More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया ब्राजीलस्य संघीयगणराज्यम् इति प्रसिद्धः ब्राजीलदेशः दक्षिण अमेरिकादेशे स्थितः विशालः देशः अस्ति । दक्षिण-अमेरिका-लैटिन-अमेरिका-देशयोः अयं बृहत्तमः देशः अस्ति, यस्य विस्तारः ८५ लक्षवर्गकिलोमीटर्-अधिकः अस्ति । ब्राजील्-देशः अन्यैः दशभिः देशैः सह सीमां साझां करोति, अस्य तटरेखा अटलाण्टिकमहासागरस्य समीपे ७४०० किलोमीटर्-अधिकं यावत् विस्तृता अस्ति । २१ कोटिजनसंख्या अधिकान् ब्राजीलदेशः विश्वस्य पञ्चमः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । राजधानीनगरं ब्रासिलिया अस्ति, यद्यपि साओ पाउलो, रियो डी जनेरियो च अन्तर्राष्ट्रीयस्तरस्य अधिकं प्रसिद्धौ स्तः, प्रमुखा आर्थिककेन्द्ररूपेण च कार्यं कुर्वतः । ब्राजीलस्य भूगोलः विविधः, श्वासप्रश्वासयोः कृते सुन्दरः च अस्ति । अमेजन-वर्षावनम् अस्य उत्तरक्षेत्रस्य महत्त्वपूर्णं भागं आच्छादयति, पृथिव्याः महत्त्वपूर्णपारिस्थितिकीतन्त्रेषु अन्यतमं प्रतिनिधित्वं करोति । तदतिरिक्तं ब्राजील्-देशे इगुआजु-जलप्रपातः, पन्तानल्-आर्द्रभूमिः इत्यादयः अन्ये प्रतिष्ठिताः प्राकृतिकाः स्थलाः सन्ति । ब्राजीलस्य अर्थव्यवस्था वैश्विकरूपेण बृहत्तमासु अर्थव्यवस्थासु अन्यतमा अस्ति । अत्र तैलं, खनिजं, काष्ठं, कृषिभूमिः इत्यादयः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति ये अस्य सकलराष्ट्रीयउत्पादवृद्धौ महत्त्वपूर्णं योगदानं ददति । प्रमुखेषु उद्योगेषु कृषिः (विशेषतः सोयाबीनः), निर्माणं (वाहनानि च सहितम्), खननम् (लौहधातुः), बैंकसेवाः, पर्यटनम् (रियो कार्निवलः अत्यन्तं लोकप्रियः अस्ति) इत्यादयः सन्ति ब्राजीलस्य संस्कृतिः १६ शताब्द्याः आरभ्य आदिवासीजनानाम् अपि च पुर्तगाली-उपनिवेशस्य च प्रभाविता समृद्धा धरोहरस्य परितः परिभ्रमति एतेन सांस्कृतिकमिश्रणेन भाषा (पुर्तगालीभाषा आधिकारिकभाषा अस्ति), साम्बा, बोस्सा नोवा इत्यादीनां सङ्गीतविधानां - विश्वव्यापीरूपेण प्रसिद्धाः - साम्बा-परेडस्य पार्श्वे रङ्गिणः वेषभूषाः प्रतिवर्षं आयोज्यन्ते इति विविधपक्षेषु आकारं दत्तवान् ब्राजीलस्य समाजे फुटबॉलस्य अपारं लोकप्रियता अस्ति; ते इतिहासे वैश्विकरूपेण अस्मिन् क्रीडायां स्वस्य वर्चस्वं दृढं कृत्वा असंख्यानि फीफा-विश्वकप-विजयं प्राप्तवन्तः-ब्राजील-देशस्य जनानां कृते महत्-राष्ट्रीय-गौरवस्य स्रोतः ब्राजीलस्य अनेकाः उल्लेखनीयगुणाः सन्ति चेदपि ब्राजील्-देशः अनेकानाम् आव्हानानां सामनां करोति यथा समृद्धनगरीयक्षेत्राणां मध्ये आय-असमानतायाः अन्तरं वर्सेस् शिक्षायाः अथवा स्वास्थ्यसेवासुविधानां सीमितप्रवेशयुक्तानां दरिद्रक्षेत्राणां मध्ये-एषा विषमता प्रायः प्रमुखनगरेषु एव स्पष्टा भवति-अमेजन-वर्षावनस्य नाजुकपारिस्थितिकीतन्त्राय खतरान् जनयन्तः पर्यावरणचिन्ताः च . निष्कर्षतः ब्राजील् एकः विशालः सांस्कृतिकरूपेण विविधः देशः अस्ति यत्र आश्चर्यजनकाः प्राकृतिकाः परिदृश्याः, उन्नत अर्थव्यवस्था, आकर्षकसांस्कृतिकपरम्पराः, फुटबॉलप्रेमेण एकीकृताः भावुकाः निवासिनः च सन्ति यद्यपि तस्य सीमान्तरे आव्हानानि सन्ति तथापि ब्राजीलस्य विकासस्य विकासस्य च क्षमता आशाजनकः एव अस्ति ।
राष्ट्रीय मुद्रा
ब्राजीलस्य मुद्रास्थितेः विशेषता अस्ति यत् तस्य राष्ट्रियमुद्रा ब्राजीलस्य रियल (BRL) इति । १९९४ तमे वर्षे आरब्धः रियलः ब्राजीलस्य अतिमहङ्गानि स्थिरीकर्तुं उपायरूपेण पूर्वस्य क्रूजेरो इत्यस्य स्थाने स्थापितः । सम्प्रति रियल इत्यस्य चिह्नं "R$" इति चिह्नेन भवति, ब्राजील्-देशस्य अन्तः सर्वेषां आर्थिकव्यवहारानाम् कृते व्यापकरूपेण स्वीकृतम् अस्ति । ब्राजीलस्य केन्द्रीयबैङ्कस्य दायित्वं स्थिरतायाः निर्वाहस्य, मुद्रायाः नियमनस्य च अस्ति । अन्तर्राष्ट्रीयव्यापारः, निर्यातः, आयातः, विदेशीयनिवेशः इत्यादीनां विविधकारकाणां आधारेण रियलस्य विनिमयदरः उतार-चढावः भवति । अमेरिकी-डॉलर, यूरो, ब्रिटिश-पाउण्ड् इत्यादीनां अन्येषां प्रमुखमुद्राणां विरुद्धं तस्य मूल्यं निर्धारयन्तः विपण्यशक्तयः अधीनाः सन्ति । यद्यपि ब्राजीलदेशे प्रचलति आर्थिकचुनौत्यस्य कारणेन केषाञ्चन अन्तर्राष्ट्रीयमुद्राणां तुलने न्यूनं मूल्यं भवति तथापि घरेलुवाणिज्यस्य महत्त्वपूर्णं माध्यमं वर्तते नोट्स् अथवा नोट्स् R$2, R$5,R$10,R$20,R$50,R$100 इति मूल्येषु उपलभ्यन्ते । तथैव,विभिन्न मुद्रामूल्येषु R$0.01 (1 सेण्ट्), R$0.05(5 सेण्ट्), R$0.10 (10 सेण्ट्),R0.25(25सेण्ट्),तथाR1 (1वास्तविक) च सन्ति । नगरीयक्षेत्रेषु क्रेडिट् कार्ड्, डिजिटल-भुगतान-प्रणाली च व्यापकरूपेण आलिंगिता अस्ति । तथापि,ब्राजील अद्यापि महङ्गानिसम्बद्धानां विषयाणां सामनां करोति ये मूल्यानि घरेलु-अन्तर्राष्ट्रीय-स्तरयोः प्रभावं कर्तुं शक्नुवन्ति।देशे आर्थिक-उतार-चढावस्य कारणेन अस्थिरतायाः अवधिः अनुभवितः अस्ति यत् तेषां मुद्रायाः मूल्यं प्रभावितं कृतवान् अस्ति।यदि ब्राजीलेन सह यात्रायाः योजनां कुर्वन्ति वा व्यापारे संलग्नाः भवन्ति तर्हि,इदं अत्यावश्यकम् विनिमयदरैः,महङ्गानि प्रवृत्तिभिः,स्थानीयवित्तीयवार्तैः च अद्यतनं भवितुं। समग्रतया,महङ्गानि आर्थिक उतार-चढाव च सम्बद्धानां चुनौतीनां सामनां कृत्वा अपि ब्राजीलस्य अन्तः दैनन्दिनव्यवहारेषु ब्राजीलस्य मुद्रा महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।तथापि,अन्यदेशैः सह व्यापारस्य दृष्ट्या,व्यक्तिनां व्यवसायानां च कृते समानरूपेण स्थातुं बुद्धिमान् अस्ति एतेषां कारकानाम् क्रयशक्तेः अथवा ब्राजीलसम्बद्धवित्तीयनिर्णयेषु किमपि सम्भाव्यप्रभावस्य विषये सूचितम्।
विनिमय दर
ब्राजीलस्य कानूनीमुद्रा ब्राजीलस्य रियल (BRL) अस्ति । ब्राजीलस्य रियलस्य प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये अत्र केचन विशिष्टाः आँकडा: सन्ति: १ अमेरिकी डॉलर (USD) ≈ ५.२५ BRL 1 यूरो (EUR) ≈ 6.21 BRL १ ब्रिटिश पाउण्ड् (GBP) ≈ ७.३६ BRL १ जापानी येन (JPY) ≈ 0.048 BRL कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, वर्तमानविपण्यस्थित्यानुसारं च भिन्नाः भवितुम् अर्हन्ति । मुद्रारूपान्तरणं वा व्यवहारं वा कर्तुं पूर्वं सर्वाधिक-अद्यतन-दराणां कृते विश्वसनीय-स्रोतेन वा वित्तीय-संस्थायाः सह जाँचं कर्तुं सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
