More

TogTok

मुख्यविपणयः
right
देश अवलोकन
इन्डोनेशिया दक्षिणपूर्व एशियायां स्थितः विविधः सजीवः च देशः अस्ति । २७ कोटिभ्यः अधिकजनसंख्यायुक्तः अयं विश्वस्य चतुर्थः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । एतत् राष्ट्रं सहस्रद्वीपैः निर्मितम् अस्ति, जावा-नगरं सर्वाधिकं जनसङ्ख्यायुक्तम् अस्ति । इन्डोनेशियादेशे जावानी, सुण्डानी, मलय, बाली, इत्यादयः अनेकेषां सहितं विविधजातीयानां प्रभावः समृद्धः सांस्कृतिकविरासतः अस्ति । एषा विविधता अस्य भोजने, पारम्परिककलाशिल्पेषु, संगीते, गमेलन, वायाङ्गकुलित् इत्यादिषु नृत्यरूपेषु (छायाकठपुतली), धार्मिकाभ्यासेषु च द्रष्टुं शक्यते इन्डोनेशियादेशस्य राजभाषा बहासा इन्डोनेशिया अस्ति किन्तु सम्पूर्णद्वीपसमूहे स्थानीयभाषा अपि भाष्यन्ते । इन्डोनेशियादेशस्य बहुसंख्यकाः जनाः इस्लामधर्मं स्वधर्मरूपेण आचरन्ति; तथापि ईसाईधर्मस्य, हिन्दुधर्मस्य, बौद्धधर्मस्य वा अन्येषां देशीयानां विश्वासानां पालनम् कुर्वन्ति महत्त्वपूर्णाः जनसंख्याः अपि सन्ति । भूगोलस्य प्राकृतिकसंसाधनस्य च दृष्ट्या इन्डोनेशियादेशे सुमात्रातः पापुआपर्यन्तं व्याप्ताः रमणीयाः वर्षावनानि इत्यादीनि श्वासप्रश्वासयोः दृश्यानि सन्ति । अत्र ऑरङ्गुटन्, कोमोडो ड्रैगन इत्यादीनां विलुप्तप्रजातीनां निवासः अस्ति । उर्वरभूमिः चावलस्य कृषिं सहितं कृषिं समर्थयति यत् वस्त्रनिर्माणं, वाहनभागाः, इलेक्ट्रॉनिक्सः इत्यादयः उद्योगाः सह अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति। बाली-नगरस्य कुटा-समुद्रतटः अथवा लोम्बोक्-नगरस्य गिली-द्वीपः इत्यादयः आश्चर्यजनकाः समुद्रतटाः सर्फिंग्-अथवा गोताखोरी-उत्साहिनां कृते अवसरान् प्रदातुं शक्नुवन्ति इति कारणतः इन्डोनेशिया-देशस्य अर्थव्यवस्थायाः कृते पर्यटनस्य महत्त्वं वर्धितम् अस्ति बोरोबुदुरमन्दिरम्/प्रम्बननमन्दिरम् इत्यादीनि सांस्कृतिकानि आकर्षणस्थानानि प्रतिवर्षं विश्वस्य आगन्तुकान् आकर्षयन्ति । सर्वकारः लोकतान्त्रिकव्यवस्थायाः अन्तर्गतं कार्यं करोति यत्र निर्वाचितः राष्ट्रपतिः राज्यस्य, सर्वकारस्य च प्रमुखत्वेन कार्यं करोति । तथापि विकेन्द्रीकरणं राज्यपालैः शासितप्रान्तेषु क्षेत्रीयस्वायत्ततायाः अनुमतिं ददाति यदा केन्द्रसर्वकारः राष्ट्रियनीतीनां निरीक्षणं करोति । यदा इन्डोनेशिया द्रुतविकासस्य कारणेन दरिद्रतायाः दरं, वनानां कटने चिन्ता इत्यादीनां आव्हानानां सामना निरन्तरं कुर्वन् अस्ति; साहसिकं इच्छन्तीनां यात्रिकाणां कृते इदं सांस्कृतिकानुभवैः सह मिलित्वा स्थानीयजनानाम् & विदेशिनां च कृते अनन्त अन्वेषणस्य अवसरान् प्रदातुं एकं मनोहरं गन्तव्यं वर्तते!
राष्ट्रीय मुद्रा
इन्डोनेशिया दक्षिणपूर्व एशियायां स्थितः विविधः सजीवः च देशः अस्ति । इन्डोनेशियादेशस्य आधिकारिकमुद्रा इन्डोनेशिया-रूपिया (IDR) अस्ति । IDR "Rp" इति चिह्नेन सूचितं भवति, मुद्राः, नोट् च सहितं विविधसंप्रदायेषु आगच्छति । इन्डोनेशियादेशस्य केन्द्रीयबैङ्कः बैंक इन्डोनेशिया मुद्रायाः निर्गमनस्य नियमनस्य च दायित्वं धारयति । सम्प्रति 1000, 2000, 5000, 10,000, 20,000, 50,000, तथा एकलक्ष रुप्यकाणि । मुद्राः Rp100, 1000000000000000000000000000000000000000000000000000000000000000000000000000. Rp200,त Rp500। वैश्विकरूपेण कस्यापि मुद्राव्यवस्थायाः इव,आर्थिकस्थितीनां, विपण्यबलानाम् इत्यादीनां कारकानाम् आधारेण IDR अन्यमुद्राणां च विनिमयदरः प्रतिदिनं भिद्यते सामान्यतया विदेशीयमुद्राणां आदानप्रदानात् अथवा उपयोगात् पूर्वं दैनिकदराणां जाँचं कर्तुं सल्लाहः दत्तः अस्ति । इदं महत्त्वपूर्णं यत् लघुमार्गविक्रेतारः अथवा स्थानीयदुकानानि केवलं इन्डोनेशियादेशे नकदव्यवहारं स्वीकुर्वन्ति। तथापि,होटेल् अथवा रेस्टोरन्ट् इत्यादीनि बृहत्तराणि प्रतिष्ठानानि प्रायः क्रेडिट् कार्ड् इत्येतत् भुक्तिरूपेण स्वीकुर्वन्ति।एटीएम इत्यस्य उपलब्धतायाः कारणात् आगन्तुकानां कृते स्थानीयमुद्रायाः सुलभतया प्रवेशः अपि प्राप्यते। इन्डोनेशिया-देशस्य परितः यात्रां कुर्वन् सुचारु-व्यवहारं सुनिश्चित्य,क्रेडिट्/डेबिट्-कार्ड्-सहितं नगदस्य मिश्रणं भवितुं अनुशंसितम् अस्ति।किमपि विदेशीयदेशस्य इव,नकलीधनस्य वा धोखाधड़ी-विषये सदैव सावधानता भवितुं सल्लाहः भवति।एतत् जोखिमं परिहरितुं,इदं श्रेयस्करम् अधिकृतबैङ्केषु अथवा प्रतिष्ठितमुद्राविनिमयस्थानेषु धनस्य आदानप्रदानं भवति। सारांशतः,इन्डोनेशिया-रूपिया (IDR) इन्डोनेशिया-देशे प्रयुक्ता आधिकारिक-मुद्रा अस्ति।अस्य उतार-चढाव-विनिमय-दरः अन्तर्राष्ट्रीय-यात्रिकाणां सम्पूर्ण-वास-काले विविध-वस्तूनाम् सेवानां च आनन्दं लब्धुं शक्नोति।धनस्य आदान-प्रदानं कुर्वन् वास्तविक-समय-दराणां जाँचं सुनिश्चितं कुर्वन्तु,तथा च संतुलनं निर्वाहयन्तु नगदस्य कार्ड-आधारित-भुगतानस्य च मध्ये भवतः प्राधान्यानां आधारेण।एताः सावधानताः उत्तमद्वीपसमूह-राष्ट्रस्य अन्तः मौद्रिकव्यवहारस्य माध्यमेन नेविगेट्-करणं आनन्ददायकं अनुभवं सुनिश्चित्य सहायकाः भविष्यन्ति।
विनिमय दर
इन्डोनेशियादेशस्य कानूनीमुद्रा इन्डोनेशिया-रूपिया (IDR) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराः निम्नलिखितरूपेण (सितम्बर २०२१ यावत्) सन्ति । १ USD = १४,२२१ IDR १ यूरो = १६,७३० इ.डी.आर १ जीबीपी = १९,४८६ आईडीआर १ सीएडी = ११,२२० आईडीआर १ औड = १०,४५० इ.डी.आर कृपया ज्ञातव्यं यत् विनिमयदरेषु बहुधा उतार-चढावः भवति तथा च विपण्यस्थितिः, आर्थिकविकासः इत्यादीनां विविधकारकाणां आधारेण भिन्नता भवितुम् अर्हति । अद्यतनतमानां विनिमयदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे पृच्छितुं सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
इन्डोनेशिया, समृद्धसांस्कृतिकविरासतां विद्यमानः विविधः देशः इति नाम्ना वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । इण्डोनेशियादेशे आचरिताः केचन प्रमुखाः उत्सवाः अत्र सन्ति । 1. स्वातन्त्र्यदिवसः (अगस्तमासस्य १७ दिनाङ्कः) : अयं राष्ट्रिय-अवकाशः १९४५ तमे वर्षे डच्-उपनिवेशशासनात् इन्डोनेशिया-देशस्य स्वातन्त्र्यस्य स्मरणं करोति ।अयं गौरवस्य देशभक्तेः च दिवसः अस्ति, यत्र ध्वज-उत्थापन-समारोहाः, परेड-समारोहाः, विविधाः सांस्कृतिकाः कार्यक्रमाः च सन्ति 2. ईद-अल्-फितर : हरि राया इदुल् फित्री अथवा लेबरान् इति नाम्ना अपि प्रसिद्धः अयं उत्सवः रमजान-मासस्य समाप्तिम् करोति – इस्लामिक-पवित्र-उपवास-मासः । परिवाराः एकत्र उत्सवं कर्तुं, परस्परं क्षमायाचनाय च समागच्छन्ति । अस्मिन् मस्जिदेषु विशेषप्रार्थना, केतुपाट्, रेण्डङ्ग इत्यादीनां पारम्परिकविष्टानां भोजः, बालकानां कृते उपहारदानं ("उआङ्ग लेबरन्" इति नाम्ना प्रसिद्धम्), ज्ञातिजनानाम् आगमनं च अन्तर्भवति 3. न्येपी : मौनस्य दिवसः अथवा बाली-नववर्षः इति अपि उच्यते, न्येपी इति एकः अद्वितीयः उत्सवः अस्ति यः मुख्यतया बाली-देशे आचर्यते । आत्मचिन्तनार्थं ध्यानार्थं च समर्पितः दिवसः यदा सम्पूर्णे द्वीपे २४ घण्टापर्यन्तं मौनं प्रचलति (प्रकाशाः वा उच्चैः शब्दाः वा नास्ति) उपवासेन प्रार्थनायाश्च आध्यात्मिकशुद्धौ ध्यानं दत्त्वा जनाः कार्यं कर्तुं वा अवकाशकार्यं कर्तुं वा निवृत्ताः भवन्ति । 4. गलुङ्गन् : अयं हिन्दुपर्वः बाली-पञ्चाङ्ग-व्यवस्थानुसारं प्रत्येकं 210 दिवसेषु भवति अस्मिन् शुभसमये पृथिव्याः भ्रमणं कुर्वतां पैतृक-आत्मनां सम्मानं कृत्वा दुष्टस्य उपरि शुभस्य उत्सवं करोति अलङ्कारिकवेणुस्तम्भाः (पेन्जोर) "जनुर्" इति ताडपत्रेभ्यः निर्मितैः रङ्गिभिः अलङ्कारैः अलङ्कृताः वीथिः रेखाङ्कयन्ति । मन्दिरेषु अर्पणं भवति, कुटुम्बाः विशेषभोजार्थं एकत्र आगच्छन्ति । 5. चीनी नववर्ष: इंडोनेशिया-चीनी समुदायैः राष्ट्रव्यापिरूपेण उत्सवः, चीनी नववर्षं जीवन्तं अजगरनृत्यं,zith आतिशबाजी , लाल लालटेन,तथा पारम्परिकसिंहनृत्यप्रदर्शनानि प्रदर्शयति।उत्सवेषु परिवारस्य सदस्याः आगन्तुं बृहत् भोजनार्थं एकत्रिताः भवन्ति , मन्दिरेषु प्रार्थनां अर्पयन्ति , धनयुक्तानां रक्तलिफाफानां(Liu-see) सौभाग्यस्य आदानप्रदानं, अजगरनौकादौडं च पश्यन्। एते उत्सवाः इन्डोनेशियादेशस्य विविधसांस्कृतिकवस्त्रस्य प्रतिनिधित्वं कुर्वन्ति, ये जनान् स्वविरासतां उत्सवं कर्तुं एकत्र आनयन्ति, देशस्य अन्तः एकतां पोषयन्ति च । तेषु राष्ट्रस्य परम्पराणां, विश्वासानां, रीतिरिवाजानां च रङ्गिणी मिश्रणं प्रतिबिम्बितम् अस्ति ।
