More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया जॉर्जियागणराज्यम् इति प्रसिद्धः जॉर्जियादेशः पूर्वीय-यूरोपस्य पश्चिम-एशिया-देशस्य च चौराहे स्थितः देशः अस्ति । अस्य उत्तरदिशि रूसदेशः, दक्षिणदिशि आर्मेनिया-टर्की-देशः, पूर्वदिशि अजरबैजान-देशः, पश्चिमदिशि कृष्णसागरः च अस्ति । प्रायः ६९,७०० वर्गकिलोमीटर् क्षेत्रफलं व्याप्य जॉर्जियादेशे पर्वताः, उपत्यकाः, वनानि, तटीयक्षेत्राणि च सन्ति देशस्य भूगोले पश्चिमतटरेखायां उपोष्णकटिबंधीयतः आरभ्य पर्वतप्रदेशेषु आल्पाइन्पर्यन्तं जलवायुस्थितिः विस्तृता अस्ति । २०२१ तमे वर्षे अनुमानेन प्रायः ३७ लक्षं जनानां जनसंख्या अस्ति यस्य बहुमतं जातीयजॉर्जियादेशीयाः सन्ति ये जॉर्जियाभाषां वदन्ति । अस्मिन् देशे समृद्धा सांस्कृतिकविरासतां वर्तते या फारसी, ओटोमनतुर्की, रूढिवादी ईसाई बाइजान्टिनसाम्राज्य, रूसी इत्यादिभिः विविधसभ्यताभिः प्रभाविता सहस्रवर्षेभ्यः विस्तृता अस्ति ८,००० वर्षाणाम् अधिककालपूर्वस्य मद्यनिर्माणस्य कृते वैश्विकरूपेण प्रसिद्धः - येन विश्वस्य प्राचीनतमेषु मद्यनिर्माणप्रदेशेषु अन्यतमः अस्ति - जॉर्जियादेशे सशक्तः कृषिक्षेत्रः अस्ति अन्येषु प्रमुखेषु उद्योगेषु खननम् (विशेषतः मङ्गनीज), पर्यटनम् , वस्त्रं रसायननिर्माणं च अन्तर्भवति । त्बिलिसी जॉर्जियादेशस्य राजधानीनगरं आर्थिककेन्द्रं च भवति यत्र आधुनिकमूलसंरचनानि क्रमेण सोवियतयुगस्य अवशेषाणां स्थाने कार्यं कुर्वन्ति । जॉर्जिया-देशस्य कृष्णसागरतटे स्थिताः बटुमी-सहिताः अन्ये केचन महत्त्वपूर्णाः नगराः वास्तुसौन्दर्यस्य कारणेन अपि च कैसिनो-इत्यादीनां मनोरञ्जन-सुविधानां कारणेन लोकप्रियाः पर्यटनस्थलानि सन्ति १९९१ तमे वर्षे सोवियतसङ्घतः स्वातन्त्र्यं प्राप्तवान् जॉर्जियादेशस्य जटिलराजनैतिकइतिहासः अस्ति यत् अस्थिरतायाः कालखण्डाः अभवन् यत्र पृथक्तावादीप्रदेशद्वयं अबखाजिया (कालासागरे स्थितम्)दक्षिणओसेशिया च समाविष्टौ ये विवादास्पदाः प्रदेशाः एव तिष्ठन्ति यदा अन्ये विच्छिन्नगणराज्याः अन्ततः रूसीसङ्घस्य विलीनाः अभवन् परन्तु अन्तर्राष्ट्रीयमान्यताप्राप्तसीमासु एतौ कब्जितप्रदेशौ सम्मिलितौ भवतः येषां रक्षणं असमाधानविग्रहकारणात् सैन्यसन्निधौ भवति । परन्तु अन्तिमेषु वर्षेषु लोकतान्त्रिकीकरणं,सामाजिकसुधारः,भ्रष्टाचारविरुद्धं युद्धं,आर्थिकविकासः,यूरो-अटलाण्टिकसंस्थाभिः सह एकीकरणं, समीपस्थैः देशैः सह सम्बन्धसुधारः च इति विषये सर्वकारीयप्रयत्नाः केन्द्रीकृताः सन्ति रेशममार्गस्य समीपे देशस्य सामरिकस्थानस्य कारणेन अपि क्षेत्रीयव्यापारपरिवहनपरिकल्पनेषु तस्य महत्त्वं वर्धितम् अस्ति । उपसंहाररूपेण जॉर्जियादेशः अद्वितीयसांस्कृतिकविरासतां, विविधदृश्यानि, वर्धमान अर्थव्यवस्था च विद्यमानः सजीवः देशः अस्ति । आव्हानानां अभावेऽपि राष्ट्रं स्वस्य विशिष्टपरिचयं रक्षन् यूरोप-देशेन सह स्वसम्बन्धं सुदृढं कर्तुं प्रयतते ।
राष्ट्रीय मुद्रा
जॉर्जिया-देशः यूरेशिया-देशस्य दक्षिणकाकेशसप्रदेशे स्थितः देशः अस्ति । जॉर्जियादेशे प्रयुक्ता मुद्रा जॉर्जियादेशस्य लारी (GEL) इति कथ्यते । १९९५ तमे वर्षे स्थापितं लारी-वाहनं सोवियतसङ्घात् स्वातन्त्र्यानन्तरं जॉर्जियादेशस्य आधिकारिकमुद्रारूपेण सोवियतरूबलस्य स्थाने स्थापितं । "3" इति चिह्नेन सूचितं भवति, अस्तित्वपर्यन्तं तुल्यकालिकरूपेण स्थिरं च अस्ति । जॉर्जियादेशस्य लारी इत्यस्य मूल्यं अमेरिकीडॉलर्, यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं उतार-चढावः भवति । एतत् महत्त्वपूर्णं यत् वैश्विक-आर्थिक-प्रवृत्तयः, भू-राजनैतिक-विकासाः च इत्यादीनां विविध-विपण्यकारकाणां आधारेण विनिमय-दराः भिन्नाः भवितुम् अर्हन्ति । मुद्राविपण्यस्य अन्तः स्थिरतायाः नियमने, निर्वाहने च जॉर्जिया-देशस्य राष्ट्रियबैङ्कस्य (NBG) महत्त्वपूर्णा भूमिका अस्ति । सम्पूर्णे जॉर्जियादेशे बङ्केषु, विमानस्थानकेषु, अधिकृतविनिमयकार्यालयेषु च विदेशीयविनिमयसेवाः उपलभ्यन्ते । एतेषु प्रतिष्ठानेषु विभिन्नमुद्राणां जॉर्जिया-लारी-रूपेण अथवा तद्विपरीतम् परिवर्तयितुं सुविधाः प्राप्यन्ते । तथापि न्याय्यदराणि सुनिश्चित्य आधिकारिकविक्रयस्थानेषु आदानप्रदानं करणीयम्। जॉर्जियादेशस्य प्रमुखनगरेषु विशेषतः होटेलेषु, भोजनालयेषु, सुपरमार्केट्-स्थानेषु, पर्यटनस्थलेषु च क्रेडिट्-डेबिट्-कार्ड्-पत्राणि बहुधा स्वीकृतानि सन्ति । अन्तर्राष्ट्रीयकार्डस्य उपयोगेन नकदनिष्कासनार्थं एटीएम-इत्येतत् अपि उपलभ्यते; तथापि, विदेशीयव्यवहारस्य कारणेन कस्यापि असुविधायाः वा कार्डस्य अवरोधस्य वा परिहाराय पूर्वमेव स्वस्य यात्रायोजनानां विषये स्वस्य बैंकं सूचयितुं सल्लाहः भवति। समग्रतया, जॉर्जियादेशे यात्रां कुर्वन् अथवा वित्तीयव्यवहारं कुर्वन्, जॉर्जिया-लारी-रूपान्तरणस्य वर्तमानविनिमयदरं अवगत्य अस्मिन् सुन्दरे देशे भवतः निवासकाले वा व्यावसायिकव्यवहारस्य समये भवतः वित्तस्य प्रभावीरूपेण प्रबन्धने सहायता भविष्यति।
विनिमय दर
जॉर्जियादेशे कानूनीमुद्रा जॉर्जियादेशस्य लारी अस्ति । अत्र २०२१ तमस्य वर्षस्य एप्रिल-मासस्य २० दिनाङ्के जॉर्जिया-देशस्य लैरी-विरुद्धं विश्वस्य केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति । - $१ प्रायः ३.४३ किलोग्रामस्य बराबरम् अस्ति - १ यूरो प्रायः ४.१४ जियोर्जियो अस्ति - £१ प्रायः ४.७३ जॉर्जिया लैरी अस्ति - १ कनाडा-डॉलर् प्रायः २.७४ जॉर्जिया-डॉलरस्य बराबरम् अस्ति - १ ऑस्ट्रेलिया-डॉलर् प्रायः २.६३ जॉर्जिया-लारिस् इत्यस्य बराबरम् अस्ति कृपया ज्ञातव्यं यत् विनिमयदरेषु भिन्नसमयेषु भिन्नविपण्यस्थितौ च परिवर्तनं भवति । कृपया सर्वाधिकं सटीकदत्तांशं प्राप्तुं स्वस्य बैंकेन अथवा मुद्राविनिमयसंस्थायाः समीपे पृच्छन्तु।