ब्राजील्-देशः अस्य दक्षिण-अमेरिका-राष्ट्रस्य समृद्ध-सांस्कृतिक-वैविध्यं परम्परां च प्रदर्शयति, सजीव-सजीव-उत्सवानां कृते प्रसिद्धः । ब्राजील्देशे आचर्यन्ते केचन महत्त्वपूर्णाः उत्सवाः अत्र सन्ति- 1. कार्निवलः : ब्राजीलदेशस्य बृहत्तमेषु उत्सवेषु अन्यतमः इति मन्यते कार्निवलः लेन्ट्-मासस्य पूर्वं चतुर्दिवसीयः उत्सवः अस्ति । प्रतिवर्षं फेब्रुवरीमासे मार्चमासे वा भवति, तत्र विस्तृताः परेडाः, साम्बानृत्यं, रङ्गिणः वेषभूषाः, सङ्गीतं च भवति । रियो डी जनेरियो, साल्वाडोर च नगराणि कार्निवल-उत्सवस्य कृते विशेषतया प्रसिद्धानि सन्ति । 2. फेस्टा जुनिना : ब्राजीलदेशस्य अयं पारम्परिकः उत्सवः प्रतिवर्षं जूनमासस्य २४ दिनाङ्के सेण्ट् जॉन् द बैप्टिस्ट् इत्यस्य उत्सवं करोति । फेस्टा जुनिना इत्यत्र लोकसङ्गीतं, क्वाड्रिल्हा (यूरोपदेशे उत्पन्नः वर्गाकारः नृत्यः), गुब्बारे ध्वजैः च सह जीवन्तं सजावटं, अलावः, आतिशबाजी, मक्काकेक (पमोन्हास्) इत्यादीनि पारम्परिकभोजनानि, मूंगफलीमिष्टान्नानि (पासोका) च सन्ति देशशैल्याः परिधानेन ग्राम्यजीवनस्य उत्सवस्य अवसरः अस्ति । 3. स्वातन्त्र्यदिवसः : सितम्बर्-मासस्य 7 दिनाङ्के ब्राजीलस्य स्वातन्त्र्यदिवसः अस्ति यदा 1822 तमे वर्षे पुर्तगालदेशात् स्वातन्त्र्यं प्राप्तवान् ।अयं दिवसः देशे सर्वत्र सैन्यप्रदर्शनानि, संगीतसङ्गीतं, आतिशबाजी, ध्वजरोहणसमारोहाः च भवन्ति, तथैव राष्ट्रगौरवस्य प्रचारार्थं च देशभक्तिपरेडैः आचर्यते 4. सेमाना सांता : ईस्टर-रविवासरस्य पूर्वं विश्वव्यापीभिः ईसाईभिः यथा आचर्यते तथा आङ्ग्लभाषायां पवित्रसप्ताहः इति अनुवादितः; ब्राजीलदेशीयाः अस्मिन् सप्ताहे धार्मिकशोभायात्राभिः विशेषतया गुडफ्राइडे-दिने येशुमसीहस्य क्रूसे स्थापनस्य स्मरणं कुर्वन्ति तदनन्तरं तस्य पुनरुत्थानस्य स्मरणार्थं ईस्टर-रविवासरे उत्सवं कुर्वन्ति। 5.Tiradentes दिवसः: अप्रैल 21st Tiradentes इति नाम्ना प्रसिद्धस्य Joaquim José da Silva Xavier इत्यस्य सम्मानं करोति यः औपनिवेशिककाले पुर्तगालीशासनस्य विरुद्धं आन्दोलनस्य नेतृत्वे महत्त्वपूर्णां भूमिकां निर्वहति स्म।ब्राजीलस्य स्वातन्त्र्यस्य प्रति तस्य योगदानस्य श्रद्धांजलिप्रदानं कृत्वा पुनरावृत्तिः सहितं विविधाः देशभक्तिपूर्णाः कार्यक्रमाः सन्ति। एते उत्सवाः ब्राजीलस्य विविधसांस्कृतिकविरासतां प्रतिबिम्बयन्ति तथा च स्थानीयजनानाम् पर्यटकानां च कृते तस्य प्रसिद्धस्य आतिथ्यस्य, joie de vivre भावनायाः च अनुभवस्य अवसरः अपि प्रदाति यत् ब्राजीलदेशिनः प्रसिद्धाः सन्ति
विदेशव्यापारस्य स्थितिः
ब्राजील् लैटिन-अमेरिकादेशस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमम् अस्ति, तस्य आर्थिकविकासे तस्य व्यापारस्य महती भूमिका अस्ति । देशस्य निर्यातस्य आयातस्य च विविधता अस्ति, येन तस्य समग्रव्यापारसन्तुलनं भवति । निर्यात-उत्पादानाम् दृष्ट्या ब्राजील्-देशः कृषिवस्तूनाम् प्रमुखनिर्यातकत्वेन प्रसिद्धः अस्ति । सोयाबीनस्य, गोमांसस्य च विश्वस्य बृहत्तमः निर्यातकः अस्ति, तथैव काफी, शर्करा, कुक्कुटस्य च महत्त्वपूर्णः उत्पादकः अस्ति । तदतिरिक्तं ब्राजील्-देशे वर्धमानं निर्माणक्षेत्रं वर्तते यत् यन्त्राणि, वाहनानि, विमानस्य भागाः, रसायनानि च इत्यादीनां वस्तूनाम् निर्यातं करोति । आयातस्य विषये ब्राजील्-देशः निर्मितवस्तूनाम् कृते विदेशेषु बहुधा अवलम्बते । अत्र दूरसञ्चार-विद्युत्-सहित-विविध-उद्योगानाम् यन्त्राणां, उपकरणानां च आयातः भवति । अन्येषु महत्त्वपूर्णेषु आयातवर्गेषु रसायनानि, परिष्कृतानि पेट्रोलियमपदार्थानि, वाहनानि, भागाः च सन्ति । ब्राजीलस्य मुख्यव्यापारसाझेदाराः चीनदेशः, अमेरिकादेशः च सन्ति । सोयाबीन-लौह-अयस्क-आदिवस्तूनाम् अधिकमागधायाः कारणात् चीनदेशः ब्राजीलदेशस्य निर्यातस्य बृहत्तमः विपण्यः अस्ति । निवेशप्रवाहस्य दृष्ट्या अपि च द्विपक्षीयव्यापारविनिमयस्य दृष्ट्या अपि अमेरिकादेशः महत्त्वपूर्णः भागीदारः अस्ति । ब्राजीलदेशस्य व्यापारसन्तुलने ऐतिहासिकरूपेण घाताः दर्शिताः यतः निर्यातितवस्तूनाम् तुलने आयातितनिर्मितवस्तूनाम् उपरि निर्भरतायाः कारणेन मूल्यवर्धितानां उत्पादनस्तरः तुल्यकालिकरूपेण न्यूनः अस्ति तथापि,तथा च एषः अन्तरः क्रमेण न्यूनः भवति यतः औद्योगिकवृद्धिः ब्राजीलस्य उत्पादनक्षमतायाः विविधतां निरन्तरं कुर्वती अस्ति। ज्ञातव्यं यत् राजनैतिकस्थिरता , वर्धमानः घरेलु उपभोगबाजारस्य आकारः च प्रचलति सुधारैः सह ब्राजीलं विदेशीयनिवेशानां कृते आकर्षकं गन्तव्यं कृतवान् यत् निवेशप्रवाहस्य वर्धनं कृत्वा देशस्य अर्थव्यवस्थां अधिकं सुदृढां करोति समग्रतया,आँकडा सूचयति यत् यदा कृषिः ब्राजीलस्य व्यापाररूपरेखायाः अत्यावश्यकः भागः एव तिष्ठति, तदापि विनिर्माणसदृशेभ्यः अन्यक्षेत्रेभ्यः निर्यातः देशस्य अन्तर्राष्ट्रीयव्यापारगतिशीलतां प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः भवन्ति।ब्राजीलः प्रौद्योगिकी उन्नयनं निरन्तरं आलिंगयति यदा ई-वाणिज्यस्य विषयः आगच्छति तदा घातीयवृद्धिसंभावनाः परिणामितुं शक्नुवन्ति ।उद्योग
बाजार विकास सम्भावना
लैटिन-अमेरिकादेशस्य बृहत्तमा अर्थव्यवस्था इति ब्राजील्-देशे विदेशव्यापार-विपण्य-विकासस्य अपार-क्षमता वर्तते । देशस्य सामरिकं भौगोलिकं स्थानं, प्रचुरं प्राकृतिकसंसाधनं, विविधा अर्थव्यवस्था च अन्तर्राष्ट्रीयव्यापारस्य आकर्षणे योगदानं ददाति । प्रथमं ब्राजीलस्य भौगोलिकस्थित्या विभिन्नक्षेत्रीय-अन्तर्राष्ट्रीय-विपण्येषु प्रवेशः भवति । दक्षिण-अमेरिका-देशस्य १० देशैः सह सीमां साझां करोति, येन सुविधाजनकयानस्य, संचारस्य च सम्पर्कः भवति । अपि च, अस्य तटीयस्थानं अटलाण्टिकमहासागरस्य पारं प्रमुखवैश्विकव्यापारसाझेदारैः सह कुशलसमुद्रीसम्बन्धं सक्षमं करोति । द्वितीयं ब्राजील्-देशः लौह-अयस्कः, पेट्रोलियम-भण्डारः, कृषि-उत्पादाः (सोयाबीन्-कॉफी-सहिताः), खनिजाः च इत्यादिभिः प्राकृतिकैः संसाधनैः समृद्धः अस्ति । एते संसाधनाः तैलनिर्यातद्वारा खनन, कृषि, ऊर्जा उत्पादनम् इत्यादिषु उद्योगेषु निर्यातस्य अवसरान् उत्तेजयित्वा प्रतिस्पर्धात्मकं लाभं प्रददति। तदतिरिक्तं ब्राजील्-देशः विविध-अर्थव्यवस्थायाः गर्वं करोति यत् विनिर्माणं (आटोमोबाइल-यन्त्राणि च), सेवाः (पर्यटनं वित्तं च), प्रौद्योगिकी (IT-सेवाः), एरोस्पेस्-उद्योगः (एम्ब्रायर-विमाननिर्माता) इत्यादयः बहुक्षेत्राणि समाविष्टानि सन्ति, एषा विविधता व्यापकं व्याप्तिम् निर्माति विदेशीयकम्पनीनां साझेदारी कर्तुं वा विभिन्नेषु उद्योगेषु सहायककम्पनीनां स्थापनां कर्तुं वा। अपि च ब्राजीलदेशः आर्थिकवृद्धिं प्रोत्साहयितुं अनुकूलनीतयः निर्माय विदेशीयनिवेशान् आकर्षयितुं महत्त्वं स्वीकुर्वति । निर्यातकानां कृते सर्वकारीयप्रोत्साहनकार्यक्रमाः इत्यादयः उपक्रमाः कम्पनीभ्यः ब्राजीलस्य विपण्यक्षमतायाः अधिकं उपयोगं कर्तुं प्रोत्साहयन्ति । तदतिरिक्तं . अपि च,, ब्राजीलसर्वकारस्य उद्देश्यं अनुकूलकरनीतीनां माध्यमेन अनावश्यकनौकरशाहीबाधां समाप्तं कृत्वा नौकरशाहीं न्यूनीकृत्य व्यावसायिकसञ्चालनस्य सुविधां कुर्वन्ति उपायान् कार्यान्वितुं,, बन्दरगाहाः,, विमानस्थानकंnd मार्गजालं सहितं आधारभूतसंरचनापरियोजनानां विशालसुधारः एतेषां लाभानाम् अभावे अपि,ब्राजीलस्य बाजारे प्रवेशं कुर्वन्तीनां चुनौतीनां स्वीकारः महत्त्वपूर्णः अस्ति.. सम्भाव्यमुद्देषुसदृशेषु मुद्देषु जटिलकरविनियमाः सन्ति।