूचनां अन्विष्यमाणानां उपयोक्तृणां कृते व्यापकं अन्वेषणयन्त्रं अपि प्रदाति। 4. DuckDuckGo (duckduckgo.com): गोपनीयतासंरक्षणस्य विषये केन्द्रीकरणाय प्रसिद्धः DuckDuckGo मुख्यधारायां अन्वेषणयन्त्राणां विकल्परूपेण विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति। एतत् उपयोक्तृक्रियाकलापं न निरीक्षते, व्यक्तिगतविज्ञापनं वा न प्रदर्शयति । 5. Yandex (yandex.com): यद्यपि अत्र सूचीकृतानां अन्येषां केषाञ्चन विकल्पानां इव व्यापकरूपेण उपयोगः न भवति तथापि Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं बहुभाषिकसमर्थनं तथा च चित्राणि, विडियो इत्यादीनि विविधानि अन्वेषणविशेषतानि च प्रदाति 6. बैडु (www.baidu.com): बैडु चीनीयबाजारे वर्चस्वं धारयति तथा च चीनीभाषायाः परिणामान् प्राधान्यं दत्तवन्तः व्यक्तिः वा चीनदेशस्य अन्तः अधिकतया प्रासंगिकसूचनाः प्राप्तुम् इच्छन्ति वा तेषां उपयोगः कर्तुं शक्यते। एते सोलोमनद्वीपेषु सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां केचन उदाहरणानि एव; तथापि, एतत् महत्त्वपूर्णं यत् अस्मिन् देशे अन्तर्जालस्य मार्गदर्शने व्यक्तिनां आवश्यकतानां आधारेण वा व्यक्तिगतप्राथमिकतानां आधारेण विशिष्टानि प्राधान्यानि भवितुम् अर्हन्ति ।

प्रमुख पीता पृष्ठ

दक्षिणप्रशान्तसागरे स्थितः सोलोमनद्वीपः स्वस्य मुख्यपीतपृष्ठानां माध्यमेन विविधाः संसाधनाः सेवाश्च प्रदाति । अत्र सोलोमनद्वीपेषु केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलैः सह सन्ति: 1. सोलोमनद्वीपस्य पीतपृष्ठानि - सोलोमनद्वीपस्य आधिकारिकपीतपृष्ठनिर्देशिका विभिन्नक्षेत्रेषु व्यवसायानां व्यापकसूचीं प्रदाति। तेषां जालपुटं https://yellowpages.com.sb/ इत्यत्र प्राप्तुं शक्नुवन्ति । 2. SIBC निर्देशिका - सोलोमनद्वीपप्रसारणनिगमः (SIBC) एकं ऑनलाइननिर्देशिकां परिपालयति यस्मिन् व्यावसायिकसूचीः सम्पर्कसूचना च समाविष्टा भवति। तेषां जालपुटं https://www.sibconline.com.sb/directory/ इत्यत्र पश्यन्तु। 3. SIDT व्यावसायिकनिर्देशिकाः - सोलोमनद्वीपविकासन्यासः (SIDT) स्थानीयआपूर्तिकर्तारः, निर्मातारः, सेवाप्रदातारः च दर्शयन्तः बहुविधव्यापारनिर्देशिकाः प्रदाति तेषां जालपुटं http://sidt.org.sb/business-directory इत्यत्र प्राप्यते । 4. Geomagazine Business Listing - Geo Solomons Magazine एकं ऑनलाइनव्यापारसूचीकरणमञ्चं संचालयति यत्र सम्पूर्णे देशे विविधाः संस्थाः, कम्पनयः, सेवाप्रदातारः च प्रदर्शयन्ति। तेषां दत्तांशकोशं http://geomagsolomons.business.site/ इत्यत्र अन्वेष्टुं शक्नुवन्ति । 