More

TogTok

मुख्यविपणयः
right
देश अवलोकन
अल्जीरिया-देशः, आधिकारिकतया अल्जीरिया-जनतान्त्रिकगणराज्यम् इति नाम्ना प्रसिद्धः, उत्तर-आफ्रिका-देशस्य भूमध्यसागरीयतटे स्थितः देशः अस्ति । प्रायः २४ लक्षं वर्गकिलोमीटर् क्षेत्रफलेन अयं आफ्रिकादेशस्य बृहत्तमः देशः, विश्वस्य दशमः बृहत्तमः च देशः अस्ति । अल्जीरियादेशः उत्तरदिशि मोरक्को, ट्यूनीशिया, लीबिया, नायजर, माली, मॉरिटानिया, पश्चिमसहारा, भूमध्यसागरः च इत्यादिभिः अनेकैः देशैः सह स्वसीमाः साझां करोति अस्य राजधानीनगरम् अल्जीयर्-नगरम् अस्ति । अल्जीरियादेशस्य जनसंख्या ४३ मिलियनं जनाः सन्ति इति अनुमानितम् अस्ति । आधिकारिकभाषा अरबीभाषा अस्ति, औपनिवेशिकशासनकाले फ्रान्सदेशेन सह ऐतिहासिकसम्बन्धस्य कारणेन फ्रेंचभाषायाः अपि महत्त्वं महत्त्वपूर्णम् अस्ति । इस्लामधर्मः प्रबलधर्मरूपेण कार्यं करोति यस्य अनुसरणं अधिकांशः अल्जीरियादेशीयाः सन्ति । अल्जीरियादेशस्य अर्थव्यवस्था मुख्यतया तैलस्य गैसस्य च निर्यातस्य उपरि निर्भरं भवति यत् तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति । अस्य आफ्रिकादेशस्य बृहत्तमेषु तैलभण्डारेषु अन्यतमः अस्ति, प्रमुखवैश्विकप्राकृतिकवायुनिर्मातृषु च अयं स्थानं प्राप्नोति । अन्येषु महत्त्वपूर्णक्षेत्रेषु कृषिः (तिथिः उल्लेखनीयः निर्यातः अस्ति), खननम् (फॉस्फेट्), विनिर्माण-उद्योगाः (वस्त्र-उत्पादनम्) तथा च समृद्ध-सांस्कृतिक-विरासतां कारणात् पर्यटन-क्षमता च सन्ति अल्जीरिया-देशस्य इतिहासे १५१६ तमे वर्षे ओटोमन-शासनस्य अधीनं आगमनात् पूर्वं फीनिशियन-रोमन-वण्डल्-अरब-जनानाम् अनेकाः प्रभावाः दृष्टाः ।पश्चात् एकशताब्दमधिकं यावत् फ्रान्स-देशेन कब्जाकृतम् आसीत्, यावत् १९६२ तमे वर्षे जुलै-मासस्य ५ दिनाङ्के नेशनल्-नेतृत्वेन दीर्घकालं यावत् सशस्त्रसङ्घर्षस्य अनन्तरं स्वातन्त्र्यं न प्राप्तम् मुक्ति मोर्चा (FLN)। उपनिवेशवादात् स्वातन्त्र्यस्य अनन्तरं,नवसाम्राज्यवादस्य विरोधं कृत्वा असंलग्नता-आन्दोलनस्य समर्थनं कुर्वन् आफ्रिका-राजनीत्याः अन्तः एकः प्रभावशाली-शक्तिः इति रूपेण उद्भूतः ।21 शताब्द्याः अन्ते राजनैतिक-अस्थिरतायाः परिणामेण देशे आन्तरिक-सङ्घर्षाः अपि अभवन् येन २१ तमस्य वर्षस्य आरम्भात् बहुदलीय-प्रजातन्त्रस्य पोषणार्थं संशोधनानाम् अधिनियमनं कृतम् शताब्दी नागरिकस्वतन्त्रता,मानवाधिकारः & तेलनिर्भरतायाः परे अर्थव्यवस्थायाः विविधीकरणं च समाविष्टं सुधारं विशेषतया युवानां बेरोजगारीविषयान् लक्ष्यं कृत्वा,अग्रे एकः प्रमुखः चुनौती अल्जीरियादेशे दक्षिणे आश्चर्यजनकसहारा-टीलाभ्यः आरभ्य उत्तरे एट्लास्-पर्वत-सदृशाः पर्वतशृङ्खलाः यावत् विविधाः परिदृश्याः सन्ति । पारम्परिकसङ्गीतेन, राय, चाबी इत्यादिषु नृत्यरूपेषु, भोजनेषु च प्रतिबिम्बितस्य सजीवसांस्कृतिकविरासतां कृते अपि अयं देशः प्रसिद्धः अस्ति अन्तिमेषु वर्षेषु अल्जीरियादेशः क्षेत्रीयकूटनीतिषु सक्रियरूपेण संलग्नः अस्ति तथा च आफ्रिकासङ्घस्य अरबलीगस्य च अन्तः महत्त्वपूर्णक्रीडकरूपेण कार्यं करोति । समीपस्थैः देशैः सह व्यापारसम्बन्धं सुदृढं कर्तुं प्रयत्नाः कुर्वन् अस्ति तथा च लीबिया इत्यादिषु द्वन्द्वग्रस्तक्षेत्रेषु शान्तिपरिकल्पनानां समर्थनं कुर्वन् अस्ति। समग्रतया अल्जीरियादेशः समृद्धः इतिहासः, प्राकृतिकसौन्दर्यं, आर्थिकमहत्त्वं, आफ्रिकादेशस्य अन्तः सामरिकस्थानं च अस्ति इति रोचकं गन्तव्यं वर्तते
राष्ट्रीय मुद्रा
अल्जीरियादेशस्य मुद्रा अल्जीरियादेशस्य दिनारः (DZD) अस्ति । १९६४ तमे वर्षात् अल्जीरियादेशस्य फ्रैङ्कस्य स्थाने दिनारः अल्जीरियादेशस्य आधिकारिकमुद्रा अस्ति । एकः दिनारः १०० सेन्टिम् इति उपविभक्तः अस्ति । अल्जीरियादेशस्य केन्द्रीयबैङ्कः, यः बैंक् डी अल्जीरी इति नाम्ना प्रसिद्धः, देशे नोट्-मुद्राणां आपूर्तिं निर्गन्तुं नियमनं च करोति नोट्-पत्राणि १०००, ५००, २००, १००, ५० दिनार-रूप्यकाणि भवन्ति । मुद्राः २०, १०, ५, लघुसेण्टिमे मूल्येषु उपलभ्यन्ते । अल्जीरियादेशस्य दिनारस्य अन्यमुद्राणां च विनिमयदरः महङ्गानि, विदेशीयनिवेशः इत्यादीनां विविधानां आर्थिककारकाणां आधारेण उतार-चढावम् अनुभवति मुद्राविनिमयात् पूर्वं वर्तमानविनिमयदराणां निरीक्षणं करणीयम् । अल्जीरियादेशे एव व्यवहाराय प्रत्यक्षतया विदेशीयमुद्राः स्वीकुर्वन्ति इति स्थानानि तुल्यकालिकरूपेण कठिनाः भवितुम् अर्हन्ति । अतः सम्पूर्णेषु प्रमुखनगरेषु प्राप्यमाणेषु अधिकृतबैङ्केषु अथवा आधिकारिकविनिमयकार्यालयेषु स्वधनस्य आदानप्रदानं कर्तुं अनुशंसितम्। अल्जीयर्स इत्यादिषु नगरीयक्षेत्रेषु क्रेडिट् कार्ड् व्यापकरूपेण स्वीकृताः सन्ति परन्तु अधिकदूरस्थेषु स्थानेषु वा लघुव्यापारेषु वा सामान्यतया न उपयुज्यन्ते । लघुक्रयणार्थं प्रमुखनगरेभ्यः बहिः यात्रायां वा किञ्चित् नगदं वहितुं सर्वोत्तमम् । इदं महत्त्वपूर्णं यत् अल्जीरियादेशः नकद-आधारित-अर्थव्यवस्थायाः अन्तर्गतं कार्यं करोति यत्र अधिक-उन्नत-अर्थव्यवस्थानां तुलने इलेक्ट्रॉनिक-भुगतान-व्यवस्थाः अद्यापि विकसिताः सन्ति |. स्वचालित-टेलर-यन्त्राणां (ATMs) निष्कासनसीमा भिन्न-भिन्न-बैङ्क-नीतीनां आधारेण भिन्ना भवितुम् अर्हति; एवं पूर्वं भवतः बैंकेन सह जाँचं कृत्वा भवतः वाससमये तदनुसारं भवतः वित्तस्य योजनां कर्तुं साहाय्यं कर्तुं शक्यते। समग्रतया, अल्जीरियादेशस्य भ्रमणकाले अथवा देशस्य अन्तः मौद्रिकव्यवहारं कुर्वन् तस्य मुद्रास्थितेः विषये समुचितज्ञानेन तत्र भवतः समये सुचारुवित्तीयअनुभवाः सुनिश्चिताः भविष्यन्ति।
विनिमय दर
अल्जीरियादेशस्य आधिकारिकमुद्रा अल्जीरिया-दिनार (DZD) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते मूल्यानि परिवर्तनस्य अधीनाः सन्ति, कालान्तरे च भिन्नाः भवितुम् अर्हन्ति । २०२१ तमस्य वर्षस्य जुलैमासपर्यन्तं अनुमानतः विनिमयदराः निम्नलिखितरूपेण सन्ति । १ USD (संयुक्तराज्य डॉलर) = १३४ DZD १ यूरो (यूरो) = १५९ डीजेड १ जीबीपी (ब्रिटिश पाउण्ड्) = १८३ डीजेड १ जेपीवाई (जापानी येन) = १.२१ डीजेडी कृपया मनसि धारयन्तु यत् एते आँकडा: केवलं अनुमानाः एव सन्ति, वर्तमानदराणि न प्रतिबिम्बयितुं शक्नुवन्ति। अद्यतनविनिमयदराणां कृते विश्वसनीयवित्तीयस्रोतस्य परामर्शः अथवा ऑनलाइनमुद्रापरिवर्तकसाधनस्य उपयोगः सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