महत्त्वपूर्ण अवकाश दिवस
यूरेशिया-देशस्य काकेशस-प्रदेशे स्थितः जॉर्जिया-देशः अनेके महत्त्वपूर्णाः अवकाशदिनानि सन्ति, येषां जनानां कृते महत् महत्त्वं वर्तते । एतादृशः एकः उत्सवः स्वातन्त्र्यदिवसः अस्ति, यः मे-मासस्य २६ दिनाङ्के आचर्यते । अयं अवकाशः १९९१ तमे वर्षे सोवियतसङ्घतः राष्ट्रस्य स्वातन्त्र्यस्य स्मरणं करोति, जॉर्जिया-देशस्य इतिहासे महत्त्वपूर्णः मीलपत्थरः च अस्ति । अन्यः महत्त्वपूर्णः उत्सवः जॉर्जियादेशस्य रूढिवादीनां क्रिसमसः अस्ति, यः जूलियन-पञ्चाङ्गानुसारं जनवरी-मासस्य ७ दिनाङ्के आचर्यते । अयं धार्मिकः अवकाशः येशुमसीहस्य जन्मस्य सम्मानं करोति, जॉर्जियादेशीयानां कृते गहनं आध्यात्मिकं अर्थं धारयति च । परिवाराः उपहारस्य आदानप्रदानार्थं, चर्चसेवासु भागं ग्रहीतुं, पारम्परिकपर्वभोजनस्य आनन्दं च लभन्ते । ईस्टर-पर्वः जॉर्जिया-देशवासिनां कृते अन्यः अत्यावश्यकः उत्सवः अस्ति ये ईसाईधर्मं आचरन्ति । क्रिसमस इव ईस्टरः अपि जूलियन-पञ्चाङ्गस्य अनुसरणं करोति, अतः प्रतिवर्षं भिन्नतिथिषु पतति । एषः आनन्ददायकः अवकाशः येशुमसीहस्य पुनरुत्थानस्य सूचकः अस्ति तथा च अत्र अर्धरात्रे चर्चसेवासु उपस्थितिः, नूतनजीवनस्य प्रतीकरूपेण रङ्गिणः अण्डानां आदानप्रदानं, परिवारस्य सदस्यैः सह भोजः इत्यादीनां विविधाः परम्पराः सन्ति तदतिरिक्तं जॉर्जियादेशः स्वस्य राष्ट्रियचिह्नस्य-पञ्च-क्रॉस्-ध्वजस्य-सम्मानार्थं जनवरी-मासस्य १४ दिनाङ्के स्वस्य राष्ट्रियध्वजदिवसम् आचरति, यत् मध्ययुगीनकालात् राष्ट्रियपरिचयस्य एकतायाः च प्रतीकत्वेन मान्यतां प्राप्नोति जॉर्जियादेशस्य सांस्कृतिककार्यक्रमाः अपि सम्पूर्णे देशे प्रशंसिताः सन्ति । प्रतिवर्षं आयोजितः त्बिलिसी-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवः स्थानीय-अन्तर्राष्ट्रीय-चलच्चित्र-प्रतिभानां प्रदर्शनं करोति, तथैव विश्वव्यापीरूपेण चलच्चित्रनिर्मातृणां मध्ये सांस्कृतिक-आदान-प्रदानं च प्रवर्धयति अन्तिमे परन्तु न्यूनतया महत्त्वपूर्णं न, नवम्बर् २३ दिनाङ्के सेण्ट् जॉर्ज-दिवसः (जॉर्जोबा) सेण्ट् जॉर्ज-जॉर्जिया-देशस्य संरक्षक-सन्तं-श्रद्धांजलिम् अयच्छति तथा च सम्पूर्णे राष्ट्रे सम्पूर्णेषु समुदायेषु धार्मिक-जुलूस-उत्सवयोः माध्यमेन राष्ट्रिय-गौरवस्य अभिव्यक्तिरूपेण कार्यं करोति |. एते अवकाशदिनानि जॉर्जिया-देशस्य इतिहासस्य, संस्कृतिस्य, परम्पराणां च संरक्षणाय महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथैव तस्य विविधजनसङ्ख्यायाः मध्ये एकतां पोषयन्ति-युरोप-एशिया-योः मध्ये निहितस्य अस्मिन् सुन्दरे देशे जीवनस्य अभिन्नभागाः भवन्ति
विदेशव्यापारस्य स्थितिः
जॉर्जियादेशः काकेशसप्रदेशे, यूरोप-एशिया-देशयोः चौराहे स्थितः अस्ति । अस्य अर्थव्यवस्था विविधा अस्ति, अनेके क्षेत्राणि अस्य व्यापारक्रियासु योगदानं ददति । जॉर्जियादेशस्य मुख्यनिर्यातेषु ताम्रधातुः, लोहमिश्रधातुः, अन्यधातुः इत्यादयः खनिजपदार्थाः सन्ति । मद्यः, फलानि, अण्डानि, चायः इत्यादयः कृषिपदार्थाः अपि निर्यातार्थं महत्त्वपूर्णाः सन्ति । अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयविपण्येषु उच्चगुणवत्तायुक्तानां मद्यपदार्थानां कृते जॉर्जियादेशः मान्यतां प्राप्तवान् । अपि च जॉर्जियादेशः स्वस्य निर्माणक्षेत्रस्य विकासे निवेशं कुर्वन् अस्ति । देशस्य निर्यातस्य कृते वस्त्रस्य, परिधानस्य च उत्पादनस्य महत्त्वपूर्णं योगदानं जातम् अस्ति । वाहनभागानाम् उद्योगः अपि तीव्रगत्या वर्धमानः अस्ति । व्यापारक्रियाकलापानाम् सुविधायै जॉर्जियादेशेन व्यापारिकवातावरणं सुधारयितुम्, विदेशीयनिवेशं आकर्षयितुं च उद्दिश्य विविधाः सुधाराः कार्यान्विताः सन्ति । एतत् मुक्त औद्योगिकक्षेत्रेषु कार्यं कुर्वतां व्यवसायानां कृते करप्रोत्साहनं प्रदाति तथा च अनेकैः देशैः सह प्राधान्यव्यापारसम्झौतानां माध्यमेन विपण्यं प्रति प्रवेशं प्रदाति जॉर्जियादेशस्य बृहत्तमः व्यापारिकः भागीदारः तुर्कीदेशः अस्ति; तुर्कीदेशात् यन्त्राणि, वाहनानि, पेट्रोलियम-उत्पादानाम् आयातं करोति, तस्य प्रतिदानरूपेण खनिज-कृषि-उत्पादानाम् निर्यातं करोति । अन्येषु प्रमुखेषु व्यापारिकसाझेदारेषु रूसदेशः, चीनदेशः च अन्तर्भवति । विगतवर्षेषु अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु एतेषां सकारात्मकविकासानां अभावेऽपि जॉर्जियादेशस्य निर्यातकानां कृते आव्हानानि अद्यापि सन्ति । अपर्याप्तपरिवहनजालम् इत्यादीनां आधारभूतसंरचनानां सीमानां कारणात् स्थलसीमानां पारं कुशलव्यापारप्रवाहस्य बाधा भवति । तदतिरिक्तं वैश्विक-आर्थिक-अनिश्चितता जॉर्जिया-निर्यातस्य माङ्गल्याः प्रभावं कर्तुं शक्नोति । अस्य समग्रव्यापारस्थितिं वर्धयितुं निर्यातवस्तूनाम् अग्रे विविधीकरणं घरेलु & अन्तर्राष्ट्रीयरूपेण च आधारभूतसंरचनासंपर्कं सुधारयितुम् निरन्तरप्रयत्नाः सह लाभप्रदं भवितुम् अर्हति। नोटः- आदर्शप्रतिक्रिया जॉर्जियादेशस्य व्यापारस्थितेः विषये सामान्यज्ञानस्य आधारेण लिखिता परन्तु वर्तमानं वा अद्यतनं वा आँकडानां समीचीनतया प्रतिबिम्बं न कर्तुं शक्नोति..
