More

TogTok

मुख्यविपणयः
right
देश अवलोकन
पनामा-देशः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, यस्य सीमां कैरिबियनसागरस्य, प्रशान्तमहासागरस्य च सीमायां वर्तते । अस्य क्षेत्रफलं प्रायः ७५,४२० वर्गकिलोमीटर् अस्ति, अत्र प्रायः ४३ लक्षं जनाः सन्ति । पनामा-देशस्य राजधानी, बृहत्तमं नगरं च पनामा-नगरम् अस्ति, यत् अस्मिन् क्षेत्रे वित्त-वाणिज्य-यान-व्यवस्थायाः महत्त्वपूर्णं केन्द्रं भवति । भाष्यते राजभाषा स्पेन्भाषा अस्ति । पनामा-देशः प्रभावशालिनः पनामा-नहरस्य कृते सुप्रसिद्धः अस्ति – अटलाण्टिक-प्रशान्त-महासागरयोः संयोजनं कुर्वन् जलमार्गः, येन दक्षिण-अमेरिका-देशस्य परितः जहाजाः भ्रमणं परिहरन्ति समुद्राणां मध्ये यात्रासमयं न्यूनीकृत्य वैश्विकव्यापारे अस्य नहरस्य महती भूमिका आसीत् । अस्मिन् देशे वर्षे पूर्णे उच्चतापमानेन उष्णकटिबंधीयजलवायुः भवति । अत्र जैवविविधतायाः समृद्धिः अस्ति, यत्र विदेशीयाः पक्षिणः, वानराः, आलस्याः, जगुआरः च इत्यादीनां विविधानां प्रजातीनां गृहं रमणीयाः वर्षावनानि सन्ति । प्रकृतिप्रेमिणां कृते Parque Nacional Darien इत्यादीनि बहुविधानि राष्ट्रियनिकुञ्जानि सन्ति येषु पादचारेण वन्यजीवानां दर्शनस्य च अवसराः प्राप्यन्ते । आर्थिकदृष्ट्या पनामादेशस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन सामरिकस्थानस्य कारणेन विगतदशकेषु निरन्तरं वृद्धिः अभवत् । अस्य अर्थव्यवस्था बैंकिंग-पर्यटन-आदिसेवासु बहुधा अवलम्बते । देशस्य मुद्रा बालबोआ इति उच्यते; तथापि, तस्य पार्श्वे अमेरिकी-डॉलर् (USD) प्रचलति । सांस्कृतिकविरासतां दृष्ट्या पनामादेशः स्वस्य औपनिवेशिकइतिहासस्य हिस्पैनिकप्रभावैः सह स्वदेशीयपरम्पराणां मिश्रणं करोति । उत्सवेषु अथवा सजीवसमागमेषु अस्य जीवन्तनगरकेन्द्रेषु साल्सा, रेगेटन् इत्यादीनां पारम्परिकसङ्गीतं श्रूयते । तदतिरिक्तं . पनामा आफ्रिका, यूरोपीय तथा देशीसंस्कृतयः विश्वव्यापीरूपेण खाद्यप्रेमिणां कृते आश्रयस्थानं कृत्वा। सकलं, पनामा-देशः आगन्तुकानां कृते उभयतटयोः सुन्दरसमुद्रतटतः आरभ्य आकर्षणानां सङ्ग्रहं प्रददाति, एल कानो पुरातत्त्वस्थलम् अथवा ला मर्सेड् चर्च इत्यादीनां प्राचीनसभ्यतानां प्रदर्शनं कुर्वतां ऐतिहासिकस्थलानां कृते ।
राष्ट्रीय मुद्रा
पनामा मध्य-अमेरिकादेशे स्थितः देशः अस्ति यस्य आधिकारिकमुद्रा पनामा-बाल्बोआ (PAB) इति नाम्ना प्रसिद्धा अस्ति । बाल्बोआ इत्यस्य संयुक्तराज्यस्य डॉलर (USD) इत्यनेन सह विनिमयस्य निश्चितः दरः भवति, यस्य अर्थः अस्ति यत् तेषां मूल्यानि तुल्यम् अस्ति । पनामादेशे कानूनीमुद्रारूपेण अमेरिकीडॉलरस्य उपयोगः स्थानीयजनानाम् पर्यटकानाञ्च कृते सुलभं करोति । पनामादेशे प्रयुक्ताः नोट्-पत्राणि अमेरिकादेशे दृश्यमानानां नोट्-पत्राणां सदृशानि सन्ति, येषु पनामा-देशस्य इतिहासस्य प्रमुखाः व्यक्तिः सन्ति । संप्रदायेषु १, ५, १०, २०, ५० च बालबोआः सन्ति । मुद्राणां उपयोगः लघुमात्रायां अपि भवति, ते च १ सेन्टेसिमो ($०.०१ इत्यस्य बराबरम्), ५ सेण्टेसिमो ($०.०५), १० सेण्टेसिमो ($०.१०), अपि च अधिकेषु मूल्येषु आगच्छन्ति । पनामादेशस्य मुद्रास्थितिः अमेरिकादेशेन सह राजनैतिकरूपेण आर्थिकदृष्ट्या च दृढसम्बन्धस्य कारणेन अद्वितीया अस्ति । एतेन सम्बन्धेन वर्षेषु पनामा-देशस्य अर्थव्यवस्थायां स्थिरता प्राप्ता, पर्यटनं, अन्तर्राष्ट्रीयव्यापारं च वर्धितम् । इदं ज्ञातव्यं यत् यद्यपि सम्पूर्णे पनामादेशे USD व्यापकरूपेण स्वीकृतम् अस्ति तथापि लघुक्रयणार्थं वा अधिकदूरस्थक्षेत्रेषु गच्छन्ते सति यत्र अमेरिकीडॉलरस्य स्वीकारः न भवेत् तत्र किञ्चित् स्थानीयमुद्रां वहितुं सल्लाहः भवति। समग्रतया, पनामा-देशस्य मुद्रा-स्थितिः तस्य आधिकारिक-मुद्रायाः, पनामा-देशस्य बालबोआ-इत्यस्य परितः परिभ्रमति यत् अमेरिकी-डॉलर-सहितं समान-मूल्येन स्थापितं भवति ─ येन आगन्तुकानां कृते अस्य सुन्दरस्य मध्य-अमेरिका-राष्ट्रस्य अन्वेषणं कुर्वन् वित्तीय-व्यवहारस्य मार्गदर्शनं सुलभं भवति
विनिमय दर
पनामादेशस्य कानूनीमुद्रा पनामादेशस्य बाल्बोआ (PAB) अस्ति, यस्य मूल्यं संयुक्तराज्यस्य डॉलरस्य (USD) समानम् अस्ति । पनामादेशस्य बाल्बोआ-देशस्य प्रमुखविश्वमुद्राणां च यूरो, ब्रिटिशपाउण्ड्, जापानीयेन् इत्यादीनां विनिमयदरेषु उतार-चढावः भवति । यतो हि विनिमयदराः बहुधा भिन्नाः भवन्ति, अतः प्रचलितदराणां अद्यतनविशिष्टसूचनार्थं प्रतिष्ठितवित्तीयजालस्थलानां जाँचः अथवा मुद्राविनिमयसेवायाः परामर्शः अनुशंसितः भवति
महत्त्वपूर्ण अवकाश दिवस
मध्य-अमेरिका-देशस्य सुन्दरः देशः पनामा-देशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । पनामादेशस्य केचन महत्त्वपूर्णाः उत्सवाः अत्र सन्ति । 1. स्वातन्त्र्यदिवसः : नवम्बर्-मासस्य तृतीये दिने आयोजितः स्वातन्त्र्यदिवसः १९०३ तमे वर्षे कोलम्बिया-देशात् पनामा-देशस्य पृथक्करणं भवति ।अस्य अवकाशस्य मुख्यविषयः देशे सर्वत्र आयोजिताः देशभक्ति-परेडाः सन्ति, यत्र जनाः स्वस्य राष्ट्रध्वजं पारम्परिकवेषभूषां च गर्वेण प्रदर्शयन्ति 2. कार्निवलः - ऐशबुधवासरस्य पूर्वं चतुर्दिनेषु आयोजितः, यः सामान्यतया फरवरी-मासे अथवा मार्च-मासे पतति, कार्निवलः पनामा-देशस्य सजीवतमेषु लोकप्रियतमेषु च उत्सवेषु अन्यतमः अस्ति सङ्गीतेन, नृत्येन, जीवन्तवेषैः च सह रङ्गिणः परेडाः वीथिषु गृह्णन्ति यतः स्थानीयजनाः पर्यटकाः च आनन्देन आनन्देन उत्सवं कर्तुं सम्मिलिताः भवन्ति । 3. ध्वजदिवसः : प्रत्येकं नवम्बरमासस्य चतुर्थे दिने आचर्यते, ध्वजदिवसः पनामादेशस्य राष्ट्रियचिह्नं – तस्य ध्वजं – श्रद्धांजलिम् अयच्छति । विद्यालयेषु सार्वजनिकस्थानेषु च विशेषानुष्ठानानि भवन्ति यत्र छात्राः ध्वजं उच्चैः उत्थापयन् देशभक्तिकाव्यानि पाठयन्ति, राष्ट्रगीतं च गायन्ति। 4. शहीददिवसः : 1964 तमे वर्षात् प्रतिवर्षं जनवरी 9 दिनाङ्के स्मर्यमाणः शहीददिवसः नहरक्षेत्रक्षेत्रे संप्रभुतासम्बद्धेषु पनामादेशस्य नीतिषु अमेरिकीहस्तक्षेपस्य विरोधे ये जनाः स्वप्राणान् त्यक्तवन्तः तेषां सम्मानं करोति। 5.पनामा नहरदिवसः-प्रत्येकवर्षं अगस्तमासस्य १५ दिनाङ्के "पनामा नहरदिवसः" इति भवति, यत्र विश्वस्य महत्त्वपूर्णेषु अभियांत्रिकीचमत्कारेषु अन्यतमं भवति-अस्य स्मारकीयजलमार्गस्य उद्घाटनं यत् समुद्रद्वयं संयोजयति। एते अवकाशदिनानि न केवलं पनामा-संस्कृतेः प्रदर्शनं कुर्वन्ति अपितु अस्मिन् उष्णकटिबंधीय-स्वर्गे सम्पूर्णेषु विभिन्नेषु क्षेत्रेषु राष्ट्रिय-गौरवस्य, सामुदायिक-भावनायाः च पोषणं कृत्वा तस्य विविध-जनसङ्ख्यायाः मध्ये एकतां प्रोत्साहयन्ति |.
