More

TogTok

मुख्यविपणयः
right
देश अवलोकन
क्यूबा, ​​आधिकारिकतया क्यूबागणराज्यम् इति नाम्ना प्रसिद्धः, कैरिबियनसागरे स्थितः द्वीपदेशः अस्ति । अयं कैरिबियन-देशस्य बृहत्तमः द्वीपः अस्ति, अस्य कुलक्षेत्रं प्रायः ११०,८६० वर्गकिलोमीटर् अस्ति । अयं देशः अमेरिकादेशस्य फ्लोरिडा-नगरस्य दक्षिणदिशि एव स्थितः अस्ति । क्यूबादेशस्य जनसंख्या प्रायः ११.३ मिलियनं जनाः सन्ति, अतः कैरिबियन-प्रदेशस्य सर्वाधिकजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । राजधानी बृहत्तमं च नगरं हवाना अस्ति यत्र जीवन्तं सांस्कृतिकदृश्यं औपनिवेशिकवास्तुकला च अस्ति । क्यूबादेशे भाष्यते राजभाषा स्पेन्भाषा, तस्याः मुद्रा क्यूबा पेसो (CUP) इति उच्यते । परन्तु एकत्रैव द्वौ पृथक् मुद्राः कार्यं कुर्वतः सन्ति : क्यूबा-देशस्य परिवर्तनीय-पेसो (CUC) यस्य उपयोगः मुख्यतया पर्यटकैः विदेशीयव्यापारैः च भवति । समृद्ध-इतिहासस्य विविधसांस्कृतिकविरासतस्य च कृते प्रसिद्धः क्यूबादेशः आदिवासीजनानाम् प्रभावस्य, स्पेन्-उपनिवेशस्य, दासैः आनयितानां आफ्रिका-परम्पराणां, तथैव अमेरिका-देशस्य सामीप्यस्य कारणेन अमेरिकन-पॉप्-संस्कृतेः च मिश्रणं दर्पयति एतत् मिश्रणं एकां अद्वितीयं क्यूबा-परिचयं निर्माति यत् सालसा-रुम्बा-इत्यादीनां सङ्गीतशैल्याः माध्यमेन द्रष्टुं शक्यते अथवा कार्निवल-आदि-पारम्परिक-उत्सवेषु साक्षी भवितुम् अर्हति क्यूबादेशस्य अर्थव्यवस्था कृषिः (इक्षुनिर्माणं), पर्यटनसेवाः, औषधनिर्यासः,खननक्रियाकलापाः च विशेषतः निकेलशोधनम् इत्यादिषु उद्योगेषु बहुधा निर्भरं भवति अमेरिका इत्यादिभिः कतिपयैः राष्ट्रैः कतिपयैः दशकैः स्थापितानां व्यापारप्रतिबन्धानां कारणेन आर्थिकचुनौत्यस्य सामना कृत्वा अपि,देशः अद्यापि उच्चशिक्षाविश्वविद्यालयसहिताः निःशुल्कशिक्षाव्यवस्थां छात्राणां कृते निःशुल्कं निर्वाहयति,सर्वनागरिकाणां कृते निःशुल्कं सुलभं सार्वभौमिकस्वास्थ्यसेवा च। यदा पर्यटनस्थलानां विषयः आगच्छति,क्यूबादेशः स्वस्य तटरेखाभिः सह स्फटिक-स्पष्टजलेन सह प्राचीनसमुद्रतटान् प्रदाति,नगराणि रङ्गिणः औपनिवेशिकवास्तुकलाभिः पूरितानि सन्ति यत्र यूनेस्को विश्वविरासतस्थलानि यथा पुरातनहवाना,प्रसिद्धक्यूबासिगारस्य उत्पादनार्थं प्रसिद्धाः तम्बाकूवृक्षाः,पारिस्थितिकीपर्यटनं प्रदातुं राष्ट्रियनिकुञ्जाः opportunities,and vintage cars still roaming on streets creating nostalgia-filled experiences.क्यूबादेशस्य भ्रमणं यात्रिकाणां कृते ऐतिहासिकस्थलानि,संगीतस्थलानि,ललितकलाशालाः,सांस्कृतिकमहोत्सवः,प्राकृतिकचमत्कारं च अन्वेष्टुं अवसरान् प्रदाति, तथैव तस्य जनानां उष्णतायाः आनन्दं च लभते तथा जीवन्तं स्थानीयसंस्कृतिः।
राष्ट्रीय मुद्रा
क्यूबा कैरिबियनदेशे स्थितः देशः अस्ति, तस्य आधिकारिकमुद्रा क्यूबादेशस्य परिवर्तनीयपेसो (CUC) अस्ति । तस्मिन् समये प्रचलितानां विदेशीयमुद्राणां प्रयोगस्य स्थाने क्यूबा-सर्वकारेण १९९४ तमे वर्षे सीयूसी-प्रयोगः आरब्धः । मुख्यतया क्यूबादेशं गच्छन्तः पर्यटकाः विदेशिनः च अस्य मुद्रायाः उपयोगं कुर्वन्ति स्म । परन्तु एतत् ज्ञातव्यं यत् देशस्य अन्तः द्वौ भिन्नौ मुद्राः प्रचलन्ति - CUC तथा क्यूबा पेसो (CUP) इति । यद्यपि उभयत्र कानूनी मुद्रा अस्ति तथापि तेषां मूल्यानि भिन्नानि सन्ति । एकः सीयूसी २५ क्यूबा-पेसो-रूप्यकाणां बराबरः अस्ति । सीयूसी मुख्यतया पर्यटकैः होटेलवासः, भोजनालयेषु भोजनं, उच्चस्तरीयभण्डारेषु शॉपिङ्गं, अन्तर्राष्ट्रीय आगन्तुकानां लक्ष्यं कृत्वा अन्यसेवाभ्यः इत्यादिषु विविधव्यवहारेषु उपयुज्यते क्यूबा-पेसो-रूप्यकाणां तुलने अस्य मूल्यं अधिकं भवति, अमेरिकी-डॉलर-रूप्यकेन सह प्रत्यक्षतया सम्बद्धम् अस्ति । अपरपक्षे स्थानीयजनाः मुख्यतया क्यूबादेशस्य पेसो-रूप्यकाणां उपयोगं दैनन्दिनव्यवहाराय कुर्वन्ति । अस्मिन् स्थानीयबाजारेभ्यः किराणां क्रयणं, सार्वजनिकयानभाडां दातुं, अथवा स्थानीयमुद्रामूल्येन मालविक्रयणं कुर्वतां पथविक्रेतृभिः सह संलग्नता वा अन्तर्भवति उल्लेखनीयं यत् क्यूबा-सर्वकारेण एतां द्वय-मुद्रा-व्यवस्थां समाप्तं कृत्वा एकीकृत-मौद्रिक-व्यवस्थां प्रति गन्तुं योजनाः प्रचलन्ति |. यद्यपि अस्य परिवर्तनस्य कृते अद्यापि कोऽपि विशिष्टः समयरेखा निर्धारिता नास्ति तथापि क्यूबादेशं गच्छन्तीनां निवासिनः पर्यटकानां च सम्भाव्यतया प्रभावः भवितुम् अर्हति । As of now, when traveling to Cuba as a tourist or conducting financial transactions within the country as an international visitor or resident expatriate , एतयोः विशिष्टयोः मुद्रायोः विषये अवगतं भवितुं अत्यावश्यकम् –विदेशीनां मध्ये अधिकतया प्रयुक्तः CUC वर्सेस् स्थानीयपेसोः उपयुज्यते यदि अन्तरक्रियां करोति कतिपयानां क्रयणानां सेवानां वा कृते स्थानीयजनैः सह।
विनिमय दर
क्यूबादेशस्य कानूनीमुद्रा क्यूबा-पेसो (CUP) अस्ति । परन्तु ज्ञातव्यं यत् क्यूबादेशः अन्यस्य मौद्रिक-एककस्य अपि उपयोगं करोति, क्यूबा-परिवर्तनीय-पेसो (CUC) इति, यस्य उपयोगः मुख्यतया अन्तर्राष्ट्रीयव्यवहाराय भवति क्यूबामुद्रायाः विरुद्धं प्रमुखविश्वमुद्राणां विनिमयदराणां विषये कृपया निम्नलिखितदत्तांशं (सन्दर्भार्थं) अवलोकयन्तु : - क्यूबा-परिवर्तनीय-पेसो-रूप्यकेषु संयुक्तराज्य-डॉलरस्य विनिमय-दरः प्रायः १ अमेरिकी-डॉलर् =१ CUC अस्ति । - क्यूबा-परिवर्तनीय-पेसो-रूप्यकेषु यूरो-रूप्यकस्य विनिमय-दरः १ यूरो =१.१८ CUC-परिमितः अस्ति । - ब्रिटिश-पाउण्ड्-रूप्यकाणां क्यूबा-परिवर्तनीय-पेसो-रूप्यकाणां विनिमयदरः १ पाउण्ड् =१.३१ CUC इत्यस्य परिधिः अस्ति । कृपया ज्ञातव्यं यत् विनिमयदरस्य उतार-चढावस्य कारणतः तथा च विभिन्नवित्तीयसंस्थानां मध्ये सम्भाव्यलघुभेदस्य कारणात् उपर्युक्तदत्तांशः केवलं सन्दर्भार्थं एव अस्ति सटीकं अद्यतनं च विनिमयदरसूचनार्थं कृपया स्वस्थानीयबैङ्कस्य अथवा विदेशी मुद्रासेवाप्रदातृणां परामर्शं कुर्वन्तु।
महत्त्वपूर्ण अवकाश दिवस
कैरिबियन-देशस्य सांस्कृतिकदृष्ट्या सजीवः देशः क्यूबा-देशे वर्षे वर्षे महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु क्यूबादेशस्य समृद्धः इतिहासः, विविधाः परम्पराः, राष्ट्रगौरवः च प्रतिबिम्बिताः सन्ति । क्यूबादेशस्य एकः महत्त्वपूर्णः अवकाशः मे २० दिनाङ्के स्वातन्त्र्यदिवसः अस्ति । अस्मिन् दिने १९०२ तमे वर्षे क्यूबादेशात् स्पेनदेशात् कदा स्वातन्त्र्यं प्राप्तवान् तस्य वार्षिकोत्सवः अस्ति ।अस्मिन् उत्सवे परेडः, सालसा, सोन् इत्यादीनां पारम्परिकक्यूबादेशस्य सङ्गीतविधानां प्रदर्शनं कृत्वा सङ्गीतप्रदर्शनानि, आतिशबाजीप्रदर्शनानि च सन्ति एषः आनन्ददायकः अवसरः अस्ति यत्र जनाः स्वराष्ट्रस्य स्वतन्त्रतायाः स्मरणार्थं एकत्र आगच्छन्ति । क्यूबादेशे अन्यः अत्यावश्यकः उत्सवः जुलैमासस्य २६ दिनाङ्के क्रान्तिदिवसः अस्ति । अयं अवकाशः १९५३ तमे वर्षे फिडेल् कास्त्रो इत्यस्य नेतृत्वे तानाशाहस्य फुल्गेन्सिओ बटिस्ता इत्यस्य विरुद्धं क्यूबा-क्रान्तिस्य आरम्भस्य स्मरणं करोति । अस्य ऐतिहासिकस्य आयोजनस्य सम्मानार्थं राष्ट्रव्यापिरूपेण विविधाः कार्यक्रमाः आयोजिताः सन्ति, यथा क्यूबादेशस्य सशक्तक्रान्तिकारिभावनाम् प्रतिबिम्बयन्तः सैन्यपरेडाः, स्थानीयकलाप्रतिभान् प्रकाशयन्तः सांस्कृतिकप्रदर्शनानि च कार्निवलः क्यूबा-संस्कृतेः अभिन्नः भागः अपि अस्ति यत् प्रतिवर्षं सम्पूर्णे जुलै-अगस्त-मासेषु बहुषु प्रान्तेषु आचर्यते । उत्सवेषु विस्तृतवेषभूषैः सह रङ्गिणः वीथिशोभायात्राः, प्लवकाः च सन्ति, येषु जीवन्तसङ्गीतं, रुम्बा अथवा कोङ्गा इत्यादिभिः नृत्यैः सह भवति । कार्निवलः क्यूबा-परम्पराणां सजीव-भावनायाः मूर्तरूपं ददाति, तथैव समुदायानाम् एकतां पोषयति । अपि च, आफ्रिका-कैरिबियन-संस्कृतीभिः प्रभावितैः अद्वितीयैः रीतिरिवाजैः सह मिलित्वा धार्मिकमूलानां कारणात् क्यूबा-देशवासिनां कृते क्रिसमस-दिनस्य महत्त्वं महत् अस्ति जनाः नोचेबुएना (क्रिसमसस्य पूर्वसंध्या) भोजैः आचरन्ति यत्र भुक्तं शूकरमांसम् (lechón) इत्यादीनि पारम्परिकव्यञ्जनानि युका कोन् मोजो (लशुनसॉसेन सह युका) इत्यनेन सह भवन्ति अर्धरात्रे मासस्य कृते परिवाराः एकत्रिताः भवन्ति तदनन्तरं आनन्ददायकं क्रिसमस-भावनायाः प्रतीकं सङ्गीतप्रदर्शनं सहितं उत्सव-क्रियाकलापाः भवन्ति । अन्येषु उल्लेखनीयेषु अवकाशदिनेषु नववर्षदिवसः (1 जनवरी), श्रमिकदिवसः (1 मे), विजयदिवसः (जनवरी द्वितीयः), अन्ये च सन्ति ये राष्ट्रव्यापीरूपेण अथवा क्षेत्रीयरूपेण आचर्यन्ते एते उत्सवाः न केवलं क्यूबादेशवासिनां कृते स्वसांस्कृतिकविरासतां अभिव्यक्तुं अवसररूपेण कार्यं कुर्वन्ति अपितु राष्ट्रस्य जीवन्तपरम्परासु विमर्शात्मकं अनुभवं इच्छन्तः पर्यटकाः अपि आकर्षयन्ति क्यूबादेशस्य महत्त्वपूर्णाः अवकाशदिनानि देशस्य समृद्धं इतिहासं, लचीलापनं, भावुकभावना च प्रतिबिम्बयन्ति ये तस्य जनान् निरन्तरं प्रेरयन्ति ।