बाजार विकास सम्भावना
पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितस्य जॉर्जिया-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य महती सम्भावना अस्ति । अयं देशः रणनीतिकरूपेण यूरोप-एशिया-योः मध्ये प्रवेशद्वाररूपेण स्थितः अस्ति, येन सः विविधविपण्येषु प्रवेशं कर्तुं, महाद्वीपान्तरव्यापारमार्गेभ्यः लाभं प्राप्तुं च समर्थः अस्ति जॉर्जियादेशस्य एकं प्रमुखं सामर्थ्यं तस्य अनुकूलव्यापारवातावरणे अस्ति । व्यापारस्य सुगमतां प्रवर्धयितुं, नौकरशाहीं, भ्रष्टाचारं च न्यूनीकर्तुं सर्वकारेण विविधाः सुधाराः कार्यान्विताः सन्ति । तदतिरिक्तं जॉर्जिया व्यावसायिकानां व्यक्तिनां च कृते न्यूनदरेण सह प्रतिस्पर्धात्मकं करव्यवस्थां प्रदाति, विदेशीयनिवेशं आकर्षयति । अपि च जॉर्जियादेशेन अनेकैः देशैः सह मुक्तव्यापारसम्झौतानि (FTA) हस्ताक्षरितानि येषु विपण्यविस्तारस्य पर्याप्ताः अवसराः प्राप्यन्ते । एतेषु यूरोपीयसङ्घेन (EU) सह गहनं व्यापकं च मुक्तव्यापारक्षेत्रं (DCFTA) सम्झौता अस्ति, यत्र जॉर्जियादेशस्य निर्यातकानां कृते यूरोपीयसङ्घस्य विपण्येषु शुल्कमुक्तप्रवेशः प्राप्यते तदतिरिक्तं तुर्की, चीन, युक्रेन, अन्यैः देशैः सह मुक्तव्यापारसङ्घटनेन नूतनव्यापारसाझेदारानाम् द्वाराणि उद्घाटितानि सन्ति । जॉर्जियादेशस्य सामरिकस्थानं अपि तस्य व्यापारक्षमतां वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति । अजरबैजान - जॉर्जिया - तुर्की रेलमार्गं संयोजयति बाकु-त्बिलिसी-कार्स् रेलमार्गपरियोजना तथा कालासागरतटरेखायां अनाक्लिया गहनसागरबन्दरनिर्माणम् इत्यादीनां आधारभूतसंरचनाविकासानां सङ्गमेन एतानि उपक्रमाः यूरोपदेशात् एशियादेशं प्रति मालस्य निर्विघ्नपरिवहनस्य सुविधां करिष्यन्ति। देशे उच्चशिक्षितकार्यबलं वर्तते यत् कृषिः, पर्यटनसेवाः, तथा प्रौद्योगिकी। भूयस्, विश्वबैङ्कः जॉर्जियादेशं स्वस्य नियुक्ति-सुलभ-सूचकाङ्के उच्चस्थाने स्थापयति यत् व्यवसायान् कुशलतया भर्तीं कर्तुं शक्नोति । एषः प्रतिभासमूहः प्रतिस्पर्धां वर्धयितुं योगदानं ददाति । जॉर्जियादेशस्य अर्थव्यवस्थायाः विविधीकरणस्य प्रयत्नाः अन्तिमेषु वर्षेषु सकारात्मकं परिणामं प्राप्तवन्तः । मद्यनिर्माणम् इत्यादयः पारम्परिकाः क्षेत्राः अन्तर्राष्ट्रीयविपण्येषु स्वस्य उपस्थितिं विस्तारयन्ति; जॉर्जियादेशस्य मद्यपदार्थाः असाधारणगुणवत्तायाः कारणेन वैश्विकरूपेण मान्यतां प्राप्तवन्तः । उपसंहारः २. अनुकूलव्यापारस्थितीनां संयोजनं, २. सामरिक भौगोलिक स्थिति, २. विविधाः मुक्तव्यापारसम्झौताः, २. आधारभूतसंरचनाविकासपरियोजनानि तथा शिक्षितं कार्यबलम् सूचयति यत् जॉर्जियादेशस्य विदेशव्यापारविपण्यस्य अन्तः महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति । अग्रे विपण्यविकासस्य दिशि प्रयत्नाः लक्षितनिर्यातप्रवर्धनरणनीतयः च वैश्विक अर्थव्यवस्थायां जॉर्जियादेशस्य उपस्थितिं पर्याप्तरूपेण उन्नतुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
Selecting hot-selling products for Georgia's foreign trade market is crucial for success in the international market. Here are some tips on how to choose the right products: 1. Research and analyze the market: Understand the current trends, consumer preferences, and demand in Georgia's foreign trade market. Identify any gaps or untapped opportunities. 2. Consider local culture and needs: Take into account Georgia's cultural nuances, including traditions, customs, and lifestyle preferences. This will help you identify products that resonate with the local population. 3. Focus on niche markets: Look for unique product categories that have a small but dedicated customer base in Georgia. By targeting specific segments of consumers, you can differentiate your offering from competitors and build a loyal customer base. 4. Evaluate competition: Study your competitors' offerings to understand what sells well in Georgia's foreign trade market. Identify any gaps or areas where you can offer better value or differentiation. 5. Quality is key: Ensure that your selected products meet high-quality standards as Georgians value quality goods. Establish partnerships with reliable suppliers who can consistently provide quality products. 6. Leverage e-commerce platforms: Utilize online platforms such as e-commerce websites to reach a wider audience beyond physical stores in Georgia's foreign trade market. 7.Utilize online marketing tools:: Use social media channels, targeted digital advertising campaigns, search engine optimization (SEO), and content marketing strategies to promote your selected hot-selling products effectively. 8.Establish partnerships with local distributors/retailers : Collaborate with established distributors or retailers who have a strong presence in Georgia's foreign trade market- they can help you navigate legal requirements become aware of regulatory compliance issues ,and expand your distribution network efficiently . 9.Transportation logistics : Consider transportation costs ,customs regulations ,and delivery times when selecting hot-selling products .Efficient logistics are essential for maintaining competitive pricing while ensuring timely delivery . 10.Adaptability : Be flexible by monitoring changes in the foreign trade market and responding quickly to emerging trends, preferences ,and consumer demands. Continuously evaluate and adapt your product selection strategy to stay relevant in Georgia's dynamic market.
ग्राहकलक्षणं वर्ज्यं च
पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः जॉर्जिया-देशः ग्राहकलक्षणानाम्, वर्ज्यानां च स्वकीयः अद्वितीयः समुच्चयः अस्ति । एतेषां अवगमनेन अस्मिन् विविधराष्ट्रे व्यापारिकपरस्परक्रियाः बहु वर्धयितुं शक्यन्ते । प्रथमं महत्त्वपूर्णं यत् जॉर्जियादेशिनः व्यक्तिगतसम्बन्धानां विश्वासस्य च मूल्यं ददति। व्यावसायिकचर्चायां प्रवृत्तेः पूर्वं सम्बन्धस्य निर्माणं महत्त्वपूर्णम् अस्ति। ते स्वपरिचितैः विश्वसितैः जनानां सह व्यापारं कर्तुं रोचन्ते, येषु पुनः पुनः समागमाः सामाजिकसमागमाः वा आवश्यकाः भवितुम् अर्हन्ति । द्वितीयं, अन्येषु केषुचित् संस्कृतिषु इव समयपालनं कठोरं नास्ति । अनौपचारिकवार्तालापस्य अथवा अप्रत्याशित आगन्तुकानां कारणेन प्रायः सभाः विलम्बेन आरभ्यन्ते । परन्तु अद्यापि परदेशीयः बहिःस्थः वा इति समये आगमनं आदरपूर्णं मन्यते । जॉर्जिया-देशस्य ग्राहकानाम् अन्यः उल्लेखनीयः पक्षः अस्ति यत् अल्पकालीनलाभानां अपेक्षया दीर्घकालीनप्रतिबद्धतायाः प्रति तेषां सापेक्षता अस्ति । ते केवलं आर्थिकविचारं न कृत्वा सम्बन्धनिर्माणे एव स्वनिर्णयाः आधारयन्ति। संचारशैल्याः दृष्ट्या जॉर्जियादेशिनः सामान्यतया परोक्षरूपेण भवन्ति, वार्तायां अपि शिष्टभाषां प्राधान्यं ददति । टकरावात्मकव्यवहारं वा आक्रामकविक्रयरणनीतिं वा परिहरन् सम्मानं दर्शयितुं महत्त्वपूर्णम्। जॉर्जियादेशस्य ग्राहकैः सह भोजनं कुर्वन् "qvevri" इति पारम्परिकमद्येन सह बहुधा टोस्ट् करणस्य प्रथा अस्ति । परन्तु अत्यधिकं पानम् परिहर्तव्यं यतः एतेन व्यावसायिकविवेकः, धारणा च प्रभाविता भवितुम् अर्हति । तदतिरिक्तं, जॉर्जिया-समाजः पदानुक्रमस्य मूल्यं ददाति, आयुः, वरिष्ठतायाः च आदरं करोति इति अवगच्छन्तु । जनान् तेषां उपाधिना सम्बोधनं वा औपचारिक-आदर-पदानां प्रयोगः (यथा "महोदयः" अथवा "श्रीमती") शिष्टतां सूचयति, सम्यक् शिष्टाचारं च दर्शयति । अन्तिमे, जॉर्जियादेशे व्यापारं कर्तुं पूर्वं स्थानीयरीतिरिवाजैः परिचितः भवितुं अत्यावश्यकम्। उदाहरणतया: - वामहस्तः अशुद्धः इति मन्यते; अतः अभिवादनार्थं वा वस्तूनाम् आदानप्रदानार्थं वा दक्षिणहस्तस्य उपयोगः प्राधान्यं भवति । - अबखाजिया-दक्षिण-ओसेशिया-सङ्घर्षादिषु संवेदनशीलराजनैतिकविषयेषु चर्चां कर्तुं परिहरन्तु। - सभासु उपस्थितौ मनःपूर्वकं परिधानं अवलोकनीयम् – औपचारिकवेषः व्यावसायिकतां चित्रयति यदा तु आकस्मिकपरिधानं नकारात्मकरूपेण गृहीतुं शक्यते। एतानि ग्राहकलक्षणं अवगत्य व्यापारं कुर्वन् जॉर्जियादेशे सांस्कृतिकमान्यतानां सम्मानं कृत्वा जॉर्जियादेशस्य ग्राहकैः सह सफलं दीर्घकालं यावत् सम्बन्धं स्थापयितुं शक्यते
सीमाशुल्क प्रबन्धन प्रणाली
जॉर्जियादेशे सीमाशुल्कप्रबन्धनव्यवस्था विचाराः च : १. पूर्वीय-यूरोपस्य पश्चिम-एशिया-देशस्य च चौराहे स्थिते जॉर्जिया-देशे मालस्य व्यक्तिनां च प्रवेशनिर्गमनस्य नियमनार्थं सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति अत्र जॉर्जियादेशस्य सीमाशुल्कप्रक्रियाणां विषये केचन प्रमुखविशेषताः विचाराः च सन्ति । 1. सीमाशुल्कविनियमाः : १. - जॉर्जिया-देशस्य नागरिकाः सहितं सर्वेषां यात्रिकाणां घोषणा करणीयम् यत् ते $10,000 अधिकं वा विदेशीयमुद्रायां तस्य समकक्षं वा वहन्ति वा इति। - अग्निबाणं, औषधं, कृषिजन्यपदार्थाः, बहुमूल्यं प्राचीनवस्तूनाम् वा कलाखण्डाः इत्यादीनां कतिपयानां वस्तूनाम् आयात/निर्यातार्थं विशेषानुज्ञापत्रं वा दस्तावेजीकरणं वा आवश्यकं भवति। - आगन्तुकाः व्यक्तिगतप्रयोगाय स्वैः सह आनयन्ति ये व्यक्तिगतवस्तूनि तेषां घोषणायाः आवश्यकता सामान्यतया नास्ति । - मांसं, दुग्धं च इत्यादिषु खाद्यपदार्थेषु प्रतिबन्धाः सन्ति । एतादृशैः वस्तूभिः सह प्रवेशात् पूर्वं नवीनतममार्गदर्शिकानां जाँचः करणीयः । 2. वीजा आवश्यकताः : १. - भवतः राष्ट्रियतायाः आधारेण जॉर्जियादेशं प्रविष्टुं भवतः वीजा आवश्यकी भवितुम् अर्हति । यात्रायाः पूर्वं स्वदेशस्य विशिष्टानि वीजा-आवश्यकतानि अवश्यं पश्यन्तु । 3. आयातशुल्कम् : १. - जॉर्जियादेशे आयातानां केषाञ्चन वस्तूनाम् मूल्याधारितं सीमाशुल्कं भवितुं शक्नोति। यदि भवान् किमपि वाणिज्यिकवस्तूनि आनेतुं योजनां करोति तर्हि पूर्वमेव प्रयोज्यशुल्कदराणि अवगन्तुं महत्त्वपूर्णम्। 4. निषिद्ध/प्रतिबन्धित वस्तूनि : १. - मादकद्रव्याणि, नकलीमुद्रा वा बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्ति उत्पादाः इत्यादीनां कतिपयानां वस्तूनाम् जॉर्जियादेशे प्रवेशः/निर्गमनं सख्यं निषिद्धम् अस्ति। 5.इलेक्ट्रॉनिक घोषणा प्रणाली : १. - जॉर्जिया-सीमासु (विमानस्थानकेषु/समुद्रबन्दरेषु) मालस्य घोषणायाः प्रक्रियां सुव्यवस्थितं कर्तुं, आगमनात्/प्रस्थानात् पूर्वं व्यक्तिनां व्यवसायानां च कृते इलेक्ट्रॉनिकघोषणाप्रणाली ऑनलाइन उपलब्धा अस्ति 6.कस्टम प्रक्रियाः : १. -प्रवेश/प्रस्थानबन्दरेषु आप्रवासनाधिकारिभिः पृष्टे वैधयात्रादस्तावेजाः (पासपोर्ट्) प्रस्तुताः। -कस्टम अधिकारिणः पूर्वं विमानस्थानकेषु/समुद्रबन्दरेषु स्कैनर/एक्स-रे मशीनद्वारा सामानस्य निरीक्षणं कर्तुं शक्नुवन्ति/विनियमानाम्/निषिद्धवस्तूनाम् अनुपालनं सुनिश्चित्य . -प्रस्थानसमये सम्भवति यत् सीमाशुल्क-अधिकारिणः स्कैनर/एक्स-रे-यन्त्राणां माध्यमेन सामानस्य निरीक्षणं कुर्वन्ति येन नियमानाम् अनुपालनं सुनिश्चितं भवति तथा च निषिद्धवस्तूनाम् अन्वेषणं भवति। 7. सूचिताः भवन्तु : १. - नवीनतम सीमाशुल्कविनियमानाम् विषये सूचितं भवितुं सल्लाहः, यतः तेषु समये समये परिवर्तनं भवितुम् अर्हति। अद्यतनसूचनार्थं आधिकारिकसरकारीजालस्थलानां परामर्शं कुर्वन्तु अथवा समीपस्थं जॉर्जियादेशस्य दूतावासं/वाणिज्यदूतावासं सम्पर्कयन्तु। स्मर्यतां यत् जॉर्जियादेशस्य सीमाशुल्कनियमानां नियमानाञ्च अनुपालनेन प्रवेश/निर्गमनप्रक्रिया सुचारुरूपेण सुनिश्चिता भविष्यति। जॉर्जियादेशस्य यात्रायाः आनन्दं लभत!
