More

TogTok

मुख्यविपणयः
right
देश अवलोकन
युक्रेनदेशः आधिकारिकतया युक्रेन इति नाम्ना प्रसिद्धः पूर्वीययूरोपे स्थितः सार्वभौमदेशः अस्ति । यूरोपदेशस्य रूसदेशात् परं द्वितीयः बृहत्तमः देशः अस्ति । प्रायः ६०३,६२८ वर्गकिलोमीटर् क्षेत्रफलं व्याप्य युक्रेनदेशः बेलारूस्, पोलैण्ड्, स्लोवाकिया, हङ्गरी, रोमानिया, मोल्डोवा, रूस इत्यादिभिः सप्तदेशैः सह स्वसीमाः साझां करोति प्रायः ४४ मिलियनजनसंख्यायुक्तं युक्रेनदेशः विविधसांस्कृतिकविरासतां, जातीयसमूहानां च कृते प्रसिद्धः अस्ति । राजभाषा युक्रेनीयभाषा अस्ति; तथापि रूसीभाषा अन्ये च अल्पसंख्याकाः भाषाः अपि जनसंख्यायाः महत्त्वपूर्णभागैः भाष्यन्ते । कीव्-नगरं युक्रेन-देशस्य राजधानी, बृहत्तमं नगरं च भवति । इदं महत्त्वपूर्णं औद्योगिककेन्द्रम् अस्ति तथा च सेण्ट् सोफिया-महामन्दिरम्, कीव् पेचेर्स्क् लावरा-मठसङ्कुलम् इत्यादीनां वास्तुशिल्प-चमत्कारानाम् कारणेन ऐतिहासिकं महत्त्वं धारयति युक्रेनदेशस्य मिश्रित-अर्थव्यवस्था अस्ति यस्मिन् कृषिः, इस्पात-उत्पादनम्, वाहन-निर्माण-क्षेत्रम् इत्यादयः विनिर्माण-उद्योगाः सन्ति । अस्मिन् देशे विशालाः कृषिभूमिः अस्ति येन वैश्विकरूपेण धान्यनिर्यातानां प्रमुखेषु अन्यतमः अस्ति । तदतिरिक्तं अस्य अङ्गारभण्डारः इत्यादयः महत्त्वपूर्णाः प्राकृतिकाः संसाधनाः सन्ति ये अस्य ऊर्जाक्षेत्रे योगदानं ददति । युक्रेनस्य समृद्धः इतिहासः संस्कृतिः च असंख्यातानां संग्रहालयानाम् माध्यमेन द्रष्टुं शक्यते येषु प्राचीनकालात् आधुनिककलास्थापनपर्यन्तं कलाकृतयः प्रदर्शिताः सन्ति । कशीदाकारः, पारम्परिकनृत्यः इत्यादयः लोककलाः अपि युक्रेनसंस्कृतेः अभिन्नः भागः अस्ति । परन्तु अन्तिमेषु वर्षेषु २०१४ तमे वर्षे क्रीमिया इत्यादिक्षेत्रेषु रूसदेशेन सह द्वन्द्वस्य कारणेन युक्रेनदेशे राजनैतिक-अशान्तिः अभवत्; अद्यपर्यन्तं अयं विषयः अनवधानः अस्ति। युक्रेनदेशः क्षेत्रीयसहकार्यपरिकल्पनानां कृते समीपस्थैः देशैः सह साझेदारी कृत्वा संयुक्तराष्ट्रसङ्घः (UN), विश्वव्यापारसङ्गठनम् (WTO), यूरोपीयसङ्घः (EU) इत्यादिभिः विविधैः अन्तर्राष्ट्रीयसङ्गठनैः सह सम्बन्धं निर्वाहयति निष्कर्षतः उकरीन् कृष्णसागरे आश्चर्यजनकतटरेखाभ्यः आरभ्य सुन्दरकार्पेथियनपर्वतपर्यन्तं सुरम्यदृश्यानि समाविष्टं जीवन्तं राष्ट्रम् अस्ति यद्यपि राजनैतिक-आर्थिक-दृष्ट्या च आव्हानानि वर्तन्ते परन्तु युक्रेन-देशस्य जनाः स्वस्य समृद्ध-सांस्कृतिक-विरासतां पोषयन्तः विकासस्य दिशि स्वप्रयत्नाः निरन्तरं कुर्वन्ति |
राष्ट्रीय मुद्रा
पूर्वीय-यूरोपे स्थितस्य युक्रेन-देशस्य स्वकीया मुद्रा अस्ति, या युक्रेन-रिव्निया (UAH) इति नाम्ना प्रसिद्धा अस्ति । सोवियतसङ्घस्य विघटनानन्तरं १९९६ तमे वर्षे युक्रेनदेशस्य आधिकारिकमुद्रारूपेण रिव्निया-प्रवर्तनं कृतम् । ह्रीव्निया १०० कोपियकासु विभक्तः अस्ति । इदं १, २, ५,१०, २०,५०,१०० इत्यस्य नोट्स्, १,२ ,५ इत्यस्य मुद्राः, कोपियका च इत्यादीनि अनेकसंप्रदायेषु आगच्छति । युक्रेन-रिव्निया-देशस्य विनिमयदरः प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं भिद्यते । इदं महत्त्वपूर्णं यत् आर्थिक-अस्थिरतायाः कारणात् तथा च राजनैतिक-अस्थिरतायाः अथवा रूस-सदृशैः समीपस्थैः देशैः सह अन्तर्राष्ट्रीय-सम्बन्धानां भू-राजनैतिक-कारकाणां कारणात्; कालान्तरे विनिमयदरस्य महती उतार-चढावः भवितुम् अर्हति । युक्रेनदेशं गच्छन् वा देशस्य अन्तः व्यावसायिकव्यवहारं कुर्वन् धनस्य आदानप्रदानं वा यूक्रेनी-रिव्निया-प्राप्त्यर्थं अधिकृतबैङ्कानां वा अनुज्ञापत्र-मुद्राविनिमयकार्यालयानाम् (युक्रेनीयभाषायां "obmin valiuty" इति नाम्ना प्रसिद्धः) माध्यमेन कर्तुं शक्यते आगन्तुकानां कृते मुद्राविनिमयार्थं आधिकारिकचैनलस्य उपयोगः सल्लाहः भवति यत् घोटालानां वा नकलीनोटानां वा परिहारः भवति । अपि च, नगदनिष्कासनकार्यक्रमेषु सम्पूर्णे युक्रेनदेशे एटीएम-मध्ये केचन अन्तर्राष्ट्रीयमान्यताप्राप्ताः क्रेडिट्कार्ड्-पत्राणि उपयोक्तुं शक्यन्ते । समग्रतया,युक्रेनी hryvnia युक्रेनस्य अन्तः मालस्य सेवानां च भुक्तिसाधनरूपेण कार्यं करोति। यद्यपि आर्थिककारकाणां भूराजनीतिकघटनानां च कारणेन उतार-चढावः अनुभवितुं शक्नोति तथापि युक्रेनस्य वित्तीयव्यवस्थायाः अभिन्नं भागं वर्तते।
विनिमय दर
युक्रेनदेशस्य कानूनीमुद्रा युक्रेनदेशस्य रिव्निया (UAH) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदरस्य विषये अत्र अनुमानितमूल्यानि (परिवर्तनस्य अधीनाः) सन्ति : १ USD (संयुक्तराज्य डॉलर) = २७ UAH १ यूरो (यूरो) = ३२ यूएएच १ जीबीपी (ब्रिटिश पौण्ड) = ३६ यूएएच १ CAD (कनाडा डॉलर) = २२ UAH कृपया ज्ञातव्यं यत् एते दराः अनुमानिताः सन्ति, भिन्नाः अपि भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
पूर्वीय-यूरोपे स्थितः युक्रेन-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः राष्ट्रिय-अवकाशाः आचरन्ति । एते उत्सवाः देशस्य समृद्धे इतिहासे, संस्कृतिषु, परम्परासु च गभीररूपेण निहिताः सन्ति । अत्र महत्त्वपूर्णेषु आयोजनेषु एकः अगस्तमासस्य २४ दिनाङ्के स्वातन्त्र्यदिवसः अस्ति । अयं अवकाशः १९९१ तमे वर्षे युक्रेनदेशस्य सोवियतसङ्घतः स्वातन्त्र्यघोषणायाः स्मरणं करोति ।अस्मिन् दिने परेड, संगीतसङ्गीतं, आतिशबाजी, सांस्कृतिकप्रदर्शनानि च सन्ति अन्यः महत्त्वपूर्णः उत्सवः संविधानदिवसः अस्ति, यः जूनमासस्य २८ दिनाङ्के आचर्यते । अयं अवकाशः १९९६ तमे वर्षे युक्रेनदेशस्य संविधानस्य स्वीकरणस्य सम्मानं करोति।युक्रेनदेशिनः सार्वजनिकसमारोहेषु, क्रियाकलापेषु च भागं गृह्णन्ति ये नागरिकत्वेन स्वस्य संवैधानिकअधिकारस्य उत्तरदायित्वस्य च विषये जागरूकतां प्रवर्धयन्ति। यूक्रेनीयानां कृते ईस्टरः एकः महत्त्वपूर्णः धार्मिकः उत्सवः अस्ति ये मुख्यतया युक्रेन-रूढिवादी-चर्चस्य सदस्याः सन्ति । अस्य अवसरस्य निश्चिततिथिः नास्ति किन्तु प्रायः जूलियन-पञ्चाङ्गस्य अनुसरणं कृत्वा मार्च-एप्रिल-मासयोः मध्ये भवति । जनाः चर्चसेवासु भागं गृह्णन्ति, "प्यसङ्का" इति नाम्ना प्रसिद्धे पारम्परिक-ईस्टर-अण्ड-चित्रकलायां प्रवृत्ताः भवन्ति, परिवारैः मित्रैः च सह स्वादिष्टभोजनेषु लीनाः भवन्ति । युक्रेनदेशवासिनां कृते व्य्श्यवङ्का-दिवसस्य विशेषं महत्त्वं वर्तते यतः तेषां पारम्परिक-कशीदाकार-वस्त्रस्य उत्सवः भवति यस्य नाम व्य्श्यवङ्का इति । २००६ तः मेमासस्य तृतीये गुरुवासरे प्रतिवर्षं आचरितः अयं दिवसः जनान् स्वस्य राष्ट्रगौरवं धरोहरं च प्रदर्शयितुं व्यश्यवङ्कां धारयितुं प्रोत्साहयति । क्रिसमससमये (जूलियन-पञ्चाङ्गस्य आधारेण जनवरी-मासस्य ७ दिनाङ्के) युक्रेनदेशिनः "प्राज्निक" इति नाम्ना प्रसिद्धैः धार्मिकसेवाभिः कैथोलिक-रूढिवादी-परम्पराणां उत्सवं कुर्वन्ति द्वारे द्वारे कैरोलिंग् करणेन समुदायाः एकत्र आनयन्ति तथा च कुटिया (मधुरधान्यस्य पुडिंग्) अथवा बोर्स्ट् (बीट् सूप) इत्यादीनां पारम्परिकभोजनस्य आनन्दं लभते । एते केवलं स्मरणीय-युक्रेनीय-अवकाशानां केचन उदाहरणानि सन्ति ये तस्य समृद्ध-इतिहासस्य, संस्कृति-विरासत-वैविध्यं यूक्रेन-देशस्य अन्तः एव क्षेत्रेषु प्रतिबिम्बयन्ति येन ते युक्रेन-परिचयस्य अत्यावश्यकः भागः भवति