5. पर्यटन सोलोमननिर्देशिका – विशेषतया सोलोमन्स्-नगरे पर्यटन-आतिथ्य-उद्योगेन सह सम्बद्धानां व्यवसायानां कृते एषा निर्देशिका आवासस्य, यात्रा-एजेन्सीनां, भ्रमण-सञ्चालकानां, भोजनालयानाम् इत्यादीनां विषये सूचनां प्रदाति जालपुटम् : https://www.visitsolomons.com.sb/directory/ 6. SIKCCI सदस्यनिर्देशिका - सोलोमनद्वीपानां वाणिज्य-उद्योगसङ्घः (SIKCCI) स्वस्य वेबसाइट् मध्ये सदस्यनिर्देशिकां निर्वाहयति यस्मिन् विविधक्षेत्रेषु यथा विनिर्माणं, खुदराविक्रयणं इत्यादीनां व्यवसायाः समाविष्टाः सन्ति। वेबसाइट्: http://www.solomonchamber.com.sb/अस्माकं-सदस्यता/सदस्य-निर्देशिका/ एताः पीतपृष्ठनिर्देशिकाः अन्येषां मध्ये बैंकसेवाः, स्वास्थ्यसेवाप्रदातारः, परिवहनकम्पनयः,खुदराभण्डाराः च समाविष्टाः उद्योगाः विस्तृताः सन्ति कृपया ज्ञातव्यं यत् कालान्तरे URL-उपलब्धता च परिवर्तनं भवितुम् अर्हति; एवं यदि प्रदत्तं किमपि लिङ्कं कार्यं न करोति तर्हि विश्वसनीयं अन्वेषणयन्त्रं उपयुज्य एताः निर्देशिकाः अन्वेष्टुं प्रशस्तम् ।

प्रमुख वाणिज्य मञ्च

सोलोमनद्वीपे मुख्यानि ई-वाणिज्यमञ्चानि सन्ति : १. 1. सोल्तुना ऑनलाइन स्टोर - अयं मञ्चः सुप्रसिद्धस्य टूना कम्पनी सोल्तुना इत्यस्य डिब्बाबन्दमत्स्यस्य उत्पादानाम् एकां श्रेणीं प्रदाति। ग्राहकाः विविधमत्स्यपदार्थानाम् माध्यमेन ब्राउज् कृत्वा, तान् शकटमध्ये योजयितुं, ऑनलाइन-देयतां च कर्तुं शक्नुवन्ति । जालपुटम् : www.soltuna.com.sb 2. Island Sun Online - Island Sun Online किराणां, इलेक्ट्रॉनिक्स, उपकरणानि, वस्त्राणि, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। ग्राहकाः स्वस्य इष्टवस्तूनि अन्तर्जालद्वारा आज्ञापयित्वा स्वद्वारे वितरितुं शक्नुवन्ति। जालपुटम् : www.islandsun.com.sb 3. Pacific Micro-Pay - Pacific Micro-Pay सोलोमनद्वीपेषु एकः ऑनलाइन-भुगतान-मञ्चः अस्ति यः उपयोक्तृभ्यः विभिन्नेषु ई-वाणिज्य-जालस्थलेषु सुरक्षिततया सुविधापूर्वकं च डिजिटल-व्यवहारं कर्तुं समर्थयति। उपयोक्तारः स्वस्य बैंकखातानां सम्बद्धतां कर्तुं शक्नुवन्ति अथवा समर्थितमञ्चेषु निर्विघ्नभुगतानार्थं मोबाईल-बटुकानां उपयोगं कर्तुं शक्नुवन्ति । 4. ShopSI - ShopSI सोलोमनद्वीपे एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः वस्त्रं, सामानं, इलेक्ट्रॉनिक्सं, गृहसज्जायाः वस्तूनि, इत्यादीनि च समाविष्टानि विविधस्थानीयविक्रेतृणां उत्पादान् प्रदाति। ग्राहकाः जालपुटे विभिन्नवर्गान् अन्वेष्टुं स्वस्य इष्टवस्तूनि च अन्तर्जालद्वारा क्रेतुं शक्नुवन्ति । 5. SOLMart - SOLMart सोलोमनद्वीपे एकः ऑनलाइन सुपरमार्केट् अस्ति यत्र ग्राहकाः अन्तर्जालस्य उपयोगेन गृहात् वा कुत्रापि सुविधानुसारं किराणां वस्तूनि गृहसामग्री च शॉपिङ्गं कर्तुं शक्नुवन्ति। एते मञ्चाः उपभोक्तृभ्यः सुविधां प्रयच्छन्ति ये पारम्परिकखुदराभण्डारेभ्यः अपेक्षया ऑनलाइन-शॉपिङ्ग् इत्येतत् प्राधान्यं ददति, प्रतिदिनं तेषां अङ्गुलीय-अग्रभागे उपलब्धानां उत्पादानाम् विस्तृत-श्रेणीं प्रदातुं शक्नुवन्ति कृपया ज्ञातव्यं यत् एतेषां जालपुटानां उपलब्धता कालान्तरे भिन्ना भवितुम् अर्हति यतः नूतनाः मञ्चाः उद्भवन्ति अथवा विद्यमानाः परिवर्तनं वा पुनर्ब्राण्ड् वा