More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया संघीय लोकतान्त्रिकगणराज्यनेपाल इति नाम्ना प्रसिद्धः नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य उत्तरदिशि चीनदेशः, पूर्वदक्षिणपश्चिमे च भारतेन सह सीमाः सन्ति । नेपालस्य क्षेत्रफलं प्रायः १४७,५१६ वर्गकिलोमीटर् अस्ति, विविधभूगोलेन च प्रसिद्धम् अस्ति । अस्य देशस्य राजधानी, बृहत्तमं नगरं च काठमाण्डू अस्ति । नेपालस्य राजभाषा नेपालीभाषा अस्ति । परन्तु देशे वर्तमानस्य सांस्कृतिकविविधतायाः कारणात् अन्याः अपि अनेकाः भाषाः भाष्यन्ते । नेपालस्य जनसंख्या प्रायः ३ कोटिजनाः सन्ति । लघुराष्ट्रत्वेन अपि अस्य समृद्धस्य इतिहासस्य, सांस्कृतिकविरासतस्य च कारणेन महत् महत्त्वं वर्तते । बहुसंख्यकाः जनाः हिन्दुधर्मं अनुसृत्य बौद्धधर्मं मुख्यधर्मरूपेण आचरन्ति । नेपालदेशे एवरेस्ट् पर्वतः – विश्वस्य सर्वोच्चः शिखरः – इत्यादयः अनेकाः प्राकृतिकाः आश्चर्याः सन्ति, यत् पर्वतारोहण-अभियानार्थं विश्वस्य सर्वेभ्यः साहसिकान् आकर्षयति तदतिरिक्तं अन्नपूर्णा, कञ्चेनजङ्गा इत्यादयः अन्ये अपि अनेके भव्यपर्वताः सन्ति येषु मनोहरदृश्यानि प्राप्यन्ते । दक्षिणतराईप्रदेशस्य निम्नस्तरीय उपोष्णकटिबंधीयमैदानीतः आरभ्य मध्ये पर्वतीयप्रदेशपर्यन्तं देशस्य भूभागः बहुधा भिन्नः अस्ति यत्र काठमाण्डू उपत्यका इत्यादीनि उपत्यकाः दृश्यसौन्दर्यस्य कृते प्रसिद्धाः सन्ति एते विविधाः परिदृश्याः चितवनराष्ट्रियनिकुञ्जादिषु राष्ट्रियनिकुञ्जेषु पदयात्रा, पादचालनम्, वन्यजीवसफारीभ्रमणं इत्यादीनां बहिः क्रियाकलापानाम् प्रचुरावकाशान् प्रददति यत् बङ्गव्याघ्राः, भारतीयगैण्डा इत्यादीनां विलुप्तप्रजातीनां प्रति संरक्षणप्रयासानां कृते प्रसिद्धम् अस्ति अपि च, पशुपतिनाथमन्दिरम् (एकं महत्त्वपूर्णं हिन्दुतीर्थस्थलम्), बौधानाथस्तूपः (विश्वव्यापीषु बृहत्तमेषु स्तूपेषु अन्यतमम्), स्वयंभूनाथः (लोकप्रियतया वानरमन्दिरम् इति नाम्ना प्रसिद्धः) इत्यादिषु युनेस्को-विश्वधरोहरस्थलेषु नेपालस्य महत् ऐतिहासिकं महत्त्वं वर्तते यत्र शताब्दीपुराणसंस्कृतेः निर्विघ्नतया मिश्रणं दृश्यते आधुनिकता। परन्तु,नेपालस्य समक्षं दरिद्रता, सीमित आर्थिकविकासस्य अवसराः च सन्ति येन केचन व्यक्तिः विदेशेषु रोजगारस्य अवसरान् अन्विष्यन्ते।राष्ट्रस्य अर्थव्यवस्था मुख्यतया कृषिः, पर्यटनं, विदेशेषु नेपाली श्रमिकाणां प्रेषणं च आधारितम् अस्ति। समग्रतया नेपालः सांस्कृतिकरूपेण समृद्धः प्राकृतिकरूपेण च विविधः देशः अस्ति यः यात्रिकाणां कृते उच्छ्रितशिखरैः, रहस्यमन्दिरैः, नेपालीयजनानाम् उष्णसत्कारेन च अनुभवानां सरणीं प्रदाति प्राकृतिकसौन्दर्येन आध्यात्मिकशक्त्या च आगन्तुकान् निरन्तरं विस्मययति ।
राष्ट्रीय मुद्रा
आधिकारिकतया संघीय लोकतान्त्रिकगणराज्यनेपाल इति नाम्ना प्रसिद्धः नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । नेपालस्य आधिकारिकमुद्रा नेपालीरूप्यकम् (NPR) अस्ति । नेपालीरूप्यकाणां चिह्नं "रू" अथवा "रु." इति चिह्नेन भवति । तथा पैसा इति लघुतरैककेषु उपविभक्तः भवति । परन्तु दैनन्दिनव्यापारेषु नगण्यमूल्यं भवति इति कारणतः पैसामुद्राः प्रचलन्ति नास्ति । सम्प्रति नेपालदेशे १, २, ५, १०, २०, ५०, १००, ५००, १००० रुप्यकाणां मुद्रापत्राणि उपलभ्यन्ते । उपलब्धाः मुद्राः १ मूल्येषु तथा/वा यदा कदा अधिकमात्रायां सन्ति यथा विशेषानुष्ठानानां कृते स्मारकमुद्राः । अमेरिकीडॉलर (USD) अथवा यूरो (EUR) इत्यादीनां प्रमुखानां सहितं विदेशीयमुद्राभिः सह विनिमयदरस्य विषये, नेपालं तस्य व्यापारिकसाझेदारं च प्रभावितं कुर्वन्तः विपण्यस्थितेः आर्थिककारकाणां च आधारेण भिद्यते विदेशीयाः आगन्तुकाः प्रमुखनगरेषु नगरेषु च स्थितेषु अधिकृतविदेशीयविदेशीयब्यूरोषु अथवा बैंकेषु स्वमुद्रायाः नेपालीरूप्यकेषु सहजतया आदानप्रदानं कर्तुं शक्नुवन्ति। इदं महत्त्वपूर्णं यत् सामान्यतया नकलीनोट्-परिहाराय अधिकृत-माध्यमेन धनस्य आदान-प्रदानं श्रेयस्करम् अस्ति । अपि च, नेपालस्य अन्तः वित्तीयव्यवहारं कुर्वन् यथा पर्यटनक्षेत्रेभ्यः बहिः स्थानीयप्रतिष्ठानेषु शॉपिङ्गं वा भोजनं वा कुर्वन् यत्र क्रेडिट् कार्ड् व्यापकरूपेण स्वीक्रियते न भवितुमर्हति नगदस्य उपयोगः अत्यावश्यकः स्यात्। इदमपि ज्ञातव्यं यत् मुद्राविनिमयदरेषु उतार-चढावस्य कारणतः तथा च प्राधिकारिभिः समये समये प्रवर्तितानां विदेशीयमुद्राधारणानां विषये यत्किमपि सम्भाव्यप्रतिबन्धं भवति नेपाले अल्पकालिकं दीर्घकालीनं वा वासस्य योजनां कुर्वतां व्यक्तिनां कृते स्थानीयाधिकारिभिः प्रवर्तितस्य कस्यापि प्रासंगिकविनियमस्य विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति। निष्कर्षतः,नेपालीरूप्यकाणि नेपालस्य आधिकारिकमुद्रारूपेण कार्यं करोति यत्र नोट्-पत्राणां व्यापकरूपेण उपयोगः दैनन्दिनव्यवहारार्थं भवति, यदा तु मुद्राः न्यूनाः अभवन् ।संप्रदायस्य उपलब्धता एकरूप्यकादिलघुमूल्यात् आरभ्य सहस्ररूप्यकसदृशानां उच्चमूल्यानां नोटानां यावत् भवति।आगन्तुकाः सन्ति अधिकृतमार्गेण मुद्रायाः आदानप्रदानं कर्तुं सल्लाहं दत्तवान् तथा च नेपाले विदेशीयमुद्राप्रयोगं परितः प्रासंगिकविनियमानाम् विषये स्वं सूचितवान्।
विनिमय दर
नेपालस्य कानूनी मुद्रामुद्रा नेपालीरूप्यकम् (NPR) अस्ति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये अत्र केचन वर्तमानअनुमानाः सन्ति । १ अमेरिकी-डॉलर् (USD) प्रायः १२१.१६ नेपालीरूप्यकाणां (NPR) बराबरम् अस्ति । १ यूरो (EUR) प्रायः १३३.९१ नेपालीरूप्यकाणां (NPR) बराबरम् अस्ति । १ ब्रिटिशपाउण्ड् (GBP) प्रायः १५५.६६ नेपालीरूप्यकाणां (NPR) बराबरम् अस्ति । १ कनाडा-डॉलर् (CAD) प्रायः ९५.२६ नेपालीरूप्यकाणां (NPR) बराबरम् अस्ति । १ ऑस्ट्रेलिया-डॉलर् (AUD) प्रायः ८८.०६ नेपालीरूप्यकाणां (NPR) बराबरम् अस्ति । कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च मुद्राविनिमयात् पूर्वं अत्यन्तं अद्यतनसूचनाः प्राप्तुं विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः सह जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