विदेशव्यापारस्य स्थितिः
क्यूबा कैरिबियनक्षेत्रे स्थितः देशः अस्ति, यः अद्वितीयराजनैतिक-आर्थिकव्यवस्थायाः कृते प्रसिद्धः अस्ति । समाजवादीनीतिभिः अन्यैः देशैः सह ऐतिहासिकसम्बन्धैः च व्यापारसम्बद्धानां विविधानां आव्हानानां सामना देशे अभवत् । क्यूबादेशस्य प्राथमिकव्यापारसाझेदारः वेनेजुएलादेशः अस्ति, यस्य आयातनिर्यातयोः महत्त्वपूर्णः भागः अस्ति । परन्तु वेनेजुएलादेशे प्रचलति राजनैतिक-आर्थिक-अस्थिरतायाः कारणात् क्यूबा-देशस्य अस्य प्रमुख-सहभागिना सह व्यापारसम्बन्धः प्रभावितः अस्ति । अन्तिमेषु वर्षेषु क्यूबादेशः एकस्मिन् देशे निर्भरतां न्यूनीकर्तुं स्वव्यापारसाझेदारानाम् विविधतां कर्तुं केन्द्रितः अस्ति । चीन, रूस, स्पेन, कनाडा, मेक्सिको, ब्राजील, वियतनाम इत्यादिभिः देशैः सह व्यापारसम्बन्धं सुदृढं कृतवान् । एते राष्ट्राणि क्यूबा-देशस्य अर्थव्यवस्थायाः कृते विदेशीयनिवेशस्य, प्रौद्योगिक्याः च महत्त्वपूर्णाः स्रोताः अभवन् । क्यूबा मुख्यतया निकेल-अयस्काः सान्द्राणि च, तम्बाकू-उत्पादाः (विशेषतः सिगाराः), चिकित्सा-उत्पादाः (औषधानि च), शर्करा-उत्पादाः (गुडः कच्ची शर्करा च), समुद्रीभोजनं (यथा मत्स्यस्य पट्टिकाः), सिट्रस्-फलानि (संतराणि इव), काफीबीजानि, रमः, मधु इत्यादयः । एते निर्याताः देशस्य राजस्वं जनयितुं साहाय्यं कुर्वन्ति । अपरपक्षे,क्यूबादेशः आयातेषु बहुधा निर्भरः अस्ति यत् आवश्यकवस्तूनाम् आन्तरिकमागधां पूरयितुं शक्नोति यत् सः स्थानीयरूपेण उत्पादयितुं न शक्नोति।एतेषु पेट्रोलियम उत्पादाः सन्ति,वेनेजुएलादेशेन सह सम्झौतेन तेषां सक्षमीकरणं,गोधूमः,मक्का,दुग्धः,सोयाबीनः च इत्यादीनां खाद्यपदार्थानाम्।खाद्यस्य आयातः पुरातनकृषि-तकनीकाः,संसाधनानाम् अभावः,कम-कृषकाणां,सस्यानां प्रभावं कुर्वतां प्राकृतिक-आपदानां च इत्यादीनां कारकानाम् कारणेन सीमित-कृषि-उत्पादकता-कारणात् विशेषतया महत्त्वपूर्णाः अभवन् ।कृषि-सुधारं वर्धयित्वा,क्यूबा-देशस्य उद्देश्यं कालान्तरे खाद्य-आयातस्य उपरि निर्भरतां न्यूनीकर्तुं वर्तते।वर्तमानस्य कारणात् Helms-Burton Act इत्यस्य अन्तर्गतं स्थापिताः अमेरिकीप्रतिबन्धाः,क्यूबादेशस्य मालाः अमेरिकीबाजारेषु पूर्णतया प्रवेशं कर्तुं असमर्थाः सन्ति,यस्य परिणामेण सीमिताः अवसराः सन्ति।अन्तर्राष्ट्रीयव्यापारे तस्य सहभागिता एतेषां प्रतिबन्धानां कारणात् बाधिता वर्तते। निष्कर्षतः,क्यूबादेशः व्यापारसम्बद्धानां अनेकानाम् आव्हानानां सामनां करोति परन्तु स्वसाझेदारीविविधतां प्रति प्रयत्नाः कुर्वन् अस्ति।क्यूबादेशस्य अधिकारिणः आयातेषु निर्भरतां न्यूनीकर्तुं देशस्य कृषिक्षेत्रस्य विकासं कुर्वन्तः स्वनिर्यात-उद्योगानाम् विस्तारं प्रति कार्यं निरन्तरं कुर्वन्ति।
बाजार विकास सम्भावना
कैरिबियनदेशे स्थितस्य क्यूबादेशस्य अन्तर्राष्ट्रीयव्यापारे विपण्यविकासस्य महती सम्भावना अस्ति । अद्वितीयराजनैतिक-आर्थिक-स्थित्या क्यूबा-देशः विदेशीयनिवेशकानां निर्यातकानां च कृते अनेकाः अवसराः प्रददाति । प्रथमं क्यूबादेशस्य उत्तर-अमेरिका-लैटिन-अमेरिका-देशयोः मध्ये सामरिकं भौगोलिकं स्थानं वर्तते । अनेन एतेषां प्रदेशानां व्यापारस्य केन्द्रं भवति । देशस्य सुसम्बद्धाः बन्दरगाहाः अमेरिका-युरोप-देशयोः सुलभप्रवेशं प्राप्नुवन्ति, येन बहुभिः विपण्यैः सह व्यापारः सुलभः भवति । द्वितीयं क्यूबादेशे निकेल, इक्षुः, तम्बाकू, काफी, समुद्रीभोजनम् इत्यादीनि समृद्धानि प्राकृतिकसम्पदानि सन्ति । वैश्विकमागधां पूरयितुं एतानि संसाधनानि निर्यातयितुं शक्यन्ते । यथा क्यूबादेशस्य सिगारस्य गुणवत्तायाः, शिल्पस्य च कारणेन विश्वे अत्यन्तं प्रार्थिताः सन्ति । तृतीयम्, क्यूबादेशे कुशलकार्यबलस्य गर्वः अस्ति यः स्वास्थ्यसेवासेवाः जैवप्रौद्योगिकी च इत्यादिषु विविधक्षेत्रेषु प्रवीणः अस्ति । देशस्य चिकित्साव्यवसायिनः स्वविशेषज्ञतायाः कारणेन वैश्विकरूपेण मान्यतां प्राप्तवन्तः । यथा यथा वैश्विकरूपेण उच्चगुणवत्तायुक्तानां स्वास्थ्यसेवासेवानां मागः वर्धमानः अस्ति तथा क्यूबादेशः साझेदारीद्वारा अथवा अन्तर्राष्ट्रीयचिकित्सालयानां स्थापनाद्वारा स्वस्य चिकित्साविशेषज्ञतायाः निर्यातस्य अन्वेषणं कर्तुं शक्नोति। भूयस्, अन्तिमेषु वर्षेषु अमेरिकादेशेन सह सम्बन्धानां सामान्यीकरणात् क्यूबादेशस्य पर्यटन-उद्योगः तीव्रगत्या वर्धमानः अस्ति । पर्यटकानाम् आगमनस्य वृद्ध्या विदेशीयव्यापारिणां कृते होटेलेषु निवेशस्य अवसरः प्राप्यते, restaurants,and transportation services. पर्यटनसम्बद्धाः उद्योगाः वृद्धेः महतीं सम्भावनां प्रददति यतः विश्वस्य अधिकाः आगन्तुकाः क्यूबादेशस्य किं किं प्रस्तावः अस्ति इति आविष्करोति । तथापि, एतेषां सम्भावनानां अभावेऽपि आव्हानानि यथायोग्यं विद्यन्ते इति महत्त्वपूर्णम् सीमितप्रवेशादिकेभ्यः कारकेभ्यः ऋणसुविधाः,मिश्रितसम्पत्तिअधिकारव्यवस्थाः,नौकरशाही च। एतानि बाधानि सुधारं प्रोत्साहयन्तः क्यूबा-देशस्य अधिकारिणद्वयेन सम्बोधनीयाः तथा निवेशं कुर्वन्तः सम्भाव्यविदेशीयसाझेदाराः अस्मिन् विपणौ । उपसंहाररूपेण,क्यूबादेशस्य विविधाः प्राकृतिकाः संसाधनाः, सामरिकस्थानं,सशक्तपर्यटनउद्योगः,तथा कुशलकार्यबलं महत्त्वपूर्णक्षमताम् उपस्थापयति for market development.तथापि,अत्यावश्यकम् इच्छुकपक्षेभ्यः सम्यक् अवगन्तुं व्यापारोद्यमेषु प्रवेशात् पूर्वं क्यूबा संस्कृतिः,नीतयः,विनियमाः च। यथा यथा प्रचलन्ति सुधाराः निरन्तरं भवन्ति,देशः व्यापारस्य निवेशस्य च अवसरैः सह उदयमानविपण्यरूपेण प्रतिज्ञां धारयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
क्यूबादेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयितपदार्थानाम् चयनार्थं सावधानीपूर्वकं विपण्यसंशोधनं, देशस्य आर्थिकस्थितेः अवगमनं च आवश्यकम् अस्ति । क्यूबा-विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् विचारणीयाः केचन कारकाः अत्र सन्ति । 1. आयातप्रतिबन्धाः : क्यूबादेशस्य आयातविनियमाः प्रतिबन्धाः च अवगच्छन्तु येन उत्पादानाम् चयनं न भवति येषां बाधाः अथवा उच्चशुल्कस्य सामना कर्तुं शक्नुवन्ति। येषां मालानाम् आग्रहः भवति, तेषां प्रतिबन्धाः न्यूनाः सन्ति, तेषु ध्यानं ददातु। 2. उपभोगप्रतिमानाः : उच्चमागधायुक्तानां उत्पादवर्गाणां पहिचानाय क्यूबाजनसंख्यायाः उपभोगाभ्यासानां विश्लेषणं कुर्वन्तु। खाद्यं, वस्त्रं, औषधं, उपभोक्तृविद्युत्सामग्री इत्यादीनां आवश्यकवस्तूनाम् विषये विचारं कुर्वन्तु । 3. सांस्कृतिकप्राथमिकता: क्यूबा-संस्कृतेः समाजस्य च सम्मानं कुर्वन्तु, तेषां प्राधान्येन सह सङ्गतानि उत्पादनानि प्रदातुं। सङ्गीतं, कला, क्रीडासाधनं, पारम्परिकशिल्पं, सिगारं, रम च इत्येतयोः विषये तेषां रुचिः विचार्यताम् । 4. नवीकरणीय ऊर्जा प्रौद्योगिकीः : क्यूबा कार्बन उत्सर्जनस्य न्यूनीकरणस्य प्रतिबद्धतायाः कारणात् स्वच्छ ऊर्जास्रोतानां प्रति संक्रमणं कुर्वन् अस्ति। सौरपटलेषु अथवा पवनटरबाइनेषु नवीकरणीय ऊर्जाप्रौद्योगिकीषु अवसरान् अन्वेष्टुम्। 5.अन्तर्जालसंपर्कसाधनम् : यथा यथा क्यूबादेशे अन्तर्जालप्रवेशस्य विस्तारः भवति तथा तथा स्मार्टफोन, टैब्लेट्, राउटर/मोडेम् अथवा तत्सम्बद्धानां सहायकसामग्रीणां इत्यादीनां उपकरणानां मागः वर्धमानः अस्ति। 6.पर्यावरण-अनुकूल उत्पाद: विश्वव्यापी पर्यावरण-जागरूकतायाः वर्धनेन सह,क्यूबा-जनाः जैव-अपघटनीय-पैकेजिंग-सामग्री,विंटेज-वस्त्र-निष्पक्ष-व्यापार-कॉफी-वा जैविक-उत्पाद-सहिताः पर्यावरण-अनुकूल-वस्तूनाम् अपि प्रशंसाम् कुर्वन्ति 7.स्वास्थ्यसेवासाधनं/आपूर्तिः: स्वास्थ्यसेवाक्षेत्रे प्रायः मास्क,दस्तानानि,व्यक्तिगतसुरक्षासाधन(विशेषतः महामारीकाले),औषधानि,निदानसाधनानि,अस्पतालशय्याः,चिकित्सायन्त्राणि च इत्यादीनां चिकित्सासामग्रीणां आवश्यकता भवति 8.कृषि आयातस्य विविधतां कुर्वन्तु:क्यूबा कृषिवस्तूनाम् आयाते बहुधा निर्भरं भवति यथा चावल,गोधूम,मसूर,मक्का,ज्वार आदि।अतः,भवन्तः तेषां आवश्यकतानुसारं प्रासंगिककृषिवस्तूनाम् निर्यातस्य अन्वेषणं कर्तुं शक्नुवन्ति 9.शैक्षिक संसाधन:क्यूबा शिक्षायाः उच्चं महत्त्वं ददाति।शैक्षिकसुविधां वर्धयितुं पुस्तकानि ereaders,laptops/accessories,classroom equipments,digital learning tools इत्यादीनि शैक्षिकसंसाधनानाम् लक्ष्यं कुर्वन्तु 10.पर्यटन-सम्बद्धाः उत्पादाः:क्यूबा-देशस्य पर्यटन-उद्योगः तीव्रगत्या वर्धमानः अस्ति।समुद्रतट-सामग्री(योग-चटाई,तौल्यम्),स्मृतिचिह्न-स्थानीय-हस्तशिल्प-इत्यादीनां पर्यटन-सम्बद्धानां वस्तूनाम् इत्यादीनां प्रासंगिक-उत्पादानाम् आपूर्तिं कर्तुं अवसरानां अन्वेषणं कुर्वन्तु। क्यूबादेशस्य विदेशव्यापारविपण्ये सफलतां प्राप्तुं सम्यक् विपण्यसंशोधनं कर्तुं, स्थानीयसमकक्षैः सह दृढव्यापारसम्बन्धं स्थापयितुं, नियमानाम् अनुपालनं च महत्त्वपूर्णम् अस्ति