विदेशव्यापारस्य स्थितिः
युक्रेनदेशः पूर्वीययूरोपे स्थितः देशः अस्ति, कृषिक्षेत्रे, उद्योगे, सेवासु च केन्द्रीकृत्य विविधा अर्थव्यवस्था अस्ति । देशस्य व्यापारस्य स्थितिः अन्तिमेषु वर्षेषु आव्हानानां सामनां कृतवती अस्ति परन्तु अवसरान् अपि प्रस्तुतं करोति । युक्रेनदेशस्य प्रमुखनिर्यातेषु धान्यं, सूर्यपुष्पतैलं, शाकानि, फलानि, मांसानि च इत्यादीनि कृषिजन्यपदार्थानि सन्ति । उर्वरभूमिः, पर्याप्तकृषिउत्पादनक्षमता च अस्य देशः "यूरोपस्य रोटिकाटोकरी" इति प्रसिद्धः अस्ति । एते निर्याताः युक्रेनस्य व्यापारसन्तुलने महत्त्वपूर्णं योगदानं ददति । कृषिक्षेत्रस्य अतिरिक्तं युक्रेनदेशः यन्त्राणि उपकरणानि च, धातुः धातुपदार्थाः च (लौहधातुः, इस्पातः), रसायनानि (उर्वरकं), वस्त्राणि, वस्त्राणि च समाविष्टानि विविधानि औद्योगिकपदार्थानि अपि निर्यातयति देशस्य निर्यातक्षेत्रे युक्रेनदेशस्य उद्योगानां अत्यावश्यकं भूमिका अस्ति । युक्रेनदेशः आर्थिकवृद्ध्यर्थं अन्यैः देशैः सह व्यापारे बहुधा अवलम्बते । अस्य मुख्यव्यापारसाझेदाराः यूरोपीयसङ्घः (EU), रूसः, चीनः, तुर्की, भारतं, मिस्रदेशः इत्यादयः सन्ति । २०१६ तमे वर्षे मुक्तव्यापारसम्झौतेः कार्यान्वयनात् आरभ्य यूरोपीयसङ्घेन सह व्यापारः वर्धितः अस्ति ।अस्मिन् सम्झौतेन युक्रेन-यूरोपीयसङ्घस्य सदस्यराज्ययोः मध्ये शुल्कबाधाः दूरीकृताः यस्य परिणामेण उभयपक्षयोः विपण्यप्रवेशः विस्तारितः परन्तु एतत् ज्ञातव्यं यत् रूसदेशेन सह राजनैतिकविवादाः युक्रेनदेशस्य व्यापारप्रकारं प्रभावितवन्तः । २०१४ तमे वर्षे रूसस्य क्रीमिया-देशस्य विलयस्य अनन्तरं ततः परं पूर्वीय-युक्रेन-देशे संघर्षस्य अनन्तरं द्वयोः देशयोः सामान्य-आर्थिक-सम्बन्धाः बाधिताः येन द्विपक्षीय-व्यापारे नकारात्मकः प्रभावः अभवत् एतासां चुनौतीनां निवारणं कर्तुं तथा च स्थायि-आर्थिक-वृद्ध्यर्थं विदेशीय-निवेशान् आकर्षयितुं आधारभूत-संरचना-विकासः अथवा नवीकरणीय-ऊर्जा-परियोजनानि इत्यादीनि क्षेत्राणि पारं कृत्वा अन्तर्राष्ट्रीय-सहकार्यं वर्धयितुं रुचिक्षेत्राणि अभवन् समग्रतया यूक्रेनस्य अर्थव्यवस्थायाः सम्मुखीभूतानां केषाञ्चन कठिनतानां अभावेऽपि अद्यतनकाले वैश्विकबाजारेषु अग्रे एकीकरणे योगदानं दत्तवन्तः नूतनावकाशान् पोषयन् क्षेत्रेषु तस्य व्यापारसम्बन्धेषु सुधारं कर्तुं महत्त्वपूर्णा प्रगतिः कृता अस्ति।
बाजार विकास सम्भावना
पूर्वीय-यूरोपे स्थितस्य युक्रेन-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य महती सम्भावना अस्ति । देशे प्राकृतिकसंसाधनानाम् विविधता, कुशलकार्यबलं, सामरिकभौगोलिकस्थानं च अस्ति । युक्रेनदेशस्य एकं प्रमुखं बलं तस्य कृषिक्षेत्रम् अस्ति । अस्मिन् देशे कृषियोग्यः विशालः उर्वरभूमिः अस्ति, ऐतिहासिकदृष्ट्या "यूरोपस्य रोटिकाटोकरी" इति नाम्ना प्रसिद्धः अस्ति । युक्रेनदेशः गोधूमस्य, कुक्कुटस्य च धान्यस्य विश्वस्य बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति । एतेन वैश्विकखाद्यमागधानां पूर्तये अन्तर्राष्ट्रीयव्यापारसाझेदारीणां कृते अपारः अवसराः प्राप्यन्ते । तदतिरिक्तं युक्रेनदेशे लौहधातुः, अङ्गारः, प्राकृतिकवायुः इत्यादयः समृद्धाः खनिजसम्पदाः सन्ति । एते संसाधनाः देशस्य धातुविज्ञान-उद्योगस्य समर्थनं कुर्वन्ति, येन विश्वस्य प्रमुखेषु इस्पात-उत्पादकेषु अन्यतमः अस्ति । एतादृशः समृद्धः क्षेत्रः युक्रेनदेशं वैश्विकव्यापारसम्झौतेषु संलग्नं कर्तुं, विभिन्नेभ्यः उद्योगेभ्यः कच्चामालं प्रदातुं च समर्थयति । अपि च युक्रेनदेशे सूचनाप्रौद्योगिकीसेवासु, एयरोस्पेस् निर्माणम् इत्यादिषु उद्योगेषु सशक्तं तकनीकीकौशलं विद्यमानं उच्चशिक्षितजनसंख्या अस्ति । विकसितदेशानां तुलने किफायतीश्रमव्ययस्य अपि देशस्य लाभः भवति । एते कारकाः अन्तर्राष्ट्रीयकम्पनीभ्यः निवेशं आकर्षयन्ति ये आउटसोर्सिंग् सेवां याचन्ते अथवा उत्पादनसुविधाः स्थापयन्ति । अपि च, यूरोप-एशिया-देशयोः चौराहे युक्रेन-देशस्य सामरिकं स्थानं अन्तर्राष्ट्रीयव्यापारस्य संचालनाय लाभप्रदं परिवहनमार्गं प्रददाति । इदं सुविकसितरेलजालद्वारा यूरोपीयसङ्घस्य विपण्यस्य चीन-कजाकिस्तान-इत्यादीनां मध्य-एशिया-देशानां च मध्ये प्रवेशद्वाररूपेण कार्यं करोति । परन्तु एतासां सम्भावनानां अभावेऽपि युक्रेनदेशे सफलविदेशविपण्यविकासाय अनेकाः आव्हानाः सम्बोधयितुं आवश्यकाः सन्ति । राजनैतिक अस्थिरता निवेशकानां मध्ये व्यावसायिकवातावरणस्य धारणायां प्रभावं निरन्तरं जनयति यदा भ्रष्टाचारः निष्पक्षप्रतिस्पर्धायाः बाधां जनयति। देशे निवेशप्रवाहस्य आकर्षणार्थं एतेषु कारकेषु सुधारः महत्त्वपूर्णः भविष्यति। निष्कर्षतः, धातुविज्ञानादिविविध-उद्योगानाम् समर्थनं कुर्वतां धान्यानां निर्यातकत्वेन विविधप्राकृतिकसंसाधनानाञ्च कृषिबलस्य कारणेन युक्रेनदेशस्य विदेशव्यापारबाजारविकासे विशालक्षमता वर्तते तदतिरिक्तं, सूचनाप्रौद्योगिकीसेवासु कुशलाः सुशिक्षिताः श्रमिकाः आउटसोर्सिंग्-सहकार्यस्य अवसरान् प्रदास्यन्ति यदा भौगोलिकलाभः वैश्विकरूपेण विभिन्नक्षेत्राणां संयोजनं कुर्वन्तः पारगमनमार्गान् वर्धयति। राजनैतिक-अस्थिरता, भ्रष्टाचार-चिन्ता इत्यादीनां चुनौतीनां अभावे अपि येषां सम्बोधनं करणीयम् अस्ति, निरन्तरं व्यावसायिक-वातावरणं सुदृढं कृत्वा दीर्घकालं यावत् युक्रेनस्य विदेश-व्यापार-वृद्धेः सुविधा भविष्यति |.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा युक्रेनस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा देशस्य अद्वितीयलाभानां उपभोक्तृमागधानां च विचारः अत्यावश्यकः। गतिशीलं वर्धमानं च अर्थव्यवस्थारूपेण युक्रेनदेशः अस्मिन् विपण्ये स्वस्य उपस्थितिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते असंख्यानि अवसरान् प्रदाति । प्रथमं, युक्रेनदेशे समृद्धमृत्तिका, अनुकूलजलवायुः च इति कारणेन कृषिजन्यपदार्थानाम् अत्यधिकं आवश्यकता वर्तते । गोधूमः, कुक्कुटः, यवः इत्यादीनां धान्यानाम् आन्तरिकरूपेण निर्यातार्थं च महती माङ्गलिका वर्तते । तदतिरिक्तं फलानि (सेबं, जामुनम्) शाकानि (आलू, प्याजाः) च युक्रेनदेशस्य आहारस्य मुख्यानि सन्ति । द्वितीयं, युक्रेनस्य औद्योगिकमूलं कुशलश्रमबलं च दृष्ट्वा यन्त्राणि उपकरणानि च लोकप्रियाः आयाताः सन्ति । कृषिसम्बद्धानि यन्त्राणि (ट्रैक्टर्, हार्वेस्टर), निर्माणं (उत्खननम्), ऊर्जा-उत्पादनम् (जनरेटर्), तथैव चिकित्सासाधनं च विक्रयणार्थं लक्ष्यं कर्तुं शक्यते तृतीयम्, इलेक्ट्रॉनिक्स (स्मार्टफोन्स् & एक्सेसरीज), गृहोपकरणानाम् (रेफ्रिजरेटर् & टीवी), वस्त्रं & पादपरिधानं इत्यादीनां