दर्शनीयदृश्यानां समृद्धानां सांस्कृतिकविरासतानां च भूमिः नेपाले वर्षे वर्षे अनेकाः उत्सवाः आचरन्ति । एते उत्सवाः नेपालीजनानाम् जीवने महत् महत्त्वं धारयन्ति, तेषां विविधपरम्पराणां विश्वासानां च अन्वेषणं च प्रददति । नेपाले आचरितानां महत्त्वपूर्णानां उत्सवानां मध्ये एकः उत्सवः दशैनः अस्ति, यः विजयदशमी इति अपि प्रसिद्धः अस्ति । अशुभस्य उपरि सद्विजयस्य स्मरणं कृत्वा १५ दिवसान् यावत् स्थास्यति । अस्मिन् काले परिवारजनाः एकत्र आगत्य दुर्गादेव्याः आशीर्वादस्य रक्षणस्य च आशां कुर्वन्तः प्रार्थनां कुर्वन्ति । जनाः उपहारस्य आशीर्वादस्य च आदानप्रदानं कुर्वन्ति, वृद्धाः तु स्वप्रेमस्य प्रतीकरूपेण कनिष्ठबन्धुजनानाम् ललाटे "तिका" (सिन्दूरचूर्णस्य, तण्डुलधान्यस्य, दधिस्य च मिश्रणं) ददति अन्यः महत्त्वपूर्णः उत्सवः तिहारः अथवा दीपावली अस्ति, यः प्रायः प्रकाशमहोत्सवः इति उच्यते । पञ्चदिनानि यावत् आयोज्यते, काकः, श्वः, गोः, गोः, भ्रातरः इत्यादीनां विविधतत्त्वानां सम्मानं पूजानाम्ना प्रसिद्धैः पूजासमारोहैः करोति । रात्रौ अन्धकारं निवारयितुं दियाः (तैलदीपाः) प्रज्वलिताः भवन्ति, यदा तु प्रवेशद्वारेषु रङ्गिणः रङ्गोलीप्रतिमानाः रङ्गिणः चूर्णानां वा पुष्पाणां वा उपयोगेन निर्मीयन्ते ततश्च नेपालदेशे लुम्बिनीनगरस्य बोधिवृक्षस्य अधः भगवतः बुद्धस्य जन्मबोधस्य स्मरणं कृत्वा बुद्धपूर्णिमा (बुद्धस्य जन्मदिवसः) इत्यादयः धार्मिकोत्सवः अपि आयोज्यन्ते । भक्ताः श्वेतवस्त्रधारिणः मठान् गत्वा प्रार्थनां कुर्वन्ति । लुम्बिनी स्वयं विश्वस्य बौद्धान् आकर्षयति ये अस्मिन् पवित्रे तीर्थस्थले श्रद्धांजलिम् अर्पयितुं आगच्छन्ति । अपि च, नेपालीजनाः भारतीयसमकक्षस्य सदृशेन उल्लासेन होली-उत्सवम् आचरन्ति । अयं उत्सवः सामाजिकस्थित्या वा जातिभेदाधारितभेदानाम् अवहेलना कृत्वा परस्परं लीलापूर्वकं वर्णैः- आनन्दस्य प्रतिनिधित्वेन आच्छादयित्वा जनानां मध्ये एकतां सूचयति अन्ततः छठ पूजा- मुख्यतया सूर्यदेवस्य सूर्यस्य पूजां कर्तुं समर्पितः प्राचीनः हिन्दुपर्वः प्रियजनानाम् समृद्धिः & कल्याणं च इच्छति।अस्मिन् नदीतीरे समीपे आस्था-आधारित-संस्काराः & सूर्योदय-सूर्यस्त-समये सूर्यस्य पूजा सम्मिलिताः सन्ति। एते उत्सवाः न केवलं सांस्कृतिकवैविध्यं प्रदर्शयन्ति, अपितु साम्प्रदायिकबन्धनं सुदृढं कर्तुं, सद्भावं च प्रवर्धयितुं जनान् एकत्र आनयन्ति । उत्सवस्य माध्यमेन नेपालीजनाः एतेषु उत्सवेषु यत् मूल्यं मूर्तरूपं धारयन्ति- प्रेम, सम्मानः, एकता च स्मरणं कुर्वन्तः स्वपरम्पराः पोषयन्ति।
विदेशव्यापारस्य स्थितिः
नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । देशस्य चुनौतीपूर्णः भूभागः, प्राकृतिकसम्पदः च सीमिताः सन्ति, येन तस्य व्यापारगतिशीलता प्रभाविता अस्ति । निर्यातस्य दृष्ट्या नेपालदेशः मुख्यतया चाय-तण्डुल-मसाल-वस्त्र-आदि-कृषि-उत्पादानाम् उपरि अवलम्बते । एतेषु वस्तूनि देशस्य निर्यातराजस्वस्य महत्त्वपूर्णं भागं धारयन्ति । परन्तु जलवायुपरिवर्तनप्रभावाः, कृषिक्षेत्रे सीमितप्रौद्योगिकीप्रगतिः इत्यादीनां विविधकारकाणां कारणात् एतेषां उत्पादानाम् निर्यातः प्रतिस्पर्धायाः गुणवत्तानियन्त्रणस्य च दृष्ट्या आव्हानानां सामनां करोति अपरपक्षे नेपालस्य आयातेषु मुख्यतया पेट्रोलियमपदार्थाः, यन्त्राणि उपकरणानि च, सुवर्णरजतस्य आभूषणं, निर्माणसामग्री, विद्युत् उपकरणानि अपि च मोटरवाहनानि सन्ति । एतेषां वस्तूनाम् आग्रहः घरेलु उपभोगस्य आवश्यकताभिः अपि च सर्वकारेण कृताभिः आधारभूतसंरचनाविकासपरियोजनाभिः चालितः भवति । भौगोलिकस्थानस्य कारणेन सीमाः अस्ति तथा च भारतं वा चीनं वा इत्यादिभिः समीपस्थैः देशैः सह मार्गाः अथवा बन्दरगाहसम्बद्धाः अपर्याप्ताः आधारभूतसंरचनासुविधाः सन्ति चेदपि नेपालः अद्यापि विश्वस्य विभिन्नैः राष्ट्रैः सह व्यापारसम्बन्धं निर्वाहयति अस्य प्रमुखव्यापारसाझेदाराः भारतं (यत् मुक्तसीमां साझां करोति), चीनदेशः, संयुक्तराज्यसंस्था,जर्मनी च अन्ये च सन्ति । अद्यतने,स्वव्यापारसन्तुलनं सुदृढं कर्तुं,नेपालः विभिन्नैः देशैः सह द्विपक्षीयमुक्तव्यापारसम्झौतानां (FTAs) विस्तारे सक्रियरूपेण संलग्नः अस्ति।2020 तमे वर्षे,सर्वकारेण बाङ्गलादेशेन सह FTA सम्झौते हस्ताक्षरं कृतम्,श्रीलङ्कादेशेन सह सम्भाव्यविनिवेशसम्झौतानां कृते वार्ता प्रचलति ,मलेशिया,तथा अन्ये दक्षिणपूर्व एशियाईराष्ट्राणि।एतेषां मुक्तव्यापारसम्झौतानां उद्देश्यं नेपालीवस्तूनाम् निर्यातस्य अवसरान् वर्धयितुं प्रतिस्पर्धात्मकदरेण आयातविकल्पानां विस्तृतविविधतायाः प्रवेशः प्रदातुं शक्यते। समग्रतया,नेपालस्य व्यापारस्य स्थितिः भौगोलिकबाधाः,विविधउत्पादनक्षेत्रस्य अभावः,सीमितनिवेशावकाशाः च सहितं अनेकानाम् आन्तरिककारकाणां कारणेन चुनौतीपूर्णा एव अस्ति।तथापि,द्विपक्षीयविनिवेशद्वारा विविधीकरणस्य दिशि सर्वकारप्रयत्नाः भविष्ये व्यापारस्य स्थितिसुधारस्य आशां प्रददति।
बाजार विकास सम्भावना
नेपालः दक्षिण एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यः भारतस्य चीनस्य च आर्थिकशक्तिकेन्द्रयोः मध्ये स्थितः अस्ति । भौगोलिकबाधायाः अभावेऽपि नेपालदेशस्य विदेशव्यापारविपण्ये महत्त्वपूर्णविकासस्य सम्भावना वर्तते । नेपालस्य एकः प्रमुखः लाभः अस्य सामरिकस्थानम् अस्ति । इदं द्वयोः विशालविपण्ययोः - भारतस्य चीनस्य च मध्ये प्रमुखपारगमनबिन्दुरूपेण कार्यं कर्तुं शक्नोति । एतत् सामीप्यम् एतेषां बृहत् उपभोक्तृमूलानां प्रवेशस्य दृष्ट्या नेपालं लाभं ददाति । उभयोः प्रतिवेशिनः सह स्वव्यापारसम्बन्धस्य लाभं गृहीत्वा देशः विदेशीयनिवेशं आकर्षयितुं शक्नोति, एतेषु आकर्षकविपण्येषु च उपयोगं कर्तुं शक्नोति । तदतिरिक्तं नेपालदेशे प्रचुराः प्राकृतिकसंसाधनाः सन्ति येषां उपयोगः निर्यातार्थं कर्तुं शक्यते । अयं देशः असंख्याकाः नद्यः, पर्वतीयभूभागाः च सन्ति इति कारणेन जलविद्युत्क्षमताभिः समृद्धः अस्ति । अस्य संसाधनस्य सदुपयोगेन घरेलु-आवश्यकतानां पूर्तये नवीकरणीय-ऊर्जायाः उत्पादनं कर्तुं शक्यते, अतिरिक्त-ऊर्जायाः निर्यातः अपि समीपस्थदेशेभ्यः कर्तुं शक्यते । अपि च नेपालस्य अर्थव्यवस्थायां कृषिः महती भूमिकां निर्वहति । उर्वरभूमितः तण्डुलः, कुक्कुटः, गोधूमः, चायः, काफी, मसालाः इत्यादयः विविधाः सस्याः प्राप्यन्ते, येषां सर्वेषां निर्यातस्य उत्तमक्षमता वर्तते स्थायिकृषिप्रथानां प्रचारं कृत्वा खाद्यप्रसंस्करणं, पैकेजिंगसुविधाः च इत्यादिषु कृषि-आधारित-उद्योगेषु निवेशं कृत्वा-—उन्नतमूलसंरचनायाः सह—नेपालः गुणवत्तापूर्णनिर्यातं सुनिश्चित्य कृषिउत्पादकतास्तरं वर्धयितुं शक्नोति। नेपालस्य विदेशव्यापारबाजारविकासे अप्रयुक्तक्षमतायुक्तः अन्यः क्षेत्रः पर्यटनम् अस्ति । एवरेस्ट्-पर्वतः-पृथिव्याः सर्वोच्चशिखरं-सहितं मंत्रमुग्धं परिदृश्यं, लुम्बिनी (भगवानबुद्धस्य जन्मस्थानं) इत्यादीनि कतिपयानि यूनेस्को-विश्वविरासतां स्थलानि च सन्ति, पर्यटकाः नेपालीसंस्कृतेः सर्वं अनुभवितुं समुपस्थिताः भवन्ति पर्यटनसम्बद्धेषु कार्येषु यथा आतिथ्यसेवासु वा साहसिकक्रीडासु वा राष्ट्रियनिकुञ्जैः अथवा पदयात्रामार्गैः प्रदत्तानां साहसिकक्रीडासु सम्बद्धानां स्थानीयजनानाम् कृते क्षमतानिर्माणकार्यक्रमद्वारा पर्यटनमूलसंरचनावर्धनेन-—नेपालः अधिकान् आगन्तुकान् आकर्षयितुं शक्नोति तथा च अस्मात् क्षेत्रात् राजस्वप्रवाहं अपि वर्धयितुं शक्नोति। उपसंहारः, विश्वव्यापी अन्येषां अर्थव्यवस्थानां तुलने सीमितसम्पदां सह भूपरिवेष्टितत्वेऽपि; भारत-चीन-बाजारयोः मध्ये सामरिक-स्थानं यथा पारगमन-बिन्दुरूपेण स्थापयति, समृद्ध-प्राकृतिक-संसाधनं, कृषि-आधारित-अर्थव्यवस्था, तथा च वर्धमानः पर्यटन-उद्योगः इत्यादयः लाभाः नेपालस्य विदेश-व्यापार-बाजार-विकासाय पर्याप्तं सम्भावनां प्रददति एतस्याः क्षमतायाः पूर्णतया सदुपयोगाय सर्वकारेण सुदृढमूलसंरचनानिर्माणे, नवीनतायां प्रौद्योगिक्यां च निवेशद्वारा घरेलु-उद्योगानाम् पोषणं करणीयम्, तथैव विदेशीय-प्रत्यक्ष-निवेशं आकर्षयितुं सहज-व्यापार-नीतिषु सुधारः करणीयः |.