ग्राहकलक्षणं वर्ज्यं च
क्यूबादेशः आधिकारिकतया क्यूबागणराज्यम् इति नाम्ना प्रसिद्धः कैरिबियनदेशे स्थितः अद्वितीयः देशः अस्ति । अस्य स्वकीयाः विशिष्टाः ग्राहकलक्षणाः सांस्कृतिकाः वर्जनाः च सन्ति येषां विषये आगन्तुकाः अवगताः भवेयुः । ग्राहकलक्षणस्य विषये क्यूबादेशिनः आतिथ्यस्य, उष्णस्वभावस्य च कृते प्रसिद्धाः सन्ति । ते सामान्यतया पर्यटकानाम् प्रति मैत्रीपूर्णाः स्वागतयोग्याः च भवन्ति । क्यूबादेशिनः शिष्टतायाः प्रशंसाम् कुर्वन्ति अतः जनान् स्मितेन अभिवादनं कृत्वा तेषां रीतिरिवाजानां परम्पराणां च आदरं दर्शयितुं महत्त्वपूर्णम् अस्ति । क्यूबा-समाजः व्यक्तिगतसम्बन्धेषु महत् महत्त्वं ददाति, यत् व्यापारिक-अन्तर्क्रियासु अपि अनुवादयति । क्यूबा-ग्राहकैः सह व्यवहारं कुर्वन् विश्वासस्य निर्माणं व्यक्तिगतसम्बन्धस्य स्थापना च प्रमुखा अस्ति । व्यापारिकविषयेषु चर्चां कर्तुं पूर्वं लघुवार्तालापं कर्तुं समयं स्वीकृत्य सम्बन्धनिर्माणस्य दिशि बहु दूरं गन्तुं शक्यते। परन्तु क्यूबादेशे कतिपयेषु सांस्कृतिकनिषेधेषु अवगतः भवितुं अपि महत्त्वपूर्णम् अस्ति । एकः प्रमुखः वर्जना राजनैतिकविमर्शानां परितः परिभ्रमति । साम्यवादीदेशः इति नाम्ना राजनीतिविषये सार्वजनिकसमालोचना वा नकारात्मकटिप्पण्यानि वा बहुभ्यः क्यूबादेशवासिनां कृते अनादरपूर्णा वा आक्षेपार्हाः वा इति द्रष्टुं शक्यन्ते । यावत् स्थानीयजनानाम् आरम्भः न भवति तावत् राजनैतिकवार्तालापेषु प्रवृत्तिः न भवतु इति सर्वोत्तमम्। क्यूबासंस्कृतौ धर्मस्य अपि महत्त्वपूर्णा भूमिका अस्ति अतः धार्मिकप्रत्ययानां प्रति आदरः अत्यावश्यकः । आगन्तुकाः मनसि भवन्तु यत् तेषां वाससमये यत्किमपि धार्मिकं भवति तस्य उपहासं वा अनादरं वा न कुर्वन्तु । तदतिरिक्तं क्यूबादेशस्य पर्यटकानां कृते महत्त्वपूर्णं यत् ते स्थानीयपरिसरस्य अन्वेषणं कुर्वन्तः अथवा अनुमतिं विना जनानां छायाचित्रणं कुर्वन्तः सीमां न अतिक्रमयन्तु। व्यक्तिनां वा तेषां सम्पत्तिनां वा चित्रं ग्रहीतुं पूर्वं गोपनीयतायाः सम्मानं कृत्वा अनुमतिं प्राप्तुं समुचितं शिष्टाचारं दर्शयति । सारांशेन क्यूबादेशस्य केषाञ्चन प्रमुखग्राहकलक्षणानाम् अवगमनेन अस्य सुन्दरस्य देशस्य भ्रमणकाले भवतः अनुभवः वर्धते । शिष्टता, विश्वासाधारितव्यक्तिगतसम्बन्धनिर्माणं, स्थानीयजनैः आरब्धं न भवति तावत् राजनैतिकचर्चा परिहारः, धार्मिकविश्वासानाम्, गोपनीयतायाः च आदरः, सर्वे क्यूबाग्राहकैः सह सफलतया संवादस्य अत्यावश्यकाः पक्षाः सन्ति
सीमाशुल्क प्रबन्धन प्रणाली
क्यूबा कैरिबियनदेशस्य एकः देशः अस्ति यः अद्वितीयसंस्कृतेः, आश्चर्यजनकसमुद्रतटस्य च कृते प्रसिद्धः अस्ति । अन्येषां देशानाम् इव क्यूबादेशे अपि सीमाशुल्कविनियमानाम् नियमानां च समुच्चयः अस्ति, येषां पालनम् आगन्तुकानां देशे प्रवेशे निर्गमने च अवश्यं कर्तव्यम् । क्यूबादेशे आगत्य सर्वेषां आगन्तुकानां आप्रवासननियन्त्रणं गन्तव्यम् । अस्मिन् भवतः वैधं पासपोर्टं, वीजा (यदि प्रयोज्यम्) प्रस्तुतं भवति, प्राधिकारिभिः प्रदत्तं प्रवेशप्रपत्रं च पूरयितुं शक्यते । भवतः अभिप्रेतप्रस्थानतिथितः परं न्यूनातिन्यूनं षड्मासान् यावत् भवतः पासपोर्टः वैधः इति सुनिश्चितं कर्तुं अत्यावश्यकम् । क्यूबादेशे सीमाशुल्कविनियमाः कतिपयवस्तूनि देशे आनयितुं वा अनुमतिं विना निर्यातयितुं वा निषिद्धाः सन्ति । एतेषु प्रतिबन्धितवस्तूनाम् अन्तर्भवति मादकद्रव्याणि, अग्निबाणं तथा गोलाबारूदं, अश्लीलसामग्री, विस्फोटकं, फलानि, शाकानि, वनस्पतयः, पशवः वा तेषां उत्पादाः, सम्बन्धितप्रधिकारिणां समुचितदस्तावेजं विना। यात्रायाः समये कस्यापि जटिलतायाः परिहाराय यात्रायाः पूर्वं एतेषां प्रतिबन्धानां परिचयः महत्त्वपूर्णः अस्ति । क्यूबादेशे मुद्राआयातविषये अपि विशिष्टाः नियमाः सन्ति । आगन्तुकानां कृते अन्तर्राष्ट्रीयमुद्राणां असीमितमात्रायां देशे आनेतुं अनुमतिः अस्ति परन्तु ५,००० क्यूबा-परिवर्तनीय-पेसो (CUC) इत्यस्मात् अधिकं किमपि राशिं घोषयितुं अर्हति सीयूसी इत्यस्य मूल्यं अमेरिकीडॉलरस्य तुल्यम् अस्ति, मुख्यतया क्यूबादेशस्य अन्तः पर्यटकैः उपयुज्यते च । तथापि, CUC इत्यस्य क्यूबा-पेसो (CUP) इत्यनेन सह भ्रमः न कर्तव्यः, यस्य उपयोगः मुख्यतया स्थानीयजनाः दैनन्दिनव्यवहारार्थं कुर्वन्ति । क्यूबादेशात् निर्गमनं विश्वे अन्येषां केषाञ्चन देशानाम् सीमाशुल्कनीतीनां इव कठोरं न भवेत् तथापि प्रस्थानकाले तेषां नियमानाम् आदरः अत्यावश्यकः क्यूबादेशस्य विमानस्थानकात् अथवा समुद्रबन्दरगाहात् प्रस्थानसमये यात्रिकाः पुनः सीमाशुल्कनिरीक्षणस्य अधीनाः भवितुम् अर्हन्ति यत्र तेषां क्यूबादेशे स्थित्वा क्यूबादेशस्य कानूनेन निर्धारितसीमायाः उपरि यत्किमपि क्रयणं कृतं तत् घोषयति इति रसीदस्य आवश्यकता भविष्यति कस्मिन् अपि विदेशे गच्छन्तीनां यात्रिकाणां कृते स्वयात्रायाः आरम्भात् पूर्वं स्थानीयकायदानानां शोधं अवगमनं च सर्वदा बुद्धिमान् भवति – स्थानीय सीमाशुल्कप्रक्रियाणां अज्ञानस्य कारणेन उत्पद्यमानानां सम्भाव्यजटिलतानां परिहारं कुर्वन् नियमानाम् अनुपालनं सुनिश्चित्य साहाय्यं करोति। एतेषां नियमानाम् विषये अवगताः भूत्वा तेषां अनुपालनं सुनिश्चित्य आगन्तुकाः क्यूबादेशे सुचारुतया, उपद्रवरहितं च अनुभवं भोक्तुं शक्नुवन्ति ।
आयातकरनीतयः
क्यूबादेशेन समाजवादीदेशत्वेन आयातवस्तूनाम् शुल्कनीतिः अद्वितीया अस्ति । क्यूबा-सर्वकारस्य उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, विभिन्नवस्तूनाम् उपरि उच्च-आयात-शुल्कं आरोपयित्वा स्वावलम्बी-प्रवर्धनं च अस्ति । क्यूबादेशे आयातशुल्कस्य दराः सामान्यतया आयातितानां उत्पादानाम् सीमाशुल्कमूल्यानां आधारेण भवन्ति । उत्पादस्य प्रकारस्य तस्य उत्पत्तिस्य च आधारेण दराः भिन्नाः भवितुम् अर्हन्ति । तदतिरिक्तं क्यूबादेशेन कतिपयैः देशैः सह व्यापारसम्झौताः कार्यान्विताः येषु विशिष्टवस्तूनाम् उपरि शुल्कं न्यूनीकर्तुं शून्यं वा कर्तुं शक्यते । क्यूबादेशे उच्चस्तरीयविद्युत्सामग्री, वाहनानि, डिजाइनरवस्त्राणि इत्यादीनां विलासिनीवस्तूनाम् उपरि बहु करः भवति । एतेषु वस्तूषु प्रायः १००% वा अधिकं वा अतिरिक्तशुल्कं भवति, येन क्यूबादेशस्य उपभोक्तृणां कृते ते अतीव महत् भवन्ति । खाद्यं, औषधं च इत्यादीनां मूलभूतानाम् आवश्यकतानां शुल्कस्य दरं न्यूनं भवति यतः तेषां किफायतीत्वं सुनिश्चितं कर्तुं सर्वकारस्य लक्ष्यम् अस्ति । परन्तु एतेषु आवश्यकवस्तूनि अपि केनचित् स्तरस्य करस्य अधीनाः भवन्ति । अन्तिमेषु वर्षेषु क्यूबादेशेन कतिपयेषु क्षेत्रेषु निवेशं प्रोत्साहयितुं करप्रोत्साहनमपि प्रवर्तते । यथा, पर्यटनम् अथवा कृषि इत्यादिषु उद्योगेषु सम्बद्धाः विदेशीयाः निवेशकाः स्वपरियोजनाभिः सम्बद्धानां यन्त्राणां उपकरणानां च आयातार्थं करविच्छेदं वा प्राधान्यशुल्कदराणि वा प्राप्नुवन्ति इदं ज्ञातव्यं यत् क्यूबादेशस्य आर्थिकव्यवस्थायाः कारणात् व्यापारे राज्यस्य नियन्त्रणं विदेशीयमुद्राभण्डारस्य सीमितप्रवेशस्य च कारणात् केवलं शुल्कात् परं आयातं प्रभावितं कुर्वन्तः अतिरिक्तप्रतिबन्धाः नियमाः च भवितुम् अर्हन्ति समग्रतया क्यूबादेशस्य आयातवस्तूनाम् करनीतिः विदेशात् आवश्यकसामग्रीणां आवश्यकतायाः सन्तुलनं कुर्वन् स्वावलम्बीं प्रति तस्य प्रयत्नाः प्रतिबिम्बयति।
निर्यातकरनीतयः