अपर्याप्तमूलसंरचनाव्यवस्थाः चुनौतीपूर्णं नौकरशाही वातावरणं , उच्चआयातशुल्कं च भ्रष्टाचारस्य उच्चस्तरस्य धारणाभ्रष्टाचारस्य स्तरस्य धारणा अपि च,। अथ च,स्थानीयश्रमलचीलाश्रमकायदाः Nnonetheless restrictivehindrancesअतिरिक्त बाधाः प्रायः बाधां कर्तुं शक्नुवन्तिAlso, उपसंहारे,l उपसंहारे,. सामरिकस्थानेन,प्राकृतिकसंसाधनानाम् आर्थिकविविधीकरणप्रचुरता,विदेशीयनिवेशान् आकर्षयितुं प्रयत्नाः च ब्राजीलदेशस्य विदेशीयव्यापारबाजारविकासस्य पर्याप्तक्षमता अस्ति। तथापि, जटिलनौकरशाही-कर-विनियमानाम् मार्गदर्शनं कुर्वन्तः व्यावसायिकानां कृते स्थानीय-बाजार-गतिशीलतां, चुनौतीं च सम्यक् अवगन्तुं महत्त्वपूर्णम् अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा अन्तर्राष्ट्रीयविपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा ब्राजील् निर्यातकानां कृते अपारं अवसरं प्रददाति । २१ कोटिभ्यः अधिकजनसंख्यायाः विविधा अर्थव्यवस्था च ब्राजीलस्य विदेशव्यापारविपण्ये अनेकाः उष्णविक्रयवर्गाः सन्ति । ब्राजील्-देशे सर्वाधिकविक्रयित-उत्पादानाम् एकं कृषिवस्तूनाम् अस्ति । अस्मिन् देशे विशालाः भूसंसाधनाः, अनुकूलजलवायुस्थितिः च अस्ति, अतः इक्षु, सोयाबीन्, काफी, गोमांस, कुक्कुटमांस, संतराणि, कदलीफलं च इत्यादीनां फलानां बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमम् अस्ति निर्यातकाः ब्राजीलस्य मानकानि पूरयन्तः उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाः प्रदातुं शक्नुवन्ति । ब्राजीलस्य विदेशव्यापारे अन्यः आशाजनकः वर्गः प्रौद्योगिकी अस्ति । वर्धमानमध्यमवर्गीयजनसंख्यायुक्तेषु उदयमानानाम् अर्थव्यवस्थासु अन्यतमत्वेन स्मार्टफोन्, लैपटॉप्, टैब्लेट्, गृहोपकरणानाम् इत्यादीनां उपभोक्तृविद्युत्सामग्रीणां मागः वर्धमानः अस्ति निर्यातकाः अस्य विपण्यखण्डस्य ग्रहणार्थं नवीनविशेषताभिः सुसज्जिताः किफायती तथापि विश्वसनीयाः उत्पादाः प्रदातुं ध्यानं दातव्यम्। तदतिरिक्तं ब्राजील्-देशे एकः सशक्तः निर्माण-उद्योगः अस्ति यस्मिन् वाहन-भागाः, यन्त्र-उपकरणाः च सन्ति । एते क्षेत्राणि न केवलं घरेलुमागधां पूरयन्ति अपितु दक्षिण अमेरिकादेशस्य समीपस्थदेशानां आपूर्तिं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । सटीक-इञ्जिनीयरिङ्ग-घटकेषु अथवा भारी-यन्त्र-उपकरणेषु विशेषज्ञाः कम्पनयः ब्राजील्-देशं प्रति स्वस्य मालस्य निर्यातस्य अन्वेषणं कर्तुं शक्नुवन्ति । अन्तिमेषु वर्षेषु ब्राजीलस्य उपभोक्तृभिः जैविकभोजनात् आरभ्य पर्यावरण-अनुकूल-गृह-सामग्रीपर्यन्तं स्थायि-उत्पादानाम् अभिरुचिः वर्धिता अस्ति । एतेन निर्यातकानां कृते अवसरः प्रस्तुतः ये जैविकतन्तुभ्यः निर्मितवस्त्रेभ्यः अथवा जैवविघटनीयपैकेजिंगसामग्रीभ्यः इत्यादिषु उद्योगेषु स्थायित्वप्रथानां प्राथमिकताम् अददात्। ब्राजीलस्य विपण्यस्य माङ्गल्याः पूर्तिं कुर्वन्तं मालवस्तुं सफलतया चयनं कर्तुं : १) सम्यक् शोधं कुर्वन्तु : सांस्कृतिकपक्षेषु विचारं कुर्वन् ब्राजीलस्य अन्तः विभिन्नक्षेत्रेषु विशिष्टानि उपभोक्तृप्राथमिकतानि प्रवृत्तयः च अवगच्छन्तु। 2) स्थानीयप्रतिस्पर्धायाः विश्लेषणं कुर्वन्तु: लोकप्रियउत्पादवर्गेषु अन्तरालस्य अथवा सम्भाव्यस्य आलापस्य पहिचानं कुर्वन्तु यत्र भवतः प्रस्तावाः विशिष्टाः भवितुम् अर्हन्ति। ३) नियमानाम् अनुपालनं सुनिश्चितं कुर्वन्तु : ब्राजीलस्य अधिकारिभिः आयातानां आवश्यकताभिः परिचिताः भवन्तु येन कस्यापि कानूनी बाधायाः परिहारः भवति। ४) साझेदारी स्थापयन्तु : स्थानीयवितरकैः वा एजेण्टैः सह सहकार्यं कुर्वन्तु येषां बाजारस्य व्यापकं ज्ञानं भवति तथा च तेषां वितरणजालं स्थापितं भवति। ५) स्थानीयभाषायाः संस्कृतियाश्च अनुकूलता : ब्राजीलस्य आधिकारिकभाषायाः पुर्तगालीभाषायां विपणनसामग्रीणां अनुवादं कुर्वन्तु, उपभोक्तृभिः सह प्रभावीरूपेण संलग्नतां प्राप्तुं सांस्कृतिकसूक्ष्मतानां सम्मानं कुर्वन्तु। निष्कर्षतः ब्राजीलस्य विदेशीयव्यापारबाजारस्य कृते उष्णविक्रय-उत्पादानाम् चयनार्थं उपभोक्तृ-प्राथमिकतानां, विपण्य-प्रवृत्तीनां, अनुपालन-विनियमानाम् च व्यापक-अवगमनस्य आवश्यकता वर्तते देशस्य अन्तः क्षेत्रीयविविधतां विचार्य कृषि, प्रौद्योगिकी, विनिर्माण, स्थायिवस्तूनाम् क्षेत्रेषु अवसरानां पहिचानं कृत्वा निर्यातकाः अस्मिन् विशाले विपण्यक्षेत्रे सफलतायै स्वं स्थापयितुं शक्नुवन्ति
ग्राहकलक्षणं वर्ज्यं च
दक्षिण अमेरिकादेशे स्थितः ब्राजीलदेशः एकः जीवन्तः विविधः च देशः अस्ति । यदा ब्राजीलस्य ग्राहकलक्षणस्य अवगमनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन उल्लेखनीयाः पक्षाः सन्ति । प्रथमं ब्राजीलदेशीयाः उष्णसौहृदस्वभावेन प्रसिद्धाः सन्ति । ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, प्रायः व्यावसायिकव्यवहारं कर्तुं पूर्वं सम्बन्धनिर्माणं प्राथमिकताम् अददात् । ग्राहकत्वेन ते व्यक्तिगतं ध्यानं प्रशंसन्ति, उत्तमग्राहकसेवायाः अपेक्षन्ते च। तदतिरिक्तं ब्राजीलदेशिनः मिलनसाराः भवन्ति, अन्यैः सह सामाजिकसम्बन्धं च आनन्दयन्ति । एतत् प्रायः तेषां शॉपिङ्ग्-अभ्यासेषु विस्तृतं भवति, यतः बहवः ब्राजील-देशिनः मित्रैः वा परिवारजनैः सह सामाजिकक्रियाकलापरूपेण शॉपिङ्ग्-करणं कुर्वन्ति । अस्मिन् अर्थे क्रयणनिर्णयकाले ब्राजीलदेशस्य ग्राहकानाम् कृते मुखवाणी-अनुशंसानाम् महत् महत्त्वं वर्तते । अपि च ब्राजीलदेशवासिनां आत्मपरिचयस्य, राष्ट्रगौरवस्य च प्रबलः भावः अस्ति । ते स्वसंस्कृतेः, परम्परायाः, धरोहरस्य च विषये गर्विताः सन्ति । ब्राजीलस्य ग्राहकं लक्ष्यं कुर्वन् व्यवसायाः तान् सांस्कृतिकसूक्ष्मतां गृह्णीयुः ये तेषां प्राधान्यानि विकल्पानि च प्रभावितयन्ति। तथापि ब्राजीलस्य ग्राहकैः सह व्यवहारं कुर्वन् केचन व्यवहारनिषेधाः वा संवेदनशीलताः वा विचारयितुं महत्त्वपूर्णम् अस्ति: १) केवलं ब्राजीलस्य नकारात्मकरूढिवादानाम् उल्लेखं परिहरन्तु : यद्यपि प्रत्येकस्य देशस्य स्वस्य आव्हानानि वा नकारात्मकाः पक्षाः वा भवितुम् अर्हन्ति तथापि ब्राजीलस्य ग्राहकैः सह संवादं कुर्वन् केवलं एतेषु ध्यानं दत्तुं अनादरपूर्णं वा अज्ञानं वा द्रष्टुं शक्यते स्म ब्राजीलस्य उपलब्धानि आव्हानानि च स्वीकुर्वन्तु । २) अति औपचारिकत्वात् दूरं भवन्तु : ब्राजीलस्य व्यापारिकपरिवेशे अत्यधिकं औपचारिकं वा दूरं वा न भवितुं सामान्यतया समीपयोग्यव्यवहारं निर्वाहयितुं प्रशंसितं भवति। अन्तरक्रियासु शीतलतां परिहरन् विश्वासस्य, सम्बन्धस्य च निर्माणे सहायकं भवितुम् अर्हति । ३) प्रतीयमानस्य अनादरपूर्णव्यवहारस्य विषये सावधानाः भवन्तु : फुटबॉल-क्रीडा (यतोहि ब्राजील-संस्कृतेः अन्तः बहुधा प्रतिध्वन्यते), धर्मः (बहुशः कैथोलिकः), भाषा-उच्चारणाः (ब्राजीलियन-पुर्तगाली-भाषा क्षेत्रेषु भिन्ना भवति), जातिवैविध्यम् (ब्राजीलदेशिनः विविधजातीयपृष्ठभूमितः आगच्छन्ति), अन्येषां च । निष्कर्षे,ब्राजीलस्य ग्राहकलक्षणानाम् अवगमने तेषां उष्णव्यवहारस्य परिचयः,व्यक्तिगतसम्बन्धानां मूल्याङ्कनं, शॉपिंगस्य सामाजिकपक्षेषु आलिंगनं, तेषां सांस्कृतिकपरिचयस्य सम्मानः च अन्तर्भवति। सम्भाव्यनिषेधानि वा संवेदनशीलतां वा परिहरन् एतेषां सिद्धान्तानां पालनेन व्यवसायाः ब्राजीलस्य ग्राहकैः सह सफलतया संलग्नाः भवितुम् अर्हन्ति ।
सीमाशुल्क प्रबन्धन प्रणाली