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा नेपालस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । अत्र केचन मार्गदर्शिकाः सन्ति यत् कथं समीचीनवस्तूनि चिन्वितव्यानि इति । अनुसन्धानं विश्लेषणं च : नेपाले वर्तमानबाजारप्रवृत्तिः, उपभोक्तृप्राथमिकता, माङ्गं च सम्यक् शोधं कृत्वा आरभत। लोकप्रियं उत्पादवर्गं अन्वेष्टुम् तेषां सम्भाव्यलाभक्षमतायाः विश्लेषणं च कुर्वन्तु। स्थानीय आवश्यकताः प्राधान्यानि च : नेपाली उपभोक्तृणां विशिष्टानि आवश्यकतानि, सांस्कृतिकपक्षाणि, क्रयणस्य आदतयः च अवगच्छन्तु। तेषां प्राधान्यानां अनुरूपं उत्पादं ध्यानं ददातु, यतः एतेन भवतः विपण्यां सफलतायाः सम्भावना वर्धते । प्रतियोगी विश्लेषणम् : समानोत्पादवर्गेषु स्वप्रतियोगिनां पहिचानं कुर्वन्तु तेषां प्रस्तावानां मूल्याङ्कनं च कुर्वन्तु। नेपालस्य विदेशव्यापारबाजारे किं किं सम्यक् कार्यं करोति इति अन्वेषणार्थं तेषां मूल्यनिर्धारणरणनीतयः, मालस्य गुणवत्ता, ब्राण्डिंगप्रयत्नाः, वितरणमार्गाः, ग्राहकसमीक्षाः च विश्लेषयन्तु। गुणवत्ता आश्वासनम् : सुनिश्चितं कुर्वन्तु यत् चयनिताः उत्पादाः गुणवत्तानियन्त्रणार्थं अन्तर्राष्ट्रीयमानकानां अनुरूपाः सन्ति। नेपाली उपभोक्तारः उच्चगुणवत्तायुक्तानां वस्तूनाम् प्रशंसाम् कुर्वन्ति ये धनस्य मूल्यं प्रदास्यन्ति । मूल्यनिर्धारणरणनीतिः : लाभमार्जिनं अक्षुण्णं कृत्वा स्थानीयक्रयशक्तेः आधारेण प्रतिस्पर्धात्मकरूपेण स्वस्य उत्पादानाम् मूल्यं मूल्यं ददातु। मूल्यनिर्धारणरणनीतिनिर्धारणे किमपि आयातकरं शुल्कं वा विचारयन्तु। रसदविचाराः : सम्भाव्यवस्तुविकल्पानां मूल्याङ्कनं कुर्वन् परिवहनव्ययस्य, शिपिंगविकल्पानां (वायुः वा समुद्रः वा), सीमाशुल्कनिष्कासनस्य आवश्यकताः तथा च लीडसमयस्य आकलनं कुर्वन्तु। नियामक-अनुपालनम् : कस्यापि चयनस्य अन्तिमरूपं करणात् पूर्वं उत्पादप्रमाणीकरणानि अथवा लेबलिंग्-आवश्यकता इत्यादिभिः स्थानीयविनियमैः परिचिताः भवन्तु । प्रस्तावानां विविधतां कुर्वन्तु : केवलं एकस्मिन् विशिष्टे वस्तुवर्गे ध्यानं न दत्त्वा उत्पादानाम् विविधश्रेणीं लक्ष्यं कुर्वन्तु। एतेन नेपालस्य विदेशव्यापारबाजारस्य अन्तः विभिन्नानां उपभोक्तृक्षेत्राणां पोषणं कुर्वन् जोखिमः प्रसारितः भवति । विपणन-अभियान-नियोजनम् : एकदा भवान् नेपालस्य विदेशीय-व्यापार-बाजारस्य कृते उपयुक्तानि उष्ण-विक्रय-उत्पादानाम् सन्दर्भरूपेण पहिचानं कृतवन्तः; उचितमार्गेण – ऑनलाइन-मञ्चैः (जालस्थलानि/बाजारस्थानानि/सामाजिकमाध्यमानि) अथवा अफलाइन-दृष्टिकोणैः (व्यापारप्रदर्शनानि/वितरकाः) स्वस्य इष्टदर्शकान् लक्ष्यं कृत्वा व्यापकविपणनयोजनां निर्मायताम्। निरन्तरं मूल्याङ्कनं & नवीनता: ग्राहकप्रतिक्रिया, विक्रयदत्तांशः, प्रतियोगिनां क्रियाकलापाः, बाजारगतिशीलता च निरन्तरं निरीक्षते। विकसितप्रवृत्तीनां प्राधान्यानां च तालमेलं स्थापयितुं तदनुसारं स्वस्य उत्पादचयनरणनीतयः अनुकूलतां कुर्वन्तु। एतासां मार्गदर्शिकानां अनुसरणं कृत्वा भवान् नेपालस्य विदेशव्यापारबाजारस्य कृते उष्णविक्रयणानां उत्पादानाम् प्रभावीरूपेण चयनं कर्तुं शक्नोति तथा च अस्मिन् क्षेत्रे सफलतायाः सम्भावनाः वर्धयितुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण एशियायां स्थितः भूपरिवेष्टितः देशः नेपालः समृद्धसंस्कृतेः, श्वासप्रश्वासयोः कृते प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । नेपालं गच्छन्तः पर्यटकाः हिन्दुधर्मस्य बौद्धधर्मस्य च अद्वितीयं मिश्रणं अनुभवितुं शक्नुवन्ति, यतः अस्मिन् देशे अनेकाः प्राचीनाः मन्दिराः, मठाः च सन्ति । नेपालीग्राहकानाम् एकं प्रमुखं लक्षणं पारम्परिकमूल्यानां संरक्षणं प्रति तेषां प्रबलप्रवृत्तिः अस्ति । ते स्वसांस्कृतिकविरासतां गभीररूपेण निहिताः सन्ति, तेषां रीतिरिवाजानां, संस्कारस्य च महतीं सम्मानं धारयन्ति । परम्परायाः प्रति एषः आदरः प्रायः तेषां क्रयणव्यवहारं प्रभावितं करोति, यतः ते स्थानीयनिर्मितानि उत्पादनानि प्राधान्येन पश्यन्ति ये तेषां सांस्कृतिकपरिचयं प्रतिबिम्बयन्ति । तदतिरिक्तं नेपालीग्राहकाः अत्यन्तं मूल्यसचेतनाः भवन्ति । जनसंख्यायाः महत्त्वपूर्णः भागः न्यूनावस्थायाः समूहेषु अन्तर्गतः अस्ति, अतः किफायतीता क्रयणनिर्णयान् प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः भवति । ते क्रयणपूर्वं विभिन्नेषु भण्डारेषु मूल्यानां तुलनां कुर्वन्ति, सर्वदा उत्तमसौदानां वा छूटस्य वा प्रेक्षणे भवन्ति । नेपालीजनाः व्यापारव्यवहारेषु व्यक्तिगतसम्बन्धान् अपि प्राथमिकताम् ददति । नेपाले ग्राहकैः सह व्यवहारं कुर्वन् विश्वासस्य महत्त्वपूर्णा भूमिका भवति; ते परस्परं अवगमनं विश्वसनीयतां च निर्मितानाम् दीर्घकालीनसम्बन्धानां मूल्यं ददति। नित्यं अन्तरक्रियाणां माध्यमेन अथवा संजालघटनानां माध्यमेन सम्बन्धस्य निर्माणं अस्मिन् विपण्ये व्यापारस्य अवसरान् बहुधा वर्धयितुं शक्नोति। नेपालीग्राहकानाम् विपणनं कुर्वन् समाजे प्रचलितानां कतिपयानां वर्जनां प्रतिबन्धानां वा प्रति संवेदनशीलता महत्त्वपूर्णा भवति। यथा, कस्यचित् शिरः स्पृशितुं अनादरः इति मन्यते यतः तत् पवित्रं मन्यते; अतः ग्राहकपरस्परक्रियासु एतादृशानां इशाराणां परिहारः विवेकपूर्णः भविष्यति। तथैव सार्वजनिकस्नेहप्रदर्शनस्य किमपि प्रकारस्य प्रदर्शनं अनुचितं वा आक्षेपार्हं वा दृश्यते । अपि च धर्मः राजनीतिः वा इत्यादीनां संवेदनशीलविषयाणां चर्चा सावधानीपूर्वकं भवितव्या, यावत् ग्राहकेन एव आरब्धं न भवति। एतादृशेषु विषयेषु तटस्थदृष्टिकोणं स्थापयितुं सर्वोत्तमम्, तस्य स्थाने स्वस्य उत्पादस्य/सेवायाः विषये तान् शिक्षितुं अधिकं ध्यानं दत्तव्यम्। एतानि ग्राहकविशेषतानि अवगत्य नेपाले व्यापारं कुर्वन् स्थानीयरीतिरिवाजानां वर्जनानाञ्च सम्मानं कृत्वा कम्पनयः विश्वासस्य सांस्कृतिकसंवेदनशीलतायाश्च आधारेण सशक्तसाझेदारीम् निर्माय नेपाली उपभोक्तृभिः सह प्रभावीरूपेण संलग्नाः भवितुम् अर्हन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