आयातकरनीतयः
जॉर्जियादेशस्य आयातशुल्कनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशान् आकर्षयितुं च अस्ति । देशः उदारव्यापारशासनस्य अनुसरणं करोति यत् मुक्तव्यापारं प्रोत्साहयति, आर्थिकविकासं च पोषयति । जॉर्जियादेशे अन्येषां बहूनां देशानाम् अपेक्षया सामान्य आयातशुल्कदरः तुल्यकालिकरूपेण न्यूनः अस्ति । अधिकांशवस्तूनाम् 0% इत्यस्य सपाट-आयात-शुल्क-दरः अथवा प्रति-एककम् अथवा आयातित-मात्रायां विशिष्टा राशिः भवति । गोधूमः, कुक्कुटः, तण्डुलः, शर्करा इत्यादीनां मूलभूतानाम् खाद्यपदार्थानाम् आयातशुल्कस्य दरं शून्यप्रतिशतं भवति । एषा नीतिः जनसङ्ख्यायाः खाद्यसुरक्षां, किफायतीत्वं च सुनिश्चित्य साहाय्यं करोति । औद्योगिकप्रयोजनार्थं प्रयुक्तानां आयातितयन्त्राणां उपकरणानां च शून्यप्रतिशतशुल्कं भवति । अस्य उपायस्य उद्देश्यं जॉर्जियादेशे उद्योगानां आधुनिकीकरणं विस्तारं च सुलभं कर्तुं वर्तते । पूंजी-प्रधानक्षेत्रेषु निवेशं प्रोत्साहयितुं नूतनानां कार्याणां निर्माणे उत्पादकतावर्धनं च योगदानं भवति । कतिपयेषु प्रकरणेषु यत्र घरेलुउत्पादनं विद्यते अथवा संरक्षणपरिहाराः आवश्यकाः सन्ति, तत्र विशिष्टानि उत्पादानि ५% तः ३०% पर्यन्तं अधिकशुल्कदराणां सामना कर्तुं शक्नुवन्ति । परन्तु एते उच्चतरशुल्काः मद्यपानं, सिगरेट् इत्यादीनां वस्तूनाम् उपरि चयनात्मकरूपेण प्रयुक्ताः भवन्ति येन जनस्वास्थ्यचिन्तानां महत्त्वपूर्णः प्रभावः भवति। अपि च जॉर्जियादेशेन विश्वव्यापीरूपेण विभिन्नैः देशैः सह अनेकाः मुक्तव्यापारसम्झौताः (FTA) कार्यान्विताः सन्ति । एतेषां सम्झौतानां उद्देश्यं भागीदारदेशेभ्यः आयातानां विशेषवस्तूनाम् प्राधान्यव्यवहारद्वारा व्यापारबाधानां न्यूनीकरणं भवति । वैश्विकरूपेण प्रमुखा अर्थव्यवस्थाभिः सह एफटीए-सम्झौतेषु भागं गृहीत्वा जॉर्जियादेशः भागीदारराष्ट्रेभ्यः आयातेषु न्यूनीकृतशुल्कानां आनन्दं लभते स्वनिर्यातानां कृते उत्तमं विपण्यप्रवेशं याचते समग्रतया जॉर्जियादेशस्य आयातशुल्कनीतिः अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् अनुकूलं मुक्त-अर्थव्यवस्थां निर्वाहयितुम् केन्द्रीक्रियते, आवश्यकतायां प्रमुख-घरेलु-उद्योगानाम् रक्षणं च करोति
निर्यातकरनीतयः
जॉर्जिया-देशः पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे काकेशस्-प्रदेशे स्थितः देशः अस्ति । देशे निर्यातोद्योगस्य उन्नयनार्थं अनुकूलकरनीतिः स्वीकृता अस्ति । जॉर्जियादेशात् निर्यातितवस्तूनाम् उत्पादस्य प्रकारानुसारं विविधकरः भवति । निर्यातस्य उपरि आरोपितः करस्य सर्वाधिकं सामान्यः प्रकारः मूल्यवर्धितकरः (VAT) अस्ति । जॉर्जियादेशे वैट्-दराः ०% तः १८% पर्यन्तं भवन्ति । परन्तु चिकित्सासामग्री, खाद्यपदार्थाः, कृषिजन्यपदार्थाः इत्यादयः केचन उत्पादाः मुक्ताः वा न्यूनीकृताः वा भवितुम् अर्हन्ति । वैट् इत्यस्य अतिरिक्तं अन्ये अपि कतिपये कराः सन्ति ये निर्यातितवस्तूनाम् उपरि प्रवर्तयितुं शक्नुवन्ति । एतेषु आबकारीकरः अन्तर्भवति, यः मद्य, तम्बाकू इत्यादिषु विशिष्टेषु उत्पादेषु गृह्यते; जॉर्जिया-सर्वकारेण कतिपयेषु आयातेषु निर्यातितेषु वा मालेषु स्थापिताः सीमाशुल्काः; तथा च पर्यावरणस्य सम्भाव्यं हानिम् अकुर्वतां उत्पादानाम् पर्यावरणशुल्कम्। विदेशव्यापारं प्रोत्साहयितुं निवेशान् आकर्षयितुं च जॉर्जियादेशः निर्यातकार्यक्रमेषु संलग्नानाम् कम्पनीनां कृते प्राधान्यकरव्यवहारं प्रदाति । निर्यातककम्पनयः जॉर्जिया-सर्वकारेण निर्धारितविशिष्टमापदण्डान् पूरयन्ति चेत् निगम-आयकरस्य कतिपयानां छूटानाम् अथवा न्यूनीकरणानां लाभं प्राप्नुवन्ति । अपि च जॉर्जियादेशेन तुर्की, युक्रेन, सीआईएसदेशाः, चीन (हाङ्गकाङ्ग), यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) सदस्यराज्यानि इत्यादिभिः अनेकैः देशैः क्षेत्रीयखण्डैः च सह मुक्तव्यापारसम्झौताः कार्यान्विताः सन्ति एतेषां सम्झौतानां उद्देश्यं सहभागिदेशानां मध्ये आयातशुल्कं समाप्तं वा न्यूनीकृत्य वा व्यापारे बाधां न्यूनीकर्तुं भवति । समग्रतया जॉर्जियादेशस्य निर्यातकरनीतेः उद्देश्यं निर्यातकानां कृते अनुकूलव्यापारवातावरणं निर्मातुं भवति यत् कतिपयानां उत्पादानाम् कृते वैट्-दराः न्यूनीकृताः, निर्यातककम्पनीनां कृते प्राधान्यकर-व्यवहारः इत्यादीनि प्रोत्साहनं प्रदातुं शक्नुवन्ति तदतिरिक्तं, अन्तर्राष्ट्रीयमुक्तव्यापारसम्झौताः जॉर्जियादेशस्य निर्यातकानां कृते विपण्यपरिवेषणस्य विस्तारे महत्त्वपूर्णसाधनरूपेण कार्यं कुर्वन्ति, तथा च भागीदारराष्ट्रानां मध्ये आयातशुल्कं न्यूनीकरोति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
जॉर्जिया-देशः काकेशस-प्रदेशे, पूर्वीय-यूरोपस्य, पश्चिम-एशिया-देशस्य च चौराहे स्थितः अस्ति । अस्य विविधदृश्यानि, समृद्ध-इतिहासः, अद्वितीयसंस्कृतिः च इति प्रसिद्धम् अस्ति । अन्तिमेषु वर्षेषु जॉर्जियादेशः स्वस्य निर्यातविपण्यस्य विस्तारं कृत्वा विदेशव्यापारस्य उन्नयनं कर्तुं केन्द्रितः अस्ति । निर्यातस्य गुणवत्तां अनुपालनं च सुनिश्चित्य जॉर्जियादेशेन निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् उत्पादाः घरेलु-अन्तर्राष्ट्रीय-अधिकारिभिः निर्धारित-कतिपय-मानक-विनियमानाम् पूर्तिं कुर्वन्ति । निर्यातितवस्तूनाम् प्रकृतिम् आधारीकृत्य विविधप्रकारस्य निर्यातप्रमाणपत्राणि निर्गन्तुं जॉर्जिया-सर्वकारस्य दायित्वम् अस्ति । एतेषु प्रमाणपत्रेषु कृषि-उत्पादानाम् स्वच्छता-अथवा स्वास्थ्य-प्रमाणपत्राणि, वनस्पतयः वनस्पति-उत्पादानाम् च पादप-स्वच्छता-प्रमाणपत्राणि, पशु-सम्बद्ध-उत्पादानाम् पशु-स्वास्थ्य-प्रमाणपत्राणि, तथैव मानक-गुणवत्ता-आश्वासन-प्रमाणपत्राणि च समाविष्टानि भवितुम् अर्हन्ति जॉर्जियादेशे निर्यातकाः एतेषां प्रमाणीकरणानां कृते कृषिमन्त्रालयस्य अथवा अर्थव्यवस्थामन्त्रालयस्य इत्यादीनां प्रासंगिकसरकारीसंस्थानां माध्यमेन आवेदनं कर्तुं अर्हन्ति। आवेदनप्रक्रियायां प्रयोज्यमानकानां अनुपालनस्य प्रमाणं दत्तवन्तः आवश्यकदस्तावेजाः प्रदत्ताः सन्ति । प्रमाणीकरणनिर्गमनात् पूर्वं अनुपालनस्य सत्यापनार्थमपि निरीक्षणं कर्तुं शक्यते। जॉर्जियादेशे निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां कृते अनेके लाभाः प्राप्यन्ते । प्रथमतया, अन्तर्राष्ट्रीयगुणवत्तामानकानां अनुपालनं प्रदर्शयितुं साहाय्यं करोति यत् जॉर्जियादेशस्य उत्पादेषु उपभोक्तृविश्वासं वर्धयति। तदतिरिक्तं निर्यातितवस्तूनि लक्ष्यदेशैः अथवा क्षेत्रैः निर्धारितानाम् आवश्यकतानां पूर्तिं कुर्वन्ति इति सुनिश्चित्य विपण्यप्रवेशस्य सुविधां करोति । इदं ज्ञातव्यं यत् विशिष्टानि आवश्यकतानि गन्तव्यदेशस्य अथवा सम्बद्धस्य उत्पादवर्गस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । निर्यातकाः प्रमाणीकरणार्थं आवेदनं कर्तुं पूर्वं लक्ष्यविपण्यविनियमानाम् सम्यक् शोधं कर्तुं प्रोत्साहिताः सन्ति। समग्रतया, जॉर्जियादेशस्य निर्यातप्रमाणीकरणव्यवस्था वैश्विकरूपेण जॉर्जियादेशस्य निर्यातस्य विश्वसनीयप्रतिष्ठां स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहति, तथा च विभिन्नक्षेत्रेषु गुणवत्तामानकानां पालनम् सुनिश्चितं करोति।
अनुशंसित रसद
जॉर्जियादेशः पश्चिम एशिया-पूर्व-यूरोपयोः चौराहे स्थितः अस्ति, तत्र रसदस्य विविधाः अवसराः प्राप्यन्ते । जॉर्जियादेशे रसदस्य कृते केचन अनुशंसाः अत्र सन्ति । 1. सामरिकं स्थानम् : जॉर्जिया यूरोप-एशिया-योः मध्ये सेतुबिन्दुरूपेण कार्यं करोति, येन एतत् आदर्शपरिवहनकेन्द्रं भवति । रूस, तुर्की, अजरबैजान, इरान्, मध्य एशियायाः देशाः इत्यादिभ्यः प्रमुखबाजारेभ्यः अस्य समीपता रसदसञ्चालनार्थं सामरिकलाभान् प्रदाति 2. परिवहनमूलसंरचना : जॉर्जियादेशेन सुचारुरूपेण रसदसञ्चालनस्य सुविधायै स्वस्य परिवहनसंरचनायां महत्त्वपूर्णं निवेशः कृतः अस्ति। अस्मिन् देशे प्रमुखनगरान् प्रदेशान् च सम्बद्धाः सुसंरक्षिताः मार्गाः सन्ति येषु स्थलमार्गेण मालस्य कुशलपरिवहनं भवति । 3. बन्दरगाहाः : जॉर्जियादेशे कृष्णसागरतटे पोटी-बटुमी-बन्दरगाहाः इत्यादयः अनेकाः आधुनिकबन्दरगाहाः सन्ति । एते बन्दरगाहाः नियमितनौकायानरेखाद्वारा वैश्विकविपण्येषु उत्तमं संपर्कं प्रदास्यन्ति तथा च पात्रसहितस्य मालस्य कुशलं निबन्धनं प्रददति। 4. वायुसंपर्कः : त्बिलिसी-अन्तर्राष्ट्रीयविमानस्थानकं जॉर्जियादेशे मालवाहनस्य मुख्यवायुद्वाररूपेण कार्यं करोति । अत्र विविध-अन्तर्राष्ट्रीय-गन्तव्यस्थानेषु प्रत्यक्ष-सम्पर्कः प्राप्यते, येन द्रुत-वायु-माल-सेवाः सम्भवन्ति । 5. मुक्तव्यापारसम्झौताः : देशेन विश्वव्यापीरूपेण अनेकराष्ट्रैः सह अनेकाः मुक्तव्यापारसम्झौताः कृताः, यत्र यूरोपीयसङ्घः (EU), स्वतन्त्रराज्यानां राष्ट्रमण्डलं (CIS), चीनः, तुर्की इत्यादयः सन्ति, येन व्यापारे बाधाः न्यूनीकृताः, अन्तर्राष्ट्रीयरसदस्य प्रवर्धनं च कृतम् अस्ति गतिविधयः। 6. गोदामसुविधाः : जॉर्जियादेशे गोदामसंरचनायां वर्षेषु सुधारः अभवत् यत्र आधुनिकसुविधाभिः सुसज्जिताः सन्ति यथा उन्नतप्रौद्योगिकीभिः सुसज्जिताः येन सूचीं कुशलतया निरीक्षितुं शक्यते। 7. सीमाशुल्कप्रक्रियाः : जॉर्जियादेशस्य अधिकारिभिः सीमाशुल्कप्रक्रियाणां सरलीकरणाय कदमः गृहीताः येन आयातनिर्यातप्रक्रियाभिः सह सम्बद्धविलम्बः पर्याप्ततया न्यूनीकरोति। . 9. आर्थिकविकासक्षेत्राणि : देशस्य अन्तः स्थापिताः विशेषाः आर्थिकक्षेत्राणि आकर्षकप्रोत्साहनं प्रदास्यन्ति यथा करमुक्तिः अथवा निगमीय आयकरस्य न्यूनीकृतदराणि येन रसदकम्पनीभ्यः व्ययबचने उपायानां दृष्ट्या लाभः भवति। 10. सर्वकारसमर्थनम् : जॉर्जियादेशस्य सर्वकारः रसदक्षेत्रस्य महत्त्वं स्वीकृत्य तस्य विकासं प्रोत्साहयितुं नीतयः कार्यान्वितवान् अस्ति। देशे रसद-अन्तर्निर्मित-संरचनानां विकासाय समर्थनं, निवेशं, प्रोत्साहनं च प्रदाति । निष्कर्षतः जॉर्जियादेशस्य सामरिकस्थानं, सुदृढपरिवहनसंरचना, कुशलाः बन्दरगाहाः विमानस्थानकानि च, अनुकूलव्यापारसम्झौताः, गोदामसुविधाः च सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः च विभिन्नानां रसदक्रियाकलापानाम् आकर्षकं गन्तव्यं कुर्वन्ति सर्वकारीयसमर्थनेन, समृद्धव्यापारवातावरणेन च जॉर्जिया क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापार-सञ्चालनेषु महत्त्वपूर्णः खिलाडी भवितुम् उद्यतः अस्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

जॉर्जिया-देशः पश्चिम-एशिया-पूर्व-यूरोपयोः चौराहे स्थितः देशः अस्ति । वर्षेषु अस्य महत्त्वपूर्णाः अन्तर्राष्ट्रीयव्यापारसम्बन्धाः विकसिताः, विश्वस्य मालस्य स्रोतः प्राप्तुं महत्त्वपूर्णमार्गाः च स्थापिताः । तदतिरिक्तं जॉर्जियादेशे अनेके प्रमुखाः व्यापारप्रदर्शनानि, प्रदर्शनीः च सन्ति येषु विभिन्नदेशेभ्यः क्रेतारः आकर्षयन्ति । अस्मिन् लेखे वयं जॉर्जियादेशस्य केषाञ्चन महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां अन्वेषणं करिष्यामः तथा च कतिपयान् उल्लेखनीयव्यापारमेलान् प्रकाशयिष्यामः। जॉर्जियादेशे एकः अत्यावश्यकः अन्तर्राष्ट्रीयक्रयणमार्गः विश्वव्यापारसङ्गठने (WTO) सदस्यता अस्ति । सदस्यत्वेन जॉर्जियादेशः वैश्विकव्यापारस्य सुविधां ददाति विदेशीयनिवेशं च प्रोत्साहयति इति विविधसम्झौतानां लाभं प्राप्नोति । अस्य संस्थायाः भागः भूत्वा जॉर्जिया-देशस्य कम्पनीनां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह संलग्नतायाः, स्वस्य विपण्यपरिधिविस्तारस्य च द्वारं उद्घाटयति । वैश्विकविपण्यं प्राप्तुं अन्यः महत्त्वपूर्णः मार्गः द्विपक्षीयव्यापारसम्झौतानां माध्यमेन अस्ति । जॉर्जियादेशः चीन, तुर्की, युक्रेन, अजरबैजान्, आर्मेनिया, अन्यैः च अनेकैः देशैः सह सम्झौतां कृतवान् अस्ति । एते सम्झौताः आयातशुल्कं न्यूनीकृत्य अथवा केषुचित् सन्दर्भेषु पूर्णतया समाप्तं कृत्वा व्यापारिभ्यः प्राधान्यं ददति । अपि च, मुक्त औद्योगिकक्षेत्राणि (FIZs) देशे प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं निर्यात-उन्मुख-उद्योगानाम् प्रचारार्थं च महत्त्वपूर्णां भूमिकां निर्वहन्ति एफआईजेड् एतेषु क्षेत्रेषु संचालितनिर्मातृभ्यः अथवा व्यवसायेभ्यः सुव्यवस्थितप्रशासनिकप्रक्रियाः, करलाभान्, सीमाशुल्कसुविधासेवाः च प्रदास्यन्ति जॉर्जियादेशे प्रतिवर्षं वा वर्षे पूर्णे वा बहुधा आयोजितानां व्यापारप्रदर्शनानां आयोजनानां च दृष्ट्या : 1. त्बिलिसी अन्तर्राष्ट्रीयप्रदर्शनकेन्द्रम् : राजधानीनगरे त्बिलिसीनगरे स्थितम्; अत्र खाद्यप्रसंस्करणयन्त्राणि & प्रौद्योगिकीप्रदर्शनम् इत्यादीनां विविधक्षेत्राणां कवरेजं कृत्वा अनेकाः मेलाः आयोजिताः सन्ति; भवनसामग्री; उपस्कर; पैकेजिंग & मुद्रण उपकरण; textile machinery & fashion textiles मेला। 