More

TogTok

मुख्यविपणयः
right
देश अवलोकन
स्पेनदेशः, आधिकारिकतया स्पेनराज्यम् इति प्रसिद्धः, दक्षिणपश्चिमयुरोपदेशे स्थितः देशः अस्ति । अस्य पश्चिमे पुर्तगालदेशस्य, ईशानदिशि फ्रान्सदेशस्य च सीमा अस्ति । स्पेनदेशस्य अण्डोरा-जिब्राल्टर-देशयोः सीमाः अपि सन्ति । प्रायः ५०५,९९० वर्गकिलोमीटर् क्षेत्रफलेन स्पेनदेशः यूरोपदेशस्य चतुर्थः बृहत्तमः देशः अस्ति । अस्य विविधः परिदृश्यः अस्ति यस्मिन् पाइरेनीस्, सियरा नेवाडा इत्यादयः पर्वताः, भूमध्यसागरस्य अटलाण्टिकमहासागरस्य च समीपे सुन्दराः तटरेखाः अपि सन्ति अस्मिन् देशे भूमध्यसागरे स्थिताः बेलेरिकद्वीपाः, आफ्रिकादेशस्य वायव्यतटस्य समीपे केनरीद्वीपाः इत्यादयः विविधाः द्वीपाः अपि सन्ति । स्पेनदेशस्य जनसंख्या ४७ मिलियनं यावत् अस्ति, तस्य राजधानी मैड्रिड्-नगरम् अस्ति । आधिकारिकभाषा स्पेन्भाषा अस्ति, यद्यपि कातालान, गैलिशियन्, बास्क् इत्यादीनां अनेकाः प्रादेशिकभाषाः अपि स्वस्वप्रदेशस्य महत्त्वपूर्णभागैः भाष्यन्ते स्पेनदेशः समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । एकदा एतत् शताब्दपूर्वतः अन्वेषणस्य उपनिवेशीकरणस्य च कालखण्डे विश्व-इतिहासस्य सर्वाधिक-शक्तिशालिनः राष्ट्रेषु अन्यतमम् आसीत् यत् भाषा-प्रसारः अथवा वास्तु-निर्माणम् इत्यादिभिः सांस्कृतिक-आदान-प्रदानेन दक्षिण-अमेरिका-सहितं विश्वव्यापीषु अनेकेषु देशेषु प्रभावं त्यक्तवान् स्पेनस्य अर्थव्यवस्था यूरोपीयसङ्घस्य (EU) सदस्यानां अन्तः बृहत्तमेषु अन्यतमः अस्ति यत्र पर्यटन इत्यादयः क्षेत्राः महत्त्वपूर्णां भूमिकां निर्वहन्ति तदनन्तरं वाहननिर्माणं वा वस्त्रोद्योगः इत्यादयः विनिर्माणउद्योगाः, परन्तु वैश्विकवित्तीयसंकटस्य अनन्तरं(2008-2009) आव्हानानां सामना अभवत् । अद्यतनकाले नवीकरणीय ऊर्जा सहितक्षेत्रेषु विविधीकरणप्रयत्नानाम् कारणेन कोविडपूर्वं स्थिरवृद्धिः दर्शिता यत् अद्यतनतया अपि पादं प्राप्तवान् स्पेनदेशः स्वप्रदेशेषु विविधपरम्पराः आलिंगयति परन्तु सामान्यसांस्कृतिकलक्षणं साझां करोति यथा फ्लेमेन्कोसङ्गीतनृत्यरूपस्य वा तपससहितं प्रसिद्धव्यञ्जनस्य प्रशंसा।पारम्परिकमहोत्सवः पञ्चाङ्गेषु अपि दृढं पादं धारयन्ति ला टोमाटिना उत्सवः यत्र जनाः प्रति अगस्तमासे परस्परं टमाटरं क्षिपन्ति, सः विश्वे लोकप्रियः अस्ति । Overall , स्पेन showcases itself with vibrant culture,magnificent landscapes alongside historical influence arned over centuries making it aa remarkable destination for tourists while contributing significantly contributing towards valued multiculturalism.
राष्ट्रीय मुद्रा
स्पेनदेशस्य मुद्रा यूरो (€) अस्ति, यत् यूरोपीयसङ्घस्य अधिकांशसदस्यराज्यानां आधिकारिकमुद्रा अस्ति । स्पेनदेशेन स्पेनदेशस्य पेसेटा-देशस्य स्थाने २००२ तमे वर्षे जनवरी-मासस्य प्रथमे दिने यूरो-मुद्रादेशः स्वस्य राष्ट्रियमुद्रारूपेण स्वीकृतः । यूरोक्षेत्रस्य भागः इति कारणतः स्पेनदेशः सर्वेषु वित्तीयव्यवहारेषु यूरो-रूप्यकाणां उपयोगं करोति, यत्र मालस्य सेवायाः च क्रयणं, बिलानां भुक्तिः, एटीएम-इत्यस्मात् धनं निष्कासनं च भवति यूरो १०० सेण्ट् इति विभक्तम् अस्ति । यूरो-रूप्यकाणां परिवर्तनेन स्पेनदेशस्य अर्थव्यवस्थायाः अनेके लाभाः प्राप्ताः । एतेन यूरोक्षेत्रस्य देशानाम् अन्तः विनिमयदरस्य उतार-चढावः समाप्तः, सदस्यराज्यानां मध्ये व्यापारस्य सुविधा च अभवत् । स्पेनदेशीयानां विदेशीयानां च पर्यटकानाम् अपि यात्रा सुलभा अभवत् ये अधुना अधिकांशेषु यूरोपीयदेशेषु एकस्यैव मुद्रायाः उपयोगं कर्तुं शक्नुवन्ति । स्पेनदेशे प्रचलितानां विभिन्नानां मूल्यानां नोट्-पत्राणि भवन्तः प्राप्नुवन्ति: €5, €10, €20, €50, €100*, €200*, €500* च । मुद्राः १ सेण्ट् (€०.०१), २ सेण्ट् (€०.०२), ५ सेण्ट् (€०.०५), १० सेण्ट् (€०.१०), २० सेण्ट् (€०.२०), ५० सेण्ट्(€०.५०), €१ इति मूल्येषु उपलभ्यन्ते *, तथा €२*। स्पेनस्य केन्द्रीयबैङ्कः मूल्यस्थिरतां निर्वाहयितुम्, महङ्गानि दरं नियन्त्रयितुं च देशस्य अन्तः यूरो-रूप्यकाणां आपूर्तिं निर्गन्तुं नियमितुं च उत्तरदायी अस्ति ज्ञातव्यं यत् स्पेनदेशं विदेशिना वा पर्यटकरूपेण वा गच्छन् वा निवसन् वा सर्वदा किञ्चित् नगदं स्वेन सह वहितुं सल्लाहः यतः सर्वाणि प्रतिष्ठानानि क्रेडिट् कार्ड् अथवा अन्यरूपेण इलेक्ट्रॉनिक-देयता-विधिं न स्वीकुर्वन्ति समग्रतया, जनवरी २००२ तः यूरो इत्यस्य आधिकारिकमुद्रारूपेण स्वीकरणेन सह ,स्पेन् व्यापारस्य सुविधां कृत्वा सीमापारं वित्तीयव्यवहारं अधिकं निर्विघ्नं कृत्वा अनेकेषां यूरोपीयराष्ट्रैः साझां एकीकृतमौद्रिकव्यवस्थायाः अन्तः कार्यं करोति
विनिमय दर
स्पेनदेशस्य कानूनीमुद्रा यूरो (€) अस्ति । यूरोविरुद्धं प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते दराः नियमितरूपेण उतार-चढावः भवन्ति, विशिष्टस्रोतस्य समयस्य च आधारेण भिन्नाः भविष्यन्ति तथापि अत्र केचन वर्तमानाः अनुमानाः (परिवर्तनस्य विषयाः) सन्ति : १ यूरो (€) अनुमानतः अस्ति: - १.१२ अमेरिकी डॉलर ($) २. - ०.८५ ब्रिटिश पाउण्ड् (£) २. - १२६.११ जापानी येन (¥) २. - १.१७ स्विस फ्रैंक (CHF) २. - 7.45 चीनी युआन रेनमिन्बी (¥) कृपया ज्ञातव्यं यत् एताः सङ्ख्याः सूचकाः सन्ति, कस्मिन् अपि क्षणे वास्तविकविनिमयदराणां प्रतिनिधित्वं न कर्तुं शक्नुवन्ति । अद्यतनं सटीकं च सूचनां प्राप्तुं विश्वसनीयवित्तीयसंस्थायाः अथवा मुद्रापरिवर्तकस्य वेबसाइट्/एप्लिकेशनेन सह जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
स्पेनदेशः संस्कृति-इतिहास-समृद्धः देशः अस्ति, तत्र वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । केचन महत्त्वपूर्णाः उत्सवाः सन्ति- १. 1. सेमाना सांता (पवित्रसप्ताहः) : एषः धार्मिकोत्सवः सम्पूर्णे स्पेनदेशस्य विभिन्ननगरेषु भवति, यत्र सेविल्-नगरं विस्तृतशोभायात्राणां कृते प्रसिद्धेषु स्थानेषु अन्यतमम् अस्ति एतत् येशुमसीहस्य क्लेशस्य, मृत्युस्य, पुनरुत्थानस्य च स्मरणं करोति। 2. ला टोमाटिना : अगस्तमासस्य अन्तिमबुधवासरे वैलेन्सिया-नगरस्य समीपे बुनोल्-नगरे आयोजितः अयं अद्वितीयः उत्सवः विश्वस्य बृहत्तमः टमाटर-युद्धः इति प्रसिद्धः अस्ति । अस्य जीवन्तं अव्यवस्थितं च आयोजनं आयोजयितुं प्रतिभागिनः परस्परं टमाटरं क्षिपन्ति। 3. फेरिया डी एब्रिल् (एप्रिल मेला): ईस्टर-रविवासरस्य सप्ताहद्वयानन्तरं सेविल्-नगरे भवति, अयं सप्ताहव्यापी आयोजनः फ्लेमेन्को-नर्तकानां, वृषभयुद्ध-चक्षुषः, अश्व-परेडस्य, पारम्परिक-सङ्गीत-प्रदर्शनस्य, रङ्गि-सज्जानां च माध्यमेन अण्डालुसिया-संस्कृतेः प्रदर्शनं करोति 4. Fiesta de San Fermín: प्रतिवर्षं जुलै-मासस्य 6-तः 14-पर्यन्तं Pamplona-नगरे सर्वाधिकं प्रसिद्धं उत्सवः "The Running of Bulls" इत्यनेन आरभ्यते, यत्र साहसिकाः प्रतिभागिनः वृषभैः अनुसृत्य संकीर्णमार्गेषु धावन्ति 5. ला फलेस् डी वैलेन्सिया : 15 मार्चतः 19 मार्चपर्यन्तं वैलेन्सियानगरे तथा च वैलेन्सियाप्रान्तस्य अन्तः अन्येषु विभिन्नेषु क्षेत्रेषु उत्सवः भवति; अस्मिन् विशालाः पेपियर-माचे-प्रतिमानां स्थापनां भवति तदनन्तरं अन्तिमदिने अग्निप्रहारात् पूर्वं आतिशबाजीप्रदर्शनानि, परेडाः च भवन्ति । 6. Día de la Hispanidad (हिस्पैनिकदिवसः): क्रिस्टोफर कोलम्बसस्य अमेरिकादेश आगमनस्य स्मरणार्थं सम्पूर्णे स्पेनदेशे अक्टोबर्-मासस्य १२ दिनाङ्के आचर्यते; अस्मिन् सैन्यपरेडाः, स्पेन्देशस्य धरोहरं प्रदर्शयन्तः सांस्कृतिकक्रियाकलापाः च सन्ति । एते स्पेनदेशस्य महत्त्वपूर्णपर्वणां कतिचन उदाहरणानि सन्ति ये देशस्य विभिन्नेषु प्रदेशेषु तस्य समृद्धपरम्पराः, जीवन्तं सांस्कृतिकवैविध्यं च प्रतिबिम्बयन्ति
विदेशव्यापारस्य स्थितिः