क्यूबा कैरिबियनक्षेत्रे स्थितः देशः अस्ति, तस्य निर्यातकरनीतयः तस्य आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति । घरेलु-उद्योगानाम् प्रचारार्थं मूल्य-वर्धित-निर्यातेषु ध्यानं दातुं च क्यूबा-देशेन निर्यात-कर-विविधाः उपायाः कार्यान्विताः सन्ति । एतासां नीतयः अर्थव्यवस्थायां महत्त्वपूर्णं मूल्यं योजयन्तः मालस्य उत्पादनं निर्यातं च प्रोत्साहयितुं कच्चामालस्य निर्यातं निरुत्साहयितुं च उद्दिश्यन्ते क्यूबादेशस्य निर्यातकरनीतेः एकः महत्त्वपूर्णः पक्षः अस्ति विभेदककरव्यवस्था । अस्य अर्थः अस्ति यत् क्यूबादेशस्य कृते तेषां आर्थिकमहत्त्वस्य, सामरिकमहत्त्वस्य च आधारेण भिन्न-भिन्न-वस्तूनाम् भिन्न-स्तरस्य करस्य अधीनः भवति । यथा, औषधानि, जैवप्रौद्योगिक्याः उत्पादाः, परिष्कृतानि पेट्रोलियमपदार्थानि च इत्यादीनि अधिकमूल्यं वर्धितानि उत्पादानि न्यूनकरदरेण वा सर्वथा करात् मुक्ताः अपि भवितुम् अर्हन्ति अपरपक्षे प्राथमिकवस्तूनाम् अथवा कच्चामालस्य यथा कृषिजन्यपदार्थानाम् अथवा प्राकृतिकसंसाधनानाम् अधिककरस्य सामना कर्तुं शक्यते । एषा रणनीतिः स्थानीयप्रसंस्करण-निर्माण-उद्योगान् प्रत्यक्षतया कच्चामालस्य निर्यातस्य अपेक्षया प्रतिस्पर्धात्मकं लाभं प्रदातुं प्रोत्साहयति । तदतिरिक्तं क्यूबादेशः राष्ट्रियविकासाय प्राथमिकतारूपेण चिह्नितेषु विशिष्टक्षेत्रेषु संलग्नानाम् निर्यातकानां कृते करप्रोत्साहनमपि प्रदाति । एतेषु क्षेत्रेषु पर्यटनसेवाः, क्यूबाव्यावसायिकैः विदेशेषु प्रदत्ताः चिकित्सासेवाः, दूरसञ्चारसाधननिर्माणम् इत्यादयः सन्ति । एतेषां प्राथमिकताक्षेत्राणां निर्यातात् उत्पन्नलाभानां करमुक्तिः अथवा न्यूनकरः इत्यादीनि एतानि प्रोत्साहनं प्रदातुं एतेषु क्षेत्रेषु निवेशं अधिकं आकर्षयन्ति। इदं महत्त्वपूर्णं यत् क्यूबादेशस्य निर्यातकरनीतयः राष्ट्रिय-आर्थिक-लक्ष्याणां अन्तर्राष्ट्रीय-विपण्य-स्थितीनां च आधारेण परिवर्तनस्य अधीनाः सन्ति । अतः क्यूबादेशात् निर्यातं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते क्यूबा-अधिकारिभिः स्वकरनीतिसम्बद्धं किमपि अद्यतनं परिवर्तनं वा निकटतया निरीक्षितुं अनुशंसितम् अस्ति समग्रतया, तस्याः विभेदककरव्यवस्थायाः माध्यमेन तथा च राष्ट्रियविकासलक्ष्याणां कृते प्राथमिकताप्राप्तानाम् प्रमुखक्षेत्राणां कृते विशेषप्रोत्साहनानाम् माध्यमेन; क्यूबादेशस्य उद्देश्यं उच्चमूल्यवर्धितनिर्यातानां कृते अधिकं प्रतिस्पर्धात्मकं वातावरणं निर्मातुं वर्तते तथा च विशुद्धरूपेण संसाधन-आधारित-निर्यातानां निरुत्साहः करणीयः ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
क्यूबादेशः कैरिबियनदेशः अस्ति यः अद्वितीयसंस्कृतेः इतिहासस्य च कृते प्रसिद्धः अस्ति । यदा मालस्य निर्यातस्य विषयः आगच्छति तदा क्यूबादेशे कतिपयानि प्रमाणीकरणस्य आवश्यकताः सन्ति । प्रथमं क्यूबादेशे सर्वेषां निर्यातकानां विदेशव्यापारनिवेशमन्त्रालयात् निर्यातप्राधिकरणं प्राप्तव्यम् । देशात् मालवस्तु विधिपूर्वकं निर्यातयितुं एतत् प्राधिकरणम् आवश्यकम् अस्ति । निर्यातितानि सर्वाणि वस्तूनि स्थानीयविनियमानाम् मानकानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं करोति । तदतिरिक्तं निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टानि उत्पादप्रमाणीकरणानि आवश्यकानि भवितुम् अर्हन्ति । अस्मिन् स्वास्थ्य, सुरक्षा, गुणवत्ता, पर्यावरणमानकैः सह सम्बद्धानि प्रमाणपत्राणि सन्ति । यथा, कृषिउत्पादानाम् कृते पादपस्वच्छताप्रमाणपत्रस्य अथवा जैविकप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति यदि प्रयोज्यम् अस्ति । अपि च, निर्यातकानां कृते विदेशेषु स्वउत्पादानाम् निर्यातने विशिष्टपैकेजिंगविनियमानाम् अनुपालनस्य आवश्यकता भवितुम् अर्हति । परिवहनकाले मालस्य गुणवत्तायाः संरक्षणार्थं अन्तर्राष्ट्रीयमानकानां आधारेण पैकेजिंग् सामग्रीनां सावधानीपूर्वकं चयनं करणीयम् । निर्यातकाः क्यूबादेशात् निर्यातं कर्तुं पूर्वं स्वस्य उत्पादानाम् बौद्धिकसम्पत्तिरक्षणस्य विषये अपि विचारं कुर्वन्तु । अनधिकृतप्रयोगं वा नकलीकरणं वा निवारयितुं तेषां मालसम्बद्धानां पेटन्टानाम् अथवा व्यापारचिह्नानां पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति । अन्तिमे, क्यूबादेशे निर्यातकानां कृते महत्त्वपूर्णं यत् निर्यातविनियमानाम् अथवा व्यापारसम्झौतानां यत्किमपि परिवर्तनं भवति यत् तेषां व्यापारसञ्चालनं प्रभावितं कर्तुं शक्नोति तस्य विषये अद्यतनं भवितुं शक्नोति। व्यापारसङ्घैः अथवा कानूनीपरामर्शदातृभिः सह नियमितरूपेण परामर्शः वर्तमानमार्गदर्शिकानां अनुपालनं सुनिश्चित्य सहायकः भवितुम् अर्हति । निष्कर्षतः क्यूबादेशात् मालस्य निर्यातं निर्यातप्राधिकरणं प्राप्तुं उत्पादविशिष्टविनियमानाम् अनुसारं आवश्यकप्रमाणीकरणानां पैकेजिंगस्य आवश्यकतानां च अनुपालनं च भवति निर्यातकायदानेषु परिवर्तनस्य विषये अद्यतनं स्थापनं अस्य रङ्गिणः कैरिबियनराष्ट्रात् बहिः सफलानां अन्तर्राष्ट्रीयव्यापार-उद्यमानां कृते महत्त्वपूर्णम् अस्ति ।
अनुशंसित रसद
समृद्धसंस्कृतेः इतिहासस्य च कृते प्रसिद्धं कैरिबियनद्वीपराष्ट्रं क्यूबादेशः रसदस्य, आपूर्तिशृङ्खलाप्रबन्धनस्य च विषये अद्वितीयचुनौत्यं प्रस्तुतं करोति क्यूबादेशस्य रसदपरिदृश्यस्य मार्गदर्शनार्थं केचन अनुशंसाः अत्र सन्ति । 1. स्थानीयरसदसाझेदाराः : क्यूबादेशे जटिलनौकरशाहीप्रक्रियाणां कारणात् स्थानीयरसदसाझेदारैः सह सहकार्यं कर्तुं सल्लाहः भवति येषां देशे संचालनस्य महत्त्वपूर्णः अनुभवः अस्ति। एते भागिनः स्थानीयविनियमानाम्, आधारभूतसंरचनासीमानां, सांस्कृतिकसूक्ष्मतानां च विषये बहुमूल्यं अन्वेषणं दातुं शक्नुवन्ति ये भवतः आपूर्तिशृङ्खलासञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति। 2. आधारभूतसंरचनानां बाधाः : क्यूबादेशस्य आधारभूतसंरचना ऐतिहासिकरूपेण अविकसितानि सन्ति, येन परिवहनस्य भण्डारणसुविधानां च दृष्ट्या चुनौतीः भवितुं शक्नुवन्ति। सीमितगोदामस्थानस्य अविश्वसनीयपरिवहनजालस्य च कृते सज्जाः भवन्तु। भवतः मालस्य सुचारु संचालनं सुनिश्चित्य पूर्वमेव योजनां कृत्वा पूर्वमेव व्यवस्थां कर्तुं अत्यावश्यकम्। 3. सीमाशुल्कप्रक्रियाः : क्यूबादेशस्य सीमाशुल्कप्रधिकारिणां आयातनिर्यातानां विषये कठोरविनियमाः सन्ति । एतैः प्रक्रियाभिः पूर्वमेव परिचिताः भवन्तु अथवा अनुभविनां दलालानां वा अग्रेसारणानां वा सहायतां याचयन्तु ये कागदपत्राणां दस्तावेजीकरणस्य आवश्यकतानां च जटिलतासु मार्गदर्शने भवतः सहायतां कर्तुं शक्नुवन्ति। 4. बन्दरगाहचयनम् : क्यूबादेशं प्रति वा क्यूबातः वा मालवाहनकाले भवतः उत्पत्ति/गन्तव्यस्थानस्य सामीप्यस्य आधारेण बन्दरगाहस्य चयनस्य विषये सावधानीपूर्वकं विचारयन्तु तथा च मालवाहनस्य नियन्त्रणे तेषां दक्षतायाः आधारेण। हवाना (बृहत्तमः बन्दरगाहः) अथवा मरियल् (वृद्धः ट्रांसशिपमेण्ट् केन्द्रः) इत्यादयः बन्दरगाहाः अन्येषां लघुबन्दरगाहानां तुलने तुल्यकालिकरूपेण उत्तमं आधारभूतसंरचनाम् प्रददति । 5. तापमान-नियन्त्रित-भण्डारणम् : उच्च-आर्द्रता-स्तरयुक्तं क्यूबा-देशस्य उष्णकटिबंधीय-जलवायुं दृष्ट्वा, देशस्य अन्तः पारगमन/भण्डारणस्य समये खाद्य-उत्पादानाम् अथवा औषधानां इत्यादीनां नाशवन्त-वस्तूनाम् कृते तापमान-नियन्त्रित-भण्डारण-समाधानस्य उपयोगं कर्तुं विचारयन्तु 6. माल-प्रबन्धनम् : घरेलुरूपेण मालस्य सीमित-उपलब्धतायाः कारणात् क्यूबा-विपण्ये संचालितव्यापाराणां कृते समुचित-सूची-प्रबन्धन-प्रथानां निर्वाहः महत्त्वपूर्णः भवति देशे मालस्य आयाते सम्बद्धानां लीडसमयानां विचारं कुर्वन् माङ्गस्य सटीकं पूर्वानुमानं कृत्वा स्वस्य क्रयणप्रक्रियायाः अनुकूलनं कुर्वन्तु। 7.राजनैतिक/आर्थिकविचाराः: क्यूबा-देशस्य अन्यदेशानां च व्यापारसम्बन्धेषु प्रभावं कर्तुं शक्नुवन्ति इति कस्यापि राजनैतिक-आर्थिक-परिवर्तनस्य निरीक्षणं कुर्वन्तु। उदाहरणार्थं अमेरिकी-क्यूबा-सम्बन्धेषु अन्तिमेषु वर्षेषु उतार-चढावः दृश्यते । तदनुसारं स्वस्य रसदरणनीतिं समायोजयितुं कस्यापि अद्यतनप्रतिबन्धानां वा व्यापारनीतीनां विषये सूचिताः भवन्तु। निष्कर्षतः क्यूबादेशस्य रसदवातावरणे कार्यं कर्तुं अनुभविभिः स्थानीयसाझेदारैः सह सम्यक् सज्जतायाः सहकार्यस्य च आवश्यकता वर्तते । आधारभूतसंरचनानां बाधानां, सीमाशुल्कप्रक्रियाणां, तापमाननियन्त्रणस्य आवश्यकतानां, भूराजनीतिककारकाणां च लेखानुरूपं कृत्वा, भवान् अस्मिन् अद्वितीयदेशे स्वस्य आपूर्तिशृङ्खलासञ्चालनस्य कार्यक्षमतां विश्वसनीयतां च वर्धयितुं शक्नोति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

