More

TogTok

मुख्यविपणयः
right
देश अवलोकन
इटलीदेशः, आधिकारिकतया इटालियनगणराज्यम् इति प्रसिद्धः, दक्षिणयुरोपदेशे स्थितः देशः अस्ति । अस्य आकारः बूट इव अस्ति, फ्रान्स्, स्विट्ज़र्ल्याण्ड्, आस्ट्रिया, स्लोवेनिया इत्यादिभिः देशैः सह सीमाः साझाः सन्ति । इटलीदेशस्य विविधः परिदृश्यः अस्ति यस्मिन् भूमध्यसागरस्य समीपे सुन्दराः तटरेखाः, आल्प्स्-पर्वताः इत्यादयः आश्चर्यजनकाः पर्वतशृङ्खलाः च सन्ति । इटलीदेशस्य समृद्धः इतिहासः प्राचीनकालात् एव अस्ति । इतिहासस्य एकस्याः शक्तिशालिनः सभ्यतायाः रोमनसाम्राज्यस्य गृहम् आसीत् । अद्यत्वे इटलीदेशस्य ऐतिहासिकविरासतां रोमनगरस्य कोलोसियम् इत्यादिषु भव्यस्थलेषु, पोम्पेई-नगरस्य भग्नावशेषेषु च स्पष्टा अस्ति । अस्य देशस्य जनसंख्या प्रायः ६ कोटिजनाः सन्ति इति अनुमानितम् । इटालियनभाषायाः राजभाषा इटालियनभाषा अस्ति, परन्तु अनेकेषु प्रदेशेषु स्वकीयाः उपभाषाः अपि सन्ति । इटालियन्-जनानाम् अधिकांशः रोमन-कैथोलिकः अस्ति, समाजे धर्मस्य महत्त्वपूर्णा भूमिका अस्ति । इटलीदेशः स्वस्य जीवन्तसंस्कृतेः, कला-सङ्गीत-साहित्ययोः योगदानस्य च कृते प्रसिद्धः अस्ति । लियोनार्दो दा विन्ची, माइकेलएन्जेलो इत्यादयः केचन विश्वस्य महान् कलाकाराः अत्रैव जाताः । इटालियनभोजनं स्वादिष्टानि पास्ताव्यञ्जनानि, पिज्जा, जिलेटो (आइसक्रीम), उत्तममद्यं च कृत्वा वैश्विकरूपेण प्रसिद्धम् अस्ति । इटलीदेशस्य अर्थव्यवस्था यूरोपदेशस्य बृहत्तमेषु अस्ति यत्र पर्यटनादिक्षेत्रेषु महत्त्वपूर्णा भूमिका अस्ति । पर्यटकाः रोम इत्यादिषु नगरेषु समुपस्थिताः सन्ति यत्र वैटिकननगरं, फ्लोरेंस् इत्यादीनि प्रसिद्धानि स्थलानि सन्ति यत्र उफिजी-दर्पणालयः सहितं प्रसिद्धाः कलाशालाः सन्ति । इटालियनसमाजः यत्र बहुपीढीगृहाणि सामान्यानि सन्ति तत्र दृढपारिवारिकबन्धनेषु बलं ददाति । उत्सवाः इटालियनजीवनस्य अभिन्नः भागः सन्ति यत्र समुदायाः एकत्र आगत्य वेनिसनगरस्य कार्निवेल् अथवा सिएनानगरस्य पालिओ अश्वदौडः इत्यादीनां आयोजनानां माध्यमेन परम्पराः उत्सवं कुर्वन्ति अन्तिमेषु वर्षेषु इटलीदेशे आर्थिकचुनौत्यस्य सामनां कृतम् अस्ति यथा उच्चबेरोजगारीदरः, सार्वजनिकऋणं च; तथापि विभिन्नसुधारद्वारा आर्थिकवृद्धिं प्रति प्रयत्नाः निरन्तरं प्रचलन्ति। समग्रतया इटलीदेशः स्वस्य समृद्धसांस्कृतिकविरासतां कृते विशिष्टः अस्ति यत्र शताब्दपूर्वस्य कलानिधिः दृश्यमानैः परिदृश्यैः सह मिलित्वा यूरोपस्य लोकप्रियतमपर्यटनस्थलेषु अन्यतमं भवति तथा च विश्वस्य आगन्तुकान् आकर्षयति
राष्ट्रीय मुद्रा
इटलीदेशः स्वस्य आधिकारिकमुद्रारूपेण यूरो (€) इत्यस्य उपयोगं करोति । यूरो यूरोपीयसङ्घस्य १९ देशैः उपयुज्यमानं साझामुद्रा अस्ति, यत् यूरोक्षेत्रम् इति नाम्ना प्रसिद्धम् अस्ति । इटलीदेशे १९९९ तमे वर्षे जनवरीमासे १ दिनाङ्के इटलीदेशस्य लीरा-रूप्यकाणां स्थाने एतत् स्वीकृतम् । यूरो-प्रवर्तनेन इटलीदेशस्य मौद्रिकव्यवस्थायां महत्त्वपूर्णाः परिवर्तनाः अभवन् । एकः यूरो १०० सेण्ट् इति विभक्तः अस्ति । मुद्राः १, २, ५, १०, २०, ५० सेण्ट् इति मूल्येषु उपलभ्यन्ते, तथैव एकः, द्वौ च यूरो मुद्रा च उपलभ्यन्ते । बैंकनोट् विविधसंप्रदायेषु आगच्छन्ति: €5, €10, €20 , €50 , €100 , €200 , €500 च । यूरोपीय-केन्द्रीयबैङ्कः (ECB) यूरो-रूप्यकस्य उपयोगेन सर्वेषां देशानाम् मौद्रिकनीतिं नियन्त्रयति । ते व्याजदराणि नियन्त्रयन्ति, यूरोक्षेत्रस्य अन्तः मूल्यस्य स्थिरतां च निर्वाहयन्ति । अस्य अर्थः अस्ति यत् इटलीदेशस्य बङ्काः ईसीबी-द्वारा निर्धारितमार्गदर्शिकानां अनुसरणं कुर्वन्ति, तदनुसारं च स्वनीतीः संरेखयन्ति । इटलीदेशस्य अर्थव्यवस्था यूरोपदेशस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः अस्ति; अतः यूरोमुद्रायाः समग्रमूल्ये महत्त्वपूर्णां भूमिकां निर्वहति । यूरो इत्यादीनां विदेशीयमुद्राणां मध्ये विनिमयदरः विपण्यस्थितेः अथवा अन्तर्राष्ट्रीयव्यापारं प्रभावितं कुर्वन्तः आर्थिककारकाणां आधारेण भिद्यते । इटलीदेशं गच्छन् अथवा यूरोसम्बद्धवित्तीयव्यवहारं कुर्वन्, सम्भाव्यघोटालानां वा नकलीमुद्राणां वा परिहाराय अधिकृतविनिमयकार्यालयानाम् अथवा बैंकानां माध्यमेन उचितदरेण तान् प्राप्तुं सल्लाहः भवति। समग्रतया इटली यूरोपस्य अन्तः मूल्यस्थिरतां निर्वाहयितुम् यूरोपीयकेन्द्रीयबैङ्कनीतिभिः निर्धारितविनियमानाम् अनुपालनेन राष्ट्रियमौद्रिकप्रधिकारिभिः प्रबन्धितायाः स्थापितायाः प्रणाल्याः अन्तर्गतं स्वस्य आधिकारिकमुद्रारूपेण यूरो-रूप्यकाणां उपयोगं करोति
विनिमय दर
इटलीदेशस्य आधिकारिकमुद्रा यूरो (€) अस्ति । यूरो प्रति प्रमुखमुद्राणां विनिमयदराणि कालान्तरे भिन्नानि भवन्ति, अतः अहं अक्टोबर् २०२१ यावत् अनुमानितमूल्यानि प्रदास्यामि: १ अमेरिकी डॉलर (USD) ≈ ०.८५ यूरो (€) १ ब्रिटिश पाउण्ड् (GBP) ≈ १.१६ यूरो (€) १ कनाडा डॉलर (CAD) ≈ ०.६६ यूरो (€) १ ऑस्ट्रेलियाई डॉलर (AUD) ≈ ०.६१ यूरो (€) १ जापानी येन (JPY) ≈ 0.0077 यूरो (€) कृपया ज्ञातव्यं यत् एते विनिमयदराः परिवर्तनस्य अधीनाः सन्ति, यावत् भवन्तः एतां सूचनां पठन्ति तावत् वर्तमानदराणि न प्रतिबिम्बयितुं शक्नुवन्ति ।
महत्त्वपूर्ण अवकाश दिवस
इटलीदेशः समृद्धसांस्कृतिकविरासतां कृते प्रसिद्धः देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । अत्र केचन महत्त्वपूर्णाः सन्ति- १. 1. ईस्टर (Pasqua): वसन्तऋतौ आचर्यते, इटलीदेशे ईस्टरस्य धार्मिकं महत्त्वं अपारम् अस्ति । उत्सवः पवित्रसप्ताहेन आरभ्य ईस्टर-रविवासरे पराकाष्ठां प्राप्नोति । प्रायः परिवाराः एकत्र विलासपूर्णभोजनं भोक्तुं चॉकलेट् अण्डानां आदानप्रदानार्थं च समागच्छन्ति । 2. मुक्तिदिवसः (Festa della Liberazione) : अप्रैल-मासस्य 25 दिनाङ्के अयं अवकाशः द्वितीयविश्वयुद्धकाले इटलीदेशस्य फासिज्म-धर्मात् मुक्तिं स्मरणं करोति । राष्ट्रे सर्वत्र सार्वजनिकसमारोहाः, परेडाः च भवन्ति, ये स्वतन्त्रतायाः कृते युद्धं कृतवन्तः तेषां सम्मानं कुर्वन्ति । 3. गणतन्त्रदिवसः (Festa della Repubblica): जूनमासस्य द्वितीये दिने आचर्यते, अयं दिवसः सार्वजनिकजनमतसंग्रहस्य अनन्तरं राजतन्त्रस्य समाप्तेः अनन्तरं 1946 तमे वर्षे इटलीगणराज्यस्य स्थापनायाः स्मरणं भवति 4. सेण्ट् जॉन् (Festa di San Giovanni) इत्यस्य उत्सवः : फ्लोरेंस्-नगरस्य संरक्षकस्य सन्तस्य सम्मानं कुर्वन् अयं पारम्परिकः उत्सवः जून-मासस्य 24 दिनाङ्के परेडः, अर्नो-नद्याः उपरि आतिशबाजी-प्रदर्शनं, विविधाः सांस्कृतिकाः कार्यक्रमाः च सन्ति इति सजीव-उत्सवैः भवति 5. ग्रहणदिवसः (Assunzione di Maria अथवा Ferragosto): राष्ट्रव्यापिरूपेण प्रत्येकं अगस्तमासस्य 15 दिनाङ्के आचर्यते, अयं धार्मिकः अवकाशः कैथोलिकविश्वासस्य अनुसारं मरियमस्य स्वर्गं ग्रहणं सूचयति। अनेके इटालियन्-जनाः अस्य सार्वजनिक-अवकाशस्य लाभं ग्रीष्मकालीन-अवकाशं गन्तुं वा तटीय-रिसोर्ट्-स्थानेषु परिवारेण सह समयं यापयितुं वा लभन्ते । 6. सर्वसन्तदिवसः (ओग्निस्सान्टी) : नवम्बर्-मासस्य प्रथमे दिने राष्ट्रव्यापिरूपेण आयोज्यते इटालियन्-जनाः स्व-श्मशानस्थलेषु पुष्पाणि स्थापयित्वा, मोमबत्तयः प्रज्वालयित्वा च निधनं प्राप्तानां प्रियजनानाम् स्मरणार्थं श्मशानानि गच्छन्ति 7.. क्रिसमस (Natale) & Epiphany (Epifania): क्रिसमस-उत्सवः 8 दिसम्बरतः निर्मल-गर्भधारण-उत्सवैः आरभ्यते, 6 जनवरी-दिनाङ्के एपिफेनी-पर्यन्तं च निरन्तरं भवति यदा ला बेफाना – उपहारं धारयन्ती वृद्धा महिला – सम्पूर्णे इटली-देशे बालकान् द्रष्टुं गच्छति |. एतानि इटलीदेशस्य महत्त्वपूर्णपर्वणां कतिचन उदाहरणानि सन्ति, येषु देशस्य सांस्कृतिकधार्मिकरीतिरिवाजाः प्रकाशिताः सन्ति । इटालियन्-जनानाम् जीवन्तं उत्सवं, परम्पराणां दृढं पालनम् च एताः तिथयः नागरिकैः आगन्तुकैः च समानरूपेण पोषिताः भवन्ति ।