स्पेनदेशः वैश्विकव्यापारे अग्रणीः खिलाडी अस्ति, यः निर्यातप्रधानस्य जीवन्तः अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । देशे व्यापारस्य स्वस्थसन्तुलनं वर्तते, निर्यातः आयातात् अधिकं भवति । स्पेनदेशस्य व्यापारस्थितेः केचन प्रमुखाः विषयाः अत्र सन्ति । 1. निर्यातः : स्पेनदेशे निर्यात-उत्पादानाम् विविधता अस्ति, यत्र वाहनम्, यन्त्राणि, रसायनानि, औषधानि, कृषि-उत्पादाः च सन्ति । यूरोपदेशस्य बृहत्तमेषु वाहननिर्मातृषु अन्यतमम् अस्ति, आन्तरिकउपभोगस्य अन्तर्राष्ट्रीयविपण्यस्य च कृते वाहनानि निर्माति । 2. प्रमुखव्यापारसाझेदाराः : स्पेनदेशः यूरोपीयसङ्घस्य (EU) अन्तः देशैः सह महत्त्वपूर्णव्यापारं करोति, विशेषतः फ्रान्स, जर्मनी, इटली च । यूरोपीयसङ्घस्य क्षेत्रात् बहिः अस्य अमेरिकादेशेन सह, मेक्सिको इत्यादिभिः लैटिन-अमेरिका-राष्ट्रैः सह च दृढव्यापारसम्बन्धः अस्ति । 3. निर्यातं चालयन्ति उद्योगाः : स्पेनदेशस्य निर्यातस्य योगदानं कुर्वन् वाहननिर्माणं महत्त्वपूर्णं क्षेत्रं वर्तते। अन्येषु प्रमुखेषु उद्योगेषु नवीकरणीय ऊर्जाप्रौद्योगिकीः (यथा पवनटरबाइनः सौरपटलः च), जैतुनतैलम् इत्यादीनि खाद्यपदार्थानि, सम्पूर्णे स्पेनदेशे विभिन्नेषु क्षेत्रेषु उत्पादितानि मद्यपदार्थानि च सन्ति 4. आयातः : स्पेनदेशः यद्यपि स्वस्य सुदृढ औद्योगिकक्षेत्रस्य कारणेन समग्रतया आयातात् अधिकं निर्यातं करोति तथापि अद्यापि स्वस्य घरेलुमागधानां पूर्तये ऊर्जासंसाधनानाम् (तैलस्य गैसस्य च) इत्यादीनां कतिपयानां वस्तूनाम् आयातस्य उपरि अवलम्बते। 5. व्यापार अधिशेषः : स्पेनदेशः सशक्तनिर्यातप्रदर्शनस्य पार्श्वे विविधक्षेत्रेषु विदेशीयनिवेशं प्रवर्धयितुं सक्रियदृष्टिकोणस्य कारणेन हालवर्षेषु निरन्तरं व्यापाराधिशेषं जनयति। 6. अन्तरमहाद्वीपीयव्यापारः : उपनिवेशविरासतां वा भाषासम्बद्धानां (स्पेनिशभाषिणां राष्ट्राणां) माध्यमेन लैटिन-अमेरिका-देशेन सह ऐतिहासिकसम्बन्धैः सह स्पेन्-कम्पनीभिः आधारभूतसंरचनापरियोजनासु निवेशं कृत्वा वा व्यावसायिकसेवासु प्रदातुं वा तत्र स्वस्य उपस्थितिः विस्तारिता अस्ति 7.यूरोपीयसङ्घस्य अन्तः व्यापारसम्बन्धाः : 1986 तः यूरोपीयसङ्घस्य सक्रियसदस्यत्वेन स्पेनदेशस्य व्यवसायाः मालवस्तूनाम् सेवानां वा व्यापारं कुर्वन् व्यापकबाधां विना अन्यसदस्यराज्येषु सुलभतया प्रवेशं प्राप्नुवन्ति। 8.सेवाक्षेत्रनिर्यासः वर्धमानः:यद्यपि परम्परागतरूपेण विदेशेषु निर्यातितमूर्तवस्तूनाम् कृते प्रसिद्धः; वर्तमान समये निवेशाः प्रौद्योगिकीसेवाविभागस्य अपि सुदृढीकरणस्य दिशि निर्देशिताः सन्ति यस्मिन् सम्पूर्णे यूरोपे सॉफ्टवेयरमागधान् पूरयन्तः IT समाधानविकासदलानि अथवा विभिन्नराष्ट्रेभ्यः ग्राहकं लक्ष्यं कृत्वा डिजिटलविपणनसंस्थाः सन्ति। स्पेनदेशस्य औद्योगिकक्षमता, भौगोलिकस्थानं, यूरोपीयसङ्घस्य सदस्यता च अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णक्रीडकरूपेण स्थानं प्राप्तवान् । देशस्य निर्यातकेन्द्रित-अर्थव्यवस्था, उत्पादानाम् विविधता च यूरोपीय-वैश्विक-साझेदारयोः सह सुदृढव्यापारसम्बन्धस्य अनुमतिं ददाति ।
बाजार विकास सम्भावना
स्पेनदेशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । यूरोपे सामरिकस्थानं कृत्वा यूरोपीयसङ्घस्य, लैटिन-अमेरिका-देशस्य च विपण्यस्य आदर्शद्वाररूपेण कार्यं करोति । आधुनिकसमुद्रबन्दराणि, विमानस्थानकानि च समाविष्टानि देशस्य सुविकसितानि आधारभूतसंरचनानि मालस्य कुशलपरिवहनस्य सुविधां कुर्वन्ति । स्पेनदेशः स्वस्य सशक्तकृषिक्षेत्रस्य कृते प्रसिद्धः अस्ति, यत्र उच्चगुणवत्तायुक्तानि फलानि, शाकानि, मद्यं, जैतुनतैलं च उत्पाद्यते । एतेन वैश्विकविपण्ये देशः आकर्षकनिर्यातकः इति स्थानं प्राप्नोति । अपि च स्पेनदेशे वाहनतः आरभ्य नवीकरणीय ऊर्जाप्रौद्योगिकीपर्यन्तं विविधः औद्योगिकक्षेत्रः अस्ति । एतेषु उद्योगेषु अस्य विशेषज्ञता विशेषोत्पादानाम् निर्यातस्य अवसरान् प्रदाति । स्पेन-सर्वकारः कर-विच्छेदः, सुव्यवस्थित-नौकरशाही-प्रक्रियाः इत्यादीनि प्रोत्साहनं प्रदातुं विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहयति । एतेषां प्रयत्नानाम् आकर्षणं बहुराष्ट्रीयकम्पनयः स्पेनदेशे स्वस्य उपस्थितिं स्थापयितुं आकर्षितवन्तः, येन तस्य निर्यातः अधिकं वर्धितः । तदतिरिक्तं स्पेनदेशस्य पर्यटन-उद्योगः सुन्दरसमुद्रतटानां, समृद्धसंस्कृतेः, ऐतिहासिकस्थलानां च कारणेन समृद्धः अस्ति । एतेन आतिथ्यसेवाः पर्यटनसम्बद्धाः उत्पादाः इत्यादीनां सेवानिर्यातानां विस्तारस्य अवसराः उपस्थाप्यन्ते । अपि च स्पेनदेशे विभिन्नक्षेत्रेषु उत्तमस्तरस्य शिक्षायुक्तः अत्यन्तं कुशलः कार्यबलः अस्ति । एषा मानवपूञ्जी नवीन-उत्पादानाम् सेवानां च विकासं सक्षमं करोति, येषां निर्यातं विदेशेषु सफलतया कर्तुं शक्यते । परन्तु स्पेनदेशस्य विदेशव्यापारविपण्ये अपि आव्हानानि सन्ति इति स्वीकारः महत्त्वपूर्णः । देशः अन्येभ्यः यूरोपीयसङ्घस्य देशेभ्यः प्रतिस्पर्धायाः सामनां करोति येषां निर्यातक्षमता समाना अस्ति । तदतिरिक्तं आर्थिक-उतार-चढावः वैश्विकरूपेण उपभोक्तृमागधां प्रभावितुं शक्नोति । समग्रतया यद्यपि सामरिकस्थानेन कृषिविनिर्माणक्षेत्राणि इत्यादयः विविधाः उद्योगाः विदेशीयनिवेशस्य सर्वकारीयसमर्थनेन सह स्पेनदेशं अन्तर्राष्ट्रीयव्यापारावकाशानां अन्वेषणार्थं आशाजनकदेशं कुर्वन्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा स्पेनदेशस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् स्रोतः भवति तदा देशस्य सांस्कृतिक-आर्थिककारकाणां विचारः महत्त्वपूर्णः अस्ति 1. पाकशास्त्रम् : स्पेनदेशः पाकसंस्कृतेः कृते प्रसिद्धः अस्ति, येन खाद्यानि पेयानि च लाभप्रदवर्गः भवति । तपससंस्कृतौ निमग्नाः स्पेन्-देशस्य जैतुनतैलं, मद्यं, पनीरं, क्यूर्ड् हैम् च आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः अत्यन्तं मूल्यवान् वस्तूनि सन्ति 2. फैशनं वस्त्रं च : स्पेनदेशः वर्षेभ्यः स्वस्य फैशन-उद्योगस्य मान्यतां प्राप्तवान् । विशेषतः स्पेनदेशस्य चर्मसामग्रीणां यथा हस्तपुटं, जूताः च गुणवत्तापूर्णशिल्पकारणात् महती वैश्विकमागधा अस्ति । 3. पर्यटन-सम्बद्धाः उत्पादाः : विश्वव्यापीषु शीर्षपर्यटनस्थलेषु अन्यतमः इति नाम्ना स्पेनदेशः पर्यटनसम्बद्धानां वस्तूनाम् यथा स्मृतिचिह्नं, स्थानीयहस्तशिल्पं (कुम्भकारं वा फ्लेमेन्को-उपकरणं वा), पारम्परिकवेषभूषाः/लोककथा-वस्तूनाम् इत्यादीनां अनेकानाम् अवसरान् प्रदाति 4. नवीकरणीय ऊर्जा-उत्पादाः : वैश्विकरूपेण स्थायित्वस्य विषये वर्धमानं ध्यानं दत्त्वा स्पेनदेशः सौर-पैनल-अथवा पवन-टरबाइन-निर्माणम् इत्यादिषु नवीकरणीय-ऊर्जा-प्रौद्योगिकीषु अग्रणी अस्ति एतेषां हरितसमाधानानाम् निर्यातेन अन्तर्राष्ट्रीयमागधानां वर्धनं कर्तुं शक्यते। 5. सौन्दर्यप्रसाधनं तथा त्वचासंरक्षणम् : स्पेनदेशस्य सौन्दर्य-उद्योगः प्रसिद्धैः ब्राण्डैः सह समृद्धः अस्ति येषु जैतुनतैलम् अथवा एलोवेरा अर्क इत्यादिभिः प्राकृतिकसामग्रीभिः समृद्धाः उच्चगुणवत्तायुक्ताः सौन्दर्यप्रसाधनाः प्रदास्यन्ति। 6. गृहसज्जा & फर्निचरम् : स्पेनिषजनानाम् मध्ये लालित्यस्य परिष्कारस्य च सह सामान्यतया सम्बद्धाः अद्वितीयाः गृहसज्जायाः टुकडयः सन्ति यथा अण्डालुसियातः सिरेमिकाः अथवा पारम्परिकस्पेनिश-आकृतिं प्रतिबिम्बयन्तः फर्निचराः ये वैश्विकरूपेण स्थानीयजनानाम् क्रेतृणां च आकर्षणं कुर्वन्ति। 7. प्रौद्योगिकी एवं इलेक्ट्रॉनिक्स क्षेत्र: एक उन्नत अर्थव्यवस्था के रूप में, स्पेन स्मार्टफोन / टैबलेट सहित अभिनव गैजेट निर्माण प्रतिस्पर्धी प्रौद्योगिकी कम्पनी , पहनने योग्य उपकरण ,अथवा गृह स्वचालन प्रणाली एतेषु क्षेत्रेषु ध्यानं दत्त्वा सफलं विपण्यप्रवेशं भवितुम् अर्हति । स्पेन इत्यादिषु कस्मिन् अपि विदेशीयविपण्ये उष्णविक्रयण-उत्पादानाम् प्रभावीरूपेण चयनं कर्तुं : - बाजारसंशोधनं कुर्वन्तु : सर्वेक्षण/साक्षात्कारद्वारा उपभोक्तृप्राथमिकतानां अवगमनं कुर्वन्तु - प्रतियोगिनां विश्लेषणं कुर्वन्तु : भारी प्रतिस्पर्धां परिहरितुं अन्तरालस्य विचारं कुर्वन् सफलानां उत्पादानाम् आलम्बानां पहिचानं कुर्वन्तु - रसद एवं विनियमन सम्बद्धपक्षेषु (कस्टम कर्तव्याः, प्रमाणीकरणस्य आवश्यकताः इत्यादयः) मूल्याङ्कनं कुर्वन्तु - बाजारप्रवेशस्य सुविधायै स्थानीयवितरकैः/विशेषज्ञैः सह साझेदारीम् अन्वेष्टुम् - स्पेनिश उपभोक्तृणां प्राधान्यानां अनुरूपं पैकेजिंग्, विपणनसामग्री, उत्पादविवरणं च अनुकूलितं कुर्वन्तु - वक्रस्य अग्रे स्थातुं विपण्यप्रवृत्तीनां निरन्तरं निरीक्षणं कुर्वन्तु। समग्रतया, स्पेनस्य संस्कृतिस्य, आर्थिकजलवायुस्य, उपभोक्तृव्यवहारस्य च सम्यक् अवगमनं विदेशीयव्यापारबाजारे उच्चमागधायाः सफलतायाः च सम्भावनां दर्शयन्तः उत्पादवर्गाणां निर्णये मुख्यं भवति