भवन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणप्रशान्तसागरे स्थितः देशे सोलोमनद्वीपे बृहत्तरराष्ट्रानां तुलने सामाजिकमाध्यममञ्चानां विस्तृतश्रेणी न स्यात्, परन्तु अत्र कतिपयानि लोकप्रियाः सन्ति येषां उपयोगः सामान्यतया तस्य निवासिनः कुर्वन्ति अत्र सोलोमनद्वीपेषु केचन सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलपतेः सह सन्ति: 1. फेसबुक - वैश्विकरूपेण सर्वाधिकं प्रयुक्तं सामाजिकमाध्यममञ्चं सोलोमनद्वीपवासिनां मध्ये अपि लोकप्रियम् अस्ति। देशे बहवः व्यक्तिः व्यवसायाः च मित्रैः सह सम्बद्धतां प्राप्तुं, अपडेट् साझां कर्तुं, स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं सक्रिय-फेसबुक-खाताः सन्ति । जालपुटम् : www.facebook.com 2. WhatsApp - एकः सन्देशप्रसारण-अनुप्रयोगः यस्मिन् उपयोक्तारः अन्तर्जाल-सम्पर्कस्य उपयोगेन निःशुल्कं पाठसन्देशं प्रेषयितुं, स्वर-विडियो-कॉलं कर्तुं च शक्नुवन्ति । सोलोमनद्वीपेषु व्यक्तिगतसञ्चारार्थं तथा च वार्ता-अद्यतन-साझेदारी अथवा आयोजनानां आयोजनम् इत्यादिषु विविध-प्रयोजनेषु समूह-चैट्-कृते अस्य व्यापकरूपेण उपयोगः भवति 3. इन्स्टाग्राम - एतत् फोटो-साझेदारी-मञ्चं सोलोमन-द्वीपेषु सहितं सम्पूर्णे विश्वे लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः स्वस्य प्रोफाइलमध्ये चित्राणि लघु-वीडियो च कैप्शन-हैशटैग्-सहितं स्थापयित्वा अन्यैः सह संलग्नाः भवितुम् अर्हन्ति येषां रुचिः समाना अस्ति अथवा केवलं स्वस्य छायाचित्रण-कौशलं प्रदर्शयितुं शक्नुवन्ति । जालपुटम् : www.instagram.com 4. ट्विटर - यद्यपि उपरि उल्लिखितानां अन्येषां मञ्चानां तुलने सोलोमनद्वीपेषु ट्विटर इत्येतत् तावत् प्रमुखं न भवेत् तथापि विविधविषयेषु संक्षिप्तं अद्यतनं वा मतं वा साझां कर्तुं प्रभावी साधनरूपेण कार्यं करोति। जालपुटम् : www.twitter.com 5. टिकटोक - हालवर्षेषु विश्वव्यापी लोकप्रियतायाः वर्धनेन टिकटोक् सोलोमनद्वीपानां अन्तः समुदायानाम् अन्तः अपि कर्षणं प्राप्तवान् यत्र जनाः अन्तःनिर्मितप्रभावानाम्, फ़िल्टरस्य च उपयोगेन लघुओष्ठसमायोजनविडियो वा प्रदर्शनं वा निर्मान्ति। जालपुटम् : www.tiktok.com 6. लिङ्क्डइन - मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते, सोलोमनद्वीपानां व्यावसायिकाः अपि स्थानीयतया अन्तर्राष्ट्रीयतया च सहकारिभिः सह सम्बद्धतां प्राप्तुं एतस्य मञ्चस्य लाभं लभन्ते। जालपुटम् : www.linkedin.com कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति किन्तु सोलोमनद्वीपस्य ऑनलाइनसमुदायस्य अन्तः सामान्यतया प्रयुक्तानां केषाञ्चन सामाजिकमाध्यममञ्चानां प्रकाशनं करोति

प्रमुख उद्योग संघ