विदेशव्यापारस्य स्थितिः
पनामा मध्य-अमेरिकादेशे स्थितः लघुदेशः अस्ति, यः पनामा-नहरद्वारा उत्तर-दक्षिण-अमेरिका-देशयोः सम्बध्दयति । अस्य सामरिकं स्थानं अस्ति यत् अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णकेन्द्रत्वेन अस्य स्थितिं प्राप्तुं योगदानं दत्तवान् । पनामा-देशस्य अर्थव्यवस्थायां व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति, यत्र तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णः भागः भवति । देशस्य मुख्यनिर्यातेषु कदलीफलं, झींगा, शर्करा, काफी, वस्त्रं च सन्ति । तदतिरिक्तं कोलोन् मुक्तव्यापारक्षेत्रस्य उपस्थित्या मालवस्तुनां प्रमुखपुनर्निर्यातकत्वेन प्रसिद्धम् अस्ति । पनामा-देशस्य व्यापार-उद्योगस्य महत्त्वपूर्णेषु पक्षेषु पनामा-नहरः अन्यतमः अस्ति । अटलाण्टिक-प्रशान्तमहासागरयोः संयोजनं कृत्वा एशिया-यूरोपयोः अथवा उत्तर-अमेरिका-देशस्य पूर्वतटयोः मध्ये जहाजानां कृते लघुतरः मार्गः प्राप्यते । एषः सामरिकः जलमार्गः जहाजयानसमयं व्ययञ्च न्यूनीकृत्य वैश्विकव्यापारस्य सुविधां करोति । पनामादेशस्य व्यापारपरिदृश्ये कोलोन् मुक्तव्यापारक्षेत्रम् अन्यत् महत्त्वपूर्णं कारकम् अस्ति । अयं विश्वस्य बृहत्तमेषु मुक्तक्षेत्रेषु अन्यतमः इति मन्यते, विश्वस्य मालस्य वितरणकेन्द्ररूपेण च कार्यं करोति । अस्मिन् क्षेत्रे कम्पनीः पुनः निर्यातितवस्तूनाम् आयातशुल्कं वा करं वा न दत्त्वा परिचालनं स्थापयितुं शक्नुवन्ति । अपि च पनामादेशः कनाडा, चिली, चीन, मेक्सिको, सिङ्गापुर, इत्यादिभिः अनेकैः देशैः सह द्विपक्षीयव्यापारसम्झौताः निर्वाहयति । एतेषां सम्झौतानां उद्देश्यं कतिपयेषु वस्तूषु शुल्कबाधां न्यूनीकृत्य राष्ट्राणां मध्ये निवेशस्य अवसरान् वर्धयित्वा वाणिज्यस्य प्रवर्धनं भवति । अन्तिमेषु वर्षेषु कृषिसदृशानां पारम्परिकक्षेत्राणां परं परिवहनं, गोदामसुविधाः च सहितं रसदसेवा इत्यादीनां उद्योगानां प्रति पनामा-देशस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयत्नाः अभवन् अस्याः विविधीकरणरणनीत्याः भागत्वेन, वैश्विकव्यापारमार्गान् संयोजयन् एतादृशे महत्त्वपूर्णे सङ्केते स्थित्वा अनुकूलभौगोलिकलाभानां कारणेन आयातनिर्यातयोः समग्रवृद्धिः कालान्तरे अवलोकिता अस्ति। निष्कर्षतः,अनुकूलभूगोलस्य,रणनीतिकदृष्ट्या महत्त्वपूर्णजलमार्गस्य पनामाकैनालस्य,मुक्तव्यापारक्षेत्रस्य च संयोजनेन पनामास्य स्ट्रेडपरिदृश्यं प्रेरितम् अस्ति।सरकारः समग्रव्यापारक्रियाकलापस्य स्थिरवृद्धेः परिणामेण अग्रे विविधीकरणस्य दिशि प्रयत्नाः निरन्तरं कुर्वन् अस्ति
बाजार विकास सम्भावना
मध्य-अमेरिकादेशे स्थितस्य पनामा-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य अपार-क्षमता अस्ति । अयं देशः उत्तर-दक्षिण-अमेरिका-देशयोः संयोजनं कृत्वा सामरिकं स्थानं प्रददाति, अतः अन्तर्राष्ट्रीयव्यापारस्य आदर्शकेन्द्रं भवति । प्रथमं पनामा-देशः विश्वस्य महत्त्वपूर्णेषु नौकायानमार्गेषु अन्यतमस्य पनामा-नहरस्य लाभं प्राप्नोति । अटलाण्टिक-प्रशान्त-महासागरयोः प्रत्यक्षं सम्पर्कं प्रददाति, येन पूर्व-एशिया-अमेरिका-देशयोः मध्ये मालस्य कुशलं परिवहनं सम्भवति । २०१६ तमे वर्षे सम्पन्नायाः नहरविस्तारपरियोजनायाः कारणेन बृहत्तरपोतानां नियन्त्रणस्य क्षमता वर्धिता अस्ति तथा च वैश्विकव्यापारक्रीडकरूपेण पनामादेशस्य प्रतिस्पर्धा अधिका अभवत् द्वितीयं, पनामादेशे विदेशव्यापारक्रियाकलापानाम् समर्थनार्थं सुदृढमूलसंरचनानां गर्वः अस्ति । टोकुमेन् अन्तर्राष्ट्रीयविमानस्थानकं अस्मिन् क्षेत्रे प्रमुखविमानयानयानकेन्द्ररूपेण कार्यं करोति, विमानमालपरिवहनस्य सुविधां च ददाति । देशे सुसंरक्षितानि मार्गजालानि अपि सन्ति ये प्रमुखनगराणि बन्दरगाहैः औद्योगिकक्षेत्रैः च सह सम्बध्दयन्ति । तदतिरिक्तं कोलोन् मुक्तक्षेत्रम् इत्यादयः मुक्तव्यापारक्षेत्राणि विदेशीयनिवेशकान् आकर्षयितुं करमुक्तिम् इत्यादीनि प्रोत्साहनं प्रदास्यन्ति । अपि च, अपतटीयबैङ्किंग्-वित्तीयसेवानां अनुकूलविनियमानाम् कारणेन पनामा-देशः लैटिन-अमेरिकादेशे महत्त्वपूर्णवित्तीयकेन्द्रत्वेन स्थापितः अस्ति अस्य मुद्रा अमेरिकी-डॉलर् अस्ति यत् वित्तीयव्यवहारेषु स्थिरतायाः योगदानं करोति । एतेन बहुराष्ट्रीयनिगमाः आकर्षयन्ति ये विश्वसनीयबैङ्कसेवाः अन्विष्यन्ति तथा च स्वव्यापारसञ्चालनस्य विस्तारं कुर्वन्ति । अपि च, उच्चगुणवत्तायुक्ता दूरसञ्चारसंरचना विश्वे कुत्रापि वैश्विकसाझेदारैः ग्राहकैः च सह निर्विघ्नसंपर्कं सक्षमं करोति । अन्तिमेषु वर्षेषु व्यवसायैः उन्नत-अङ्कीय-प्रौद्योगिकीभिः सह विश्वसनीय-अन्तर्जाल-प्रवेशः, एतेषां लाभानाम् अतिरिक्तं पनामा-सरकारस्य अर्थव्यवस्थायाः विविधतां कर्तुं उद्दिश्य कृताः उपक्रमाः विदेशीयनिवेशार्थं आकर्षकं कुर्वन्ति।पनामा कृषिव्यापारनिर्माणपर्यटनरसदनवीकरणीय ऊर्जा इत्यादीनां सहितक्षेत्रेषु निवेशं याचते व्यापारविपणनम् निष्कर्षतः,पनामास्य सामरिकस्थानं कुशलपरिवहनसंसाधनं आधुनिकमूलसंरचना सुदृढवित्तीयक्षेत्रस्य विश्वसनीयदूरसञ्चारजालं निवेशस्य समर्थनं कुर्वन्तः सर्वकारीयपरिकल्पनाः स्पष्टं कुर्वन्ति यत् अस्य देशस्य विदेशीयव्यापारबाजारस्य विकासस्य विषये महत्त्वपूर्णा अप्रयुक्तक्षमता अस्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा पनामादेशे विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि प्रमुखकारकाणि सन्ति येषां विचारः करणीयः। प्रथमं पनामा-विपण्ये माङ्गल्याः प्रवृत्तीनां च पहिचानाय सम्यक् विपण्यसंशोधनं महत्त्वपूर्णम् अस्ति । अस्मिन् उपभोक्तृप्राथमिकतानां, क्रयशक्तिः, सांस्कृतिकपक्षेषु च विश्लेषणं भवति ये उत्पादप्राथमिकतासु प्रभावं कर्तुं शक्नुवन्ति । पनामादेशे किं किं सम्यक् विक्रीयते इति अवगन्तुं सम्भाव्यं उत्पादविकल्पं संकुचितं