ग्राहकलक्षणं वर्ज्यं च
दक्षिणपश्चिमयुरोपे स्थितः स्पेनदेशः समृद्ध-इतिहासस्य, जीवन्त-संस्कृतेः, उष्ण-आतिथ्यस्य च कृते प्रसिद्धः अस्ति । स्पेन्-देशस्य जनाः सामान्यतया पर्यटकानां कृते मैत्रीपूर्णाः, स्वागतं च कुर्वन्ति । ते स्वस्य पारम्परिकमूल्यानां, रीतिरिवाजानां च गर्वं कुर्वन्ति । परन्तु स्पेनदेशस्य भ्रमणकाले कतिपयानां ग्राहकलक्षणानाम्, वर्ज्यानां च विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति । स्पेनदेशस्य ग्राहकाः व्यक्तिगतसम्बन्धानां मूल्यं ददति, व्यवसायैः सह उष्णं सौहार्दपूर्णं च अन्तरक्रियां प्राधान्यं ददति । स्पेनदेशे सफलव्यापारसम्बन्धस्थापनार्थं विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति। स्पेनदेशिनः व्यक्तिगतसम्बन्धस्य निर्माणस्य मार्गरूपेण व्यापारविषयेषु चर्चां कर्तुं पूर्वं लघुवार्तालापं कुर्वन्ति इति सामान्यम् । अन्यसंस्कृतीभ्यः समयव्यवस्थापनं भिन्नं भवितुम् अर्हति, यतः स्पेन्देशिनः पारिवारिकजीवने सामाजिकसम्बन्धे च महत्त्वं ददति । समागमस्य समये उत्पद्यमानानां अनौपचारिकवार्तालापानां वा संजालस्य अवसरानां कारणेन प्रायः सभाः विलम्बेन आरभ्यन्ते अथवा निर्धारितात् अधिककालं यावत् चलन्ति । भोजनशिष्टाचारस्य दृष्ट्या स्पेनदेशे मध्याह्नभोजनं दिवसस्य मुख्यं भोजनम् इति स्मर्तव्यम् । स्पेन्-देशस्य ग्राहकाः आरामेन भोजनस्य प्रशंसाम् कुर्वन्ति यत्र ते आरामं कृत्वा उत्तम-वार्तालापेन सह स्वभोजनस्य आनन्दं लब्धुं शक्नुवन्ति । त्वरितभोजनं वा शीघ्रमेव बिलम् याचयितुम् अशिष्टं गण्यते । अपि च, सामाजिकपरिवेशेषु समयपालने सर्वदा अधिकं बलं न दत्तं भवेत् किन्तु व्यावसायिकनियुक्तिषु वा व्यावसायिकसमागमेषु वा महत्त्वपूर्णं तिष्ठति। उपहारदानस्य रीतिरिवाजानां विषये, यद्यपि स्पेन्-ग्राहकैः सह प्रारम्भिकसमागमस्य वा वार्तायां वा उपहारं प्रस्तुतुं आवश्यकं नास्ति, यदि कस्यचित् गृहे रात्रिभोजार्थं वा उत्सवार्थं वा (यथा क्रिसमस) आमन्त्रितः भवति, तर्हि चॉकलेट् इत्यादिकं लघु उपहारं वा मद्यस्य शीशकं वा आनयन्तु प्रशंसायाः चिह्नरूपेण स्पेनदेशे सामान्यतया प्रचलति। कतिपयक्षेत्राणां स्वातन्त्र्य-आकांक्षाणां विषये अद्यत्वे अपि प्रचलितानां ऐतिहासिक-द्वन्द्वानां कारणात् स्पेन्-ग्राहकैः सह संलग्नतायाः समये राजनीतिः अथवा क्षेत्रीय-भेदः इत्यादीनां संवेदनशीलविषयाणां परिहारः महत्त्वपूर्णः अस्ति समग्रतया, एतेषां ग्राहकलक्षणानाम् अवगमनं स्पेनदेशस्य व्यक्तिभिः सह व्यापारं कुर्वन् अथवा सामाजिकरूपेण संलग्नं कुर्वन् सम्भाव्यनिषेधानां परिहारं कुर्वन् सकारात्मकपरस्परक्रियाः स्थापयितुं साहाय्यं कर्तुं शक्नोति।
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिणपश्चिमयुरोपे स्थिते स्पेनदेशे सीमाशुल्कनियन्त्रणव्यवस्था सुस्थापिता अस्ति । देशे स्वसीमानां सुरक्षां सुरक्षां च सुनिश्चित्य कठोरविनियमाः कार्यान्विताः सन्ति । स्पेनदेशे प्रवेशे वा निर्गमने वा कतिपयानि महत्त्वपूर्णानि बिन्दवः मनसि स्थापयितुं शक्यन्ते । प्रथमं वैधयात्रादस्तावेजाः भवितुं अत्यावश्यकम्। गैर-यूरोपीयसङ्घस्य नागरिकानां वैधं पासपोर्टं भवितुमर्हति यस्य वैधता न्यूनातिन्यूनं षड्मासानां अवशिष्टा भवति । यूरोपीयसङ्घस्य नागरिकाः स्वस्य राष्ट्रियपरिचयपत्रस्य उपयोगेन शेन्गेन् क्षेत्रस्य अन्तः यात्रां कर्तुं शक्नुवन्ति । स्पेनदेशे आनीतानि बहिः निष्कासितानि च मालाः सीमाशुल्कविनियमानाम् अधीनाः सन्ति । यात्रिकाः यत्किमपि वस्तूनि घोषयितुं अर्हन्ति यत् कतिपयानि सीमां अतिक्रमयति अथवा विशेषानुज्ञापत्रस्य आवश्यकता भवति यथा अग्निबाणं, खाद्यपदार्थाः, सांस्कृतिकवस्तूनि वा । मद्यस्य, तम्बाकू-उत्पादानाम्, अन्येषां च वस्तूनाम् शुल्क-मुक्त-भत्ताः प्रवर्तयितुं शक्नुवन्ति । स्पेनदेशस्य विमानस्थानकेषु समुद्रबन्दरगाहेषु च सीमाशुल्क-अधिकारिणः प्रायः मादकद्रव्यादिनिषिद्धपदार्थानाम् यादृच्छिकनिरीक्षणं कुर्वन्ति । अवैधमादकद्रव्याणि देशे न वहितुं महत्त्वपूर्णं यतः गृहीते सति कठोरदण्डः भवितुं शक्नोति। आगन्तुकाः मुद्रायाः आयातस्य निर्यातस्य वा प्रतिबन्धानां विषये अपि अवगताः भवेयुः । यदि €१०,००० तः अधिकं (अथवा अन्यमुद्रायां तत्तुल्यम्) वहति तर्हि आगमनसमये प्रस्थानसमये वा अवश्यमेव घोषितव्यम् । अपि च, गैर-यूरोपीयसङ्घस्य देशेभ्यः यात्रिकाः स्पेनदेशयात्रायाः पूर्वं वीजा-आवश्यकताभिः परिचिताः भवेयुः । वीजामुक्ताः नागरिकाः सामान्यतया पर्यटनार्थं १८० दिवसानां अवधिमध्ये ९० दिवसपर्यन्तं स्थातुं शक्नुवन्ति परन्तु कार्यार्थं वा अध्ययनार्थं वा विशिष्टवीजानां आवश्यकता भवितुम् अर्हति तदतिरिक्तं यूरोपीयसङ्घस्य बहिः आगच्छन्तः यात्रिकाः स्पेनदेशस्य अधिकारिभिः निर्धारिताः कोविड्-१९-परीक्षण-प्रोटोकॉल-सदृशैः स्वास्थ्य-उपायैः सह सम्बद्धानां अतिरिक्त-सुरक्षा-परीक्षाणां माध्यमेन गन्तुं शक्नुवन्ति |. समग्रतया स्पेनदेशस्य सीमासु प्रवेशे निर्गमने वा समये : १. १) वैधयात्रादस्तावेजान् वहन्तु। २) सीमाशुल्कविनियमानाम् अनुपालनं कुर्वन्तु : आवश्यकतानुसारं प्रतिबन्धितवस्तूनि घोषयन्तु। ३) अवैधमादकद्रव्याणि न वहन्तु - कठोरदण्डाः प्रवर्तन्ते। ४) मुद्राप्रतिबन्धानां विषये अवगताः भवन्तु। ५) यात्रायाः पूर्वं वीजा आवश्यकताः अवगच्छन्तु। 6) कोविड-19 इत्यादिमहामारीषु स्वास्थ्यसम्बद्धप्रवेशावश्यकतानां अनुपालनं कुर्वन्तु। एतेषां मार्गदर्शिकानां अनुसरणं कृत्वा यात्रिकाः स्थानीयविनियमानाम् अनुपालनं सुनिश्चित्य स्पेनदेशस्य सीमाशुल्कं सीमानियन्त्रणव्यवस्थां च सुचारुतया गन्तुं शक्नुवन्ति ।
आयातकरनीतयः
स्पेनदेशस्य आयातशुल्कनीतिः विदेशात् देशे मालस्य प्रवेशस्य नियमननियन्त्रणाय च निर्मितवती अस्ति । स्पेन-सर्वकारः आयातित-उत्पादानाम् उपरि विशिष्टकरं स्थापयति यत् तेन घरेलु-उद्योगानाम् रक्षणं भवति, राजस्वं भवति, न्याय्य-प्रतिस्पर्धा च सुनिश्चिता भवति । स्पेनदेशे आयातशुल्कं उत्पादस्य प्रकारस्य, तस्य उत्पत्तिस्य, अन्तर्राष्ट्रीयव्यापारसम्झौतानां अन्तर्गतं तस्य वर्गीकरणस्य च आधारेण भिन्नं भवति । मालस्य वर्गीकरणाय, प्रयोज्य सीमाशुल्कनिर्धारणाय च सामञ्जस्यपूर्णप्रणाली (HS) संहिता उपयुज्यते । एड् वैलोरेम् अथवा विशिष्टदरानाम् आधारेण दरानाम् भिन्नाः वर्गाः सन्ति । खाद्यप्रधानवस्तूनि अथवा चिकित्सासामग्री इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् उपभोक्तृणां कृते उचितमूल्येषु तेषां उपलब्धतां प्रवर्धयितुं शुल्कदराणि न्यूनीकृतानि वा शून्यानि वा भवितुम् अर्हन्ति। तद्विपरीतम् उच्चस्तरीय-इलेक्ट्रॉनिक्स-अथवा फैशन-उत्पादानाम् इत्यादीनां विलासिता-वस्तूनाम् अधिक-शुल्कस्य सामना प्रायः भवति । स्पेनदेशे आयातशुल्कस्य गणनाय आयातितवस्तूनाम् घोषितमूल्यं, परिवहनव्ययः, बीमाशुल्कं, अन्येषां प्रासंगिककारकाणां च विचारः करणीयः एताः गणनाः विश्वव्यापारसङ्गठनस्य (WTO) सीमाशुल्कमूल्यांकनसम्झौता इत्यादिभिः अन्तर्राष्ट्रीयसम्झौतैः स्थापितानां सीमाशुल्कमूल्यांकननियमानाम् आधारेण भवन्ति । सामान्य आयातशुल्कस्य अतिरिक्तं स्पेनदेशः देशस्य अन्तः वितरणस्य विभिन्नेषु चरणेषु आयातितवस्तूनाम् उपरि मूल्यवर्धितकरः (VAT) अथवा उपभोगकरः इत्यादीन् अतिरिक्तकरं आरोपयितुं शक्नोति स्पेनदेशस्य अन्यैः देशैः सह अपि व्यापारसम्झौताः सन्ति ये तस्य आयातशुल्कनीतिं प्रभावितुं शक्नुवन्ति । यथा, यदि स्पेनदेशस्य कस्यचित् देशविशेषेण सह मुक्तव्यापारसम्झौता अस्ति यत् ततः आयातानां कतिपयानां उत्पादानाम् शुल्कं समाप्तं करोति वा न्यूनीकरोति वा। समग्रतया स्पेनदेशस्य आयातशुल्कनीतिः उपभोक्तृणां कृते किफायतीत्वं सुनिश्चित्य घरेलु-उद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं प्रयतते । वैश्विकव्यापारविनियमैः सह अपि सङ्गतिं करोति, अन्यराष्ट्रैः सह आर्थिकसाझेदारी पोषयितुं उद्दिश्य द्विपक्षीयसम्झौतानां विषये अपि विचारं करोति ।
निर्यातकरनीतयः