नेपाले सीमाशुल्कव्यवस्थापनव्यवस्था देशे मालस्य यात्रिकाणां च प्रवेशनिर्गमनस्य नियमनस्य दायित्वं धारयति । नेपालस्य सीमाशुल्कविनियमानाम् विषये अत्र केचन महत्त्वपूर्णाः बिन्दवः ज्ञातव्याः सन्ति- १. 1. सीमाशुल्कघोषणा : नेपालं प्रविशन्तः निर्गच्छन्ति वा सर्वेषां व्यक्तिनां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यं यत्र तेषां सामानस्य विवरणं समीचीनतया प्रदत्तं भवति, यत्र व्यक्तिगतसामग्री, मुद्रा, इलेक्ट्रॉनिक्स, तथा च शुल्कस्य अथवा प्रतिबन्धस्य अधीनं अन्यं किमपि मालम् अस्ति। 2. शुल्कमुक्त भत्ता : यात्रिकाः निर्दिष्टसीमायां शुल्कमुक्तं कतिपयवस्तूनि आनेतुं शक्नुवन्ति। यथा - २०० सिगरेट् अथवा ५० सिगार् अथवा २५० ग्राम तम्बाकू शुल्कमुक्तम् आनेतुं शक्यते । तथैव मद्यभत्ता अधिकृतदुकानात् क्रीतस्य प्रकारस्य परिमाणस्य च आधारेण भवति । 3. प्रतिबन्धित/निषिद्धवस्तूनि : कतिपयवस्तूनि यथा मादकद्रव्याणि, शस्त्राणि (बन्दूकानि/छुरी), नकली मुद्रा/श्रव्यदृश्यसामग्री, अश्लीलसामग्री/स्पष्टसामग्रीपुस्तकानि/पम्फ्लेट्/पत्रिकाः/लोगोः ये उचितप्राधिकारिणां अनुमतिं विना राष्ट्रियगौरवं/रेडियोसाधनं क्षीणं कुर्वन्ति इत्यादयः, कठोररूपेण निषिद्धाः सन्ति। 4. मुद्राविनियमाः : घोषणया विना नेपालदेशे आनेतुं वा बहिः नेतुं वा मुद्रायाः सीमाः सन्ति – समुचितदस्तावेजैः सह सीमाशुल्कस्थाने 5,000 डॉलरपर्यन्तं वा समकक्षं वा घोषयितुं आवश्यकम्। 5. सामानपरीक्षणम् : नेपालविमानस्थानकात् आगमनसमये प्रस्थानसमये च सर्वेषां सामानस्य सुरक्षाकारणात् तथा च सम्भाव्यतस्करीक्रियाकलापस्य निर्धारणाय एक्स-रे-परीक्षणस्य अधीनः भवति। 6. रेड चैनल/ग्रीन चैनल: यदि भवतः किमपि घोषयितुं अस्ति (शुल्कमुक्तभत्ताभ्यः अधिकं), तर्हि रेड चैनलद्वारा गच्छन्तु यत्र भवतः बैग्स् सीमाशुल्काधिकारिभिः निरीक्षणस्य अधीनाः भवितुम् अर्हन्ति। यदि नेपाली सीमाशुल्ककानूनेन परिभाषितानि अनुमतभत्तासीमाः पारयित्वा घोषणार्थं आवश्यकं किमपि अतिरिक्तं नास्ति तर्हि विस्तृतपरीक्षां परिहरन् हरितचैनलद्वारा गच्छन्तु यावत् शङ्का न भवति। 7.निषिद्धव्यापारक्षेत्राणि/नेपाल-चीनसीमाव्यापारबिन्दवः : चीनेन सह सीमासमीपस्थक्षेत्रेषु व्यापारार्थं विशेषानुज्ञापत्राणां आवश्यकता भवितुमर्हति अर्थात्: ततोपानी/कोडारी/स्याब्रुबेसी/रसुवागाढी इत्यादिषु स्पष्टतया परिभाषितदस्तावेजसहिताः समुचितं सीमाशुल्कप्रक्रियाः एतादृशेषु प्रकरणेषु अत्यावश्यकाः सन्ति। यात्रायाः पूर्वं नेपालस्य सीमाशुल्कविनियमैः परिचितः भवितुं महत्त्वपूर्णं यत् प्रवेशनिर्गमनप्रक्रिया सुचारुरूपेण भवति। सीमाशुल्कनियमानाम् अनुपालनेन दण्डः, निषिद्धवस्तूनाम् जब्धः, कानूनीकार्याणि अपि भवितुम् अर्हन्ति ।
आयातकरनीतयः
दक्षिण एशियायाः भूपरिवेष्टितः देशः नेपालस्य भव्यहिमालयस्य कृते प्रसिद्धः देशः आयातकरनीतिः विशिष्टा अस्ति । देशः व्यापारस्य नियमनार्थं, स्वदेशीय-उद्योगानाम् रक्षणार्थं च आयातितवस्तूनाम् उपरि विविधाः कराः गृह्णाति । प्रथमं नेपालः आयातानां प्रकृतेः उद्देश्यस्य च आधारेण भिन्नवर्गेषु वर्गीकरणं करोति । एतेषु वर्गेषु कच्चामालः, मध्यवर्तीवस्तूनि, पूंजीवस्तूनि, उपभोक्तृवस्तूनि, विलासितावस्तूनि च सन्ति । प्रत्येकस्य वर्गस्य स्वकीयः करदरः भवति । उत्पादनप्रक्रियाणां कृते आवश्यकाः कच्चामालाः, मध्यवर्तीवस्तूनि च स्थानीयउद्योगानाम् प्रोत्साहनार्थं न्यूनकरं प्राप्नुवन्ति । एतेषां वस्तूनाम् प्रायः प्रासंगिकविनियमानाम् अनुसारं सीमाशुल्कनिकासीद्वारा गन्तुं आवश्यकता भवति। निर्माणप्रयोजनार्थं प्रयुक्तानि यन्त्राणि वा उपकरणानि इत्यादीनि पूंजीगतवस्तूनि अपि तुल्यकालिकरूपेण न्यून आयातकरेन प्राधान्यं प्राप्नुवन्ति । एतानि वस्तूनि अधिकं सुलभं कृत्वा औद्योगिकवृद्धिं वर्धयितुं सर्वकारस्य उद्देश्यम् अस्ति । उपभोक्तृ-उत्पादाः ये स्थानीयरूपेण न उत्पाद्यन्ते, ते प्रायः स्थानीयव्यापाराणां रक्षणार्थं दीर्घकालं यावत् आत्मनिर्भरतां प्रवर्धयितुं च अधिक-आयातशुल्कस्य सामनां कुर्वन्ति । विदेशनिर्मितोत्पादानाम् आश्रयः न्यूनीकर्तुं नेपालस्य रणनीत्याः एषः उपायः भागः अस्ति । तदतिरिक्तं उच्चस्तरीय-इलेक्ट्रॉनिक्स-वाहन-इत्यादीनां कतिपयानां विलासिता-वस्तूनाम् महत्त्वपूर्णतया अधिक-करस्य सामना भवति यतः ते मुख्यतया सम्पन्न-उपभोक्तृणां कृते अभिप्रेताः अनावश्यकवस्तूनाम् आयाताः इति मन्यन्ते इदं महत्त्वपूर्णं यत् नेपालस्य अन्येषां देशानाम् अथवा क्षेत्राणां मध्ये हस्ताक्षरितानां सम्झौतानां आधारेण आयातकरस्य दराः भिन्नाः भवितुम् अर्हन्ति । एतेषु सम्झौतेषु विशिष्टशर्तैः शुल्क-रियायतं वा छूटं वा दातुं शक्यते । समग्रतया नेपालस्य आयातकरनीतिः अन्तर्राष्ट्रीयव्यापारप्रवाहस्य कुशलतापूर्वकं प्रबन्धनं कुर्वन् स्थानीयोद्योगानाम् समर्थनं कृत्वा स्वस्थायित्वं प्राप्तुं प्रयतते। आयातकाः देशे कस्यापि मालस्य आयातात् पूर्वं सीमाशुल्कसम्बद्धानां प्रचलितकायदानानां विषये सर्वदा अवगताः भवेयुः । (शब्दगणना: २७१) २.