कर्तुं साहाय्यं करिष्यति। द्वितीयं, पनामा-देशस्य आर्थिकक्रियाकलापैः उद्योगैः च सह सङ्गताः उत्पादाः विचारयन्तु । यथा पनामा-देशः प्रसिद्धस्य पनामा-नहरस्य कारणेन समुद्रीयसेवानां कृते प्रसिद्धः अस्ति । शिपिङ्ग-रसद-सम्बद्धानां उत्पादानाम् विचारः व्यवहार्यः विकल्पः भवितुम् अर्हति । तदतिरिक्तं कृषिः (कदलीनिर्यातसहितः) पर्यटनं च पनामा-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णक्षेत्राणि सन्ति । अपि च, निर्यातार्थं उष्णविक्रयणानां उत्पादानाम् चयनं कुर्वन् क्षेत्रीयसाझेदारीणां लाभं गृहीत्वा लाभप्रदं भवितुम् अर्हति । उत्तर-दक्षिण-अमेरिका-देशयोः सम्बद्धस्य सामरिकस्थानस्य कारणात् पनामा-देशस्य कोस्टा रिका, कोलम्बिया, चिली, मेक्सिको इत्यादिभिः समीपस्थैः देशैः सह विविधाः मुक्तव्यापारसम्झौताः सन्ति अतः एतेषु भागीदारविपण्येषु पूर्वमेव उच्चमागधायुक्तानां वस्तूनाम् विचारः बुद्धिमान् भविष्यति । तदतिरिक्तं, स्थायित्वस्य पर्यावरण-अनुकूल-विकल्पानां च विचारः पनामा-देशस्य उपभोक्तृभ्यः आकर्षितुं शक्नोति ये पर्यावरण-विषयेषु अधिकाधिकं जागरूकाः सन्ति । जैविकखाद्यवस्तूनि अथवा पर्यावरणसौहृदं गृहसामग्री इत्यादीनि उत्पादानि अस्मिन् उपभोक्तृक्षेत्रे लोकप्रियतां प्राप्तुं शक्नुवन्ति । अन्तिमरूपेण किन्तु महत्त्वपूर्णं पनामा-बाजारस्य निर्यात-उत्पादानाम् चयनं कुर्वन् स्थानीय-विनियमानाम् मानकानां च अनुपालनं सुनिश्चितं करणीयम् अस्ति । मालस्य विशिष्टवर्गेषु आयातनीतिषु शोधं कृत्वा कस्यापि कानूनीजटिलतायाः परिहाराय सहायकं भविष्यति । निष्कर्षतः पनामा-देशस्य विपण्यां विदेशव्यापारार्थं उष्णविक्रय-उत्पादानाम् चयनं कुर्वन् : १. १) पनामा-विपण्यस्य विशिष्टानि माङ्गल्यानि प्रवृत्तयः च अवगच्छन्तु। २) समुद्रीसेवा वा कृषि इत्यादिभिः प्रमुखक्षेत्रैः सह संरेखणं विचारयन्तु। ३) मुक्तव्यापारसम्झौतानां माध्यमेन क्षेत्रीयसाझेदारीणां लाभः। ४) यदि सम्भवं तर्हि स्थायित्वपक्षं समावेशयन्तु। ५) स्थानीयविनियमानाम् मानकानां च अनुपालनं सुनिश्चितं कुर्वन्तु। उत्पादचयनप्रक्रियाणां समये एतेषां कारकानाम् सावधानीपूर्वकं विचारं कृत्वा,पनामादेशस्य विदेशव्यापारविपण्ये सफलतायाः सम्भावनाः वर्धयितुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
पनामादेशे ग्राहकलक्षणानाम्, वर्ज्यानां च विशिष्टः समुच्चयः अस्ति, येषां विषये व्यापारं कुर्वन् अथवा देशे स्थानीयजनैः सह संवादं कुर्वन् अवगन्तुं अत्यावश्यकम् अस्ति ग्राहकस्य लक्षणम् : १. 1. शिष्टता : पनामादेशिनः विनयस्य मूल्यं ददति, ग्राहकैः सह व्यवहारं कुर्वन् शिष्टव्यवहारस्य अपेक्षां कुर्वन्ति च। अन्तरक्रियासु सम्यक् अभिवादनस्य उपयोगः, "por favor" (कृपया), "gracias" (धन्यवादः) च इति वक्तुं महत्त्वपूर्णम् अस्ति । 2. वृद्धानां सम्मानः : पनामा-संस्कृतौ वृद्धानां व्यक्तिनां अत्यन्तं सम्मानः भवति, तेषां प्रति आदरं दर्शयितुं च प्रथा अस्ति । वृद्धग्राहिभिः सह संवादं कुर्वन् एषः सम्मानः विस्तारितः भवेत् । 3. समयस्य लचीलापनम् : पनामादेशे समयपालनं तावत् कठोरं न भवेत् यथा अन्येषु केषुचित् संस्कृतिषु। ग्राहकाः समयस्य विषये अधिकं शिथिलं दृष्टिकोणं धारयन्ति, अतः यदि विलम्बः अथवा समयसूची परिवर्तनं भवति तर्हि धैर्यं अनुकूलतां च धारयितुं सल्लाहः । 4. व्यक्तिगतसम्बन्धः : पनामादेशे सफलतया व्यापारं कर्तुं व्यक्तिगतसम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति। ग्राहकाः व्यक्तिगतरूपेण ज्ञातैः विश्वसितैः व्यक्तिभिः सह कार्यं कर्तुं प्राधान्यं ददति, अतः सम्पर्कस्थापनार्थं समयं निवेशयित्वा भविष्यस्य व्यावसायिकव्यवहारस्य महती सुविधा भवितुम् अर्हति । वर्जनाः : १. 1. अधिकारिणां आलोचना : राजनैतिकनेतृणां वा सरकारीसंस्थानां विषये नकारात्मकं वदन् केचन पनामादेशिनः आक्षिप्ताः भवेयुः ये स्वदेशस्य प्रति प्रबलदेशभक्तिं धारयन्ति। 2. अनावश्यकरूपेण जनानां स्पर्शः : हस्तप्रहारात् परं शारीरिकसंपर्कः जनान् असहजं जनयितुं शक्नोति यावत् तत्र निकटः व्यक्तिगतः सम्बन्धः न भवति। 3. सार्वजनिकरूपेण नासिका फूत्कारः : उच्चैः सार्वजनिकरूपेण वा नासिकां फूत्कर्तुं अशिष्टं मन्यते; ऊतकानाम् अथवा करकमानां उपयोगेन विवेकपूर्वकं कर्तव्यम्। 4. आदिवासीसंस्कृतीनां तुच्छीकरणं : पनामादेशे समृद्धा देशीविरासता अस्ति, अतः आदिवासीसंस्कृतीनां विषये यत्किमपि अनादरपूर्णं टिप्पणं भवति तत् अपराधं जनयितुं शक्नोति। एतानि ग्राहकलक्षणं वर्जनाश्च अवगत्य पनामादेशस्य ग्राहकैः सह सुचारुतया अन्तरक्रियाः सुनिश्चिताः भविष्यन्ति, समग्रतया उत्तमसम्बन्धाः पोष्यन्ते, तथा च कस्यापि अनभिप्रेतस्य अनादरस्य अपराधस्य वा परिहारः भविष्यति
सीमाशुल्क प्रबन्धन प्रणाली
मध्य-अमेरिकादेशे स्थिते पनामा-देशे सीमाशुल्क-प्रबन्धन-व्यवस्था सुनियंत्रिता अस्ति । देशस्य सीमाशुल्कप्राधिकरणं राष्ट्रिय सीमाशुल्कप्राधिकरणम् (स्पेनिशभाषायां ANA) इति नाम्ना प्रसिद्धम् अस्ति । एएनए राष्ट्रियविनियमानाम् अनुपालनं सुनिश्चित्य सर्वेषां आयातनिर्यातानां निरीक्षणस्य दायित्वं धारयति । पनामादेशे प्रवेशे सति मनसि स्थापयितुं कतिपयानि महत्त्वपूर्णानि सीमाशुल्कविनियमाः सन्ति । प्रथमं यात्रिकाः देशे आनयन्तः सर्वे मालाः, व्यक्तिगतसामग्रीः, उपहाराः च अवश्यं घोषयितव्याः । सीमाशुल्क-अधिकारिभिः प्रदत्तानि आवश्यकानि प्रपत्राणि सम्यक् पूरयितुं महत्त्वपूर्णम् अस्ति । पनामादेशे कतिपयानां वस्तूनाम् शुल्कमुक्तभत्तेः विषये विशिष्टाः नियमाः सन्ति । एते भत्तेः वासस्य दीर्घतायाः, भ्रमणस्य उद्देश्यस्य च आधारेण भिन्नाः भवन्ति । सीमायां कस्यापि जटिलतायाः परिहाराय यात्रिकाः पूर्वमेव एतेषां भत्तानां परिचयं कुर्वन्तु । अपि च, कतिपयानि निषिद्धानि वा प्रतिबन्धितानि वा वस्तूनि