क्यूबा, ​​कैरिबियन-देशे समृद्धसांस्कृतिकविरासतां सामरिकस्थानं च विद्यमानः देशः इति नाम्ना स्वस्य अद्वितीय-उत्पादानाम् कृते महत्त्वपूर्ण-अन्तर्राष्ट्रीय-रुचिं आकर्षयति । अन्तर्राष्ट्रीयक्रेतृणां कृते व्यावसायिकसाझेदारीणां अन्वेषणाय विकासाय च विविधाः महत्त्वपूर्णाः मार्गाः प्रदर्शनीश्च प्रदाति । अन्तर्राष्ट्रीयक्रेतृणां क्यूबा-आपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं एकः प्रमुखः मार्गः व्यापार-मिशन-व्यापार-मेलन-कार्यक्रमैः च अस्ति । एतानि उपक्रमाः क्यूबा-सरकारीसंस्थाभिः विदेशीयव्यापारसंस्थाभिः च विक्रेतृणां क्रेतृणां च मध्ये प्रत्यक्षपरस्परक्रियायाः सुविधायै आयोजिताः सन्ति ते सम्भाव्यसहकार्यस्य अवसरानां विषये चर्चां कर्तुं, अनुबन्धानां वार्तायां, दीर्घकालीनसम्बन्धनिर्माणार्थं च मञ्चं प्रददति । तदतिरिक्तं क्यूबादेशः अनेकेषु प्रमुखेषु अन्तर्राष्ट्रीयव्यापारमेलासु भागं गृह्णाति ये तस्य उत्पादानाम् महत्त्वपूर्णप्रदर्शनरूपेण कार्यं कुर्वन्ति: 1. हवाना अन्तर्राष्ट्रीयमेला (FIHAV): अयं वार्षिकमेला क्यूबादेशस्य बृहत्तमेषु बहुक्षेत्रीयप्रदर्शनेषु अन्यतमः अस्ति, यत्र विश्वस्य प्रदर्शकाः आकर्षयन्ति अस्मिन् कृषिः, खाद्यप्रसंस्करणं, निर्माणसामग्री, स्वास्थ्यसेवा, पर्यटनसेवा, प्रौद्योगिकी-उत्पादाः, इत्यादयः विविधाः क्षेत्राः सन्ति । 2. अन्तर्राष्ट्रीयपर्यटनमेला (FITCuba): क्यूबादेशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति इति कारणतः अयं मेला क्यूबादेशं यात्रागन्तव्यस्थानरूपेण प्रचारयितुं केन्द्रितः अस्ति तथा च होटल/रिसॉर्ट् आधारभूतसंरचनाविकासः इत्यादिभिः आतिथ्यसेवाभिः सम्बद्धानां व्यावसायिकसम्पर्कानाम् सुविधां च ददाति। 3. हवाना अन्तर्राष्ट्रीयशिल्पमेला (Feria Internacional de Artesanía): एषा प्रदर्शनी सम्पूर्णे क्यूबादेशे कुशलशिल्पिनां उत्पादितानां पारम्परिकशिल्पानां प्रकाशनं करोति-अन्तर्राष्ट्रीयक्रेतृणां कृते आदर्शमञ्चः ये कुम्भकाराः, वस्त्राणि/काष्ठं वा चर्म इत्यादिभिः प्राकृतिकसामग्रीभिः निर्मिताः कुम्भकाराः, वस्त्राणि/कलाकृतयः सहितं अद्वितीयहस्तशिल्पं इच्छन्ति। 4. अन्तर्राष्ट्रीयपुस्तकमेला (Feria Internacional del Libro de La Habana): अर्नेस्ट् हेमिंग्वे अथवा जोस मार्टिन् इत्यादिषु प्रसिद्धेषु लेखकेषु जडैः सशक्तसाहित्यपरम्परैः सह; अयं मेला वैश्विकरूपेण प्रकाशकानां/लेखकानां मध्ये चर्चायाः सह क्यूबा-साहित्यस्य अन्वेषणस्य अवसरान् प्रदाति-पुस्तकप्रकाशन/व्यापार-उद्योगे रुचिं विद्यमानानाम् कृते। अपि च,क्यूबादेशेन ई-वाणिज्यमञ्चाः अपि कार्यान्विताः ये ऑनलाइनक्रयणव्यवहारं सक्षमं कुर्वन्ति: 1.Binionline.cu: एषा आधिकारिकजालस्थलं क्यूबादेशस्य आपूर्तिकर्ताभिः प्रस्तावितानां उपलब्धवस्तूनाम्/सेवानां विषये सूचनां प्रदाति। अन्तर्राष्ट्रीयक्रेतारः विभिन्नक्षेत्राणां अन्वेषणं कर्तुं शक्नुवन्ति तथा च अग्रे अन्वेषणार्थं वा क्रयणादेशं दातुं वा तत्तत्कम्पनीभिः सम्पर्कं कर्तुं शक्नुवन्ति। 2.Empresas-Cuba.com: क्यूबा-सरकारी-संस्थायाः प्रबन्धितं, क्यूबा-देशे सम्भाव्यव्यापारसाझेदारानाम् एकस्याः ऑनलाइन-निर्देशिकायाः ​​रूपेण कार्यं करोति । अन्तर्राष्ट्रीयक्रेतृविक्रेतृणां मध्ये प्रत्यक्षसञ्चारस्य सुविधायै कम्पनीनां निर्यातक्षमताभिः सह विस्तृतप्रोफाइलं सम्पर्कसूचना च प्रदाति निष्कर्षतः क्यूबा अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं व्यापारमिशनं, मैचमेकिंग् इवेण्ट्, तथा च FIHAV, FITCuba, हवाना अन्तर्राष्ट्रीयशिल्पमेला सहितं प्रदर्शनीः इत्यादीनि विविधानि महत्त्वपूर्णानि मार्गाणि प्रदाति तदतिरिक्तं,Binionline.cu तथा Empresas-Cuba.com इत्यादीनि क्यूबा-ई-वाणिज्य-मञ्चाः दूरस्थरूपेण व्यावसायिक-अन्तर्क्रियाणां सुविधां कर्तुं अधिका सुविधां प्रदास्यन्ति।एतेषां चैनलानां संयोजनेन अन्तर्राष्ट्रीय-क्रेतृभ्यः विभिन्नक्षेत्रेषु क्यूबा-उत्पादानाम् अन्वेषणाय, स्थानीय-सहितं बहुमूल्यं साझेदारी-स्थापनं च कर्तुं पर्याप्ताः अवसराः प्राप्यन्ते आपूर्तिकर्ता।
क्यूबादेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु कतिचन तेषां जालपुटसङ्केतैः सह सन्ति- 1. EcuRed (www.ecured.cu): क्यूबा-सर्वकारेण निर्मितः EcuRed इति विकिपीडिया-सदृशः ऑनलाइन-विश्वकोशः अस्ति । अत्र क्यूबा-सम्बद्धानां विविधविषयाणां, तस्य इतिहासस्य च सूचनाः प्राप्यन्ते । 2. Cubaplus (www.cubaplus.com): एतत् अन्वेषणयन्त्रं मुख्यतया क्यूबादेशस्य यात्रायाः पर्यटनस्य च विषये सूचनां प्रदाति । अस्मिन् आगन्तुकानां कृते होटेल्, रेस्टोरन्ट्, आकर्षणस्थानानि, अन्येषां प्रासंगिकविषयाणां विषये विवरणं समाविष्टम् अस्ति । 3. CUBADEBATE (www.cubadebate.cu): क्यूबादेशस्य लोकप्रियसमाचारपोर्टलरूपेण प्रसिद्धः CUBADEBATE क्यूबादेशस्य समसामयिकविषयान्, राजनीतिः, संस्कृतिः, क्रीडां च कवरयति 4. WEBPAC "Felipe Poey" - Library Universidad de La Habana: एतत् अन्वेषणयन्त्रं उपयोक्तृभ्यः हवानाविश्वविद्यालयस्य पुस्तकालयप्रणाल्याः सूचीं प्राप्तुं शक्नोति। एतत् छात्राणां शोधकर्तृणां च विश्वविद्यालयस्य संग्रहस्य अन्तः पुस्तकानि अन्ये वा संसाधनानि अन्वेष्टुं साहाय्यं करोति । 5. इन्फोमेड् (www.sld.cu/sitios/infomed): इन्फोमेड् क्यूबादेशे चिकित्साव्यावसायिकानां शोधकर्तृणां च कृते महत्त्वपूर्णः संसाधनः अस्ति यतः अन्यस्वास्थ्यसेवासम्बद्धसूचनाभिः सह चिकित्सासाहित्यदत्तांशकोशानां प्रवेशं प्रदाति। इदं महत्त्वपूर्णं यत् क्यूबादेशे अन्तर्जालप्रतिबन्धानां, सीमितसंपर्कस्य च कारणात् बहिः कतिपयेषु जालपुटेषु प्रवेशः कदाचित् चुनौतीपूर्णः भवितुम् अर्हति तदतिरिक्तं देशस्य अन्तः प्रतिबन्धित-अन्तर्जाल-सुलभतायाः कारणात् गूगल-अथवा बिङ्ग् इत्यादिषु अन्वेषणयन्त्रेषु निर्भरता सामान्या न भवेत् । समग्रतया एते क्यूबादेशिनः केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति येन देशस्य अन्तः स्वआवश्यकताभिः सम्बद्धानि विशिष्टानि संसाधनानि प्राप्तुं शक्यन्ते, यत्र गूगलः अथवा बिङ्ग् इत्यादिषु वैश्विकमुख्यधारा-मञ्चेषु बहुधा अवलम्बनं न भवति