विदेशव्यापारस्य स्थितिः
दक्षिणपूर्व एशियायां स्थितं इन्डोनेशियादेशः विविधव्यापारक्रियाकलापैः सह अस्य क्षेत्रे बृहत्तमा अर्थव्यवस्था अस्ति । वर्षेषु अन्तर्राष्ट्रीयव्यापारे अस्मिन् देशे महती वृद्धिः अभवत् । इन्डोनेशियादेशस्य प्राथमिकनिर्यातेषु खनिज-इन्धनं, तैलानि, आसवन-उत्पादाः इत्यादयः वस्तूनि सन्ति । एतानि वस्तूनि तस्य कुलनिर्यातस्य पर्याप्तं भागं धारयन्ति । अन्येषु महत्त्वपूर्णेषु निर्यातवस्तूनि रबर, ताडतैलं, काफी इत्यादीनि कृषिजन्यपदार्थानि सन्ति । आयातस्य दृष्ट्या इन्डोनेशियादेशः मुख्यतया निर्माणं, खननम् इत्यादीनां उद्योगानां कृते यन्त्राणि, उपकरणानि च आयातयति । अस्य घरेलु-आवश्यकतानां पोषणार्थं रसायनानि, इन्धनं च आयाति । चीनदेशः इन्डोनेशियादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, यस्य कुलव्यापारमात्रायाः महत्त्वपूर्णः भागः अस्ति । अन्येषु प्रमुखेषु व्यापारिकसाझेदारेषु जापान, सिङ्गापुर, भारत, दक्षिणकोरिया, अमेरिका च सन्ति । अपि च, इन्डोनेशिया-देशः अनेकानाम् क्षेत्रीय-आर्थिक-सम्झौतानां भागः अस्ति येषु व्यापार-विस्तारस्य सुविधा अभवत् । एतत् आसियान (दक्षिणपूर्व एशियाई राष्ट्रसङ्घस्य) सदस्यम् अस्ति, यत् सदस्यदेशेषु व्यापारितवस्तूनाम् शुल्कस्य न्यूनीकरणेन वा उन्मूलनेन वा क्षेत्रीयसमायोजनं प्रवर्धयति राष्ट्रेण आस्ट्रेलिया-जापान-सहितैः देशैः सह विविध-द्विपक्षीय-मुक्त-व्यापार-सम्झौताः (FTA) अपि कृताः येन सुदृढ-विपण्य-प्रवेशद्वारा व्यापार-अवकाशान् वर्धयितुं शक्यते परन्तु अद्यत्वे दृढव्यापारक्रियाकलापानाम् अभावेऽपि; इण्डोनेशियादेशे देशस्य अन्तः क्षेत्राणां मध्ये संपर्कं वर्धयितुं आधारभूतसंरचनासुविधासु सुधारः, आयातनिर्यातप्रक्रियाः आन्तरिकरूपेण अपि च अन्तर्राष्ट्रीयरूपेण च सुदृढाः कर्तुं रसदव्यवस्थानां अनुकूलनं च इत्यादीनां चुनौतीनां सामनां करोति
बाजार विकास सम्भावना
दक्षिणपूर्व एशियायाः बृहत्तमा अर्थव्यवस्था विश्वस्य उदयमानविपण्येषु अन्यतमः इति रूपेण इन्डोनेशियादेशस्य विदेशव्यापारविपण्यविस्तारस्य महती सम्भावना वर्तते व्यापारविकासस्य दृष्ट्या इन्डोनेशियादेशस्य आशाजनकदृष्टिकोणे अनेके कारकाः योगदानं ददति । प्रथमं इन्डोनेशियादेशे जनसांख्यिकीयलाभस्य गर्वः अस्ति यत्र २७ कोटिजनसंख्या अधिका अस्ति । एषः विशालः उपभोक्तृ-आधारः इन्डोनेशिया-विपण्यं प्रविष्टुं वा स्वस्य विद्यमान-उपस्थितिं विस्तारयितुं वा इच्छन्तीनां व्यवसायानां कृते अपार-अवकाशान् प्रस्तुतं करोति । तदतिरिक्तं एषा वर्धमानजनसंख्या आयातितवस्तूनाम् आन्तरिकउपभोगस्य वर्धनस्य सम्भावनां प्रददाति । द्वितीयं, इन्डोनेशियादेशे खनिजाः, कृषिजन्यपदार्थाः च समाविष्टाः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति । अस्य विविधवस्तूनाम् अन्यदेशेभ्यः आवश्यकस्य कच्चामालस्य विश्वसनीयं स्रोतः गन्तव्यं रूपेण स्थापयति । एतत् बहुमूल्यं संसाधनं निर्यात-उन्मुख-उद्योगानाम् समृद्ध्यर्थं प्रचुर-अवकाशान् प्रदाति । अपि च, १७,००० तः अधिकैः द्वीपैः युक्तं द्वीपसमूहराष्ट्रत्वेन इन्डोनेशियादेशस्य विशालाः समुद्रीयसम्पदः, मत्स्यपालनम्, जलकृषिः इत्यादिषु क्षेत्रेषु क्षमता च अस्ति एते क्षेत्राः आन्तरिक उपभोगे निर्यातयोः च अधिकं योगदानं दातुं शक्नुवन्ति । अपि च, इन्डोनेशिया-सर्वकारेण सम्पूर्णे देशे आधारभूतसंरचनाविकासस्य उन्नयनार्थं विविधाः उपायाः कार्यान्विताः सन्ति । एषः निरन्तरः प्रयासः इन्डोनेशिया-देशस्य अन्तः क्षेत्राणां मध्ये उत्तम-संपर्कस्य सुविधां करोति, तथैव विश्वव्यापीभिः प्रमुखैः व्यापारिक-साझेदारैः सह परिवहन-जालं वर्धयति उन्नत आधारभूतसंरचना निर्विघ्नविदेशव्यापारसमायोजनाय आवश्यकानां कुशलरसदसञ्चालनानां समर्थनं करोति। तदतिरिक्तं इन्डोनेशियादेशेन अन्यैः देशैः सह वार्तायां कृताः मुक्तव्यापारसम्झौताः (FTA) अन्तर्राष्ट्रीयव्यापारसाझेदारीप्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति । सहभागिराष्ट्रानां मध्ये विशिष्टवस्तूनाम् सेवानां च शुल्कं वा कोटा इत्यादीनां बाधानां न्यूनीकरणेन एते एफटीए इन्डोनेशियानिर्यातकान् नूतनबाजारेषु प्राधान्यप्रवेशं प्रदास्यन्ति, तथा च विनिर्माणं वा सेवां वा इत्यादिषु महत्त्वपूर्णक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयन्ति तथापि उपरि उल्लिखितानां एतेषां सकारात्मकपक्षानाम् अभावेऽपि केचन आव्हानाः सन्ति ये इन्डोनेशियादेशस्य विदेशव्यापारक्षमतां पूर्णतया साकारं कर्तुं बाधितुं शक्नुवन्ति यथा नियामकजटिलताः , पारदर्शितायाः विषयाः , भ्रष्टाचारस्तरः इत्यादयः |. In conclusion , सहायकमूलसंरचनाविकासानां अनुकूलमुक्तव्यापारसमझौतानां (FTAs) च सह प्रचुरसंसाधनैः सह संयुक्तस्य विशालजनसंख्यायाः आकारस्य कारणात्, इन्डोनेशिया विदेशव्यापारे स्वस्य वैश्विकपदचिह्नस्य विस्तारार्थं आशाजनकसंभावनाः प्रदर्शयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा इन्डोनेशिया-विपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा स्थानीय-प्राथमिकता, प्रवृत्तिः, संस्कृतिः च विचारयितुं अत्यावश्यकम् । इन्डोनेशिया-देशे विविधजनसंख्या, वर्धमानः मध्यमवर्गः च अस्ति, अतः अन्तर्राष्ट्रीयव्यापारस्य आकर्षकं गन्तव्यं भवति । इण्डोनेशियादेशस्य विदेशव्यापारबाजारस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य केचन युक्तयः अत्र सन्ति । 1. उपभोक्तृविद्युत् : इन्डोनेशियादेशे प्रौद्योगिक्याः स्वीकरणस्य उदयेन स्मार्टफोन, लैपटॉप्, टैब्लेट्, स्मार्टगृहयन्त्राणि इत्यादीनि उपभोक्तृविद्युत्साधनानाम् अत्यधिकं आवश्यकता वर्तते। 2. फैशनं परिधानं च : इन्डोनेशिया-देशस्य जनानां फैशन-बोधः प्रबलः अस्ति, वैश्विक-फैशन-प्रवृत्तिः च निकटतया अनुसरणं कुर्वन्ति । ड्रेस्, टी-शर्ट्, डेनिम-वेयर, एक्सेसरीज (हैण्डबैग/वॉलेट्), औपचारिक-आकस्मिक-शैल्याः पूर्तिं कुर्वन्तः जूताः इत्यादीनां ट्रेण्डी-वस्त्र-वस्तूनाम् चयनं कुर्वन्तु । 3. खाद्यं पेयं च : इन्डोनेशियादेशस्य भोजने अद्वितीयस्वादाः मसालाः च प्राप्यन्ते ये स्थानीयग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति। उच्चगुणवत्तायुक्तानि खाद्यपदार्थानि यथा कॉफीबीन्स् (इण्डोनेशिया प्रीमियमकॉफी उत्पादयति), स्नैक्स (स्थानीय स्वादिष्टानि वा इन्डोनेशियानिभिः प्रशंसितानि अन्तर्राष्ट्रीयब्राण्ड्), स्वस्थभोजनविकल्पानि (जैविक/शाकाहारी/लसः मुक्ताः) इत्यादीनां प्रचारं कर्तुं विचारयन्तु। 4. Health & wellness: इन्डोनेशियादेशे स्वास्थ्य-सचेतना प्रवृत्तिः गतिं प्राप्नोति। उष्णकटिबंधीयजलवायुसंपर्कस्य कारणेन आहारपूरकं (विटामिन/खनिजं), जैविक/प्राकृतिक त्वचासंरक्षणउत्पादं वा पराबैंगनीसंरक्षणगुणयुक्तं सौन्दर्यप्रसाधनं वा प्रदातुं पश्यन्तु। 5. गृहसज्जा: पारम्परिक-इण्डोनेशिया-सौन्दर्यशास्त्रेण सह समकालीन-डिजाइनस्य संतुलनं करणं आकर्षकं भवितुमर्हति ये उपभोक्तृभ्यः अद्वितीय-गृहसज्जा-वस्तूनि यथा स्थानीयसामग्रीभ्यः (लकड़ी/रतन/बांस) निर्मिताः फर्निचरस्य टुकडयः अथवा स्थानीयविरासतां प्रदर्शयन्तः शिल्पकृतयः/कलाकृतयः इच्छन्ति। 6. व्यक्तिगत-परिचर्या-उत्पादाः : व्यक्तिगत-संस्कारः इन्डोनेशिया-संस्कृतेः महत्त्वपूर्णः पक्षः अस्ति; अतः त्वचासंरक्षण/स्नान/शरीर/केशसंरक्षण-उत्पादाः इत्यादीनां व्यक्तिगत-परिचर्या-वस्तूनाम् सदैव माङ्गल्यं भवति । 7.कृषि उत्पाद; समृद्धजैवविविधतायाः & उर्वरभूमिना च प्रसिद्धः कृषिदेशः इति नाम्ना; सम्भाव्यनिर्यात-कृषि-उत्पाद-प्रकाराः ताडतैलं/उष्णकटिबंधीयफलं/कोको/कॉफी/मसालाः सन्ति स्मर्यतां यत् सर्वेक्षण/केन्द्रितसमूहानां माध्यमेन विपण्यसंशोधनं, स्थानीय उपभोक्तृव्यवहारस्य अध्ययनं, इन्डोनेशियायाः रुचिं प्राधान्यं च अनुरूपं उत्पादानाम् अनुरूपीकरणं च इन्डोनेशियायाः विपण्यस्य कृते उष्णविक्रयवस्तूनाम् सफलतया चयनस्य महत्त्वपूर्णपदार्थाः सन्ति। तदतिरिक्तं स्थानीयवितरकैः अथवा ई-वाणिज्यमञ्चैः सह सम्बन्धनिर्माणं इन्डोनेशिया-विपण्ये भवतः प्रवेशस्य समर्थनं करिष्यति ।