ब्राजीलस्य सीमाशुल्कप्रबन्धनव्यवस्था देशे बहिः च मालस्य प्रवाहस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहति । अयं देशः जटिलाः सीमाशुल्कविनियमाः इति प्रसिद्धः अस्ति, ब्राजील्-देशस्य भ्रमणकाले यात्रिकाणां कृते कतिपयेषु पक्षेषु अवगतः भवितुं अत्यावश्यकम् । प्रथमं ब्राजील्-देशे प्रवेशे यात्रिकाः सर्वाणि मालवस्तूनि शुल्कमुक्तसीमाम् अतिक्रम्य घोषयितुं बाध्यन्ते । वस्तूनि न घोषितानि चेत् आगमनसमये वा प्रस्थानसमये वा दण्डः वा जब्धः वा भवितुम् अर्हति । यात्रायाः पूर्वं ब्राजीलस्य अधिकारिभिः निर्धारितविशिष्टसीमाभिः परिचितः करणीयः । अन्यत् महत्त्वपूर्णं विचारं निषिद्धवस्तूनि सन्ति। केचन उत्पादाः, यथा अग्निबाणं, मादकद्रव्याणि, नकलीवस्तूनि च ब्राजीलदेशे सख्यं निषिद्धानि सन्ति तथा च तेषां आयातस्य निर्यातस्य वा प्रयासस्य परिणामः कारावाससहितः कठोरदण्डः भवितुम् अर्हति तदतिरिक्तं ब्राजील्-देशे संरक्षितजातीनां तेषां उत्पादानाम् च विषये कठोरविनियमाः सन्ति । ब्राजीलस्य पर्यावरणसंस्थानां समुचितं अनुज्ञापत्रं विना विलुप्तप्राय इति मन्यमानानां वनस्पतिजन्तुनां क्रयणं वा परिवहनस्य प्रयासः वा न करणीयः इति महत्त्वपूर्णम् ब्राजीलदेशात् निर्गच्छन्तीनां यात्रिकाणां कृते अत्यावश्यकं यत् तेषां प्रवासकाले सीमाशुल्कद्वारा बहिः गच्छन् प्रवेशस्थाने घोषितं करमुक्तसीमा (यत् समये समये परिवर्तयितुं शक्यते) अतिक्रान्तं भवति तत् न कृत्वा प्रस्थानसमये दण्डः दातुं शक्यते । अन्तिमेषु वर्षेषु ब्राजील्-देशेन सिस्कोमेक्स (Integrated Foreign Trade System) इत्यादिभिः ऑनलाइन-मञ्चैः स्वस्य सीमाशुल्क-प्रक्रियाणां सुव्यवस्थितीकरणस्य उद्देश्यं कृत्वा आधुनिकीकरण-प्रयत्नाः कार्यान्विताः सन्ति एषा प्रणाली विदेशव्यापारसञ्चालने सम्बद्धानां उपयोक्तृणां कृते - निर्यातकानां आयातकानां च मध्ये दलालानां यावत् - एकीकृतमञ्चं प्राप्तुं शक्नोति यत् सीमाशुल्कप्रक्रियाणां अन्तः पारदर्शितायाः चपलतायाः च सुविधां करोति सारांशतः ब्राजीलस्य तटीयप्रबन्धनव्यवस्थायाः अवगमनेन स्थानीयकायदानानां सम्मानं कुर्वन् सुचारुयात्रा सुनिश्चित्य सहायता भविष्यति। यात्रापूर्वं शुल्कमुक्तसीमानां घोषितवस्तूनाम् निषिद्धोत्पादानाम् परिचितः भवितुं सीमानियन्त्रणेषु अनावश्यकजटिलताः निवारयिष्यन्ति द्वयोः देशात् निर्गत्य प्रवेशः
आयातकरनीतयः
ब्राजील्-देशः स्वस्य जटिल-प्रायः उच्च-आयातशुल्कानां कृते प्रसिद्धः अस्ति, ये घरेलु-उद्योगानाम् रक्षणाय, स्थानीय-उत्पादन-प्रवर्धनाय च स्थापिताः सन्ति । देशे शुल्कदराणां विस्तृतश्रेणी अस्ति यत् विभिन्नप्रकारस्य उत्पादेषु भिन्नं भवति । ब्राजीलदेशः व्यापारखण्डे स्वसाझेदारदेशैः सह मर्कोसुरसामान्यबाह्यशुल्कनीतिं (CET) अनुसरति, यत्र अर्जेन्टिना, पराग्वे, उरुग्वे, वेनेजुएला च सन्ति अस्य अर्थः अस्ति यत् अ-मर्कोसुर-देशेभ्यः मालस्य उपरि आयातशुल्कं सामान्यतया एतेषु राष्ट्रेषु संरेखितम् अस्ति । ब्राजील-सर्वकारः आयातशुल्कस्य गणनाय अनेकाः पद्धतयः उपयुज्यते । आयातितवस्तूनाम् मूल्याधारितं एड् वैलोरेम् शुल्कव्यवस्था अस्ति । अस्मिन् प्रणाल्याः अन्तर्गतं घोषितस्य सीमाशुल्कमूल्यस्य प्रतिशतं आयातशुल्करूपेण गृह्यते । एते दराः उत्पादस्य प्रकारस्य आधारेण ०% तः ३०% तः अधिकं यावत् कुत्रापि भिन्नाः भवितुम् अर्हन्ति । तदतिरिक्तं ब्राजीलदेशः अपि तेषां मूल्यस्य अपेक्षया भौतिकमात्रायाः अथवा एककानां आधारेण विशिष्टशुल्कं प्रयोजयति । यथा, मद्यपानं तम्बाकू इत्यादिषु कतिपयेषु उत्पादेषु एड् वैलोरेम्, विशिष्टकरः च प्रयुक्तः भवितुम् अर्हति । कतिपयवर्गाणां मालस्य मानकआयातशुल्कस्य अतिरिक्तं अतिरिक्तकरस्य वा प्रतिबन्धस्य वा सामना भवति । यथा, सङ्गणक-स्मार्टफोन-इत्यादीनां इलेक्ट्रॉनिक्स-उपकरणानाम् उपरि स्थानीय-उत्पादनस्य पोषणं वा प्रौद्योगिकी-हस्तांतरणस्य नियन्त्रणं वा उद्दिश्य विशेषकरः भवितुं शक्नोति । ज्ञातव्यं यत् ब्राजील्-देशेन मेक्सिको-इजरायल-इत्यादीनां चयनित-देशैः सह विशिष्ट-उत्पाद-वर्गाणां कृते केचन द्विपक्षीय-मुक्त-व्यापार-सम्झौताः स्थापिताः । एतेषु सम्झौतेषु व्यापारसहकार्यस्य पोषणार्थं एतेषां राष्ट्रानां मध्ये शुल्कं न्यूनीकरोति वा समाप्तं वा भवति । समग्रतया ब्राजीलस्य आयातकरनीतेः उद्देश्यं विदेशीयप्रतिस्पर्धायाः कृते घरेलुउद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं वर्तते तथापि क्षेत्रीयसमझौतानां निर्दिष्टानां छूटानाञ्च माध्यमेन अन्तर्राष्ट्रीयव्यापारसाझेदारीम् प्रोत्साहयितुं वर्तते।
निर्यातकरनीतयः
ब्राजीलस्य निर्यातकरनीतेः उद्देश्यं घरेलुउत्पादनं प्रोत्साहयित्वा प्राकृतिकसंसाधनानाम् अत्यधिकनिर्यासं निरुत्साहयित्वा आर्थिकवृद्धिं प्रवर्धयितुं वर्तते। देशः विभिन्नवस्तूनाम् उपरि निर्यातकरस्य भिन्नस्तरं आरोपयति, तेषां स्वरूपं आर्थिकमहत्त्वं च अवलम्ब्य । कृषिजन्यपदार्थानाम् सन्दर्भे ब्राजीलदेशः सामान्यतया निर्यातकरं न आरोपयति । एतेन कृषकाः अधिकसस्यानां उत्पादनार्थं प्रोत्साहयन्ति तथा च देशस्य प्रमुखवैश्विकखाद्यनिर्यातकत्वेन स्थाने योगदानं ददाति । परन्तु स्थानीयबाजारस्थिरतां सुनिश्चित्य आपूर्ति-अभावस्य मूल्यस्य उतार-चढावस्य वा सन्दर्भे अस्थायी-उपायाः क्रियन्ते । औद्योगिक-उत्पादानाम् कृते ब्राजील्-देशः अधिकं जटिलं दृष्टिकोणं स्वीकुर्वति । केचन निर्मितवस्तूनि कच्चे रूपेण निर्यातिते सति अधिककरस्य सामना कर्तुं शक्नुवन्ति परन्तु यदि ते देशस्य अन्तः मूल्यवर्धितप्रक्रियायाः माध्यमेन गच्छन्ति तर्हि करमुक्तिं न्यूनीकरणं वा प्राप्नुवन्ति अस्याः रणनीत्याः उद्देश्यं ब्राजीलस्य विनिर्माणक्षेत्रस्य अग्रे विकासं प्रोत्साहयितुं, आन्तरिकरूपेण रोजगारसृजनं च प्रवर्तयितुं वर्तते । यदा खनिजपदार्थाः, वनजन्यपदार्थाः इत्यादीनां प्राकृतिकसंसाधनानाम् विषयः आगच्छति तदा ब्राजीलदेशः करद्वारा तेषां निर्यातस्य उपरि कठोरतरं नियन्त्रणं करोति । अस्याः नीतेः पृष्ठतः तर्कः अस्ति यत् एतेषां संसाधनानाम् स्थायिरूपेण उपयोगः सुनिश्चितः करणीयः तथा च सर्वकारस्य राजस्वस्य अधिकतमं करणीयम् । उत्पादप्रकारः, मात्रा, विपण्यस्थितिः इत्यादीनां कारकानाम् आधारेण करः आरोपितः भवति । इदं महत्त्वपूर्णं यत् ब्राजीलदेशः स्वदेशविदेशयोः आर्थिकस्थितीनां आधारेण निर्यातकरनीतीनां निरन्तरं मूल्याङ्कनं करोति । विपण्यमाङ्गपरिवर्तनम् अथवा वैश्विकव्यापारगतिशीलता इत्यादीनां कारकानाम् प्रतिक्रियारूपेण समये समये परिवर्तनं भवितुम् अर्हति । समग्रतया ब्राजीलस्य निर्यातकरनीतयः प्राकृतिकसंसाधनानाम् स्थायिप्रयोगं सुनिश्चित्य निर्यातात् अधिकतमं सर्वकारीयराजस्वं सुनिश्चित्य घरेलुउत्पादनं प्रोत्साहयित्वा आर्थिकवृद्धिं प्रवर्धयितुं सावधानीपूर्वकं संतुलनं प्रतिबिम्बयन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