निर्यातकरनीतयः
नेपालः दक्षिण एशियादेशस्य भूपरिवेष्टितः देशः अस्ति, यः समृद्धसांस्कृतिकविरासतां, श्वासप्रश्वासयोः कृते च प्रसिद्धः अस्ति । निर्यातकरनीतीनां विषये यदा वक्तव्यं भवति तदा नेपालदेशेन व्यापारस्य आर्थिकवृद्धेः च प्रवर्धनार्थं केचन उपायाः कार्यान्विताः सन्ति । नेपाले निर्यातकरनीतिः निर्यातितवस्तूनाम् प्रकारस्य आधारेण भिन्ना भवति । करप्रोत्साहनं, छूटं च दत्त्वा कतिपयानां उत्पादानाम् निर्यातं प्रोत्साहयितुं सर्वकारस्य उद्देश्यम् अस्ति । निर्यातप्रधानाः उद्योगाः यथा वस्त्रं, कालीनम्, हस्तशिल्पं, औषधं च अनुकूलकरनीतिं प्राप्नुवन्ति । एतेषु क्षेत्रेषु शुल्क-अवरोध-योजना अथवा न्यून-कर-दराः इत्यादयः लाभाः प्राप्यन्ते । अपरपक्षे पर्यावरणचिन्तानां वा घरेलुविपण्यसंरक्षणस्य वा कारणेन केषाञ्चन उत्पादानाम् अधिककरस्य प्रतिबन्धस्य वा सामना कर्तुं शक्यते । यथा, काष्ठानि, वन्यजीवपदार्थानि च इत्यादीनां वस्तूनाम् उपरि राष्ट्रियकायदानैः अन्तर्राष्ट्रीयसम्झौतैः च कठोरतरविनियमाः स्थापिताः सन्ति । तदतिरिक्तं नेपालदेशेन भारत-बाङ्गलादेशादिभिः समीपस्थैः देशैः सह विविधाः प्राधान्यव्यापारसम्झौताः अपि कृताः सन्ति । एतेषां सम्झौतानां उद्देश्यं एतेषां राष्ट्राणां मध्ये व्यापारितविशिष्टवस्तूनाम् शुल्कं न्यूनीकृत्य सीमापारव्यापारस्य सुविधां कर्तुं भवति । एतादृशी व्यवस्था नेपालीनिर्यातकाः प्रतिस्पर्धात्मकमूल्येषु बृहत्तरविपण्यं प्राप्तुं शक्नुवन्ति । नेपाले प्रत्येकस्मिन् उत्पादवर्गे निर्यातकरस्य सटीकविवरणं सीमाशुल्कशुल्ककानून २०७५ (२०१८) इत्यत्र प्राप्यते । अस्मिन् अधिनियमे आयातनिर्यातव्यवहारकाले विभिन्नप्रकारस्य वस्तूनाम् उपरि गृहीतस्य सीमाशुल्कस्य विषये व्यापकसूचनाः प्रदत्ताः सन्ति । समग्रतया नेपालसर्वकारः आर्थिकविकासाय निर्यातस्य महत्त्वं स्वीकुर्वति तथा च पर्यावरणस्य स्थायित्वं, घरेलुबाजारसंरक्षणचिन्तानां च विचारं कृत्वा अनेकक्षेत्राणां समर्थनं कुर्वन्ति नीतयः कार्यान्विताः सन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
नेपालः दक्षिण एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यः समृद्ध-इतिहासस्य, विविधसंस्कृतेः, आश्चर्यजनक-प्राकृतिक-सौन्दर्यस्य च कृते प्रसिद्धः अस्ति । निर्यातप्रमाणीकरणस्य विषये नेपालदेशः निर्यातितवस्तूनाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य कतिपयानां प्रक्रियाणां अनुसरणं करोति । नेपालदेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकरणः वाणिज्य आपूर्तिः उपभोक्तृसंरक्षणविभागः (DoCSCP) अस्ति । अस्य विभागस्य दायित्वं देशे व्यापारिकक्रियाकलापानाम् नियमनस्य, प्रचारस्य च अस्ति । निर्यातितवस्तूनाम् प्रकृतेः आधारेण DoCSCP विविधप्रकारस्य निर्यातप्रमाणपत्राणि निर्गच्छति । नेपालीनिर्यातकानां कृते आवश्यकं एकं महत्त्वपूर्णं प्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् (COO) अस्ति । निर्यात क्रियमाणाः मालाः नेपाले एव उत्पादिताः वा निर्मिताः वा इति प्रमाणम् अस्मिन् दस्तावेजे प्राप्यते । सीओओ उत्पादस्य प्रामाणिकतां स्थापयितुं अन्तर्राष्ट्रीयव्यापारे सम्भाव्यं धोखाधड़ीं वा नकलीक्रियाकलापं वा निवारयितुं साहाय्यं करोति । DoCSCP द्वारा निर्गतं अन्यत् आवश्यकं प्रमाणपत्रं पादपस्वच्छताप्रमाणपत्रम् अस्ति, यत् सुनिश्चितं करोति यत् वनस्पति-आधारित-उत्पादाः आयातक-देशैः निर्धारित-सर्व-आवश्यक-स्वास्थ्य-मानकानां पूर्तिं कुर्वन्ति एतत् प्रमाणपत्रं गारण्टीं ददाति यत् नेपालदेशस्य कृषिजन्यपदार्थाः कीटैः, रोगैः, अन्यैः दूषकैः वा मुक्ताः सन्ति ये आयाते स्थानीयसस्यानां सम्भाव्यं हानिम् अकुर्वन् अपि च, वस्त्रं, हस्तशिल्पं, जडीबुटीचिकित्सा इत्यादिषु निर्यातेषु सम्बद्धानां विशिष्टक्षेत्राणां उद्योगानां वा आधारेण; अतिरिक्तप्रमाणीकरणानां आवश्यकता भवितुम् अर्हति। एतेषु प्रमाणीकरणेषु गुणवत्ताप्रबन्धनप्रणालीनां कृते ISO प्रमाणीकरणानि अथवा कृषिजन्यपदार्थानाम् जैविकप्रमाणपत्राणि समाविष्टानि भवितुम् अर्हन्ति । नेपालदेशे स्थिताः निर्यातकाः अपि गन्तव्यदेशैः आरोपितानां विशिष्टानां आयातविनियमानाम् अनुपालनं कुर्वन्तु । एतेषु व्यापारे तकनीकीबाधानां अनुपालनं यथा लेबलिंग् आवश्यकताः अथवा यूरोपदेशं प्रति यन्त्रनिर्यातानां कृते CE चिह्नम् इत्यादीनां अनुरूपतामूल्यांकनानां अनुपालनं भवितुं शक्नोति। निष्कर्षतः नेपालस्य निर्यातप्रमाणीकरणप्रक्रियायां मुख्यतया DoCSCP द्वारा निर्गताः विविधाः दस्तावेजाः सन्ति । प्रमाणीकरणं उत्पादस्य उत्पत्तिसत्यापनं स्वास्थ्यसुरक्षायाः अथवा गुणवत्ताप्रबन्धनप्रणालीनां विषये अन्तर्राष्ट्रीयमानकानां अनुपालनं च सुनिश्चितं करोति। नेपालीनिर्यातकाः विशिष्टोद्योगसम्बद्धैः समुचितविनियमैः परिचिताः भवेयुः तथा च गन्तव्यदेशैः आरोपितानां सीमाशुल्कावश्यकतानां पालनम् अपि कुर्वन्तु
अनुशंसित रसद
नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अद्वितीयभौगोलिकचुनौत्यस्य अभावेऽपि नेपालदेशेन एकं कुशलं विश्वसनीयं च रसदजालं विकसितं यत् घरेलु-अन्तर्राष्ट्रीयव्यापारस्य आवश्यकतां पूरयति परिवहनस्य विषये नेपालदेशः मुख्यतया पर्वतीयक्षेत्रस्य कारणेन मार्गयानस्य उपरि अवलम्बते । अस्मिन् देशे विविधनगराणि नगराणि च संयोजयति राजमार्गजालं विस्तृतं वर्तते । परन्तु विशेषतः ग्राम्यक्षेत्रेषु मार्गस्य स्थितिः भिन्ना भवितुम् अर्हति इति महत्त्वपूर्णम् । अतः अनुभविनां स्थानीयपरिवहनप्रदातृणां उपयोगः सल्लाहः भवति ये स्थानीयमार्गेभ्यः परिचिताः सन्ति, ते च चुनौतीपूर्णं भूभागं सम्भालितुं शक्नुवन्ति । विमानमालसेवानां कृते काठमाण्डौनगरस्य त्रिभुवन-अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयमालवाहनस्य नेपालस्य मुख्यद्वाररूपेण कार्यं करोति । अत्र मालवाहनसञ्चालनसुविधाः विस्तृताः सन्ति, प्रमुखवैश्विकविमानसेवाभिः सह सम्पर्कः स्थापितः च । यदि भवतः शीघ्रं शिपिङ्गस्य आवश्यकता अस्ति अथवा समयसंवेदनशीलाः मालाः सन्ति तर्हि विमानमालवाहनं व्यवहार्यः विकल्पः भवितुम् अर्हति । समुद्रमालवाहनसेवानां दृष्ट्या नेपालदेशः भूपरिवेष्टितः देशः इति कारणतः कस्यापि बन्दरगाहस्य प्रत्यक्षप्रवेशः नास्ति । परन्तु नेपालदेशं प्रति स्थलमार्गेण परिवहनात् पूर्वं तेषां बन्दरगाहसुविधानां उपयोगेन भारत वा बाङ्गलादेशादिषु समीपस्थदेशेषु सुविधानुसारं प्रेषणं कर्तुं शक्यते नेपालस्य भारतेन सह रेलयानसम्बन्धः अपि अस्ति येन मालवाहनस्य अतिरिक्तविकल्पाः प्राप्यन्ते । दक्षिणसीमायाः समीपे रक्सौल्-बीरगञ्ज-रेलमार्गः नेपाल-भारतयोः व्यापारस्य प्रमुखनालिकरूपेण कार्यं करोति । नेपाले भण्डारणविकल्पानां वा गोदामसमाधानस्य वा विचारं कुर्वन् सम्पूर्णे देशे अनेकाः निजीगोदामाः उपलभ्यन्ते ये आधुनिकप्रौद्योगिकीभिः यथा सूचीप्रबन्धनप्रणालीभिः, तापमाननियन्त्रणतन्त्रैः च सुसज्जिताः सुरक्षितभण्डारणसुविधाः प्रदास्यन्ति नेपाले रसदसञ्चालनेषु व्यवहारे स्थानीयज्ञानं विशेषज्ञतां च धारयन्तः व्यावसायिकमालवाहकान् संलग्नं कर्तुं महत्त्वपूर्णम् अस्ति। ते आयात/निर्यातविनियमानाम् अनुपालनं सुनिश्चित्य सीमाशुल्कप्रक्रियाणां कुशलतापूर्वकं मार्गदर्शने सहायतां कर्तुं शक्नुवन्ति। अन्तिमे चीन-भारतयोः मध्ये सामरिकं स्थानं दृष्ट्वा – द्रुतगत्या वर्धमानौ अर्थव्यवस्थाद्वयं – नेपालः भविष्ये ट्रांसशिपमेण्ट्-क्रियाकलापानाम् क्षेत्रीयकेन्द्रं भवितुं महतीं सम्भावनां धारयति |. एतेन नेपालस्य रसदक्षमता अधिका भविष्यति, अन्तर्राष्ट्रीयव्यापारस्य अधिकानि अवसरानि च प्राप्यन्ते । उपसंहारेन नेपालेन भौगोलिकचुनौत्यस्य अभावेऽपि विश्वसनीयं रसदजालं निर्मितम् अस्ति । मार्गयानयानस्य प्रमुखः मार्गः अस्ति, यदा तु त्रिभुवन-अन्तर्राष्ट्रीयविमानस्थानकद्वारा विमानमालसेवाः उपलभ्यन्ते । समुद्रमालवाहनस्य कृते समीपस्थदेशानां