सम्यक् प्राधिकरणं विना पनामादेशे न आनेतव्यानि । एतेषु अग्निबाणः, औषधानि, नकलीवस्तूनि, विलुप्तप्रायजातीयपदार्थाः च अन्ये सन्ति । यात्रायाः पूर्वं निषिद्धवस्तूनाम् सूचीयाः परिचयः महत्त्वपूर्णः भवति यत् कस्यापि सम्भाव्यकानूनीविषयाणां परिहाराय भवति । सीमाशुल्कप्राधिकारिणः पनामादेशात् आगमनसमये वा प्रस्थानसमये वा द्वयोः व्यक्तियोः तेषां सामानस्य च यादृच्छिकनिरीक्षणं कर्तुं शक्नुवन्ति । यात्रिकाः एतेषु निरीक्षणेषु पूर्णतया सहकार्यं कुर्वन्तु, सीमाशुल्क-अधिकारिभिः अनुरोधिते सति समीचीना-सूचनाः च प्रदातव्याः । तदतिरिक्तं पनामादेशे सीमां लङ्घयन् पासपोर्ट् इत्यादीनि वैधपरिचयदस्तावेजानि वहितुं अत्यावश्यकम् । समुचितपरिचयः न दत्तः चेत् प्रवेशे विलम्बः अथवा अस्वीकारः भवितुम् अर्हति । निष्कर्षतः पनामादेशः राष्ट्रिय सीमाशुल्कप्राधिकरणेन (ANA) निरीक्षितां सख्तं तथापि संगठितं सीमाशुल्कप्रबन्धनव्यवस्थां निर्वाहयति । यात्रिकाः शुल्कमुक्तभत्तानां निषिद्ध/प्रतिबन्धितवस्तूनाञ्च विषये अवगताः सन्तः देशे आनयितानां सर्वेषां मालानाम् समीचीनरूपेण घोषणं इत्यादीनां सीमाशुल्कविनियमानाम् अनुपालनं कुर्वन्तु। वैधपरिचयदस्तावेजानां वहनेन सह यादृच्छिकनिरीक्षणस्य समये सहकार्यं अस्य विविधस्य मध्य-अमेरिका-राष्ट्रस्य भ्रमणकाले सुचारुप्रवेश-निर्गमन-प्रक्रियाम् सुनिश्चित्य सहायकं भविष्यति
आयातकरनीतयः
पनामा मध्य-अमेरिकादेशे स्थितः देशः अस्ति, आयातितवस्तूनाम् विषये अद्वितीयः कर-सीमाशुल्क-नीतिः अस्ति । पनामा-सर्वकारः स्थानीय-उद्योगानाम् रक्षणार्थं, व्यापारस्य नियमनार्थं, देशस्य राजस्वं जनयितुं च विभिन्नप्रकारस्य आयातेषु विशिष्टानि करनीतिः आरोपयति पनामादेशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । खाद्यं, औषधं, पुस्तकं, शैक्षिकसामग्री इत्यादिषु आवश्यकपदार्थेषु सामान्यः आयातकरः नास्ति । परन्तु उच्चस्तरीय इलेक्ट्रॉनिक्स अथवा मद्यपानम् इत्यादीनां विलासपूर्णवस्तूनाम् अधिककरः भवति । पनामादेशे आयातानां वाहनानां महत्त्वपूर्णं करभारं भवति यत् आयातशुल्कं अथवा "arancel ad valorem" इति नाम्ना प्रसिद्धम् अस्ति । अस्य शुल्कस्य गणना वाहनस्य इञ्जिनस्य आकारस्य प्रकारस्य च आधारेण ५% तः ३०% पर्यन्तं ad valorem दरेन वाहनस्य CIF (Cost Insurance Freight) मूल्यस्य आधारेण भवति आयातितवस्त्रवस्तूनाम् अपि पनामादेशे विशिष्टशुल्काः प्रयुक्ताः सन्ति । एते शुल्काः अधिकांशवस्त्रोत्पादानाम् १०% तः १५% पर्यन्तं भवन्ति । परन्तु केचन अपवादाः कतिपयेषु देशेषु प्रवर्तन्ते येषु पनामा-देशेन सह न्यूनशुल्कदराणि अथवा शुल्कमुक्त-आयातस्य अनुमतिः भवति इति सम्झौताः सन्ति । अपि च, सिगरेट्, मद्यं, सौन्दर्यप्रसाधनं, निश्चितमूल्यपरिधितः उपरि मोटरवाहनानि – विलासिताकाराः अपि सन्ति – पनामा-अधिकारिभिः अनावश्यकं मन्यमाणानां अन्येषु चयनितवस्तूनाम् इत्यादिषु विशिष्टवस्तूनाम् अतिरिक्तकराः आरोपिताः सन्ति इदं ज्ञातव्यं यत् पनामादेशेन विभिन्नदेशैः वा खण्डैः सह हस्ताक्षरितानां राष्ट्रियविधानानाम् अथवा अन्तर्राष्ट्रीयव्यापारसम्झौतानां अद्यतनतायाः कारणेन कालान्तरे एताः करनीतीः परिवर्तयितुं शक्नुवन्ति। अतः पनामादेशे मालस्य आयातस्य विचारे आधिकारिकसरकारीस्रोतानां अद्यतनसूचनानाम् परामर्शः सर्वदा सल्लाहः भवति । समग्रतया, आयातसम्बद्धानां करनीतीनां अवगमनं पनामादेशेन सह अन्तर्राष्ट्रीयव्यापारं कर्तुम् इच्छन्तीनां व्यक्तिनां व्यवसायानां च कृते महत्त्वपूर्णम् अस्ति। अस्मिन् देशे मालस्य आयातेन सह सम्बद्धस्य व्ययस्य प्रभावीरूपेण गणनां कुर्वन् स्थानीयविनियमानाम् अनुपालनं सुनिश्चित्य साहाय्यं करोति ।
निर्यातकरनीतयः
मध्य अमेरिकादेशे स्थितस्य पनामादेशस्य निर्यातकरनीतिः अस्ति यस्याः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशं आकर्षयितुं च अस्ति । पनामादेशे सामान्यतया देशस्य अन्तः उत्पादितानां वा निर्मितानाम् वस्तूनाम् उपरि निर्यातकरः न भवति । एषा नीतिः व्यवसायान् अधिकं उत्पादनं कर्तुं स्वसञ्चालनस्य विस्तारं कर्तुं च प्रोत्साहयति, येन रोजगारसृजनं समग्ररूपेण आर्थिकविकासः च योगदानं भवति । तथापि विशिष्टोत्पादानाम् कृते केचन अपवादाः सन्ति इति ज्ञातव्यम् । यथा - तैलं खनिजं वा इत्यादिषु प्राकृतिकसंसाधनेषु निर्यातकरः भवितुं शक्नोति । एते कराः कार्यान्विताः भवन्ति यत् देशस्य प्राकृतिकसंसाधनानाम् लाभः भवति, स्थायिविकासः च प्रवर्तते । तदतिरिक्तं पनामादेशेन "ITBMS" (Impuesto de Transferencia de Bienes Muebles y Servicios) इति नाम्ना प्रसिद्धा मूल्यवर्धितकर-प्रणाली (VAT) कार्यान्विता अस्ति । एषः करः मालस्य सेवानां च घरेलुविक्रये निर्याते च ७% दरेन गृह्यते । परन्तु कतिपयेषु निर्दिष्टेषु कार्येषु संलग्नाः व्यवसायाः विशेषमुक्तिं वा न्यूनीकृतदराणि वा प्राप्तुं योग्याः भवितुम् अर्हन्ति । इदमपि ज्ञातव्यं यत् पनामादेशः अन्यैः देशैः सह अनेकाः प्राधान्यव्यापारसम्झौताः आनन्दं लभन्ते, यथा अमेरिका-पनामा-व्यापार-प्रवर्धन-सम्झौतेन अमेरिका-देशः एतेषु सम्झौतेषु प्रायः एतेषां देशानाम् मध्ये निर्यातितानां विशिष्टानां उत्पादानाम् शुल्कस्य न्यूनीकरणं वा उन्मूलनं वा भवति । निर्यातकानां प्रवेशे बाधाः न्यूनीकृत्य भागीदारराष्ट्रानां मध्ये व्यापारं वर्धयितुं तेषां उद्देश्यम् अस्ति । समग्रतया पनामादेशस्य निर्यातकरनीतयः एकां मुक्त अर्थव्यवस्थां प्रवर्धयितुं उन्मुखाः सन्ति या उत्पादनं प्रोत्साहयति विदेशीयनिवेशं च आकर्षयति तथा च संसाधन-गहनक्षेत्राणां कृते निष्पक्षकर-उपायाः स्थापिताः इति सुनिश्चितं करोति। अन्तर्राष्ट्रीयव्यापारसम्बन्धद्वारा आर्थिकवृद्धिं पोषयितुं वैश्विकबाजारेषु स्थानीयव्यापाराणां कृते सामरिकावकाशान् प्रदातुं च सर्वकारस्य ध्यानं वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्य-अमेरिकादेशे स्थिते पनामा-देशे विविधाः निर्याताः सन्ति ये अस्य वर्धमान-अर्थव्यवस्थायां योगदानं ददति । एतेषां निर्यातानाम् गुणवत्तां वैधानिकं च सुनिश्चित्य पनामादेशः कतिपयेभ्यः उत्पादेभ्यः प्रमाणीकरणप्रक्रियाम् अङ्गीकुर्वति । पनामादेशात् एकः महत्त्वपूर्णः निर्यातः काफी अस्ति । पनामादेशस्य काफी-उद्योगः अद्वितीयस्वादयुक्तानि उच्चगुणवत्तायुक्तानि ताम्बूलानि उत्पादयितुं प्रसिद्धः अस्ति । स्वस्य काफीनिर्यातस्य प्रमाणीकरणार्थं पनामादेशस्य कृषकाणां कृते Autoridad del Café (Coffee Authority) इत्यनेन निर्धारितविनियमानाम् अनुपालनं करणीयम् । अस्मिन् स्वच्छता-उत्पादन-मानकानां पूर्तिः अपि च तेषां उत्पादानाम् सम्यक् लेबलिंग् अपि अन्तर्भवति । पनामादेशात् अन्यः महत्त्वपूर्णः निर्यातः समुद्रीभोजनम् अस्ति । विस्तृततटरेखा, समृद्धसमुद्रीजैवविविधता च पनामादेशे मत्स्यपालन-उद्योगः समृद्धः अस्ति । समुद्री खाद्यपदार्थानाम् निर्यातप्रमाणपत्रं प्राप्तुं पनामादेशस्य मत्स्यजीविनां निर्यातकानां च Autoridad de los Recursos Acuáticos (जलीयसंसाधनप्राधिकरण) द्वारा स्थापितानां मार्गदर्शिकानां पालनम् अवश्यं करणीयम् एतेषु मार्गदर्शिकासु स्थायिमत्स्यपालनप्रथाः, परिवहनकाले समुद्रीभोजनस्य सम्यक् संचालनं, गुणवत्तानियन्त्रणपरिपाटाः इत्यादयः पक्षाः समाविष्टाः सन्ति । अपि च पनामादेशस्य कृषिनिर्यातस्य अत्यावश्यकः भागः कदलीफलम् अस्ति । विश्वे कदलीफलस्य शीर्षस्थाने अयं देशः अस्ति । कदलीफलं सुरक्षायाः गुणवत्तानियन्त्रणस्य च अन्तर्राष्ट्रीयमानकानां पूर्तिं करोति इति सुनिश्चित्य पनामादेशस्य कदलीक्षेत्रेषु मिनिस्ट्रियो डी डेसारोलो एग्रोपेकुआरिओ (कृषिविकासमन्त्रालयः) इत्यादिभिः नियामकसंस्थाभिः निरीक्षणं भवति एतेषां विशिष्टानां उदाहरणानां अतिरिक्तं पनामादेशस्य अन्येषु विविधेषु उद्योगेषु अपि स्वप्रकृतेः आधारेण निर्यातप्रमाणपत्रस्य आवश्यकता भवति । प्रमाणीकरणं प्राप्तुं केचन सामान्याः आवश्यकताः उत्पादसुरक्षाविनियमानाम् अनुपालनं, यदि प्रयोज्यम् अस्ति तर्हि पर्यावरणस्य स्थायित्वप्रथानां पालनम्, अन्तर्राष्ट्रीयमानकानां अनुरूपं सटीकं लेबलिंग् च अन्तर्भवति अन्ततः निर्यातप्रमाणपत्रं प्राप्तुं सुनिश्चितं भवति यत् पनामादेशात् उत्पन्नाः उत्पादाः घरेलुरूपेण अन्तर्राष्ट्रीयरूपेण च विक्रयणार्थं आवश्यकमापदण्डान् पूरयन्ति |. इदं आयातकानाम् आश्वासनं प्रदाति यत् पनामादेशस्य मालस्य प्रामाणिकता , गुणवत्ता ,कानूनी अनुपालनं च
अनुशंसित रसद
पनामा-देशः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, यः उत्तर-दक्षिण-अमेरिका-देशयोः मध्ये सामरिकस्थानस्य कृते प्रसिद्धः अस्ति । देशस्य भौगोलिकलाभः अन्तर्राष्ट्रीयव्यापारस्य, रसदसञ्चालनस्य च आदर्शकेन्द्रं करोति । पनामादेशस्य प्रमुखेषु रसद-अनुशंसानाम् एकः अस्य विश्वप्रसिद्धः पनामा-नहरः अस्ति । अयं नहरः अटलाण्टिक-प्रशान्तमहासागरयोः संयोजनं करोति, येन केप-हॉर्न्-नगरस्य परितः विश्वासघातकयात्रायाः परिहारेन जहाजाः समयस्य, दूरस्य च रक्षणं कर्तुं शक्नुवन्ति । वैश्विकसमुद्रीव्यापारस्य कृते अयं अत्यावश्यकः द्वारः अस्ति, येन महाद्वीपेषु मालस्य अधिकतया परिवहनं भवति । पनामा-नहरस्य अतिरिक्तं पनामा-देशेन अत्यन्तं कुशलं परिवहन-अन्तर्निर्मितं विकसितम् अस्ति यत् तस्य रसद-उद्योगस्य समर्थनं करोति । देशे सुसंरक्षिताः राजमार्गाः, विमानस्थानकानि, रेलजालानि, बन्दरगाहाः च सन्ति येन देशस्य अन्तः परं च मालस्य निर्विघ्नगतिः सुलभा भवति पनामा-नगरस्य टोकुमेन्-अन्तर्राष्ट्रीयविमानस्थानकं अस्मिन् क्षेत्रे प्रमुखं विमानमालवाहनकेन्द्ररूपेण कार्यं करोति । अत्र विश्वे विविधगन्तव्यस्थानेषु प्रत्यक्षविमानयानानि प्राप्यन्ते, विमानमालवाहनस्य सुचारुनिबन्धनार्थं अत्याधुनिकसुविधाः अपि अत्र सन्ति । समय-संवेदनशील-शिपमेण्ट्-सुविधायां अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलानां समर्थने च अयं विमानस्थानकः महत्त्वपूर्णां भूमिकां निर्वहति । अपि च, पनामा-देशस्य बन्दरगाहव्यवस्था सुविकसिता अस्ति यत्र द्वौ प्रमुखौ बन्दरगाहौ - प्रशान्तपक्षे बाल्बोआ, अटलाण्टिकपक्षे क्रिस्टोबाल् च । एतेषु बन्दरगाहेषु मालवाहकपात्रेषु कुशलतया भारणं, अवरोहणं, भण्डारणं, वितरणं च कर्तुं उन्नतप्रौद्योगिक्या सुसज्जिताः आधुनिकसुविधाः सन्ति । ते प्रमुखनौकायानमार्गस्य समीपे रणनीतिकरूपेण स्थिताः सन्ति येन महाद्वीपानां मध्ये गच्छन्तीनां मालानाम् कृते ते सुलभाः ट्रांसशिपमेण्ट्-बिन्दवः भवन्ति । पनामादेशे विविधाः मुक्तव्यापारक्षेत्राणि (FTZs) अपि प्राप्यन्ते ये तेषु कार्यं कुर्वतां व्यवसायानां कृते रसदलाभान् प्रदास्यन्ति । एते क्षेत्राः करप्रोत्साहनं, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, गोदाम, पैकेजिंग, लेबलिंग,वितरणं च इत्यादीनां एकीकृतरसदसेवानां प्रवेशं च प्रदास्यन्ति।एते FTZs स्वस्य आपूर्तिश्रृङ्खलासञ्चालनस्य अनुकूलनं कर्तुं वा क्षेत्रीयवितरणकेन्द्राणि स्थापयितुं वा इच्छन्तीनां असंख्यानां कम्पनीनां आकर्षणं कुर्वन्ति। तदतिरिक्तं,पनामादेशेन स्वस्य रसदपार्कस्य विकासे महत्त्वपूर्णनिवेशः कृतः,यथा कोलोन् मुक्तक्षेत्र औद्योगिकनिकुञ्जः।