ग्राहकलक्षणं वर्ज्यं च
इन्डोनेशियादेशः समृद्धसांस्कृतिकविरासतां विविधग्राहकलक्षणैः च प्रसिद्धः अस्ति । इन्डोनेशियादेशे संचालितव्यापाराणां कृते एतेषां ग्राहकगुणानां वर्जनानाञ्च अवगमनं अत्यावश्यकम् अस्ति । इन्डोनेशियादेशस्य ग्राहकानाम् एकं प्रमुखं लक्षणं व्यक्तिगतसम्बन्धेषु तेषां उच्चमूल्यं भवति । इन्डोनेशियादेशीयाः व्यावसायिकव्यवहारं कर्तुं पूर्वं विश्वासनिर्माणं व्यक्तिगतसम्बन्धस्थापनं च प्राथमिकताम् अददात् । अस्य अर्थः अस्ति यत् इन्डोनेशियादेशस्य ग्राहकैः सह सम्बन्धं विकसितुं समयः भवितुं शक्नोति, यतः ते प्रायः स्वपरिचितैः विश्वासैः च व्यक्तिभिः सह व्यापारं कर्तुं रोचन्ते । इन्डोनेशियादेशस्य उपभोक्तृव्यवहारस्य अन्यः महत्त्वपूर्णः पक्षः मूल्यवार्तायां तेषां प्रवृत्तिः अस्ति । देशे विशेषतया विपण्यस्थानात् लघुव्यापारात् वा मालस्य सेवायाः वा क्रयणे सौदामिकी सामान्या प्रथा अस्ति । ग्राहकाः स्वक्रयणनिर्णयं न्याय्यं कर्तुं छूटं वा मूल्यवर्धनं वा अपेक्ष्य मैत्रीपूर्णं सौदान् कर्तुं प्रवृत्ताः भवेयुः । तदतिरिक्तं इन्डोनेशियादेशिनः मुखस्य रक्षणं वा स्वस्य प्रतिष्ठायाः संरक्षणं वा महत्त्वं ददति । कस्यचित् मुक्ततया आलोचनायाः कारणेन मुखस्य हानिः भवितुम् अर्हति, तस्य परिणामेण व्यापारसम्बन्धेषु तनावः भवितुम् अर्हति । एवं ग्राहकैः सह उत्तमं सम्बन्धं स्थापयितुं कम्पनीनां कृते सार्वजनिकरूपेण न अपितु रचनात्मकरूपेण निजीरूपेण च प्रतिक्रियां वा मतं वा प्रसारयितुं महत्त्वपूर्णम् अस्ति। अपि च, स्थानीयरीतिरिवाजानां परम्पराणां च अवगमनं इन्डोनेशियादेशे व्यापारं कुर्वन् सम्भाव्यनिषेधानां मार्गदर्शने सहायकं भवितुम् अर्हति । यथा, एतत् अवगन्तुं महत्त्वपूर्णं यत् वामहस्तेन उपहारं दातुं वा तर्जनीयाः उपयोगेन कस्मैचित् प्रत्यक्षतया दर्शयितुं वा इन्डोनेशिया-संस्कृतौ अनादरपूर्णं कार्यं मन्यते। अपि च, धर्मस्य अथवा राजनैतिकविषयाणां चर्चायां संवेदनशीलता महत्त्वपूर्णा यतः एते विषयाः देशस्य विविधधार्मिकपरिदृश्यस्य कारणेन देशस्य अन्तः केषाञ्चन व्यक्तिनां कृते अत्यन्तं संवेदनशीलाः भवितुम् अर्हन्ति समग्रतया, व्यक्तिगतसम्बन्धानां महत्त्वं स्वीकृत्य, वार्ताप्रथानां आलिंगनं कृत्वा, संचारशैल्याः विषये स्थानीयरीतिरिवाजानां सम्मानं कृत्वा, वामहस्तस्य उपहारदानं वा प्रत्यक्षतया कस्यचित् प्रति अङ्गुलीः दर्शयितुं इत्यादीनां विशिष्टानां इशाराणां परिहारेन – व्यवसायाः निर्माणकाले इन्डोनेशियायाः अद्वितीयग्राहकलक्षणानाम् माध्यमेन सफलतया नेविगेट् कर्तुं शक्नुवन्ति परस्परं लाभप्रदं साझेदारी।
सीमाशुल्क प्रबन्धन प्रणाली
इण्डोनेशियादेशे देशे प्रवेशं कुर्वतां वा निर्गच्छन्तीनां व्यक्तिनां कृते सीमाशुल्क-आप्रवासन-प्रबन्धन-व्यवस्था सुस्थापिता अस्ति । इन्डोनेशिया-विमानस्थानके आगमनसमये यात्रिकाः स्वस्य पासपोर्ट्, वीजा (यदि प्रयोज्यम्), तथा च सम्पूर्णं जहाज-प्रवेश/अवरोहण-कार्डं प्रस्तुतुं बाध्यन्ते यत् सामान्यतया विमानयाने वितरितं भवति अथवा आगमनसमये उपलभ्यते यात्रिकाणां पासपोर्टनियन्त्रणार्थं आप्रवासनरेखासु पङ्क्तिं स्थापयितुं आवश्यकता भवितुम् अर्हति, यत्र अधिकारिणः यात्रादस्तावेजानां सत्यापनं कुर्वन्ति, पासपोर्ट्-मुद्रापत्राणि च मुद्रयन्ति । इन्डोनेशियादेशे प्रवेशे वा निर्गमने वा सर्वेषां सीमाशुल्कविनियमानाम् अनुपालनं अत्यावश्यकम्। एतेषु नियमेषु मद्यं, तम्बाकू-उत्पादाः, औषध-विधानं विना औषधं, अग्निबाण-मादक-द्रव्याणि, अश्लील-सामग्री च इत्यादीनां वस्तूनाम् सीमाः सन्ति । तदतिरिक्तं कतिपयानां पशुजातीनां वनस्पतिजातीनां च विशेषानुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति । यात्रिकाः आगमनसमये शुल्कमुक्तसीमाम् अतिक्रम्य यत्किमपि मालम् अथवा प्रतिबन्धितवस्तूनि घोषयेयुः । तत् न कृत्वा दण्डः वा मालस्य जब्धः वा भवितुम् अर्हति । इन्डोनेशिया अपि मादकद्रव्यकायदानानि कठोररूपेण प्रवर्तयति यत्र मादकद्रव्यसम्बद्धानां अपराधानां कृते कठोरदण्डः भवति यत्र धारणं, तस्करी च भवति । यात्रिकाः सावधानाः भवेयुः यत् ते अज्ञातरूपेण किमपि अवैधद्रव्यं न परिवहनं कुर्वन्ति यतः तेषां सामाने यत् वहति तस्य उत्तरदायी तेषां भवति । इन्डोनेशियादेशे विदेशीयमुद्रां आनयितुं प्रतिबन्धाः नास्ति; तथापि 10 कोटिभ्यः अधिकं IDR (Indonesian Rupiah) आनयन् आगमनसमये वा प्रस्थानसमये वा घोषितव्यम्। महामारी अथवा कोविड-१९ सहित संक्रामकरोगाणां प्रकोपस्य समये विमानस्थानकेषु स्वास्थ्यपरीक्षणस्य विषये - यात्रिकाणां वर्तमानपरिस्थित्यानुसारं तापमानपरीक्षां कृत्वा अतिरिक्तस्वास्थ्यप्रपत्राणि भर्तुं आवश्यकता भवितुम् अर्हति। समग्रतया, आगन्तुकानां कृते यात्रां कर्तुं पूर्वं स्थानीयदूतावासैः/वाणिज्यदूतावासैः सह परामर्शं कृत्वा अथवा आधिकारिकसरकारीजालस्थलानां जाँचं कृत्वा वा इन्डोनेशियादेशस्य सीमाशुल्कविनियमैः परिचितः भवितुं महत्त्वपूर्णम् अस्ति। एतेषां मार्गदर्शिकानां पालनेन इन्डोनेशियादेशस्य कानूनानां सांस्कृतिकमान्यतानां च सम्मानं कुर्वन् प्रवेश/निर्गमनप्रक्रिया सुचारुरूपेण सुनिश्चिता भविष्यति।
आयातकरनीतयः
इन्डोनेशिया दक्षिणपूर्व एशियायां स्थितः द्वीपसमूहदेशः अस्ति, यः विशालाः प्राकृतिकसंसाधनानाम्, वर्धमानस्य अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । विश्वव्यापारसङ्गठनस्य (WTO) सदस्यत्वेन इन्डोनेशियादेशेन देशे मालस्य प्रवाहस्य नियमनार्थं कतिपयानि आयातकरनीतीनि स्थापितानि सन्ति । इन्डोनेशियादेशे प्रविष्टानां आयातानां वस्तूनाम् उपरि सामान्यतया आयातशुल्कं भवति, यस्य गणना उत्पादानाम् सीमाशुल्कमूल्याधारितं भवति । आयातशुल्कस्य दराः मालस्य प्रकारः, तस्य उत्पत्तिः, कस्यापि प्रयोज्यव्यापारसम्झौतानां इत्यादीनां विविधकारकाणां आधारेण भिन्नाः भवितुम् अर्हन्ति इन्डोनेशिया-सर्वकारः नियमितरूपेण एतान् दरानाम् अद्यतनीकरणं समायोजनं च करोति यत् परिवर्तनशील-आर्थिक-स्थितीनां, व्यापार-सम्बन्धानां च प्रतिबिम्बं भवति । आयातशुल्कस्य अतिरिक्तं इन्डोनेशियादेशे अधिकांशेषु आयातितेषु उत्पादेषु मूल्यवर्धितकरः (VAT) अपि गृह्यते । सम्प्रति वैट्-दरः १०% इति निर्धारितः अस्ति किन्तु सर्वकारीय-अधिकारिभिः परिवर्तनं भवितुम् अर्हति । आयातकाः सीमाशुल्कद्वारा स्ववस्तूनि स्वच्छं कर्तुं पूर्वं एतत् करं दातुं बाध्यन्ते । कतिपयेषु उत्पादवर्गेषु सामान्यआयातशुल्कं वैट् च विहाय अतिरिक्तविशिष्टकरः आरोपितः भवितुम् अर्हति । यथा, विलासिनीवस्तूनि अथवा पर्यावरणस्य हानिकारकपदार्थाः तेषां उपभोगं निरुत्साहयितुं उद्दिश्य अधिकं करं वा पर्यावरणीयं वा आकर्षयितुं शक्नुवन्ति । सटीक सीमाशुल्कमूल्यानि निर्धारयितुं सुचारु आयातस्य सुविधां कर्तुं च आयातितवस्तूनाम् आकलनं इन्डोनेशियायाः सीमाशुल्कपदाधिकारिभिः क्रियते ये आयातकैः प्रदत्तानां चालानानां वा अन्येषां प्रासंगिकदस्तावेजानां सत्यापनम् कुर्वन्ति इन्डोनेशियादेशे व्यापारं कर्तुं वा तत्र स्वस्य उत्पादानाम् निर्यातं कर्तुं वा इच्छन्तः व्यापारिणः पूर्वमेव एतैः आयातकरनीतिभिः परिचिताः भवेयुः इति महत्त्वपूर्णम्। इन्डोनेशिया-देशस्य सीमाशुल्क-विनियमानाम् विशेषज्ञतां विद्यमानानाम् सीमाशुल्क-एजेण्टैः अथवा कानूनी-सल्लाहकारैः सह परामर्शं कृत्वा अन्तर्राष्ट्रीय-व्यापार-सञ्चालने अधिकतम-दक्षतां प्राप्तुं राष्ट्रिय-आवश्यकतानां अनुपालनं सुनिश्चित्य सहायकं भवितुम् अर्हति स्मर्यतां यत् वैश्विकव्यापारगतिशीलतायाः अथवा घरेलु-आर्थिक-प्राथमिकतानां विकासस्य कारणेन एताः नीतयः कालान्तरे परिवर्तनस्य अधीनाः सन्ति; अतः वर्तमानविनियमानाम् अद्यतनं भवितुं इन्डोनेशियादेशेन सह अन्तर्राष्ट्रीयव्यापारं कुर्वतां व्यवसायानां कृते लाभप्रदं सिद्धं भविष्यति।