प्रमुख पीता पृष्ठ

क्यूबादेशे मुख्यनिर्देशिका अथवा "पीतपृष्ठानि" अनेकजालस्थलानां माध्यमेन प्राप्यन्ते । एते ऑनलाइन-मञ्चाः व्यवसायान्, सेवाः, सम्पर्कसूचना च अन्वेष्टुं बहुमूल्यं संसाधनं कुर्वन्ति । 1. क्यूबा पीतपृष्ठानि (www.cubayellowpages.com): एषा वेबसाइट् आवासः, भोजनालयः, परिवहनं, स्वास्थ्यसेवा, इत्यादिषु विविधवर्गेषु व्यवसायानां सेवानां च व्यापकनिर्देशिकां प्रदाति। उपयोक्तारः विशिष्टप्रकारस्य व्यवसायान् अन्वेष्टुं शक्नुवन्ति अथवा प्रासंगिकसम्पर्कं अन्वेष्टुं विभिन्नक्षेत्रेषु ब्राउज् कर्तुं शक्नुवन्ति । 2. Paginas Amarillas de Cuba (www.paginasamarillasdecuba.com): एषा ऑनलाइन निर्देशिका क्यूबादेशस्य बहुषु उद्योगेषु व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति। उपयोक्तारः कीवर्डं प्रविष्ट्वा विशिष्टानि कम्पनीनि अन्वेष्टुं शक्नुवन्ति अथवा पर्यटनम्, निर्माणं, खुदरा, इत्यादीनि विविधानि वर्गाणि अन्वेष्टुं शक्नुवन्ति । 3. Bineb Yellow Pages Cubano (www.yellow-pages-cubano.com): Bineb इत्येतत् अन्यत् लोकप्रियं yellow pages directory अस्ति यत् उपयोक्तृभ्यः क्यूबादेशे स्थानीयव्यापाराणां सेवानां च अन्वेषणं सुलभतया कर्तुं साहाय्यं करोति। अन्वेषणप्रक्रियायाः सरलीकरणाय मञ्चे असंख्याभिः उद्योगवर्गैः सह विस्तृतं दत्तांशकोशं दृश्यते । 4. Directorio de Negocios en la Ciudad de la Habana (हवानानगरे व्यावसायिकनिर्देशिका)(www.directorioenlahabana.com): विशेषतया हवानानगरक्षेत्रस्य व्यावसायिकसूचीषु केन्द्रितं, एषा वेबसाइट् राजधानीमध्ये संचालितविभिन्नक्षेत्रेषु स्थानीयकम्पनीनां विषये बहुमूल्यं सूचनां प्रदाति क्यूबादेशस्य नगरम् । 5. वैश्विकलिङ्काः - व्यावसायिकनिर्देशिकाः : उपरि उल्लिखितानां समर्पितानां क्यूबापीतपृष्ठजालस्थलानां अतिरिक्तं; Google Maps (maps.google.com), Yelp (www.yelp.com), TripAdvisor (www.tripadvisor.com), अथवा FourSquare(4sq.com) इत्यादीनां वैश्विकलिङ्कानां ग्राहकानाम् समीक्षाभिः सह क्यूबा-व्यापाराणां विषये सूचनाः अपि प्राप्यन्ते एताः निर्देशिकाः देशस्य विभिन्नक्षेत्रेषु प्रासंगिकव्यापारसम्पर्कं अन्वेष्टुं उपयोक्तृभ्यः कुशलतया सहायतां कर्तुं स्थानस्य सेवाप्रकारस्य च प्राधान्यानां आधारेण परिणामान् छानयितुं विकल्पान् प्रददति