2. बटुमी मेडशो: एषा प्रदर्शनी बटुमीनगरे प्रतिवर्षं आयोजिता चिकित्सासाधनं & आपूर्तिक्षेत्रं सहितं चिकित्सापर्यटनसेवासु केन्द्रीभूता अस्ति। 3.Ambiente Caucasus - उपभोक्तृवस्तूनाम् अन्तर्राष्ट्रीयव्यापारमेला: एकः मञ्चः यत्र प्रदर्शकाः गृहसाजसज्जा & सामानक्षेत्रेण सम्बद्धानि उत्पादानि प्रदर्शयन्ति, ExpoGeorgia प्रदर्शनीकेन्द्रे, त्बिलिसी इत्यत्र प्रतिवर्षं भवति। 4. काकेशस निर्माणम् : निर्माण उद्योगे एकः महत्त्वपूर्णः कार्यक्रमः यत्र भवनसामग्री, वास्तुकला & डिजाइन उत्पादाः प्रदर्शिताः भवन्ति। अस्मिन् प्रदर्शने निर्मातारः, आपूर्तिकर्ताः, ठेकेदाराः, अन्ये च व्यावसायिकाः एकत्र आगच्छन्ति । 5. वाइन तथा पेटू जापान - जॉर्जिया टोक्योनगरे आयोजिते अस्मिन् वार्षिककार्यक्रमे भागं गृह्णाति यत् जापानीदर्शकानां समक्षं स्वस्य मद्यस्य पारम्परिकपाकविलासस्य च प्रदर्शनं करोति। 6. अनुगा : यद्यपि जॉर्जियादेशे एव आतिथ्यं न भवति तथापि जर्मनीदेशस्य कोलोन्नगरे प्रतिवर्षं आयोजिते अस्मिन् प्रमुखे अन्तर्राष्ट्रीयखाद्यव्यापारमेले जॉर्जियादेशस्य उत्पादकाः सक्रियरूपेण भागं गृह्णन्ति। जॉर्जियादेशस्य निर्यातकान् विश्वस्य क्रेतृभिः सह संयोजयितुं मञ्चरूपेण कार्यं करोति । एते केवलं केचन उल्लेखनीयाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये जॉर्जियादेशं प्रदाति । एतेषां अवसरानां लाभं गृहीत्वा व्यवसायाः वैश्विकरूपेण स्वविक्रयजालस्य प्रभावीरूपेण विस्तारं कर्तुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयक्रेतृभ्यः जॉर्जियादेशस्य उत्पादानाम् समृद्धविविधतां प्रदर्शयितुं शक्नुवन्ति।
जॉर्जियादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगल - विश्वव्यापी अग्रणी अन्वेषणयन्त्रम्। अत्र जालसन्धानं, चित्राणि, भिडियो, वार्ता, मानचित्रम्, इत्यादीनि विस्तृतानि सेवानि प्रदत्तानि सन्ति । जालपुटम् : www.google.com.ge 2. Yandex - एकं लोकप्रियं रूसी अन्वेषणयन्त्रं यस्य उपयोगः जॉर्जियादेशे अपि बहुधा भवति। एतत् नक्शा, चित्रम् इत्यादिभिः अन्यैः आवश्यकसेवाभिः सह व्यापकं जालसन्धानपरिणामान् प्रदाति । वेबसाइटः www.yandex.com.tr 3. Bing - Microsoft इत्यस्य अन्वेषणयन्त्रं यत् Google तथा Yandex इत्येतयोः सदृशं जालसन्धानपरिणामं प्रदाति परन्तु मुखपृष्ठे दिवसस्य चित्रम् इत्यादीनि अद्वितीयविशेषतानि सन्ति। जालपुटम् : www.bing.com 4. याहू - यद्यपि अधुना बह्वीषु देशेषु तावत् लोकप्रियं नास्ति तथापि जॉर्जियादेशे याहू इत्यस्य महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । एतत् वार्ता, ईमेलसेवा, इत्यादिभिः सह सामान्यजालसन्धानं प्रदाति । जालपुटम् : www.yahoo.com 5. Baidoo- चीनी-आधारितः जालसेवा या गूगल-अथवा बिङ्ग-सदृशानां विविध-प्रयोजनानां कृते दृढं अन्वेषण-तन्त्रम् अपि प्रदाति । जालपुटम् : www.baidu.com महत्त्वपूर्णं यत् यद्यपि एते जॉर्जियादेशे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति; केचन जनाः व्यक्तिगतप्राथमिकतानां विशिष्टापेक्षया वा आधारेण भिन्नानां उपयोगं कर्तुं रोचन्ते ।

प्रमुख पीता पृष्ठ

जॉर्जियादेशस्य मुख्यपीतपृष्ठेषु निम्नलिखितम् अन्तर्भवति । 1. पीतपृष्ठानि जॉर्जिया : जॉर्जियादेशस्य व्यवसायानां कृते एषा आधिकारिकः ऑनलाइननिर्देशिका अस्ति। अत्र भोजनालयाः, होटलानि, विक्रेतारः, वैद्याः, वकिलाः, इत्यादयः विविधाः उद्योगाः विस्तृताः सूचीः प्रदत्ताः सन्ति । https://www.yellowpages.ge/ इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति । 2. Allbiz Georgia: Allbiz एकः अन्तर्राष्ट्रीय B2B बाजारः अस्ति यः जॉर्जियादेशे अपि संचालितः अस्ति। एतत् भवन्तं जॉर्जिया-विशिष्टानि निर्माणं, कृषिः, सूचनाप्रौद्योगिकीसेवाः, पर्यटनं, अन्येषु च बहवः क्षेत्रेषु आपूर्तिकर्तान्, निर्मातान्, सेवाप्रदातृन् च अन्वेष्टुं शक्नुवन्ति तेषां जालपुटं https://ge.all.biz/en/ अस्ति । 3. 1188.ge: एषा ऑनलाइन निर्देशिका होटल् & रेस्टोरन्ट्, शॉपिंग सेन्टर & सुपरमार्केट् इत्यादिषु बहुविधवर्गेषु व्यावसायिकसूचीं प्रदाति तथा च जॉर्जियादेशे परिवहनं वा गृहरक्षणसेवा इत्यादीनां विविधसेवानां प्रदातुं कम्पनीषु। तेषां जालपुटं http://www.wapieqimi.com/ इत्यत्र द्रष्टुं शक्नुवन्ति । 4. ZoomInfo: यद्यपि विशेषतया जॉर्जिया केवलं व्यवसायेषु केन्द्रितं नास्ति,ZoomInfo विश्वव्यापी व्यवसायेषु सूचनां प्रदातुं जनानां कृते कम्पनीं ज्ञातुं सहायतां करोति।कम्पनीनां सम्पर्कविवरणस्य अतिरिक्तं,भवन्तः आकार,संस्थापक-इतिहास,तथा नौकरी-पोस्टिंग् सहितं प्रत्येकस्य कम्पनीविषये विस्तृतं अन्वेषणं प्राप्तुं शक्नुवन्ति .भवन्तः https://www.zoominfo.com/ इत्यत्र अवलोकयितुं शक्नुवन्ति । 5. ქართ-Card.ge: अयं मञ्चः देशस्य अन्तः संचालितानाम् विभिन्नव्यापाराणां छूटानाम् विशेषप्रस्तावानां च विषये सूचनां प्रदाति।विशेषतः यदि भवान् सौदान् वा विशेषप्रचारं वा अन्विष्यति तर्हि इदं उपयोगी संसाधनम् अस्ति।भवन्तः एतत् http:// kartacard.ge/en/main एते जॉर्जियादेशे व्यवसायान् सेवां च अन्वेष्टुं उपलब्धाः केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति।यदि भवान् देशस्य अन्तः विशिष्टान् उद्योगान् वा क्षेत्रान् वा अन्वेषयति,तत् अतिरिक्तनिर्देशिकानां अन्वेषणस्य योग्यं भवितुम् अर्हति यत् तासां आवश्यकतानां पूर्तिं कर्तुं शक्नोति।आशास्ति यत् एतत् सहायकं भवति!