उपभोक्तृवस्तूनाम् महत्त्वपूर्णा माङ्गलिका युक्रेनदेशीयानां मध्ये अस्ति ये सस्तीमूल्येषु गुणवत्तापूर्णानि उत्पादनानि अन्विषन्ति। अपि च, नवीकरणीय ऊर्जा-सम्बद्धाः उत्पादाः युक्रेनस्य स्थायिविकासस्य प्रति प्रतिबद्धतायाः कारणेन महतीं क्षमताम् धारयन्ति । सौरपटलाः/पवन-टरबाइनाः/ऊर्जा-कुशल-उपकरणाः निर्यातार्थं आकर्षकविकल्पाः भवितुम् अर्हन्ति । अपि च, अन्तिमेषु वर्षेषु वर्धमानवैश्वीकरणप्रवृत्त्या सह - ई-वाणिज्यम् अपि वर्धमानः अस्ति । एवं प्रसाधनसामग्री/सौन्दर्य-उत्पादाः/स्वास्थ्यपूरक-इत्यादीनि आकर्षकवस्तूनि ऑनलाइन-प्रस्तावः उपभोक्तृणां अस्मिन् खण्डे टैपं कर्तुं शक्नोति ये सुविधाजनकं शॉपिंग-अनुभवं प्राधान्यं ददति। न केवलं एतेषां सम्भाव्य-उत्पाद-वर्गाणां पहिचानं महत्त्वपूर्णं अपितु युक्रेन-बाजारे कतिपय-वस्तूनाम् विक्रयणं सम्बद्धानां आयात-मानकानां वा कानूनी-आवश्यकतानां वा विषये स्थानीय-विनियमानाम् अवगमनं अपि महत्त्वपूर्णम् अस्ति उपसंहारः - धान्यानि फलानि इत्यादीनि कृषिजन्यपदार्थानि; यन्त्राणि & उपकरणानि; उपभोक्तृवस्तूनि यथा इलेक्ट्रॉनिक्स & घरेलू उपकरणानि; नवीकरणीय ऊर्जा-सम्बद्धाः वस्तूनि; सौन्दर्यप्रसाधनं/सौन्दर्य-उत्पादं सहितं ई-वाणिज्य-प्रस्तावः सर्वे यूक्रेनस्य विदेश-व्यापार-बाजारस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनं कुर्वन् आशाजनक-विकल्पान् प्रस्तुतयन्ति। तथापि - नियमानाम्/वैधतायाः विषये पूर्वसंशोधनम् अपि महत्त्वपूर्णम् अस्ति।
ग्राहकलक्षणं वर्ज्यं च
पूर्वीय-यूरोपे स्थिते युक्रेन-देशे ग्राहक-लक्षणाः अद्वितीयाः, सांस्कृतिक-निषेधाः च सन्ति । देशे सफलव्यापारपरस्परक्रियाणां कृते एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णम् अस्ति। ग्राहकस्य लक्षणम् : १. 1. सम्बन्ध-उन्मुखः : युक्रेनदेशिनः व्यापारं कुर्वन् व्यक्तिगतसम्बन्धानां विश्वासस्य च मूल्यं ददति। परस्परसम्मानमाधारितं दृढं सम्बन्धं निर्मातुं अत्यावश्यकम्। 2. शिष्टता आतिथ्यं च : युक्रेनदेशे ग्राहकाः विनयशीलव्यवहारस्य प्रशंसाम् कुर्वन्ति, यथा दृढहस्तप्रहारेन अभिवादनं कुर्वन्ति तथा च औपचारिकशीर्षकाणां (उदा., श्री/सुश्री/डॉ.) प्रयोगं कुर्वन्ति, यावत् प्रथमनामप्रयोगाय आमन्त्रिताः न भवन्ति। 3. मूल्य-सचेतनः : युक्रेन-देशस्य जनाः मूल्य-संवेदनशीलाः ग्राहकाः सन्ति ये प्रायः क्रयणनिर्णयात् पूर्वं मूल्यानां तुलनां कुर्वन्ति । 4. परम्पराणां सम्मानः : यूक्रेनी-ग्राहकाः सामान्यतया स्वस्य सांस्कृतिकविरासतां पारम्परिक-रीतिरिवाजानां च निधिं कुर्वन्ति, ये तेषां क्रय-प्राथमिकताम् प्रभावितं कर्तुं शक्नुवन्ति। 5. समयस्य लचीलापनम् : युक्रेनदेशिनः समयपालनस्य विषये शिथिलदृष्टिकोणं धारयितुं शक्नुवन्ति तथा च समयसूचनानां वा समयसीमानां वा सख्यं पालनम् न कुर्वन्ति। सांस्कृतिक वर्जना : १. 1. युक्रेनस्य अथवा तस्य संस्कृतिस्य आलोचना : युक्रेनदेशस्य ग्राहकैः सह संवादं कुर्वन् देशस्य अथवा तस्य रीतिरिवाजानां विषये अपमानजनकटिप्पणीं न कर्तुं महत्त्वपूर्णम्। 2. धार्मिकविश्वासानाम् अनादरः : युक्रेनदेशे विविधाः धार्मिकप्रथाः सन्ति, यत्र रूढिवादीनां ईसाईधर्मस्य प्रधानता अपि अस्ति । धार्मिकप्रत्ययानां प्रति अनादरं दर्शयन् तनावः जनयितुं वा ग्राहकानाम् आक्षेपं कर्तुं वा शक्नोति । 3. अनुष्ठान-अभिवादनस्य अवहेलना : युक्रेन-देशस्य जनानां भिन्न-भिन्न-अवकाशानां कृते विशिष्टानि अभिवादनानि भवन्ति, विशेषतः अवकाशदिनेषु वा विवाहेषु वा अन्त्येष्टि-इत्यादिषु पारिवारिक-उत्सवेषु वा। एतेषां अभिवादनानां स्वीकारः तेषां संस्कृतिस्य आदरं दर्शयति । 4.राजनैतिकचर्चा: सोवियतसङ्घयुगवत् युक्रेनस्य इतिहासेन सम्बद्धानां संवेदनशीलराजनैतिकविषयाणां चर्चां कर्तुं परिहरन्तु; ग्राहकेन स्पष्टतया न आमन्त्रितं यावत् राजनीतितः सर्वथा दूरं गन्तुं सर्वोत्तमम्। समग्रतया, व्यावसायिकतां निर्वाहयितुं, विश्वासाधारितं व्यक्तिगतसम्बन्धं स्थापयितुं, युक्रेन-परम्पराणां प्रशंसा दर्शयितुं च यूक्रेन-देशस्य ग्राहकैः सह व्यवहारं कुर्वन् प्रमुखाः कारकाः सन्ति सांस्कृतिकनिषेधानां विषये अवगतः भवितुं आदरपूर्णं संचारं सुनिश्चितं भविष्यति यत् भवतः युक्रेन-समकक्षैः सह सकारात्मकसम्बन्धं पोषयति
सीमाशुल्क प्रबन्धन प्रणाली
युक्रेनदेशे देशे बहिः च जनानां मालस्य च सुचारुप्रवाहं सुनिश्चित्य सुस्थापितं सीमाशुल्कं सीमानियन्त्रणव्यवस्था च स्थापिता अस्ति । राज्यवित्तसेवा (SFS) सीमाशुल्कविनियमानाम् कार्यान्वयनस्य सीमासुरक्षायाः निरीक्षणस्य च दायित्वं धारयति । युक्रेनदेशे प्रवेशे यात्रिकाः वैधं पासपोर्टं प्रस्तुतं कुर्वन्तु यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा अस्ति । तदतिरिक्तं केषाञ्चन नागरिकानां नागरिकतायाः आधारेण वीजायाः आवश्यकता भवितुम् अर्हति । यात्रायाः पूर्वं युक्रेनदेशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । मालस्य दृष्ट्या युक्रेनदेशे किं किं आनेतुं शक्यते इति विषये केचन प्रतिबन्धाः सन्ति । मादकद्रव्याणि, शस्त्राणि, विस्फोटकाः, नकलीपदार्थाः इत्यादीनि वस्तूनि कठोररूपेण निषिद्धानि सन्ति । केषाञ्चन वस्तूनाम् आयातार्थं विशिष्टानि अनुज्ञापत्राणि अथवा दस्तावेजानि अपि आवश्यकानि भवितुम् अर्हन्ति । १०,००० यूरोतः अधिकं मुद्रां वा तस्य समकक्षं वा आनयन्ते सति सीमाशुल्कघोषणा अनिवार्यम् अस्ति । सीमायां सम्भाव्यदण्डः विलम्बः वा न भवेत् इति समीचीनघोषणानि कर्तुं सल्लाहः दत्तः । सीमापारस्थानेषु सामान्यतया भवन्तः मानकप्रवासपरीक्षां करिष्यन्ति यत्र भवतः पासपोर्टस्य निरीक्षणं तदनुसारं मुद्रणं च भविष्यति । सुरक्षाप्रयोजनार्थं सीमाशुल्कप्रधिकारिभिः सामानस्य यादृच्छिकनिरीक्षणं भवितुं शक्नोति। इदं महत्त्वपूर्णं यत् पूर्वं युक्रेनदेशस्य सीमाशुल्कव्यवस्थायां भ्रष्टाचारः एकः विषयः आसीत्; तथापि, वर्धितायाः पारदर्शितायाः, निगरानीयतन्त्रस्य च माध्यमेन एतस्याः समस्यायाः निवारणाय अधिकारिभिः प्रयत्नाः कृताः सन्ति । युक्रेन-देशस्य रीति-रिवाजान् गच्छन् सुचारु-अनुभवं सुनिश्चित्य : 1. यात्रायाः पूर्वं आधिकारिकस्रोतानां नवीनतमयात्रायाः आवश्यकताभिः परिचिताः भवन्तु। 2. निरीक्षणार्थं सर्वाणि आवश्यकानि दस्तावेजानि सज्जानि भवन्तु। 3. मूल्यस्य किमपि वस्तु समीचीनतया घोषयन्तु। 4.युक्रेनीभाषायां वा रूसीभाषायां वा आवश्यकसूचनाः अनुवादिताः कृत्वा सम्भाव्यभाषाबाधानां कृते सज्जाः भवन्तु। 5.आप्रवासनपरीक्षायाः समये धैर्यं धारयन्तु यतः प्रतीक्षायाः समयः भिन्नः भवितुम् अर्हति। एतेषां मार्गदर्शिकानां अनुसरणं कृत्वा युक्रेन-देशस्य सीमाशुल्क-विनियमानाम् अनुसरणं कृत्वा भवान् देशस्य सीमासु कुशलतापूर्वकं गन्तुं शक्नोति, तथा च तस्य नियमानाम् संस्कृतिस्य च आदरं करोति
आयातकरनीतयः