विदेशव्यापारस्य स्थितिः
इटलीदेशः विश्वस्य अष्टमः बृहत्तमः अर्थव्यवस्था अस्ति, यूरोपीयसङ्घस्य संस्थापकसदस्येषु अन्यतमः अस्ति । दक्षिण-यूरोपे सामरिकस्थानं प्राप्य यूरोप-भूमध्यसागरीयदेशयोः प्रवेशद्वाररूपेण कार्यं करोति । इटलीदेशस्य विविधक्षेत्रेषु सामर्थ्ययुक्ता अर्थव्यवस्था विविधा अस्ति । देशे सुविकसितः निर्माणक्षेत्रः अस्ति, यः विशेषतया विलासिनीवस्तूनाम्, फैशनस्य, डिजाइनस्य, वाहन-उद्योगस्य च कृते प्रसिद्धः अस्ति । इटालियन्-देशस्य फेरारी, गुच्ची, प्राडा, फिएट् इत्यादयः ब्राण्ड्-संस्थाः वैश्विकरूपेण प्रसिद्धाः सन्ति । इटलीदेशस्य निर्याते विनिर्माणस्य महत्त्वपूर्णं योगदानं भवति । व्यापारिकसाझेदारानाम् दृष्ट्या इटलीदेशस्य यूरोपीयसङ्घस्य सदस्यराज्यैः यूरोपीयसङ्घस्य बहिः देशैः च सह दृढः सम्बन्धः अस्ति । यूरोपीयसङ्घः समग्रतया तस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । जर्मनीदेशः यूरोपीयसङ्घस्य अन्तः इटलीदेशस्य शीर्षनिर्यातस्थानम् अस्ति, तदनन्तरं फ्रान्स्देशः अस्ति । यूरोपीयसङ्घस्य खण्डात् बहिः इटलीदेशस्य निर्यातस्य महत्त्वपूर्णं विपण्यं अमेरिकादेशः अस्ति । इटली मुख्यतया यन्त्राणां उपकरणानां च निर्यातं करोति; वाहनस्य भागाः; वस्त्राणि; वस्त्रं; पादपरिधानम्; उपस्कर; औषधानि; पास्ता, मद्यं, जैतुनतैलम् इत्यादीनि खाद्यपदार्थानि; तथा परिष्कृतं पेट्रोलियम इत्यादीनि ऊर्जा-उत्पादाः। एते उच्चगुणवत्तायुक्ताः उत्पादाः स्वस्य शिल्पस्य, डिजाइनस्य च कृते स्वीकृताः सन्ति । आयातपक्षे इटलीदेशः कच्चे तैलादिविदेशीय ऊर्जासंसाधनानाम् उपरि बहुधा अवलम्बते यतः तस्य घरेलुप्रदायविकल्पाः सीमिताः सन्ति । इदं निर्माणप्रयोजनार्थं यन्त्राणि उपकरणानि च आयातयति यतः एतत् उद्योगेषु व्यावसायिकानां समर्थनं कुर्वन्तः आधुनिकमूलसंरचनायाः निर्वाहं कर्तुं प्रयतते । यूरोपीयसङ्घस्य एकबाजारक्षेत्रं वा विश्वव्यापारसङ्गठनं (WTO) इत्यादिषु क्षेत्रीयसमझौतेषु सदस्यतायाः कारणेन वैश्विकबाजारेषु अनुकूलप्रवेशं विद्यमानं यूरोपस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमं भवति चेदपि इटलीदेशः नौकरशाहीजटिलताः सहितं चुनौतीनां सामनां करोति यत् व्यापारदक्षतां बाधितुं शक्नोति यत् तस्य स्थितिं अधिकं सुधारयति वैश्विकव्यापारबाजारेषु अन्तर्राष्ट्रीयसमकक्षेषु प्रतिस्पर्धां स्थापयितुं नवीनतां प्रवर्धयितुं प्रक्रियासु सुव्यवस्थितीकरणे निरन्तरप्रयत्नानाम् आवश्यकता भविष्यति
बाजार विकास सम्भावना
विदेशव्यापारक्षेत्रे इटलीदेशस्य विपण्यविकासस्य महती सम्भावना अस्ति । विविधैः उच्चगुणवत्तायुक्तैः उत्पादैः, उन्नतनिर्माणक्षमताभिः, सामरिकभौगोलिकस्थानेन च इटलीदेशः वैश्विकविपण्ये प्रतिस्पर्धात्मकं धारं धारयति प्रथमं इटलीदेशः स्वस्य फैशन-उद्योगस्य कृते प्रसिद्धः अस्ति । गुच्ची, प्राडा, अरमानी इत्यादीनि इटालियनब्राण्ड्-संस्थाः विश्वे अत्यन्तं प्रार्थिताः सन्ति । देशस्य समृद्धा डिजाइनविरासतां कुशलशिल्पकलाभिः सह मिलित्वा इटालियन-फैशन-गृहेभ्यः उत्तम-उत्पादानाम् उत्पादनं कर्तुं शक्नोति ये सर्वेषां पृष्ठभूमि-उपभोक्तृभ्यः आकर्षयन्ति एतेन विदेशव्यापारविस्तारस्य महत् अवसरं प्राप्यते यतः एतेषां ब्राण्ड्-समूहानां वैश्विकरूपेण प्रबलं उपस्थितिः अस्ति । द्वितीयं इटलीदेशे वाहन-उद्योगः समृद्धः अस्ति । फेरारी, लेम्बोर्गिनी इत्यादीनि प्रसिद्धानि कम्पनयः विलासस्य, प्रदर्शनस्य च प्रतीकाः अभवन् । इटलीदेशे क्रीडाकारानाम् अतिरिक्तं डुकाटी इत्यादीनि उच्चगुणवत्तायुक्तानि मोटरसाइकिलानि अपि निर्मीयन्ते । नूतनविपण्येषु विस्तारः लाभप्रदः भवितुम् अर्हति यतः एतानि वाहनानि विश्वे अत्यन्तं वांछनीयाः सन्ति । अपि च इटलीदेशः स्वादिष्टैः भोजनैः, प्रीमियम-खाद्य-उत्पादैः च प्रसिद्धः अस्ति । पास्तातः जैतुनतैलपर्यन्तं मद्यपर्यन्तं इटालियनपाकविहाराः महाद्वीपेषु जनाः आनन्दयन्ति । पारम्परिक-उत्पादन-विधिषु तेषां बलं तेषां खाद्य-प्रस्तावस्य गुणवत्तां वर्धयति, प्रामाणिकतां अन्विष्यमाणानां उपभोक्तृणां कृते अपि आकर्षकं भवति । अपि च, भूमध्यसागरे इटलीदेशस्य भौगोलिकस्थानं यूरोपीयविपण्यं उत्तराफ्रिका-मध्यपूर्वक्षेत्रेषु च उत्तमप्रवेशं ददाति इदं सामरिकं स्थितिनिर्धारणं महाद्वीपानां मध्ये व्यापारं प्रोत्साहयति येन निर्यात-उन्मुखव्यापाराणां कृते इदं आदर्शद्वारं भवति यत् स्वस्य विपण्यपरिधिं विस्तारयितुं इच्छन्ति। अन्तिमे इटलीदेशस्य उत्कृष्टतायाः प्रतिष्ठा फैशन-खाद्य-उद्योगेभ्यः परं विस्तृता अस्ति; यन्त्रनिर्माणम् (उदा. औद्योगिकस्वचालनम्) नवीकरणीय ऊर्जा (उदा. सौरपटलम्) इत्यादिषु क्षेत्रेषु प्रौद्योगिकी-नवीनीकरणानां कृते अपि अस्य मान्यता अस्ति एते क्षेत्राः शोध-उद्यमानां अथवा प्रौद्योगिकी-हस्तांतरण-सम्झौतानां अन्तः विदेशीय-सहकार्यस्य अवसरान् प्रददति । समग्रतया, विभिन्नेषु उद्योगेषु स्थापिता प्रतिष्ठा उन्नतविनिर्माणक्षमताभिः सह मिलित्वा अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् सुविधां ददाति प्रमुखभौगोलिकस्थानेन सह इटलीदेशस्य विदेशव्यापारविपणानाम् अग्रे विकासस्य विषये अपारं अप्रयुक्तक्षमता अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
इटली-विपण्यस्य कृते समीचीन-उत्पादानाम् चयनं देशस्य विदेश-व्यापार-विपण्ये सफलप्रवेशाय महत्त्वपूर्णं भवितुम् अर्हति । इटलीदेशस्य कृते उष्णविक्रयवस्तूनाम् चयनं कथं करणीयम् इति विषये केचन अन्वेषणाः अत्र सन्ति । 1. फैशन-विलासिता-वस्तूनि : इटली-देशः स्वस्य फैशन-उद्योगस्य कृते विश्वव्यापीरूपेण प्रसिद्धः अस्ति । प्रचलितवस्त्राणि, उपसाधनं, विलासिता ब्राण्ड् च ध्यानं ददातु। सुप्रसिद्धानां इटालियन-अथवा अन्तर्राष्ट्रीय-फैशन-गृहेभ्यः डिजाइनर-हस्तपुटम्, घडिकाः, जूताः, वस्त्राणि च इत्यादीनां उत्पादानाम् स्थानीयविपण्ये महती माङ्गलिका वर्तते । 2. खाद्यं पेयं च : इटालियन्-जनाः स्वभोजने महत् गर्वं कुर्वन्ति, उच्चगुणवत्तायुक्तानां खाद्यपदार्थानां प्रति च तेषां प्रबलः आत्मीयता वर्तते । इटलीदेशस्य प्रामाणिकस्वादं प्रदर्शयन्तः जैतुनतैलं, पास्ता, मद्यं, पनीरं, कॉफीबीन्स्, चॉकलेट्, ट्रफल्स् इत्यादीनां निर्यातं कर्तुं विचारयन्तु । 3. Home Furnishings & Design: इटालियन डिजाइन वैश्विकरूपेण अत्यन्तं सम्मानितः अस्ति। गृहसज्जायाः वस्तूनि यथा फर्निचरं (विशेषतः आधुनिकं वा समकालीनशैल्याः), प्रकाशस्थापनं, पाकशालायाः उपकरणानि (एस्प्रेसोयन्त्राणि च), स्नानगृहसामग्रीः इटलीदेशे ग्रहणशीलं विपण्यं प्राप्नुवन्ति 4. वाहनभागाः यन्त्राणि च : इटलीदेशे वाहन-उद्योगस्य महत्त्वपूर्णं ध्यानं वर्तते यतः तत्र फेरारी अथवा लेम्बोर्गिनी इत्यादीनां प्रीमियम-वाहनानां उत्पादनं भवति । वाहननिर्माणसम्बद्धानां स्पेयरपार्ट्स् अथवा यन्त्रघटकानाम् निर्यातः अस्मिन् विस्तारितक्षेत्रे टैपं कर्तुं शक्नोति। 