सोलोमनद्वीपः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति यः अद्भुतप्राकृतिकसौन्दर्यस्य समृद्धसांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । सोलोमनद्वीपेषु मुख्यतया उद्योगाः मुख्यतया कृषिः, मत्स्यपालनं, वानिकी, खननम्, पर्यटनं च इति विषयेषु केन्द्रीकृताः सन्ति । एते उद्योगाः देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति, तस्य विकासे च योगदानं ददति । 1. सोलोमनद्वीपानां वाणिज्य-उद्योगसङ्घः (SICCI) - SICCI सोलोमनद्वीपानां निजीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् प्रमुखः व्यापारसङ्घः अस्ति । अनुकूलव्यापारनीतीनां वकालतम् कृत्वा, सदस्येभ्यः विविधाः सेवाः प्रदातुं च आर्थिकवृद्धेः समर्थनं प्रवर्धनं च अस्य उद्देश्यम् अस्ति । जालपुटम् : http://www.solomonchamber.com.sb/ 2. पर्यटन सोलोमन्स् - अयं संघः सोलोमनद्वीपेषु पर्यटनस्य प्रमुखोद्योगरूपेण प्रचारं कर्तुं केन्द्रितः अस्ति। देशस्य अद्वितीयसांस्कृतिकविरासतां रक्षन् अन्तर्राष्ट्रीय आगन्तुकान् आकर्षयितुं पर्यटनसञ्चालकैः, यात्रा एजेण्टैः, विमानसेवाभिः, अन्यैः हितधारकैः सह निकटतया कार्यं करोति जालपुटम् : https://www.visitsolomons.com.sb/ 3. सोलोमनद्वीपसमूहराष्ट्रीयमत्स्यपालनसङ्घः (SINFA) - सिन्फा स्थानीयमत्स्यजीविनां हितस्य प्रतिनिधित्वं करोति, तथैव सोलोमनद्वीपस्य परितः जलक्षेत्रेषु कार्यं कुर्वतीनां लघु-औद्योगिकमत्स्यपालनकम्पनीनां प्रतिनिधित्वं करोति अस्मिन् क्षेत्रे आर्थिकवृद्धेः समर्थनं कुर्वन् स्थायिमत्स्यपालनप्रथाः सुनिश्चित्य प्रयतते । जालपुटम् : उपलब्धं नास्ति 4. सोलोमनद्वीपस्य लकड़ीसङ्घः (SITA) – सोलोमनद्वीपस्य वानिकीउद्योगस्य अन्तः संचालितानाम् लकड़ीसम्बद्धानां व्यवसायानां मध्ये स्थायिवनप्रबन्धनप्रथानां अधिवक्तारूपेण कार्यं करोति। जालपुटम् : उपलब्धं नास्ति ५ सोलोमनस्य खननकर्तासङ्घः (MASI) – MASI सुवर्णखननम्, निकलखननं, बॉक्साइटनिष्कासनम् इत्यादिषु खननक्रियाकलापैः सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति, यत् उत्तरदायी खननप्रथानां प्रवर्धनं कर्तुं साहाय्यं करोति, ये रोजगारस्य अवसरेषु आर्थिकवृद्धौ च सकारात्मकरूपेण योगदानं ददति। जालपुटम् : उपलब्धं नास्ति 6.एसआई इन्कॉर्पोरेटेडस्य कृषिनर्सरी उत्पादकोद्योगसङ्घः(अंगाई)- अंगैउ उद्यानिकी अथवा पुष्पकृषिः इत्यादिषु कृषिक्षेत्रेषु नर्सरी उत्पादकानां कौशलविकासाय समर्पितः एकः संघः अस्ति। एतत् उद्योगव्यावसायिकानां मध्ये सहकार्यं पोषयति, ज्ञानं वर्धयति, क्षेत्रे नवीनप्रथानां प्रचारं च करोति । जालपुटम् : उपलब्धं नास्ति कृपया ज्ञातव्यं यत् सूचीकृतेषु केषुचित् संघेषु आधिकारिकजालस्थलानि न सन्ति अथवा तेषां जालपुटानि निष्क्रियं वा विकासाधीनानि वा भवेयुः। एतेषां संस्थानां विषये अद्यतनसूचनाः प्राप्तुं गूगल-अन्वेषणं कर्तुं अनुशंसितम् ।

व्यापारिकव्यापारजालस्थलानि