युक्रेनदेशे सार्वभौमराष्ट्रत्वेन विदेशदेशेभ्यः मालस्य आगमनस्य नियमनार्थं स्वकीयाः आयातशुल्कनीतयः स्थापिताः सन्ति । देशस्य आयातकरव्यवस्थायाः उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, व्यापार-घातानां सन्तुलनं, सर्वकाराय राजस्व-उत्पादनं च अस्ति । युक्रेनदेशस्य आयातशुल्कस्य विषये केचन प्रमुखाः बिन्दवः अत्र सन्ति । 1. युक्रेनदेशे प्रवेशं कुर्वन्तः अधिकांशः आयातितः मालः विदेशीय आर्थिकक्रियाकलापस्य कृते मालस्य युक्रेनीयवर्गीकरणानुसारं तेषां वर्गीकरणस्य आधारेण सीमाशुल्कस्य अधीनः भवति। 2. यूक्रेनदेशेन अन्यैः राष्ट्रैः सह हस्ताक्षरितानां विविधानां मुक्तव्यापारसम्झौतानां अन्तर्गतं प्रायः प्राधान्यशुल्काः प्रयुक्ताः भवन्ति । एतादृशाः सम्झौताः भागीदारदेशेभ्यः आयातितेषु विशिष्टेषु उत्पादेषु सीमाशुल्कं न्यूनीकरोति वा समाप्तं वा करोति । 3. आयातशुल्कस्य राशिः सामान्यतया आयातितवस्तूनाम् सीमाशुल्कमूल्ये मूल्ये वा आधारितं भवति, तदतिरिक्तं युक्रेनदेशे आनयनेन सह सम्बद्धस्य कस्यापि परिवहनस्य बीमाव्ययस्य च आधारेण भवति। 4. केचन वस्तूनि आयातशुल्कात् सर्वथा मुक्ताः भवितुम् अर्हन्ति यदि ते राष्ट्रियविकासाय महत्त्वपूर्णेषु विशिष्टवर्गेषु पतन्ति अथवा मानवीयप्रयोजनार्थं आवश्यकाः इति मन्यन्ते। 5. कतिपयेषु कृषिवस्तूनाम् संसाधनेषु च घरेलु उत्पादकानां कृते सुरक्षापरिपाटरूपेण अधिकानि सीमाशुल्कदराणि आरोपितानि भवितुमर्हन्ति। 6. आयातितस्य उत्पादस्य प्रकारस्य आधारेण मूल्यवर्धितकरः (VAT) आबकारीकरः इत्यादयः अतिरिक्तकराः अपि प्रवर्तन्ते। 7. आयातकाः समुद्रीबन्दरगाहेषु स्थलसीमासु च सीमाशुल्कनिष्कासनप्रक्रियाभिः, दस्तावेजीकरणस्य आवश्यकताभिः, निरीक्षणैः, अन्यप्रशासनिकप्रक्रियाभिः च सम्बद्धानां प्रशासनिकशुल्कानां सामना कर्तुं शक्नुवन्ति। 8. यूक्रेन-सर्वकारः समये समये अन्तर्राष्ट्रीयसमझौतानां सह संरेखणं वा वित्तीयसंकटकाले स्थानीय-उद्योगानाम् समर्थनं वा आयात-नियन्त्रणं वा इत्यादीनां विशेष-आर्थिक-लक्ष्याणां सम्बोधनं वा उद्दिश्य विधायी-परिवर्तनानां माध्यमेन स्वस्य शुल्क-अनुसूचीं अद्यतनं करोति कृपया ज्ञातव्यं यत् एषा सूचना युक्रेनस्य आयातकरनीतीनां सामान्यावलोकनं प्रददाति; व्यक्तिगतउत्पादानाम् विषये विशिष्टविवरणं यूक्रेनी सीमाशुल्कसेवाभिः प्रकाशितस्य आधिकारिककार्यक्रमस्य सन्दर्भेण अथवा अन्तर्राष्ट्रीयव्यापारविनियमानाम् विशेषज्ञतां प्राप्तानां मालवाहनकम्पनीनां परामर्शं कृत्वा प्राप्तुं शक्यते।
निर्यातकरनीतयः
पूर्वीय-यूरोपे स्थितस्य युक्रेन-देशस्य निर्यातवस्तूनाम् कृते व्यापकं करनीतिः अस्ति । करव्यवस्थायाः उद्देश्यं निष्पक्षप्रतिस्पर्धां सुनिश्चित्य आर्थिकवृद्धिं प्रवर्धयितुं वर्तते । अत्र युक्रेनस्य निर्यातवस्तूनाम् करनीतेः प्रमुखाः पक्षाः सन्ति । 1. मूल्यवर्धितकरः (VAT): युक्रेनदेशात् अधिकांशनिर्यातः वैट्-मुक्तः भवति । निर्यातकानां निर्यातितवस्तूनाम् एतत् उपभोगकरं दातव्यं न भवति इति तात्पर्यम् । 2. निगम-आयकरः : युक्रेनदेशे निर्यातकानां कृते 18% सपाटनिगम-आयकर-दरः भवति । एषः दरः मालस्य निर्यातात् उत्पन्नलाभेषु प्रवर्तते । 3. सीमाशुल्कम् : युक्रेनदेशेन देशे आयातितेषु कतिपयेषु उत्पादेषु सीमाशुल्कं स्थापितं, यत्र घरेलु उपभोगार्थं वा औद्योगिकप्रक्रियाणां वा अभिप्रेतानि अपि सन्ति परन्तु निर्यातार्थं पुनः निर्यातार्थं वा नियतं अधिकांशं मालं सामान्यतया सीमाशुल्कात् मुक्तं भवति । 4. आबकारीकरः : केचन विशिष्टाः उत्पादाः यथा मद्यं, तम्बाकू, इन्धनं च युक्रेनदेशात् बहिः निर्यातयितुं पूर्वं आबकारीकरस्य अधीनाः भवितुम् अर्हन्ति। निर्यातितानां उत्पादानाम् प्रकारस्य, परिमाणस्य च आधारेण एते कराः भिन्नाः भवन्ति । 5. विशेष आर्थिकक्षेत्राणि (SEZ): यूक्रेन निर्यातकानां कृते अनुकूलकरस्थित्या सह विशेषार्थिकक्षेत्राणि प्रदाति यस्य उद्देश्यं विदेशीयनिवेशं वर्धयितुं अन्तर्राष्ट्रीयव्यापारप्रतिस्पर्धां वर्धयितुं च अस्ति। 6. मुक्तव्यापारसम्झौताः (FTA): स्वस्य बाह्यव्यापाररणनीत्याः भागरूपेण युक्रेनदेशेन कनाडा, यूरोपीयसङ्घः (EU), तुर्की इत्यादिभिः विभिन्नैः देशैः क्षेत्रीयखण्डैः च सह मुक्तव्यापारसम्झौताः कृताः, अद्यतनतया च ब्रेक्जिट्-पश्चात् यूनाइटेड् किङ्ग्डम्-देशेन सह मुक्तव्यापारसम्झौताः कृताः सन्ति transition period end in 2020.This यूक्रेनियन निर्यातकान् एतेषु स्वस्वबाजारेषु स्वस्य मालस्य निर्यातं कुर्वन्तः न्यूनीकृत-शुल्क-शुल्क-दरयोः लाभं प्राप्तुं साहाय्यं करोति। इदं ज्ञातव्यं यत् यूक्रेनदेशस्य अन्तः कतिपयेषु क्षेत्रेषु वा क्षेत्रेषु वा व्यावसायिकक्रियाकलापानाम् उत्तेजनं कर्तुं उद्दिश्य विकसितानां आर्थिकस्थितीनां वा सर्वकारीयनिर्णयानां कारणेन करनीतिषु कालान्तरे परिवर्तनं भवितुम् अर्हति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वीय-यूरोपे स्थितं युक्रेन-देशः निर्यातस्य विविधपरिधिना प्रसिद्धः अस्ति । देशे स्वस्य उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य निर्यातप्रमाणीकरणप्रक्रियायाः कठोरता कार्यान्विता अस्ति । युक्रेनदेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी खाद्यसुरक्षा उपभोक्तृसंरक्षणविषये यूक्रेनस्य राज्यसेवा (SSUFSCP) अस्ति । एषा एजेन्सी खाद्यसुरक्षामानकानां नियमनं निरीक्षणं च करोति, तथैव कृषिजन्यपदार्थानाम् प्रमाणपत्राणि निर्गच्छति । कृषिनिर्यातानां कृते युक्रेनदेशस्य उत्पादकानां कृते अन्तर्राष्ट्रीयमानकसङ्गठनैः यथा अन्तर्राष्ट्रीयमानकसङ्गठनम् (ISO) अथवा Codex Alimentarius इत्यादिभिः निर्धारितानाम् आवश्यकतानां पालनम् अवश्यं करणीयम् एतेषु मानकेषु खाद्यसुरक्षाप्रबन्धनव्यवस्था, स्वच्छताप्रथाः, लेबलिंगस्य आवश्यकताः, अनुसन्धानक्षमता च इत्यादीनि क्षेत्राणि सन्ति । SSUFSCP तः निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां उत्पादविनिर्देशानां, उत्पादनप्रक्रियाणां, प्रयुक्तानां पैकेजिंगसामग्रीणां, तथा च किमपि अतिरिक्तं प्रासंगिकसूचनाविषये विस्तृतदस्तावेजं दातव्यम् स्थापितानां नियमानाम् अनुपालनं सुनिश्चित्य कम्पनीयाः सुविधानां निरीक्षणमपि कर्तुं शक्यते । अपि च, विशिष्टानां उत्पादवर्गाणां कृते अतिरिक्तप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणतया: 1. जैविकपदार्थाः : यदि जैविकलेबलस्य अथवा प्रमाणीकरणस्य अन्तर्गतं जैविकवस्तूनि यथा अनाजं वा सबकं वा निर्यातयन्ति (उदा., USDA Organic), तर्हि युक्रेनदेशस्य कम्पनीभ्यः यूरोपीयसङ्घस्य जैविकविनियमानाम् पूर्तये आवश्यकता वर्तते। 2. जीएमओ-रहिताः उत्पादाः : केचन देशाः निर्यातितवस्तूनि आनुवंशिकरूपेण परिवर्तितजीवानां (जीएमओ) न प्राप्ताः इति प्रमाणं आग्रहयन्ति । उत्पादकाः आयातकदेशैः मान्यताप्राप्तानाम् स्वतन्त्रपरीक्षणप्रयोगशालाभ्यः जीएमओ-रहितं प्रमाणपत्रं प्राप्तुं शक्नुवन्ति । 3. पशुजन्यपदार्थाः : मांसस्य अथवा दुग्धजन्यपदार्थानाम् निर्यातार्थं आयातकदेशानां प्राधिकारिभिः स्थापितानां स्वच्छतापशुचिकित्साआवश्यकतानां अनुपालनस्य आवश्यकता भवति। ज्ञातव्यं यत् प्रत्येकस्य गन्तव्यदेशस्य स्वकीयाः आयातविनियमाः विशिष्टोत्पादानाम् प्रमाणीकरणस्य आवश्यकताः च भवितुम् अर्हन्ति । अतः युक्रेनदेशस्य निर्यातकानां कृते मालवाहनस्य आरम्भात् पूर्वं लक्ष्यविपण्यविषये सम्यक् शोधं कर्तुं सल्लाहः भवति । समग्रतया युक्रेनदेशः निर्यातप्रमाणीकरणेषु महत्त्वपूर्णं बलं ददाति यत् तस्य मालः अन्तर्राष्ट्रीयमानकानां अनुरूपः भवति तथा च वैश्विकबाजारेषु सकारात्मकप्रतिष्ठां निर्वाहयति इति सुनिश्चितं भवति