ब्राजीलदेशः निर्यातस्य विविधपरिधिना प्रसिद्धः देशः अस्ति, निर्यातप्रमाणीकरणस्य च व्यापकव्यवस्था स्थापिता अस्ति । ब्राजीलदेशे निर्यातप्रमाणीकरणस्य मुख्यं उद्देश्यं भवति यत् उत्पादाः अन्तर्राष्ट्रीयबाजारैः अपेक्षितानि आवश्यकगुणवत्तासुरक्षामानकानि पूरयन्ति इति सुनिश्चितं भवति। ब्राजील-सर्वकारेण निर्यातस्य नियमनस्य प्रमाणीकरणस्य च उत्तरदायी अनेकाः संस्थाः निर्मिताः सन्ति । एतेषु संस्थासु एकं राष्ट्रियमापनविज्ञानं, मानकीकरणम्, औद्योगिकगुणवत्ता च संस्थानम् (INMETRO) अस्ति । INMETRO विद्युत् उपकरणानि, वाहनभागाः, खाद्यपदार्थाः, रसायनानि च इत्यादीनां विभिन्नानां उत्पादवर्गाणां तकनीकीमानकानां निर्धारणस्य प्रभारी अस्ति एतेषां मानकानां अनुपालनं कुर्वन्ति उत्पादाः INMETRO प्रमाणपत्रेण सह निर्गताः भवन्ति, यत् विदेशीयक्रेतृभ्यः आश्वासनं ददाति यत् मालः ब्राजीलस्य कठोरगुणवत्ता आवश्यकतां पूरयति इति। तदतिरिक्तं कृषिजन्यपदार्थानाम् विशिष्टप्रमाणीकरणकार्यक्रमाः सन्ति । यथा, ब्राजीलस्य कृषिमन्त्रालयः कृषिरक्षाविभागस्य (SDA) निरीक्षणं करोति, यत् पादपस्वच्छताविनियमानाम् अनुपालनं सुनिश्चित्य केन्द्रीक्रियते निर्यातकानां कृते एसडीएतः वनस्पतिस्वच्छताप्रमाणपत्राणि प्राप्तव्यानि येन तेषां कृषिजन्यपदार्थाः कीटैः वा रोगैः वा मुक्ताः इति प्रदर्शयितुं शक्नुवन्ति, ततः पूर्वं तेषां निर्यातः अन्तर्राष्ट्रीयरूपेण कर्तुं शक्यते। अपि च निर्यातकानां गन्तव्यदेशस्य आवश्यकतायाः आधारेण विशिष्टप्रमाणपत्राणि प्राप्तुं आवश्यकता भवितुम् अर्हति । एतेषु प्रमाणीकरणेषु खाद्यसम्बद्धनिर्यातानां कृते उत्तमनिर्माणप्रथाः (GMP) प्रमाणपत्राणि अथवा खतराविश्लेषणमहत्त्वपूर्णनियन्त्रणबिन्दु (HACCP) प्रमाणपत्राणि सन्ति निष्कर्षतः ब्राजील्-देशः INMETRO, SDA इत्यादीनां विविधसरकारीसंस्थानां माध्यमेन विस्तृतं निर्यातप्रमाणीकरणव्यवस्थां निर्वाहयति । एतेन सुनिश्चितं भवति यत् तस्य निर्यातितानि उत्पादनानि राष्ट्रिय-अन्तर्राष्ट्रीय-मानकयोः पूर्तिं कुर्वन्ति तथा च वैश्विक-क्रेतृभ्यः तेषां गुणवत्ता-सुरक्षा-उपायानां विषये आश्वासनं प्रदाति |.
अनुशंसित रसद
दक्षिण-अमेरिकादेशे स्थितः ब्राजील्-देशः स्वस्य कुशल-व्यापक-रसद-जालस्य कृते प्रसिद्धः देशः अस्ति । ८५ लक्षवर्गकिलोमीटर् अधिकं भूमिक्षेत्रं, प्रायः २१३ मिलियनजनसंख्या च ब्राजीलदेशेन घरेलु-अन्तर्राष्ट्रीयव्यापारस्य समर्थनार्थं विस्तृतं आधारभूतसंरचनं विकसितम् अस्ति ब्राजीलस्य सुदृढरसदक्षेत्रे योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य विस्तृतं परिवहनजालम् अस्ति । देशे विस्तृतमार्गव्यवस्था अस्ति, या प्रमुखनगराणि औद्योगिककेन्द्राणि च संयोजयति, येन राष्ट्रव्यापिनः मालस्य कुशलयानं भवति । तदतिरिक्तं ब्राजील्-देशे सुविकसिताः रेल-जलमार्ग-व्यवस्थाः सन्ति येन देशस्य अन्तः अपि च समीपस्थदेशेषु मालवाहनस्य सुविधा अधिका भवति विमानमालवाहनसेवानां दृष्ट्या ब्राजील्-देशे साओ पाउलो-नगरस्य गुआरुल्होस्-अन्तर्राष्ट्रीयविमानस्थानकानि, रियो-डी-जनेरियो-नगरस्य गैलेओ-अन्तर्राष्ट्रीयविमानस्थानकानि च सन्ति एते विमानस्थानकानि यात्रिकयात्रायाः अपि च मालवाहनस्य कृते महत्त्वपूर्णकेन्द्ररूपेण कार्यं कुर्वन्ति, येन विमानमार्गेण मालं प्रेषयितुम् इच्छन्तीनां व्यवसायानां कृते उत्तमसंपर्कविकल्पाः प्राप्यन्ते ब्राजील्-देशः अन्तर्राष्ट्रीयव्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहन्ति इति बन्दरगाहानां श्रेणी अपि प्रददाति । साओ पाउलोनगरस्य सन्तोस् बन्दरगाहः, रियो ग्राण्डे डु सुल् इत्यस्य रियो ग्राण्डे बन्दरगाहः इत्यादयः बन्दरगाहाः आयातनिर्यातस्य बृहत् परिमाणं सम्पादयन्ति, विशेषतः सोयाबीन, कॉफी, शर्करा, गोमांस इत्यादीनां कृषिजन्यपदार्थानाम् एतेषु बन्दरगाहेषु आधुनिकसुविधाभिः सुसज्जिताः सन्ति ये लोडिंग्/अनलोडिंग्-कार्यक्रमेषु मालस्य कुशलतया निबन्धनं सुनिश्चितं कुर्वन्ति । ब्राजीलदेशे गोदामसमाधानं वा तृतीयपक्षस्य रसदसेवाः (3PL) वा इच्छन्तीनां कम्पनीनां कृते; देशे सर्वत्र अनेकाः प्रदातारः उपलभ्यन्ते । एते संस्थाः उन्नतप्रौद्योगिकीप्रणालीभिः सुसज्जितानि भण्डारणसुविधानि प्रदास्यन्ति येन सूचीं कुशलतया प्रबन्धयितुं शक्यते तथा च समुचितादेशपूरणप्रक्रियाः सुनिश्चिताः भवन्ति ब्राजीलदेशे सीमाशुल्कनिष्कासनप्रक्रियाणां जटिलतानां मार्गदर्शनं कर्तुं; अनुभविभिः सीमाशुल्कदलालैः सह साझेदारी कर्तुं अनुशंसितं येषां देशस्य विशिष्टानि आयात/निर्यातविनियमानाम् विषये विस्तृतं ज्ञानं भवति। एते व्यावसायिकाः स्थानीयकायदानानां अनुपालनं सुनिश्चित्य सीमाशुल्कप्रक्रियाणां त्वरितीकरणे सहायतां कर्तुं शक्नुवन्ति। उपसंहाररूपेण; ब्राजीलस्य रसद-उद्योगः रणनीतिकरूपेण स्थितानां बन्दरगाहानां सह मार्गाः, रेलमार्गाः, वायुमार्गाः च समाविष्टाः विविधाः परिवहनविकल्पाः प्रदाति येन मालस्य निर्विघ्नगतिः सुलभा भवति तदतिरिक्तं, व्यवसायानां भण्डारणस्य वितरणस्य च आवश्यकतानां समर्थनार्थं गोदामस्य विस्तृतश्रेणी तथा 3PL प्रदातारः उपलभ्यन्ते । ब्राजील्-देशेन सह व्यापारे प्रवृत्ते सति ज्ञातैः सीमाशुल्कदलालैः सह साझेदारी कृत्वा सीमाशुल्कनिष्कासनप्रक्रियायाः सुचारुतया गन्तुं सल्लाहः दीयते
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

Brazil+is+a+country+known+for+its+vibrant+economy+and+diverse+industries.+As+such%2C+it+attracts+numerous+international+buyers+and+offers+various+channels+for+business+development+and+trade+shows.+In+this+600-word+article%2C+we+will+explore+some+important+international+procurement+channels+and+exhibitions+in+Brazil.%0A%0AOne+of+the+significant+international+procurement+channels+in+Brazil+is+through+e-commerce+platforms.+With+the+rise+of+online+shopping%2C+many+Brazilian+companies+have+established+their+presence+on+popular+global+marketplaces+such+as+Amazon%2C+eBay%2C+and+Alibaba.+These+platforms+provide+an+easy+way+for+international+buyers+to+connect+with+sellers+in+Brazil%2C+offering+a+wide+range+of+products+across+different+industries.%0A%0AMoreover%2C+Brazil+has+several+trade+associations+that+facilitate+business+development+between+local+companies+and+international+buyers.+For+instance%2C+the+Brazilian+Association+of+Exporters+%28ABE%29+promotes+Brazilian+products+globally+through+collaboration+with+foreign+trade+organizations+and+participates+in+various+trade+fairs+around+the+world.+They+serve+as+a+valuable+resource+for+international+buyers+looking+to+connect+with+reputable+suppliers+in+Brazil.%0A%0AAnother+important+channel+for+international+procurement+in+Brazil+is+by+networking+at+industry-specific+events+and+conferences.+The+country+hosts+numerous+exhibitions+throughout+the+year+where+businesses+showcase+their+products+or+services+to+interested+buyers+from+around+the+world.+One+prominent+event+is+Expo+S%C3%A3o+Paulo+International+Trade+Fair+%28Feira+Internacional+de+Neg%C3%B3cios%29%2C+which+attracts+participants+from+various+sectors+like+agriculture%2C+manufacturing%2C+technology%2C+and+fashion.%0A%0AIn+addition+to+industry-specific+events+are+general+trade+shows+that+offer+a+broader+spectrum+of+products+across+multiple+industries.