5.स्वास्थ्यसेवा तथा सौन्दर्यप्रसाधनम् : इटालियन्-जनाः व्यक्तिगत-परिचर्यायाः प्राथमिकताम् अददात्; अतः स्वास्थ्यसम्बद्धाः उत्पादाः यथा सौन्दर्यप्रसाधनाः (विशेषतः जैविक/प्राकृतिकाः), अद्वितीयसामग्रीयुक्ताः त्वचासंरक्षण-उत्पादाः अत्र ध्यानस्य दावान् कुर्वन्ति अभिनव-चिकित्सा-उपकरणं वा स्वास्थ्य-सेवा-उपकरणं वा आनयन्तु ये वृद्धजनसंख्यानां अपि पूर्तिं कुर्वन्ति 6.Technology Products & Gadgets: डिजिटल-सवी उपभोक्तृभिः सह प्रौद्योगिकीरूपेण उन्नतं राष्ट्रं भवितुं इलेक्ट्रॉनिक्सनिर्यातस्य अवसरान् प्रस्तुतं करोति यथा स्मार्टफोन/कम्प्यूटर/लैपटॉप/टैब्लेट्/गेम्स कन्सोल/ऑडियो सिस्टम इत्यादि।इलेक्ट्रॉनिकवस्तूनाम् निर्यातात् पूर्वं अनुरूपतां सुनिश्चित्य स्थानीयविनियमैः परिचिताः भवन्तु 7.हरित ऊर्जा समाधानं/सौरपैनल: यथा यथा सम्पूर्णे यूरोपे पर्यावरणचेतना वर्धते लेखा लॉनक्लुडिंग् मूलनिवासी इटालियन्स् स्थायि ऊर्जा विकल्पाः उच्चतरस्वीकारस्य साक्षिणः सन्ति आवासीय/व्यावसायिकप्रयोगं लक्ष्यं कृत्वा सौरपैनल इत्यादिषु नवीकरणीय ऊर्जा प्रौद्योगिकीषु निवेशं कुर्वन्तु, 8.Sports Equipment & Fashion: इटालियन्-जनाः क्रीडायाः विषये, विशेषतः फुटबॉल-क्रीडायाः विषये अनुरागिणः सन्ति । फुटबॉल, जर्सी, एथलेटिकजूता इत्यादीनां क्रीडासाधनानाम् निर्यातं कर्तुं विचारयन्तु तथा च क्रीडासंस्कृतेः सक्रियजीवनशैल्याः च आकर्षणं जनयन्तः फैशनसम्बद्धाः मालवस्तुः। इटलीदेशस्य विदेशव्यापारविपण्ये प्रवेशात् पूर्वं स्थानीयप्रवृत्तिषु शोधं कर्तुं, ग्राहकानाम् प्राधान्यानि, रुचिं च अवगन्तुं महत्त्वपूर्णम् अस्ति । आयात/निर्यातशुल्कस्य नियमानाम् माध्यमेन नेविगेट् कुर्वन्तु अनुपालनं सुनिश्चित्य स्थानीयवितरकैः अथवा विक्रेतृभिः सह सशक्तसाझेदारीस्थापनस्य विषये अपि विचारयन्तु ये भवतः उत्पादानाम् प्रभावीरूपेण प्रचारं विक्रयणं च कर्तुं सहायतां कर्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
इटलीदेशः अद्वितीयसांस्कृतिकविरासतां समृद्ध-इतिहासस्य च कृते प्रसिद्धः अस्ति । यदा इटालियनग्राहकैः सह व्यवहारस्य विषयः आगच्छति तदा मनसि स्थापयितुं केचन ग्राहकलक्षणाः वर्जनाश्च सन्ति । इटालियनग्राहकाः व्यक्तिगतसम्बन्धानां मूल्यं ददति, व्यावसायिकव्यवहारस्य अपेक्षया तान् प्राथमिकताम् अददात् । इटालियनसमकक्षैः सह विश्वासस्य निर्माणं, सम्बन्धस्य स्थापना च सफलव्यापारव्यवहारस्य कृते अत्यावश्यकी अस्ति। इटालियन्-जनाः व्यापारं कर्तुं पूर्वं लघु-लघु-वार्तालापं कुर्वन्ति इति सामान्यम्, अतः परिवारस्य, शौकस्य, वर्तमान-घटनानां वा विषये वार्तालापस्य अपेक्षां कुर्वन्तु । इटालियन्-जनाः अपि विस्तरेण ध्यानं उच्चगुणवत्तायुक्तानि उत्पादानि वा सेवानि वा प्रशंसन्ति । ते स्वस्य शिल्पकलायां डिजाइन उत्कृष्टतायां च महत् गर्वं कुर्वन्ति, अतः इटालियनग्राहकैः सह कार्यं कुर्वन् भवान् स्वस्य प्रस्तावस्य गुणवत्तायाः उपरि बलं ददाति इति सुनिश्चितं कुर्वन्तु। भवतः उत्पादानाम् अथवा सेवानां शीर्षस्तरीयरूपेण प्रस्तुतीकरणं बहु प्रशंसनीयं भविष्यति। तदतिरिक्तं समयपालनं अन्येषु केषुचित् संस्कृतिषु इव कठोरं न भवेत् । इटालियन्-जनाः समय-प्रबन्धनस्य विषये शिथिल-दृष्टिकोणेन प्रसिद्धाः सन्ति, यस्य अर्थः अस्ति यत् सभाः विलम्बेन आरभ्यन्ते अथवा निर्धारितसमयात् परं विस्तारं प्राप्नुवन्ति । तथापि, महत्त्वपूर्णं यत् भवन्तः अद्यापि स्वग्राहकानाम् व्यस्तकार्यक्रमस्य सम्मानात् समये एव आगच्छन्ति। वर्ज्यानां दृष्ट्या यावत् ग्राहकेन एव न आरब्धं तावत् राजनीतिविषये चर्चां परिहरितुं महत्त्वपूर्णम् अस्ति। इटालियन्-जनानाम् मध्ये अद्यतनघटनानां वा ऐतिहासिकव्यक्तिनां वा विषये भिन्नमतानाम् कारणेन राजनीतिः संवेदनशीलः विषयः भवितुम् अर्हति । तथा धर्मस्य चर्चा अपि सावधानतया उपसर्गः कर्तव्यः यावत् साक्षात् सम्भाषणस्य प्रासंगिकः नास्ति । अन्तिमे इटलीदेशस्य विषये रूढिवादानाम् अथवा धारणानां आधारेण सामान्यीकरणं कर्तुं परिहरन्तु। इटलीदेशस्य अन्तः प्रत्येकस्य प्रदेशस्य स्वकीया विशिष्टा तादात्म्यं सांस्कृतिकसूक्ष्मता च भवति; अतः सीमित-अनुभवस्य आधारेण सम्पूर्णस्य देशस्य सामान्यीकरणं न करणीयम् इति महत्त्वपूर्णम्। एतानि ग्राहकविशेषतानि अवगत्य इटालियनग्राहकैः सह कार्यं कुर्वन् सम्भाव्यनिषेधान् परिहरन् भवान् दृढव्यावसायिकसम्बन्धान् स्थापयितुं शक्नोति येन ऐतिहासिकरूपेण महत्त्वपूर्णे राष्ट्रे सफलसहकार्यं भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
इटलीदेशः सुन्दरैः परिदृश्यैः, मनोहरवास्तुकलाभिः, समृद्धैः इतिहासैः च प्रसिद्धः अस्ति । यदा सीमाशुल्क-आप्रवास-प्रक्रियाणां विषयः आगच्छति तदा इटली-देशः देशस्य सुरक्षां सुरक्षां च सुनिश्चित्य सीमानियन्त्रणस्य कठोरपरिहारं करोति । इटलीदेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन महत्त्वपूर्णाः पक्षाः, भ्रमणकाले मनसि स्थापयितुं च प्रमुखबिन्दवः अत्र सन्ति । 1. पासपोर्टस्य आवश्यकताः : १. इटलीदेशे प्रवेशे अधिकांशदेशेभ्यः यात्रिकाणां कृते वैधराहत्यपत्रं भवितुमर्हति यस्य अवधिः तेषां अभिप्रेतवासस्य अवधितः परं भवति । 2. वीजाविनियमाः : १. भवतः राष्ट्रियतायाः आधारेण इटलीदेशं गन्तुं पूर्वं वीजायाः आवेदनं कर्तुं शक्यते । भवतः भ्रमणस्य उद्देश्यं, वासस्य अवधिः च आधारीकृत्य वीजा-आवश्यकतानां जाँचः महत्त्वपूर्णः अस्ति । 3. सीमाशुल्कघोषणा : १. इटलीदेशं आगच्छन्तः सर्वेषां आगन्तुकानां कृते सीमाशुल्कघोषणाप्रपत्रं पूर्णं कर्तव्यं यदि ते शुल्कमुक्तसीमाम् अतिक्रम्य वस्तूनि वहन्ति अथवा विशेषानुज्ञापत्रस्य आवश्यकतां अनुभवन्ति। 4. निषिद्ध & प्रतिबन्धित वस्तूनि : १. इटलीदेशे प्रवेशे निर्गमने वा निषिद्धवस्तूनि, यथा अवैधमादकद्रव्याणि, नकलीवस्तूनि, शस्त्राणि/अग्निबाणं/विस्फोटकं, संरक्षितपशुजातयः/तेभ्यः उत्पन्नाः उत्पादाः, तेषां विषये अवगताः भवितुम् अत्यावश्यकम्। 5. मूल्यवर्धितकरः (वैट्) : १. इटलीदेशः पर्यटकैः देशस्य अन्तः कृतेषु अधिकांशक्रयणेषु मूल्यवर्धितकरं प्रयोजयति; तथापि यूरोपीयसङ्घस्य बहिः निवसन्तः आगन्तुकाः कतिपयेषु शर्तौ प्रस्थानसमये वैट्-प्रतिदानस्य दावान् कर्तुं शक्नुवन्ति । 6. मुद्राप्रतिवेदनस्य आवश्यकताः : १. यदि भवान् विमानयानसाधनेन इटलीदेशं प्रविशति वा निर्गच्छति वा €10 000 वा अधिकं वा (अथवा अन्यमुद्रायां तस्य समकक्षं) नकदं वा वार्तालापयोग्यं साधनं वा आनयति (यदि स्थल/समुद्रेण यात्रां करोति €1 000 वा अधिकं), तर्हि भवान् तत् 10 000 वा अधिकं वा घोषयितुं अर्हति परंपरा। 7. पशु/वनस्पतिउत्पादप्रतिबन्धाः : १. रोगाणां प्रसारणात् अथवा पारिस्थितिकधमकीभ्यः रक्षणार्थं इटलीदेशे मांस/दुग्ध/वनस्पतयः युक्ताः खाद्यपदार्थाः आयाताः इति विषये सख्तविनियमाः प्रवर्तन्ते; कृपया एतादृशानि वस्तूनि आनयितुं पूर्वं आधिकारिकमार्गदर्शिकानां परामर्शं कुर्वन्तु। 8. शुल्कमुक्त भत्ता : १. १७ वर्षाणि अपि च अधिकवयसः यात्रिकाः सीमाशुल्कं न दत्त्वा कतिपयानि मालम् आनेतुं शक्नुवन्ति; एतेषु भत्तासु मद्यं, तम्बाकू, इत्रं, अन्ये च वस्तूनि सन्ति । 9. कोविड-19 उपायाः : १. महामारी-काले अतिरिक्त-स्वास्थ्य-सुरक्षा-उपायाः स्थापिताः भवितुम् अर्हन्ति, यत्र अनिवार्यपरीक्षणस्य/क्वारेन्टाइनस्य आवश्यकताः अपि सन्ति । वर्तमानविनियमानाम् अनुपालनं सुनिश्चित्य आधिकारिकयात्रापरामर्शदातृषु अद्यतनं तिष्ठन्तु। 10. यात्राबीमा : १. इटलीदेशे प्रवेशाय अनिवार्यं न भवति चेदपि अप्रत्याशितघटनानां सन्दर्भे आर्थिकरूपेण स्वस्य रक्षणार्थं चिकित्साआपातकालानाम् आच्छादनं कृत्वा यात्राबीमा भवितुं दृढतया अनुशंसितम् स्मर्यतां यत् सीमाशुल्कप्रक्रियाः कालान्तरे परिवर्तयितुं शक्नुवन्ति; इटलीदेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः विषये सटीकसूचनाः प्राप्तुं तथा च भवतः प्रकरणस्य कृते कस्यापि विशिष्टस्य आवश्यकतायाः विषये स्वयात्रायाः पूर्वं इटलीदेशस्य दूतावासजालस्थलानि वा वाणिज्यदूतावासकार्यालयाः इत्यादीनां आधिकारिकस्रोतानां जाँचः महत्त्वपूर्णः अस्ति।