अनुशंसित रसद
पूर्वीय-यूरोपे स्थितः युक्रेन-देशः एकः सुदृढः विकासशीलः च रसद-उद्योगः अस्ति । सामरिकभौगोलिकस्थानस्य, सुसम्बद्धपरिवहनजालस्य च कारणेन युक्रेनदेशः कुशलविश्वसनीयरसदसेवानां कृते अनेकविकल्पान् प्रदाति 1. समुद्रीमालवाहनम् : युक्रेनदेशे कृष्णसागरतटस्य ओडेस्सा, युज्नी, मरिउपोल् इत्यादीनां प्रमुखबन्दरगाहानां प्रवेशः अस्ति । एतेषु बन्दरगाहेषु आयातनिर्यातकार्यक्रमयोः कृते उत्तमसमुद्रमालवाहनसेवाः प्राप्यन्ते । ते मालवाहनस्य विस्तृतपरिधिं सम्पादयन्ति, यत्र कंटेनर-शिपिङ्गं, बल्क-मालपरिवहनं, रो-रो (रोल्-ऑन्/रोल्-ऑफ्) सेवाः च सन्ति । 2. रेलमालवाहनम् : युक्रेनदेशे विस्तृतं रेलजालम् अस्ति यत् पोलैण्ड्, स्लोवाकिया, हङ्गरी, रूस, बेलारूस्, इत्यादिभिः विविधैः यूरोपीयदेशैः सह सम्बध्दयति Ukrzaliznytsia इति राष्ट्रियरेलवेकम्पनी अस्ति या देशे सर्वत्र मालस्य कुशलतापूर्वकं परिवहनार्थं विश्वसनीयरेलमालवाहनविकल्पान् प्रदाति । 3. वायुमालवाहन: समय-संवेदनशील-शिपमेण्ट् अथवा दीर्घ-दूर-परिवहन-आवश्यकतानां कृते, यूक्रेन-देशे हवाई-मालवाहनम् आदर्शः विकल्पः अस्ति । देशे कीव-नगरस्य बोरिस्पिल्-अन्तर्राष्ट्रीयविमानस्थानकानि (KBP) तथा ओडेसा-अन्तर्राष्ट्रीयविमानस्थानकानि (ODS) इत्यादीनि अनेकानि अन्तर्राष्ट्रीयविमानस्थानकानि सन्ति ये विश्वस्य प्रमुखनगरान् सम्बद्ध्य व्यापकविमानमालसेवाः प्रदास्यन्ति 4. मार्गपरिवहनम् : 169 सहस्रकिलोमीटर् अधिकं व्याप्तं विस्तृतं मार्गजालं यूक्रेनदेशस्य रसद-उद्योगे सडकपरिवहनव्यवस्था महत्त्वपूर्णां भूमिकां निर्वहति ट्रकिंगकम्पनयः युक्रेनदेशस्य अन्तः द्वारे द्वारे वितरणसमाधानं प्रदास्यन्ति तथा च पोलैण्ड् अथवा रोमानिया इत्यादिषु समीपस्थेषु देशेषु सीमापारं परिवहनं प्रदास्यन्ति । 5. गोदामसुविधाः : देशस्य सीमान्तर्गतं कुशलं आपूर्तिश्रृङ्खलाप्रबन्धनप्रक्रियायाः समर्थनं कर्तुं अथवा अन्यत्र अन्तिमगन्तव्यस्थानेषु गन्तुं मार्गे यूक्रेनक्षेत्रेण गच्छन्तीनां अन्तर्राष्ट्रीयरूपेण व्यापारितानां वस्तूनाम्-कीव, ल्विव, वितरणात् पूर्वं सुरक्षितभण्डारणसमाधानं प्रदातुं खार्किवः। 6. सीमाशुल्कनिष्कासनसेवाः: यदा यूक्रेनतः/देशं प्रति आयातनिर्यासः सम्मिलितः अन्तर्राष्ट्रीयव्यापारसञ्चालनैः सह व्यवहारः भवति तदा सीमाशुल्कनिष्कासनं प्रमुखा आवश्यकता भवति। देशे विद्युत्प्रणाल्याः कार्यान्वयनेन सह सुव्यवस्थिता सीमाशुल्कप्रक्रिया स्थापिता, सरलीकृतदस्तावेजप्रक्रिया च सीमापारं मालस्य कुशलं गमनम् सुनिश्चित्य 7. तृतीयपक्षस्य रसदः (3PL) प्रदातारः : युक्रेनदेशे तृतीयपक्षस्य रसदसेवाप्रदातृणां कृते वर्धमानं विपण्यं वर्तते, यत्र परिवहनं, गोदामं, वितरणसेवा च समाविष्टं एकीकृतसमाधानं प्रदाति। एतेषां 3PL प्रदातृणां आपूर्तिशृङ्खलानां कुशलतापूर्वकं प्रबन्धने विशेषज्ञता अस्ति तथा च अनुकूलितं रसदसमाधानं प्रदातुं स्वज्ञानस्य संसाधनस्य च लाभं लभते। निष्कर्षतः युक्रेनदेशः समुद्रीमालवाहन, रेलमालवाहन, विमानमालवाहन, मार्गपरिवहन, गोदामसुविधाः तथा च सीमाशुल्कनिष्कासनसेवाः च स्वस्य सुलभबन्दरगाहानां विस्तृतपरिवहनजालस्य च माध्यमेन विस्तृताः रसदसेवाः प्रदाति बाजारे उपलब्धानां अनुभविनां 3PL प्रदातृणां समर्थनेन-यूक्रेनः पूर्वीय-यूरोपस्य अन्तः विश्वसनीयं कुशलं च रसदसमाधानं इच्छन्तीनां व्यवसायानां कृते आदर्शविकल्परूपेण प्रस्तुतं करोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पूर्वीययूरोपदेशस्य देशत्वेन युक्रेनदेशे विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणक्रेताविकासमार्गाः प्रदर्शनीश्च सन्ति ये व्यापारस्य व्यापारस्य च प्रमुखमञ्चरूपेण कार्यं कुर्वन्ति एते मार्गाः प्रदर्शनीश्च कम्पनीभ्यः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं, सम्भाव्यक्रेतृभिः सह सम्पर्कं स्थापयितुं, विपण्यस्य अवसरान् अन्वेष्टुं, स्वसञ्चालनस्य विस्तारं कर्तुं च समर्थयन्ति अत्र केचन प्रमुखाः सन्ति- १. 1. अन्तर्राष्ट्रीयक्रेता कार्यक्रमः : यूक्रेन अमेरिकी वाणिज्यविभागेन आयोजिते अन्तर्राष्ट्रीयक्रेताकार्यक्रमे सक्रियरूपेण भागं गृह्णाति। अयं कार्यक्रमः संयुक्तराज्ये आयोजितानां विविधव्यापारप्रदर्शनानां माध्यमेन युक्रेन-कम्पनीनां अमेरिकन-क्रेतृणां च मध्ये व्यावसायिक-मेलनस्य सुविधां करोति । 2. यूरोपीयसङ्घ-युक्रेन-शिखरसम्मेलनम् : यूरोपीयसङ्घः युक्रेनस्य कृते अत्यावश्यकः व्यापारिकः भागीदारः अस्ति । यूरोपीयसङ्घ-युक्रेन-शिखरसम्मेलनं द्वयोः पक्षयोः आर्थिकसहकार्यं पोषयति यत् एतादृशान् कार्यक्रमान् आयोजयति येषु द्वयोः क्षेत्रयोः व्यवसायाः एकत्र आनयन्ति येन व्यापारस्य अवसरानां विषये चर्चा भवति। 3. युक्रेनव्यापारमिशनम् : निर्यातं प्रवर्धयितुं युक्रेनदेशस्य अर्थव्यवस्थायां विदेशीयनिवेशं आकर्षयितुं च यूक्रेनव्यापारमिशनस्य आयोजनं सरकारीसंस्थाभिः क्रियते। एतेषु मिशनेषु सम्भाव्यक्रेतृभिः सह मिलनानि, निवेशस्य अवसरेषु प्रस्तुतिः, व्यापारमञ्चाः इत्यादयः सन्ति । 4.निर्यातप्रवर्धनकार्यालयाः (EPO): ईपीओ विदेशेषु यूक्रेनी-उत्पादानाम् प्रचारार्थं वैश्विकरूपेण कार्यं कुर्वन्ति तथा च अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कस्य सुविधां कुर्वन्ति। यथा, युक्रेनदेशस्य निर्यातप्रवर्धनकार्यालयः नियमितरूपेण निर्यातसम्मेलनानां आयोजनं करोति यत्र व्यवसायाः विदेशीयसाझेदाराः मिलितुं शक्नुवन्ति । 5.यूक्रेनी वाणिज्यसंघः: यूक्रेनी वाणिज्यसङ्घः अन्तर्राष्ट्रीयक्रयणसाझेदारानाम् इच्छुककम्पनीनां कृते बहुमूल्यसंसाधनरूपेण कार्यं करोति। ते संगोष्ठीः, कार्यशालाः, क्रेता-विक्रेता-मेलनानि इत्यादीनि संजाल-कार्यक्रमाः प्रदास्यन्ति ये स्थानीयव्यापारान् वैश्विक-आपूर्ति-शृङ्खलाभिः सह सम्बध्दयन्ति । 6.अन्तर्राष्ट्रीयव्यापारमेला: यूक्रेन कृषि (AgroAnimalShow), निर्माण (InterBuildExpo), ऊर्जा (उद्योगस्य कृते विद्युत् अभियांत्रिकी), IT & प्रौद्योगिकी (Lviv IT Arena), इत्यादिषु उद्योगेषु वर्षभरि अनेकाः उल्लेखनीयाः अन्तर्राष्ट्रीयव्यापारमेलाः मेजबानी करोति, एते मेलाः नवीन-उत्पादानाम् अथवा साझेदारी-इच्छन्तीनां घरेलु-विदेशीय-क्रेतारः आकर्षयन्ति । 