प्रमुख वाणिज्य मञ्च

पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः जॉर्जिया-देशः अस्ति । लघुपरिमाणस्य अभावेऽपि ई-वाणिज्यमञ्चानां वर्धमानं विपण्यरूपेण उद्भूतम् अस्ति । जॉर्जियादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः अत्र सन्ति । 1. MyMarket.ge: MyMarket जॉर्जियादेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति यः इलेक्ट्रॉनिक्स, गृहउपकरणं, फैशनवस्तूनि, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालपुटम् : www.mymarket.ge 2. Sali.com: Sali.com इति अन्यत् लोकप्रियं ई-वाणिज्य-मञ्चं यत् फैशन-जीवनशैली-उत्पादानाम् उपरि केन्द्रितम् अस्ति । अत्र वस्त्रस्य, उपसाधनस्य, सौन्दर्यस्य उत्पादस्य, गृहसज्जायाः वस्तूनि इत्यादीनां विविधविकल्पाः प्राप्यन्ते वेबसाइट्: www.sali.com 3. सिल्क रोड ग्रुप् : सिल्क रोड ग्रुप् इत्यस्य ऑनलाइन मार्केटप्लेस् इत्यत्र स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-भ्यः इलेक्ट्रॉनिक्स, घरेलू उपकरणानि, फर्निचरम्, फैशन-वस्तूनि इत्यादीनि विविधानि वस्तूनि सस्तीमूल्ये प्राप्यन्ते जालपुटम् : www.shop.silkroadgroup.net 4. Tamarai.ge: Tamarai जॉर्जियादेशस्य एकः उदयमानः ऑनलाइन-बाजारः अस्ति यः हस्तनिर्मितशिल्पेषु विशेषज्ञतां प्राप्नोति तथा च स्थानीयकलाकारैः शिल्पिभिः च विश्वव्यापीरूपेण पारम्परिकजॉर्जिया-संस्कृतेः प्रचारार्थं निर्मितानाम् अद्वितीयकलाखण्डानां विषये। वेबसाइटः www.tamarai.ge 5. Beezone.ge: Beezone स्थानीयजॉर्जिया-मक्षिकापालकानां प्रत्यक्षतया स्रोतः प्राकृतिक-मधु-उत्पादानाम् विक्रयणस्य विशेषज्ञतां प्राप्नोति ये उत्पादस्य गुणवत्तां शुद्धतां च सुनिश्चित्य जैविक-प्रथानां अनुसरणं कुर्वन्ति। ते मधु-आधारित-त्वक्-संरक्षण-उत्पादानाम् अपि च अन्य-प्राकृतिक-आहार-वस्तूनि यथा नट्स्, शुष्क-फलानि च प्रददति वेबसाइट्:www.beezone.ge 6.Smoke.ge:धूम्रः धूम्रपानकर्तृणां आवश्यकतानां पूर्तिं कुर्वन् एकः ऑनलाइन-बाजारः अस्ति यत् सिगरेट,vaping किट, हुक्का-सेट्,सिगार, तथा सम्बन्धित-सामग्री इत्यादीनां तम्बाकू-सम्बद्धानां उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदातुं शक्नोति। Website:http://www.smoke .ge(कृपया धूम .ge मध्ये स्थानं निष्कासयन्तु) एते केवलं कतिचन उदाहरणानि सन्ति ये अद्यत्वे जॉर्जियादेशस्य विपण्यस्य अन्तः कार्यं कुर्वतां ई-वाणिज्यमञ्चानां वर्धमानं परिदृश्यं प्रतिनिधियन्ति । कृपया ज्ञातव्यं यत् अत्र प्रदत्तानि URL-पत्राणि कालान्तरे परिवर्तयितुं शक्नुवन्ति, अद्यतनतम-सूचनाः प्राप्तुं तेषां नामैः मञ्चान् ऑनलाइन-अन्वेषणं करणीयम्

प्रमुखाः सामाजिकमाध्यममञ्चाः

यूरेशियादेशस्य काकेशसप्रदेशे स्थितः जॉर्जिया इति देशे अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य जनसंख्यायाः बहुधा भवति । एते मञ्चाः संचारस्य, सूचनासाझेदारी, अन्यैः सह सम्पर्कस्य च लोकप्रियसाधनरूपेण कार्यं कुर्वन्ति । अत्र जॉर्जियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलस्य URL-सहिताः सन्ति: 1. फेसबुक - www.facebook.com फेसबुकः निःसंदेहं जॉर्जिया-सहितस्य विश्वस्य लोकप्रियतमेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं सामग्रीं च साझां कर्तुं, समूहेषु, आयोजनेषु च सम्मिलितुं च शक्नुवन्ति । 2. इन्स्टाग्राम - www.instagram.com इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यस्य उपयोगः जॉर्जिया-देशे अपि बहुधा भवति । उपयोक्तारः स्वस्य प्रोफाइलमध्ये चित्राणि वा विडियो अपलोड् कर्तुं शक्नुवन्ति यत् अन्येषां कृते पसन्दं, टिप्पणीं वा प्रत्यक्षसन्देशं वा माध्यमेन द्रष्टुं, अन्तरक्रियां च कर्तुं शक्नुवन्ति। 3. विकोन्तक्ते (विक) - vk.com VKontakte (सामान्यतया VK इति नाम्ना प्रसिद्धम्) फेसबुक-सदृशं रूसी-आधारितं सामाजिक-संजाल-मञ्चम् अस्ति । उपयोक्तृ-अनुकूल-अन्तरफलकस्य, मित्राणां सन्देश-प्रसारणं, व्यवसायानां कृते समुदायानाम् अथवा पृष्ठानां निर्माणम् इत्यादीनां विविध-विशेषतानां कारणेन जॉर्जिया-देशवासिनां मध्ये अस्य लोकप्रियता अभवत् 4. ओड्नोक्लास्स्निकी - ठीक रु ओड्नोक्लास्निकि (OK) इति अन्यत् रूसी-आधारितं सामाजिकजालं यत् विद्यालये विश्वविद्यालये वा एकत्र अध्ययनं कृतवन्तः जनानां पुनः संयोजने केन्द्रितम् अस्ति । जॉर्जियादेशस्य उपयोक्तारः प्रायः पुरातनसहपाठिनः अन्वेष्टुं वा शैक्षिकपृष्ठभूमिमाधारितं जालनिर्माणार्थं वा एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 5. मम विडियो - www.myvideo.ge Myvideo इति जॉर्जियादेशस्य विडियो-साझेदारी-जालस्थलं यत्र उपयोक्तारः संगीत-वीडियो, चलच्चित्र-क्लिप् अथवा व्यक्तिगत-व्लॉग् इत्यादिषु विविध-विषयेषु विडियो अपलोड् कर्तुं शक्नुवन्ति । 6.ट्विटर- ट्विटर डॉट कॉम जॉर्जियादेशे अपि ट्विटरस्य महत्त्वपूर्णा उपस्थितिः अस्ति यत्र उपयोक्तारः स्वस्य ट्वीट् प्राप्तुं अन्येषां खातेषु अनुसरणं कुर्वन्तः विभिन्नविषयेषु यथा वार्ता अपडेट् अथवा व्यक्तिगतविचाराः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। एते केवलं जॉर्जियादेशे प्रयुक्तानां लोकप्रियसामाजिकमाध्यममञ्चानां केचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् नूतनाः प्रवृत्तयः उत्पद्यन्ते, लोकप्रियता च कालान्तरेण भिन्ना भवितुम् अर्हति ।

प्रमुख उद्योग संघ

यूरेशियादेशस्य काकेशसप्रदेशे स्थितः जॉर्जियादेशः विविधाः उद्योगसङ्घाः सन्ति । अत्र जॉर्जियादेशस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. जॉर्जियाई कृषकसङ्घः जालपुटम् : http://www.georgianfarmers.com/ 2. जॉर्जियादेशस्य वाणिज्य-उद्योगसङ्घः जालपुटम् : http://www.gcci.ge/?lang_id=ENG 3. जॉर्जियादेशस्य बङ्कानां संघः जालपुटम् : https://banks.org.ge/ 4. जॉर्जियाई पर्यटनसङ्घः जालपुटम् : http://gta.gov.ge/ 5. व्यावसायिक संघः अचल सम्पत्ति विकासक जॉर्जिया (APRE) . जालपुटम् : https://apre.ge/ 6. जॉर्जियादेशे अमेरिकनवाणिज्यसङ्घः जालस्थलः https://amcham.ge/ 7. फेडरेशन यूरोबैङ्क्स् (उत्पादकाः आपूर्तिकर्ताश्च) . जालपुटम् : http://febs-georgia.com/en/ 8. सृजनात्मक उद्योग संघ "ललित कला संजाल"। फेसबुक पृष्ठः https://www.facebook.com/fineartsnetworkunion 9. जॉर्जियादेशस्य राष्ट्रियमद्यसंस्था जालपुटम् : https://www.gwa.gov.ge/eng 10.जॉर्जियाई सूचनाप्रौद्योगिकी विकाससङ्गठनम् (GITA) . वेबसाइटःhttp://gita.gov.ge/eng/index.php एते उद्योगसङ्घाः स्वस्वक्षेत्राणां प्रचारं प्रतिनिधित्वं च, व्यवसायानां मध्ये सहकार्यं पोषयितुं, समर्थनसेवाः प्रदातुं, नीतिपरिवर्तनानां कृते लॉबिंग् कर्तुं, आयोजनानां आयोजने, सदस्यानां कृते स्वउद्योगानाम् अन्तः संजालस्य अवसरान् प्रदातुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा न भवितुमर्हति यतः जॉर्जियादेशस्य अन्तः विशिष्टक्षेत्रेषु अथवा क्षेत्रेषु आधारिताः अन्ये प्रासंगिकाः उद्योगसङ्घाः अपि भवितुम् अर्हन्ति