आधिकारिकतया अल्जीरिया-जनजातगणराज्यम् इति प्रसिद्धः अल्जीरिया-देशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः राष्ट्रिय-अवकाशाः धार्मिक-उत्सवः च आचरन्ति अत्र अल्जीरियादेशे केचन प्रमुखाः उत्सवाः सन्ति । १) स्वातन्त्र्यदिवसः (जुलाई ५) : अयं सार्वजनिकावकाशः १९६२ तमे वर्षे अल्जीरियादेशस्य फ्रांसदेशस्य औपनिवेशिकशासनात् स्वतन्त्रतां प्राप्नोति ।अयं दिवसः परेडैः, सांस्कृतिककार्यक्रमैः, आतिशबाजीप्रदर्शनैः, देशभक्तिभाषणैः च आचर्यते २) क्रान्तिदिवसः (नवम्बर् १) : अयं अवकाशः १९५४ तमे वर्षे फ्रांसदेशस्य औपनिवेशिककब्जायाः विरुद्धं अल्जीरियादेशस्य स्वातन्त्र्ययुद्धस्य आरम्भस्य स्मरणं करोति ।अल्जीरियादेशस्य जनाः स्वस्य पतितानां नायकानां कृते समारोहैः, स्मारकस्थलेषु माल्यार्पणेन, विविधैः सांस्कृतिकक्रियाकलापैः च श्रद्धांजलिम् अयच्छन्ति ३) इस्लामिकनववर्षम् : मुस्लिमप्रधानदेशत्वेन अल्जीरियादेशे इस्लामिकनववर्षं (हिजरीनववर्षम् इति अपि ज्ञायते) आचर्यते । चन्द्रपञ्चाङ्गस्य अनुसरणं कृत्वा प्रतिवर्षं तिथिः भिन्ना भवति । अनेकेषां अल्जीरियादेशवासिनां कृते धार्मिकचिन्तनस्य प्रार्थनायाः च समयः अस्ति । ४) ईद-अल्-फितर : अस्मिन् उत्सवे रमजान-मासस्य समाप्तिः भवति, यस्मिन् काले मुसलमाना: प्रदोषात् सायंकालपर्यन्तं एकमासपर्यन्तं उपवासं कुर्वन्ति । एषः आनन्ददायकः अवसरः यत्र परिवाराः विशेषभोजनस्य आनन्दं लब्धुं, उपहारस्य आदानप्रदानार्थं, ईश्वरस्य प्रति कृतज्ञतां प्रकटयितुं च एकत्रिताः भवन्ति। ५) ईद-अल्-आधा : बलिदानपर्वः अथवा बृहत्तरः ईदः इति अपि प्रसिद्धः अयं उत्सवः इब्राहिमस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः सम्मानं करोति। सम्पूर्णे अल्जीरियादेशे मुसलमाना: इस्लामिकपरम्परानुसारं पशुबलिदानं कृत्वा उत्सवं कुर्वन्ति। ६) मौलूद/मौलिद अल-नबी : पैगम्बर मुहम्मद (स.अ.व.) इत्यस्य जन्मदिनाङ्के आचर्यते, अस्मिन् उत्सवे नगरेषु, नगरेषु च शोभायात्राः भवन्ति, यस्य सङ्गमे मुहम्मद पैगम्बरस्य जीवनशिक्षायाः स्तुतिं कृत्वा प्रार्थनाः गीतानि च भवन्ति एते अल्जीरियादेशे आचरितानां महत्त्वपूर्णानां अवकाशानां केचन उदाहरणानि एव सन्ति । प्रत्येकं उत्सवः स्वजनानाम् कृते महत् महत्त्वं धारयति यत् एतेषु सम्पूर्णेषु उत्सवेषु तेषां सांस्कृतिकरूपेण विविधविरासतां प्रदर्शयन् स्वातन्त्र्यसङ्घर्षः अथवा धार्मिकभक्तिः इत्यादिसामान्यमूल्यानां अन्तर्गतं एकीकृत्य।
विदेशव्यापारस्य स्थितिः
अल्जीरियादेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति, समृद्धप्राकृतिकसम्पदां, विविधा अर्थव्यवस्था, दृढव्यापारसम्बन्धैः च प्रसिद्धः अस्ति । ओपेक् सदस्यत्वेन अल्जीरियादेशस्य वैश्विकतैलविपण्ये महत्त्वपूर्णः प्रभावः अस्ति । अल्जीरियादेशस्य अर्थव्यवस्था मुख्यतया कच्चे तेलस्य प्राकृतिकवायुस्य च उपरि हाइड्रोकार्बन् निर्यातस्य उपरि बहुधा निर्भरं भवति । अल्जीरियादेशस्य कुलनिर्यातस्य ९५% भागं तैलस्य, गैसस्य च निर्यातस्य योगदानं भवति । प्राकृतिकवायुस्य वैश्विकनिर्यातकानां शीर्षदशसु देशेषु अन्यतमः अस्ति, तैलस्य, गैसस्य च पर्याप्तं भण्डारः अस्ति । हाइड्रोकार्बनस्य अतिरिक्तं अल्जीरियादेशः औद्योगिकवस्तूनि यथा पेट्रोकेमिकलम्, उर्वरकं, इस्पातपदार्थाः, वस्त्राणि, गोधूमः, यवः इत्यादीनि कृषिजन्यपदार्थानि अपि निर्यातयति मुख्यतया आयातसाझेदाराः चीनदेशेन सह यूरोपीयसङ्घस्य देशाः सन्ति । अन्तिमेषु वर्षेषु अल्जीरियादेशः निर्यातस्य आधारस्य विविधतां प्राप्तुं आर्थिकसुधारं प्रवर्तयति । अस्य उद्देश्यं विनिर्माणउद्योगाः, कृषिः इत्यादीनां गैर-तैलक्षेत्राणां प्रचारं कृत्वा हाइड्रोकार्बनस्य उपरि निर्भरतां न्यूनीकर्तुं वर्तते । विनिर्माणनिर्यातेषु इलेक्ट्रॉनिक्सः, सीमेण्टोत्पादनयन्त्रघटकाः, आटोमोबाइलभागाः इत्यादयः सन्ति । अल्जीरियादेशस्य व्यापारक्षेत्रे एकः प्रमुखः आव्हानः ऊर्जाक्षेत्रात् बहिः सीमितकार्यावकाशानां कारणेन उच्चबेरोजगारीदरः अस्ति । अतः आर्थिकविविधीकरणं पोषयितुं विदेशीयनिवेशस्य आकर्षणं अल्जीरियासर्वकारस्य प्राथमिकता एव अस्ति । अन्तर्राष्ट्रीयव्यापारसम्बन्धान् अधिकं वर्धयितुं अल्जीरियादेशेन वैश्विकरूपेण व्यापारिकसाझेदारैः सह विविधाः द्विपक्षीयसमझौताः याचिताः यथा जापानदेशः वाहननिर्माणक्षेत्रे सम्भाव्यनिवेशार्थं अथवा निर्माणपरियोजनासु साझेदारीकृत्य तुर्कीदेशः। In conclusion , मुख्यतया कच्चे तैलं प्राकृतिकवायुः इत्यादिषु हाइड्रोकार्बननिर्यातेषु बहुधा निर्भरं भवति चेदपि; अल्जीरिया-सर्वकारेण स्वस्य निर्यात-आधारं उच्च-मूल्य-वर्धित-उत्पादानाम् विशेषतः गैर-ऊर्जा-औद्योगिक-वस्तूनाम् विविधतां कर्तुं प्रयत्नाः कृताः सन्ति ।
बाजार विकास सम्भावना
उत्तराफ्रिकादेशे स्थितस्य अल्जीरियादेशस्य विदेशव्यापारविपण्यविकासस्य पर्याप्तक्षमता अस्ति । प्रचुरप्राकृतिकसम्पदां सामरिकभौगोलिकस्थित्या च अल्जीरियादेशः अन्तर्राष्ट्रीयव्यापाराणां कृते अनेकाः अवसराः प्रददाति । प्रथमं, अल्जीरियादेशस्य विविधा अर्थव्यवस्था मुख्यतया तैलस्य, गैसस्य च निर्यातेन चालिता अस्ति । आफ्रिकादेशस्य बृहत्तमेषु तैलनिर्मातृषु अन्यतमः इति नाम्ना अयं देशः ऊर्जासम्बद्धानां उत्पादानाम् सेवानां च आकर्षकं विपण्यं प्रस्तुतं करोति । तदतिरिक्तं अल्जीरियादेशेन अद्यतनकाले परिवहनजालम्, नवीकरणीय ऊर्जास्रोताः, दूरसञ्चारप्रणाली च इत्यादिषु आधारभूतसंरचनाविकासपरियोजनासु निवेशं कृत्वा स्वस्य अर्थव्यवस्थायाः विविधीकरणाय महत्त्वपूर्णाः प्रयासाः कृताः एतेषु उपक्रमेषु एतेषु क्षेत्रेषु विशेषज्ञतां प्राप्तानां विदेशीयकम्पनीनां कृते अवसराः सृज्यन्ते । अपि च अल्जीरियादेशे क्रयशक्तिः वर्धमानः मध्यमवर्गः वर्धमानः अस्ति । अयं उपभोक्तृविभागः अधिकं परिष्कृतः भवति, प्रौद्योगिकी, फैशन, सौन्दर्यप्रसाधनं, गृहसामग्री इत्यादीनां विविध-उद्योगानाम् उच्चगुणवत्तायुक्तानां उत्पादानाम् आग्रहं कुर्वन् अस्ति अस्य विस्तारितस्य उपभोक्तृ-आधारस्य आवश्यकताः प्राधान्यानि च मार्केट-अनुसन्धानस्य माध्यमेन ज्ञात्वा तदनुसारं उत्पादानाम् अनुकूलनं कृत्वा व्यवसायान् अल्जीरिया-बाजारे सफलतया टैपं कर्तुं साहाय्यं कर्तुं शक्नोति। तदतिरिक्तं अरबमुक्तव्यापारक्षेत्रं (AFTA), आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रं (AfCFTA) इत्यादिभिः क्षेत्रीयव्यापारसम्झौतैः अल्जीरियादेशः लाभं प्राप्नोति । एते सम्झौताः आफ्रिकादेशस्य अन्तः विविधविपण्येषु प्राधान्यप्रवेशं प्रदास्यन्ति, सदस्यदेशानां मध्ये सीमापारव्यापारं च प्रोत्साहयन्ति । विदेशीयकम्पनयः एतेषां सम्झौतानां लाभं गृहीत्वा अल्जीरियादेशस्य सीमातः परं अन्येषु आफ्रिकाराष्ट्रेषु स्वस्य व्याप्तिम् विस्तारयितुं शक्नुवन्ति । विदेशव्यापारविस्तारस्य सम्भाव्यलाभानां अभावेऽपि एतत् ज्ञातव्यं यत् अल्जीरियादेशे व्यापारं करणं अपि आव्हानानि उपस्थापयितुं शक्नोति। जटिलविनियमाः अथवा नैमित्तिकभ्रष्टाचारघटना इत्यादयः देशस्य नौकरशाहीबाधाः केषाञ्चन कम्पनीनां विपण्यप्रवेशं बाधितुं शक्नुवन्ति। अतः अल्जीरिया-विपण्ये प्रवेशस्य विचारे विश्वसनीय-कानूनी-परामर्श-प्राप्त्यै सह स्थानीय-कायदानानां विषये सम्यक् शोधं महत्त्वपूर्णं भविष्यति । निष्कर्षतः، स्वस्य प्राकृतिकसंसाधनैः، विकासशीलक्षेत्रैः، मध्यमवर्गीयजनसंख्यायाः विस्तारः، सामरिकस्थानं،तथा क्षेत्रीयव्यापारसम्झौताः،अल्जीरियादेशे विदेशव्यापारवृद्धेः महत्त्वपूर्णा सम्भावना वर्तते यदि व्यवसायाः किमपि बाधां प्रभावीरूपेण नेविगेट् कर्तुं इच्छन्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