7.UCRAA Fair Trade Show: UCRAA Fair Trade Show अन्तर्राष्ट्रीयक्रेतृभ्यः यूक्रेनी-उत्पादानाम् प्रदर्शनं प्रति केन्द्रितं वार्षिकं प्रदर्शनम् अस्ति। एतत् विविध-उद्योगानाम् निर्यातकान् आयातकान् च एकत्र आनयति, व्यावसायिकवार्तालापस्य, सम्झौतानां, सहकार्यस्य च मञ्चं प्रदाति । 8.Ukraine-Expo: Ukraine-Expo एकः ऑनलाइन मञ्चः अस्ति यः यूक्रेनी उत्पादकान् विदेशीयक्रेतृभिः सह संयोजयति। इदं आभासीविपण्यस्थानरूपेण कार्यं करोति यत्र व्यवसायाः स्वस्य मालम्/सेवाः प्रदर्शयितुं सम्भाव्य-अन्तर्राष्ट्रीयग्राहकैः सह प्रत्यक्षसञ्चारं कर्तुं शक्नुवन्ति । 9.राजदूतव्यापारपरिषदः: यूक्रेनस्य राजदूतव्यापारपरिषदः विदेशीयक्रेतृणां स्थानीयनिर्मातृणां च मध्ये सेतुरूपेण कार्यं करोति, व्यापारसम्बन्धान् प्रवर्धयन्ति इति कार्यक्रमान् आयोजयति। एतेषु आयोजनेषु क्रेता-विक्रेता-समागमाः, उद्योग-विशिष्ट-सम्मेलनानि, संजाल-सत्रं च सन्ति । 10.अन्तर्राष्ट्रीय-आर्थिक-मञ्चाः : युक्रेन-देशे कीव-अन्तर्राष्ट्रीय-आर्थिक-मञ्चः (KIEF) तथा याल्टा-यूरोपीय-रणनीति-(YES)-शिखरसम् इत्यादीनां अन्तर्राष्ट्रीय-आर्थिक-मञ्चानां आतिथ्यं भवति एते मञ्चाः युक्रेनदेशे आर्थिकविकाससंभावनानां विषये चर्चां कर्तुं विश्वस्य नीतिनिर्मातृन्, व्यापारनेतारः, क्षेत्रविशेषज्ञाः, निवेशकाः च एकत्र आनयन्ति एते चैनलाः प्रदर्शनीश्च विभिन्नक्षेत्रेषु वैश्विकक्रयणसाझेदारानाम् आकर्षणं कृत्वा युक्रेनस्य निर्यातबाजारस्य विविधीकरणे महत्त्वपूर्णं योगदानं ददति। ते द्विपक्षीयव्यापारसम्बन्धवर्धनार्थं उत्प्रेरकरूपेण कार्यं कुर्वन्ति तथा च युक्रेनव्यापारिभ्यः व्यापकअन्तर्राष्ट्रीयबाजारेषु प्रवेशस्य अवसरान् अपि प्रदास्यन्ति।
युक्रेनदेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगः तस्य नागरिकैः सामान्यतया भवति । तेषु कतिचन अत्र सन्ति- १. 1. गूगल युक्रेन (www.google.com.ua): गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, युक्रेनदेशे अपि। एतत् युक्रेनदेशस्य अन्तर्जाल-उपयोक्तृणां अनुरूपं सेवानां, अन्वेषणपरिणामानां च श्रेणीं प्रदाति । 2. Yandex (www.yandex.ua): Yandex इति रूसी बहुराष्ट्रीयप्रौद्योगिकीकम्पनी अस्ति या रूसदेशे अन्येषु पूर्वीययूरोपीयदेशेषु च बृहत्तमेषु अन्वेषणयन्त्रेषु अन्यतमं संचालयति, यत्र युक्रेनदेशः अपि अस्ति 3. Meta.ua (www.meta.ua): Meta.ua इति युक्रेनदेशस्य जालपुटम् अस्ति यस्मिन् अन्वेषणयन्त्रविशेषता अन्तर्भवति । अस्मिन् सूचनानां अन्वेषणार्थं विविधाः वर्गाः प्रदत्ताः सन्ति, यथा वार्ता, मौसमः, मानचित्रम् इत्यादयः । 4. Rambler (nova.rambler.ru): Rambler इति अन्यत् लोकप्रियं रूसीभाषायां अन्वेषणयन्त्रं यत् युक्रेनदेशे अपि च अन्येषु रूसीभाषिषु देशेषु उपयोक्तृणां सेवां करोति। 5. ukr.net (search.ukr.net): Ukr.net इति युक्रेनदेशस्य जालपुटम् अस्ति यत् अन्तर्जालस्य सूचनां प्राप्तुं उपयोक्तृभ्यः वार्ता, मौसमस्य अद्यतनं, एकीकृतं अन्वेषणयन्त्रं च इत्यादीनां विविधविशेषतानां सह ईमेलसेवाः प्रदाति। 6. Bing Ukraine (www.bing.com/?cc=ua): Bing इत्यस्य स्थानीयकृतं संस्करणमपि अस्ति यत् विशेषतया युक्रेन-उपयोक्तृणां कृते अस्ति यत्र ते अन्वेषणं कर्तुं शक्नुवन्ति तथा च अन्ये Microsoft सेवासु यथा ईमेल-वार्ता च प्राप्तुं शक्नुवन्ति। अन्येषां अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तानाम् अन्वेषणयन्त्राणां यथा याहू इत्यस्य उपरि उल्लिखितानां तुलने युक्रेनदेशे लघुतराः उपयोक्तृमूलाः सन्ति परन्तु अद्यापि यूक्रेनदेशिनः सुलभाः सन्ति ये स्थानीयप्रतियोगिनां अपेक्षया तान् प्राधान्यं ददति स्मर्यतां यत् कस्मिन् अपि वेबसाइट् अथवा मञ्चे अन्वेषणं कुर्वन् सर्वदा सावधानतां प्रयोक्तुम् यत्र भवान् परिचितः नास्ति तथा च कस्यापि देशस्य अथवा क्षेत्रस्य ऑनलाइन स्रोतः ब्राउज् करणसमये साइबरसुरक्षा उत्तमप्रथानां विषये मनसि धारयतु।

प्रमुख पीता पृष्ठ

युक्रेनदेशे अनेके महत्त्वपूर्णाः पीतपृष्ठाः सन्ति येषु विभिन्नव्यापाराणां सेवानां च विषये विस्तृतां सूचनां दातुं शक्यते । अत्र देशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. पीतपृष्ठानि युक्रेन - एषा ऑनलाइननिर्देशिका यूक्रेनदेशस्य विभिन्नेषु उद्योगेषु व्यवसायानां व्यापकसूचीं प्रदाति। वेबसाइट् विशिष्टकम्पनीनां, तेषां सम्पर्कसूचना, वेबसाइटविवरणं च अन्वेष्टुं अन्वेषणविशेषतां प्रदाति । जालपुटम् : https://www.yellowpages.ua/en 2. यूक्रेनियन निर्यातकदत्तांशकोषः - एषः मञ्चः यूक्रेनीनिर्यातस्य प्रचारार्थं केन्द्रितः अस्ति तथा च कृषिः, यन्त्राणि, रसायनानि, वस्त्राणि, इत्यादिषु विविधक्षेत्रेषु निर्यातकानां आँकडाधारं प्रदाति। अस्मिन् सम्पर्कविवरणसहिताः कम्पनीप्रोफाइलाः समाविष्टाः सन्ति । जालपुटम् : http://ukrexport.gov.ua/en/ 3. अखिल-यूक्रेन-अन्तर्जाल-सङ्घस्य (AUIA) व्यावसायिकनिर्देशिका - AUIA यूक्रेनदेशस्य प्रमुखेषु अन्तर्जालसङ्घेषु अन्यतमः अस्ति तथा च अनेक-उद्योगेषु विभिन्नक्षेत्रेभ्यः कम्पनीनां विशेषतां दर्शयति व्यावसायिकनिर्देशिकां प्रदाति निर्देशिकायां प्रत्येकस्य संस्थायाः उत्पादानाम् अथवा प्रस्तावितानां सेवानां विषये आवश्यकसूचनाभिः सह विस्तृताः कम्पनीप्रोफाइलाः समाविष्टाः सन्ति । जालपुटम् : http://directory.auiab.org/ 4. iBaza.com.ua - एषा ऑनलाइनव्यापारसूची सम्पूर्णेषु यूक्रेनस्य क्षेत्रेषु निर्मातारः, आपूर्तिकर्ताः, सेवाप्रदातारः, थोकविक्रेतारः, खुदराविक्रेतारः इत्यादयः इत्यादयः विविधाः श्रेणयः समाविष्टाः सन्ति। उपयोक्तारः कीवर्डस्य उपयोगेन विशिष्टकम्पनीनां अन्वेषणं कर्तुं शक्नुवन्ति अथवा प्रासंगिकव्यापारान् अन्वेष्टुं विभिन्नवर्गाणां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति। जालपुटम् : https://ibaza.com.ua/en/ 5. UkRCatalog.com - अस्मिन् निर्देशिकायां निर्माणसामग्री आपूर्तिकर्ताः, कानूनीसेवाप्रदातारः इत्यादिषु विविधउद्योगेषु युक्रेनदेशे संचालितकम्पनीनां सूची अस्ति medical centers etc.इदं सुलभं नेविगेशनं कर्तुं google maps इत्यत्र तेषां स्थानं सहितं विस्तृतं कम्पनीप्रोफाइलं दर्शयति। वेबसाइट्:http://www.ukrcatalog.com एतानि पीतपृष्ठनिर्देशिकाः व्यक्तिभ्यः व्यवसायेभ्यः च उत्पादानाम् विषये सूचनां ज्ञातुं बहुमूल्यं संसाधनं प्रददति, सेवाः,तथा संस्थाः ते युक्रेनस्य विपण्यस्य अन्तः अन्वेषणं कुर्वन्ति स्यात्। कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु मूलभूतसूचीभ्यः परं अधिकविस्तृतदत्तांशं वा उन्नतविशेषतां वा प्राप्तुं अतिरिक्तसदस्यता-आधारितविकल्पाः भवितुम् अर्हन्ति । कस्यापि व्यवहारे प्रवृत्तेः पूर्वं अधिकसंशोधनद्वारा व्यवसायानां प्रामाणिकताम् विश्वसनीयतां च सत्यापयितुं सर्वदा अनुशंसितम् अस्ति ।

प्रमुख वाणिज्य मञ्च