आयातकरनीतयः
इटलीदेशस्य आयातकरनीत्या देशे प्रविष्टानां आयातितवस्तूनाम् उपरि करः निर्धारितः भवति । अस्याः नीतेः मुख्यं उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, निष्पक्षव्यापारस्य प्रवर्धनं, सर्वकारस्य राजस्वं च जनयति । इटलीदेशः आयातितवस्तूनाम् उपरि सीमाशुल्कं, मूल्यवर्धितकरं (VAT), आबकारीशुल्कं च समाविष्टं विविधप्रकारस्य करं प्रयोजयति । सीमाशुल्कं भिन्न-भिन्न-उत्पादानाम् वर्गीकरणं कृत्वा Harmonized System (HS) कोडस्य आधारेण गृह्यते । एते शुल्काः उत्पादवर्गस्य आधारेण भिन्नाः भवन्ति तथा च एड वैलोरेम् (मूल्याधारितं प्रतिशतं) अथवा विशिष्टशुल्कं (प्रति यूनिट् नियतराशिः) भवितुम् अर्हन्ति । मूल्यवर्धितकरः इटलीदेशस्य अन्तः विक्रीयमाणानां अधिकांशवस्तूनाम् सेवानां च उपरि प्रयुक्तः उपभोगकरः अस्ति । २२% मानकदरेण आयातेषु अपि प्रयोज्यम्, खाद्यं, पुस्तकं, चिकित्सासामग्री इत्यादीनां विशिष्टवर्गाणां कृते १०% अथवा ४% न्यूनीकृतदरेण सह तदतिरिक्तं मद्यं, तम्बाकू-उत्पादाः, ऊर्जा-उत्पादाः (उदा. पेट्रोलः), विलासिता-वस्तूनि च इत्यादिषु कतिपयेषु वस्तूषु आबकारीशुल्कं भवति । एतेषां करानाम् उद्देश्यं अत्यधिकं उपभोगं निरुत्साहयितुं तथा च सर्वकाराय अतिरिक्तं राजस्वं जनयितुं शक्यते । ज्ञातव्यं यत् इटलीदेशः यूरोपीयसङ्घस्य सदस्यदेशः इति कारणतः यूरोपीयसङ्घस्य साधारणशुल्कनीतिषु अपि भागः अस्ति । अस्य अर्थः अस्ति यत् गैर-यूरोपीयसङ्घस्य देशेभ्यः आयाताः अतिरिक्त-यूरोपीयसङ्घव्यापी सीमाशुल्कविनियमानाम्, शुल्कानां च अधीनाः भवितुम् अर्हन्ति । अपि च इटलीदेशेन अन्यैः राष्ट्रैः वा समूहैः सह मुक्तव्यापारसम्झौताः सीमाशुल्कसङ्घः वा इत्यादिभिः सह अनेकाः प्राधान्यव्यापारसम्झौताः स्थापिताः । एतेषां सम्झौतानां अन्तर्गतं एतेभ्यः देशेभ्यः विशिष्टवस्तूनि परस्परं सम्मतशर्तानाम् अनुसारं न्यूनीकृतशुल्कं वा छूटं वा भोक्तुं शक्नुवन्ति । आयातकैः आयातकरदराणां विषये अद्यतनसूचनार्थं इटलीदेशस्य सीमाशुल्कसंस्थाः अथवा सम्बन्धितमन्त्रालयाः इत्यादीनां आधिकारिकस्रोतानां परामर्शः करणीयः यतः ते विभिन्नानां आर्थिककारकाणां वा सरकारीनिर्णयानां कारणेन समये समये परिवर्तयितुं शक्नुवन्ति।
निर्यातकरनीतयः
इटलीदेशे मालस्य निर्यातार्थं करव्यवस्था अस्ति, यस्य उद्देश्यं आर्थिकवृद्धिं अन्तर्राष्ट्रीयव्यापारं च प्रवर्तयितुं वर्तते । अयं देशः यूरोपीयसङ्घस्य साधारणशुल्कशुल्कनीतिम् अनुसृत्य इटलीदेशात् अन्यदेशेषु निर्यातितवस्तूनाम् विशिष्टशुल्कं करं च स्थापयति निर्यातितवस्तूनाम् उपरि प्रयुक्ताः करदराणि उत्पादस्य प्रकारः, तस्य मूल्यं, गन्तव्यदेशः च इत्यादीनां अनेककारकाणां आधारेण भिन्नाः भवन्ति । प्रयोज्यकरदरं निर्धारयितुं यूरोपीयसङ्घस्य TARIC (यूरोपीयसमुदायस्य एकीकृतशुल्कम्) आँकडाकोषस्य परामर्शः आवश्यकः, यत्र सीमाशुल्कसम्बद्धाः सर्वाः प्रासंगिकाः सूचनाः प्राप्यन्ते इटलीदेशे निर्यातकाः विदेशव्यापारं प्रोत्साहयितुं निर्मितानाम् कतिपयानां करप्रोत्साहनानाम् लाभं प्राप्नुवन्ति । इटलीदेशस्य प्राधिकारिभिः निर्धारितविशिष्टमापदण्डान् पूरयन्तः निर्यातककम्पनीनां कृते मूल्यवर्धितकरस्य (VAT) छूटः उपलभ्यते । एषा छूट निर्यातकर्तृभ्यः निर्यातप्रयोजनार्थं मालस्य उत्पादनं वा प्रसंस्करणं वा प्रयुक्तेषु निवेशेषु भुक्तं वैट् पुनः प्राप्तुं शक्नोति । अपि च निर्यातं कुर्वन्तः व्यवसायाः बन्धकगोदामम् अथवा सीमाशुल्कगोदामम् इत्यादिषु विशेषकार्यक्रमेषु आवेदनं कर्तुं शक्नुवन्ति । एताः योजनाः निर्यातकान् विदेशे प्रेषणात् पूर्वं स्वस्य मालस्य शुल्कमुक्तं संग्रहीतुं वा सीमाशुल्कं दातुं अपि स्थगयितुं शक्नुवन्ति यावत् तेषां उत्पादाः वास्तवतः यूरोपीयसङ्घस्य सदस्यराज्ये न विक्रीयन्ते इदमपि उल्लेखनीयं यत् इटलीदेशः विश्वव्यापीदेशैः सह विभिन्नेषु मुक्तव्यापारसम्झौतेषु (FTA) सक्रियरूपेण भागं गृह्णाति । एतेषां सम्झौतानां उद्देश्यं सहभागिनां राष्ट्रेषु व्यापारितेषु कतिपयेषु उत्पादेषु आयातशुल्कस्य उन्मूलनं न्यूनीकरणं वा भवति । एतेषां मुक्तव्यापारसम्झौतानां लाभं गृहीत्वा इटालियननिर्यातारः भागीदारदेशैः सह व्यवहारं कुर्वन्तः स्वनिर्यातस्य करस्य न्यूनीकरणस्य लाभं प्राप्नुवन्ति । समग्रतया इटलीदेशस्य निर्यातवस्तूनाम् करनीतिषु यूरोपीयसङ्घसदृशैः संस्थाभिः निर्धारितानाम् अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं कुर्वन् निर्यातक्रियाकलापैः सम्बद्धानां व्यवसायानां कृते व्ययस्य न्यूनीकरणं कृत्वा प्रक्रियाः सुव्यवस्थिताः च प्रदातुं प्रोत्साहनं तन्त्रं च प्रदातुं अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं उद्दिष्टम् अस्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
इटलीदेशः उच्चगुणवत्तायुक्तानां उत्पादानाम्, शिल्पकलायाश्च कृते प्रसिद्धः अस्ति, येन वैश्विकविपण्ये अस्य प्रतिष्ठितस्थानं प्राप्तम् । एतां प्रतिष्ठां निर्वाहयितुम् निर्यातितवस्तूनि अन्तर्राष्ट्रीयमानकानि पूरयन्ति इति सुनिश्चित्य इटलीदेशेन निर्यातप्रमाणीकरणप्रक्रियायाः कठोरता स्थापिता अस्ति । इटलीदेशस्य निर्यातकानां कृते आवश्यकं मुख्यं निर्यातप्रमाणीकरणं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं यस्मिन् देशे मालस्य उत्पादनं वा निर्मितं वा तस्य देशस्य पुष्टिं करोति । एतत् उत्पादानाम् उत्पत्तिविषये महत्त्वपूर्णसूचनाः प्रदाति, ये तेषां आयातं प्रभावितुं शक्नुवन्ति तथा च कदाचित् प्रयोज्य आयातशुल्कं अपि निर्धारयितुं शक्नुवन्ति । तदतिरिक्तं इटलीदेशात् निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टानि उत्पादप्रमाणीकरणानि आवश्यकानि भवितुम् अर्हन्ति । यथा, खाद्यं कृषिजं च अन्यदेशेषु निर्यातं कर्तुं पूर्वं यूरोपीयसङ्घस्य नियमानाम् अनुपालनं करणीयम्, सक्षमाधिकारिभिः निरीक्षणं च करणीयम् गुणवत्तानियन्त्रणस्य दृष्ट्या इटलीदेशस्य निर्यातकाः प्रायः ISO 9000 प्रमाणीकरणं प्राप्नुवन्ति । अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तः एषः मानकः सुनिश्चितं करोति यत् कम्पनीभिः ग्राहकानाम् आवश्यकतां पूरयन्तः उत्पादाः निरन्तरं वितरितुं