उत्तराफ्रिकादेशे स्थितः अल्जीरियादेशः निर्यात-उन्मुखव्यापाराणां कृते विविधान् अवसरान् प्रददाति ये स्वस्य विपण्यां प्रवेशं कर्तुम् इच्छन्ति । अल्जीरिया-विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् स्थानीय-उपभोक्तृणां प्राधान्यानां विषये विचारः करणीयः, तेषां विशिष्टानां माङ्गल्याः पूर्तये च महत्त्वपूर्णम् अस्ति । अल्जीरियादेशे एकः सम्भाव्यः उष्णविक्रयणः उत्पादवर्गः खाद्यपेयानि च अस्ति । अल्जीरियादेशस्य जनाः धान्यं, मांसं, दुग्धजन्यपदार्थाः, फलानि, शाकानि च इत्यादीनां खाद्यपदार्थानां विस्तृतश्रेणीं प्रशंसन्ति । पारम्परिक-अल्जीरिया-देशस्य भोजनस्य अत्यन्तं सम्मानः अस्ति तथा च स्वस्थ-जैविक-विकल्पानां मागः वर्धमानः अस्ति । एवं उच्चगुणवत्तायुक्तानां कृषिजन्यपदार्थानाम् अथवा संसाधितानां खाद्यानां निर्यातनं लाभप्रदं भवितुम् अर्हति । तदतिरिक्तं अल्जीरियादेशस्य निर्माणक्षेत्रे प्रचुराः अवसराः प्राप्यन्ते । मार्गाः, आवासपरियोजनानि, सार्वजनिकसुविधाः च इत्यादिषु आधारभूतसंरचनाविकासेषु सर्वकारः बहु निवेशं कुर्वन् अस्ति । अस्मिन् विपण्यां सीमेण्ट, इस्पातपट्टिका,प्रबलितकङ्क्रीटपाइप्स्,सिरेमिक इत्यादीनां निर्माणसामग्रीणां निरन्तरं मागः अस्ति । अल्जीरियादेशीयानां मध्ये इलेक्ट्रॉनिक्सः अपि लोकप्रियः अस्ति।प्रौद्योगिकी-उत्साहिणः स्मार्टफोन,लैपटॉप,दूरदर्शन-सहिताः अद्यतन-इलेक्ट्रॉनिक-उपकरणानाम् अन्वेषणं कुर्वन्ति।शैक्षिक-संस्थानां कृते एतानि गैजेट्-आदीनि अपि आवश्यकानि सन्ति।अतः प्रतिष्ठित-ब्राण्ड्-भ्यः उपभोक्तृ-इलेक्ट्रॉनिक्स-आयातेन पर्याप्तं विक्रय-मात्रा उत्पन्ना भवितुम् अर्हति भूमध्यसागरस्य समीपे अल्जीरियादेशस्य भौगोलिकस्थानं विचार्य,आश्चर्यजनकसमुद्रतटैः सह तटीयदेशः,पर्यटनसम्बद्धाः उद्योगाः समृद्धाः सन्ति।सूर्यस्क्रीनउत्पादाः,धूपचश्मा,तथा समुद्रतटपरिधानं आकर्षकं मालवस्तुं भवति यत् आगन्तुकाः प्रायः क्रियन्ते।अस्मिन् आलापे टैपिंगं दृढव्यापारवृद्धिं जनयितुं शक्नोति। अपि च,फैशन परिधानं एकः आवश्यकः क्षेत्रः अस्ति।समकालीनडिजाइनैः सह पारम्परिक-अल्जीरिया-वस्त्रशैल्याः समावेशः स्थानीय-उपभोक्तृणां आकर्षणं कर्तुं शक्नोति।डिजाइनरः स्व-उत्पाद-श्रेणीषु पारम्परिक-प्रतिमान-वस्त्र-अथवा आकृति-उपयोगं कर्तुं विचारयितुं शक्नोति।उदाहरणार्थं,जटिलरूपेण डिजाइनं कृतं परिधानं वा हस्तनिर्मितं सामानं द्वयोः अपि ध्यानं प्राप्तुं शक्नोति गृहे तथा विदेशे अपि। अल्जीरिया-बाजारस्य कृते गरम-विक्रय-वस्तूनाम् चयनं कुर्वन्,समीचीन-बाजार-अनुसन्धानं कर्तुं महत्त्वपूर्णम् अस्ति,वर्तमान-प्रवृत्तीनां,क्रय-शक्ति-सामाजिक-आर्थिक-सूचकानाम्,जनसांख्यिकीय-विज्ञानस्य,तथा च सांस्कृतिक-धारणानां विषये सूचितः भवितुं महत्त्वपूर्णम् अस्ति with local regulations.अधिकतम सफलतायै,स्थानीयवितरकैः वा एजेण्टैः सह साझेदारी मार्केट्-प्रवेशस्य सुविधां कर्तुं शक्नोति तथा च सांस्कृतिक-सूक्ष्मतानां मार्गदर्शने सहायतां कर्तुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
अल्जीरिया उत्तराफ्रिकादेशे स्थितः देशः अस्ति, तत्र ग्राहकलक्षणानाम्, वर्ज्यानां च अद्वितीयः समुच्चयः अस्ति । ग्राहकलक्षणस्य विषयः आगच्छति चेत् अल्जीरियादेशस्य जनाः आतिथ्यस्य, उदारतायाः च प्रबलभावनायाः कृते प्रसिद्धाः सन्ति । ते प्रायः व्यावसायिकव्यवहारस्य अपेक्षया व्यक्तिगतसम्बन्धान् प्राथमिकताम् अददात्, अतः सफलव्यापारपरस्परक्रियाणां कृते विश्वासस्य निर्माणं, उत्तमं सम्बन्धं च स्थापयितुं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं अल्जीरियादेशिनः साक्षात्कारसञ्चारस्य मूल्यं ददति, द्रुतसौदानां अपेक्षया दीर्घकालीनसाझेदारीम् अपि प्राधान्यं ददति । अपरं तु अल्जीरियादेशे व्यापारं कुर्वन् केचन वर्जनाः सन्ति येषां विषये अवगताः भवेयुः । प्रथमं विवादास्पदराजनैतिकविषयेषु चर्चां वा सर्वकारस्य आलोचनां वा परिहरितुं महत्त्वपूर्णं यतः एतत् अनादरं द्रष्टुं शक्यते। अपि तु संस्कृतिः इतिहासः वा इत्यादिषु अधिकतटस्थविषयेषु ध्यानं दत्तुं अधिकं समीचीनं स्यात् । अन्यः संवेदनशीलः विषयः यस्य परिहारः करणीयः सः धर्मः; यावत् स्पष्टतया अल्जीरिया-देशस्य समकक्षेण न पालितः, धार्मिकविषयेषु चर्चां कर्तुं सर्वोत्तमम्। तदतिरिक्तं लैङ्गिकभूमिकासम्बद्धानां सांस्कृतिकमान्यतानां सम्मानः अत्यावश्यकः - विपरीतलिंगस्य कस्यचित् शारीरिकसंपर्कस्य परिहारः यावत् ते प्रथमं तस्य आरम्भं न कुर्वन्ति। अल्जीरियादेशे समयस्य अवधारणायाः विचारः अपि महत्त्वपूर्णः अस्ति । यद्यपि सभा वा नियुक्ति इत्यादिषु औपचारिकपरिवेशेषु समयपालनस्य प्रशंसा भवति तथापि अल्जीरिया-समाजस्य एतेभ्यः सन्दर्भेभ्यः बहिः समयप्रबन्धनस्य विषये अधिकं शिथिलं दृष्टिकोणं भवति चर्चां वा वार्तायां वा त्वरिततां न कुर्वन्तु अपितु व्यापारविषयेषु प्रवेशात् पूर्वं विनयशीललघुवार्तालापेषु प्रवृत्ताः भवेयुः इति सल्लाहः दत्तः। सारांशेन, आतिथ्य-सम्बन्ध-निर्माणयोः मूलभूतानाम् अल्जीरिया-ग्राहक-लक्षणानाम् अवगमनेन अस्मिन् देशे सफलव्यापार-सम्बन्धानां महती सुविधा भविष्यति, तथा च राजनीतिः, धर्मः, लैङ्गिक-भूमिका (यथा शारीरिक-सम्पर्कः) विषये सांस्कृतिक-मान्यताः (यथा शारीरिक-संपर्कः), स्थानीय-दृष्टिकोणानां च विषये वर्जित-विषयेषु ध्यानं दत्तं भविष्यति समयव्यवस्थापनं प्रति आदरपूर्णपरस्परक्रियाः सुनिश्चित्य साहाय्यं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