निर्यातकरनीतयः
इन्डोनेशियादेशस्य निर्यातवस्तुकरनीतेः उद्देश्यं आर्थिकवृद्धिं पोषयितुं, घरेलुउद्योगानाम् रक्षणं च अस्ति । देशे बहुमूल्यसंसाधनानाम् बहिर्प्रवाहस्य प्रबन्धनार्थं, स्थानीयउत्पादनस्य प्रवर्धनार्थं, राजस्वं च प्राप्तुं निर्यातितवस्तूनाम् उपरि करविनियमानाम् एकां श्रेणीं कार्यान्वितम् अस्ति इन्डोनेशियादेशस्य निर्यातनीतेः एकः महत्त्वपूर्णः पक्षः कतिपयेषु उत्पादेषु शुल्कस्य आरोपणम् अस्ति । सर्वकारः विभिन्नवस्तूनाम् उपरि परिवर्तनशीलदराणि गृह्णाति, येषु कृषिजन्यपदार्थाः, खनिजाः, वस्त्राणि, निर्मितवस्तूनि च समाविष्टानि भवितुम् अर्हन्ति । एतानि दराः मार्केट्-माङ्गं, घरेलु-उद्योगैः सह स्पर्धा, इन्डोनेशिया-देशस्य समग्र-व्यापार-सन्तुलनस्य उद्देश्यम् इत्यादीनां कारकानाम् आधारेण निर्धारिताः भवन्ति । तदतिरिक्तं इन्डोनेशियादेशेन स्थानीयआवश्यकतानां प्राथमिकताम् अथवा प्राकृतिकसंसाधनानाम् संरक्षणार्थं निर्यातप्रतिबन्धाः अथवा विशिष्टवस्तूनाम् प्रतिबन्धाः प्रवर्तन्ते यथा, निकेल-अयस्क-सदृशानि कच्चानि खनिजाः देशस्य अन्तः अधःप्रवाह-प्रक्रियाकरणस्य प्रवर्धनार्थं सीमानां अधीनाः सन्ति । एषा रणनीतिः मूल्य-संवर्धनं वर्धयितुं, इन्डोनेशिया-देशस्य जनानां कृते अधिकानि कार्य-अवकाशानि सृजितुं च प्रयतते । अपि च इन्डोनेशियादेशः स्वस्य करनीतिद्वारा निर्यातकानां कृते विविधानि प्रोत्साहनं प्रदाति । निर्यातकाः सर्वकारेण निर्दिष्टविशिष्टपरिस्थितौ करमुक्तिं वा न्यूनीकृतदरेण वा पात्राः भवितुम् अर्हन्ति । एतेषां प्रोत्साहनानाम् उद्देश्यं भवति यत् व्यावसायिकान् अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः संलग्नं कर्तुं प्रोत्साहयितुं तथा च एकत्रैव राष्ट्रियप्रतिस्पर्धां वर्धयितुं। उल्लेखनीयं यत् इन्डोनेशिया आर्थिकलक्ष्यैः वैश्विकविपण्यस्थितैः च सह सङ्गतिं सुनिश्चित्य समये समये स्वस्य निर्यातवस्तुकरनीतेः समीक्षां करोति। फलतः निर्यातकाः स्वक्षेत्रविशेषसम्बद्धेषु शुल्कदरेषु वा नियमेषु वा यत्किमपि परिवर्तनं भवति तस्य विषये सूचिताः भवेयुः । समग्रतया, इन्डोनेशियायाः निर्यातवस्तुकरनीतिः सावधानीपूर्वकं संतुलितं दृष्टिकोणं प्रतिबिम्बयति यत् आर्थिकविकासं संसाधनसंरक्षणं च द्वौ अपि अन्वेषयति, तथा च स्थानीयोद्योगानाम् अनुचितविदेशीयप्रतिस्पर्धायाः रक्षणं करोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
इन्डोनेशिया दक्षिणपूर्व एशियायां विविध अर्थव्यवस्थायुक्तः देशः अस्ति, तस्य निर्यात-उद्योगः च तस्य आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति । निर्यातितानां उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चित्य देशे अनेकानि निर्यातप्रमाणपत्राणि कार्यान्वितानि सन्ति । इन्डोनेशियादेशे प्रयुक्तेषु मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (COO) अस्ति । एतत् दस्तावेजं सत्यापयति यत् निर्यातिताः मालाः इन्डोनेशियादेशस्य अन्तः एव उत्पादिताः, निर्मिताः, संसाधिताः वा आसन् । अन्तर्राष्ट्रीयविपण्येषु इन्डोनेशियादेशस्य उत्पादानाम् प्राधान्यशुल्कव्यवहारं स्थापयितुं साहाय्यं करोति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं हलालप्रमाणीकरणम् अस्ति । यतो हि इन्डोनेशिया-देशे वैश्विकरूपेण सर्वाधिकं मुस्लिमजनसंख्या अस्ति, अतः एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् खाद्यानि, पेयानि, औषधानि, अन्ये च उपभोक्तृ-उत्पादाः इस्लामिक-आहार-कायदानानां अनुपालनं कुर्वन्ति एते उत्पादाः कस्यापि हरम (निषिद्ध) पदार्थानां वा प्रथानां वा मुक्ताः इति गारण्टी ददाति । ताडतैलं वा कोकोबीन्स् इत्यादीनां कृषिनिर्यातानां कृते इन्डोनेशियादेशः स्थायिकृषिजालप्रमाणीकरणस्य उपयोगं करोति । एतत् प्रमाणीकरणं सूचयति यत् कृषिजन्यपदार्थानाम् उत्पादनं पर्यावरणस्य हानिं न कृत्वा श्रमिकानाम् अधिकारानां उल्लङ्घनं न कृत्वा स्थायिरूपेण कृतम् आसीत्। विभिन्नानां उद्योगानां कृते एतेषां विशिष्टप्रमाणीकरणानां अतिरिक्तं ISO 9001:2015 गुणवत्ताप्रबन्धनप्रणालीप्रमाणीकरणम् इत्यादीनि सामान्यगुणवत्ताप्रमाणपत्राणि अपि सन्ति एतत् प्रमाणपत्रं सुनिश्चितं करोति यत् कम्पनीभिः उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च निरन्तरं प्रदातुं मानकीकृतप्रक्रियाः प्रक्रियाश्च कार्यान्विताः सन्ति। एते सर्वे निर्यातप्रमाणपत्राणि आवश्यकमानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य इन्डोनेशियाव्यापाराणां अन्तर्राष्ट्रीयग्राहकैः सह विश्वासनिर्माणे सहायकाः भवन्ति । ते उत्पादस्य गुणवत्तामानकानां निर्वाहेन उपभोक्तृणां स्वास्थ्यस्य कल्याणस्य च रक्षणं कुर्वन्तः वैश्विकरूपेण इन्डोनेशियादेशस्य निर्यातस्य प्रचारार्थं योगदानं ददति।
अनुशंसित रसद
इन्डोनेशिया दक्षिणपूर्व एशियायां स्थितः विशालः विविधः च देशः अस्ति, यः अद्भुतदृश्यैः, समृद्धसंस्कृतेः, चञ्चलनगरैः च प्रसिद्धः अस्ति । यदा इन्डोनेशियादेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः पक्षाः सन्ति । प्रथमं रसद-उद्योगे परिवहनस्य महत्त्वपूर्णा भूमिका अस्ति । इन्डोनेशियादेशे मार्गाः, रेलमार्गाः, वायुमार्गाः, समुद्रमार्गाः च इत्यादयः विविधाः परिवहनविधयः प्राप्यन्ते । जकार्ता, सुरबाया इत्यादिषु प्रमुखनगरेषु मार्गजालं विस्तृतं सुविकसितं च अस्ति, येन घरेलुयानयानस्य वितरणस्य च सुविधा भवति । परन्तु चरमसमये यातायातस्य जामः एकः आव्हानः भवितुम् अर्हति । दीर्घदूरपरिवहनार्थं वा द्वीपेषु वा प्रदेशेषु वा बल्क-शिपमेण्ट्-कृते ये स्थलमार्गेण सुलभतया न प्राप्यन्ते, समुद्रमालवाहनम् आदर्शः विकल्पः अस्ति । इन्डोनेशिया-द्वीपसमूहराष्ट्रं युक्ताः सहस्राणि द्वीपाः सन्ति, अतः विश्वसनीयाः नौकायानमार्गाः तंजुङ्ग् प्रियोक् (जकार्ता), तञ्जुङ्ग पेराक् (सुराबाया), बेलावान् (मेडान्), मकासर (दक्षिणसुलावेसी) इत्यादीनां प्रमुखबन्दरगाहान् सम्बध्दयन्ति इन्डोनेशियादेशे विमानमालवाहनसेवानां दृष्ट्या सोएकार्नो-हट्टा-अन्तर्राष्ट्रीयविमानस्थानकं (जकार्ता), न्गुराहराय-अन्तर्राष्ट्रीयविमानस्थानकं (बाली) इत्यादयः प्रमुखाः अन्तर्राष्ट्रीयविमानस्थानकानि विभिन्नवैश्विकगन्तव्यस्थानैः सह सम्पर्कयुक्तानि कुशलमालनियन्त्रणसुविधाः प्रददति एते विमानस्थानकानि मालवाहकयात्रीविमानानाम् अपि च समर्पितानां मालवाहकविमानसेवानां केन्द्रत्वेन कार्यं कुर्वन्ति । रसदस्य अन्यः महत्त्वपूर्णः पक्षः गोदामसुविधाः सन्ति । जकार्ता, सुरबाया इत्यादिषु प्रमुखनगरेषु विभिन्नानां उद्योगानां भण्डारणस्य आवश्यकतां