व्यापारिकव्यापारजालस्थलानि

जॉर्जिया-देशः यूरोप-एशिया-देशयोः चौराहे स्थितः अस्ति, यस्य अर्थव्यवस्था वर्धमाना अस्ति । अत्र व्यापारस्य निवेशस्य च विविधाः अवसराः प्राप्यन्ते । जॉर्जियादेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि अत्र सन्ति । 1. जॉर्जियादेशे निवेशः (www.investingeorgia.org): एषा आधिकारिकसरकारीजालस्थलं जॉर्जियादेशे निवेशस्य अवसरानां, क्षेत्राणां, नीतीनां, प्रोत्साहनस्य, अद्यतनस्य च विषये व्यापकसूचनाः प्रदाति। 2. जॉर्जिया-राष्ट्रीयनिवेश-एजेन्सी (www.gnia.ge): जॉर्जिया-राष्ट्रीयनिवेश-एजेन्सी-संस्थायाः उद्देश्यं व्यावसायिक-अवकाशान् प्रवर्धयित्वा, प्रमुखक्षेत्राणां, कानूनानां, नियमानाम्, कर-नीतीनां च सूचनां प्रदातुं, तथैव सम्भाव्य-निवेशकानां समर्थनं प्रदातुं च विदेशीय-निवेशान् आकर्षयितुं वर्तते . 3. उद्यम जॉर्जिया (www.enterprisegeorgia.gov.ge): एषा वेबसाइट निर्यातकानां कृते वित्तीयसमर्थनयोजना इत्यादिभिः विविधकार्यक्रमैः जॉर्जियादेशस्य उत्पादानाम् सेवानां च प्रतिस्पर्धां वर्धयित्वा निर्यात-उन्मुखक्रियाकलापानाम् प्रचारं कर्तुं केन्द्रीभूता अस्ति। 4. जॉर्जियादेशस्य अर्थव्यवस्थायाः सततविकासस्य च मन्त्रालयः (www.economy.ge): मन्त्रालयस्य आधिकारिकजालस्थले देशे व्यापारेण निवेशेन च सम्बद्धानां आर्थिकनीतीनां, सुधाराणां, कानूनानां/विनियमानाम् अद्यतनसूचनाः प्रदत्ताः सन्ति। 5. जॉर्जिया-वाणिज्य-उद्योग-सङ्घः (www.gcci.ge): जीसीसीआई जॉर्जिया-देशस्य अन्तः व्यावसायिक-सम्बन्धानां पोषणार्थं, घरेलु-व्यापाराणां कृते संजाल-अवकाशान् प्रदातुं, अन्तर्राष्ट्रीय-साझेदारैः सह सम्बद्धं कृत्वा च महत्त्वपूर्णां भूमिकां निर्वहति 6. त्बिलिसी-नगरभवनस्य व्यावसायिकसमर्थनकार्यालयः (https://bsp.tbilisi.gov.ge/en/): अस्य मञ्चस्य उद्देश्यं भवति यत् त्बिलिसीनगरे व्यावसायिकानां आरम्भं वा विस्तारं वा कर्तुं सुविधां दातुं, यथा अनुज्ञापत्रसहायता इत्यादीनां विविधानां सेवानां प्रस्तावः, उपलब्धव्यापारिकविषये सूचनाः प्रदातुं नगरसीमायाः अन्तः निवेशार्थं स्थानानि वा भूखण्डानि वा। 7. वित्तराजस्वसेवामन्त्रालयः - सीमाशुल्कविभागः (http://customs.gov.ge/610/home.html#/home/en/landing-page1/c++tab/page_20_633/): सीमाशुल्कविभागस्य जालपुटे अस्ति सीमाशुल्कविनियमानाम्, शुल्कदराणां सहितं जॉर्जियादेशे/देशात् मालस्य आयातस्य/निर्यातस्य प्रक्रियाणां विषये बहुमूल्यसूचनाः विभिन्नवस्तूनाम् समूहेषु आगताः - व्यापारक्रियाकलापं संलग्नं कुर्वन् एतत् महत्त्वपूर्णं साधनम् अस्ति। एतानि जालपुटानि जॉर्जियादेशस्य आर्थिकव्यापारपक्षेषु अन्वेषणं कर्तुं रुचिं विद्यमानानाम् कृते बहुमूल्यसंसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति । ते निवेशस्य अवसरानां, निर्यात/आयातप्रक्रियाणां, आर्थिकनीतीनां, स्थानीयविदेशीयव्यापाराणां कृते उपलब्धानां सर्वकारीयसमर्थनस्य च विषये विस्तृतां सूचनां प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

जॉर्जियादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन तेषां तत्सम्बद्धैः URL-सहितं सन्ति । 1. जॉर्जियायाः राष्ट्रियसांख्यिकीयकार्यालयः (Geostat) - जॉर्जियादेशस्य आधिकारिकसांख्यिकीयकार्यालयः आयातनिर्याससम्बद्धाः व्यापकव्यापारदत्तांशः सांख्यिकीयसूचनाः च प्रदाति वेबसाइट्: https://www.geostat.ge/en/modules/categories/17/व्यापार-आँकडा 2. जॉर्जियादेशस्य अर्थव्यवस्थायाः सततविकासस्य च मन्त्रालयः - मन्त्रालयस्य वेबसाइट् अन्तर्राष्ट्रीयव्यापारस्य सूचनां प्रदाति, यत्र आयात/निर्यातस्य आँकडानि, शुल्कदराणि, बाजारविश्लेषणं, निवेशस्य अवसराः च सन्ति वेबसाइटः http://www.economy.ge/?lang_id=ENG&sec_id=237 3. विश्वबैङ्कस्य मुक्तदत्तांशः - विश्वबैङ्कः मालवस्तूनाम् सेवानां च अन्तर्राष्ट्रीयव्यापारस्य विस्तृतं आँकडाधारं प्रदाति, यत्र जॉर्जियादेशस्य मालवस्तूनाम् आयातनिर्यातयोः विस्तृताः आँकडा: सन्ति जालपुटम् : https://data.worldbank.org/ 4. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) - ITC जॉर्जियादेशस्य विस्तृतदेशविशिष्टव्यापाररूपरेखा सहितं विविधव्यापारसम्बद्धदत्तांशकोशं प्रदाति, यस्मिन् उत्पादवर्गानुसारं निर्यातमूल्यं/क्रमाङ्कनं आयातप्रोफाइलं च समाविष्टम् अस्ति जालपुटम् : https://trains.unctad.org/ 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - संयुक्तराष्ट्रसङ्घेन परिपालितः अयं आँकडाकोषः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारदत्तांशस्य व्यापकं संग्रहं प्रदाति, यत्र जॉर्जियादेशस्य आयातनिर्यातयोः विषये विशिष्टविवरणानि सन्ति जालपुटम् : https://comtrade.un.org/ एतानि वेबसाइट्-स्थानानि विश्वसनीय-स्रोतानि सन्ति यत्र भवान् राष्ट्रिय-स्तरस्य अपि च अन्तर्राष्ट्रीय-दृष्ट्या जॉर्जिया-देशस्य व्यापार-क्रियाकलापानाम् विषये समीचीनाः अद्यतन-सूचनाः च प्राप्नुयात्

B2b मञ्चाः

पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः चौराहे स्थितः जॉर्जिया-देशः अस्ति । अस्य अर्थव्यवस्था वर्धमाना अस्ति यत्र अनेकाः B2B मञ्चाः सन्ति ये व्यावसायिकव्यवहारस्य सुविधां कुर्वन्ति । अत्र जॉर्जियादेशस्य केचन B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. जॉर्जिया-वाणिज्य-उद्योग-सङ्घः (GCCI) - GCCI जॉर्जिया-देशे व्यवसायानां कृते एकः आधिकारिकः प्रतिनिधिसंस्था अस्ति, यः व्यापारं व्यावसायिकविकासं च प्रवर्धयति ते एकं ऑनलाइन-मञ्चं प्रदास्यन्ति यत्र व्यवसायाः सम्बद्धाः, सहकार्यं च कर्तुं शक्नुवन्ति: http://gcci.ge/ 2. मार्केटस्पेस् - मार्केटस्पेस् जॉर्जियादेशस्य एकः प्रमुखः B2B ई-वाणिज्यमञ्चः अस्ति, यः विभिन्नेषु उद्योगेषु क्रेतारः आपूर्तिकर्ताश्च संयोजयति। अत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्राप्यते: https://www.marketspace.ge/ 3. Tbilisi Business Hub - इदं ऑनलाइन मञ्चं व्यापारसहकार्यं, निवेशस्य अवसरं, संजालं च पोषयितुं स्थानीयजॉर्जियाव्यापारान् अन्तर्राष्ट्रीयसाझेदारैः सह संयोजयति: https://tbilisibusinesshub.com/ 4. TradeKey[Geo] - TradeKey[Geo] एकः अन्तर्राष्ट्रीयः B2B बाजारः अस्ति यः वैश्विक आयातकान्, निर्यातकान्, निर्मातान्, आपूर्तिकर्तान्, वितरकान् च पूरयति ये जॉर्जियादेशे स्थितैः कम्पनीभिः सह व्यापारं कर्तुं रुचिं लभन्ते: https://georgia.tradekey.com/ 5. एक्स्पोजॉर्जिया - एक्स्पोजॉर्जिया जॉर्जिया-उद्योगानाम् आन्तरिकरूपेण अपि च वैश्विकरूपेण प्रचारार्थं वर्षभरि विविधानि व्यापारमेलानि प्रदर्शनीश्च आयोजयति। तेषां जालपुटे आगामिषु कार्यक्रमेषु सूचनाः प्राप्यन्ते यत्र व्यवसायाः अन्तरक्रियां कर्तुं शक्नुवन्ति: http://expogeorgia.ge/en/ एते जॉर्जियादेशे उपलब्धानां B2B मञ्चानां कतिपयानि उदाहरणानि सन्ति ये देशस्य अन्तः अपि च अन्तर्राष्ट्रीयस्तरस्य व्यावसायिकवृद्धिं प्रवर्धयितुं भिन्नाः सेवाः प्रदास्यन्ति।
//