बन्दरगाहानां उपयोगः कर्तुं शक्यते । देशस्य आपूर्तिशृङ्खलायां सुचारुरूपेण कार्यं कर्तुं व्यावसायिकमालवाहकाः निजीगोदामाः च अपि उपस्थिताः सन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य सीमा भारतेन चीनेन च अस्ति । लघु आकारस्य भौगोलिकचुनौत्यस्य च अभावेऽपि नेपालदेशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारमेलाश्च सन्ति ये व्यापारविकासस्य सुविधां कुर्वन्ति । नेपाले एकः महत्त्वपूर्णः अन्तर्राष्ट्रीयक्रयणमार्गः समीपस्थैः देशैः सह व्यापारसम्झौतानां माध्यमेन सुलभः भवति । दक्षिण एशियायाः मुक्तव्यापारक्षेत्रस्य (साफ्टा) अन्यैः सार्कसदस्यदेशैः सह द्विपक्षीयबहुपक्षीयसम्झौतानां माध्यमेन नेपालः विभिन्नबाजारेषु प्राधान्यप्रवेशस्य लाभं प्राप्नोति एतेन नेपालव्यापारिणां कृते एतेषु देशेषु स्वउत्पादानाम् निर्यातस्य अवसराः न्यूनीकृते शून्यशुल्के वा प्राप्यन्ते । तदतिरिक्तं नेपालः विश्वव्यापारसङ्गठनस्य (WTO) सदस्यः अस्ति, यत् वैश्विकव्यापारवार्तालापेषु भागं ग्रहीतुं विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रात् लाभं च लभते एषा सदस्यता नेपालीनिर्यातकानां कृते वैश्विकरूपेण अनुकूलव्यापारस्थितयः प्रदाति । अपि च, नेपाले अनेके प्रमुखाः व्यापारमेलाः आयोजिताः सन्ति ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति, उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चाः प्रददति च केचन उल्लेखनीयाः सन्ति- १. 1. नेपाल-अन्तर्राष्ट्रीयव्यापारमेला : नेपाल-उद्योग-सङ्घस्य (FNCCI) प्रतिवर्षं आयोजिते अयं मेला कृषि-हस्तशिल्प-वस्त्र-यन्त्र-यन्त्र-पर्यटन-आदि-विभिन्नक्षेत्रेषु घरेलु-अन्तर्राष्ट्रीय-प्रदर्शकान् एकत्र आनयति। 2. हिमालयन ट्रैवल मार्ट् : पर्यटनकेन्द्रितायाः अस्याः प्रदर्शन्याः उद्देश्यं नेपालं साहसिकपर्यटनस्य प्रमुखगन्तव्यस्थानत्वेन प्रचारयितुं वर्तते। एतत् वैश्विकयात्रासंस्थाः, भ्रमणसञ्चालकाः, विमानसेवाः, होटेल्/रिसोर्ट् इत्यादीन् व्यावसायिकसहकार्यं इच्छन्तः आकर्षयति । 3. हस्तशिल्पव्यापारमेला : नेपालस्य हस्तशिल्पसङ्घस्य महासंघेन (FHAN) आयोजितः अयं मेला कुम्भकारः, काष्ठकला, धातुकर्म इत्यादीनां पारम्परिकनेपालिकहस्तशिल्पानां प्रचारार्थं केन्द्रितः अस्ति। 4. अन्तर्राष्ट्रीयनिर्माण एक्स्पो: निर्माणसम्बद्धानां उद्योगानां कृते समर्पितं मञ्चं यत्र अचलसंपत्तिविकासक/निर्माणकम्पनीनां पार्श्वे निर्माणसामग्री/उत्पादसप्लायराः समाविष्टाः सन्ति यत्र ते स्वस्य नवीनतमप्रस्तावानां प्रदर्शनं कर्तुं शक्नुवन्ति। 5.Go Organic Expo & Symposium: नेपाले जैविककृषेः सम्बन्धितपदार्थानां च प्रचारं प्रति केन्द्रितं वार्षिकं आयोजनम्। नेपालीजैविकनिर्मातृणां कृते स्वस्य कीटनाशकरहितवस्तूनि प्रदर्शयितुं महान् मार्गः अस्ति । एते व्यापारमेलाः घरेलु-अन्तर्राष्ट्रीय-क्रेतृभ्यः स्थानीय-उत्पादकैः सह संलग्नतायाः, सम्भाव्य-साझेदारी-अन्वेषणस्य, नेपालतः उत्पादानाम्/सेवानां स्रोतः च अवसरान् प्रदाति अपि च विदेशीयनिवेशान् आकर्षयित्वा निर्यातवृद्धिं पोषयित्वा नेपालस्य अर्थव्यवस्थायाः प्रवर्धनार्थं ते महत्त्वपूर्णं योगदानं ददति। निष्कर्षतः नेपालस्य भूपरिवेष्टितत्वेऽपि भारत-चीन-सदृशैः समीपस्थैः देशैः सह व्यापारसम्झौतानां माध्यमेन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः सन्ति । तदतिरिक्तं नेपाल अन्तर्राष्ट्रीयव्यापारमेला, हिमालयनयात्रामार्टः, हस्तशिल्पव्यापारमेला इत्यादयः व्यापारमेलाः एतादृशान् मञ्चान् प्रददति यत्र व्यवसायाः वैश्विकदर्शकानां समक्षं स्वस्य प्रस्तावान् प्रदर्शयितुं शक्नुवन्ति। एते मार्गाः अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं कृत्वा अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां घरेलुविदेशीयकम्पनीनां कृते व्यापारविकासस्य अवसरान् सुलभं कृत्वा नेपाले आर्थिकवृद्धिं प्रोत्साहयन्ति
दक्षिण एशियायाः भूपरिवेष्टितः देशः नेपालः हिमालयस्य अद्भुतदृश्यानां, समृद्धसांस्कृतिकविरासतानां च कृते प्रसिद्धः अस्ति । यदा नेपाले प्रयुक्तानां लोकप्रियानाम् अन्वेषणयन्त्राणां विषयः आगच्छति तदा अनेके विकल्पाः उपलभ्यन्ते । अत्र नेपाले सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि तेषां जालपुटपतेः सह सन्ति- 1. गूगल (www.google.com.np): गूगलः निःसंदेहं वैश्विकरूपेण सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रम् अस्ति। एतत् विस्तृत-अन्वेषण-क्षमतायुक्तं उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति, येन नेपाली-उपयोक्तृणां कृते अपि इदं प्राधान्यं विकल्पं भवति । 2. याहू! नेपाल (np.yahoo.com): याहू! नेपालदेशः नेपाली-उपयोक्तृणां कृते स्थानीयवार्ता, ईमेल-सेवा, समर्पितं अन्वेषणयन्त्रं च प्रदाति । यद्यपि वैश्विकरूपेण गूगल इव लोकप्रियं न भवेत् तथापि देशस्य अन्तः अद्यापि बहवः निष्ठावान् उपयोक्तारः सन्ति । 3. Bing (www.bing.com): Bing इति अन्यत् प्रमुखं अन्वेषणयन्त्रं यत् जालसन्धानं, चित्रसन्धानं, विडियो अन्वेषणं, इत्यादीनि विविधानि विशेषतानि प्रदाति। 4. Baidu (www.baidu.com): यद्यपि मुख्यतया चीनदेशे उपयुज्यते यत्र Baidu इत्यस्य विपण्यभागः Google अथवा Bing इत्यादीनां अन्येषां अन्वेषणयन्त्राणां अपेक्षया अधिकः भवति; चीन-नेपालयोः सांस्कृतिकसादृश्यस्य कारणतः तथा च प्रतिवर्षं नेपालं गच्छन्तीनां चीनीयपर्यटकानाम् संख्या वर्धमानस्य कारणात्; अनेके नेपाली-उपयोक्तारः चीनीयपर्यटनसम्बद्धा सूचना वा संस्कृतिसम्बद्धा सूचना इत्यादिविशिष्टप्रयोजनार्थं बैडु-इत्यस्य उपयोगं आरब्धवन्तः । 5. DuckDuckGo (duckduckgo.com): DuckDuckGo एकं गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृदत्तांशं न निरीक्षते अथवा ब्राउजिंग् इतिहासस्य आधारेण व्यक्तिगतं परिणामं न प्रदाति। 6. नेल्टा नेट सर्च इञ्जिन (nelta.net.np/search/): नेपाले आङ्ग्लभाषाशिक्षणस्य /शिक्षा/ अनुप्रयुक्तभाषाविज्ञानस्य अध्ययनस्य क्षेत्रात् शैक्षणिकसंसाधनं अन्विष्यमाणानां शोधकर्तृणां वा व्यक्तिनां कृते विशेषतया नेल्टा नेट सर्चइञ्जिनं विनिर्मितम् अस्ति। एते नेपाले सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि अधिकांशजना: गूगलस्य वैश्विकप्रभुत्वस्य, अन्वेषणमञ्चद्वारा उपलब्धानां सूचनानां च विशालमात्रायाः कारणात् स्वस्य प्राथमिकपरिचयरूपेण उपयोगं कुर्वन्ति ।

प्रमुख पीता पृष्ठ

नेपाले मुख्यपीतपृष्ठानि देशे उपलब्धानां व्यवसायानां सेवानां च व्यापकनिर्देशिका अस्ति । ते व्यक्तिनां, संस्थानां च विभिन्नानां उद्योगानां विषये सूचनां प्राप्तुं साहाय्यं कुर्वन्ति, यत्र भोजनालयाः, होटलानि, चिकित्सालयाः, परिवहनसेवाः, इत्यादीनि सन्ति । अत्र नेपालदेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति : 1. पीतपृष्ठानि नेपालः : विविधक्षेत्रेषु व्यवसायानां विषये सूचनां प्रदातुं प्रमुखेषु ऑनलाइननिर्देशिकासु अन्यतमम् अस्ति। जालपुटम् : https://www.yellowpagesnepal.com/ 2. BizServeNepal: एषा निर्देशिका नेपाले संचालितानाम् स्थानीयानां अन्तर्राष्ट्रीयानाञ्च कम्पनीनां कृते व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति। वेबसाइटः https://www.bizservenepal.com/ 3. नेपाली पीतपृष्ठानि (NYP): एनवाईपी उद्योगप्रकारेण वर्गीकृतानां स्थानीयव्यापाराणां विस्तृतसूचीं प्रदाति। जालपुटम् : http://nypages.net/ 4. NepalYP.com: एषा एकः ऑनलाइन निर्देशिका अस्ति या नेपालस्य विभिन्नव्यापाराणां सम्पर्कविवरणं पत्तनं च प्रदाति। जालपुटम् : https://www.nepalyp.com/ 5. Best Yellow Pages Nepal (BYN): BYN नेपालस्य अन्तः विशिष्टस्थानेषु विभिन्नव्यापारवर्गाणां अन्वेषणार्थं उपयोक्तृभ्यः एकं सुदृढं मञ्चं प्रदाति। जालपुटम् : http://www.bestyellowpagesnepal.com/ 6. Yoolk Nepali Business Directory & Travel Guide (Yoolk.com): अस्मिन् वेबसाइट् मध्ये प्रासंगिकयात्रामार्गदर्शिकानां सह विभिन्नेषु उद्योगेषु व्यवसायानां विस्तृतसूची समीक्षा च समाविष्टा अस्ति। जालपुटम् : https://www.yoolk.com.np/ एते मञ्चाः उपयोक्तृ-अनुकूलं अन्तरफलकं प्रददति यत्र आगन्तुकाः पञ्जीकृतव्यापाराणां विषये सम्पर्कविवरणं, पता, ग्राहकसमीक्षाः, रेटिंग्, अन्याः प्रासंगिकाः सूचनाः च अन्वेष्टुं क्षेत्रेण वा स्थानेन वा अन्वेषणं कर्तुं शक्नुवन्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट् उपलब्धता परिवर्तयितुं शक्नोति; उपयोगात् पूर्वं साइट्-स्थानानि अद्यापि सक्रियानि सन्ति वा इति पश्यितुं सर्वदा उत्तमम् ।