सोलोमनद्वीपः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति, यत्र अनेकाः द्वीपाः सन्ति । अत्र सोलोमनद्वीपेभ्यः सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. सोलोमनद्वीपस्य वाणिज्य-उद्योगसङ्घः (SICCI) - देशे व्यापारस्य प्रवर्धनाय, सुविधायै च समर्पितः आधिकारिकः वाणिज्यसङ्घः। जालपुटम् : https://www.solomonchamber.com.sb/ 2. InvestSolomons - एषा वेबसाइट् सोलोमनद्वीपेषु निवेशं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते निवेशस्य अवसरानां, सर्वकारीयनीतीनां, संसाधनानाञ्च सूचनां प्रदाति। जालपुटम् : https://www.investsolomons.com.sb/ 3. वाणिज्य, उद्योग, श्रम तथा आप्रवासन मन्त्रालय - आर्थिकवृद्धिं चालयन्ति विदेशव्यापारं च वर्धयन्ति इति नीतयः निर्मातुं उत्तरदायी आधिकारिकः सर्वकारीयविभागः। जालपुटम् : http://www.commerce.gov.sb/ 4. सोलोमनद्वीपानां केन्द्रीयबैङ्कः - मौद्रिकनीतिनिर्माणस्य, मुद्रानिर्गमनस्य प्रबन्धनस्य, वित्तीयस्थिरतायाः निर्वाहस्य च उत्तरदायी राष्ट्रियबैङ्कः जालपुटम् : http://www.cbsi.com.sb/ 5. द्वीपसूर्यवृत्तपत्रम् - अस्मिन् स्थानीयपत्रे सोलोमनद्वीपानां अन्तः विभिन्नक्षेत्रेषु अर्थव्यवस्था, व्यापारस्य अद्यतनीकरणं, निवेशसंभावनाः च इति विषये समाचाराः प्रकाशिताः सन्ति। जालपुटम् : http://theislandsun.com/ 6. राष्ट्रीयसांख्यिकीयकार्यालयः (NSO) - कृषिः, पर्यटनं, व्यापारसन्तुलनं तथा जनसंख्याजनसांख्यिकीयम् इत्यादीनां क्षेत्राणां आर्थिकदत्तांशं प्रदातुं आधिकारिकसांख्यिकीयसंस्था। जालपुटम् : https://nso.gov.sb/ 7. प्रशांतव्यापारनिवेशः (PTI) ऑस्ट्रेलिया – PTI एकः संस्था अस्ति या प्रशान्तद्वीपदेशानां व्यवसायानां निर्यातप्रवर्धनक्रियाकलापैः सहायतां करोति तथा च विदेशेषु सम्भाव्यक्रेतृभिः अथवा भागिनैः सह तान् सम्बध्दयति। जालपुटम् : https://www.pacifictradeinvest.com/countries/solomon-islands इति 8. कृषिविपणनप्राधिकरणं (AMA) – एएमए विपणनपरिकल्पनाद्वारा स्थानीयकृषिउत्पादानाम् प्रचारं करोति तथा च देशस्य अन्तः कृषिप्रथानां उत्थानार्थं उपलब्धानां उन्नतकृषिप्रविधिनां & कार्यक्रमानां विषये कृषकान् सल्लाहं ददाति। वेबसाइट:http:/ /agriculture.gov.sb/agvertising/ama.html 9 .सोलोमनद्वीपस्य आगन्तुकब्यूरो - राष्ट्रियपर्यटनप्राधिकरणस्य दायित्वं भवति यत् सोलोमनद्वीपस्य वैश्विकरूपेण पर्यटनस्थलरूपेण प्रचारं कर्तुं, देशे यात्रायाः विषये सूचनां प्रदातुं, व्यापारं कर्तुं च। जालपुटम् : https://www.visitsolomons.com.sb/ नोटः- कृपया किमपि व्यावसायिकं आर्थिकं वा शोधं कर्तुं पूर्वं एतेषां वेबसाइट्-स्थानानां प्रामाणिकतां प्रासंगिकतां च सत्यापयितुं सुनिश्चितं कुर्वन्तु।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र सोलोमनद्वीपानां कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि तेषां तत्सम्बद्धानि URL-सहितं सन्ति: 1. सोलोमनद्वीपसर्वकारस्य सांख्यिकी पोर्टल् - व्यापारस्य आँकडा URL: http://www.