प्रभावी गुणवत्ताप्रबन्धनव्यवस्थाः कार्यान्विताः सन्ति। अपि च, केषुचित् क्षेत्रेषु सुरक्षाचिन्तानां वा विशेषज्ञतायाः वा कारणेन अतिरिक्तप्रमाणीकरणानां आवश्यकता भवति । यथा, वस्त्रनिर्मातृणां कृते तेषां वस्त्राणां कृते Oeko-Tex Standard 100 प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति यत् ते हानिकारकपदार्थेभ्यः मुक्ताः सन्ति इति गारण्टीं दातुं शक्नुवन्ति। अपि च, कतिपये उद्योगाः स्थायित्वप्रतिबद्धतायाः भागरूपेण पर्यावरणप्रबन्धनप्रणाली (ISO 14000) अथवा ऊर्जाप्रबन्धनप्रणाली (ISO 50001) प्रमाणीकरणं प्राप्तुं शक्नुवन्ति। इटलीदेशस्य तस्य व्यापारिकसाझेदारानाञ्च व्यापारस्य सुविधायै वाणिज्यसङ्घः इत्यादयः विविधाः संस्थाः निर्यातदस्तावेजानां निर्गमने प्रमुखभूमिकां निर्वहन्ति ते अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां कृते समर्थनसेवाः प्रदातुं कानूनी आवश्यकतानां अनुपालनं सुनिश्चित्य साहाय्यं कुर्वन्ति। समग्रतया इटालियननिर्यातकाः भिन्न-भिन्न-प्रमाणीकरण-संस्थानां माध्यमेन गन्तुं, स्व-उद्योग-क्षेत्रस्य आधारेण विविध-विनियमानाम् अनुपालनं च अवश्यं कुर्वन्ति । एते उपायाः अपरिहार्याः सन्ति यतः एते न केवलं उपभोक्तृणां रक्षणं कुर्वन्ति अपितु उत्तम-उत्पाद-मानकैः सह विश्वसनीय-निर्यातकत्वेन इटली-देशस्य प्रतिष्ठां वर्धयन्ति |.
अनुशंसित रसद
दक्षिण-यूरोपे स्थितं इटली-देशः समृद्ध-इतिहासस्य, आश्चर्यजनक-दृश्यानां, स्वादिष्टानां भोजनानां च कृते प्रसिद्धः अस्ति । इटलीदेशे यदा रसदस्य परिवहनस्य च अनुशंसानाम् विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं इटलीदेशे मार्गमार्गाः, रेलमार्गाः, जलमार्गाः, विमानयानमार्गाः च सन्ति इति सुविकसितं परिवहनजालम् अस्ति । प्रमुखनगरान् औद्योगिकक्षेत्रान् च सम्बध्दयन्तः राजमार्गैः सह मार्गव्यवस्था विस्तृता कार्यक्षमा च अस्ति । परन्तु रोम-मिलान् इत्यादिषु नगरेषु चरमसमये यातायातस्य जामः अत्यन्तं सामान्यः भवितुम् अर्हति । द्वितीयं इटलीदेशस्य रेलमार्गव्यवस्था देशे सर्वत्र मालवाहनार्थं अत्यन्तं विश्वसनीयः कार्यक्षमश्च अस्ति । ट्रेनिटालिया प्रमुखनगरान् संयोजयति इति रेलयानानां विस्तृतं जालं संचालयति तथा च मालवाहनसेवाः अपि प्रदाति । इटलीदेशस्य एकस्मात् भागात् अन्यस्मिन् भागे मालस्य परिवहनं कर्तुम् इच्छन्तः कम्पनयः व्यय-प्रभावी-विकल्पानां कृते रेलमार्ग-व्यवस्थायाः उपयोगं कर्तुं विचारयितुं शक्नुवन्ति । इटलीदेशस्य रसदव्यवस्थायां जलयानस्य दीर्घतटरेखा, बन्दरगाहसुविधा च महत्त्वपूर्णा भूमिका अस्ति । जेनोवा, नेपल्स्, वेनिस, ट्रायस्ट् इत्यादयः प्रमुखाः बन्दरगाहाः महत्त्वपूर्णं मालवाहनस्य परिमाणं सम्पादयन्ति । एतेषु बन्दरगाहेषु नियमितरूपेण नौकायानसेवाः अपि च अन्तर्राष्ट्रीयव्यापारमार्गेषु कंटेनरशिपिङ्गविकल्पाः प्राप्यन्ते । अपि च इटलीदेशे लियोनार्दो दा विन्ची-फ्युमिचिनो विमानस्थानकानि (रोम्), मालपेन्साविमानस्थानकं (मिलान्), मार्को पोलोविमानस्थानकानि (वेनिस) इत्यादीनि अनेकानि अन्तर्राष्ट्रीयस्तरस्य विमानस्थानकानि सन्ति एते विमानस्थानकानि यात्रीविमानयानस्य अपि च विमानमालवाहनसेवानां सुविधां ददति येन समयसंवेदनशीलवस्तूनाम् शीघ्रवितरणस्य आवश्यकतां विद्यमानानाम् कम्पनीनां कृते आदर्शविकल्पाः भवन्ति इटलीदेशे/ततः मालस्य आयातेन निर्यातेन वा सम्बद्धानां सीमाशुल्कप्रक्रियाणां नियमानाञ्च दृष्ट्या; अन्येषां मध्ये उत्पादविवरणं/मूल्यं/मात्रा/उत्पत्तिविवरणं कृत्वा वाणिज्यिकचालानं सहितं कतिपयानि दस्तावेजीकरणस्य आवश्यकतानि सन्ति येषां पूर्तयः आवश्यकाः सन्ति; पैकिंग सूची; बिल आफ् लेडिंग/वायुमार्ग बिल; परिवहनं क्रियमाणानां उत्पादानाम् प्रकृतेः आधारेण आयात/निर्यात अनुज्ञापत्रम् इत्यादि। इटलीदेशे सम्पूर्णे रसदप्रक्रियायां सुचारुसञ्चालनं सुनिश्चित्य स्थानीयविनियमानाम्/कस्टमप्रक्रियाणां विषये जटिलज्ञानं विद्यमानानाम् स्थानीयानुभविनां रसदप्रदातृणां नियुक्तिविषये विचारः लाभप्रदः सिद्धः भविष्यति। अतिरिक्तरूपेण इटलीदेशस्य सीमाशुल्कदलालीसंस्थायाः सह मिलित्वा जटिल सीमाशुल्कप्रक्रियाणां प्रभावीरूपेण मार्गदर्शने सहायकं भवितुम् अर्हति । उपसंहारः इटलीदेशः मार्गमार्गाः, रेलमार्गाः, जलयानव्यवस्थाः, विमानयात्रा च समाविष्टं सुसम्बद्धं परिवहनजालं प्रददाति । कम्पनयः एतेषां विविधयानमार्गाणां उपयोगं कृत्वा देशस्य अन्तः मालस्य कुशलतापूर्वकं परिवहनं कर्तुं वा अन्तर्राष्ट्रीयव्यापारं कर्तुं वा शक्नुवन्ति । परन्तु इटलीदेशे सफलं रसदसञ्चालनं सुनिश्चित्य अनुभविनां रसदप्रदातृभ्यः मार्गदर्शनं प्राप्तुं आवश्यकदस्तावेजीकरणस्य आवश्यकतानां अनुपालनं च महत्त्वपूर्णाः पक्षाः सन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

इटलीदेशः समृद्धैः सांस्कृतिकविरासतां, अद्भुतैः परिदृश्यैः, स्वादिष्टैः भोजनैः च प्रसिद्धः अस्ति । परन्तु अन्तर्राष्ट्रीयव्यापारस्य व्यापारस्य च महत्त्वपूर्णं केन्द्रम् अस्ति । अस्मिन् लेखे वयं केचन प्रमुखमार्गाः व्यापारप्रदर्शनानि च अन्वेषयिष्यामः ये इटलीदेशात् उत्पादानाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते अत्यावश्यकाः सन्ति। इटालियन-आपूर्तिकर्ताभिः सह सम्पर्कस्य एकः महत्त्वपूर्णः उपायः व्यापारमेलाभिः सह अस्ति । एताः प्रदर्शनयः एकं मञ्चं प्रददति यत्र कम्पनयः सम्भाव्यक्रेतृणां विस्तृतपरिधिं प्रति स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति । इटलीदेशस्य केचन प्रमुखव्यापारप्रदर्शनानि सन्ति- मिलान-फैशन-सप्ताहः, विनिटाली (विश्वस्य बृहत्तमा वाइन-प्रदर्शनी), कोस्मोप्रोफ् (अग्रणी-सौन्दर्य-मेला), सलोने डेल् मोबाईल् (अन्तर्राष्ट्रीय-प्रसिद्धा फर्निचर-प्रदर्शनी) च एतेषु आयोजनेषु सहस्राणि अन्तर्राष्ट्रीय-आगन्तुकाः आकर्षयन्ति ये नवीनतम-प्रवृत्तीनां अन्वेषणाय, व्यापार-साझेदारी-स्थापनाय च आगच्छन्ति । व्यापारमेलाणाम् अतिरिक्तं इटलीदेशात् अन्तर्राष्ट्रीयक्रयणस्य सुविधां कुर्वन्ति अनेके विपण्यस्थानानि, ऑनलाइन-मञ्चाः च सन्ति । एतादृशः एकः मञ्चः अस्ति Alibaba.com इत्यस्य इटली मण्डपः, यः विशेषतया इटालियन-आपूर्तिकर्तान् अन्विष्यमाणानां व्यवसायानां कृते पूर्तिं करोति । इदं फैशन, यन्त्राणि, खाद्यं पेयं, गृहसज्जा इत्यादिषु विविधक्षेत्रेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति । अन्तर्राष्ट्रीयक्रेतृणां कृते अन्यः महत्त्वपूर्णः मार्गः स्थानीयजालस्य अथवा उद्योगसङ्घस्य माध्यमेन इटालियननिर्मातृभिः अथवा थोकविक्रेतृभिः सह प्रत्यक्षतया कार्यं करोति। एते संस्थाः विदेशेषु क्रेतृभ्यः इटालियनकम्पनीभिः सह सम्बद्धं कृत्वा विश्वसनीयानाम् आपूर्तिकर्तानां प्रवेशं प्रदास्यन्ति येषां विशिष्टोद्योगेषु यथा फैशन एण्ड् टेक्सटाइल (उदा., सिस्टेमा मोडा इटली) अथवा वाहननिर्माण (उदा., एएनएफआईए) इत्यादिषु विशेषज्ञता अस्ति। इटलीदेशात् उच्चगुणवत्तायुक्तानि खाद्यपदार्थानि प्राप्तुं रुचिं विद्यमानानाम् कृते – यत् विश्वव्यापीरूपेण पाककला उत्कृष्टतायाः कृते प्रसिद्धम् अस्ति – तेषां कृते "सत्य इटालियन खाद्यप्रवर्धनपरियोजना" इत्यादीनि समर्पितानि उपक्रमाः सन्ति अस्याः परियोजनायाः उद्देश्यं विदेशेषु