एते उद्यानानि कम्पनीभ्यः वितरणकेन्द्राणि, उत्पादनसुविधाः, भण्डारणनिक्षेपाणि च स्थापयितुं समर्पितानि स्थानानि प्रदास्यन्ति। सामरिकस्थानानि आधुनिकमूलसंरचना च एते रसदनिकुञ्जाः क्षेत्रे स्वसञ्चालनं सुव्यवस्थितं कर्तुं लक्ष्यं कृत्वा व्यवसायानां कृते अनुकूलं वातावरणं प्रददति निष्कर्षतः पनामादेशस्य सामरिकस्थानं सुविकसितं रसदसंरचना च स्वस्य आपूर्तिशृङ्खलानां अनुकूलनं कर्तुम् इच्छन्तीनां व्यवसायानां कृते आदर्शविकल्पं करोति विश्वप्रसिद्धः पनामा नहरः, कुशलाः विमानस्थानकानि समुद्रबन्दरगाहाः च,अनुकूलव्यापारक्षेत्राणि,तथा रसदपार्काः च एकं निर्बाधजालं निर्मातुं योगदानं ददति यत् महाद्वीपानां मध्ये मालस्य आवागमनस्य समर्थनं करोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्य अमेरिकादेशे स्थितः लघुदेशः पनामा अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति, अन्तर्राष्ट्रीयक्रयणस्य विकासाय विविधानि मार्गाणि स्थापितानि च तदतिरिक्तं अत्र अनेकाः प्रमुखाः व्यापारप्रदर्शनानि, प्रदर्शनीः च भवन्ति । प्रथमं पनामादेशे महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः कोलोन् मुक्तव्यापारक्षेत्रम् (CFTZ) अस्ति । सीएफटीजेड् अमेरिकादेशस्य बृहत्तमः मुक्तव्यापारक्षेत्रः अस्ति, प्रमुखवैश्विकवितरणकेन्द्ररूपेण च कार्यं करोति । एतत् कम्पनीभ्यः आयातशुल्केभ्यः मूल्यवर्धितकरेभ्यः च मुक्तिः इत्यादीनि असंख्यानि करप्रोत्साहनानि प्रदाति, येन अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं भवति सीएफटीजेड् इलेक्ट्रॉनिक्स, वस्त्रं, पादपरिधानं, यन्त्राणि, वाहनानि च इत्यादीनां उद्योगानां विस्तृतश्रेणीं पूरयति । पनामादेशे अन्तर्राष्ट्रीयक्रयणस्य अन्यः उल्लेखनीयः मार्गः पनामा पैसिफिको विशेष आर्थिकक्षेत्रम् (PPSEA) अस्ति । पीपीएसईए पनामानगरस्य समीपे स्थितः एकः विशेषः आर्थिकक्षेत्रः अस्ति यः विदेशव्यापारक्रियाकलापैः संलग्नानाम् व्यवसायानां कृते विविधान् लाभान् प्रदाति । एतेषु लाभेषु सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, करलाभाः च सन्ति । मालस्य क्रयणं कर्तुं वा निर्माणसञ्चालनं स्थापयितुं वा इच्छन्तीनां कम्पनीनां कृते अयं क्षेत्रः प्रचुराः अवसराः प्रदाति । अपि च, पनामादेशे प्रतिवर्षं अनेके प्रसिद्धाः व्यापारप्रदर्शनानि भवन्ति ये प्रमुखान् अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । एतादृशः एकः कार्यक्रमः अस्ति Expocomer - Exposition of International Trade इति । एक्स्पोकोमरः विभिन्नदेशेभ्यः प्रदर्शकान् एकत्र आनयति यत्र निर्माणसामग्री, खाद्यपेयम्, प्रौद्योगिकीसाधनं, चिकित्सासाधनम् इत्यादिषु विविधक्षेत्रेषु उत्पादानाम् प्रदर्शनं भवति।एषा प्रदर्शनी व्यावसायिकान् वैश्विकस्तरस्य सम्भाव्यसाझेदारैः अथवा ग्राहकैः सह सम्बद्धतां कर्तुं शक्नोति। तदतिरिक्तं,चीन-लैटिन-अमेरिका-अन्तर्राष्ट्रीय-आयात-एक्सपो (CLAIIE) प्रतिवर्षं आयोजितः पनामा सहितं लैटिन-अमेरिका-देशेभ्यः उत्पादानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् चीनीयक्रेतृणां कृते असाधारणं मञ्चं प्रदाति वस्तुनि। अपि च,वाणिज्य-उद्योग-कृषि-सङ्घेन आयोजितं वार्षिकं रसद-शिखर-सम्मेलनं न केवलं प्रदर्शनीरूपेण कार्यं करोति अपितु संगोष्ठीभिः अपि भवति यत्र उद्योगविशेषज्ञाः क्षेत्रीय-वैश्विक-स्तरयोः रसद-क्षेत्र-विकास-सम्बद्धेषु महत्त्वपूर्ण-विषयेषु चर्चां कुर्वन्ति |. एतत् परिवहन, रसद, आपूर्तिशृङ्खलाप्रबन्धनक्षेत्रेभ्यः प्रतिभागिनः आकर्षयति, सीमापारं संजालस्य, व्यापारविस्तारस्य च अवसरं प्रदाति निष्कर्षतः,पनामा कोलोन् मुक्तव्यापारक्षेत्रं (CFTZ) पनामा पैसिफिको विशेष आर्थिकक्षेत्रं (PPSEA) च सहितं अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति तदतिरिक्तं, एतत् Expocomer, CLAIIE,and Annual Logistics Summit इत्यादीनां प्रमुखव्यापारप्रदर्शनानां आतिथ्यं करोति ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति तथा च सम्भाव्यसाझेदारैः अथवा ग्राहकैः सह सम्पर्कं स्थापयितुं व्यवसायानां कृते एकं मञ्चं प्रदाति। एतैः उपक्रमैः विदेशीयक्रयणक्रियाकलापानाम् सुविधां दत्त्वा पनामादेशः वैश्विकव्यापारे महत्त्वपूर्णः खिलाडी अभवत् ।
पनामादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगलः : विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं गूगलस्य पनामादेशे अपि बहुधा उपयोगः भवति । www.google.com.pa इत्यत्र जालपुटं द्रष्टुं शक्यते । 2. Bing : Microsoft इत्यस्य अन्वेषणयन्त्रं Bing इति पनामादेशे अन्तर्जाल-उपयोक्तृषु अपि अत्यन्तं लोकप्रियम् अस्ति । www.bing.com इत्यत्र भवन्तः तत् द्रष्टुं शक्नुवन्ति। 3. याहू अन्वेषणम् : यद्यपि पूर्वं यथा आसीत् तथा प्रबलं नास्ति तथापि याहू अन्वेषणस्य पनामादेशे अद्यापि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । www.search.yahoo.com इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 4. DuckDuckGo: गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः DuckDuckGo विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति तथा च पनामादेशे अपि केभ्यः अन्तर्जाल-उपयोक्तृभिः उपयुज्यते। जालपुटं duckduckgo.com इत्यत्र प्राप्यते । 5. याण्डेक्सः : मुख्यतया रूसदेशे उपयुज्यमानः याण्डेक्सः पनामासहितस्य अन्यदेशेभ्यः अपि स्वस्य अन्वेषणसेवाः प्रदाति । भवन्तः yandex.com इत्यत्र द्रष्टुं शक्नुवन्ति। 6.Ecosia: Ecosia एकः पर्यावरण-अनुकूलः अन्वेषण-इञ्जिनः अस्ति यः विश्वे वृक्षान् रोपयितुं स्वस्य विज्ञापन-आयस्य उपयोगं करोति तथा च पनामा-देशस्य उपयोक्तारः सहितं पर्यावरण-मिशनस्य कारणेन वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति।Ecosia इत्यस्य उपयोगाय भवान् ecosia.org इति स्वस्य ब्राउजर्-मध्ये टङ्कयितुं शक्नोति address bar अथवा केवलं तेषां आधिकारिकजालस्थलात् तेषां विस्तारः/एड्-ऑन् डाउनलोड् कुर्वन्तु इदं ज्ञातव्यं यत् यद्यपि पनामादेशे एते सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि बहवः पनामानिवासिनः google.com.pa अथवा bing इत्यादीनां देशविशिष्टसंस्करणानाम् उपयोगं न कृत्वा एतेषां मञ्चानां अन्तर्राष्ट्रीयसंस्करणानाम् अपि उपयोगं कुर्वन्ति यथा google.com अथवा bing.com .com.pa.