+S%C3%A3o+Paulo+International+Trade+Show+%28Feira+Internacional+de+Neg%C3%B3cios+de+S%C3%A3o+Paulo%29+is+one+example+featuring+thousands+of+exhibitors+from+different+sectors+under+one+roof.+This+allows+attendees+to+explore+diverse+opportunities+while+connecting+with+potential+partners+or+suppliers.%0A%0ABrazil+also+plays+host+to+specialized+fairs+such+as+Rio+Oil+%26+Gas+Expo+and+Offshore+Technology+Conference+Brasil+%28OTC+Brasil%29.+These+exhibitions+focus+on+the+oil+%26+gas+sector+where+major+players+converge+to+showcase+innovations+related+to+exploration%2C+drilling%2C+refining%2C+and+offshore+operations.+It+presents+an+ideal+platform+for+international+buyers+interested+in+engaging+with+Brazil%27s+booming+energy+industry.%0A%0AFurthermore%2C+the+Brazilian+government+actively+promotes+trade+relations+through+initiatives+like+the+Apex-Brasil+%28Brazilian+Trade+and+Investment+Promotion+Agency%29.+Apex-Brasil+aims+to+attract+foreign+investment+and+assist+Brazilian+businesses+in+expanding+their+reach+overseas.+They+organize+trade+missions%2C+business+matchmaking+events%2C+and+participate+in+major+international+expos+to+create+opportunities+for+international+buyers+to+engage+with+Brazilian+companies.%0A%0ALastly%2C+Brazil%27s+Free+Trade+Zones+%28FTZs%29+provide+valuable+development+platforms.+These+designated+areas+are+strategically+located+near+airports+or+seaports+facilitating+import-export+activities.+They+offer+tax+incentives+and+simplified+bureaucratic+procedures+for+businesses+involved+in+manufacturing%2C+logistics%2C+or+research+%26+development.+International+buyers+can+leverage+these+zones+as+access+points+to+explore+potential+partnerships+or+procure+products+at+competitive+prices.%0A%0AIn+conclusion%2C+Brazil+offers+numerous+important+channels+for+international+procurement+and+has+a+wide+array+of+exhibitions+catering+to+various+industries+throughout+the+year.+E-commerce+platforms+provide+a+convenient+way+to+connect+with+sellers+from+different+sectors+while+trade+associations+facilitate+business+matchmaking+between+local+suppliers+and+global+buyers.+Industry-specific+events+like+Expo+S%C3%A3o+Paulo+International+Trade+Fair+or+specialized+shows+such+as+Rio+Oil+%26+Gas+Expo+cater+to+specific+sectors%27+needs+while+general+trade+shows+like+S%C3%A3o+Paulo+International+Trade+Show+present+opportunities+across+multiple+industries.+Additionally%2C+the+government+encourages+foreign+investment+through+Apex-Brasil+initiatives+while+Free+Trade+Zones+offer+attractive+incentives+for+businesses+involved+in+import-export+activities.翻译sa失败,错误码:413
ब्राजील्देशे जनानां कृते सर्वाधिकं लोकप्रियाः अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एते अन्वेषणयन्त्राणि उपयोक्तृभ्यः जालसन्धानं, चित्रसन्धानं, वार्ता, ईमेल च इत्यादीनां विस्तृतसेवानां श्रेणीं प्रदास्यन्ति । अत्र तेषां जालपुटपत्तनानि सन्ति- 1. गूगल (www.google.com.br): गूगलः न केवलं ब्राजील्-देशे अपितु विश्वे अपि सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, चित्रसन्धानं, दिशानिर्देशानां नेविगेशनस्य च मानचित्रं, ईमेलसेवायाः कृते जीमेलः, विडियोसाझेदारीमञ्चस्य कृते यूट्यूब इत्यादीनि विविधानि सेवानि प्रदाति। 2. Bing (www.bing.com): Bing इति ब्राजीलदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रं यत् उपयोक्तृभ्यः गूगल इव जालसन्धानपरिणामान् प्रदाति। विश्वस्य वार्ता-अद्यतन-सहितं चित्र-वीडियो-अन्वेषणम् इत्यादीनि विशेषतानि अपि अत्र प्रदत्तानि सन्ति । 3. याहू (br.search.yahoo.com): याहू एकः लोकप्रियः बहुउद्देशीयः मञ्चः अस्ति यः ब्राजील्देशे अपि प्रमुखजालपुटरूपेण कार्यं करोति। अस्य सेवासु Bing इत्यस्य प्रौद्योगिक्या संचालितं जालसन्धानकार्यक्षमता याहू मेलद्वारा वार्ता अद्यतनं, ईमेलसेवा च इत्यादिभिः स्वकीयविशेषताभिः सह संयुक्ता अस्ति एते त्रयः प्रमुखाः खिलाडयः ब्राजीलस्य विपण्यां वर्तन्ते यतः ते अन्तर्जालस्य अन्वेषणं कुर्वतां वा विभिन्नानां ऑनलाइन-माध्यम-मञ्चानां अन्वेषणं कर्तुम् इच्छन्तीनां व्यक्तिनां कृते व्यापकं कवरेजं प्रदास्यन्ति

प्रमुख पीता पृष्ठ

ब्राजील्देशे मुख्यानि पीतानि पृष्ठानि निम्नलिखितरूपेण सन्ति । 1. Paginas Amarelas (www.paginasamarelas.com.br): इयं ब्राजीलदेशस्य सर्वाधिकं लोकप्रियपीतपृष्ठनिर्देशिकासु अन्यतमा अस्ति, यत्र विभिन्नेषु उद्योगेषु क्षेत्रेषु च व्यवसायानां व्यापकसूचीं प्रदाति। 2. Lista Mais (www.listamais.com.br): Lista Mais ब्राजीलदेशस्य स्थानीयव्यापाराणां विस्तृतं आँकडाधारं प्रदाति। वेबसाइट् उपयोक्तृभ्यः वर्गेण, स्थानं, कीवर्डैः च व्यवसायान् अन्वेष्टुं शक्नोति । 3. Telelistas (www.telelistas.net): Telelistas इति व्यापकरूपेण प्रयुक्ता ऑनलाइन निर्देशिका अस्ति या सम्पूर्णे ब्राजीले आवासीयव्यापारिकप्रतिष्ठानानां सम्पर्कसूचना प्रदाति। अत्र दूरभाषसङ्ख्या, पता, मानचित्रं, समीक्षा च सहितं विस्तृतसूचीः प्रदत्ताः सन्ति । 4. GuiaMais (www.guiamais.com.br): GuiaMais अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत्र ब्राजीलस्य विविधक्षेत्रेषु व्यावसायिकसूचीनां विशालसङ्ग्रहः दृश्यते। उपयोक्तारः सम्पर्कविवरणं, स्थानानि, समीक्षाः, रेटिंग् च ज्ञातुं शक्नुवन्ति । 5. ओपनडी (www.opendi.com.br): ओपनडी ब्राजीलस्य विभिन्ननगरेषु ग्राहकसमीक्षा रेटिंग् च सह व्यापकव्यापारसूचीं प्रदातुं विशेषज्ञतां प्राप्नोति। 6. सोलुतुडो (www.solutudo.com.br): सोलुतुडो ब्राजीलस्य अन्तः नगरानुसारं वर्गानुसारं च आयोजितानां व्यावसायिकसम्पर्कानाम् एकां विस्तृतां श्रेणीं प्रदाति। अस्मिन् उपयोक्तृजनितसामग्री अपि दृश्यते यथा छायाचित्रं समीक्षा च । एतानि वेबसाइट्-स्थानानि स्थानीयव्यापाराणां सूचनां प्राप्तुं बहुमूल्यं संसाधनं कुर्वन्ति यथा भोजनालयाः, होटलानि, दुकानानि, वकिलाः वा वैद्याः इत्यादीनां व्यावसायिकसेवाप्रदातृणां विषये सूचनां प्राप्तुं, येन निवासिनः अथवा आगन्तुकाः प्रासंगिकसेवाप्रदातृभिः सह सुविधापूर्वकं सम्बद्धाः भवेयुः।

प्रमुख वाणिज्य मञ्च