प्रामाणिक इटालियन खाद्यपदार्थानाम् प्रचारः सख्तगुणवत्तामानकानां विरुद्धं प्रमाणीकरणं भवति । अपि च इटलीदेशेन मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन वैश्विकरूपेण अनेकैः देशैः सह सामरिकसम्बन्धाः स्थापिताः । यथा, २०११ तमे वर्षात् इटलीदेशः यूरोपीयसङ्घ-जापान-आर्थिकसाझेदारीसम्झौतेः भागः अस्ति यत् द्वयोः राष्ट्रयोः मध्ये द्विपक्षीयव्यापारस्य सुविधां करोति । एते सम्झौताः अन्तर्राष्ट्रीयक्रेतृणां कृते आयातशुल्केन न्यूनीकृतैः अन्यव्यापारबाधाभिः सह इटालियन-उत्पादानाम् अभिगमनाय अनुकूलरूपरेखां प्रददति । अन्तिमे इटलीदेशस्य समृद्धा शिल्पविरासतां शिल्पकला च अद्वितीयहस्तनिर्मितपदार्थानाम् इच्छुकानां कृते आकर्षकं गन्तव्यं करोति । चर्मवस्तूनाम् कृते प्रसिद्धाः फ्लोरेंस् इत्यादीनि नगराणि अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयशिल्पिभिः सह प्रत्यक्षतया वा विशेषव्यापारप्रदर्शनानां वा शिल्पमेलाद्वारा वा सम्बद्धतां प्राप्तुं अवसरं प्रददति निष्कर्षतः इटली अन्तर्राष्ट्रीयक्रेतृभ्यः आपूर्तिकर्ताभिः अथवा स्रोतोत्पादैः सह सम्बन्धं विकसितुं दृष्ट्वा अन्वेषणार्थं विविधानि मार्गाणि प्रदाति। क्षेत्रेषु व्यवसायान् संयोजयितुं व्यापारमेलाः प्रदर्शनीश्च महत्त्वपूर्णां भूमिकां निर्वहन्ति । Alibaba.com इत्यस्य इटली-मण्डपः इत्यादयः ऑनलाइन-मञ्चाः इटालियन-आपूर्तिकर्तानां विस्तृतश्रेणीं प्रति सुलभतया प्रवेशं प्रदास्यन्ति, यदा तु क्षेत्रीय-जालम् उद्योग-सङ्घटनाः च लक्षित-संपर्कं प्रदास्यन्ति मुक्तव्यापारसम्झौताः सुचारुव्यवहारस्य सुविधां ददति, इटलीदेशस्य शिल्पपरम्पराः स्रोतांशस्य अनुभवे विशिष्टतायाः स्पर्शं योजयन्ति । समग्रतया इटलीदेशः अन्तर्राष्ट्रीयक्रयणस्य अवसरानां वैश्विकविपण्ये महत्त्वपूर्णः खिलाडी अस्ति ।
इटलीदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । १) गूगलः - विश्वस्य सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं गूगलस्य इटलीदेशे अपि बहुधा उपयोगः भवति । एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति तथा च ईमेल (Gmail), नक्शा (Google Maps), अनुवाद (Google Translate) इत्यादीनि विविधानि सेवानि प्रदाति । जालपुटम् : www.google.it २) बिङ्ग् : माइक्रोसॉफ्ट् इत्यनेन विकसितं बिङ्ग् इटलीदेशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अस्मिन् गूगलस्य सदृशानि विशेषतानि प्रदत्तानि परन्तु अन्वेषणपरिणामानां भिन्नं अन्तरफलकं प्रस्तुतीकरणं च अस्ति । जालपुटम् : www.bing.com ३) याहू : यद्यपि याहू वैश्विकरूपेण एकदा यथा लोकप्रियः आसीत् तथा लोकप्रियः नास्ति तथापि इटलीदेशे अद्यापि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । एतत् अन्वेषणयन्त्रं उपयोक्तृभ्यः वार्ता-अद्यतनं, ईमेल-सेवाः च प्रदाति । जालपुटम् : www.yahoo.it ४) वर्जिलियो : यद्यपि गूगल अथवा बिङ्ग् इत्यादीनां वैश्विकदिग्गजानां तुलने अस्य व्यापकं व्याप्तिः न भवेत् तथापि वर्जिलियो इटालियन-विशिष्टं पोर्टल् अस्ति यस्मिन् समाचार-अद्यतन-ईमेल-होस्टिंग् इत्यादीनां अन्यसेवानां पार्श्वे जाल-अन्वेषण-कार्यक्षमता अपि अन्तर्भवति जालपुटम् : www.virgilio.it ५) लिबेरो : अन्यः स्थानीयः इटालियन-उपक्रमः यः स्वस्य अन्तर्जाल-पोर्टल्-सेवाभिः सह जाल-अन्वेषणं प्रदाति सः लिबेरो-देशः अस्ति । उपयोक्तारः अस्मिन् मञ्चे स्वस्य अन्वेषणस्य पार्श्वे वार्तालेखान्, ईमेलसेवाः, वित्तसूचनाः, मौसमप्रतिवेदनानि च प्राप्तुं शक्नुवन्ति । जालपुटम् : www.libero.it 6) Yandex: यद्यपि मुख्यतया वैश्विकरूपेण उपयोगस्य दृष्ट्या रूसस्य विपण्यभागेन सह सम्बद्धः अस्ति तथापि Yandex इटलीदेशस्य अन्तः अन्वेषणार्थं पर्याप्तसंसाधनरूपेण अपि कार्यं करोति तथा च मेलसेवा (@yandex.com) इत्यादिभिः स्वस्य मञ्चैः स्थानीयसामग्रीप्रदानं करोति। वेबसाइट् (इटली कृते स्थानीयकृतम्): yandex.com.tr/italia/ ७) Ask.com (Ask Jeeves): मूलतः Ask Jeeves इति नाम्ना स्थापितं, ततः परं Ask.com इति पुनः ब्राण्ड् कर्तुं पूर्वं; अस्मिन् प्रश्नोत्तर-आधारित-अन्वेषण-यन्त्रेण इटालियन-विपण्यस्य अन्तः अपि केचन उपयोक्तृता-स्तराः निर्वाहिताः सन्ति । तथापि मुख्यतया २००० तमे दशके आरम्भे अधिकं लोकप्रियं मन्यते, तस्य उपयोगः अन्तिमेषु वर्षेषु न्यूनीकृतः अस्ति । जालपुटम् : www.ask.com इटलीदेशे एते केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति, ये सूचनानां ऑनलाइन-प्रवेशस्य विस्तृत-प्राथमिकतानां आवश्यकतानां च पूर्तिं कुर्वन्ति ।

प्रमुख पीता पृष्ठ

इटलीदेशे मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. Pagine Gialle - इटलीदेशे सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं पीतपृष्ठनिर्देशिका, यत् विभिन्नक्षेत्रेषु व्यावसायिकसूचीं प्रदाति। जालपुटम् : www.paginegialle.it 2. Pagine Bianche - अन्यत् प्रसिद्धं निर्देशिका यत् आवासीयफोनसङ्ख्यासु पत्तनेषु च केन्द्रीक्रियते, तथैव व्यावसायिकसूचीषु च। वेबसाइटः www.paginebianche.it 3. Italiaonline - इटलीदेशे व्यवसायानां कृते पीतपृष्ठानि सहितं सेवानां श्रेणीं प्रदातुं व्यापकः ऑनलाइन मञ्चः। जालपुटम् : www.proprietari-online.it 4. Gelbeseiten - उत्तरी इटलीदेशस्य दक्षिणटायरोल-ट्रेन्टिनो-क्षेत्रेषु मुख्यतया स्थितानां कम्पनीनां व्यवसायानां च सूचनां प्रदातुं विशेषतया विनिर्मितं निर्देशिका, येषु जर्मनभाषिणां जनसंख्या मुख्यतया वर्तते जालपुटम् : www.gelbeseiten.it 5. KlickTel Italia - पारम्परिकपीतपृष्ठानां डिजिटलसंस्करणं इटालियनकम्पनीनां विस्तृतदत्तांशकोशं प्रदाति, यत्र तेषां सम्पर्कविवरणं, ऑनलाइनमानचित्रे स्थानानि च सन्ति जालपुटम् : www.kricktel.it एताः निर्देशिकाः न केवलं विविधव्यापाराणां सम्पर्कसूचनाः प्रदास्यन्ति अपितु उपयोक्तृभ्यः कुशलतया यत् आवश्यकं तत् ज्ञातुं सहायकं भवितुं नक्शाः, ग्राहकसमीक्षाः, रेटिंग्, निर्देशाः च इत्यादीनि अतिरिक्तविशेषतानि अपि प्रदास्यन्ति इदं ज्ञातव्यं यत् एतेषु निर्देशिकासु सशुल्कविज्ञापनसूची अपि च व्यावसायिकानां कृते तेषां प्राधान्यानां सदस्यतायाः वा आधारेण निःशुल्कमूलसूची अपि भवितुम् अर्हति कृपया ज्ञातव्यं यत् एतेषां निर्देशिकानां आधारेण किमपि व्यावसायिकनिर्णयं कर्तुं पूर्वं उपरि उल्लिखितानां तत्तत्जालस्थलानां सटीकता अद्यतनसूचनाः च सत्यापयितुं सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