सांख्यिकीय-gov-si.so/ 2. सोलोमनद्वीपस्य वाणिज्य-उद्योगसङ्घः (SICCI) - व्यापारस्य आँकडा यूआरएलः https://www.solomonchamber.com.sb/ 3. प्रशान्तद्वीपव्यापारः निवेशः (सोलोमनद्वीपाः) - निर्यातकनिर्देशिका URL: https://pacifictradeinvest.com/export/solomon-द्वीप-निर्यातक-निर्देशिका/ 4. संयुक्तराष्ट्रस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः (UN Comtrade) URL: https://comtrade.un.org/ इति । 5. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् - बाजारविश्लेषणसाधनं व्यापारसांख्यिकीयं च URL: https://legacy.intracen.org/markenalysis इति ग्रन्थः एतानि जालपुटानि निर्यात/आयातस्य आँकडानि, विपण्यविश्लेषणसाधनं, निर्यातकनिर्देशिकाः, सोलोमनद्वीपानां अर्थव्यवस्थायाः अधिकविशिष्टसूचनाः च सन्ति

B2b मञ्चाः

सोलोमनद्वीपः प्रशान्तमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । दूरस्थस्थानस्य अभावेऽपि देशः विभिन्नानि B2B मञ्चानि प्रदाति ये व्यवसायान् संयोजयन्ति, आर्थिकविकासं च पोषयन्ति । अत्र सोलोमनद्वीपेषु कतिचन उल्लेखनीयाः B2B मञ्चाः तेषां जालपुटपतेः सह सन्ति: 1. सोलोमनद्वीपानां वाणिज्य-उद्योगसङ्घः (SICCI): SICCI सोलोमनद्वीपेषु प्रमुखव्यापारसङ्घस्य रूपेण कार्यं करोति । एतत् संजालस्य अवसरान्, व्यापारसमर्थनसेवाः, स्थानीय-अन्तर्राष्ट्रीय-कम्पनीनां मध्ये व्यापारं प्रवर्धयति च । वेबसाइटः www.solomonchamber.com.sb 2. सोलोमनस्य निवेशः : अयं मञ्चः पर्यटनं, कृषिः, मत्स्यपालनं, वानिकी, खननं, ऊर्जा, आधारभूतसंरचनाविकासः इत्यादिषु विभिन्नक्षेत्रेषु निवेशस्य अवसरान् प्रदर्शयित्वा सोलोमनद्वीपेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं केन्द्रितः अस्ति। वेबसाइट् : www.investsolomons.com 3. दक्षिणप्रशान्तकृषिबाजारः (SPAM): स्पैम दक्षिणप्रशान्तक्षेत्रस्य अन्तः कृषिव्यापारस्य सुविधायै समर्पितं ऑनलाइनबाजारस्थानं वर्तते। एतत् स्वस्य उपयोक्तृ-अनुकूल-मञ्चस्य माध्यमेन सोलोमन-द्वीपसहित-देशेभ्यः विविध-कृषि-उत्पादानाम् क्रेतारः विक्रेतारश्च संयोजयति । वेबसाइट् : www.southpacificagriculture.com/spam 4.सोलोमन मार्केटप्लेस् : एतत् ई-वाणिज्य-मञ्चम् अस्ति यत् विभिन्नक्षेत्रेभ्यः व्यवसायान् स्वस्य उत्पादानाम् अथवा सेवानां ऑनलाइन प्रदर्शनं कर्तुं समर्थयति। सोलोमनद्वीपस्य अन्तः क्रेतृविक्रेतृभ्यां कृते व्यावसायिकव्यवहारं निर्विघ्नतया कर्तुं सुलभं विपण्यस्थानं प्रदाति । जालपुटम् : सम्प्रति उपलब्धं नास्ति। 5.सोलोमनव्यापारनिर्देशिका: निर्देशिका सोलोमनद्वीपस्य प्रान्तेषु विभिन्नेषु उद्योगेषु संचालितव्यापाराणां व्यापकदत्तांशकोशरूपेण कार्यं करोति। एतेषां व्यवसायानां सम्पर्कसूचना संक्षिप्तविवरणसहितं प्रस्तुतं भवति o च तेषां उत्पादाः सेवाः वा। जालपुटम् : १. www.solomondirectory.com.sb एते केवलं केचन B2B मञ्चाः सन्ति यत् सोलोमनद्वीपेषु उपलभ्यन्ते; तथापि; व्यक्तिगत आवश्यकतानुसारं कस्यापि विशिष्टस्य मञ्चस्य उपयोगात् पूर्वं सम्यक् शोधं कर्तुं सर्वदा अनुशंसितम् अस्ति
//