प्रमुख वाणिज्य मञ्च

क्यूबादेशः अन्तर्जालस्य सीमितप्रवेशयुक्तः समाजवादीदेशः इति कारणतः सशक्तस्य ई-वाणिज्य-उद्योगस्य विकासे आव्हानानां सामनां कृतवान् अस्ति । परन्तु देशे कतिपयानि प्रमुखाणि ई-वाणिज्यमञ्चानि सन्ति ये कार्यं कुर्वन्ति । अत्र क्यूबादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलस्य URL-सहिताः सन्ति । 1. OnCuba Shop: क्यूबादेशस्य प्रमुखेषु ऑनलाइन-शॉपिंग-मञ्चेषु अन्यतमः OnCuba Shop इत्येतत् इलेक्ट्रॉनिक्स, वस्त्रं, गृहोपकरणं, खाद्यवस्तूनि च समाविष्टानि विविधानि उत्पादानि प्रदाति। जालपुटम् : https://oncubashop.com/ 2. Cimex Online Store: राज्यस्वामित्वयुक्तेन समूहेन CIMEX S.A.द्वारा संचालितः Cimex Online Store उपयोक्तृभ्यः गृहे उत्पादाः, इलेक्ट्रॉनिकयन्त्राणि, क्रीडासाधनं च इत्यादीनां विविधानां उपभोक्तृवस्तूनाम् क्रयणस्य अनुमतिं ददाति। जालपुटम् : https://www.tienda.cu/ 3. ओफर्टोनेस् : अयं ऑनलाइन-बाजारः मुख्यतया इलेक्ट्रॉनिक्स-तः सौन्दर्य-वस्तूनाम्, वस्त्र-उपकरणं च यावत् विविध-उत्पादानाम् छूटं प्रचारं च प्रदातुं केन्द्रितः अस्ति जालपुटम् : http://ofertones.com/ 4. ECURED Market (Mercado EcuRed): क्यूबादेशे एकः उदयमानः ई-वाणिज्य-मञ्चः यः देशे सर्वत्र विक्रेतारः क्रेतारः च कला-शिल्प-प्रौद्योगिक्याः, फैशन-वस्तूनाम् इत्यादीनां विविध-उत्पाद-वर्गाणां कृते संयोजयति वेबसाइट्: https://mercado .सुरक्षित.cu/ . इदं ज्ञातव्यं यत् यद्यपि एते मञ्चाः क्यूबादेशस्य ई-वाणिज्य-परिदृश्ये विद्यन्ते तथापि अन्तर्जाल-प्रतिबन्धानां कारणेन तेषां सीमाः भवितुम् अर्हन्ति तथा च अन्यत्र सामान्यतया प्रयुक्ताः क्रेडिट् कार्ड् अथवा डिजिटल-देयता इत्यादीनां भुगतानविकल्पानां सीमितप्रवेशः भवितुम् अर्हति कृपया मनसि धारयन्तु यत् क्यूबा-देशस्य विकसित-अन्तर्जाल-अन्तर्-संरचनायाः प्रभावं कुर्वतां विविधानां कारकानाम् कारणेन एतेषां वेबसाइट्-स्थानानां उपलब्धता, कार्यक्षमता च कालान्तरे परिवर्तनं भवितुम् अर्हति

प्रमुखाः सामाजिकमाध्यममञ्चाः

क्यूबादेशः अन्तर्जालस्य सीमितप्रवेशयुक्तः देशः अस्ति, येन सामाजिकमाध्यममञ्चानां उपलब्धता प्रभाविता भवति । परन्तु क्यूबादेशे अद्यापि कतिचन लोकप्रियाः सामाजिकसंजालस्थानानि सन्ति येषां प्रवेशः कर्तुं शक्यते । तेषु केचन अत्र सन्ति- १. 1. फेसबुक (www.facebook.com): फेसबुकः विश्वे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमः अस्ति, क्यूबादेशे च तस्य प्रवेशः कर्तुं शक्यते । एतेन उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, पृष्ठानां अनुसरणं कर्तुं च शक्नुवन्ति । 2. ट्विटर (www.twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यः उपयोक्तृभ्यः अपडेट् पोस्ट् कर्तुं समर्थयति, यत् "ट्वीट्" इति नाम्ना प्रसिद्धम्, यस्य वर्णसीमा 280 अक्षराणि भवति क्यूबादेशे अपि एतत् सुलभं भवति, वार्ता, मतं, वार्तालापं च कर्तुं मार्गं प्रददाति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम मुख्यतया एकः फोटो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः कैप्शन-सहितं चित्राणि वा लघु-वीडियो वा अपलोड् कर्तुं शक्नुवन्ति। वैश्विकरूपेण अस्य लोकप्रियता प्राप्ता अस्ति, क्यूबादेशे अपि अस्य सक्रियः उपयोक्तृवर्गः अस्ति । 4. व्हाट्सएप् (www.whatsapp.com): यद्यपि व्हाट्सएप्प तकनीकीरूपेण सामाजिकमाध्यममञ्चः न गण्यते तथापि सन्देशप्रसारणस्य तथा ध्वनि/वीडियोकॉलस्य अन्ततः अन्तः एन्क्रिप्शनविशेषतायाः कारणात् क्यूबादेशस्य अन्तः संचारक्षेत्रे महत्त्वपूर्णा भूमिका अस्ति। 5. टेलिग्राम (www.telegram.org): टेलिग्रामः व्हाट्सएप्प इत्यस्य सदृशः अन्यः सन्देशप्रसारण-अनुप्रयोगः अस्ति किन्तु गुप्त-चैट् इत्यादीनि अधिकानि गोपनीयता-विशेषतानि अपि च उपयोक्तृणां मध्ये सञ्चिकासाझेदारी-कृते क्लाउड्-आधारित-भण्डारणं च प्रदाति। 6. यूट्यूब (www.youtube.com): यूट्यूब उपयोक्तृभ्यः संगीत-वीडियो, वीलॉग्, शैक्षिक-सामग्री इत्यादिषु विविध-विषयेषु विडियो अपलोड्-साझेदारी-करणस्य अनुमतिं ददाति, येन क्यूबा-देशवासिनां कृते सुलभं भवति ये ऑनलाइन-वीडियो-सामग्री-उपभोगं कर्तुम् वा निर्मातुम् इच्छन्ति वा। कृपया ज्ञातव्यं यत् एते क्यूबादेशे सुलभानां लोकप्रियसामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव सन्ति; तथापि देशस्य अन्तः अन्तर्जालसीमानां कारणात् कदाचित् प्रवेशः भिन्नः भवितुम् अर्हति

प्रमुख उद्योग संघ

क्यूबा कैरिबियनदेशे स्थितः देशः अस्ति यस्य विविधक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः उद्योगाः, संघाः च विविधाः सन्ति । अत्र क्यूबादेशस्य केचन मुख्याः उद्योगसङ्घाः, तेषां जालपुटैः सह सन्ति । 1. क्यूबा-वाणिज्यसङ्घः (Camara de Comercio de Cuba) - क्यूबादेशे वाणिज्यस्य व्यापारस्य च प्रतिनिधित्वं कुर्वन् प्रमुखः संस्था । जालपुटम् : http://www.camaracuba.cu/ 2. क्यूबा अर्थशास्त्रज्ञसङ्घः (Asociación Nacional de Economistas de Cuba) - अर्थशास्त्रज्ञानाम् प्रतिनिधित्वं करोति आर्थिकविकासं च प्रवर्धयति । जालपुटम् : https://www.anec.co.cu/ 3. लघुकृषकाणां राष्ट्रियसङ्घः (Asociación Nacional de Agricultores Pequeños, ANAP) - लघुकृषकाणां कृषिकर्मचारिणां च प्रतिनिधित्वं करोति । जालपुटम् : http://www.anap.cu/ 4. क्यूबा औद्योगिकसङ्घः (Asociación Industrial de Cuba, AIC) - विनिर्माणं, निर्माणं, अभियांत्रिकी इत्यादिषु विविधक्षेत्रेषु औद्योगिकविकासं प्रवर्धयति। जालपुटम् : http://aic.cubaindustria.org 5. क्यूबादेशस्य राष्ट्रियपर्यटनसङ्गठनम् (Instituto Cubano del Turismo, ICT) - होटल्, रिसोर्ट्, यात्रा एजेन्सी इत्यादीनां पर्यटनसम्बद्धानां क्रियाकलापानाम् प्रचारं करोति। जालपुटम् : https://www.travel2cuba.eu 6. क्यूबाबीमासङ्घः : १. i) क्यूबादेशस्य राष्ट्रियपुनर्बीमाकम्पनी (Empresa Cubana Reaseguradora) वेबसाइट: https://ecudesa.ecured.cu/ECUREDesa/index.php/Empresa_Cubana_Reaseguradora_SA ii) कार्यवाहक कम्पनी-क्यूबासिगा बीमा समूह वेबसाइटः http://www.gipc.info/info.jsp?infoNo=23085 7. क्यूबामहिलसङ्घः(Federacion De Mujeres Cubanas-FMC)- महिलानां अधिकारानां, लैङ्गिकसमानतायाः सम्बद्धानां विषयाणां च प्रतिनिधित्वं करोति Wbesite :http://mujeres.co.cu/. एतानि कतिचन उदाहरणानि एव; क्यूबादेशे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अन्ये कतिपये उद्योगसङ्घाः सन्ति । कृपया ज्ञातव्यं यत् केचन जालपुटाः स्पेन्भाषायां भवितुम् अर्हन्ति, यतः एषा क्यूबादेशस्य आधिकारिकभाषा अस्ति ।