उत्तराफ्रिकादेशे स्थिते अल्जीरियादेशे सीमाशुल्कनियन्त्रणव्यवस्था सुस्थापिता अस्ति । देशस्य सीमाशुल्कविनियमानाम् उद्देश्यं तस्य सीमानां सुरक्षां सुनिश्चित्य मालस्य जनानां च प्रवाहस्य नियमनं च भवति । अल्जीरियादेशे प्रवेशे निर्गमने वा अनेके महत्त्वपूर्णाः पक्षाः विचारणीयाः सन्ति । प्रथमं यात्रिकाणां कृते प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं वैधं पासपोर्टं भवितुमर्हति । वीजायाः आवश्यकता आगन्तुकस्य राष्ट्रियतायाः उपरि निर्भरं भवति; यात्रायाः पूर्वं भवतः देशस्य वीजा आवश्यकी अस्ति वा इति पश्यितुं अत्यावश्यकम्। अल्जीरियादेशे सीमाशुल्कनियन्त्रणं कठोरम् अस्ति, विशेषतः कतिपयानां वस्तूनाम् आयातनिर्यातानां विषये । यात्रिकाः देशे यत्किमपि द्रव्यं देशे आनयन्ति वा बहिः नयन्ति वा तत् घोषयितुं अर्हन्ति यत् व्यक्तिगतप्रयोगस्य परिमाणं वा शुल्कमुक्तभत्तां वा अतिक्रान्तं भवति । अस्मिन् इलेक्ट्रॉनिक्स, आभूषणं, मुद्रा (कतिपयसीमाभ्यः उपरि), अग्निबाणः, प्राचीनवस्तूनाम्, सांस्कृतिकवस्तूनि वा ऐतिहासिकमूल्येन अवशेषाः सन्ति । सीमाशुल्कनिरीक्षणकाले किमपि दुर्बोधं परिहरितुं घोषितवस्तूनाम् सर्वाणि प्रासंगिकानि रसीदानि दस्तावेजानि च सन्ति इति सुनिश्चितं कर्तुं सल्लाहः। आगन्तुकाः अवगन्तुं अर्हन्ति यत् एतेषां नियमानाम् उल्लङ्घनेन दण्डः वा जब्धीकरणं वा सहितं दण्डः भवितुम् अर्हति । तदतिरिक्तं अल्जीरियादेशस्य सीमाशुल्कप्रधिकारिणः तस्करीक्रियाकलापानाम् निवारणार्थं स्वप्रयत्नस्य भागरूपेण विमानस्थानकेषु स्थलसीमासु च सामानस्य सम्यक् जाँचं कुर्वन्ति औषधानि (समुचितदस्तावेजं विना निर्धारितौषधानि सहितम्), मद्यं (अमुस्लिमानां कृते प्रतिबन्धितमात्रा), शूकरमांसस्य उत्पादाः (यतोहि इस्लामिककानूनानुसारं शूकरमांसस्य सेवनं निषिद्धम्), अश्लीलचित्रं च इत्यादीनि निषिद्धवस्तूनि न वहितुं महत्त्वपूर्णम् अस्ति अपि च अन्तर्राष्ट्रीय आगन्तुकानां कृते अनधिकृतमार्गेण अवैधरूपेण धनस्य आदानप्रदानं न कुर्वन्तु अपितु बैंकाः अथवा वैधविनिमयब्यूरो इत्यादीनां आधिकारिकसाधनानाम् उपयोगं कुर्वन्तु इति सल्लाहः दीयते। अन्तिमे कोविड्-१९ अथवा इबोला वायरस रोग (EVD) इत्यादिभिः रोगप्रकोपैः प्रभावितदेशेभ्यः अल्जीरियादेशं प्रविष्टानां यात्रिकाणां कृते आगमनसमये स्थानीयाधिकारिभिः आरोपितस्वास्थ्यपरीक्षणप्रोटोकॉलस्य अनुपालनं महत्त्वपूर्णम् अस्ति। उपसंहारः, यदा अल्जीरियादेशस्य प्रवेशबन्दरगाहेषु वायुमार्गेण, स्थलेन, समुद्रेण वा यात्रां कुर्वन्ति; व्यक्तिगतउपयोगमात्रायाः परं वस्तुनां घोषणाद्वारा तेषां सीमाशुल्कविनियमानाम् अनुपालनं सुचारुनिर्वाहं निर्वाहयितुं साहाय्यं करोति। अल्जीरियादेशे उपद्रवरहितप्रवेशं सुनिश्चित्य स्थानीयकायदानानां सम्मानं, देशस्य सांस्कृतिकधार्मिकप्रथानां पालनं, सीमाशुल्काधिकारिभिः सह सहकार्यं च अत्यावश्यकम्
आयातकरनीतयः
मग्रेबक्षेत्रे स्थितस्य आफ्रिकादेशस्य अल्जीरियादेशस्य आयातशुल्कनीतिः विशिष्टा अस्ति । देशः व्यापारस्य नियमनस्य, आन्तरिक-उद्योगानाम् उत्तेजनस्य च साधनरूपेण विभिन्नेषु आयातितवस्तूनाम् उपरि सीमाशुल्कं आरोपयति । अल्जीरियादेशस्य आयातशुल्कव्यवस्था मुख्यतया सामञ्जस्यपूर्णप्रणाली (HS) कोडवर्गीकरणे आधारिता अस्ति, यत् करप्रयोजनार्थं मालस्य विभिन्नवर्गेषु वर्गीकरणं करोति प्रत्येकं वर्गः देशे प्रवेशे विशिष्टं करदरेण आकर्षयति । अल्जीरिया-सर्वकारः घरेलु-उद्योगानाम् रक्षणाय आर्थिकवृद्ध्यर्थं च शुल्कस्य उपयोगं साधनरूपेण करोति । स्थानीयनिर्मितविकल्पानां तुलने आयातितवस्तूनि महत्तराणि कृत्वा स्थानीयनिर्माणं प्रोत्साहयितुं अस्य उद्देश्यम् अस्ति । फलतः एषा रणनीतिः रोजगारसृजनस्य समर्थनं करोति, राष्ट्रिय-अर्थव्यवस्थां च उत्तेजयति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । यथा, उपभोक्तृणां कृते किफायतीत्वं सुनिश्चित्य खाद्यप्रधानवस्तूनि अथवा आवश्यकानि औषधपदार्थानि इत्यादीनां मूलभूतानाम् आवश्यकतानां न्यूनशुल्कं प्राप्नुयात् अथवा करात् सर्वथा मुक्तिः अपि भवितुम् अर्हति परन्तु प्रायः उच्चस्तरीयइलेक्ट्रॉनिक्स, विलासिनीकारः, डिजाइनरवस्त्रं वा इत्यादिषु विलासिनीवस्तूनाम् अधिकशुल्कं आरोपितं भवति ये अनावश्यक आयाताः इति मन्यन्ते एतेषां उच्चतरकरानाम् उद्देश्यं तेषां उपभोगं निरुत्साहयितुं विदेशीयपदार्थानाम् आश्रयं न्यूनीकर्तुं च अस्ति । ज्ञातव्यं यत् अल्जीरियादेशः आयातशुल्कस्य अतिरिक्तं कतिपयानां उत्पादानाम् अनुज्ञापत्रस्य आवश्यकताः गुणवत्तानिरीक्षणं च इत्यादीनां गैर-शुल्कबाधाः अपि कार्यान्वयति समग्रतया अल्जीरियादेशस्य आयातशुल्कनीतिः घरेलु-उद्योगानाम् रक्षणं उपभोक्तृमागधां च पूरयितुं देशस्य सीमान्तरे स्थायि-आर्थिक-वृद्धिं सुनिश्चित्य च संतुलनं स्थापयितुं निर्मितम् अस्ति
निर्यातकरनीतयः
उत्तराफ्रिकादेशे स्थितस्य अल्जीरियादेशस्य निर्यातितवस्तूनाम् कृते विशिष्टा करनीतिः अस्ति । देशः व्यापारस्य नियमनार्थं, अर्थव्यवस्थायाः उन्नयनार्थं निर्यातवस्तूनाम् उपरि विविधाः कराः आरोपयति । प्रथमं अल्जीरियादेशः अन्तर्राष्ट्रीयरूपेण विक्रेतुं अभिप्रेतानां कतिपयानां वस्तूनाम् निर्यातशुल्कं गृह्णाति । एते शुल्काः प्रायः तैल-गैस-उत्पादादिषु प्राकृतिकसंसाधनेषु आरोपिताः भवन्ति, ये देशस्य महत्त्वपूर्णाः निर्याताः सन्ति । निर्यातितवस्तूनाम् प्रकारस्य आधारेण एतेषां शुल्कानां विशिष्टानि दराः सर्वकारेण निर्धारिताः सन्ति । अपि च अल्जीरियादेशः निर्यातितवस्तूनाम् उपरि मूल्यवर्धनकरं (VAT) अपि संग्रहयति । वैट् एकः उपभोगकरः अस्ति यः उत्पादनस्य वितरणस्य च प्रत्येकस्मिन् चरणे यावत् अन्तिमग्राहकं न प्राप्नोति तावत् यावत् आरोपितः भवति । अल्जीरियादेशात् मालस्य निर्यातं कुर्वन् अयं करः सामान्यतया तावत्पर्यन्तं प्रयोज्यः भवति, यावत् छूटः अथवा अन्तर्राष्ट्रीयव्यापारसम्झौता न भवति यः वैटशुल्कं माफं करोति तदतिरिक्तं कतिपयेषु उत्पादेषु निर्यातार्थं विशेषानुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि भवेयुः । एतानि अनुज्ञापत्राणि सुरक्षामानकानां नियमानाञ्च अनुपालनं सुनिश्चित्य सम्बद्धैः प्राधिकारिभिः निर्गताः भवन्ति । अवैधव्यापारक्रियाकलापं निवारयितुं अल्जीरियादेशस्य सीमाशुल्कप्रशासनं एतेषां निर्यातानाम् निकटतया निरीक्षणं करोति । गैर-तैलनिर्यातस्य प्रोत्साहनार्थं अर्थव्यवस्थायाः अधिकविविधतायै च अल्जीरिया-सर्वकारेण कतिपयानां गैर-तैलक्षेत्राणां कृते कर-कमीकरणं वा छूटं वा इत्यादीनि प्रोत्साहनानि अपि प्रवर्तन्ते स्म अस्य उद्देश्यं कृषिः, निर्माणं, इलेक्ट्रॉनिक्स इत्यादीनां उद्योगानां प्रचारः भवति, येन तेषां निर्यातव्ययस्य न्यूनीकरणेन अन्तर्राष्ट्रीयस्तरस्य स्पर्धा कर्तुं शक्यते । इदं ज्ञातव्यं यत् अल्जीरियादेशः आर्थिकस्थितीनां स्थानीयउद्योगानाम् परिवर्तनशीलानाम् आवश्यकतानां च आधारेण नियमितरूपेण स्वस्य करनीतीः अद्यतनं करोति। अतः अल्जीरियातः निर्यातं कर्तुं सम्बद्धः कोऽपि आधिकारिकस्रोतानां माध्यमेन वर्तमानकरदराणां नियमानाञ्च सदैव अद्यतनः भवितव्यः अथवा सम्बन्धितप्रधिकारिभिः सह परामर्शं करोतु। उपसंहाररूपेण अल्जीरियादेशः देशात् मालस्य निर्यातस्य विषये विविधकरस्य अनुज्ञापत्रस्य च आवश्यकताः कार्यान्वयति । तैल-गैस-उत्पाद-सदृशेषु प्राकृतिक-संसाधनेषु आरोपित-निर्यातशुल्कात् आरभ्य अन्तर्राष्ट्रीय-सम्झौतानां अन्तर्गतं छूटं न दत्तं यावत् प्रयोज्य-मूल्य-वर्धित-करपर्यन्तं; व्यावसायिकानां नियमानाम् समुचितं अनुपालनस्य आवश्यकता वर्तते, तथा च चयनित-उद्योगानाम् कृते उपलब्धानां सम्भाव्य-प्रोत्साहनानाम् विषये अवगताः भवन्ति, येषां उद्देश्यं तैल-राजस्व-निर्भरतायाः परं समग्र-आर्थिक-वृद्धिं वर्धयितुं भवति |.