एतेषु उत्पादेषु करस्य नियमनार्थं स्पेनदेशस्य निर्यातवस्तूनाम् करनीतिः स्थापिता अस्ति । देशः यूरोपीयसङ्घस्य (EU) साधारणव्यापारनीतेः अनुसरणं करोति, यस्याः उद्देश्यं निष्पक्षप्रतिस्पर्धां सुनिश्चित्य घरेलुउद्योगानाम् रक्षणं भवति । सामान्यतया स्पेनदेशः निर्यातितवस्तूनाम् उपरि विशिष्टकरं न आरोपयति । परन्तु स्पेनदेशात् निर्यातस्य कृते यूरोपीयसङ्घस्य नियमानाम् आधारेण मूल्यवर्धितकरः (VAT) भवति । प्रयोज्यः वैट्-दरः निर्यातितवस्तूनाम् प्रकारस्य उपरि निर्भरं भवति । अधिकांशवस्तूनाम् कृते २१% मानकवैट्-दरः गृह्यते । अस्य अर्थः अस्ति यत् निर्यातकाः विदेशेषु विक्रयणं कुर्वन्तः स्वस्य उत्पादानाम् मूल्ये एतत् करं अवश्यमेव समाविष्टं कुर्वन्तु । परन्तु यदि निर्यातः यूरोपीयसङ्घस्य नियमानाम् अन्तर्गतं शून्य-रेटेड् वैट्-प्राप्त्यर्थं योग्यः भवति तर्हि निर्यातकैः कोऽपि अतिरिक्तः करः न दत्तः । शून्य-रेटेड् वैट्-प्राप्त्यर्थं कतिपयानि शर्ताः पूर्तव्यानि । यथा, गैर-यूरोपीयसङ्घदेशेभ्यः निर्यातः अथवा अन्तर्राष्ट्रीयपरिवहनसेवायाः प्रत्यक्षतया सम्बद्धाः आपूर्तिः प्रायः वैट्-मुक्तः भवति । तदतिरिक्तं, केचन निर्याताः विशिष्टोद्योगानाम् अथवा व्यापारिकसाझेदारैः सह सम्झौतानां आधारेण न्यूनीकृतदरेण वा छूटाय वा पात्राः भवितुम् अर्हन्ति । इदं ज्ञातव्यं यत् स्पेनदेशात् गैर-यूरोपीयसङ्घदेशेभ्यः मालस्य निर्यातं कुर्वन् अपि सीमाशुल्कं प्रवर्तयितुं शक्नोति यत् अन्तर्राष्ट्रीयव्यापारसम्झौतानां आधारेण तथा च तेषां देशैः अथवा क्षेत्रैः स्थापितानां शुल्कानां आधारेण। समग्रतया, यदा स्पेनदेशः निर्यातवस्तूनाम् उपरि करस्य विषये यूरोपीयसङ्घस्य सामान्यव्यापारनीतिं अनुसरति तदा भिन्नदरानाम् अनुसारं मूल्यवर्धितकरं प्रयोजयति तथा च विशिष्टशर्तानाम् आधारेण छूटाः प्रयोज्यव्यापारसाझेदारैः सह सम्झौताः प्रयोज्यः आसन्,, तथापि केवलं स्पेनदेशस्य अन्तः निर्यातस्य कृते कोऽपि विशिष्टकरः न आरोपितः स्वयं ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
स्पेनदेशः विविधस्य समृद्धस्य च अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति, यत्र निर्यातः महत्त्वपूर्णः योगदानकारकः अस्ति । एतेषां निर्यातितवस्तूनाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य स्पेनदेशेन कठोरनिर्यातप्रमाणीकरणप्रक्रियाः कार्यान्विताः सन्ति । स्पेन-सर्वकारः अर्थव्यवस्था-प्रतिस्पर्धा-मन्त्रालयस्य माध्यमेन निर्यातस्य प्रमाणीकरणस्य निरीक्षणं करोति । निर्यातप्रमाणपत्रनिर्गमनस्य मुख्यः प्राधिकारी स्पेनदेशस्य विदेशव्यापारसंस्था (ICEX) अस्ति । ते अन्यैः सर्वकारीयसंस्थाभिः सह निकटतया कार्यं कुर्वन्ति यत् उत्पादाः अन्तर्राष्ट्रीयमानकानां अनुरूपाः व्यापारविनियमानाम् अनुपालनं च कुर्वन्ति इति सुनिश्चितं कुर्वन्ति । ICEX निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण विविधप्रकारस्य निर्यातप्रमाणपत्रं प्रदाति । एकं आवश्यकं प्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् अस्ति, यत् स्पेनदेशे उत्पादस्य निर्माणं वा संसाधितं वा इति पुष्टिं करोति । एतत् दस्तावेजं व्यापारप्रथासु पारदर्शितां सुनिश्चितं करोति तथा च विदेशीयविपण्येषु धोखाधड़ीं वा नकलीवस्तूनाम् प्रवेशं निवारयितुं साहाय्यं करोति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं सीई-चिह्नम् अस्ति । एतत् चिह्नं सूचयति यत् कश्चन उत्पादः यूरोपीयसङ्घस्य सुरक्षा, स्वास्थ्यं, पर्यावरणसंरक्षणस्य च आवश्यकतानां अनुपालनं करोति । एतत् दर्शयति यत् स्पेनदेशस्य निर्याताः यूरोपीयसङ्घस्य मानकान् पूरयन्ति, सदस्यदेशेषु स्वतन्त्रतया व्यापारः कर्तुं शक्यते च । तदतिरिक्तं निर्यातितवस्तूनाम् प्रकृतेः आधारेण विशिष्टप्रमाणीकरणानां आवश्यकता भवितुम् अर्हति । यथा, खाद्यपदार्थाः स्पेन्-देशस्य खाद्यसुरक्षा-पोषण-एजेन्सी (AESAN) इत्यादिभिः सर्वकारीय-संस्थाभिः प्रशासितानां खाद्य-सुरक्षा-विनियमानाम् अनुपालनं अवश्यं कुर्वन्ति तथैव कृषिउत्पादानाम् कृषिमन्त्रालयेन प्रदत्तानां पादपस्वच्छतापरिपाटनानां पालनस्य आवश्यकता वर्तते। अन्तर्राष्ट्रीयव्यापारस्य सुविधायै स्पेनदेशः भागीदारदेशैः सह द्विपक्षीयसम्झौतान् अपि करोति । एते सम्झौताः स्पेनदेशस्य तस्य व्यापारिकसाझेदारानाञ्च मध्ये अनुरूपतामूल्यांकनप्रक्रियाणां परस्परं मान्यतां प्रदास्यन्ति तथा च तत्तत्राष्ट्रीयविनियमानाम् अनुपालनं सुनिश्चितं कुर्वन्ति। उल्लेखनीयं यत् आवश्यकप्रमाणपत्राणि प्राप्तुं प्रासंगिकाधिकारिभिः कृतनिरीक्षणैः अथवा लेखापरीक्षाभिः सह कठोरदस्तावेजप्रस्तुतिः भवति। निर्यातकाः स्पेनदेशात् निर्यातकार्यं आरभ्यतुं पूर्वं स्वविशेषोत्पादानाम् विशिष्टापेक्षाभिः परिचिताः भवेयुः इति सल्लाहः दत्तः अस्ति । सारांशेन स्पेनस्य निर्यातप्रमाणीकरणप्रक्रियायाः उद्देश्यं आयातराष्ट्रैः निर्धारितानाम् अन्तर्राष्ट्रीयमानकानां पूर्तये गुणवत्तानियन्त्रणपरिपाटानां गारण्टीं दातुं वर्तते। देशः समुचितसत्यापनप्रक्रियाणां माध्यमेन व्यापारप्रथानां पारदर्शितायाः प्राथमिकताम् अददात्, येन स्पेनदेशस्य निर्यातः विश्वव्यापीरूपेण विश्वसनीयः विश्वसनीयः च भवति इति सुनिश्चितं करोति
अनुशंसित रसद
स्पेनदेशः दक्षिणपश्चिमे यूरोपे स्थितः देशः अस्ति, यः समृद्धसांस्कृतिकविरासतां विविधदृश्यानां च कृते प्रसिद्धः अस्ति । यदा रसदस्य परिवहनसेवानां च विषयः आगच्छति तदा स्पेनदेशः व्यवसायानां व्यक्तिनां च कृते अनेकाः उत्तमविकल्पाः प्रददाति । प्रथमं स्पेनदेशे परिवहनसंरचनानां विस्तृतं जालम् अस्ति यत् कुशल-रसद-व्यवस्थायाः सुविधां करोति । अस्मिन् देशे सुसज्जिताः मार्गाः राजमार्गाः च सन्ति ये स्पेनदेशस्य अन्तः विभिन्ननगरान् प्रदेशान् च संयोजयन्ति, येन सम्पूर्णे देशे मालस्य परिवहनं सुलभं भवति तदतिरिक्तं स्पेनदेशे एकः सुदृढः रेलमार्गव्यवस्था अस्ति या मालवाहनार्थं विश्वसनीयाः परिवहनसेवाः प्रदाति । विमानमालवाहनसेवानां दृष्ट्या स्पेनदेशे उत्तममालवाहनव्यवस्थापनसुविधायुक्ताः बहवः व्यस्तविमानस्थानकाः सन्ति । बार्सिलोना-एल-प्रैट्-विमानस्थानकं, मैड्रिड्-बराजस्-विमानस्थानकं च द्वौ प्रमुखौ केन्द्रौ स्तः यत्र व्यवसायाः विमानमालवाहनद्वारा मालम् सहजतया प्रेषयितुं वा प्राप्तुं वा शक्नुवन्ति । एतेषु विमानस्थानकेषु सुचारुसञ्चालनं सुनिश्चित्य आधुनिकप्रौद्योगिक्या सुसज्जिताः समर्पिताः मालवाहकस्थानकानि सन्ति । अपि च स्पेनदेशे अनेके विश्वस्तरीयाः समुद्रबन्दरगाहाः सन्ति ये समुद्रीयव्यापारस्य महत्त्वपूर्णं परिमाणं सम्पादयन्ति । वैलेन्सिया-नगरस्य बन्दरगाहः एतादृशम् एकं उदाहरणम् अस्ति; दक्षिणयूरोपदेशात् आयातनिर्यातयोः प्रमुखद्वाररूपेण कार्यं करोति । अत्याधुनिककंटेनरटर्मिनलैः, कुशलैः सीमाशुल्कप्रक्रियाभिः च सह अयं बन्दरगाहः समुद्रमार्गेण मालस्य परिवहनं कर्तुम् इच्छन्तीनां व्यवसायानां कृते विश्वसनीयं शिपिंगविकल्पं प्रदाति भौतिकसंरचनायाः अतिरिक्तं स्पेनदेशे व्यापकं आपूर्तिशृङ्खलासमाधानं प्रदातुं बहवः रसदकम्पनयः अपि सन्ति । एताः कम्पनयः गोदामम्, वितरणप्रबन्धनम्, सीमाशुल्कनिष्कासनं, मालवाहनप्रवाहः इत्यादीनि विस्तृतानि सेवानि प्रदास्यन्ति । स्पेनदेशे केचन सुप्रसिद्धाः रसदप्रदातारः DHL Supply Chain, DB Schenker Logistics Ibérica S.L.U., Kühne + Nagel Logistics S.A., इत्यादयः सन्ति । अपि च, यदि भवान् औषधं वा नाशवन्तवस्तूनि इत्यादिषु उद्योगेषु विशेषपरिवहनसेवाः अन्विष्यति - तर्हि Norbert Dentressangle Iberica अथवा Dachs España इत्यादयः शीतशृङ्खलारसदप्रदातारः तापमाननियन्त्रितभण्डारणसुविधाः परिवहनसमाधानं च प्रदास्यन्ति येन पारगमनकाले संवेदनशीलउत्पादानाम् अखण्डतां सुनिश्चितं भवति। समग्रतया,Citas Import Export Solutions planes de Logística s.l.is क्षेत्रे विस्तृतानुभवस्य, सशक्तजालस्य, उत्तमग्राहकसेवायाः प्रतिबद्धतायाः कारणात् आदर्शविकल्पः अस्ति। निष्कर्षतः स्पेनदेशः विश्वसनीयं कुशलं च रसदजालं प्रदाति यत् मार्गाः, रेलमार्गाः, विमानमालसेवाः, समुद्रबन्दरगाहाः च समाविष्टाः विविधाः परिवहनविधयः समाविष्टाः सन्ति अनेकाः रसदकम्पनयः व्यापकं आपूर्तिश्रृङ्खलासमाधानं प्रदातुं शक्नुवन्ति, अतः व्यवसायाः स्वविशिष्टापेक्षाणां कृते उपयुक्तविकल्पान् अन्वेष्टुं शक्नुवन्ति । अन्तर्देशीयपरिवहनं वा अन्तर्राष्ट्रीयपरिवहनं वा, स्पेनदेशे रसदस्य आवश्यकतानां विस्तृतपरिधिं नियन्त्रयितुं आधारभूतसंरचना विशेषज्ञता च अस्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