प्रमुख वाणिज्य मञ्च

दक्षिण एशियायाः सुन्दरः भूपरिवेष्टितः देशः नेपालदेशे विगतकेषु वर्षेषु ई-वाणिज्य-उद्योगे महती वृद्धिः अभवत् । अनेकाः प्रमुखाः ई-वाणिज्यमञ्चाः उद्भूताः, ये नेपाली उपभोक्तृभ्यः विविधानि उत्पादनानि सेवाश्च प्रदास्यन्ति । अत्र नेपालदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL-सहिताः सन्ति- 1. दाराज (https://www.daraz.com.np): दाराज नेपालस्य बृहत्तमेषु ऑनलाइन-शॉपिङ्ग्-स्थलेषु अन्यतमम् अस्ति । अत्र फैशन, इलेक्ट्रॉनिक्स, गृहोपकरणं, सौन्दर्यपदार्थाः, इत्यादीनि विविधवर्गाणां उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति । 2. Sastodeal (https://www.sastodeal.com): Sastodeal नेपाले अन्यत् लोकप्रियं ऑनलाइन मार्केटप्लेस् अस्ति यत् प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विशालं चयनं प्रदाति। अस्मिन् इलेक्ट्रॉनिक्स, फैशन परिधानं, पाकशालायाः उपकरणानि, पुस्तकानि, लेखनसामग्रीवस्तूनि च इत्यादीनि वर्गाणि समाविष्टानि सन्ति । 3. कायमु (https://www.kaymu.com.np): कायमु एकः ऑनलाइन शॉपिंग मञ्चः अस्ति यत्र व्यक्तिः इलेक्ट्रॉनिक्स, फैशन एक्सेसरीज, होम डेकोर् वस्तूनि इत्यादिषु विभिन्नेषु वर्गेषु नवीनं वा प्रयुक्तं वा वस्तूनि क्रेतुं विक्रेतुं च शक्नुवन्ति। 4. नेपबे (https://www.nepbay.com): नेपबे एकः सर्व-एकः ई-वाणिज्य-मञ्चः अस्ति यः उपभोक्तृ-इलेक्ट्रॉनिक्स-तः आरभ्य गृह-वस्तूनि, वस्त्राणि च यावत् विविधानि उत्पादानि प्रदाति ९. 6. मुञ्चा (https://muncha.com): मुन्चा सम्पूर्णे नेपालदेशे पुष्पाणि, चॉकलेट् वा अन्ये व्यक्तिगतं उपहारं वितरित्वा जन्मदिनम् अथवा उत्सवम् इत्यादीनां अवसरानां कृते विविधानि उपहारविकल्पानि प्रदाति। 7.Souvenir Hub( https: https://souvenirhubnepal.com ): Souvenirs hub इत्यत्र हस्तशिल्प इत्यादीनि पारम्परिकाः स्मारिकाः प्राप्यन्ते ये नेपालस्य सांस्कृतिकसारस्य प्रतिनिधित्वं कुर्वन्ति ये व्यक्तिगतप्रयोगाय वा उपहारप्रयोजनाय वा उपयुक्ताः सन्ति। एतेषां मञ्चानां कृते देशे सर्वत्र उपभोक्तृणां कृते विस्तृतश्रेणीं उत्पादानाम् सुविधां, उपलब्धतां च प्रदातुं नेपाले शॉपिङ्ग् अनुभवे क्रान्तिं कर्तुं साहाय्यं कृतम् अस्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिण एशियायां स्थिते नेपालदेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः स्वनागरिकैः बहुधा भवति । एते मञ्चाः जनान् संयोजयितुं, सूचनां विचारान् च साझां कर्तुं, नवीनतमप्रवृत्तिभिः सह अद्यतनं भवितुं च अत्यावश्यकं भूमिकां निर्वहन्ति । अत्र नेपालदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति- 1. फेसबुक (www.facebook.com) : फेसबुकः निःसंदेहं नेपाले सर्वाधिकं प्रयुक्तं सामाजिकमाध्यममञ्चम् अस्ति। एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्पर्कं कर्तुं, छायाचित्रं, विडियो च साझां कर्तुं, विविधरुचिसम्बद्धेषु समूहेषु सम्मिलितुं, वार्ताभिः सह अद्यतनं भवितुं च शक्नुवन्ति । 2. ट्विटर (www.twitter.com): ट्विटर अन्यत् लोकप्रियं मञ्चम् अस्ति यत् उपयोक्तारः 280 अक्षरपर्यन्तं अपडेट् अथवा "ट्वीट्" पोस्ट् कर्तुं शक्नुवन्ति। अनेके नेपालीजनाः स्वप्रियप्रसिद्धानां, राजनेतानां, समाचारसंस्थानां अनुसरणं कर्तुं, अथवा केवलं विविधविषयेषु स्वविचारं साझां कर्तुं ट्विट्टर्-इत्यस्य उपयोगं कुर्वन्ति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम इति दृश्य-उन्मुखं मञ्चं यस्य उपयोगः फोटो-वीडियो-साझेदारी-कृते भवति । नेपालीयुवकानां मध्ये अस्य अपारं लोकप्रियता प्राप्ता अस्ति ये स्वस्य छायाचित्रणकौशलं प्रदर्शयितुं तथा च प्रभावकानां, प्रसिद्धानां च अनुसरणं कर्तुं आनन्दं लभन्ते । 4. लिङ्क्डइन (www.linkedin.com): यद्यपि मुख्यतया विश्वव्यापीरूपेण व्यावसायिकसंजालस्य कृते प्रसिद्धः अस्ति तथापि नेपालदेशे अपि लिङ्क्डइनस्य व्यापकरूपेण उपयोगः भवति ये व्यावसायिकाः कार्यावसरं अन्विष्यन्ति वा स्वव्यावसायिकसम्बन्धस्य विस्तारं कुर्वन्ति। 5. यूट्यूब (www.youtube.com): यूट्यूब एकः विडियो-साझेदारी-मञ्चः अस्ति यः नेपालतः सामग्रीनिर्मातृभ्यः मनोरञ्जन-शिक्षा, यात्रा-व्लॉग्, संगीत-कवर/प्रदर्शनम् इत्यादिभिः सम्बद्धान् विडियो-साझेदारी-करणाय उत्तमः उपायः प्रदाति। 6. टिकटोक् (www.tiktok.com): टिकटोक् नेपालीयुवकानां मध्ये लोकप्रियपरिचयरूपेण उद्भूतः यतः तस्य उपयोगाय सुलभं अन्तरफलकं भवति यत् तेषां कृते लघुओष्ठसमायोजनं निर्मातुं वा संगीतक्लिपैः सह विडियो प्रदर्शनं कर्तुं वा शक्यते। 7. वाइबर (www.viber.com): वाइबर एकः सन्देशप्रसारण-अनुप्रयोगः अस्ति यः स्वस्य उपयोक्तृ-आधारस्य अन्तः अन्तर्जाल-संयोजनेन निःशुल्क-पाठ-सन्देश-प्रसारणं, स्वर/वीडियो-कॉलिंग् च अनुमन्यते तथा च सार्वजनिक-चैट्-विकल्पान् अपि प्रदाति यत्र नेपाल-देशस्य अन्तः विविधाः समुदायाः सामान्य-रुचि-विषये चर्चां कर्तुं शक्नुवन्ति |. 8. WeChat (www.wechat.com): यद्यपि उपरि उल्लिखितानां मञ्चानां इव व्यापकरूपेण उपयोगः न भवति तथापि WeChat इत्यस्य उपयोगः अद्यापि केभ्यः नेपाली-उपयोक्तृभिः सन्देश-प्रसारणस्य, स्वर-/वीडियो-कॉलस्य, सामाजिक-संजाल-विशेषतानां च कृते क्रियते 9. स्नैपचैट् (www.snapchat.com): स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः अस्ति यत् उपयोक्तारः अन्तर्धानं जातं छायाचित्रं वा विडियो वा मित्रेभ्यः प्रेषयितुं शक्नोति। अन्येषां मञ्चानां तुलने नेपाले यथा प्रचलितं न स्यात् तथापि नेपालीययुवानां मध्ये अस्य उपयोक्तृवर्गः अस्ति । ज्ञातव्यं यत् एतेषां सामाजिकमाध्यममञ्चानां उपलब्धता लोकप्रियता च कालान्तरे उदयमानप्रवृत्तीनां उपयोक्तृप्राथमिकतानां च कारणेन परिवर्तयितुं शक्नोति।

प्रमुख उद्योग संघ

नेपालः दक्षिण एशियादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अयं सुन्दरः परिदृश्यः, समृद्धः सांस्कृतिकविरासतः, विविधवन्यजीवैः च प्रसिद्धः अस्ति । नेपालस्य अर्थव्यवस्था विभिन्नेषु उद्योगेषु क्षेत्रेषु च अवलम्बते, प्रत्येकस्य प्रतिनिधित्वं विशिष्टैः उद्योगसङ्घैः अथवा व्यापारिकसंस्थाभिः भवति । अत्र नेपालदेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति- १. 1. नेपाली वाणिज्य-उद्योग-सङ्घः (FNCCI) - FNCCI नेपाले निजीक्षेत्रस्य व्यवसायानां प्रतिनिधित्वं कुर्वन् शीर्षस्थः निकायः अस्ति । एतत् उद्यमशीलतां प्रवर्धयति, व्यापार-अनुकूलनीतीनां वकालतम् करोति, सदस्येभ्यः विविधाः सेवाः च प्रदाति । जालपुटम् : https://www.fncci.org/ 2. नेपाली उद्योगसङ्घः (CNI) - CNI नेपाले औद्योगिक उद्यमानाम् प्रतिनिधित्वं करोति विनिर्माणं, कृषिप्रक्रियाकरणं, ऊर्जा, पर्यटनं, सेवा च इत्यादिषु क्षेत्रेषु। जालपुटम् : https://cni.org.np/ 3. नेपालस्य हस्तशिल्पसङ्घस्य महासंघः (FHAN) - FHAN पारम्परिकहस्तशिल्पस्य प्रचारं संरक्षणं च कर्तुं तथा च अस्मिन् क्षेत्रे संलग्नानाम् शिल्पिनां समर्थने केन्द्रितः अस्ति। जालपुटम् : http://www.fhan.org.np/ 4. होटेल एसोसिएशन नेपाल (HAN) - HAN नेपाले आतिथ्य उद्योगस्य प्रतिनिधित्वं करोति, होटेलाधिकारिभ्यः समर्थनं प्रदातुं तथा च सम्पूर्णे देशे पर्यटनसुविधाः वर्धयति। जालपुटम् : http://www.han.org.np/ 5.