ब्राजील्-देशः एकः समृद्धः ई-वाणिज्य-विपण्यः अस्ति, अस्मिन् उद्योगे च अनेके प्रमुखाः क्रीडकाः सन्ति । अत्र ब्राजीलदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः, तेषां जालपुटैः सह सन्ति: 1. Mercado Livre - लैटिन अमेरिकादेशस्य बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम्, यत्र विभिन्नवर्गाणां उत्पादानाम् विस्तृतश्रेणी प्राप्यते । वेबसाइट् : www.mercadolivre.com.br 2. अमेरिकनस् - एकः लोकप्रियः ब्राजीलस्य ऑनलाइन-खुदरा-मञ्चः यः इलेक्ट्रॉनिक्स, उपकरणानि, फैशनम्, इत्यादीनि च सहितं उत्पादानाम् एकं विस्तृतं चयनं प्रदाति। जालपुटम् : www.americanas.com.br 3. Submarino - अन्यत् प्रसिद्धं ब्राजीलस्य विपण्यस्थानं यत् इलेक्ट्रॉनिक्स, गृहसाधनं, पुस्तकानि, क्रीडाः च इत्यादीनि विविधानि उत्पादवर्गाणि प्रदाति। वेबसाइट् : www.submarino.com.br 4. पत्रिका लुइजा - एकः प्रमुखः विक्रेता यः इलेक्ट्रॉनिक्स-विषये विशेषज्ञः अस्ति परन्तु स्वस्य वेबसाइट् तथा भौतिक-भण्डारयोः माध्यमेन अन्येषां उत्पादानाम् अपि प्रदाति यथा फर्निचरं, गृहसज्जायाः वस्तूनि, सौन्दर्यस्य आवश्यकवस्तूनि च। वेबसाइटः www.magazineluiza.com.br 5. कासास बाहिया - एकः प्रमुखः विक्रेता मुख्यतया फर्निचर, उपकरण, इलेक्ट्रॉनिक्स अपि च वित्तीयसेवाः सहितं गृहसामग्रीषु केन्द्रितः आसीत् यत्र उपयोक्तृसुविधायै सम्पूर्णे ब्राजीलस्य प्रमुखनगरेषु स्वस्य आधिकारिकजालस्थले अथवा भौतिकभण्डारेषु सुरक्षितभुगतानविकल्पाः उपलभ्यन्ते। वेबसाइटः www.casasbahia.com.br 6. नेटशोज - एथलेटिकजूता/परिधान/उपकरणस्य तथा च आकस्मिकपादपरिधानस्य/वस्त्रस्य/उपकरणस्य इत्यादीनां क्रीडाउत्पादानाम् एकः विशेषः ई-वाणिज्यमञ्चः यः तेषां वेबसाइट् अथवा भौतिकभण्डारस्थानेषु ऑनलाइन-रूपेण उपलभ्यते। वेबसाइट् : www.netshoes.com.br एते मञ्चाः ब्राजीलस्य विशालक्षेत्रे विश्वसनीयवितरणसेवाभिः सह प्रतिस्पर्धात्मकमूल्यानि प्रदातुं उपभोक्तृणां विशिष्टानि आवश्यकतानि पूरयन्ति कृपया ज्ञातव्यं यत् एते ब्राजीलदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव सन्ति; विविधग्राहकप्राथमिकतानां कृते भिन्न-भिन्न-आलम्बानां वा उद्योगानां वा पूर्तिं कुर्वन्तः अन्ये कतिपये उपलभ्यन्ते

प्रमुखाः सामाजिकमाध्यममञ्चाः

ब्राजील्-देशः विविधजनसंख्यायुक्तः, जीवन्तसंस्कृतेः च देशः इति कारणतः, अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति ये स्वनागरिकाणां आवश्यकताः, हिताः च पूरयन्ति ब्राजीलदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः अत्र सन्ति: 1. फेसबुक - वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः इति नाम्ना ब्राजील्देशे अपि फेसबुकस्य प्रबलं उपस्थितिः अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः सह सम्बद्धतां प्राप्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । (जालस्थलम् : www.facebook.com) 2. इन्स्टाग्राम - फोटो, लघुवीडियो इत्यादिषु दृश्यसामग्रीषु बलं दत्तुं प्रसिद्धः इन्स्टाग्रामः ब्राजीलस्य उपयोक्तृषु महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् अस्ति । कथाः इत्यादीनि विशेषतानि अपि अत्र प्रदाति यत्र उपयोक्तारः स्वस्य दिवसे अस्थायी सामग्रीं प्रकाशयितुं शक्नुवन्ति । (जालस्थलम् : www.instagram.com) 3. व्हाट्सएप् - फेसबुकस्य स्वामित्वं विद्यमानं सन्देशप्रसारणमञ्चं किन्तु तस्य उपयोगस्य सुगमतायाः व्यापकरूपेण च स्वीकरणस्य कारणात् मित्राणां वा परिवारस्य सदस्यानां मध्ये व्यक्तिगतसञ्चारस्य समूहचैटस्य च कृते सम्पूर्णे ब्राजीलदेशे व्यापकरूपेण उपयुज्यते। (जालस्थलम् : www.whatsapp.com) 4.ट्विटर - ब्राजील्देशे अपि ट्विटर इत्येतत् अत्यन्तं लोकप्रियम् अस्ति यत्र बहवः व्यक्तिः वार्ता-अद्यतनार्थं तस्य उपयोगं कुर्वन्ति, "ट्वीट्" इति लघुसन्देशानां उपयोगेन विविधविषयेषु मतं प्रकटयन्ति। (जालस्थलम् : www.twitter.com) 5.LinkedIn- LinkedIn मुख्यतया ब्राजीलदेशे व्यावसायिकैः कार्यानुसन्धानेन वा करियरविकासस्य अवसरैः वा सम्बद्धानां संजालप्रयोजनानां कृते उपयुज्यते।(वेबसाइट्: www.linkedin.com) 6.Youtube- विडियो-साझेदारी-विशालकायः यूट्यूबः ब्राजील-देशवासिनां मध्ये पर्याप्तं लोकप्रियतां प्राप्नोति ये विविधविधासु यथा म्यूजिक-वीडियो,vlogs,tutorials,sports highlight इत्यादिषु (website :www.youtube.com) विडियो सामग्रीं द्रष्टुं वा निर्मातुं वा आनन्दं लभन्ते। 7.TikTok- TikTok,एकं विडियो-साझेदारी सामाजिकसंजालसेवा यत् उपयोक्तृभ्यः लघु-ओष्ठ-समन्वयन,संगीत,प्रतिभा,तथा हास्य-वीडियो निर्मातुं अनुमतिं ददाति,ब्राजील-युवानां मध्ये शीघ्रमेव लोकप्रियतां प्राप्नोति।(जालस्थल :www.tiktok.com)। 8.Snapchat-Snapchat इत्यस्य बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः यस्मिन् फोटो-साझेदारी, तत्क्षण-सन्देश-कार्यं च ब्राजील-देशवासिनां विशेषतः किशोरैः नियमितरूपेण अपि उपयुज्यते।(जालस्थलं :www.snapchat/com)। एते केवलं कतिचन सामाजिकमाध्यममञ्चाः सन्ति येषां व्यापकरूपेण उपयोगः ब्राजीलदेशे भवति, देशस्य अन्तः विशिष्टानि आलम्बनानि वा जनसांख्यिकीयविवरणं वा पूरयन्तः अन्ये अपि भवितुम् अर्हन्ति उल्लेखनीयं यत् सामाजिकमाध्यममञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति, अतः वर्तमानप्रवृत्तीनां विषये अद्यतनं भवितुं सर्वदा उत्तमम्।

प्रमुख उद्योग संघ

ब्राजील्-देशे विविध-उद्योग-सङ्घस्य प्रबल-उपस्थितिः अस्ति, ये विभिन्न-क्षेत्राणां हितानाम् आकारेण, प्रतिनिधित्वे च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र ब्राजीलदेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. ब्राजीलस्य कृषिव्यापारसङ्घः (ABAG): एबीएजी कृषिव्यापारकम्पनीनां, कृषकाणां, कृषिउत्पादने सम्बद्धानां संस्थानां च हितस्य प्रतिनिधित्वं करोति। जालपुटम् : https://www.abag.com.br/ 2. ब्राजीलस्य परिधान-उद्योगस्य संघः (ABIT): एबीआईटी ब्राजीलस्य परिधान-उद्योगस्य विकासं प्रतिस्पर्धां च प्रवर्तयितुं कार्यं करोति । जालपुटम् : https://abit.org.br/ 3. साओ पाउलो राज्यस्य उद्योगसङ्घः (FIESP): FIESP ब्राजीलस्य बृहत्तमेषु औद्योगिकसङ्घषु अन्यतमः अस्ति, यः सम्पूर्णे साओ पाउलो राज्ये बहुक्षेत्राणां प्रतिनिधित्वं करोति। जालपुटम् : https://www.fiesp.com.br/ 4. ब्राजीलस्य सूचनाप्रौद्योगिकीसञ्चारकम्पनीनां संघः (BRASSCOM): BRASSCOM ब्राजीलस्य सूचनाप्रौद्योगिकीसञ्चारकम्पनीनां प्रतिनिधित्वं करोति, तेषां विकासं अन्तर्राष्ट्रीयकरणं च प्रवर्धयति। जालपुटम् : https://brasscom.org.br/ 5. ब्राजीलियन एसोसिएशन फॉर पर्सनल हाइजीन, परफ्यूमरी, एण्ड कॉस्मेटिक्स (ABIHPEC): ABIHPEC उद्योगविकासं पोषयति, प्रसाधनसामग्री, प्रसाधनसामग्री, सुगन्धपदार्थाः इत्यादिषु व्यक्तिगतपरिचर्यापदार्थेषु कार्यं कुर्वतीनां कम्पनीनां एकत्रीकरणं करोति। जालपुटम् : http://www.abihpec.org.br/en 6. ब्राजीलस्य तेलसंस्था (IBP): IBP प्रौद्योगिकीप्रगतिं प्रवर्धयति तथा च ब्राजीलस्य तेल-गैसक्षेत्रे हितधारकाणां मध्ये सहकार्यस्य सुविधां करोति। जालपुटम् : http://www.ibp.org.br/en/home-en/ 7. उद्योगस्य कृते राष्ट्रियसङ्घः (CNI): CNI अन्येषां मध्ये विनिर्माणं, सेवां, निर्माणं, कृषिं च समाविष्टं विविधक्षेत्रेषु राष्ट्रियस्तरस्य उद्योगानां हितानाम् प्रतिनिधित्वं करोति। जालपुटम् : http://portal.cni.org.br/cni_en.html 8. राष्ट्रीयनिजीअस्पतालसङ्घः (ANAHP): एएनएएचपी ब्राजीलदेशे निजीस्वास्थ्यसेवाप्रदातृणां अन्तः उन्नतस्वास्थ्यसेवामानकानां दिशि कार्यं कृत्वा निजीचिकित्सालयानां हितस्य प्रतिनिधित्वं करोति। जालपुटम् : https://www.anahp.com.br/en/ ब्राजीलदेशे कार्यं कुर्वतां असंख्यानां उद्योगसङ्घस्य एतानि कतिचन उदाहरणानि एव सन्ति । प्रत्येकं संघं स्वस्य केन्द्रीकरणस्य सदस्यतायाः च दृष्ट्या भिन्नं भवति, स्वविशिष्टक्षेत्रस्य कार्यप्रदर्शनं वर्धयितुं प्रयतते, राष्ट्रिय-अन्तर्राष्ट्रीयस्तरयोः स्वहितस्य वकालतम् च करोति