अन्तर्राष्ट्रीयक्रयणस्य विषये स्पेनदेशः प्रसिद्धः देशः अस्ति । एतत् क्रेतृणां कृते अनेकाः महत्त्वपूर्णाः मार्गाः प्रदाति, विविधानि महत्त्वपूर्णव्यापारप्रदर्शनानि च आयोजयति । एते मार्गाः संयोजनानां पोषणं, संजालं, व्यापारविस्तारस्य अवसरानां अन्वेषणं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । प्रथमं स्पेनदेशे अन्तर्राष्ट्रीयक्रेतृणां कृते एकः प्रमुखः मार्गः वाणिज्यसङ्घस्य अथवा व्यापारसङ्घस्य माध्यमेन अस्ति । एतानि संस्थानि विभिन्नक्षेत्रेषु स्पेनदेशस्य आपूर्तिकर्ताभिः निर्मातृभिः च सह सम्बद्धतां प्राप्तुं बहुमूल्यमञ्चरूपेण कार्यं कुर्वन्ति । ते मार्गदर्शनं, समर्थनं, क्रेता-विक्रेता-अन्तर्क्रियाणां सुविधायै विविधान् कार्यक्रमान् आयोजयन्ति च । द्वितीयं, स्पेनस्य आधिकारिकसरकारीसंस्थाः यथा ICEX (Spanish Institute for Foreign Trade) स्पेनदेशस्य कम्पनीनां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यापारसम्बन्धं सक्रियरूपेण प्रवर्धयन्ति ते विपण्यसंशोधनात् आरभ्य मिलानकार्यक्रमपर्यन्तं सेवां प्रदास्यन्ति, येन विदेशीयक्रेतारः स्पेनदेशस्य व्यवसायैः सह सम्भाव्यसाझेदारीम् अन्वेष्टुं शक्नुवन्ति । अपि च स्पेनदेशे मुक्तव्यापारक्षेत्राणि (FTZs) स्थापितानि ये वैश्विकक्रेतारः आकर्षयन्ति ये व्यय-प्रभाविणः क्रयणविकल्पान् इच्छन्ति । एते एफटीजेड् करप्रोत्साहनं, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, अन्तर्राष्ट्रीयस्रोतक्रियाणां कृते लाभप्रदाः आधारभूतसंरचनासुविधाः च प्रदास्यन्ति । अपि च स्पेनदेशे अनेकाः महत्त्वपूर्णाः व्यापारमेलाः आयोज्यन्ते येषु विभिन्नेभ्यः उद्योगेभ्यः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । केचन उल्लेखनीयाः उदाहरणानि सन्ति- १. 1. मोबाईल वर्ल्ड काङ्ग्रेस : बार्सिलोनानगरे प्रतिवर्षं वैश्विकरूपेण आयोजितासु बृहत्तमेषु मोबाईलप्रौद्योगिकीप्रदर्शनेषु अन्यतमः अत्याधुनिकमोबाइलसमाधानं इच्छन्तः उद्योगनेतारः आकर्षयति। 2. FITUR: मैड्रिड्-नगरे आयोजितः एकः प्रमुखः पर्यटनमेला यत्र यात्रा-संस्थानां, पर्यटन-सञ्चालकानां, होटेल-वाहकानां च कृते विश्वव्यापीसमकक्षेभ्यः स्व-उत्पादानाम्/सेवानां प्रदर्शनस्य अवसराः प्राप्यन्ते 3.GIfTEXPO: अस्मिन् अन्तर्राष्ट्रीय उपहारमेले हस्तशिल्पं, 4.Fruit Attraction: स्पेनदेशस्य उत्पादनं इच्छन्तः वैश्विककृषि थोकविक्रेतारः आकर्षयन् फलशाकयोः विषये केन्द्रितः महत्त्वपूर्णः कार्यक्रमः, 5.CEVISAMA: वैलेन्सियानगरे आयोजिता एषा प्रसिद्धा सिरेमिक टाइल् प्रदर्शनी सिरेमिक, एताः प्रदर्शनयः आदर्शमञ्चरूपेण कार्यं कुर्वन्ति यत्र अन्तर्राष्ट्रीयक्रेतारः स्वस्वक्षेत्रेषु उदयमानबाजारप्रवृत्तीनां विषये अद्यतनं भवितुं सम्भाव्यसप्लायरं साक्षात्कारं कर्तुं शक्नुवन्ति। निष्कर्षे,j अन्तर्राष्ट्रीयक्रेतृणां कृते स्पेनदेशः स्पेनदेशस्य व्यवसायैः सह व्यापारसम्बन्धविकासाय विविधाः महत्त्वपूर्णाः मार्गाः प्रस्तुतं करोति। वाणिज्यसङ्घः, सरकारीसंस्थाः, मुक्तव्यापारक्षेत्राणि च आवश्यकसमर्थनसंरचनां प्रदान्ति, यदा तु व्यापारप्रदर्शनानि प्रदर्शनीश्च सम्भाव्यआपूर्तिकर्तृभिः सह प्रत्यक्षतया अन्तरक्रियायाः अवसराः प्रददति एते मार्गाः अन्तर्राष्ट्रीयक्रयणक्रियाकलापानाम् आकर्षकगन्तव्यस्थानरूपेण स्पेनदेशस्य स्थितिं प्राप्तुं महत्त्वपूर्णं योगदानं ददति ।
स्पेनदेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र केचन लोकप्रियाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. गूगलः : वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं स्पेनदेशे अपि अत्यन्तं लोकप्रियम् अस्ति । जनाः www.google.es इत्यत्र तत् प्राप्तुं शक्नुवन्ति । 2. बिङ्ग् : विश्वे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं बिङ्ग् इत्यस्य स्पेनदेशे अपि बहुधा उपयोगः भवति । www.bing.com इत्यत्र भवन्तः तत् प्राप्नुवन्ति। 3. याहू : यद्यपि वर्षेषु याहू इत्यस्य लोकप्रियता न्यूनीकृता अस्ति तथापि स्पेनदेशे अद्यापि सामान्यतया प्रयुक्तं अन्वेषणयन्त्रं वर्तते । अस्य जालपुटस्य URL www.yahoo.es अस्ति । 4. DuckDuckGo: उपयोक्तृगोपनीयतां प्राथमिकताम् अददात् तथा च व्यक्तिगतसूचनाः न अनुसृत्य प्रसिद्धः DuckDuckGo स्पेनदेशे अपि वैकल्पिकसर्चइञ्जिनविकल्परूपेण लोकप्रियतां प्राप्तवान् अस्ति। अस्य जालपुटस्य URL duckduckgo.com/es अस्ति । 5. Yandex : Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यत् स्पेन्-भाषिभ्यः उपयोक्तृभ्यः अपि जाल-अन्वेषण-परिणामान्, ऑनलाइन-सेवाः च प्रदाति । स्पेनदेशे जनाः www.yandex.es इत्यस्य माध्यमेन तस्य सेवां प्राप्तुं शक्नुवन्ति । कृपया ज्ञातव्यं यत् एते स्पेनदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि एव सन्ति, अन्ये प्रादेशिकविशेषविकल्पाः अपि उपलभ्यन्ते