इटलीदेशे अनेकाः प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये विविध-आवश्यकतानां पूर्तिं कुर्वन्ति । इटलीदेशस्य केचन प्रमुखाः ऑनलाइन-विपण्यस्थानानि स्वस्व-जालस्थलैः सह अत्र सन्ति- 1. अमेजन इटली : वैश्विक-ई-वाणिज्य-विशालकायस्य इटालियन-शाखारूपेण अमेजनः इलेक्ट्रॉनिक्स, पुस्तकानि, फैशनम्, इत्यादीनि च विस्तृतानि उत्पादानि प्रदाति। जालपुटम् : www.amazon.it 2. ईबे इटली : ईबे एकः प्रसिद्धः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः व्यवसायश्च विभिन्नवर्गेषु नूतनानि वा प्रयुक्तानि वा वस्तूनि क्रेतुं विक्रेतुं च शक्नुवन्ति। जालपुटम् : www.ebay.it 3. एप्राइस् : एप्राइस् इलेक्ट्रॉनिक्स तथा गृहोपकरणयोः विषये केन्द्रितं भवति यत् स्मार्टफोन, लैपटॉप, टीवी, कैमरा, अन्येषु च उपकरणेषु प्रतिस्पर्धात्मकमूल्यानि नियमितरूपेण छूटं च प्रदाति। जालपुटम् : www.eprice.it 4. यूनियुरो : अयं मञ्चः स्मार्टफोन-टैब्लेट्-तः आरभ्य दूरदर्शनपर्यन्तं उपभोक्तृ-इलेक्ट्रॉनिक्स-विक्रयणं कर्तुं विशेषज्ञः अस्ति तथा च सैमसंग, एप्पल्, एलजी इत्यादीनां प्रसिद्धानां ब्राण्ड्-समूहानां विक्रयणं करोति वेबसाइट् : www.unieuro.it ५ . Zalando Italia : Zalando पुरुषाणां,महिलानां,बालानां च कृते वस्त्राणि सहितं फैशन-वस्तूनाम् विस्तृतचयनार्थं लोकप्रियं भवति तथा च जूता,बैग,गहना इत्यादीनि सामानं च सन्ति।Website :www.zalando.it ६ . Yoox : Yoox एकः ऑनलाइन फैशन खुदरा विक्रेता अस्ति यः पुरुषाणां & महिलानां वस्त्राणां,फैशनसामग्रीणां,तथा च जूतानां कृते उच्च-अन्त-डिजाइनर-ब्राण्ड्-प्रदानं करोति।वेबसाइट् : www.yoox.com/it ७ . Lidl Italia : Lidl एकः सुपरमार्केटशृङ्खला अस्ति या किराणां,होमवेयर,वस्त्रं,तथा च विविधाः अन्ये उपभोक्तृवस्तूनि सहितं उत्पादानाम् एकां विस्तृतां श्रेणीं स्वस्य वेबसाइट्.वेबसाइट् :www.lidl-shop.it इत्यस्य माध्यमेन सस्तीमूल्येषु प्रदाति ८ . Glovo italia : Glovo italia.com ग्राहकानाम् भोजनवितरणसेवाः प्रदाति यत् भोजनालयैः,पिज्जागृहैः,किराणाभण्डारैः,औषधालयैः च सह संयोजयति येन ते स्वस्य एप्लिकेशनस्य अथवा वेबसाइटस्य माध्यमेन सुविधानुसारं स्वस्य वांछितपदार्थानाम् आदेशं दातुं शक्नुवन्ति। जालपुटम् :https://glovoapp.com/ इटलीदेशस्य प्रमुखानां ई-वाणिज्यमञ्चानां एतानि कतिचन उदाहरणानि एव सन्ति । भवतः प्राधान्यानां शॉपिङ्ग-आवश्यकतानां च आधारेण, भवान् एतानि जालपुटानि अन्वेष्टुं शक्नोति यत् भवतः द्वारे सुलभतया वितरितानां उत्पादानाम् सेवानां च समूहं अन्वेष्टुं शक्नोति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

इटलीदेशे लोकप्रियसामाजिकमाध्यममञ्चानां विस्तृतश्रेणी अस्ति, येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र स्वस्वजालस्थल-URL-सहितं केचन प्रमुखाः सन्ति । 1. फेसबुक (https://www.facebook.com/): इटलीदेशस्य प्रसिद्धेषु सामाजिकसंजालमञ्चेषु फेसबुकः निःसंदेहम् अस्ति । एतेन जनाः सम्बद्धाः भवितुम्, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु वा आयोजनेषु वा सम्मिलितुं च शक्नुवन्ति । 2. इन्स्टाग्राम (https://www.instagram.com/): इटालियन्-जनानाम् मध्ये इन्स्टाग्रामः फोटो-लघु-वीडियो-साझेदारी-कृते अत्यन्तं लोकप्रियः अस्ति । अनेकाः व्यक्तिः, प्रभावकाः, व्यवसायाः च स्वस्य दृश्यसामग्रीप्रदर्शनार्थं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 3. व्हाट्सएप् (https://www.whatsapp.com/): व्हाट्सएप् इति बहुप्रयुक्तं सन्देशप्रसारण-अनुप्रयोगं भवति यस्मिन् उपयोक्तारः पाठं प्रेषयितुं, ध्वनि-अथवा विडियो-कॉलं कर्तुं, मल्टीमीडिया-सञ्चिकाः साझां कर्तुं, समूह-चैट्-निर्माणं कर्तुं च शक्नुवन्ति 4. ट्विट्टर् (https://twitter.com/): इटलीदेशे उपयोक्तारः 280 अक्षरेषु सीमितं "ट्वीट्" इति लघुसन्देशं प्रकाशयितुं ट्विट्टर् समर्थयति। वार्ता अद्यतनीकरणाय, विविधविषयेषु चर्चायै, सार्वजनिकव्यक्तिनां अनुसरणं च कर्तुं महान् मञ्चरूपेण कार्यं करोति । 5. लिङ्क्डइन (https://www.linkedin.com/): लिङ्क्डइन इत्यस्य उपयोगः मुख्यतया इटलीदेशे व्यावसायिकसंजालप्रयोजनार्थं भवति । जनाः सहकारिभिः वा सम्भाव्यनियोक्तृभिः सह सम्बद्धाः सन्तः स्वस्य कार्यानुभवं, कौशलं, उपलब्धयः च प्रकाशयन् प्रोफाइलं निर्मातुम् अर्हन्ति । 6. टिकटोक् (https://www.tiktok.com/): टिकटोक् इत्यस्य उपयोक्तृजनितस्य लघुरूपस्य विडियोस्य कारणेन कनिष्ठानां इटालियन्-जनानाम् अपारं लोकप्रियतां प्राप्तवती येषु विभिन्नानि नृत्यचुनौत्यं वा रचनात्मकसामग्री वा युक्तं संगीतपटलेषु सेट् कृतम् अस्ति 7. स्नैपचैट् (https://www.snapchat.com/): स्नैपचैट् इटालियन्-जनानाम् एकं मजेदारं सन्देश-प्रसारण-अनुप्रयोगं प्रदाति यत् निज-मल्टीमीडिया-विनिमय-प्रदानं करोति यथा फोटो-वीडियो-इत्यादीनि यत् दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति 8. Pinterest (https://www.pinterest.it/): Pinterest इटालियन्-जनानाम् एकं वर्चुअल् पिनबोर्डं प्रदाति यत्र ते गृहसज्जा, फैशन-प्रवृत्तिः, नुस्खाः इत्यादिषु विविधविषयेषु विचारान् रक्षितुं शक्नुवन्ति, ये सम्पूर्णे अन्तर्जालस्य विभिन्न-जालस्थलेभ्यः एकत्रिताः सन्ति। 9. टेलिग्राम (https://telegram.org/): इटलीदेशे टेलिग्रामः गोपनीयतायाः विषये केन्द्रितः सुरक्षितः सन्देशप्रसारण-अनुप्रयोगः इति लोकप्रियतां प्राप्नोति । एतत् एन्क्रिप्टेड्-चैट्, समूह-सन्देश-प्रसारणं, मेघ-आधारितं भण्डारणं च इत्यादीनि विशेषतानि प्रदाति । 10. WeChat (https://www.wechat.com/): इटलीदेशे चीनीयसमुदायेन WeChat इत्यस्य उपयोगः गृहे परिवारेण मित्रैः च सह सम्पर्कं कर्तुं संवादं च कर्तुं भवति, यत्र सन्देशप्रसारणं, स्वर/वीडियो-कॉल, भुगतानं च इत्यादीनि सेवानि प्रदाति। इटालियन्-जनाः प्रतिदिनं प्रयुक्तानां लोकप्रियसामाजिकमाध्यममञ्चानां एतानि कतिचन उदाहरणानि सन्ति । इदं महत्त्वपूर्णं यत् यथा यथा नूतनाः मञ्चाः उद्भवन्ति अथवा प्राधान्यानि परिवर्तन्ते तथा तथा एषा सूची कालान्तरे विकसितुं शक्नोति।

प्रमुख उद्योग संघ

इटलीदेशः विविधतया जीवन्त्या च अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति, यत्र देशस्य आर्थिकवृद्धिं चालयितुं विविधाः उद्योगाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । अधः इटलीदेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. Confcommercio - इटलीदेशस्य वाणिज्यसङ्घस्य संघः (http://www.confcommerciodimodena.it) Confcommercio इटलीदेशे वाणिज्यिक-पर्यटन-सेवाक्षेत्राणां प्रतिनिधित्वं समर्थनं च करोति । एतत् कानूनीपरामर्शं प्रदातुं, उद्यमशीलतां प्रवर्धयित्वा, सरकारीनीतिषु तेषां हितस्य प्रतिनिधित्वं कृत्वा व्यवसायेभ्यः सहायतां प्रदाति । 2. कन्फिण्डस्ट्रिया - इटालियन उद्योगस्य सामान्यसङ्घः (https://www.confindustria.it) कन्फिण्डस्ट्रिया सम्पूर्णे इटलीदेशे विनिर्माणकम्पनीनां प्रतिनिधित्वं कुर्वन् बृहत्तमः संघः अस्ति । अस्य प्राथमिकं उद्देश्यं वकालतस्य, लॉबिंग्-उपक्रमस्य, व्यावसायिकप्रतिस्पर्धायाः समर्थनस्य च माध्यमेन औद्योगिकविकासस्य प्रवर्धनम् अस्ति । 3. अस्सोलोम्बार्डा - लोम्बार्डीक्षेत्रस्य उद्योगपतिसङ्घः (https://www.facile.org/assolombarda/) अस्सोलोम्बार्डा औद्योगिकविकासं प्रवर्धयति तथा च लोम्बार्डीनगरे कार्यं कुर्वतीनां ५६०० तः अधिकानां सदस्यकम्पनीनां प्रतिनिधित्वं करोति । एतत् विनिर्माणं, सेवाः, कृषिः, 4. फेडरलबर्गी - होटलविदः रेस्टोरन्टर्-सङ्घः (http://www.federalberghi.it) फेडरल्बर्गी सम्पूर्णे इटलीदेशे होटेल्-रेस्टोरन्ट्-इत्यादीनां प्रतिनिधित्वं करोति, राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः तेषां हितस्य वकालतम् करोति । अत्र आतिथ्यविनियमानाम् विषये कानूनीसहायता, 5.Confagricoltura - इटालियन कृषि सामान्य संघ (https://www.confagricolturamilano.eu/) Confagricoltura इटलीदेशे लॉबिंग् क्रियाकलापद्वारा कृषकाणां हितस्य प्रतिनिधित्वं कृत्वा प्रमुखकृषिव्यापारसङ्गठनस्य रूपेण कार्यं करोति,