प्रमुख पीता पृष्ठ

पनामादेशे मुख्यपीतपृष्ठनिर्देशिकासु अन्तर्भवन्ति : 1. Paginas Amarillas - पनामादेशस्य लोकप्रियतमासु पीतपृष्ठनिर्देशिकासु अन्यतमम् अस्ति । एतत् विभिन्नवर्गेषु व्यवसायानां, सेवानां, व्यावसायिकानां च व्यापकसूचीं प्रदाति । पगिनास् अमरिल्लास् इत्यस्य जालपुटं www.paginasamarillas.com इति अस्ति । 2. Panamá Directo - एषा निर्देशिका पनामादेशे स्थानीयव्यापारैः सेवाभिः सह उपभोक्तृणां संयोजने केन्द्रीभूता अस्ति । अत्र भोजनालयाः, होटलानि, स्वास्थ्यसेवाप्रदातारः, इत्यादयः विस्तृताः श्रेणीः प्रदत्ताः सन्ति । तेषां जालपुटं www.panamadirecto.com इत्यत्र द्रष्टुं शक्नुवन्ति । 3. Guía Local - Guía Local पनामादेशस्य अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत् उपयोक्तृभ्यः स्थानीयव्यापाराणां सेवानां च विषये सूचनां प्राप्तुं साहाय्यं करोति। अस्मिन् वाहनविक्रेता, गृहसुधारभण्डारः, शैक्षिकसंस्थाः, इत्यादीनि विविधक्षेत्राणि सन्ति । Guía Local इत्यस्य जालपुटं www.guialocal.com.pa इति अस्ति । 4. पीतपृष्ठानि पनामा - यथा नाम सूचयति, एषा ऑनलाइननिर्देशिका पनामादेशस्य विभिन्नेषु उद्योगेषु व्यवसायान् अन्वेष्टुं विश्वसनीयस्रोतरूपेण कार्यं करोति। रेस्टोरन्टतः शॉपिंग सेन्टरपर्यन्तं व्यावसायिकसेवाप्रदातृपर्यन्तं, येलो पेज्स् पनामा स्वस्य मञ्चे सूचीबद्धस्य प्रत्येकस्य व्यवसायस्य सम्पर्कविवरणैः पत्तनैः च सह व्यापकसूचीं प्रदाति। तेषां जालपुटं www.yellowpagespanama.com इत्यत्र द्रष्टुं शक्यते । 5.Simple Panamá – Simple Panamá एकः ऑनलाइन classifieds मञ्चः अस्ति यत् प्लम्बरः अथवा विद्युत्कर्मी इत्यादीनां स्थानीयसेवाप्रदातृणां विषये प्रासंगिकसूचनाः प्रदातुं सह मालस्य क्रयविक्रयणं वा अचलसम्पत्त्याः सूचीकरणं इत्यादीनां बहुवर्गाणां समावेशं करोति जनाः यत्किमपि प्रकारस्य सहायतां प्राप्नुवन्ति यत् तेषां आवश्यकता अस्ति भवेत् तत् शैक्षिकप्रशिक्षणं/पाठाः/इदमपि कार्याणि उद्घाटयितुं सर्वाणि एकस्य छत्रस्य अधः उपलब्धानि . वेबसाइट् लिङ्क् अधः प्रदत्तम् अस्ति : १. www.simplepanama.com इति एतानि पनामादेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति येषां उपयोगेन भवान् देशे भ्रमणं कुर्वन् वा निवसन् वा व्यावसायिकानां सेवानां वा विषये सूचनां अन्वेष्टुं शक्नोति।

प्रमुख वाणिज्य मञ्च

पनामा-देशः मध्य-अमेरिकादेशे स्थितः देशः अस्ति, यः चञ्चल-अर्थव्यवस्थायाः, वर्धमानस्य डिजिटल-दृश्यस्य च कृते प्रसिद्धः अस्ति । अत्र पनामादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति । 1. लिनिओ (www.linio.com.pa): लिनिओ पनामादेशस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, खिलौनानि, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। एतत् देशे सर्वत्र ग्राहकानाम् कृते सुरक्षितं शॉपिङ्ग्, वितरणविकल्पं च प्रदाति । 2. कोपा शॉप (www.copashop.com): कोपा शॉप इति पनामादेशस्य राष्ट्रियवाहकसंस्थायाः कोपा एयरलाइन्स् इत्यनेन संचालितं ई-वाणिज्यमञ्चम् अस्ति । कोपा-विमानसेवायाः सह उड्डयनं कुर्वतां यात्रिकाणां कृते इत्रं, सौन्दर्यप्रसाधनं, इलेक्ट्रॉनिक्सं, उपसाधनं च इत्यादिषु विविधेषु उत्पादेषु शुल्कमुक्तं शॉपिङ्गं भवति । 3. Estafeta Shopping (www.estafetashopping.com): Estafeta Shopping एकः अनन्यः ऑनलाइन शॉपिंग मञ्चः अस्ति यः मुख्यतया अमेजन तथा ईबे इत्यादिभ्यः लोकप्रियेभ्यः अमेरिकी-आधारित-विक्रेतृभ्यः पनामा-देशाय अन्तर्राष्ट्रीय-शिपिङ्ग-सेवाः प्रदातुं केन्द्रितः अस्ति 4. मल्टीमैक्स (www.multimax.net): मल्टीमैक्स पनामादेशे एकः प्रसिद्धः इलेक्ट्रॉनिक-खुदरा-शृङ्खला अस्ति यः ई-वाणिज्य-मञ्चं अपि संचालयति यत् ग्राहकाः स्वस्य वेबसाइट्-माध्यमेन स्मार्टफोन-लैपटॉप्, टीवी-गृह-उपकरण-इत्यादीनां इलेक्ट्रॉनिक्स-सामग्रीणां सुविधानुसारं क्रयणं कर्तुं शक्नुवन्ति 5. Miprecio Justo (www.mipreciojusto.com.pa): Miprecio Justo एकः स्थानीयः ऑनलाइन-बाजारः अस्ति यत्र व्यक्तिः ईबे अथवा MercadoLibre शैली-माडल-सदृशेषु मञ्चेषु सदृशेषु विक्रयणार्थं वा नीलामार्थं वा स्वस्य उत्पादानाम् सूचीं कर्तुं शक्नोति। 6. मेलोकॉम्प्रो (www.melocompro.com.pa): मेलोकॉम्प्रो पनामा-देशस्य अन्तः वाहनानि, इलेक्ट्रॉनिक्स, अचलसम्पत्त्याः सम्पत्तिः इत्यादयः अन्येषु सम्बद्धपक्षेषु सुरक्षितव्यवहारस्य सुविधां कुर्वन्ति। कृपया ज्ञातव्यं यत् एते पनामादेशस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः एव सन्ति किन्तु देशस्य अन्तः अपि विशिष्ट-उद्योगानाम् अथवा आला-बाजाराणां आवश्यकतां पूरयन्तः अन्ये लघु-स्थानीय-मञ्चाः अपि भवितुम् अर्हन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्य-अमेरिकादेशस्य पनामा-देशः समृद्धसंस्कृतेः विविधजनसंख्यायाः च कृते प्रसिद्धः अस्ति, तत्र अनेके सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र पनामादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुकः - फेसबुकः पनामादेशस्य सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलं यतः विश्वव्यापी अस्ति। एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, समूहेषु वा आयोजनेषु वा सम्मिलितुं च शक्नोति । फेसबुकं प्राप्तुं https://www.facebook.com/ इति सञ्चिकां पश्यन्तु। 