पूरयितुं आधुनिकप्रौद्योगिक्या सुसज्जिताः असंख्याकाः गोदामाः सन्ति । एते गोदामाः सूचीप्रबन्धनप्रणाली, नाशवन्तवस्तूनाम् अथवा औषधानां कृते तापमाननियन्त्रितभण्डारणस्थानानि, अन्तर्राष्ट्रीयरूपेण मालस्य आयातं निर्यातं वा कुर्वन् इन्डोनेशियायाः बन्दरगाहेषु वा विमानस्थानकेषु सुचारु सीमाशुल्कनिष्कासनप्रक्रियाः सुनिश्चित्य विश्वसनीयैः सीमाशुल्क-एजेण्टैः सह उत्तमसम्बन्धं स्थापयति येषां आयात/निर्यातदस्तावेजीकरणप्रक्रियाणां माध्यमेन कुशलतापूर्वकं नेविगेट् कर्तुं विशेषज्ञता अस्ति, अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां महत्त्वपूर्णं लाभं दातुं शक्नोति। अन्तिमे परन्तु महत्त्वपूर्णतया आपूर्तिशृङ्खलादृश्यतां वर्धयितुं शक्यते यथा डिजिटलमञ्चानां उपयोगेन यथा ट्रैकिंग् सॉफ्टवेयरं यत् मालस्य गतिः स्थानं च वास्तविकसमये अद्यतनं ददाति। इन्डोनेशियादेशस्य अनेकाः रसदकम्पनयः एतादृशीः सेवाः प्रदास्यन्ति, येन व्यवसायाः स्वसञ्चालनं सुव्यवस्थितं कर्तुं ग्राहकसन्तुष्टिं च सुधारयितुं शक्नुवन्ति । निष्कर्षतः, इन्डोनेशिया स्वस्य विविधपरिवहनविकल्पैः, सुसज्जितगोदामैः, कुशलैः सीमाशुल्कनिष्कासनप्रक्रियाभिः, प्रौद्योगिकी-सञ्चालितैः आपूर्तिशृङ्खलासमाधानैः च सह विविधान् रसद-अवकाशान् प्रस्तुतं करोति इन्डोनेशिया-बाजारस्य गहन-अवगमनं येषां प्रतिष्ठित-स्थानीय-साझेदारानाम् अस्ति, तेषां सह कार्यं करणं व्यावसायिकानां सम्भाव्य-चुनौत्यं नेविगेट् कर्तुं, अस्मिन् गतिशील-दक्षिण-पूर्व-एशिया-राष्ट्रे सशक्तं पदस्थानं स्थापयितुं च सहायकं भवितुम् अर्हति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिणपूर्व एशियायां जनसंख्यायुक्ता उदयमानः अर्थव्यवस्था इति रूपेण इन्डोनेशिया विभिन्नेषु उद्योगेषु टैपं कर्तुम् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते महत्त्वपूर्णान् अवसरान् प्रदाति देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये व्यावसायिकविकासस्य सुविधायां सहायकाः भवन्ति । अत्र केचन महत्त्वपूर्णाः सन्ति- १. 1. व्यापारप्रदर्शनानि : १. क) व्यापार एक्स्पो इन्डोनेशिया (TEI): अस्मिन् वार्षिककार्यक्रमे कृषिः, विनिर्माणं, रचनात्मकोद्योगाः, इत्यादीनि च समाविष्टानि विभिन्नक्षेत्रेषु इन्डोनेशियादेशस्य उत्पादानाम् सेवानां च प्रदर्शनं भवति। ख) विनिर्माण इन्डोनेशिया : विनिर्माणक्षेत्रेभ्यः सम्बद्धानां यन्त्राणां, उपकरणानां, सामग्रीप्रणालीनां, सेवानां च विषये केन्द्रीकृता प्रसिद्धा व्यापारप्रदर्शनी। ग) खाद्य एण्ड होटल इन्डोनेशिया : खाद्य एण्ड पेय उद्योगस्य कृते एकः प्रमुखः प्रदर्शनी यत्र स्थानीयाः अन्तर्राष्ट्रीयाः च आपूर्तिकर्ताः सन्ति। 2. अन्तर्राष्ट्रीयसंजालमञ्चाः : १. क) बेक्राफ् महोत्सवः : इन्डोनेशियादेशस्य क्रिएटिव इकोनॉमी एजेन्सी (बेक्रफ) इत्यनेन आयोजितः अयं महोत्सवः विभिन्नक्षेत्रेभ्यः क्रिएटिव्-जनानाम् अन्तर्राष्ट्रीयस्तरस्य सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति ख) राष्ट्रियनिर्यातविकासकार्यक्रमः (PEN): PEN निर्यातस्य प्रवर्धनार्थं व्यापारमिशनं क्रेता-विक्रेता-समागमं च आयोजयति; इदं इन्डोनेशियादेशस्य निर्यातकानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये संजालस्य अवसरान् सुलभं करोति । 3. ई-वाणिज्य मञ्चाः : १. क) टोकोपीडिया : दक्षिणपूर्व एशियायाः बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमः इति नाम्ना टोकोपीडिया व्यवसायान् डिजिटल-मञ्चानां माध्यमेन स्वस्य उपभोक्तृ-परिधिं विस्तारयितुं शक्नोति ख) लाजाडा : अन्यत् लोकप्रियं ई-वाणिज्यमञ्चं यत् इन्डोनेशियादेशस्य कोटिकोटिसंभाव्यग्राहकैः सह व्यवसायान् सम्बध्दयति। ग) बुकलापाकः : एकः अभिनवः ऑनलाइन-बाजारः यः सम्पूर्णे इन्डोनेशिया-देशस्य विक्रेतारः राष्ट्रिय-वैश्विक-उपभोक्तृभ्यः अपि प्राप्तुं समर्थः भवति । 4. सरकारी उपक्रमाः : १. इन्डोनेशिया-सर्वकारः कर-प्रोत्साहनम् इत्यादीनां नीतीनां कार्यान्वयनेन अथवा विशेष-आर्थिक-क्षेत्राणां सुविधां कृत्वा अन्तर्राष्ट्रीय-क्रयणस्य प्रवर्धनार्थं महत्त्वपूर्णां भूमिकां निर्वहति यत्र विदेशीय-कम्पनयः कुशलतया कार्याणि स्थापयितुं शक्नुवन्ति 5. उद्योगविशिष्टचैनलः : १. इन्डोनेशियादेशः ताडतैलं, रबरं, अङ्गारं च; अतः प्रत्यक्षवार्तालापद्वारा अथवा विशेषवस्तूनाम् व्यापारमेलासु भागग्रहणद्वारा एतान् वस्तूनि अन्विष्यमाणान् अन्तर्राष्ट्रीयक्रेतृन् आकर्षयति । ज्ञातव्यं यत् कोविड्-१९ महामारीकारणात् अनेके आयोजनानि प्रदर्शनीश्च बाधितानि अथवा वर्चुअल् मञ्चेषु स्थानान्तरितानि सन्ति। परन्तु यथा यथा स्थितिः सुधरति तथा तथा भौतिकप्रदर्शनानि क्रमेण पुनः आरभ्यन्ते इति अपेक्षा अस्ति । सारांशेन, इन्डोनेशिया महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च श्रेणीं प्रदाति ये विभिन्नेषु उद्योगेषु अन्तर्राष्ट्रीयक्रेतृणां इन्डोनेशियाविक्रेतृभिः सह संयोजयितुं मञ्चरूपेण कार्यं कुर्वन्ति एते अवसराः दक्षिणपूर्व एशियायाः एकस्मिन् आशाजनक अर्थव्यवस्थायां व्यावसायिकविकासस्य पोषणं कर्तुं, विपण्यपरिधिविस्तारं च सहायकाः भवन्ति ।
दक्षिणपूर्व एशियायाः बृहत्तमेषु देशेषु अन्यतमः इन्डोनेशियादेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति, येषां उपयोगः तस्य निवासिनः सामान्यतया कुर्वन्ति । अत्र इन्डोनेशियादेशे केचन बहुधा प्रयुक्ताः अन्वेषणयन्त्राणि तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. गूगल - निःसंदेहं विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं, गूगलस्य उपयोगः इन्डोनेशियादेशे अपि बहुधा भवति । इन्डोनेशियादेशस्य उपयोक्तृणां कृते अस्य URL www.google.co.id इति अस्ति । 2. याहू - याहू सर्च इन्डोनेशियादेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यत्र विविधाः सेवाः, वेबसाइट्-स्थानानां विस्तृतनिर्देशिका च प्राप्यते । इन्डोनेशियादेशस्य उपयोक्तृणां कृते अस्य URL www.yahoo.co.id इति अस्ति । 3. Bing - Microsoft द्वारा विकसितं Bing जालसन्धानसेवाः अन्यविशेषताः च यथा चित्रं, विडियो अन्वेषणं च प्रदाति । इन्डोनेशियादेशस्य उपयोक्तृणां कृते URL www.bing.com/?cc=id अस्ति । 4. DuckDuckGo - गोपनीयतासंरक्षणनीतिभिः गैर-व्यक्तिगतपरिणामैः च प्रसिद्धः DuckDuckGo इत्यनेन इन्डोनेशियादेशे अपि गोपनीयता-सचेतव्यक्तिषु लोकप्रियता प्राप्ता अस्ति इन्डोनेशिया-देशस्य उपयोक्तृणां कृते URL duckduckgo.com/?q= अस्ति । 5. इकोसिया - एतत् पर्यावरण-अनुकूलं अन्वेषणयन्त्रम् अस्ति यत् स्वस्य सेवायाः माध्यमेन कृते प्रत्येकं ऑनलाइन अन्वेषणं कृत्वा विश्वे वृक्षान् रोपयितुं स्वस्य राजस्वस्य उपयोगं करोति। इन्डोनेशियादेशात् इकोसिया-नगरं प्राप्तुं URL www.ecosia.org/ इति अस्ति । 6. Kaskus Search Engine (KSE) - इन्डोनेशियादेशस्य प्रमुखेषु ऑनलाइनसमुदायेषु अन्यतमः Kaskus Forum केवलं तेषां मञ्चचर्चानां अन्तः सामग्रीं अन्वेष्टुं अनुकूलितं कस्टम् सर्चइञ्जिनं प्रदाति। भवान् kask.us/searchengine/ इत्यत्र तत् प्राप्तुं शक्नोति । 7. GoodSearch Indonesia - Ecosia इत्यस्य अवधारणायाः सदृशं किन्तु भिन्न-भिन्न-दान-कारणानां समर्थनेन सह, GoodSearch indonesian.goodsearch.com इत्यस्मात् स्वस्य मञ्चस्य माध्यमेन अन्वेषणं कुर्वन् उपयोक्तृभिः चयनित-विविध-दान-संस्थानां प्रति स्वस्य विज्ञापन-आयस्य भागं दानं करोति यद्यपि एते इन्डोनेशियादेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति तथापि एतत् ज्ञातव्यं यत् गूगलस्य व्यापकसूचकाङ्कस्य उपयोक्तृ-अनुकूलस्य च अनुभवस्य कारणेन मार्केट्-भागे महत्त्वपूर्णतया वर्चस्वं वर्तते