नेपाल टूर एण्ड् ट्रैवल एजेण्ट् एसोसिएशन (NATTA)- नट्टा ट्रैवल एजेण्ट् कृते संजालीकरणस्य अवसरानां माध्यमेन घरेलु-अन्तर्राष्ट्रीय-बाजारयोः अन्तः पर्यटन-क्रियाकलापानाम् विकासाय, प्रचाराय च सहायं करोति। जालस्थल :https://natta.org.np/ 6.नेपाल चाय उद्यान संघ(NTGA)- NTGA चाय उद्यान स्वामिनः प्रतिनिधित्वं करोति , चाय इत्यादि आधारेण मूल्य,व्यापार निर्माणं प्रबन्धयति वेबसाइट :http://www.ntganepal.com 7.Garment Association-Nepal(GAR): वस्त्रनिर्मातारः समाविष्टाः सन्ति & प्रमुखहितधारकैः सह सहकार्यं कृत्वा परिधान उद्योगान् वर्धयितुं समर्थनं प्रदाति वेबसाइटःhttps://garnepal.com/ एतानि कतिचन उदाहरणानि एव; नेपाले अन्ये विविधाः उद्योगसङ्घाः सन्ति ये बैंकिंग् तथा वित्तं, कृषिः, निर्माणं, सूचनाप्रौद्योगिकी, इत्यादीनां क्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । देशस्य अन्तः स्वस्व-उद्योगानाम् हितस्य प्रवर्धनं, वकालतम् च कर्तुं एते संघाः महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

व्यापारिकव्यापारजालस्थलानि

नेपाल-सम्बद्धानि अनेकानि आर्थिक-व्यापार-जालपुटानि सन्ति । अत्र तेषु कतिचन स्वस्व-URL-सहिताः सन्ति । 1. व्यापारनिर्यातप्रवर्धनकेन्द्रम् (TEPC) : नेपालस्य निर्यातस्य प्रचारार्थं निर्यातकानां कृते विविधसेवाप्रदानाय च उत्तरदायी सरकारीसंस्थायाः TEPC इत्यस्य आधिकारिकजालस्थलम् अस्ति। जालपुटम् : https://www.tepc.gov.np/ 2. उद्योग, वाणिज्य, आपूर्तिमन्त्रालयः : मन्त्रालयस्य आधिकारिकजालस्थले नेपाले नीतयः, नियमाः, निवेशस्य अवसराः, व्यापारसांख्यिकयः, व्यावसायिकसंस्थाः च इति सूचनाः प्राप्यन्ते जालपुटम् : http://moics.gov.np/ 3. नेपाली वाणिज्य-उद्योग-सङ्घः (FNCCI) : FNCCI नेपाले उद्योग-वाणिज्य-हितस्य प्रतिनिधित्वं कुर्वन् निजीक्षेत्रस्य प्रमुखः छत्रसङ्गठनः अस्ति । जालपुटम् : https://www.fncci.org/ 4. सीमाशुल्कविभाग (नेपाल सीमाशुल्क) : विभागस्य आधिकारिकजालस्थले सीमाशुल्कप्रक्रियाः, शुल्कदराणि, आयातनिर्यातस्य आवश्यकताः, नियमानाम् अद्यतनीकरणं इत्यादीनां सूचनाः प्राप्यन्ते। जालपुटम् : http://customs.gov.np/ 5. निवेशमण्डल नेपाल (IBN) : सम्भाव्यनिवेशकानां कृते एकविण्डोसेवाद्वारा विभिन्नक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशस्य सुविधां कर्तुं IBN इत्यस्य अनिवार्यता अस्ति। जालपुटम् : http://ibn.gov.np/ 6. नेपाल राष्ट्रबैङ्कः (केन्द्रीयबैङ्कः) : केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले मौद्रिकनीति-अद्यतन-अद्यतन-विनिमय-दराः, विदेशीयविनिमयभण्डारसम्बद्धानि आँकडानि, २. तथा अन्ये आर्थिकसूचकाः। जालपुटम् : https://nrb.org.np/ 7. राष्ट्रियचाय-कॉफी विकासमण्डलम् (NTCDB): एनटीसीडीबी चाय-कॉफी-उत्पादनस्य प्रवर्धनं प्रति केन्द्रितः अस्ति, परिसञ्चरणम्, २. प्रसंस्करणम्, २. विपणनम् तथा नेपाले निर्यात कार्याणि। जालपुटम् : १. http://ntcdb.itdg.org इति ग्रन्थः । एते नेपालविशिष्टाः केचन प्रमुखाः आर्थिकव्यापारसम्बद्धाः जालपुटाः सन्ति ये तस्य अर्थव्यवस्थायाः विषये बहुमूल्यं सूचनां दातुं शक्नुवन्ति, व्यापारनीतयः, २. निवेशस्य अवसराः, २. दत्तांशं निर्यातयति/आयातयति, . तथा नेपालीकम्पनीभिः सह व्यापारं कर्तुं वा संलग्नं कर्तुं वा आवश्यकाः अन्ये प्रासंगिकाः विवरणाः।

दत्तांशप्रश्नजालस्थलानां व्यापारः

नेपालस्य व्यापारिकक्रियाकलापस्य प्रश्नार्थं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र स्वस्वजालस्थलसङ्केताभिः सह कतिचन विकल्पाः सन्ति । 1. सीमाशुल्कविभागः, नेपालः आधिकारिकसरकारीजालस्थले व्यापारस्य आँकडानि आयातनिर्यातयोः सूचनाः च प्राप्यन्ते । जालपुटम् : https://www.customs.gov.np/ 2. उद्योग-वाणिज्य-आपूर्ति-मन्त्रालयः, नेपालः : एषा वेबसाइट् नेपाले व्यापारनीतिः, सम्झौताः, निवेशस्य अवसराः च इति विषये व्यापारदत्तांशः अपि च आवश्यकसूचनाः प्रदाति जालपुटम् : https://www.mics.gov.np/ 3. नेपालराष्ट्रबैङ्कः (नेपालस्य केन्द्रीयबैङ्कः) : अत्र विदेशीयविनिमयदराः, निर्यात-आयातस्य आँकडानि, देशस्य भुक्तिसन्तुलनस्य आँकडानि च समाविष्टानि व्यापकाः आर्थिकदत्तांशाः प्रदत्ताः सन्ति । जालपुटम् : https://www.nrb.org.np/ 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः : अयं अन्तर्राष्ट्रीयदत्तांशकोशः उपयोक्तृभ्यः नेपालसहितस्य 170 तः अधिकेभ्यः देशेभ्यः मालव्यापारदत्तांशस्य अन्वेषणं कर्तुं शक्नोति। जालपुटम् : https://comtrade.un.org/ 5. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS विश्वबैङ्केन डिजाइनं कृतं साधनसम्पन्नं मञ्चं वर्तते यत् वैश्विकव्यापारस्य शुल्कस्य च आँकडानां प्रवेशं प्रदाति, यत्र नेपालस्य आयातनिर्यातयोः सूचना अपि अस्ति। जालपुटम् : https://wits.worldbank.org/ कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु नेपालस्य व्यापारदत्तांशस्य कतिपयेषु पक्षेषु विवरणस्य भिन्नस्तरः अथवा विशिष्टं केन्द्रीकरणं भवितुम् अर्हति । भवतः आवश्यकतानुसारं प्रत्येकं साइट् व्यक्तिगतरूपेण अन्वेष्टुं सल्लाहः । एकत्रितसूचनाः कस्यापि व्यावसायिकप्रयोजनार्थं वा शोधपरियोजनाय वा उपयुज्यमानसमये तत्तत्स्रोतानां उपयोगनियमानां वा मार्गदर्शिकानां वा प्रत्यक्षं सन्दर्भं कर्तुं स्मर्यताम्

B2b मञ्चाः

नेपालः दक्षिण एशियादेशस्य भूपरिवेष्टितः देशः अस्ति, यः समृद्धसंस्कृतेः, अद्भुतस्य प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । यदा नेपाले B2B मञ्चानां विषयः आगच्छति तदा विभिन्नानां उद्योगानां क्षेत्राणां च आवश्यकतां पूरयन्तः अनेकाः विकल्पाः उपलभ्यन्ते । अत्र नेपाले केचन उल्लेखनीयाः B2B मञ्चाः सन्ति : 1. Nepalb2b.com: अयं मञ्चः नेपालस्य अन्तः व्यवसायान् संयोजयितुं व्यापारक्रियाकलापं प्रवर्धयितुं च केन्द्रितः अस्ति। अत्र नेपालीकम्पनीभिः प्रदत्तानां उत्पादानाम् सेवानां च व्यापकसूची, तेषां सम्पर्कविवरणैः सह प्रदत्ता अस्ति । वेबसाइटः nepalb2b.com 2. Exportersnepal.com: यथा नाम सूचयति, एतत् B2B मञ्चं विशेषतया नेपाली निर्यातकान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं कर्तुं अनुरूपं कृतम् अस्ति। अस्मिन् वस्त्रं, हस्तशिल्पं, कृषिः, इत्यादीनां विविध-उद्योगानाम् निर्यात-गुणवत्तायुक्तानां उत्पादानाम् एकां श्रेणी प्रदर्शिता अस्ति । वेबसाइट्: exportersnepal.com 3.Trademandu.com: Trademandu एकस्य ऑनलाइन-बाजारस्य रूपेण कार्यं करोति यत्र व्यवसायाः इलेक्ट्रॉनिक्स, फैशन, मशीनरी-उपकरणम्, स्वास्थ्य-सौन्दर्य-उत्पादाः इत्यादयः विविध-वर्गेषु उत्पादान् क्रेतुं विक्रेतुं च शक्नुवन्ति.. Website : trademandu.com 4.Nepalexportershub.org: अयं मञ्चः विस्तृतउत्पादसूचनया सह पंजीकृतनिर्यातकानां निर्देशिकां प्रदातुं वैश्विकरूपेण नेपालीयनिर्यातानां प्रचारं कर्तुं केन्द्रितः अस्ति।जालस्थले इच्छुकपक्षेभ्यः नेपालदेशे व्यापारक्रियाकलापैः सम्बद्धानि समाचार-अद्यतनानि अपि दृश्यन्ते।Webiste : nepalexportershub.org. 5.Ebigmarket.com.np:EbigMarket nepal.They खाद्य & पेय, उपभोक्तृ इलेक्ट्रॉनिक्स,फैशन ,घरेलू उपकरण amd more.Website : ebigmarket.com .नप एते मञ्चाः नेपालस्य समृद्धबाजारे सम्भाव्यसहकार्यस्य वा व्यावसायिकावकाशानां वा कृते स्थानीयैः अथवा अन्तर्राष्ट्रीयसाझेदारैः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति।उपरि उल्लिखितानां वेबसाइट्-स्थानानां कृते तेषां सेवानां विषये अधिका सूचना प्रदातव्या, तथा च भवान् स्वविशिष्ट-आवश्यकतानां कृते तान् कथं उपयोक्तुं शक्नोति इति
//