प्रमुख पीता पृष्ठ

स्पेनदेशस्य मुख्यपीतपृष्ठेषु अन्तर्भवन्ति : १. 1. Paginas Amarillas (https://www.paginasamarillas.es/): स्पेनदेशस्य प्रमुखा पीतपृष्ठनिर्देशिका अस्ति, या विभिन्नक्षेत्रेषु व्यवसायानां व्यापकसूचीं प्रदाति। 2. QDQ Media (https://www.qdq.com/): QDQ Media स्पेनदेशे व्यवसायानां कृते विस्तृतां ऑनलाइननिर्देशिकां प्रदाति, यत्र उपयोक्तारः स्थानं, उद्योगः, सेवाः इत्यादिभिः भिन्नमापदण्डैः सम्पर्कं अन्वेष्टुं शक्नुवन्ति। 3. 11870 (https://www.11870.com/): 11870 इति लोकप्रियं ऑनलाइन-पोर्टल् अस्ति यत्र उपयोक्तारः स्पेनदेशस्य व्यवसायानां सम्पर्कसूचनाः प्राप्नुवन्ति । अन्येषां उपयोक्तृणां समीक्षाः, रेटिंग् च अत्र दृश्यन्ते । 4. Guía Telefónica de España (https://www.guiatelefonicadeespana.com/): एषा निर्देशिका सम्पूर्णे स्पेनदेशे व्यावसायिकानां व्यावसायिकानां च सूचीं प्रदाति, नगरानुसारं वा क्षेत्रेण वा वर्गीकृता। 5. Directorio de Empresas de España (https://empresas.hospitalet.cat/es/home.html): एषा कातालोनियादेशस्य Hospitalet City Council द्वारा परिपालिता आधिकारिकव्यापारनिर्देशिका अस्ति यस्मिन् विभिन्नेषु उद्योगेषु कम्पनीनां संस्थानां च सूचीः समाविष्टाः सन्ति 6. Infobel Spain Business Directory (https://infobel.com/en/spain/business): Infobel स्पेनसहितं अनेकदेशं कवरं कृत्वा एकं ऑनलाइनव्यापारनिर्देशिकां प्रदाति, यत्र विभिन्नप्रकारस्य कम्पनीनां सम्पर्कविवरणं प्रदाति। 7. Kompass - स्पेनिश पीतपृष्ठानि (https://es.kompass.com/business-directory/spain/dir-01/page-1): Kompass विभिन्नक्षेत्रेषु विस्तृतानां स्पेनिशकम्पनीनां व्यापकदत्तांशकोषस्य प्रवेशं प्रदाति, येन उपयोक्तारः... उद्योगस्य अथवा कम्पनीयाः आकारस्य इत्यादिविशिष्टमापदण्डानाम् आधारेण अन्वेषणं कुर्वन्तु। एते स्पेनदेशे उपलब्धानां प्रमुखपीतपृष्ठनिर्देशिकानां कतिचन उदाहरणानि एव सन्ति । स्मर्यतां यत् प्रत्येकस्य निर्देशिकायाः ​​स्वकीयाः विशेषताः अथवा केन्द्रितक्षेत्राणि भवितुमर्हन्ति यत् आच्छादितस्थानस्य अथवा प्रस्तावितानां अतिरिक्तसेवानां आधारेण भवति ।