प्रमुख पीता पृष्ठ

दक्षिणपूर्व एशियायाः विविधः जीवन्तः च देशः इन्डोनेशिया स्वस्य पीतपृष्ठनिर्देशिकानां माध्यमेन विस्तृतानि सेवानि प्रदाति । अत्र इन्डोनेशियादेशस्य केचन मुख्यानि पीतपृष्ठानि सन्ति । 1. YellowPages.co.id: एषा YellowPages Indonesia इत्यस्य आधिकारिकजालस्थलम् अस्ति। देशस्य विभिन्नेषु उद्योगेषु क्षेत्रेषु च व्यापकव्यापारसूचीः सम्पर्कसूचना च प्रदाति । जालपुटम् : https://www.yellowpages.co.id/ 2. Indonesia.YellowPages-Ph.net: एषा ऑनलाइन निर्देशिका सम्पूर्णे इन्डोनेशियादेशस्य विभिन्ननगरेषु स्थानीयदुकानानि, भोजनालयाः, होटलानि, अस्पतालानि, इत्यादीनि च समाविष्टानि व्यवसायानां विस्तृतसूचीं प्रदाति। 3. Whitepages.co.id: White Pages Indonesia देशे सर्वत्र व्यक्तिनां व्यवसायानां च कृते दूरभाषसङ्ख्यानां अन्वेषणीयं आँकडाधारं प्रदाति। 4. Bizdirectoryindonesia.com: Biz Directory Indonesia एकः ऑनलाइन निर्देशिका अस्ति या उपयोक्तृभ्यः विभिन्नक्षेत्रेभ्यः यथा खुदरा, वित्त, प्रौद्योगिकी, स्वास्थ्यसेवा, शिक्षा, इत्यादिभ्यः स्थानीयकम्पनीभिः सह संयोजयति। 5. DuniaProperti123.com: इदं पीतं पृष्ठं विशेषतया इन्डोनेशियादेशे अचलसम्पत्सूचीषु केन्द्रितम् अस्ति। उपयोक्तारः विक्रयणार्थं वा किराये वा उपलभ्यमानानि अपार्टमेण्ट्, गृहाणि वा वाणिज्यिकसम्पत्तयः अन्वेष्टुं शक्नुवन्ति । 6. Indopages.net: Indopages इति मञ्चरूपेण कार्यं करोति यत्र व्यवसायाः इन्डोनेशियादेशस्य विभिन्नेषु क्षेत्रेषु सम्भाव्यग्राहकानाम् कृते स्वस्य उत्पादानाम् अथवा सेवानां प्रचारं कर्तुं शक्नुवन्ति। 7. Jasa.com/en/: जासा एकः ऑनलाइन-बाजारः अस्ति यः सेवाप्रदातृभ्यः ग्राहकैः सह संयोजयति यत् प्लम्बिङ्ग-मरम्मतं, खानपान-सेवा-छायाचित्रणम् इत्यादीनि व्यावसायिक-सेवाः इच्छन्ति, ये सर्वे इन्डोनेशिया-द्वीपसमूहे सन्ति इन्डोनेशियादेशस्य विशालेषु विपण्यस्थानेषु विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं वा देशस्य सीमान्तरे संचालितव्यापाराणां सम्पर्कविवरणं अन्वेष्टुं वा एतानि जालपुटानि बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति

प्रमुख वाणिज्य मञ्च

इन्डोनेशियादेशे वर्धमानस्य ऑनलाइन-शॉपिङ्ग्-विपण्यस्य आवश्यकतां पूरयन्तः अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र केचन मुख्याः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. टोकोपीडिया - 2009 तमे वर्षे स्थापितं टोकोपीडिया इन्डोनेशियादेशस्य बृहत्तमेषु ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । एतत् फैशनतः इलेक्ट्रॉनिक्सपर्यन्तं विविधानि उत्पादनानि प्रदाति, विक्रेतृणां क्रेतृणां च लोकप्रियं विकल्पं जातम् । जालपुटम् : www.tokopedia.com 2. Shopee - 2015 तमे वर्षे प्रारब्धः Shopee शीघ्रमेव प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विस्तृतश्रेणीं प्रदातुं मोबाईल-केन्द्रित-बाजाररूपेण लोकप्रियतां प्राप्तवान् सुरक्षितदेयताविकल्पाः, कतिपयानां वस्तूनाम् निःशुल्कं प्रेषणं च इत्यादीनि सुविधाजनकविशेषतानि अपि अत्र प्रदत्तानि सन्ति । वेबसाइट् : www.shopee.co.id 3. लाजाडा - 2012 तमे वर्षे आरब्धं लाजाडा दक्षिणपूर्व एशियायाः प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति यत् अलीबाबा-समूहेन 2016 तमे वर्षे अधिग्रहीतम् अस्ति ।इदं सम्पूर्णे इन्डोनेशिया-देशे विविध-ब्राण्ड्-विक्रेतृभ्यः इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृह-उपकरणं च समाविष्टं विविधं उत्पादं प्रदाति वेबसाइट् : www.lazada.co.id 4. बुकलापाक - 2010 तमे वर्षे लघुव्यापाराणां वा व्यक्तिनां वा प्रत्यक्षतया उपभोक्तृभ्यः स्वस्य उत्पादानाम् विक्रयणं कुर्वतां कृते एकस्य ऑनलाइन-बाजारस्य रूपेण स्थापितं बुकलापाकं ततः परं विस्तृत-उत्पाद-चयनेन सह, धोखाधड़ी-विरोधी-सूचना-अभियान-इत्यादीनां अभिनव-विशेषतानां च सह इन्डोनेशिया-देशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमं रूपेण विकसितम् अस्ति तस्य स्थले । वेबसाइटः www.bukalapak.com 5. ब्लिब्ली - 2009 तमे वर्षे ऑनलाइन-पुस्तकविक्रेतारूपेण स्थापितं परन्तु पश्चात् इलेक्ट्रॉनिक्स, फैशन, स्वास्थ्य-सौन्दर्य-उत्पादाः, गृह-उपकरणम् इत्यादीन् विविधान् अन्यवर्गान् समाविष्टुं स्वस्य प्रस्तावस्य विस्तारं कृतवान्, ब्लिब्ली-संस्थायाः उद्देश्यं ग्राहकानाम् कृते प्रतिष्ठितैः सह साझेदारीद्वारा समर्थितानि विश्वसनीयसेवानि प्रदातुं वर्तते ब्राण्ड्स्। जालपुटम् : www.blibli.com 6- JD.ID — JD.com तथा Digital Artha Media Group (DAMG) इत्येतयोः संयुक्त उद्यमः, JD.ID प्रसिद्धस्य चीनीयकम्पनी JD.com परिवारस्य भागः अस्ति यः इन्डोनेशियादेशे स्वग्राहकानाम् उत्पादानाम् विस्तृतश्रेणीं प्रदातुं केन्द्रितः अस्ति तथा च... विश्वसनीय सेवाएँ। वेबसाइटः www.jd.id एते इन्डोनेशियादेशे प्रचलितानां प्रमुखानां ई-वाणिज्यमञ्चानां कतिचन उदाहरणानि एव सन्ति । प्रत्येकं मञ्चं समृद्धे ई-वाणिज्य-बाजारे इन्डोनेशिया-उपभोक्तृणां विविध-आवश्यकतानां पूर्तये भिन्नानि विशेषतानि, लाभाः, उत्पाद-विविधाः च प्रदाति