व्यापारिकव्यापारजालस्थलानि

इटलीदेशस्य यूरोपीयसङ्घस्य सदस्यत्वेन विश्वस्य ८ तमस्य बृहत्तमस्य अर्थव्यवस्थायाः च रूपेण अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति ये व्यवसायानां निवेशकानां च कृते बहुमूल्यं सूचनां प्रदास्यन्ति अत्र केचन प्रमुखाः सन्ति- १. 1. इटालियनव्यापारसंस्था (ITA): ITA इत्यस्य आधिकारिकजालस्थलं इटलीदेशस्य वस्तूनाम् सेवानां च अन्तर्राष्ट्रीयरूपेण प्रचारं करोति। एतत् व्यावसायिकावकाशानां, क्षेत्रविशिष्टप्रतिवेदनानां, व्यापारघटनानां, निवेशप्रोत्साहनस्य, विपण्यप्रवेशमार्गदर्शकानां च विषये सूचनां प्रदाति । जालपुटम् : https://www.ice.it/en/ 2. इटली-वैश्विकव्यापारपोर्टल्: एतत् मञ्चं वैश्विकरूपेण विस्तारं कर्तुम् इच्छन्तीनां इटली-कम्पनीनां कृते विभिन्नक्षेत्रेषु अन्तर्राष्ट्रीयकरणस्य अवसरानां विषये सूचनां प्रदाति। जालपुटम् : https://www.businessinitalyportal.com/ 3. इटली वाणिज्यसङ्घस्य संजालम् (UnionCamere): अस्मिन् संजाले सम्पूर्णे इटलीदेशे विविधाः वाणिज्यसङ्घाः सन्ति तथा च विशिष्टक्षेत्रेषु साझेदारीम् अथवा निवेशस्य अवसरान् इच्छन्तीनां व्यवसायानां कृते संसाधनं प्रदाति। जालपुटम् : http://www.unioncameremarmari.it/en/मुखपृष्ठम् 4. इटलीदेशे निवेशं कुर्वन्तु - इटालियनव्यापारसंस्था : इटलीदेशे विदेशीयनिवेशान् आकर्षयितुं समर्पिता एषा वेबसाइट् निवेशप्रोत्साहनस्य, व्यावसायिकवातावरणविश्लेषणस्य, कानूनीरूपरेखाव्याख्यानस्य, तथैव विशिष्टक्षेत्रेषु निवेशस्य विषये चरणबद्धमार्गदर्शनानां विषये विस्तृतसूचनाः प्रदाति। जालपुटम् : https://www.investinitaly.com/ 5. आर्थिकविकासमन्त्रालयः (MISE): MISE वेबसाइट् औद्योगिकनीतिषु, उद्यमशीलतासंस्कृतेः प्रवर्धनार्थं नवीनताकार्यक्रमेषु, अन्तर्राष्ट्रीयव्यापाराणां सुविधायै सर्वकारेण आयोजितानां निर्यातपरिकल्पनानां विषये अद्यतनं साझां करोति। वेबसाइट् : http://www.sviluppoeconomico.gov.it/index.php/en 6. इटलीदेशस्य बैंकः (Banca d'Italia): यूरोपीयकेन्द्रीयबैङ्कानां ढाञ्चे वित्तीयस्थिरतायां मौद्रिकनीतिकार्यन्वयने च योगदानं दत्तवान् देशस्य केन्द्रीयबैङ्कः इति नाम्ना अस्य जालपुटे महङ्गानि सूचकाः, मौद्रिकनीतिमूल्यांकनानि च समाविष्टानि व्यापकाः आर्थिकसांख्यिकयः प्रदत्ताः सन्ति । जालपुटम् : https://www.bancaditalia.it/ 7. Confcommercio - पर्यटन एवं लघु-मध्यम-उद्यम इत्यादीनां उद्यमानाम् सामान्यसङ्घः : अयं संघः पर्यटन, सेवा, लघुमध्यम-उद्यमानां (SMEs) च क्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति । तेषां जालपुटे आर्थिकप्रवृत्तीनां अन्वेषणं तथा च क्षेत्रविशिष्टप्रतिवेदनानि प्राप्यन्ते । जालपुटम् : https://en.confcommercio.it/ इटलीदेशे आर्थिकावकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां व्यक्तिनां च कृते एतानि जालपुटानि बहुमूल्यसंसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति। विशिष्टक्षेत्राणां वा प्रदेशानां वा विषये नवीनतम-अद्यतन-सटीक-सूचनाः प्राप्तुं एतेषु जालपुटेषु गन्तुं अनुशंसितम् अस्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

इटलीदेशस्य व्यापारदत्तांशं पृच्छितुं कतिपयानि जालपुटानि सन्ति । अत्र तेषु कतिचन तेषां जालपुटसङ्केतैः सह सन्ति- 1. इस्ताट् (राष्ट्रीयसांख्यिकीयसंस्था) : इटलीदेशस्य आधिकारिकसांख्यिकीयसंस्था अस्ति, विदेशव्यापारसांख्यिकीसहितं विविधानि आर्थिकानि आँकडानि प्रदाति जालपुटम् : http://www.istat.it/en/ 2. व्यापारनक्शा : अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) परिपालितः एकः ऑनलाइन-दत्तांशकोशः अस्ति यः इटलीदेशस्य आँकडानां सहितं अन्तर्राष्ट्रीयव्यापार-आँकडानां प्रवेशं प्रदाति जालपुटम् : https://www.trademap.org/Home.aspx 3. विश्व एकीकृतव्यापारसमाधानम् (WITS): विश्वबैङ्केन विकसितं WITS इटलीसहितस्य अनेकदेशानां व्यापारस्य शुल्कस्य च आँकडानां अभिगमनं उपयोक्तृभ्यः अनुमतिं ददाति। वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/ITA 4. यूरोस्टैट् : यूरोपीयसङ्घस्य सांख्यिकीकार्यालयत्वेन यूरोस्टैट् अन्तर्राष्ट्रीयव्यापारस्य विस्तृतसूचनाः अपि प्रदाति, यत्र इटलीदेशात् आयातनिर्यातयोः आँकडा अपि सन्ति वेबसाइट्: https://ec.europa.eu/eurostat/data/database 5. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : अयं दत्तांशकोशः इटलीसहितस्य विश्वव्यापीविभिन्नदेशेभ्यः आयातनिर्यातस्य व्यापकसूचनाः प्रदाति । जालपुटम् : https://comtrade.un.org/ एतानि जालपुटानि इटलीदेशस्य कृते विशिष्टानि उत्पादानि वा उद्योगानि, भागीदारदेशाः, समयकालः इत्यादीनां आधारेण व्यापारदत्तांशस्य अन्वेषणाय विश्लेषणाय च विविधानि साधनानि विशेषताश्च प्रददति

B2b मञ्चाः

इटलीदेशे B2B-मञ्चानां श्रेणी अस्ति ये विविध-उद्योगानाम्, क्षेत्राणां च आवश्यकतां पूरयन्ति । इटलीदेशे केचन उल्लेखनीयाः B2B मञ्चाः तेषां जालपुटैः सह अत्र सन्ति: 1. अलीबाबा इटली (www.alibaba.com): प्रमुखवैश्विकबी 2 बी ऑनलाइनबाजारस्थानेषु अन्यतमः अलीबाबा इटालियनव्यापाराणां कृते अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धं कर्तुं समर्पितं मञ्चं प्रदाति। 2. Europages (www.europages.it): Europages यूरोपीयकम्पनीनां निर्देशिकारूपेण कार्यं करोति, इटलीदेशस्य अन्येषु यूरोपीयदेशेषु च विभिन्नेषु उद्योगेषु क्षेत्रेषु च व्यवसायान् संयोजयति 3. वैश्विकस्रोताः इटली (www.globalsources.com/italy): एतत् मञ्चं इटालियननिर्मातृभ्यः, आपूर्तिकर्ताभ्यः, निर्यातकेभ्यः च वैश्विकरूपेण स्वउत्पादानाम् प्रदर्शनस्य अवसरं प्रदाति, येन सम्पूर्णविश्वतः सम्भाव्यक्रेतारः आकर्षयन्ति। 4. B2B थोक इटली (www.b2bwholesale.it): थोकव्यापारे केन्द्रितः अयं मञ्चः इटालियनव्यापारान् फैशन, इलेक्ट्रॉनिक्स, गृहउपकरणं, इत्यादिषु विविधक्षेत्रेषु व्यापारं कर्तुं समर्थयति। 5. SoloStocks Italia (www.solostocks.it): SoloStocks Italia एकः ऑनलाइन-बाजारः अस्ति यः इटालियन-थोकविक्रेतारः वितरकाः च मशीनरी, इलेक्ट्रॉनिक्स, फर्निचर, रसायनम् इत्यादीन् सहितं बहुषु वर्गेषु थोकरूपेण उत्पादानाम् क्रयणं/विक्रयणस्य अनुमतिं ददाति। 6. एक्स्पोर्टिआमो (www.exportiamo.com): एक्स्पोर्टिआमो मुख्यतया इटालियनकम्पनीनां कृते अन्तर्राष्ट्रीयव्यापारस्य सुविधायां केन्द्रितः अस्ति यत् तेषां कृते विश्वस्य विभिन्नदेशेभ्यः सम्भाव्यक्रेतृभिः सह सम्बद्धं भवति। 7. TradeKey इटली (italy.tradekey.com): TradeKey इटलीदेशे व्यावसायिकानां कृते समर्पितं पोर्टल् प्रदाति ये स्वस्य उत्पादानाम् अथवा सेवानां निर्यातस्य माध्यमेन वैश्विकं प्रकाशनं इच्छन्ति तथा च देशस्य अन्तः संचालितानाम् विभिन्नानां उद्योगस्य खिलाडिनां कृते सोर्सिंग् अवसरान् अपि प्रदाति। इटलीदेशे उपलब्धानां B2B मञ्चानां एतानि कतिचन उदाहरणानि सन्ति; विशिष्टोद्योगेषु वा व्यवसायेषु वा आधारिताः अन्ये आलापविशिष्टाः मञ्चाः अपि भवितुम् अर्हन्ति ।
//