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
अल्जीरिया उत्तराफ्रिकादेशे स्थितः देशः अस्ति, विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति, यः तैलस्य, गैसस्य च निर्यातस्य उपरि बहुधा अवलम्बते । अन्तर्राष्ट्रीयव्यापारस्य सुविधायै निर्यातितानां उत्पादानाम् गुणवत्तां सुनिश्चित्य अल्जीरियादेशे निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । अल्जीरिया-सर्वकारेण निर्यातकानां कृते स्व-उत्पादानाम् अनुरूपता-प्रमाणपत्रं (CoC) प्राप्तुं आवश्यकम् अस्ति । एतत् प्रमाणपत्रं सुनिश्चितं करोति यत् मालः अल्जीरियादेशस्य आयाताधिकारिभिः अपेक्षितान् आवश्यकमानकान्, विनिर्देशान्, नियमान् च पूरयति । CoC अल्जीरिया-अधिकारिभिः अधिकृतैः मान्यताप्राप्तैः निरीक्षणकम्पनीभिः अथवा प्रमाणीकरणसंस्थाभिः निर्गतं भवति । CoC प्राप्तुं निर्यातकानां कृते उत्पादविनिर्देशाः, मान्यताप्राप्तप्रयोगशालाभ्यः परीक्षणप्रतिवेदनानि, अन्ये अनुपालनदस्तावेजाः इत्यादीनि प्रासंगिकदस्तावेजानि प्रदातव्यानि। ततः निरीक्षणकम्पनी अथवा प्रमाणीकरणसंस्था मूल्याङ्कनं करिष्यति यत् मालः अल्जीरियादेशस्य मानकानां अनुरूपः अस्ति वा इति सत्यापयिष्यति। यदि सर्वाणि आवश्यकतानि पूर्यन्ते तर्हि ते CoC निर्गमिष्यन्ति। सीओसी विद्युत् उपकरणानि, वस्त्राणि, खाद्यपदार्थानि, रसायनानि, यन्त्राणि, उपकरणानि च समाविष्टानि विविधानि उत्पादवर्गाणि समाविष्टानि सन्ति । एतत् दर्शयति यत् एते मालाः सुरक्षामानकानां गुणवत्तानियन्त्रणस्य च दृष्ट्या प्रयोज्यतांत्रिकविनियमानाम् अनुपालनं कुर्वन्ति । CoC इव निर्यातप्रमाणपत्रं भवति चेत् न केवलं अल्जीरिया-बन्दरगाहेषु सुचारुरूपेण सीमाशुल्क-निकासी सुनिश्चिता भवति अपितु आयातितवस्तूनाम् उपभोक्तृविश्वासः अपि वर्धते एतत् सूचयति यत् अल्जीरिया-अधिकारिभिः स्थापितानां गुणवत्तामानकानां पूर्तये उत्पादानाम् कठोरमूल्यांकनं कृतम् अस्ति । आयातप्रक्रियासु व्यवधानं वा विलम्बं वा परिहरितुं अल्जीरियादेशस्य विपण्यं लक्ष्यं कृत्वा निर्यातकानां कृते निर्यातप्रमाणीकरणसम्बद्धेन अस्य नियामकरूपरेखायाः परिचयः महत्त्वपूर्णः अस्ति। स्थानीयविशेषज्ञैः अथवा व्यापारसहायतासंस्थाभिः सह परामर्शः प्रत्येकस्य उत्पादवर्गस्य विशिष्टापेक्षाणां विषये अधिकं मार्गदर्शनं दातुं शक्नोति। निष्कर्षतः, अनुरूपताप्रमाणपत्रं प्राप्तुं अल्जीरियादेशं प्रति मालस्य निर्यातार्थं महत्त्वपूर्णा आवश्यकता अस्ति यत् स्थानीयविनियमानाम् अनुपालनं सुनिश्चितं करोति तथा च अस्मिन् उत्तराफ्रिकाराष्ट्रस्य अन्तः विपण्यप्रवेशस्य अवसरेषु सुधारं करोति।
अनुशंसित रसद
उत्तर-आफ्रिकादेशे स्थितः अल्जीरिया-देशः विविध-अर्थव्यवस्थायुक्तः देशः अस्ति, तत्र रसद-उद्योगाय विविधाः अवसराः प्राप्यन्ते । अत्र अल्जीरियादेशे व्यापारं कर्तुं केचन रसदस्य अनुशंसाः सन्ति: 1. मुख्यबन्दरगाहाः : देशे अनेके महत्त्वपूर्णाः बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य द्वाररूपेण कार्यं कुर्वन्ति । राजधानीनगरे स्थितं अल्जीयर्-नगरस्य बन्दरगाहं अल्जीरियादेशस्य बृहत्तमं व्यस्ततमं च बन्दरगाहम् अस्ति । अन्येषु महत्त्वपूर्णेषु बन्दरगाहेषु ओरान्, स्किक्डा, अन्नाबा च सन्ति । 2. वायुमालवाहनम् : मालस्य वा संवेदनशीलमालस्य वा द्रुततरपरिवहनार्थं हवाईमालवाहनम् उत्तमः विकल्पः अस्ति । अल्जीयर्-नगरस्य हौआरी बौमेडिएन्-विमानस्थानकं प्राथमिकं अन्तर्राष्ट्रीयविमानस्थानकं अस्ति यत् यात्रिकाणां मालवाहकविमानयानानां च संचालनं करोति । अत्र आधुनिकसुविधाः सन्ति, बृहत् मालवाहकविमानानाम् स्थापनं कर्तुं शक्यते । 3. मार्गमूलसंरचना : अल्जीरियादेशे देशस्य प्रमुखनगराणि औद्योगिकक्षेत्राणि च सम्बद्धं विस्तृतं मार्गजालम् अस्ति । पूर्वपश्चिमराजमार्गः अल्जीरियादेशस्य पूर्वपश्चिमप्रदेशयोः कुशलतापूर्वकं सम्बद्धः महत्त्वपूर्णः मार्गः अस्ति । 4. रेलजालम् : रेलव्यवस्था अल्जीरियादेशस्य सीमान्तर्गतं मालस्य परिवहनं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति तथा च अन्तर्राष्ट्रीयरेलजालद्वारा ट्यूनीशिया, मोरक्को इत्यादिभिः समीपस्थदेशैः सह सम्पर्कं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। 5. गोदामसुविधाः : कुशल-आपूर्ति-शृङ्खला-प्रबन्धनस्य समर्थनार्थं सम्पूर्णे अल्जीरिया-देशे अनेकाः गोदाम-सुविधाः उपलभ्यन्ते यत्र व्यवसायाः वितरणात् निर्यातात् वा पूर्वं स्व-उत्पादानाम् संग्रहणं कर्तुं शक्नुवन्ति 6. सीमाशुल्कनिष्कासनम् : अल्जीरियादेशात्/तः मालस्य आयातस्य निर्यातस्य वा पूर्वं, बन्दरगाहेषु/विमानस्थानकेषु/सीमापारेषु इत्यादिषु दस्तावेजीकरणस्य आवश्यकताभिः, शुल्कैः, शुल्कैः, सीमाशुल्कनिष्कासनप्रक्रियाभिः इत्यादिभिः सह सम्बद्धानां सीमाशुल्कविनियमानाम् प्रक्रियाणां च विषये अवगतं भवितुं अत्यावश्यकम्। 7.रसदसेवासु विशेषज्ञतां प्राप्ता कम्पनी - रसदक्षेत्रस्य अन्तः वायुमालवाहनप्रवाहप्रसारणं & समेकनसेवाः सहितं व्यापकसेवाः प्रदातुं अनेकाः कम्पनयः संचालिताः सन्ति समुद्र/समुद्रस्य मालवाहनस्य अग्रेषणम्; सीमाशुल्कदलाली; गोदाम/भण्डारण; वितरण एवं परिवहन प्रबन्धन; द्वारे द्वारे वितरण समाधान आदि। 8.रसदप्रवृत्तयः – वैश्विकरूपेण रसदप्रथानां आकारं दत्तवन्तः विकसितप्रवृत्तिभिः सह अद्यतनं भवितुं महत्त्वपूर्णं यथा बृहत् आँकडा विश्लेषणं, अन्तर्जालस्य वस्तुनः (IoT), तथा च ब्लॉकचेन् इत्यादिभिः उदयमानैः प्रौद्योगिकीभिः प्रस्तावितानां नूतनानां अवसरानां ग्रहणं करणीयम् ये उद्योगे उन्नतिं चालयन्ति। समग्रतया अल्जीरियादेशः स्वस्य सामरिकभौगोलिकस्थानस्य, प्रमुखबन्दरगाहस्य, विकसितस्य आधारभूतसंरचनायाः, वर्धमानस्य अर्थव्यवस्थायाः च कारणेन रसदव्यापाराणां कृते महत्त्वपूर्णां सम्भावनां प्रस्तुतं करोति तथापि, अद्वितीयचुनौत्यं नेविगेट् कर्तुं देशस्य रसद-अवकाशानां प्रभावीरूपेण उपयोगं कर्तुं च समुचितं विपण्यसंशोधनं कर्तुं तथा च स्थानीयसाझेदारैः अथवा रसदप्रदातृभिः सह सहकार्यं कर्तुं अत्यावश्यकम्।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