प्रमुखाः सामाजिकमाध्यममञ्चाः

इन्डोनेशिया विश्वस्य चतुर्थः सर्वाधिकजनसंख्यायुक्तः देशः इति कारणतः विभिन्नैः मञ्चैः सह जीवन्तं सामाजिकमाध्यमपरिदृश्यं वर्तते ये भिन्नानां आवश्यकतानां प्राधान्यानां च पूर्तिं कुर्वन्ति अत्र इन्डोनेशियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. फेसबुक (https://www.facebook.com): इन्डोनेशियादेशे व्यक्तिगतसंजालस्य, अपडेट् साझाकरणाय, मित्रैः परिवारैः सह सम्बद्धतायै च फेसबुकस्य व्यापकरूपेण उपयोगः भवति । 2. इन्स्टाग्राम (https://www.instagram.com): इन्डोनेशिया-देशस्य उपयोक्तृषु विशेषतः फोटो-वीडियो-साझेदारी-कृते इन्स्टाग्राम-इत्येतत् अत्यन्तं लोकप्रियम् अस्ति । प्रभावकानां व्यापारिणां च लक्ष्यदर्शकान् प्राप्तुं मञ्चरूपेण अपि कार्यं करोति । 3. ट्विटर (https://twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग साइट् अस्ति यस्य उपयोगः इन्डोनेशियादेशीयाः वास्तविकसमये समाचार-अद्यतनार्थं, प्रवृत्ति-विषयेषु चर्चां कर्तुं, सार्वजनिक-व्यक्तिनां वा संस्थानां वा अनुसरणं कर्तुं च व्यापकतया उपयुज्यन्ते 4. यूट्यूब (https://www.youtube.com): यूट्यूबस्य उपयोगः इन्डोनेशियादेशीयैः विविधविधासु यथा संगीत-वीडियो, व्लॉगिंग्, हास्य-स्किट्स्, ट्यूटोरियल् इत्यादिषु विडियो-सामग्रीणां उपभोगार्थं बहुधा भवति 5. टिकटोक् (https://www.tiktok.com): इन्डोनेशियादेशे टिकटोक् इत्यस्य लघुरूपस्य विडियो इत्यस्य कारणेन महत्त्वपूर्णं लोकप्रियतां प्राप्तवती यत् उपयोक्तारः नृत्यस्य, ओष्ठ-सिङ्किङ्ग-प्रदर्शनस्य वा मजेदार-स्किटस्य वा माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं शक्नुवन्ति 6. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन एकस्य व्यावसायिकसंजालमञ्चस्य रूपेण कार्यं करोति यत्र इन्डोनेशियायाः व्यावसायिकाः उद्योगस्य समवयस्कैः सह सम्बद्धाः भवितुम् अर्हन्ति, कार्यस्य अवसरान् अन्वेष्टुं वा उद्योगसम्बद्धसामग्री साझां कर्तुं वा शक्नुवन्ति। 7. लाइन (http://line.me/en/): लाइनः एकः सन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः इन्डोनेशिया-देशवासिनां कृते पाठसन्देशैः, ध्वनि-कॉल-माध्यमेन संचारार्थं तथा च फोटो-वीडियो-सदृशानां बहुमाध्यम-सामग्रीणां साझेदारी-कृते व्यापकरूपेण भवति 8. व्हाट्सएप् (https://www.whatsapp.com/): व्यक्तिनां वा समूहानां वा मध्ये व्यक्तिगतसञ्चारार्थं सरलतायाः, उपयोगस्य च सुगमतायाः कारणात् इन्डोनेशियादेशे व्हाट्सएप् सर्वाधिकं प्रयुक्तेषु सन्देशप्रसारणेषु अन्यतमम् अस्ति। 9. WeChat: यदा मुख्यतया चीनदेशात् मूलभूतस्य कारणात् इन्डोनेशियादेशस्य चीनीसमुदायस्य मध्ये लोकप्रियः अस्ति; WeChat इत्यनेन सन्देशप्रसारणस्य, भुक्तिसेवानां, सामाजिकसंजालस्य च कृते अस्मात् जनसांख्यिकीयात् परं उपयोगः अपि दृश्यते । 10. गोजेक् (https://www.gojek.com/): गोजेक् इन्डोनेशियादेशस्य एकः सुपर एप् अस्ति यः न केवलं राइड-हेलिंग् सेवां प्रदाति अपितु खाद्यवितरणं, शॉपिंग, डिजिटल-भुगतानम् इत्यादीनां विविधानां अन्येषां सेवानां कृते मञ्चरूपेण अपि कार्यं करोति। एते इन्डोनेशियादेशस्य सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति । इन्डोनेशिया-विपण्यस्य अन्तः विशिष्टानि आलम्बनानि वा रुचिं वा पूरयन्तः अन्ये अपि कतिपये सन्ति ।

प्रमुख उद्योग संघ

विविध अर्थव्यवस्थायाः सह इन्डोनेशियादेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति, राष्ट्रस्य वृद्धौ महत्त्वपूर्णं योगदानं ददति च । अत्र इन्डोनेशियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. इन्डोनेशियायाः वाणिज्य-उद्योगसङ्घः (KADIN Indonesia) - http://kadin-indonesia.or.id इन्डोनेशियादेशस्य विभिन्नानां उद्योगानां प्रतिनिधित्वं कुर्वन् एकः सम्माननीयः व्यापारिकः संगठनः । 2. इन्डोनेशियाई नियोक्ता संघ (Apindo) - https://www.apindo.or.id श्रमसम्बद्धनीतीनां वकालतम् कुर्वन् विभिन्नक्षेत्रेषु नियोक्तृणां प्रतिनिधित्वं करोति । 3. इन्डोनेशियाई ताडतैलसङ्घः (GAPKI) - https://gapki.id एकः संघः यः ताडतैलकम्पनीनां हितं प्रवर्धयति, स्थायिविकासप्रथानां योगदानं च ददाति । 4. इन्डोनेशियाई खनन संघ (IMA) - http://www.mindonesia.org/ इन्डोनेशियादेशस्य अन्तः खननकम्पनीनां प्रतिनिधित्वं करोति तथा च खनन-उद्योगस्य उत्तरदायित्वपूर्वकं विकासं कर्तुं लक्ष्यं करोति । 5. इन्डोनेशियाई मोटर वाहन उद्योग संघ (Gaikindo) - https://www.gaikindo.or.id वाहननिर्मातारः, आयातकाः, वितरकाः च सहितं स्थानीयवाहनक्षेत्रस्य समर्थनं प्रचारं च करोति । 6. प्राकृतिक रबर उत्पादक देशानाम् संघः (ANRPC) - https://www.anrpc.org/ इन्डोनेशिया सहितं विश्वव्यापी रबर-उत्पादकदेशानां मध्ये विपण्य-अन्तर्दृष्टि-साझेदारी, स्थायि-कृषी-प्रथानां च सहकारि-मञ्चः। 7. इन्डोनेशिया खाद्य एवं पेय संघ (GAPMMI) - https://gapmmi.org/english.html उत्पादस्य गुणवत्तामानकानां वर्धनं कुर्वन् निष्पक्षव्यापारप्रथाः सुनिश्चित्य खाद्य-पेय-उद्योगेभ्यः सहायतां प्रदाति। 8. इन्डोनेशियाई वस्त्र संघ (API/ASOSIASI PERTEKSTILAN INDONESIA) . http://asosiasipertekstilanindonesia.com/ इति ग्रन्थः । राष्ट्रियस्तरस्य वैश्विकस्तरस्य च प्रतिस्पर्धां सुदृढं कर्तुं वस्त्रकम्पनीनां मध्ये सहकार्यं प्रवर्धयति। कृपया ज्ञातव्यं यत् एते इन्डोनेशियादेशस्य प्रमुखोद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति, परन्तु पर्यटन, प्रौद्योगिकी, ऊर्जा, इत्यादीनां विशिष्टक्षेत्राणां आवश्यकतां पूरयन्तः अन्ये असंख्याकाः संघाः सन्ति