युक्रेनदेशः पूर्वीय-यूरोपे स्थितः देशः अस्ति यत्र ई-वाणिज्य-विपण्यं वर्धमानम् अस्ति । अत्र युक्रेनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः, तेषां जालपुटैः सह सन्ति: 1. Prom.ua: Prom.ua युक्रेनदेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, इत्यादीनां विविधवर्गाणां उत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालपुटम् : https://prom.ua/ 2. Rozetka.com.ua: Rozetka अन्यत् लोकप्रियं ऑनलाइन मार्केटप्लेस् अस्ति यत् इलेक्ट्रॉनिक्स-गृहोपकरणयोः विशेषज्ञतां प्राप्नोति। अस्मिन् अन्यवर्गस्य उत्पादाः अपि सन्ति यथा फैशन, सौन्दर्यं, क्रीडासाधनम्, इत्यादीनि । जालपुटम् : https://rozetka.com.ua/ 3. Citrus.ua: Citrus एकः स्थापितः ऑनलाइन-विक्रेता अस्ति यः स्मार्टफोन, लैपटॉप, कैमरा, टीवी, सहायकसामग्री च सहितं उपभोक्तृ-इलेक्ट्रॉनिक्स-विषये केन्द्रितः अस्ति । ते सम्पूर्णे युक्रेनदेशे वितरणसेवाः अपि प्रयच्छन्ति । जालपुटम् : https://www.citrus.ua/ ४ . Allo : Allo एकः प्रमुखः यूक्रेनीयः ई-वाणिज्य-मञ्चः अस्ति यः मुख्यतया अन्येषां इलेक्ट्रॉनिक-गैजेट्-उपकरणानाम् अपि च सह मोबाईल-फोनेषु विशेषज्ञः अस्ति । जालपुटम् : http://allo.com/ua ५ . Foxtrot : Foxtrot मुख्यतया इलेक्ट्रॉनिक्स विक्रयणं प्रति केन्द्रितं यथा कम्प्यूटर् & सहायकसामग्री,लैपटॉप,गेमिंग कन्सोल , गृहउपकरणम् इत्यादीनि।Just like other ecommerce marketplace it offers home deliveries throughout country. वेबसाइट :https://www.bt.rozetka.com.ru/ ६ . Bigl.ua : Bigl (Biglion) एकस्य ऑनलाइन मार्केटप्लेसस्य रूपेण कार्यं करोति यत् इलेक्ट्रॉनिक्स , वस्त्रं , स्वास्थ्यसेवाउत्पादाः इत्यादयः सहितं विविधवस्तूनाम् रियायती सौदान् प्रदाति परन्तु एतेषु एव सीमिताः न सन्ति |. Wbsite :https://bigl.ua/ कृपया ज्ञातव्यं यत् अस्मिन् सूचौ युक्रेनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति; तथापि देशस्य समग्र-डिजिटल-वाणिज्य-दृश्यस्य अन्तः विशिष्ट-उत्पाद-वर्गस्य अथवा आला-बाजारस्य आधारेण अन्ये अपि भवितुम् अर्हन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

युक्रेनदेशः पूर्वीय-यूरोपे स्थितः देशः अस्ति, अन्येषां बहूनां राष्ट्राणां इव अस्य स्वकीयाः लोकप्रियाः सामाजिक-माध्यम-मञ्चाः सन्ति । अत्र युक्रेनदेशे प्रयुक्ताः केचन प्रमुखाः सामाजिकसंजालजालपुटाः सन्ति । 1. VKontakte (https://vk.com/): "रूसी फेसबुक" इति नाम्ना प्रसिद्धः VKontakte न केवलं युक्रेनदेशे अपितु अन्येषु रूसीभाषिषु देशेषु अपि व्यापकरूपेण उपयुज्यते। उपयोक्तारः प्रोफाइलं निर्मातुम्, अद्यतनं साझां कर्तुं, समूहेषु सम्मिलितुं, मित्रैः सह सम्बद्धतां च कर्तुं शक्नुवन्ति । 2. फेसबुक (https://www.facebook.com/): प्रमुखवैश्विकसामाजिकमाध्यममञ्चेषु अन्यतमत्वेन फेसबुकस्य युक्रेनदेशे सशक्तं उपस्थितिः अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, रुचिपृष्ठानि समूहानि च निर्मातुं, बहुमाध्यमसामग्री साझां कर्तुं च शक्नोति । 3. Odnoklassniki (https://ok.ru/): Odnoklassniki इत्यस्य अनुवादः आङ्ग्लभाषायां "Classmates" इति भवति तथा च पुरातनसहपाठिभिः अथवा विद्यालयसहपाठिभिः सह पुनः सम्बद्धानां युक्रेनियन-उपयोक्तृणां मध्ये लोकप्रियः अस्ति वेबसाइट् VKontakte इत्यत्र दृश्यमानानां सदृशानि विशेषतानि प्रददाति । 4. इन्स्टाग्राम (https://www.instagram.com/): विश्वव्यापीरूपेण व्यापकरूपेण प्रयुक्तः फोटो-साझेदारी-मञ्चः, इन्स्टाग्रामः युक्रेन-देशे अपि महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः प्रेरणायै वा मनोरञ्जनाय वा अन्येषां अनुसरणं कुर्वन्तः स्वस्य प्रोफाइल् अथवा कथासु फोटो, विडियो च पोस्ट् कर्तुं शक्नुवन्ति। 5. टेलिग्राम (https://telegram.org/): टेलिग्रामः मेघ-आधारितः सन्देश-प्रसारण-अनुप्रयोगः अस्ति यः एन्क्रिप्टेड्-सन्देशैः, ध्वनि-कॉल-द्वारा च सुरक्षित-सञ्चार-मार्गान् प्रदाति विभिन्नरुचिनां कृते अनेकसार्वजनिकचैनेल्-सहितं गोपनीयताविशेषतानां कारणेन अस्य लोकप्रियता अभवत् । 6.Viber( https://www.viber.com/en/): Viber इति सन्देशप्रसारण-अनुप्रयोगः अस्ति यत् उपयोक्तारः निजी-वार्तालापानां कृते एन्क्रिप्टेड्-सञ्चार-प्रौद्योगिकीनां उपयोगेन अन्तर्जाल-सम्बद्धतायाः माध्यमेन सुरक्षितरूपेण सन्देशान् प्रेषयितुं शक्नोति विडियो कॉलिंग् विकल्पैः सह 7.TikTok( https://www.tiktok.com/en/) : नृत्यचुनौत्यैः,गीतैः,चलच्चित्रैः इत्यादिभिः सह लघुविडियो साझां कृत्वा युक्रेनदेशस्य किशोरेषु टिकटोक् अधिकाधिकं लोकप्रियः अभवत् कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपयोगः केवलं युक्रेनदेशे न भवति तथा च देशस्य अन्तः विभिन्नेषु आयुवर्गेषु क्षेत्रेषु च लोकप्रियता भिन्ना अस्ति

प्रमुख उद्योग संघ

युक्रेनदेशे विकासशीलदेशत्वेन अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति अत्र युक्रेनदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. यूक्रेनियन वाणिज्य-उद्योगसङ्घः (UNCCI) - 1963 तमे वर्षे स्थापितः UNCCI युक्रेनदेशे अन्तर्राष्ट्रीयव्यापारं आर्थिकविकासं च पोषयति इति प्रभावशाली संस्था अस्ति ते व्यवसायेभ्यः समर्थनसेवाः प्रदास्यन्ति, व्यापारमिशनस्य आयोजनं कुर्वन्ति, साझेदारीसु सुविधां च ददति । जालपुटम् : https://uccii.org/en/ 2. यूक्रेनियन एसोसिएशन आफ् रियल एस्टेट स्पेशलिस्ट्स (UARS) - यूएआरएस यूक्रेनदेशे रियल एस्टेट् व्यावसायिकानां कृते प्रमुखः एसोसिएशनः अस्ति। ते नैतिकव्यापारप्रथानां प्रवर्धनं, कौशलविकासः, अचलसम्पत्क्षेत्रस्य अन्तः संजालस्य अवसरान् च केन्द्रीक्रियन्ते । जालपुटम् : http://ua.rs.ua/en/ 3. युक्रेनदेशे अमेरिकनवाणिज्यसङ्घः (AmCham) - AmCham युक्रेनदेशे संचालितानाम् अमेरिकनकम्पनीनां तथा अमेरिकादेशेन सह सम्बद्धानां स्थानीयव्यापाराणां प्रतिनिधित्वं करोति। निवेशवातावरणं सुधारयितुम्, निष्पक्षप्रतिस्पर्धनीतीनां प्रवर्धनार्थं, आर्थिकवृद्धेः पोषणार्थं च कार्यं करोति । जालपुटम् : https://www.chamber.ua/en/ 4. यूक्रेनी कृषिव्यापार क्लब (UCAB) - यूसीएबी यूक्रेनदेशे संचालितानाम् प्रमुखकृषिकम्पनीनां एकत्रीकरणं करोति यत् स्थायिकृषिप्रथानां प्रवर्धनं करोति तथा च उद्योगस्य अन्तः हितानाम् प्रतिनिधित्वं घरेलुरूपेण अन्तर्राष्ट्रीयरूपेण च करोति। मुखपृष्ठः https://ucab.ua/en 5.Ukrainian Association of Furniture Manufacturers(UAMF)- UAMF स्वसदस्यानां कृते निर्यातस्य अवसरान् वर्धयति इति बाजारसंशोधनं & आयोजनं कृत्वा फर्निचरनिर्माणक्षेत्रं प्रवर्धयितुं केन्द्रीक्रियते। जालपुटम् : http://www.uamf.com.ua/eng.html

व्यापारिकव्यापारजालस्थलानि