उत्तराफ्रिकादेशस्य अल्जीरियादेशः देशे स्वस्य व्याप्तिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते विविधानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि व्यापारप्रदर्शनानि च प्रदाति वर्धमान-अर्थव्यवस्थायाः विविध-उद्योगैः च अल्जीरिया-देशः अन्तर्राष्ट्रीयक्रेतृणां कृते असंख्यानि अवसरान् प्रस्तुतं करोति । 1. अन्तर्राष्ट्रीयक्रयणमार्गाः : १. - ऑनलाइन-मञ्चाः : अल्जीरिया-देशस्य कम्पनयः स्वस्य क्रयण-आवश्यकतानां कृते बहुधा ऑनलाइन-मञ्चानां उपयोगं कुर्वन्ति । Pages Jaunes (Yellow Pages), Alibaba.com, TradeKey इत्यादीनां वेबसाइट्-स्थानानां कृते विभिन्नेषु उद्योगेषु अल्जीरियादेशे आपूर्तिकर्तानां विस्तृतश्रेणीं प्राप्तुं शक्यते । - सरकारीनिविदाः : अल्जीरियासर्वकारः नियमितरूपेण विभिन्नपरियोजनानां निविदां विमोचयति, येन अन्तर्राष्ट्रीयकम्पनीनां कृते सार्वजनिकक्रयणप्रक्रियासु भागं ग्रहीतुं अवसरः प्राप्यते। - वितरकत्वम् : स्थानीयवितरकैः सह साझेदारी कृत्वा अल्जीरिया-बाजारे प्रवेशस्य महती सुविधा भवितुम् अर्हति यतः तेषां पूर्वमेव संजालं ग्राहकसम्बन्धं च स्थापितं अस्ति 2. व्यापारप्रदर्शनानि प्रदर्शनानि च : १. - अल्जीयर्सस्य अन्तर्राष्ट्रीयमेला (FIA): FIA अल्जीयर्सदेशे आयोजितेषु बृहत्तमेषु वार्षिकव्यापारप्रदर्शनेषु अन्यतमम् अस्ति । अस्मिन् निर्माणं, कृषिः, निर्माणं, प्रौद्योगिकी इत्यादीनां विविधक्षेत्राणां प्रतिभागिनः आकर्षयन्ति । - Batimatec Expo: एषा प्रदर्शनी निर्माण-उद्योगे केन्द्रीभूता अस्ति तथा च भवनसामग्री, आधारभूतसंरचनाविकासः, वास्तुकलानिर्माणम् इत्यादिभिः सह सम्बद्धानि नवीनतमाः उत्पादाः, उपकरणानि, प्रौद्योगिकी च प्रदर्शयन्ति। - सियाम कृषिप्रदर्शनम् : यतो हि अल्जीरियादेशस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति, अतः सियाम कृषिप्रदर्शनं कृषिप्रथानां सम्बद्धानां अत्याधुनिकयन्त्राणां उपकरणानां च प्रदर्शनार्थं मञ्चं प्रदाति। - Entreprises et Métiers Expo (EMEX): EMEX एकः वार्षिकः मेला अस्ति यः विभिन्नक्षेत्रेभ्यः राष्ट्रिय-अन्तर्राष्ट्रीय-प्रदर्शकान् एकत्र आनयति । बहुषु उद्योगेषु सम्भाव्यसाझेदारैः ग्राहकैः वा सह संजालस्य अवसररूपेण कार्यं करोति । एताः प्रदर्शनयः विशिष्ट-उद्योगानाम् अन्तः प्रमुख-क्रीडकैः सह संजालस्य अवसरान् प्रददति, तथैव नवीनतम-विपण्य-प्रवृत्तिषु अन्वेषणं अपि प्रदाति उपरि उल्लिखितानां एतेषां चैनलानां प्रदर्शनीनां च अतिरिक्तं : १. 3. नेटवर्किंग इवेण्ट्स् & B2B मीटिंग्स्: वाणिज्यसङ्घैः अथवा उद्योगसङ्घैः आयोजितेषु व्यावसायिकसंजालकार्यक्रमेषु भागं गृहीत्वा अल्जीरियादेशस्य कम्पनीभिः सम्भाव्यक्रेतृभिः सह बहुमूल्यं सम्पर्कं स्थापयितुं साहाय्यं कर्तुं शक्यते। 4. ई-वाणिज्यम् : अल्जीरियादेशे ई-वाणिज्यस्य वर्धमानस्य स्वीकरणेन सह ऑनलाइन-उपस्थितिं स्थापयितुं वा विद्यमान-ई-वाणिज्य-मञ्चैः सह साझेदारी कृत्वा ग्राहकानाम् दृश्यतां सुलभतां च महत्त्वपूर्णतया वर्धयितुं शक्यते। 5. स्थानीय एजेण्ट् : स्थानीय एजेण्ट् अथवा सल्लाहकाराः संलग्नाः येषां बाजारस्य व्यापकं ज्ञानं भवति, अल्जीरियादेशे क्रयणमार्गाणां, सांस्कृतिकमान्यतानां, व्यावसायिकप्रथानां च विषये बहुमूल्यं मार्गदर्शनं दातुं शक्नोति। अन्तर्राष्ट्रीयक्रेतृणां कृते सम्यक् शोधं कर्तुं, स्थानीयविनियमानाम् अवगमनं, विश्वसनीयसाझेदारैः/एजेण्टैः सह सम्बन्धं निर्मातुं, अल्जीरिया-बाजारस्य विशिष्टापेक्षानुसारं स्वरणनीतयः अनुकूलितुं च अत्यावश्यकम्।
अल्जीरियादेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि विश्वव्यापीरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र अल्जीरियादेशे केचन लोकप्रियाः अन्वेषणयन्त्राणि तेषां स्वस्वजालस्थलानि च सन्ति । 1. गूगल (www.google.dz): वैश्विकरूपेण गूगलस्य सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च अल्जीरियादेशे अपि तस्य प्रबलम् अस्ति। उपयोक्तारः गूगलद्वारा सूचनां, वार्ता, चित्राणि, भिडियो, मानचित्रं, अन्यविविधसेवाः च सहजतया प्राप्तुं शक्नुवन्ति । 2. याहू (www.yahoo.com): याहू अन्यत् व्यापकरूपेण प्रसिद्धं अन्वेषणयन्त्रम् अस्ति यत् जाल-आधारितं ईमेल, समाचार-सङ्ग्रहः, वित्त-सूचना, क्रीडा-अद्यतनं, इत्यादीनि सेवानां श्रेणीं प्रदाति 3. Bing (www.bing.com): Bing इति माइक्रोसॉफ्ट-सञ्चालितं अन्वेषणयन्त्रं यत् चित्रसन्धानम् इत्यादीनां विशेषतानां सह जालसन्धानक्षमताम् अपि च एकीकृतानुवादकः च प्रदाति 4. Yandex (www.yandex.ru): Yandex एकः रूसी बहुराष्ट्रीयनिगमः अस्ति यः रूसस्य कृते अद्वितीयं अन्तर्जालसन्धानक्षमता सहितं अन्वेषणसम्बद्धसेवाः प्रदाति यत्र रूसदेशस्य स्थानीयसामग्री परिणामपृष्ठेषु अधिकप्रमुखतया दृश्यते। 5. Echorouk Search (search.echoroukonline.com): Echorouk Search एकः अल्जीरिया-देशस्य ऑनलाइन-मञ्चः अस्ति यत्र उपयोक्तारः Echorouk Online-पत्रिकायाः ​​प्रकाशितानां अल्जीरिया-देशस्य समाचार-लेखानां सन्दर्भे अन्वेषणं कर्तुं शक्नुवन्ति 6. Dzair News Search (search.dzairnews.net/eng/): Dzair News Search उपयोक्तृभ्यः अल्जीरियादेशे घटमानानां राष्ट्रियघटनानां वा अल्जीरियासम्बद्धानां अन्तर्राष्ट्रीयघटनानां वा Dzair News मीडियाद्वारा प्रकाशितानां प्रासंगिकसमाचारलेखानां अन्वेषणस्य अनुमतिं ददाति। इदं महत्त्वपूर्णं यत् यद्यपि एतानि अन्वेषणयन्त्राणि सामान्य-अन्तर्जाल-अन्वेषणाय वैश्विक-सूचना-प्राप्त्यर्थं च अल्जीरिया-देशे लोकप्रियाः सन्ति; यदा देशस्य कृते विशिष्टस्थानीयसामग्री अथवा क्षेत्रीयसमाचारसंसाधनानाम् अन्वेषणस्य विषयः आगच्छति तदा विशेषतया एतासां आवश्यकतानां पूर्तिं कुर्वन्तः मञ्चाः प्राधान्यं प्राप्नुवन्ति यथा उपरि उल्लिखितं Echorouk Search तथा Dzair News Search च।

प्रमुख पीता पृष्ठ

अल्जीरियादेशे व्यवसायानां सेवानां च मुख्यनिर्देशिका पीतपृष्ठानि सन्ति । अत्र विभिन्नानां उद्योगानां, कम्पनीनां, संस्थानां, सर्वकारीयसंस्थानां च विषये सूचनाः प्राप्यन्ते । अत्र अल्जीरियादेशस्य केचन प्राथमिकपीतपृष्ठानि तेषां जालपुटैः सह सन्ति । 1. पीतपृष्ठानि अल्जीरिया : एषा एकः ऑनलाइन निर्देशिका अस्ति या अल्जीरियादेशस्य विभिन्नक्षेत्रेषु व्यवसायानां विषये व्यापकसूचनाः प्रदाति। तेषां जालपुटं www.yellowpagesalg.com इत्यत्र प्राप्तुं शक्नुवन्ति। 2. Annuaire Algérie: Annuaire Algérie अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत् अल्जीरियादेशे संचालितव्यापाराणां विस्तृतसरणीं कवरयति। तेषां सूचीः www.Annuaire-dz.com इत्यत्र द्रष्टुं शक्नुवन्ति। 3. PagesJaunes Algerie: PagesJaunes Algerie अल्जीरियादेशस्य Yellow Pages इत्यस्य स्थानीयसंस्करणम् अस्ति, यत् देशे उपलब्धानां व्यवसायानां सेवानां च विषये सम्पर्कविवरणं अन्यं प्रासंगिकं च सूचनां प्रदाति। तेषां जालपुटं www.pj-dz.com इत्यत्र द्रष्टुं शक्यते । 4. 118 218 Algérie: एषा निर्देशिका न केवलं व्यावसायिकसूचीं दर्शयति अपितु अल्जीरियादेशे दूरभाषसङ्ख्यापरिप्रेक्षणम् इत्यादीनि अतिरिक्तसेवाः अपि प्रदाति। तेषां सूचीं प्राप्तुं जालपुटं www.algerie-annuaire.dz इति अस्ति । कृपया ज्ञातव्यं यत् एतेषां निर्देशिकानां उपलब्धता सटीकता च कदाचित् भिन्ना भवितुम् अर्हति, अतः केवलं एकस्मिन् विशिष्टसूचीमञ्चे अवलम्बितुं पूर्वं बहुस्रोताभ्यां सूचनां पार-सन्दर्भं कर्तुं सल्लाहः भविष्यति

प्रमुख वाणिज्य मञ्च