प्रमुख वाणिज्य मञ्च

दक्षिणयूरोपदेशस्य सुन्दरः देशः स्पेनदेशः ई-वाणिज्यमञ्चानां दृष्ट्या अग्रणीराष्ट्रेषु अन्यतमः इति रूपेण उद्भूतः अस्ति । स्पेनदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह अत्र सन्ति: 1. अमेजन स्पेन : अन्तर्राष्ट्रीयविशालकायत्वेन अमेजन स्पेनदेशस्य विपण्यां प्रमुखं स्थानं धारयति । अत्र विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति । जालपुटम् : https://www.amazon.es/ 2. एल कोर्टे इङ्ग्लेस् : स्पेनदेशस्य बृहत्तमेषु विभागीयभण्डारशृङ्खलासु अन्यतमम् अस्ति यत् ऑनलाइन-विपण्यक्षेत्रे विस्तारं कृतवान् अस्ति । अत्र फैशन, इलेक्ट्रॉनिक्स, गृहोपकरणं च समाविष्टं विविधं उत्पादं प्रदाति । जालपुटम् : https://www.elcorteingles.es/ 3. AliExpress: चीनदेशात् उत्पन्नः परन्तु स्पेनदेशे महत्त्वपूर्णग्राहकआधारः अस्ति, AliExpress अनेकवर्गेषु सस्तीमूल्यानां व्यापकउत्पादचयनस्य च कृते प्रसिद्धः अस्ति। जालपुटम् : https://es.aliexpress.com/ 4. ईबे स्पेन : विश्वस्य प्रसिद्धेषु ऑनलाइन-निलाम-शॉपिङ्ग्-जालस्थलेषु अन्यतमः ईबे स्पेनदेशे अपि कार्यं करोति यत्र उपयोक्तारः नूतनानि प्रयुक्तानि च वस्तूनि सहजतया क्रेतुं शक्नुवन्ति जालपुटम् : https://www.ebay.es/ 5.JD.com : JD.com चीनस्य बृहत्तमः विक्रेता इति रूपेण स्वस्य चिह्नं कृतवान् परन्तु स्पेन इत्यादिषु देशेषु वैश्विकरूपेण विस्तारं कृतवान् यत्र इलेक्ट्रॉनिक्स, वस्त्रं, सौन्दर्यपदार्थाः इत्यादयः विविधाः उत्पादाः प्रदत्ताः सन्ति .Website :https://global.jd .com/es इति 6.Worten : उपभोक्तृ-इलेक्ट्रॉनिक्स-गृहोपकरणयोः विशेषज्ञः लोकप्रियः स्पेनिश-विक्रेता यः देशे सर्वत्र ऑनलाइन-माध्यमेन च भौतिक-भण्डारस्य माध्यमेन च संचालितः अस्ति ।Website :https://www.worten.es 7.MediaMarkt ES : स्पेन सहित अनेकदेशेषु संचालितः अन्यः प्रसिद्धः उपभोक्तृ इलेक्ट्रॉनिक्सविक्रेता।इदं स्मार्टफोन,लैपटॉप इत्यादीनां इलेक्ट्रॉनिकगजेटानां विस्तृतश्रेणीं प्रदाति।Website :https://www.mediamarkt.es/ एते केवलं प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि सन्ति ये स्पेनदेशस्य अन्तः उपभोक्तृणां पूर्तिं कुर्वन्ति।ते ग्राहकानाम् कृते विश्वस्य सर्वेभ्यः मालवस्तूनाम् विस्तृतसरणौ सुविधाजनकं प्रवेशं प्रदास्यन्ति।एतेषां मञ्चानां सह कार्यं कृत्वा स्पेनदेशस्य जनाः ऑनलाइन-शॉपिङ्गस्य सुविधां आनन्दयितुं समर्थाः भवन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

स्पेनदेशे जनान् संयोजयन्ति, संचारं च पोषयन्ति इति अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । स्पेनदेशे केचन अधिकतया प्रयुक्ताः सामाजिकसंजालस्थलानि, तेषां तत्सम्बद्धानि URL-सहितं अत्र सन्ति । 1. फेसबुक - https://www.facebook.com फेसबुक् स्पेनदेशे अपि विश्वव्यापीरूपेण सर्वाधिकं प्रसिद्धं बहुप्रयुक्तं च सामाजिकसंजालस्थलम् अस्ति । उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, विभिन्नेषु रुचिसमूहेषु सम्मिलितुं च शक्नुवन्ति । 2. इन्स्टाग्राम - https://www.instagram.com इन्स्टाग्राम इति अत्यन्तं दृश्यमञ्चः अस्ति यत्र उपयोक्तारः छायाचित्रं लघुविडियो च साझां कर्तुं शक्नुवन्ति। दृश्यसामग्रीषु केन्द्रीकरणस्य कारणेन स्पेनदेशे अपि च वैश्विकरूपेण अपि अस्य अपारं लोकप्रियता प्राप्ता अस्ति । 3. ट्विटर - https://twitter.com ट्विटर इत्यनेन उपयोक्तारः २८० अक्षरपर्यन्तं दीर्घाः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं समर्थाः भवन्ति । एतत् वास्तविकसमये सूचनासाझेदारी-मञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः अन्येषां अनुसरणं कर्तुं शक्नुवन्ति, हैशटैग्-इत्यस्य उपयोगेन वार्तालापं कर्तुं च शक्नुवन्ति । 4. लिङ्क्डइन - https://www.linkedin.com लिङ्क्डइन एकं व्यावसायिकं संजालस्थलं वर्तते यत् व्यक्तिभ्यः स्वकौशलं, शिक्षां, कार्यानुभवं, उपलब्धयः च प्रकाशयन् प्रोफाइलं निर्मातुं शक्नोति। सहकारिभिः अथवा सम्भाव्यनियोक्तृभिः सह सम्बद्ध्य व्यावसायिकानां व्यावसायिकजालस्य विस्तारं कर्तुं साहाय्यं करोति । 5. टिकटोक - https://www.tiktok.com टिकटोक् स्पेनदेशस्य युवानां पीढीनां मध्ये लोकप्रियाः ओष्ठ-सिङ्किङ्ग-प्रदर्शनात् आरभ्य हास्य-स्किट् अथवा नृत्य-दिनचर्यापर्यन्तं लघु-रूप-वीडियो-साझेदारी-करणाय एकः रचनात्मकः मञ्चः अस्ति 6. व्हाट्सएप्प - https://www.whatsapp.com यद्यपि स्वयमेव एकं विशिष्टं सामाजिकमाध्यममञ्चं न मन्यते; व्हाट्सएप् स्पेन्-समाजस्य संचार-प्रयोजनार्थं व्यक्तिनां वा समूह-चैट्-मध्ये पाठ-सन्देश-द्वारा वा स्वर-/वीडियो-कॉल-द्वारा वा अभिन्न-भूमिकां निर्वहति । 7.उपरि सूचीकृतानां एतेषां वैश्विकमञ्चानां अतिरिक्तं येषां स्पेन्-समाजस्य अन्तः महत्त्वपूर्णाः उपयोक्तृ-आधाराः सन्ति; केचन स्थानीयकृताः स्पेन्-देशस्य सामाजिकजालपुटाः अत्र सन्ति : जिंग (https://www.xing.es) तुएन्टी (https://tuenti.es) कृपया ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियता कालान्तरेण भिन्न-भिन्न-आयुवर्गेषु च भिन्ना भवितुम् अर्हति ।

प्रमुख उद्योग संघ

स्पेनदेशस्य समृद्धा विविधा च अर्थव्यवस्था अस्ति यत्र विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः विविधाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र स्पेनदेशस्य केषाञ्चन प्रमुखानां उद्योगसङ्घानाम् आधिकारिकजालस्थलानां सह सूची अस्ति: 1. स्पेनिशव्यापारसङ्गठनसङ्घः (CEOE) - विनिर्माणं, निर्माणं, पर्यटनं, वित्तं च सहितं उद्योगानां विस्तृतश्रेणीं कवरं करोति । जालपुटम् : http://www.ceoe.es 2. स्पेनिश एसोसिएशन आफ् ऑटोमोटिव सप्लायर्स् (SERNAUTO) - मोटर वाहनक्षेत्रस्य आपूर्तिशृङ्खलायां सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति। जालपुटम् : http://www.sernauto.es 3. स्पेनिश-होटेल-पर्यटन-अवास-सङ्घः (CEHAT) - होटेल्-इत्यादीनां आवास-प्रतिष्ठानानां हितस्य प्रतिनिधित्वं करोति । जालपुटम् : https://www.cehat.com 4. स्पेनिश एसोसिएशन फॉर रिन्यूएबल एनर्जीज (APPARE) - पवन, सौर, जलविद्युत् इत्यादीनां नवीकरणीय ऊर्जानां प्रचारार्थं केन्द्रीक्रियते। जालपुटम् : https://appare.asociaciones.org/ 5. खाद्यउद्योगस्य तथा पेयस्य राष्ट्रियसङ्घः (FIAB) - प्रसंस्करण, उत्पादन, वितरणक्षेत्रं च सहितं खाद्य उद्योगस्य प्रतिनिधित्वं करोति। जालपुटम् : https://fiab.es/ 6. स्पेनिश-प्रकाश-विद्युत्-सङ्घः (UNEF) - प्रकाश-विद्युत्-प्रणालीद्वारा सौर-ऊर्जा-उत्पादनं प्रवर्धयति । जालपुटम् : http://unefotovoltaica.org/ 7. स्पेनदेशे इस्पातनिर्माणनिर्मातृणां राष्ट्रियसङ्घः (SIDEREX) - स्पेनदेशे संचालितानाम् इस्पातनिर्माणकम्पनीनां प्रतिनिधित्वं करोति जालपुटम् : http://siderex.com/en/ 8. विमानसेवासमितिः स्पेन-पुर्तगाल (COCAE)- स्पेन-पुर्तगालयोः विमानस्थानकेषु परिचालनविषयेषु विमानसेवासञ्चालकानां प्रतिनिधित्वं करोति वेबसाइट्:http://cocae.aena.es/en/home-en/ 9.स्पेनिश मौसमविज्ञानसङ्घः(SEM)- अस्मिन् क्षेत्रे अनुसन्धानस्य अवसरान् प्रवर्धयितुं मौसमविज्ञानं वा सम्बद्धविज्ञानं वा संलग्नं व्यावसायिकं एकत्र आनयति website :http:/https//sites.google.com/view/sociedad-semen/होमस्पैन> स्पेनदेशस्य विशालसङ्ख्यायाः संघानां एतानि कतिचन उदाहरणानि एव सन्ति । एतेषु प्रत्येकं संघं स्वस्व-उद्योगानाम् प्रतिनिधित्वं, प्रचारं, समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति ।