युक्रेनदेशस्य कृते अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति । अत्र तेषु कतिचन तेषां जालपुटस्य URL-सहितं सन्ति । 1. आर्थिकविकासस्य, व्यापारस्य, कृषिस्य च मन्त्रालयः : आर्थिकविकासस्य, व्यापारस्य, कृषिस्य च उत्तरदायी युक्रेनदेशस्य सर्वकारीयमन्त्रालयस्य आधिकारिकजालस्थलम् अस्ति जालपुटम् : https://www.me.gov.ua/ 2. यूक्रेनस्य राज्यराजकोषसेवा : राज्यराजकोषसेवा युक्रेनदेशे करस्य सीमाशुल्कस्य च विषयेषु उत्तरदायी अस्ति। जालपुटम् : https://sfs.gov.ua/en/ 3. युक्रेनस्य निर्यातप्रवर्धनकार्यालयः : अस्य संस्थायाः उद्देश्यं अन्तर्राष्ट्रीयबाजारेषु युक्रेनदेशस्य निर्यातस्य प्रचारः अस्ति। जालपुटम् : https://epo.org.ua/en/home 4. निवेशप्रवर्धनकार्यालयः "UkraineInvest": एतत् कार्यालयं विभिन्नक्षेत्रेषु निवेशस्य अवसरानां सूचनां प्रदातुं यूक्रेनदेशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं सहायकं भवति। जालपुटम् : https://ukraineinvest.com/ 5. यूक्रेनस्य वाणिज्य-उद्योगसङ्घः (CCIU): CCIU एकः गैर-सरकारी संस्था अस्ति यः व्यावसायिक-मेलन-निर्माण, निर्यात-प्रवर्धन, मध्यस्थता-समर्थनम् इत्यादीनां सेवानां माध्यमेन व्यावसायिकक्रियाकलापानाम् समर्थनं करोति जालपुटम् : http://ucci.org.ua/?lang=en 6. युक्रेनस्य निर्यातकसङ्घः (EAU): ईएयू एकः संघः अस्ति यः विभिन्नक्षेत्रेषु युक्रेनदेशस्य निर्यातकानां हितस्य प्रतिनिधित्वं करोति। वेबसाइटःhttp://www.apu.com.ua/eng/ एताः वेबसाइट् यूक्रेनदेशे अर्थव्यवस्थायाः व्यापारस्य च विषये विविधपक्षेषु बहुमूल्यं सूचनां प्रदातुं शक्नुवन्ति यथा नीतयः, नियमाः, निवेशस्य अवसराः, करप्रक्रियाः, निर्यातप्रवर्धनरणनीतयः, व्यावसायिकमेलनसेवाः, महत्त्वपूर्णसम्पर्काः इत्यादयः। कृपया ज्ञातव्यं यत् सर्वदा अनुशंसितं भवति यत् किमपि व्यावसायिकनिर्णयं कर्तुं वा केवलं प्रदत्तस्रोतानां उपरि अवलम्बितुं वा बहुस्रोतानां सूचनानां सत्यापनम् अथवा प्रत्यक्षतया तत्तत्संस्थानां सम्पर्कं करणीयम्। आशास्ति यत् एतत् सहायकं भवति!

दत्तांशप्रश्नजालस्थलानां व्यापारः

युक्रेनदेशे अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति ये तस्य अन्तर्राष्ट्रीयव्यापारक्रियाकलापस्य सूचनां ददति । अत्र युक्रेनदेशस्य केचन लोकप्रियाः व्यापारदत्तांशप्रश्नजालस्थलाः स्वस्व-URL-सहिताः सन्ति: 1. यूक्रेनस्य राज्यसांख्यिकीयसेवा (SSSU): SSSU इत्यस्य आधिकारिकजालस्थले अन्तर्राष्ट्रीयव्यापारसम्बद्धाः व्यापकाः आँकडा:, आँकडा: च प्रदत्ताः सन्ति, येषु आयात:, निर्यात:, भुक्तितुल्यता च सन्ति तेषां जालपुटे भवन्तः व्यापारविभागं प्राप्तुं शक्नुवन्ति: http://www.ukrstat.gov.ua/operativ/operativ2008/zd/index_e.php 2. यूक्रेनियन वाणिज्य-उद्योगसङ्घः (UCCI): UCCI इत्यस्य ऑनलाइन-मञ्चः व्यापार-सम्बद्धसूचनाः अन्वेष्टुं विविधानि साधनानि प्रदाति, यत्र देश-वस्तूनाम् अथवा HS कोड-वर्गीकरणस्य अनुसारं आयात-निर्यात-आँकडाः सन्ति तेषां व्यापारसांख्यिकीयपृष्ठं पश्यन्तु: https://ucci.org.ua/en/statistics/ 3. अर्थव्यवस्था, व्यापारः कृषिः च विकासः मन्त्रालयः : अस्य सर्वकारीयविभागस्य वेबसाइट् विदेशीय आर्थिकक्रियाकलापस्य समर्पितः विभागः अस्ति यत्र भवान् देशानाम् अथवा उत्पादसमूहानां अनुसारं विस्तृतव्यापारसांख्यिकीयान् प्राप्नुयात्। अत्र तेषां विदेशीय आर्थिकक्रियाकलापसांख्यिकीयपृष्ठं प्राप्नुवन्तु: https://me.gov.ua/Documents/List?lang=en-GB&tag=Statistyka-zovnishnoekonomichnoi-diialnosti 4. अन्तर्राष्ट्रीयव्यापार पोर्टल् युक्रेन: एतत् ऑनलाइन पोर्टल् यूक्रेनदेशे अन्तर्राष्ट्रीयव्यापारस्य अवसरानां विषये व्यापकसूचनाः प्रदाति तथा च आयातस्य, निर्यातस्य, शुल्कस्य इत्यादीनां सांख्यिकीयदत्तांशैः सह प्रासंगिकदत्तांशकोशानां प्रवेशं प्रदाति।भवन्तः तेषां व्यापारदत्तांशविभागस्य अन्वेषणं कर्तुं शक्नुवन्ति: https:/ /itu.com.ua/en/डेटा-व्यापार-उआ-एन्/ 5. सूचकाङ्कमुण्डी - देशेन यूक्रेननिर्यातः : यद्यपि विशेषतया केवलं यूक्रेनदेशे व्यापारप्रश्नानां कृते समर्पितं नास्ति तथापि सूचकाङ्कमुण्डी यूक्रेनस्य मुख्यनिर्यातसाझेदारानाम् वस्तुक्षेत्राणां च सारांशदृश्यं प्रददाति। अत्र पृष्ठं पश्यन्तु: https://www.indexmundi.com/facts/ukraine/export-partners कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु भवतः इष्ट-अन्वेषण-मापदण्ड-सम्बद्धेषु विशिष्ट-विभागेषु गन्तुं अधिक-अन्वेषणस्य आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

युक्रेनदेशः पूर्वीययूरोपदेशे स्थितः देशः अस्ति । अस्य समृद्धः व्यापार-व्यापार (B2B) क्षेत्रः अस्ति यत्र अनेकाः मञ्चाः सन्ति ये व्यवसायान् संयोजयन्ति, व्यापारं च सुलभं कुर्वन्ति । अत्र युक्रेनदेशे केचन B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. निर्यात यूक्रेन (https://export-ukraine.com/): अयं मञ्चः अन्तर्राष्ट्रीयबाजारेषु युक्रेनदेशस्य वस्तूनाम् सेवानां च प्रचारं करोति, युक्रेनदेशस्य निर्यातकान् विदेशीयक्रेतृभिः सह सम्बद्धं करोति। 2. Biz.UA (https://biz.ua/): Biz.UA एकं B2B मार्केटप्लेस् अस्ति यत् व्यवसायान् स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं, सम्भाव्यसाझेदारैः सह सम्बद्धतां कर्तुं, स्वस्य संजालस्य विस्तारं कर्तुं च अनुमतिं ददाति। 3. यूक्रेनव्यापारनिर्देशिका (https://www.ukrainebusinessdirectory.com/): एषा ऑनलाइननिर्देशिका उपयोक्तृभ्यः विभिन्नेषु उद्योगेषु विविधाः यूक्रेनियनकम्पनयः अन्वेष्टुं साहाय्यं करोति, येन व्यावसायिकसम्बन्धस्थापनं सुलभं भवति। 4. E-Biznes.com.ua (http://e-biznes.com.ua/): E-Biznes एकः ऑनलाइनव्यापारमञ्चः अस्ति यत्र व्यवसायाः युक्रेन-बाजारस्य अन्तः उत्पादानाम् सेवानां च क्रयणं विक्रेतुं च शक्नुवन्ति। 5. BusinessCatalog.ua (https://businesscatalog.ua/): BusinessCatalog यूक्रेनदेशस्य कम्पनीनां व्यापकव्यापारनिर्देशिकां प्रदाति, येन उपयोक्तारः विशिष्टसेवानां वा उद्योगानां वा अन्वेषणं कर्तुं शक्नुवन्ति। 6. प्रोजोरो मार्केटप्लेस (https://prozorro.market/en/): प्रोजोरो मार्केटप्लेसः एकः सार्वजनिकक्रयणमञ्चः अस्ति यस्य उपयोगः सर्वकारीयसंस्थाभिः तथा च निजीक्षेत्रस्य संस्थाभिः मञ्चे पञ्जीकृतानां आपूर्तिकर्ताभ्यः मालस्य सेवायाश्च क्रयणार्थं भवति। 7. Allbiz (https://ua.all.biz/en/): Allbiz एकः अन्तर्राष्ट्रीयः B2B बाजारः अस्ति यस्य सूचीषु यूक्रेनियनव्यापाराः समाविष्टाः सन्ति, यत्र विनिर्माणं, कृषिः, निर्माणं, इत्यादीनां विविधक्षेत्राणां प्रवेशः प्रदाति। 8. TradeKey Ukraine (http://ua.tradekey.com/): TradeKey एकः अन्तर्राष्ट्रीयः B2B मार्केटप्लेसः अस्ति यत्र उपयोक्तारः युक्रेनदेशे स्थिताः सहितं विश्वस्य आपूर्तिकर्तान् अन्वेष्टुं शक्नुवन्ति। एते युक्रेनदेशे उपलभ्यमानानाम् B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति । एते मञ्चाः व्यवसायानां कृते स्वजालस्य संयोजनस्य, व्यापारस्य, विस्तारस्य च मार्गं प्रददति, अन्ततः युक्रेनस्य अर्थव्यवस्थायाः वृद्धौ योगदानं ददाति ।
//