अल्जीरियादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अधः तेषां जालपुटैः सह केचन लोकप्रियाः सन्ति: 1. जुमिया अल्जीरिया - अल्जीरियादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणात् किराणां यावत् उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति वेबसाइट् : www.jumia.dz 2. Ouedkniss - यद्यपि केवलं ई-वाणिज्य-मञ्चः नास्ति तथापि Ouedkniss अल्जीरियादेशस्य लोकप्रियः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः व्यवसायश्च इलेक्ट्रॉनिक्स, वाहनम्, अचल-सम्पत्त्याः, इत्यादीनि विविधानि उत्पादानि क्रीतुम् विक्रेतुं च शक्नुवन्ति जालपुटम् : www.ouedkniss.com 3. Sahel.com - अयं मञ्चः मुख्यतया अल्जीरियादेशे सौन्दर्यप्रसाधनसामग्री, इत्रं, सौन्दर्यसामग्री, स्वास्थ्यपूरकं च ऑनलाइनविक्रयणं प्रति केन्द्रितः अस्ति। ग्राहकानाम् कृते स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-विविधतां प्रददाति । जालपुटम् : www.sahel.com 4. MyTek - इलेक्ट्रॉनिक्स तथा गैजेट् यथा मोबाईलफोन, लैपटॉप कम्प्यूटर एक्सेसरीज इत्यादिषु विशेषज्ञतां प्राप्य MyTek अल्जीरियादेशे गुणवत्तापूर्णग्राहकसेवायाः सह प्रतिस्पर्धात्मकमूल्यानि प्रदातुं प्रसिद्धः अस्ति। जालपुटम् : www.mytek.dz 5.Cherchell Market- इदम् अन्यत् उल्लेखनीयं ई-वाणिज्य-मञ्चम् अस्ति यत् फैशन-वस्तूनि यथा वस्त्र-जूता-बैग-प्रसाधन-प्रसाधनम् इत्यादीनि, गृह-उपकरणं,कार-फर्निचरम् इत्यादीनि विविधानि उत्पाद-वर्गाणि पूरयति। वेबसाइट्:www.cherchellmarket.com. एतानि कतिचन उदाहरणानि एव; there may be other smaller or niche-specific e-commerce platforms available as well in Algeria.उपरि उल्लिखितानि वेबसाइट्-स्थानानि भवन्तं प्रत्येकस्य मञ्चस्य प्रस्तावानां विषये अधिका सूचनां प्रदास्यन्ति तथा च तेषां ऑनलाइन-शॉपिङ्ग् अनुभवं प्रदास्यन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

अल्जीरियादेशे जनाः सूचनानां संयोजनस्य, साझेदारीस्य च साधनरूपेण सामाजिकमाध्यममञ्चान् आलिंगितवन्तः । अत्र अल्जीरियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक (www.facebook.com) - अल्जीरियादेशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, पोस्ट्, फोटो, विडियो च साझां कर्तुं, मित्रैः परिवारैः च सह सम्बद्धं कर्तुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com) - इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यः अल्जीरिया-देशस्य युवानां मध्ये लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः छायाचित्रं विडियो च अपलोड् कर्तुं, कैप्शनं वा फ़िल्टरं वा योजयितुं, अन्येषां उपयोक्तृणां अनुसरणं कर्तुं, तेषां पोस्ट् इव, प्रवृत्तिसामग्रीणां अन्वेषणं कर्तुं च शक्नुवन्ति । 3. ट्विटर (www.twitter.com) - ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। अल्जीरियादेशे विभिन्नविषयेषु वार्ताप्रसारणस्य, सार्वजनिकचर्चानां च महत्त्वपूर्णसाधनरूपेण कार्यं करोति । 4. लिङ्क्डइन (www.linkedin.com) - लिङ्क्डइन एकः व्यावसायिकः संजालमञ्चः अस्ति यस्य उपयोगः मुख्यतया अल्जीरियादेशस्य व्यावसायिकपरिधिषु कार्यावसरं वा करियरविकाससम्बन्धं वा इच्छन्तः व्यावसायिकाः कुर्वन्ति। 5. स्नैपचैट् (www.snapchat.com) - स्नैपचैट् इति बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः अल्जीरिया-देशस्य किशोर-युवानां च मध्ये व्यापकरूपेण लोकप्रियः अस्ति यत् तेषां कृते फोटो, लघु-वीडियो-सहितं फ़िल्टर-सहितं वा प्रभावं वा साझां करोति यत् दृष्टस्य अनन्तरं अन्तर्धानं भवति 6. टिकटोक् (www.tiktok.com) - टिकटोक् अल्जीरियादेशवासिनां कृते स्वप्रतिभां प्रदर्शयितुं एकं रचनात्मकं आउटलेट् प्रदाति यत् ते म्यूजिकक्लिप्स् अथवा साउंडबाइट्स् इत्यत्र सेट् कृतानां लघुरूपस्य विडियोद्वारा अस्मिन् वायरल-वीडियो-साझेदारी-एप्-मध्ये अन्यैः उपयोक्तृभिः सह साझां कुर्वन्ति। 7. व्हाट्सएप्प (web.whatsapp.com) - यद्यपि केवलं सामाजिकमाध्यममञ्चरूपेण न मन्यते; अल्जीरियादेशे व्हाट्सएप् इत्यस्य व्यापकसुलभतायाः सुविधाजनकसञ्चारविशेषतानां च कारणेन अत्यन्तं प्रचलितः अस्ति यत् व्यक्तिनां वा समूहानां वा मध्ये अनौपचारिकसम्बन्धं पोषयति 8. टेलिग्राम (telegram.org/) – टेलिग्रामः अन्यः सन्देशप्रसारण-अनुप्रयोगः अस्ति यः निजी-चैट्-सक्षमीकरणस्य सुरक्षित-एन्क्रिप्टेड्-सन्देश-सेवायाः कारणतः अल्जीरिया-देशस्य जनानां मध्ये लोकप्रियतां प्राप्नोति तथा च समाचार-प्रसार-समूह-आदि-सहित-विविध-रुचि-अन्तर्क्रियाणां कृते सार्वजनिक-चैनेल्-निर्माणं करोति ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियता कालान्तरे परिवर्तयितुं शक्नोति, तेषां प्राधान्यानां रुचिनां च आधारेण व्यक्तितः व्यक्तिं प्रति भिन्नं भवितुम् अर्हति । तदतिरिक्तं, अन्ये स्थानीयकृताः मञ्चाः वा मञ्चाः वा भवितुम् अर्हन्ति, ये अल्जीरियादेशस्य उपयोक्तृसमुदायस्य विशिष्टाः सन्ति, येषां आविष्कारं भवान् स्थानीयनिवासिनां सह संलग्नः भूत्वा अथवा अल्जीरियादेशस्य वेबसाइट्-माध्यमानां अन्वेषणेन वा कर्तुं शक्नोति

प्रमुख उद्योग संघ

उत्तराफ्रिकादेशे स्थितः देशः अल्जीरियादेशः विविध-उद्योगैः प्रसिद्धः अस्ति । अत्र अल्जीरियादेशस्य केचन मुख्याः उद्योगसङ्घाः सन्ति । 1. अल्जीरियाव्यापारनेतृमञ्चः (FCE) - FCE अल्जीरियादेशे निजीक्षेत्रस्य प्रतिनिधित्वं करोति, यत्र उद्यमशीलतां, रोजगारसृजनं, आर्थिकविकासं च प्रवर्धयितुं केन्द्रितं भवति। तेषां जालपुटम् अस्ति : https://www.fce.dz/ . 2. अल्जीरिया-श्रमिकाणां सामान्यसङ्घः (UGTA) - UGTA एकः श्रमिकसङ्घः अस्ति यः अल्जीरियादेशस्य विभिन्नेषु उद्योगेषु श्रमिकाणां प्रतिनिधित्वं करोति । ते श्रमिकानाम् अधिकारानां, कार्यस्य स्थितिसुधारस्य च वकालतम् कुर्वन्ति । तेषां जालपुटे अधिकाधिकं सूचनां प्राप्नुवन्ति: http://www.ugta.dz/ 3. अल्जीरिया-वाणिज्य-उद्योगसङ्घस्य संघः (FACCI) - FACCI व्यावसायिकक्रियाकलापानाम् समर्थनं करोति तथा च सम्पूर्णे अल्जीरिया-देशे वाणिज्यसङ्घस्य हितस्य प्रतिनिधित्वं करोति। तेषां उद्देश्यं आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च व्यापारसम्बन्धानां विकासः भवति । जालपुटम् : https://facci.dz/ 4. उद्योगपतिनां नियोक्तृणां च संघः (CGEA) - एषः संघः वकालतस्य, संजालस्य, विभिन्नक्षेत्रेषु संचालितव्यापाराणां समर्थनं च अल्जीरियादेशे औद्योगिकविकासस्य प्रवर्धनं कर्तुं केन्द्रितः अस्ति जालपुटम् : https://cgea.net/ 5. भवनशिल्पीनां राष्ट्रियसङ्घः (FNTPB) - FNTPB निर्माणसम्बद्धव्यापारेषु यथा काष्ठकर्म, चिनाई, प्लम्बिङ्ग इत्यादिषु सम्बद्धानां व्यावसायिकानां प्रतिनिधित्वं करोति, यस्य उद्देश्यं कौशलप्रशिक्षणं वर्धयितुं निर्माणोद्योगस्य अन्तः मानकानां प्रवर्धनं च भवति। जालपुटम् : http://www.fntp-algerie.org/ 6.Algerian Manufacturers Association(AMA)-एएमए निर्मातानां हितानाम् प्रतिनिधित्वेन विनिर्माणक्रियाकलापानाम् पोषणं कर्तुं उद्दिश्यते,इदं औद्योगिकवृद्धिं समर्थयन्तः नीतयः वकालतुं अपि चिन्तयति। जालपुटम्:http://ama-algerie.org/ एते संघाः संजालस्य, ज्ञानसाझेदारी, नीतिवकालतस्य ,हितधारकाणां मध्ये सहकार्यस्य पोषणस्य च मञ्चं प्रदातुं स्वस्व-उद्योगानाम् समर्थने महत्त्वपूर्णां भूमिकां निर्वहन्ति |

व्यापारिकव्यापारजालस्थलानि