व्यापारिकव्यापारजालस्थलानि

इन्डोनेशियादेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति ये व्यवसायानां निवेशकानां च कृते सूचनां संसाधनं च प्रदास्यन्ति । अत्र केषाञ्चन प्रमुखानां सूची तेषां जालपुटसङ्केतैः सह अस्ति । 1. इन्डोनेशिया निवेशः : एषा वेबसाइट् इन्डोनेशियायाः बाजारस्य, निवेशस्य अवसरानां, कानूनानां, नियमानाम्, अन्येषां प्रासंगिकानां च सूचनानां अन्वेषणं प्रदाति। वेबसाइटः www.indonesia-investment.com इति 2. व्यापारमन्त्रालयः इन्डोनेशियागणराज्यम् : व्यापारमन्त्रालयस्य आधिकारिकजालस्थले व्यापारनीतिषु, नियमेषु, निवेशस्य अवसरेषु, निर्यात-आयातस्य आँकडासु च अद्यतनसूचनाः प्राप्यन्ते जालपुटम् : www.kemendag.go.id 3. बीकेपीएम - निवेशसमन्वयनमण्डलम् : अस्याः सरकारीसंस्थायाः वेबसाइट् निवेशनीतीनां, इन्डोनेशियादेशे कम्पनीस्थापनस्य प्रक्रियाणां (विदेशीयनिवेशसहितस्य), निवेशार्थं सम्भाव्यक्षेत्राणां च आँकडानां विषये सूचनां प्रदाति। जालपुटम् : www.bkpm.go.id 4. इन्डोनेशियायाः वाणिज्य-उद्योगसङ्घः (KADIN): KADIN इत्यस्य वेबसाइट् उद्यमिनः कृते प्रदत्तानां विविधानां सेवानां मध्ये व्यावसायिकवार्ताः, उद्योगस्य प्रतिवेदनानि, व्यापारिकघटनानां पञ्चाङ्गं, व्यावसायिकनिर्देशिकां च प्रदाति। वेबसाइटः www.kadin-indonesia.or.id/en/ 5. बैंक इन्डोनेशिया (BI): केन्द्रीयबैङ्कस्य जालपुटे स्थूल-आर्थिक-रिपोर्ट्-सहितं महङ्गानि, व्याजदराणां नीतिनिर्णयानि इत्यादीनि आर्थिकसूचकाः प्रदत्ताः सन्ति जालपुटम् : www.bi.go.id/en/ 6. इन्डोनेशियाई एक्जिम्बैंक (LPEI): LPEI उपयोगी बाजार-अन्तर्दृष्टिभिः सह अस्य साइट्-माध्यमेन निर्यातकानां कृते प्रस्तावितानां विविध-वित्तीय-सेवानां माध्यमेन राष्ट्रिय-निर्यातस्य प्रचारं करोति। जालपुटम् : www.lpei.co.id/eng/ 7. Trade Attaché - लण्डन्नगरे इन्डोनेशियागणराज्यस्य दूतावासः : १. अस्य दूतावासस्य वाणिज्यिकविभागः इन्डोनेशिया तथा यूके/यूरोपीयसङ्घस्य बाजारयोः मध्ये द्विपक्षीय आर्थिकसम्बन्धं प्रवर्धयितुं कार्यं करोति यत् तेषां स्थानप्राथमिकतस्य आधारेण अन्येषां प्रासंगिकसूचनानाम् अन्तर्गतं बहुमूल्यं बाजारगुप्तचरं & सम्पर्कबिन्दुविवरणं प्रदाति यत् भवन्तः तदनुसारं सम्बन्धितविभागेन सह सम्पर्कं कर्तुं शक्नुवन्ति अत्र दत्तं जालस्थललिङ्कम् : https://indonesianembassy.org.uk/?lang=en# कृपया ज्ञातव्यं यत् एताः जालपुटाः इन्डोनेशियादेशस्य विभिन्नानां आर्थिकव्यापारपक्षेषु विश्वसनीयाः अद्यतनसूचनाः प्रददति। व्यावसायिकनिर्णयस्य पूर्वं सूचनायाः सत्यापनम्, प्रासंगिकाधिकारिभिः सह परामर्शः च सर्वदा अनुशंसितः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

इन्डोनेशियादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषां केषाञ्चन सूची तेषां स्वस्वजालस्थलसङ्केतानां सह अस्ति । 1. इन्डोनेशियायाः व्यापारसांख्यिकी (BPS-Statistics Indonesia): एषा आधिकारिकजालस्थलं इन्डोनेशियादेशस्य व्यापकव्यापारसांख्यिकीयं प्रदाति, यत्र आयातनिर्यातदत्तांशः अपि अस्ति www.bps.go.id इत्यत्र भवान् एतत् जालपुटं प्राप्तुं शक्नोति । 2. इन्डोनेशियायाः सीमाशुल्क-आबकारी (Bea Cukai): इन्डोनेशिया-देशस्य सीमाशुल्क-आकारी-विभागः एकं व्यापार-दत्तांश-पोर्टल् प्रदाति यत् उपयोक्तृभ्यः आयात-निर्यात-आँकडानां, शुल्क-विनियमानाम्, अन्येषां सीमाशुल्क-सम्बद्धानां च सूचनानां अन्वेषणं कर्तुं शक्नोति तेषां जालपुटं www.beacukai.go.id इत्यत्र पश्यन्तु। 3. TradeMap: अयं मञ्चः विस्तृतान् अन्तर्राष्ट्रीयव्यापारसांख्यिकीयान् प्रदाति, यत्र उत्पादस्य देशस्य च आयातनिर्यासः च सन्ति । इन्डोनेशियादेशस्य व्यापारदत्तांशं विशेषतया तेषां जालपुटे www.trademap.org इत्यत्र अन्वेष्टुं शक्नुवन्ति । 4. संयुक्तराष्ट्रसङ्घस्य सहव्यापारः : संयुक्तराष्ट्रसङ्घस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः एचएस-सङ्केतानां (Harmonized System codes) आधारेण वैश्विक-आयात-निर्यात-सूचनाः प्रदाति उपयोक्तारः स्वस्य वेबसाइट् मध्ये "Data" ट्याब् इत्यस्य अधः देशं वा वस्तुवर्गं वा चयनं कृत्वा इन्डोनेशियायाः व्यापारदत्तांशं प्राप्तुं शक्नुवन्ति: comtrade.un.org/data/ । 5. GlobalTrade.net: एतत् मञ्चं विश्वव्यापी उद्योगविशेषज्ञैः सह व्यवसायान् सम्बध्दयति तथा च इन्डोनेशिया इत्यादीनां बहुदेशानां अन्तर्राष्ट्रीयव्यापारसांख्यिकी सहितं विविधसंसाधनानाम् अभिगमनं अपि प्रदाति। तेषां व्यापकं दत्तांशकोशं www.globaltrade.net/m/c/Indonesia.html इत्यत्र प्राप्यते । 6. व्यापार अर्थशास्त्रम् : एतत् एकं ऑनलाइन आर्थिकसंशोधनमञ्चं वर्तते यत् वैश्विकरूपेण विविधान् आर्थिकसूचकान् एकत्रयति, यत्र कालान्तरे इन्डोनेशियायाः आयातनिर्यातप्रदर्शनम् इत्यादीनां प्रत्येकं देशेन सह सम्बद्धानां व्यापारसूचनाः अपि च विश्वबैङ्क इत्यादिभ्यः विश्वसनीयस्रोतेभ्यः उद्योगवाररूपेण पूर्वानुमानं प्रतिवेदनानि सन्ति IMF; भवान् इन्डोनेशियादेशस्य व्यापारविवरणाय समर्पितं तेषां पृष्ठं tradingeconomics.com/indonesia/exports इत्यत्र द्रष्टुं शक्नोति। एतानि जालपुटानि यदा इन्डोनेशियादेशे आयातनिर्यातक्रियाकलापविषये नवीनतमं अद्यतनं कुशलतया प्राप्तुं प्रवृत्ताः भवन्ति तदा सूचनानां विश्वसनीयस्रोताः प्रददति।

B2b मञ्चाः

इन्डोनेशियादेशे अनेके B2B-मञ्चाः सन्ति ये व्यवसायान् संयोजयित्वा व्यापारस्य सुविधां कुर्वन्तः ऑनलाइन-विपण्यस्थानरूपेण कार्यं कुर्वन्ति । एते मञ्चाः कम्पनीभ्यः उत्पादानाम् सेवानां च स्रोतः, क्रयणं, विक्रयणं च कुशलतया कर्तुं साहाय्यं कुर्वन्ति । 1. Indotrading.com: इन्डोनेशियादेशस्य एकः प्रमुखः B2B मार्केटप्लेसः यः विनिर्माणं, कृषिः, निर्माणं च सहितं विविध-उद्योगानाम् आवश्यकतां पूरयति। एतत् क्रेतारः विक्रेतारश्च प्रत्यक्षतया सम्बद्धुं शक्नोति तथा च उत्पादसूची, RFQs (कोटेशनस्य अनुरोधः), उत्पादतुलनासाधनं च इत्यादीनि विशेषतानि प्रदाति । जालपुटम् : https://www.indotrading.com/ 2. Bizzy.co.id: लघु-मध्यम-उद्यमानां (लघु-मध्यम-आकारस्य उद्यमानाम्) प्रति लक्षितः ई-क्रयण-मञ्चः । एतत् कार्यालयसामग्री, इलेक्ट्रॉनिक्स, फर्निचर इत्यादीनां व्यावसायिक-उत्पादानाम् एकां श्रेणीं प्रदाति, यत्र एक-क्लिक्-आदेशः इत्यादिभिः उपयोक्तृ-अनुकूल-विशेषताभिः सह संयोजनं भवति वेबसाइटः https://www.bizzy.co.id/id 3. रालाली डॉट कॉम: एतत् मञ्चं विश्वसनीयानाम् आपूर्तिकर्तानां कृते यन्त्रसाधनं, सुरक्षासाधनं, रसायनम् इत्यादीनि उत्पादानाम् विस्तृतश्रेणीं प्रदातुं औद्योगिकआवश्यकतानां सेवां कर्तुं केन्द्रीक्रियते। सुविधायै बहुविधाः भुक्तिविकल्पाः अपि अत्र प्रदत्ताः सन्ति । जालपुटम् : https://www.ralali.com/ 4. Bridestory Business (पूर्वं Female Daily Network इति नाम्ना प्रसिद्धम्): इन्डोनेशियादेशस्य विवाहोद्योगस्य कृते विशेषरूपेण डिजाइनं कृतं B2B मञ्चम्। विवाहसम्बद्धानि सेवानि प्रदातुं विक्रेतारः यथा स्थलानि, भोजनसेवाः, छायाचित्रकाराः/वीडियोग्राफरः स्वविवाहस्य योजनां कुर्वतां दम्पतीभ्यः। जालपुटम् : https://business.bridestory.com/ 5. मोराटेलिन्डो वर्चुअल् मार्केटप्लेस (MVM): दूरसञ्चार-उद्योगे निगमग्राहकानाम् लक्ष्यं कृत्वा दूरसञ्चार-उपकरणं सहितं आधारभूतसंरचना-सम्बद्धानां वस्तूनाम्/सेवानां क्रयणार्थं डिजिटल-क्रयण-मञ्चः। जालपुटम् : http://mvm.moratelindo.co.id/login.do इदं ज्ञातव्यं यत् इन्डोनेशियादेशे अन्ये B2B मञ्चाः उपलभ्यन्ते येषां उल्लेखः अत्र न कृतः यतः अन्तर्जालदृश्यस्य विशालतायाः अथवा देशस्य डिजिटलपारिस्थितिकीतन्त्रस्य अन्तः द्रुतगत्या विकसितस्य विपण्यगतिशीलतायाः कारणात्। कृपया सुनिश्चितं कुर्वन्तु यत् भवान् अधिकविस्तृतसूचनार्थं, पञ्जीकरणार्थं, नियमानाम्, तथैव स्वस्य व्यक्तिगत-व्यापारिक-आवश्यकतानां कृते तेषां उपयुक्ततायाः सत्यापनार्थं प्रत्यक्षतया तत्तत्-जालस्थलेषु गच्छति।
//