व्यापारिकव्यापारजालस्थलानि

क्यूबा, ​​आधिकारिकतया क्यूबागणराज्यम् इति नाम्ना प्रसिद्धः, कैरिबियन-सागरे स्थितः देशः अस्ति । क्यूबादेशे लघुद्वीपराष्ट्रत्वेन अपि अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु विभिन्नानां उद्योगानां क्षेत्राणां च सूचनाः प्राप्यन्ते । अत्र क्यूबादेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. विदेशव्यापारनिवेशमन्त्रालयः (MINCEX) - एषा आधिकारिकसरकारीजालस्थलं क्यूबादेशस्य विदेशव्यापारनीतीनां, निवेशस्य अवसरानां, नियमानाम्, कानूनीरूपरेखायाः च विषये सूचनां ददाति क्यूबा-सम्बद्धानां अन्तर्राष्ट्रीयव्यापार-सम्झौतानां विषये वार्ता-अद्यतन-पत्राणि अपि अस्मिन् जालपुटे समाविष्टानि सन्ति । जालपुटम् : https://www.mincex.gob.cu/ 2. क्यूबागणराज्यस्य वाणिज्यसङ्घः - क्यूबाविपण्यस्य अन्तः अवसरान् अन्वेष्टुं रुचिं विद्यमानानाम् व्यवसायानां कृते वेबसाइट् संसाधनं प्रदाति। एतत् आयात-निर्यातविनियमानाम्, विपण्यविश्लेषणप्रतिवेदनानां, निवेशमार्गदर्शिकानां, व्यावसायिकनिर्देशिकानां, आयोजनपञ्चाङ्गस्य, अन्येषां च सेवानां विषये सूचनां प्रदाति येषां उद्देश्यं वाणिज्यिकसम्बन्धानां पोषणं भवति जालपुटम् : http://www.camaracuba.com 3. प्रोक्यूबा - प्रोक्यूबा क्यूबा अर्थव्यवस्थायाः प्रमुखक्षेत्रेषु विदेशीयनिवेशं प्रवर्धयितुं उत्तरदायी एजेन्सी अस्ति। तेषां वेबसाइट् पर्यटनविकासक्षेत्रेषु (ZEDs), जैवप्रौद्योगिकी उद्योगपार्केषु (BioPlants), कृषि & खाद्यनिर्माणपरियोजना इत्यादिषु क्षेत्रेषु उपलब्धानां निवेशपरियोजनानां विषये व्यापकसूचनाः प्रदाति। जालपुटम् : http://procubasac.com/ 4. औद्योगिकसम्पत्त्याः राष्ट्रियकार्यालयः (ONPI) - एतत् सरकारीकार्यालयं क्यूबादेशे बौद्धिकसम्पत्त्याधिकारसंरक्षणव्यवस्थां प्रबन्धयति यत् स्थानीयविदेशीयसंस्थाभ्यः व्यक्तिभ्यः अथवा कम्पनीभ्यः आविष्कारेभ्यः पेटन्टपञ्जीकरणं प्रदाति। वेबसाइट्:http://www.onpi.cu 5.क्यूबा निर्यात आयातनिगम (CEICEX)- CEICEX क्यूबाव्यापाराणां कृते निर्यात-आयातप्रक्रियायाः सुविधायां विशेषज्ञतां प्राप्नोति यत् तेभ्यः परिवहनसेवाः इत्यादीनां रसदसमाधानं वा सीमाशुल्ककार्यवाहीद्वारा मार्गदर्शनं वा प्रदातुं तथा च तेषां उत्पादानाम्/घटकानाम् विक्रयणार्थं विदेशेषु सम्भाव्यसाझेदारानाम् अन्वेषणे सहायतां करोति /प्रौद्योगिकी राष्ट्रीय/अन्तर्राष्ट्रीय स्तर पर . वेबसाइट्:http://ceiex.co.cu/ एतानि अन्येषां बहूनां मध्ये कतिचन उदाहरणानि सन्ति, ते च क्यूबा-देशस्य आर्थिक-व्यापार-वातावरणस्य विषये बहुमूल्यं सूचनां प्रददति । कालान्तरे व्यापारस्य परिदृश्यस्य विकासः भवति चेत् अद्यतनं नूतनं स्रोतं च पश्यितुं सर्वदा अनुशंसितम् अस्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

क्यूबादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्वजालस्थलसङ्केताभिः सह सन्ति- 1. विश्व एकीकृतव्यापारसमाधानं (WITS) - WITS मञ्चः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य शुल्कदत्तांशस्य च प्रवेशं प्रदाति। एतत् उपयोक्तृभ्यः व्यापारप्रवाहं, शुल्कं, गैर-शुल्क-उपायान् (NTM), प्रतिस्पर्धायाः अन्यसूचकान् च पृच्छितुं विश्लेषणं च कर्तुं शक्नोति । जालपुटम् : https://wits.worldbank.org/ 2. UN Comtrade Database - संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन (UNSD) प्रदत्तस्य वैश्विकव्यापारसांख्यिकीयस्य आधिकारिकः स्रोतः एषः अस्ति । UN Comtrade सदस्यदेशानां सांख्यिकीयप्रधिकारिभिः प्रतिवेदितं विस्तृतं आयात/निर्यातदत्तांशं संग्रहयति । जालपुटम् : https://comtrade.un.org/ 3. CubaTradeData - एषा वेबसाइट् क्यूबादेशस्य विदेशव्यापारस्य सूचनां प्रदातुं विशेषज्ञतां प्राप्नोति, यत्र आयातनिर्यासः, उत्पत्ति-गन्तव्यविश्लेषणं, सीमाशुल्कं, नियमाः, व्यापारस्य अवसराः च सन्ति जालपुटम् : https://www.cubatradedata.com/ 4. व्यापार अर्थशास्त्र - व्यापार अर्थशास्त्र विश्वस्य विभिन्नस्रोतानां आर्थिकसूचकानाम्, बाजारसंशोधनदत्तांशस्य च विस्तृतश्रेणीं प्रदाति। अस्मिन् क्यूबासहितस्य विभिन्नदेशानां अन्तर्राष्ट्रीयव्यापारसम्बद्धानि आँकडानि समाविष्टानि सन्ति । जालपुटम् : https://tradingeconomics.com/ 5. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) - ITC स्वस्य व्यापारनक्शादत्तांशकोशद्वारा अन्तर्राष्ट्रीयआयात/निर्यातसांख्यिकीयपरिवेषणं प्रदाति। उपयोक्तारः देशे वा क्षेत्रेण वा विश्वव्यापीरूपेण व्यापारितानां उत्पादानाम् अन्वेषणं कर्तुं शक्नुवन्ति । जालपुटम् : https://www.trademap.org कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु क्यूबा-व्यापारदत्तांशस्य विषये गुणवत्तायाः, कवरेजस्य च भिन्नस्तरः भवितुम् अर्हति । व्यापकबोधं प्राप्तुं बहुस्रोतानां सूचनानां पार-सन्दर्भः सर्वदा अनुशंसितः भवति ।

B2b मञ्चाः

क्यूबादेशः अन्तर्जालस्य सीमितप्रवेशयुक्तः समाजवादीदेशः इति कारणतः अन्येषां देशानाम् अपेक्षया B2B-मञ्चानां विस्तृतश्रेणी नास्ति । परन्तु अद्यापि केचन उल्लेखनीयाः मञ्चाः सन्ति ये क्यूबादेशे व्यापार-व्यापार-व्यवहारस्य सुविधां कुर्वन्ति । 1. क्यूबाव्यापारः : एतत् क्यूबासर्वकारेण स्थापितं आधिकारिकं B2B मञ्चम् अस्ति । व्यापारस्य निवेशस्य च अवसरानां कृते क्यूबा-कम्पनीभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां घरेलु-अन्तर्राष्ट्रीय-व्यापाराणां केन्द्ररूपेण कार्यं करोति । जालपुटम् : www.cubatrade.cu 2. मर्काडोक्यूबा : मर्काडोक्यूबा इति एकं ऑनलाइन-विपण्यस्थानं यत्र व्यवसायाः क्यूबा-देशस्य अन्तः स्वस्य उत्पादानाम् क्रयणं विक्रयं च कर्तुं शक्नुवन्ति । एतत् क्यूबादेशे स्थितानां कम्पनीनां सम्भाव्यक्रेतृणां कृते गन्तुं, राष्ट्रियस्तरस्य ग्राहकवर्गस्य विस्तारं च कर्तुं शक्नोति । जालपुटम् : www.mercadocuba.com 3. क्यूबाव्यापारकेन्द्रम् : एतत् मञ्चं विभिन्नेषु उद्योगेषु सम्बद्धानां क्यूबाव्यापाराणां व्यापकनिर्देशिकायाः ​​रूपेण कार्यं करोति, येन तेषां विश्वव्यापीरूपेण सम्भाव्यसाझेदारैः क्रेतृभिः च सह सम्बद्धं भवति। क्यूबादेशे स्थानीयविदेशीय-उद्यमानां विकासाय अन्तर्राष्ट्रीयव्यापारसम्बन्धं पोषयितुं अस्य उद्देश्यम् अस्ति । जालपुटम् : www.cubantradehub.com 4. Exportadores Cubanos: Exportadores Cubanos एकः B2B मञ्चः अस्ति यः क्यूबातः निर्यातस्य प्रचारार्थं समर्पितः अस्ति यत् स्थानीयनिर्यातकान् विश्वस्य विभिन्नभागेभ्यः इच्छुकक्रेतृभिः सह सम्बद्धं कृत्वा। निर्यातार्थं उपलब्धानां उत्पादानाम् सूचनां प्रदाति, विदेशेषु निर्यातकानां आयातकानां च मध्ये व्यापारवार्तालापस्य सुविधायां सहायकं भवति । वेबसाइटः www.exportadorescubanos.com इति इदं ज्ञातव्यं यत् क्यूबादेशे सीमित-अन्तर्जाल-प्रवेशस्य कारणात् केषाञ्चन वेबसाइट्-स्थानानां उपलब्धता प्रतिबन्धिता वा अन्यत्र दृश्यमानानां विशिष्टानां ऑनलाइन-मञ्चानां अपेक्षया मन्दः लोडिंग्-समयः वा भवितुम् अर्हति कृपया मनसि धारयन्तु यत् एषा सूचना अद्यतनं वा व्यापकं वा न भवेत् यतः क्यूबा-देशस्य B2B-मञ्चानां विषये विस्तृत-सूचनाः प्राप्तुं देशस्य सीमान्तर-अन्तर्जाल-उपलब्धतायाः सीमितकारणात् चुनौतीपूर्णा भवितुम् अर्हति
//