व्यापारिकव्यापारजालस्थलानि

स्पेनदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु देशस्य अर्थव्यवस्था, वाणिज्यम्, व्यापारस्य च अवसराः च सूचनाः प्राप्यन्ते । तेषु केचन तेषां जालपुटसङ्केताभिः सह अत्र सन्ति- 1. स्पेनदेशस्य वाणिज्यसङ्घस्य आधिकारिकजालस्थलम् : http://www.camaras.org/en/home/ . एषा जालपुटे स्पेनदेशस्य अर्थव्यवस्था, व्यापारक्षेत्राणि, अन्तर्राष्ट्रीयकरणसहायतां, व्यापारसांख्यिकीयविषये च व्यापकसूचनाः प्रदत्ताः सन्ति । 2. स्पेन वैश्विकव्यापार पोर्टल्: https://www.spainbusiness.com/ एतत् मञ्चं बहुक्षेत्रेषु स्पेन्-देशस्य व्यापार-अवकाशानां विषये बहुमूल्यं अन्वेषणं प्रदाति । अस्मिन् निवेशपरियोजनानां, विपण्यप्रतिवेदनानां, कम्पनीनां कृते बैंकसेवानां, अन्तर्राष्ट्रीयव्यापारसंसाधनानाम् च विवरणं समाविष्टम् अस्ति । 3. आईसीईएक्स स्पेन व्यापार एवं निवेश: https://www.icex.es/icex/es/index.html ICEX (Institute for Foreign Trade) इत्यस्य आधिकारिकजालस्थले स्पेनदेशे व्यापारं कर्तुं विस्तृताः सूचनाः प्राप्यन्ते । स्पेनदेशस्य विपण्यां निवेशं कर्तुं वा विस्तारं कर्तुं वा इच्छुकानां विदेशीयकम्पनीनां मार्गदर्शनं करोति । 4. स्पेनदेशे निवेशं कुर्वन्तु: http://www.investinspain.org/ एतत् सरकारीपोर्टल् पर्यटनं, अचलसम्पत्विकासः, रसदमूलसंरचना, प्रौद्योगिकीपार्काः, नवीकरणीय ऊर्जापरियोजना इत्यादीनां विभिन्नक्षेत्राणां अनुरूपं निवेशसम्बद्धा सामग्रीं प्रस्तुतं करोति। 5. आधिकारिक राष्ट्रीय सांख्यिकी संस्थान (INE) वेबसाइट: https://www.indexmundi.com/spain/economy_profile.html INE इत्यस्य जालपुटे सकलराष्ट्रीयउत्पादवृद्धिदराः इत्यादयः आर्थिकसूचकाः प्राप्यन्ते; जनसंख्याप्रवृत्तिः; उद्योगविशिष्टदत्तांशः; श्रमबाजारस्य आँकडा इत्यादीनि, येन व्यवसायाः सम्भाव्यनिवेशस्य अवसरानां मूल्याङ्कनं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। 6. बार्सिलोना एक्टिवा व्यावसायिक समर्थन एजेन्सी: http://w41.bcn.cat/activaciobcn/cat/tradebureau/welcome.jsp?espai_sp=1000 स्पेनदेशस्य अन्तः प्रमुखा आर्थिककेन्द्ररूपेण बार्सिलोनानगरे विशेषतया केन्द्रितः अयं स्थलः स्थानीयव्यापाराणां कृते समर्थनं संसाधनं च प्रदाति तथा च ये क्षेत्रे परिचालनं स्थापयितुं वा निवेशं कर्तुं वा इच्छन्ति। 7. मैड्रिड् वाणिज्यसङ्घः https://www.camaramadrid.es/es-ES/Paginas/Home.aspx अस्य कक्षस्य जालपुटे मैड्रिड्-नगरे आयोजितानां संजाल-कार्यक्रमानाम्, व्यापार-सेवानां, व्यापार-मेलानां च सूचनाः प्राप्यन्ते, क्षेत्रे व्यावसायिक-वृद्धिं, अन्तर्राष्ट्रीयकरण-अवकाशान् च प्रवर्धयति एतानि जालपुटानि स्पेनदेशस्य आर्थिकपरिदृश्यं अवगन्तुं, निवेशस्य अवसरान् अन्वेष्टुं, देशे व्यावसायिकसम्बन्धं स्थापयितुं वा इच्छन्तीनां व्यक्तिनां वा कम्पनीनां वा कृते बहुमूल्यसंसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

स्पेनदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषां केषाञ्चन सूची स्वस्व-URL-सहितं अस्ति । 1. स्पेनदेशस्य राष्ट्रियसांख्यिकीयसंस्था (INE) - एषा वेबसाइट् स्पेनदेशस्य व्यापकव्यापारदत्तांशं सांख्यिकी च प्रदाति। URL: https://www.ine.es/en/welcome.shtml इति 2. उद्योगः, व्यापारः, पर्यटनं च मन्त्रालयः - स्पेनसर्वकारस्य मन्त्रालयस्य आधिकारिकजालस्थले व्यापारसम्बद्धसूचनाः आँकडाश्च प्राप्यन्ते । URL: https://www.mincotur.gob.es/en-us/Paginas/default.aspx इति 3. ICEX España Exportación e Inversiones - अन्तर्राष्ट्रीयकरणस्य विदेशीयनिवेशस्य च विषये एतत् स्पेनदेशस्य आधिकारिकं पोर्टलम् अस्ति । URL: https://www.icex.es/icex/es/index.html इति 4. Banco de España (Bank of Spain) - केन्द्रीयबैङ्कस्य जालपुटे व्यापारदत्तांशसहिताः आर्थिकसूचकाः प्रदत्ताः सन्ति । URL: http://www.bde.es/bde/en/ इति ग्रन्थः । 5. यूरोस्टैट् - यद्यपि स्पेनदेशस्य विशिष्टं नास्ति तथापि यूरोस्टैट् स्पेन इत्यादीनां सदस्यदेशानां व्यापारस्य आँकडानां सहितं व्यापकं यूरोपीयसङ्घस्य आँकडानि एकत्रयति । URL: https://ec.europa.eu/eurostat/home कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु भाषाचयनस्य आवश्यकता भवितुम् अर्हति अथवा यदि तेषां मुखपृष्ठे उपलब्धाः सन्ति तर्हि आङ्ग्लभाषायां द्रष्टुं विकल्पाः प्रदातुं शक्नुवन्ति। एतानि जालपुटानि स्पेनदेशसम्बद्धानां आयातानां, निर्यातस्य, व्यापारसन्तुलनस्य, शुल्कस्य, निवेशप्रवाहस्य, अन्येषां च प्रासंगिकव्यापारसम्बद्धानां कारकानाम् अद्यतनसूचनाः प्रदास्यन्ति

B2b मञ्चाः

स्पेनदेशः, सशक्त अर्थव्यवस्थायुक्तः विकसितः देशः इति कारणतः, व्यवसायानां कृते सम्बद्धतां, सहकार्यं च कर्तुं विविधानि B2B मञ्चानि प्रदाति । अत्र स्पेनदेशे केचन B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. SoloStocks (www.solostocks.com): SoloStocks स्पेनदेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति यत् विभिन्नेषु उद्योगेषु क्रेतारः विक्रेतारश्च संयोजयति। 2. TradeKey (www.tradekey.com): TradeKey एकः अन्तर्राष्ट्रीयः B2B मार्केटप्लेसः अस्ति यः स्पेनिशकम्पनीनां वैश्विकक्रेतृणां च मध्ये व्यापारस्य सुविधां करोति, यत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदाति। 3. वैश्विकस्रोताः (www.globalsources.com): वैश्विकस्रोतः अन्यः प्रमुखः B2B मञ्चः अस्ति यत्र स्पेनदेशस्य निर्मातारः आपूर्तिकर्ताश्च अन्तर्राष्ट्रीयक्रेतृभ्यः स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति, येन तेषां व्यावसायिकपरिचयः वर्धते। 4. Europages (www.europages.es): Europages एकः व्यापकः ऑनलाइन निर्देशिका अस्ति या व्यवसायान् सम्पूर्णे यूरोपे सम्भाव्यव्यापारसाझेदारैः सह सम्बद्धतां कुर्वन्तः स्वस्य उत्पादानाम्/सेवानां प्रचारं कर्तुं शक्नोति। 5. टोबोक् (www.toboc.com): टोबोक् स्पेन्-कम्पनीनां कृते वैश्विकव्यापार-मञ्चं प्रदाति यत् ते सत्यापित-अन्तर्राष्ट्रीय-क्रेतृभिः/आपूर्तिकर्तृभिः सह सम्बद्धं कृत्वा स्वस्य विपण्य-परिधिं विस्तारयितुं इच्छन्ति। 6. हेलो कम्पनीज (hellocallday.com/en/sector/companies/buy-sell-in-spain.html): हेलो कम्पनीज स्पेनिशव्यापाराणां स्थानीयबाजारस्य अन्तः संयोजयितुं केन्द्रीक्रियते, येन ते कुशलतया माल/सेवानां क्रयणं वा विक्रयणं वा कर्तुं समर्थाः भवन्ति। 7. EWorldTrade(eworldtrade.com/spain/) : EWorldTrade एकं विस्तृतं मञ्चं प्रदाति यत्र स्पेनिशव्यापारिणः अन्तर्राष्ट्रीयग्राहकैः सह सम्बद्धाः भवितुम् अर्हन्ति तथा च वैश्विकरूपेण नवीनबाजाराणां अन्वेषणं कर्तुं शक्नुवन्ति। 8. ओफर्टिया (ofertia.me/regional/es/madrid/ecommerce.html) : ओफर्टिया स्पेनदेशस्य खुदराविक्रेतृभ्यः स्थानीयसौदानां विज्ञापनं कर्तुं विशेषज्ञतां प्राप्नोति, यत् प्रभावीरूपेण ईंट-उलूखल-भण्डारस्य ऑनलाइन-उपभोक्तृणां च मध्ये अन्तरं पूरयति। एते स्पेनदेशे उपलभ्यमानानाम् B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति; विशिष्टानि आवश्यकतानि अपि पूरयन्तः अधिकाः बहवः आलाप-विशिष्टाः अथवा उद्योग-विशिष्टाः मञ्चाः भवितुम् अर्हन्ति । कृपया ज्ञातव्यं यत् जालपुटेषु उपलब्धता च परिवर्तनं भवितुम् अर्हति । स्पेनदेशस्य B2B विपण्यक्षेत्रे प्रदत्तानां सेवानां विस्तृतसूचनार्थं उल्लिखितजालस्थलेषु गन्तुं अनुशंसितम् अस्ति ।
//