अल्जीरियादेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति येषु देशस्य व्यापारवातावरणस्य, व्यापारस्य अवसरानां, निवेशस्य सम्भावनायाः च सूचनाः प्राप्यन्ते । अत्र केचन उल्लेखनीयाः सन्ति- १. 1. अल्जीरियायाः वाणिज्य-उद्योगसङ्घः (CACI) - CACI इत्यस्य आधिकारिकजालस्थले अल्जीरियादेशस्य आर्थिकक्षेत्रेषु, निवेशकायदानेषु, व्यापारविनियमानाम्, निर्यातस्य अवसरानां, व्यावसायिकनिर्देशिकायाः, घटनानां च विषये व्यापकसूचनाः प्रदत्ताः सन्ति जालपुटम् : http://www.caci.dz/ 2. अल्जीरियादेशस्य वाणिज्यमन्त्रालयः - अयं सर्वकारीयजालस्थलः अल्जीरियादेशस्य विदेशव्यापारनीतिविनियमानाम् अद्यतनसूचनाः प्रदाति । अस्मिन् आयातकानां/निर्यातकानां कृते संसाधनाः यथा सीमाशुल्कप्रक्रियाः, उत्पादमानकानां आवश्यकताः, विपण्यअध्ययनं, अन्तर्राष्ट्रीयघटनानि च सन्ति । जालपुटम् : https://www.commerce.gov.dz/ 3. अल्जीरियादेशस्य विदेशव्यापारस्य संवर्धनस्य एजेन्सी (ALGEX) - ALGEX अल्जीरियानिर्यातकानां विदेशीयक्रेतृणां च मध्ये व्यावसायिकमेलनस्य सुविधां दत्त्वा निर्यातं वर्धयितुं केन्द्रीक्रियते। वेबसाइट् इत्यत्र क्षेत्रविशिष्टनिर्यातमार्गदर्शिकाः, व्यावसायिकसहकार्यार्थं अन्तर्राष्ट्रीयप्रदर्शनानां/साझेदारी/श्रेणीनां विषये समाचार-अद्यतनं च दृश्यते । जालपुटम् : https://www.algex.dz/en 4. निवेशविकासस्य राष्ट्रिय एजेन्सी (ANDI) - ANDI इत्यस्य उद्देश्यं देशस्य विभिन्नक्षेत्रेषु यथा उद्योगः सेवाश्च निवेशस्य अवसरानां विषये सूचनां प्रदातुं अल्जीरियादेशे प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं वर्तते। साइट् परियोजनाप्रारम्भप्रक्रियाणां विषये मार्गदर्शनदस्तावेजैः सह विस्तृतक्षेत्रप्रोफाइलं प्रदाति। जालपुटम् : http://andi.dz/index.html 5. निर्यातप्रवर्धनकेन्द्र (CEPEX-Algeria) - अयं पोर्टलः निर्देशिकाभिः/सङ्गठनप्रतिवेदनैः/ब्रोशरैः/ प्रदत्तासु अन्तर्राष्ट्रीयमेलासु/प्रदर्शनेषु/क्रयणमिशनेषु/सेवासु सहभागितायाः माध्यमेन अल्जीरियातः अन्यदेशेषु उत्पादानाम् निर्यातं कर्तुं वा विदेशेषु स्वस्य उपस्थितिविस्तारार्थं वा रुचिं विद्यमानानाम् व्यवसायानां सहायतां करोति समाचारपत्र/प्रकाशन/आदि। वेबसाइटः https://www.cpex-dz.com/daily_qute_en-capital-Trading.php#4 एतानि वेबसाइट्-स्थानानि अल्जीरिया-देशस्य अन्तः आर्थिक-व्यापार-सम्बद्धानां अवसरानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यक्तिनां वा कम्पनीनां वा कृते बहुमूल्य-संसाधनरूपेण कार्यं कुर्वन्ति । ते देशे व्यावसायिकसाझेदारी, निवेशनिर्णयः, निर्यात/आयातप्रक्रिया वा सुलभं कर्तुं आवश्यकसूचनाः प्रयच्छन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अल्जीरियादेशस्य कृते अनेकानि व्यापारदत्तांशजाँचजालस्थलानि उपलभ्यन्ते, येषु देशस्य आयातनिर्यातक्रियाकलापस्य विषये सूचनाः प्राप्यन्ते । तेषु केचन अत्र सन्ति- १. 1. अल्जीरिया व्यापार पोर्टल् : १. जालस्थलम् : https://www.algeriatradeportal.gov.dz/ एतत् आधिकारिकं पोर्टल् आयातनिर्यातदत्तांशं सहितं व्यापकव्यापारसांख्यिकीम्, तथैव अल्जीरियादेशे शुल्कानां, नियमानाम्, निवेशस्य अवसरानां च सूचनां प्रदाति 2. अल्जीरिया सीमाशुल्क (Direction Générale des Douanes Algériennes): जालपुटम् : http://www.douane.gov.dz/ अल्जीरियादेशस्य सीमाशुल्कजालस्थले सीमाशुल्कप्रक्रियाः, शुल्काः, नियमाः, व्यापारसांख्यिकी इत्यादीनां व्यापारसम्बद्धसूचनानाम् अभिगमनं प्रदाति । 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् - बाजारविश्लेषणसाधनम् (ITC MAT): जालपुटम् : https://mat.trade.org ITC MAT इति विपण्यविश्लेषणसाधनं प्रदाति येन उपयोक्तारः विश्वव्यापीरूपेण विभिन्नदेशानां व्यापारसांख्यिकीयं प्राप्तुं शक्नुवन्ति । उपयोक्तारः उपलब्धविकल्पेभ्यः देशं चयनं कृत्वा अल्जीरियादेशस्य आयातनिर्यातसम्बद्धविशिष्टदत्तांशं ज्ञातुं शक्नुवन्ति । 4. व्यापार अर्थशास्त्रम् : १. जालपुटम् : https://tradingeconomics.com/ व्यापार अर्थशास्त्रं वैश्विकरूपेण विभिन्नदेशानां आर्थिकसूचकाः ऐतिहासिकव्यापारदत्तांशं च प्रदाति । अल्जीरिया-सम्बद्धानि विशिष्टानि व्यापारविवरणानि तेषां अन्वेषणकार्यस्य उपयोगेन अन्वेष्टुं शक्नुवन्ति । 5. वैश्विकव्यापार.नेट् : १. जालपुटम् : https://www.globaltrade.net GlobalTrade.net एकः अन्तर्राष्ट्रीयव्यापारमञ्चः अस्ति यः बाजारसंशोधनस्य, आपूर्तिकर्तादत्तांशकोशस्य, व्यावसायिकसेवानिर्देशिका इत्यादिषु संसाधनं प्रदाति, यत्र अल्जीरियादेशस्य व्यापारसम्पर्कस्य उद्योगक्षेत्रस्य च प्रासंगिकसूचनाः सन्ति एताः वेबसाइट् अन्येषां मध्ये निर्यातस्य, आयातस्य, सीमाशुल्कप्रक्रियाणां, नियमानाञ्च सटीकदत्तांशं प्रदातुं अल्जीरियादेशस्य अन्तर्राष्ट्रीयव्यापारक्रियाकलापस्य बहुमूल्यं अन्वेषणं प्रददति।

B2b मञ्चाः

अल्जीरियादेशे अनेके B2B-मञ्चाः उपलभ्यन्ते ये विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्ति । एते मञ्चाः व्यवसायान् सम्बद्धतां, सहकार्यं, व्यापारक्रियाकलापं च कर्तुं समर्थयन्ति । अत्र अल्जीरियादेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. अल्जेक्सः - विदेशव्यापारसञ्चालनस्य सुविधायै अल्जीरियादेशस्य व्यापारमन्त्रालयेन विकसितः आधिकारिकः मञ्चः अस्ति । ALGEX इत्यस्य जालपुटं http://www.madeinalgeria.com इति अस्ति । 2. SoloStocks अल्जीरिया: एषः मञ्चः औद्योगिक-उत्पादानाम् उपकरणानां च विपण्यस्थानं प्रदाति, विभिन्नक्षेत्रेषु आपूर्तिकर्तान् क्रेतान् च संयोजयति। https://www.solostocks.dz इत्यत्र अधिकाधिकं सूचनां प्राप्नुवन्तु। 3. Tradekey: Tradekey कृषि, वस्त्र, निर्माण इत्यादीनां विविध-उद्योगानाम् अल्जीरिया-निर्मातृणां, आपूर्तिकर्तानां, निर्यातकानां, आयातकानां च विस्तृतं आँकडाधारं प्रदाति जालपुटम् : https://algeria.tradekey.com । 4. आफ्रिका-साथी-पूलः (APP): एपीपी आफ्रिका-देशस्य अन्तः विभिन्नदेशेभ्यः व्यावसायिकान् संयोजयति यत्र विदेशीयकम्पनीभिः सह साझेदारीम् इच्छन्तः अल्जीरिया-देशस्य व्यवसायान् द्रष्टुं शक्नुवन्ति। https://africanpartnerpool.com इत्यत्र अधिकाधिकं सूचनां प्राप्नुवन्तु। 5. DzirTender: DzirTender एकं इलेक्ट्रॉनिकमञ्चं प्रदातुं अल्जीरियादेशे सार्वजनिकक्रयणे केन्द्रीक्रियते यत्र सरकारीनिविदाः अनुबन्धाः च प्रकाश्यन्ते। स्थानीयव्यापाराणां बोलीप्रक्रियासु सुविधां करोति । तेषां जालपुटं http://dzirtender.gov.dz/ इत्यत्र पश्यन्तु। 6.आपूर्तिकर्ता कालासूची (SBL): SBL एकः वैश्विकः B2B मञ्चः अस्ति यस्य उद्देश्यं विश्वव्यापीरूपेण बेईमानानाम् आपूर्तिकर्तानां उजागरं कृत्वा धोखाधड़ीं निवारयितुं वर्तते।मुख्यतया चीनीय आयातानां कृते डिजाइनं कृतम् अस्ति परन्तु कालासूचीकृतानां अल्जीरियादेशस्य आपूर्तिकर्तानां सूचीकरणं सहितं वैश्विकरूपेण सुलभम्।https://www.supplierblacklist इत्यत्र तेषां साइटं पश्यन्तु .com/archive-देश/अल्जीरिया/. एते B2B मञ्चाः घरेलु-अन्तर्राष्ट्रीय-स्तरयोः व्यावसायिक-जालस्य विस्तारं,संभाव्य-साझेदारैः सह सहकार्यं,नवीन-उत्पादानाम् अथवा सेवानां स्रोतः,तथा च वास्तविक-समय-बाजार-प्रवृत्तिषु प्रवेशं प्राप्तुं इत्यादीन् लाभं प्रदास्यन्ति।एतानि वेबसाइट्-स्थानानि अल्जीरिया-देशे विकासं कर्तुं वा इच्छन्तीनां व्यवसायानां कृते बहुमूल्य-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति स्थानीयवैश्विकविपण्येषु स्वस्य उपस्थितिविस्तारं कुर्वन्ति।
//