व्यापारिकव्यापारजालस्थलानि

ब्राजीलदेशः एकः देशः अस्ति यस्य अर्थव्यवस्था समृद्धा अस्ति, अन्तर्राष्ट्रीयव्यापारस्य च अनेकाः अवसराः सन्ति । ब्राजील्देशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु व्यवसायानां कृते बहुमूल्यं सूचनां संसाधनं च प्राप्यते । अत्र केचन उल्लेखनीयाः तेषां तत्सम्बद्धजालस्थलसङ्केताभिः सह सन्ति । 1. अर्थव्यवस्थामन्त्रालयः (Ministério da Economia): ब्राजीलस्य अर्थव्यवस्थामन्त्रालयस्य आधिकारिकजालस्थले आर्थिकनीतिषु, व्यापारसम्झौतेषु, बाजारप्रतिवेदनेषु, निवेशस्य अवसरेषु, इत्यादीनां विषये व्यापकसूचनाः प्रदत्ताः सन्ति जालपुटम् : http://www.economia.gov.br/ 2. ब्राजीलस्य व्यापार-निवेश-प्रवर्धन-एजेन्सी (Agência Brasileira de Promoção de Exportações e Investimentos - Apex-Brasil): ब्राजीलस्य निर्यातस्य प्रवर्धनार्थं विदेशीयनिवेशान् आकर्षयितुं च उत्तरदायी सरकारी एजेन्सीरूपेण एपेक्स-ब्रासिलस्य वेबसाइट् प्रमुखक्षेत्रेषु, निर्यातसेवासु, व्यावसायिकमेलनकार्यक्रमाः, अन्तर्राष्ट्रीयसाझेदारी च। जालपुटम् : https://portal.apexbrasil.com.br/home 3. Banco Central do Brasil : ब्राजीलस्य केन्द्रीयबैङ्कः देशे मौद्रिकनीतिकार्यन्वयनस्य उत्तरदायी अस्ति । अस्य वेबसाइट् वित्तीयलेनदेनेषु अथवा विदेशीयविनिमयसञ्चालनेषु संलग्नानाम् व्यवसायानां कृते वित्तीयबाजारस्य, विनिमयदराणां, स्थूल-आर्थिक-सूचकानां, बैंक-क्रियाकलापैः सम्बद्धानां नियमानाम्, अन्य-सम्बद्धानां च सूचनानां आँकडान् प्रदाति जालपुटम् : https://www.bcb.gov.br/en 4. ब्राजीलस्य प्रतिभूतिआयोगः (Comissão de Valores Mobiliários - CVM): CVM निवेशकसंरक्षणं निगमपारदर्शिता च सुनिश्चित्य ब्राजीले प्रतिभूतिबाजारान् नियन्त्रयति। आयोगस्य जालपुटे पूंजीबाजारक्रियाकलापयोः प्रयोज्यकायदानानां तथा च विपण्यदत्तांशप्रतिवेदनानां प्रवेशः प्राप्यते । वेबसाइट् : http://www.cvm.gov.br/menu/index_e.html 5. ब्राजील-अरब-समाचार-एजेन्सी (ANBA): एएनबीए एकः आवश्यकः समाचार-पोर्टल् अस्ति यः ब्राजील-अरब-देशयोः आर्थिकसम्बन्धयोः कवरं करोति तथा च मध्यपूर्वक्षेत्रेण सह ब्राजीलस्य वाणिज्यिक-अन्तर्क्रियायाः प्रासंगिक-वैश्विक-व्यापार-प्रवृत्तीनां विषये अन्वेषणं अपि प्रदाति। जालपुटम् : https://anba.com.br/en/ 6.ब्राजीलियन एसोसिएशन आफ् टेक्सटाइल रिटेलर्स एण्ड डिस्ट्रीब्यूटर्स (Associação Brasileira de Atacadistas e Varejistas de Tecidos – ABVTEX): ABVTEX इत्यस्य वेबसाइट् ब्राजीले वस्त्रक्षेत्रेण सह सम्बद्धानां उद्योगसमाचारं, बाजारविश्लेषणं, व्यापारघटनानां सूचनां, सर्वोत्तमप्रथाः च प्रदाति। जालपुटम् : https://www.abvtex.org.br/ एतानि जालपुटानि ब्राजील्देशे अवसरान् अन्वेष्टुं वा ब्राजीलस्य कम्पनीभिः सह व्यापारसम्बन्धं स्थापयितुं वा उद्दिश्य व्यावसायिकानां कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र ब्राजीलस्य कृते केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. अर्थमन्त्रालयः - विदेशव्यापारः - एकीकृतविदेशव्यापारव्यवस्था (Siscomex) . वेबसाइटः https://www.gov.br/productividade-e-comercio-exterior/pt-br/ 2. ब्राजीलस्य कृषिपशुपालनखाद्यप्रदायमन्त्रालयः वेबसाइटः http://www.agricultura.gov.br/perguntas-frequentes/acesso-a-informacao/acesso-a-informacao 3. ब्राजील विकासबैङ्क (BNDES) - निर्यात पोर्टल जालपुटम् : https://english.bndes.gov.br/export-portal 4. SECEXNet (निर्यात-आयातस्य आँकडानि) . वेबसाइटः http://www.mdic.gov.br/index.php/comercio-exterior/estatisticas-de-comercio-exterior/seceznet 5. आईटीसी व्यापार मानचित्र जालपुटम् : https://trademap.org/ 6. विश्व एकीकृतव्यापारसमाधानम् (WITS) . जालपुटम् : https://wits.worldbank.org/ एतानि जालपुटानि निर्यात/आयातस्य आँकडानि, विपण्यविश्लेषणं, व्यापारसाझेदाराः, ब्राजीलस्य अन्तर्राष्ट्रीयवाणिज्यसम्बद्धानि च अधिकानि सहितं विविधव्यापारसम्बद्धदत्तांशस्य प्रवेशं प्रदास्यन्ति

B2b मञ्चाः

ब्राजीलदेशः स्वस्य जीवन्तव्यापारसमुदायस्य, समृद्धस्य B2B (व्यापार-व्यापारस्य) मञ्चानां च कृते प्रसिद्धः अस्ति । अत्र ब्राजीलदेशस्य केचन प्रमुखाः B2B मञ्चाः, तेषां जालपुटैः सह सन्ति: 1. Alibaba Brazil - Alibaba.com ब्राजीलदेशे अपि कार्यं करोति, ब्राजीलस्य व्यवसायान् अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः सह संयोजयति। वेबसाइट् : www.alibaba.com.br 2. Mercado Livre - लैटिन अमेरिकादेशे एतत् लोकप्रियं ई-वाणिज्यमञ्चं न केवलं B2C लेनदेनस्य सेवां करोति अपितु B2B अन्तरक्रियाणां सुविधां अपि करोति। वेबसाइट् : www.mercadolivre.com.br 3. एग्रोफोरम - कृषिक्षेत्रस्य कृते एकः विशेषः मञ्चः एग्रोफोरमः कृषकान्, व्यापारिणः, कृषिउत्पादानाम् सेवानां च आपूर्तिकर्तान् च संयोजयति। वेबसाइट् : www.agroforum.com.br 4. IndústriaNet - ब्राजीलदेशे औद्योगिकसप्लायर-निर्मातृषु केन्द्रीकृत्य IndústriaNet कम्पनीभ्यः स्वस्य उत्पादानाम्/सेवानां सूचीकरणं कर्तुं तथा च स्थानीयतया सम्भाव्यक्रेतृभिः सह सम्बद्धतां कर्तुं शक्नोति। वेबसाइटः www.industrianet.com.br 5. EC21 ब्राजील - वैश्विक EC21 व्यापारपोर्टलजालस्य भागः, EC21 ब्राजील ब्राजीलस्य व्यवसायानां कृते अन्तर्राष्ट्रीयरूपेण स्वउत्पादानाम्/सेवानां प्रचारार्थं मञ्चं प्रदाति तथा च ब्राजीलस्य अन्तः अपि वैश्विकव्यापारसहकार्यस्य सुविधां ददाति। वेबसाइटः br.tradekorea.com/ec21/main.do 6.Ciaponta- ब्राजीलस्य विभिन्नक्षेत्रेषु विभिन्नसेवाप्रदातृभिः अथवा उत्पादसप्लायरैः सह उद्योगव्यावसायिकान् संयोजयति एकः व्यापकः विपण्यस्थानः। जालस्थलम् : www.ciaponta.mycommerce.digital/pt-br/ 7.BrazilTradeSolutions- ब्राजीलस्य बाजारेषु उपस्थितैः विभिन्नैः उद्योगैः सह सम्बद्धा व्यावसायिकसूचनाः प्रदातुं एकः ऑनलाइन निर्देशिका वेबसाइट्: braziltradesolutions.net/ एते मञ्चाः ब्राजीलस्य विपण्यां विनिर्माणं, कृषिः, प्रौद्योगिकी, इत्यादीनां विविध-उद्योगानाम् सेवां कुर्वन्ति । कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि सम्प्रति एतस्य प्रतिक्रियायाः लेखनसमये (जून २०२१) सक्रियताम् अवाप्नुवन्ति तथापि एतेषु मञ्चेषु कस्यापि व्यावसायिकव्यवहारस्य पूर्वं उपयोक्तृसमीक्षां सत्यापयितुं यथायोग्यं परिश्रमं च कर्तुं सर्वदा अनुशंसितम् अस्ति
//