2. इन्स्टाग्रामः - इन्स्टाग्रामः एकः चित्र-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः कैप्शन-हैशटैग्-सहितं फोटो-वीडियो च अपलोड् कर्तुं शक्नुवन्ति । सन्देशप्रसारणविशेषताः अपि च अन्येषां उपयोक्तृणां खातानां अनुसरणस्य क्षमता च प्रदत्ता अस्ति । https://www.instagram.com/ इत्यत्र इन्स्टाग्रामे पनामादेशस्य जीवन्तं दृश्यं अन्वेष्टुम्। 3. ट्विटर : ट्विटर उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं समर्थयति यत् तेषां अनुयायिभिः अथवा हैशटैग् इत्यस्य उपयोगेन विशिष्टविषयान् अन्वेषमाणः कोऽपि द्रष्टुं शक्नोति। पनामादेशिनः प्रतिट्वीट् २८० अक्षराणां अन्तः समाचार-अद्यतनं, व्यक्तिगत-मतं, प्रवृत्तिम् इत्यादीनि साझां कर्तुं एतस्य मञ्चस्य उपयोगं कुर्वन्ति । पनामादेशे किं किं प्रचलति इति ट्विट्टरे https://twitter.com/ इत्यत्र पश्यन्तु। 4. लिङ्क्डइन : लिङ्क्डइन एकः व्यावसायिकः संजालस्थलः अस्ति यस्य उपयोगः मुख्यतया कार्यान्वेषणार्थं तथा विश्वस्य सहकारिभिः अथवा उद्योगव्यावसायिकैः सह सम्पर्कं कर्तुं भवति। पनामा-देशस्य व्यावसायिकवातावरणे व्यावसायिकाः प्रायः https://www.linkedin.com/ इत्यत्र वैश्विकरूपेण करियर-वृद्धेः, संजाल-अवकाशानां च साधनरूपेण लिङ्क्डइन-इत्यस्य उपयोगं कुर्वन्ति । 5. TikTok: TikTok इत्यनेन वैश्विकरूपेण अपारं लोकप्रियतां प्राप्तवती अस्ति यत् विभिन्नप्रवृत्तिभिः अथवा चुनौतीभिः माध्यमेन सृजनशीलतां प्रदर्शयन्ति।उपयोक्तारः lip-syncs,montages,dances,and many other entertaining videos.Panamanians also actively participate in this platform. स्वकीयं सामग्रीं रचयन्तु अथवा https://www.tiktok.com/en/ इत्यत्र TikTok इत्यत्र पनामादेशस्य ट्रेण्डिंग् विडियो अन्वेषयन्तु। 6.WhatsApp : WhatsApp इति एकः सन्देशप्रसारण-अनुप्रयोगः विश्वव्यापीरूपेण व्यापकरूपेण प्रयुक्तः अस्ति।पनामा-देशस्य जनाः संचार-प्रयोजनार्थं व्हाट्सएप्प-इत्यस्य उपरि बहुधा निर्भराः आसन्,यथा पाठसन्देशान् प्रेषयितुं,स्वर-विडियो-कॉल-करणाय,मीडिया-सञ्चिकानां साझेदारी-आदि।इदं https://www .whatsapp.com/ इति । 7. स्नैपचैट् : स्नैपचैट् एकः बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः मुख्यतया तत्क्षणिक-प्रतिबिम्ब-साझेदारी-लघु-वीडियो-कृते भवति।उपयोक्तारः सीमितसमये एव स्नैप्स्-गृहं मित्रैः सह साझां कर्तुं वा स्वकथायां पोस्ट् कर्तुं वा शक्नुवन्ति। एप् डाउनलोड् कृत्वा अथवा https://www.snapchat.com/ इति गत्वा स्नैपचैट् इत्यत्र पनामादेशस्य रोचकसामग्रीम् अन्वेष्टुम्। एतानि पनामादेशिनः व्यापकरूपेण प्रयुक्तानां सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति । परन्तु अन्ये स्थानीयमञ्चाः अपि भवितुम् अर्हन्ति ये देशस्य जनसंख्यां वा रुचिं वा अधिकं विशेषतया पूरयन्ति ।

प्रमुख उद्योग संघ

पनामा मध्य-अमेरिकादेशे स्थितः देशः अस्ति, उत्तर-दक्षिण-अमेरिका-देशयोः संयोजनं कृत्वा सामरिकस्थानस्य कृते प्रसिद्धः अस्ति । अस्य अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । अत्र पनामादेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति । 1. पनामा-वाणिज्य-उद्योग-कृषि-सङ्घः (CCIAP) - CCIAP कृषि, विनिर्माण, सेवा, इत्यादीनां विविध-उद्योगानाम् व्यवसायानां प्रतिनिधित्वं करोति जालपुटम् : https://www.cciap.com/ 2. पनामा-बैङ्कानां संघः (ABP) - एबीपी पनामादेशे संचालितबैङ्कानां प्रतिनिधित्वं करोति, स्थिरवित्तीयव्यवस्थां प्रवर्धयितुं च कार्यं करोति । जालपुटम् : http://www.abpanama.com/ 3. नेशनल् एसोसिएशन आफ् रियल्टर्स् (ANACOOP) - ANACOOP पनामादेशे विक्रयणं, किराया, विकासपरियोजना, सम्पत्तिप्रबन्धनम् इत्यादिषु सम्बद्धानां रियल एस्टेटव्यावसायिकानां प्रतिनिधित्वं कर्तुं केन्द्रीक्रियते। जालपुटम् : http://anacoop.net/ 4. बीमाकम्पनीनां संघः (AAPI) - एएपीआई पनामा-बाजारस्य अन्तः कार्यं कुर्वतीनां बीमाकम्पनीनां प्रतिनिधित्वं करोति तथा च बीमाक्षेत्रस्य अन्तः पारदर्शितां व्यावसायिकतां च प्रवर्तयितुं उद्दिश्यते। जालपुटम् : https://www.panamaseguro.org/ 5. राष्ट्रीयपर्यटनसङ्घः (CAMTUR) - CAMTUR पर्यटन उद्योगस्य विकासक्षमतां वर्धयितुं होटलानि, पर्यटनसञ्चालकाः, भोजनालयाः इत्यादीनां पर्यटनक्रियाकलापानाम् प्रचारं करोति। जालपुटम् : https://camturpanama.org/ 6. पनामा-देशस्य जहाज-सङ्घः (CMP) - CMP सम्पूर्णे देशे जहाज-पञ्जीकरण-सेवा-एजेन्सी-अथवा जहाज-एजेण्ट्-इत्यादीनां समुद्रीय-परिवहन-क्रियाकलापैः सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति जालपुटम् : https://maritimechamber.com/ 7. राष्ट्रीयनिर्माणपरिषदः (CNC)- CNC सर्वोत्तमप्रथानां प्रवर्धनं कुर्वन् स्थायिमूलसंरचनाविकासं सक्षमं कर्तुं च निर्माणक्रियाकलापानाम् नियमनस्य उत्तरदायी अस्ति। जालपुटम् : http://cnc.panamaconstruye.com/ एतानि कतिचन उदाहरणानि एव; कृषिः, ऊर्जा-उत्पादनम्/दक्षता-सङ्गठनानि इत्यादीनां विभिन्नक्षेत्राणां आवश्यकतां पूरयन्तः अन्ये असंख्याकाः संघाः सन्ति, ये कतिपयेषु उद्योगेषु वा व्यवसायेषु वा विशिष्टाः सन्ति कृपया ज्ञातव्यं यत् कालान्तरे जालपुटानि विशिष्टानि सूचनानि च परिवर्तयितुं शक्नुवन्ति, अतः आवश्यकतायां अद्यतनतमानि सूचनानि अन्वेष्टुं साधु विचारः ।

व्यापारिकव्यापारजालस्थलानि

अत्र पनामा-देशेन सह सम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहिताः सन्ति । 1. वाणिज्य उद्योग मन्त्रालय (MICI) - www.mici.gob.pa पनामादेशे आर्थिकविकासं, विदेशव्यापारं, निवेशं च प्रवर्धयति इति वाणिज्य-उद्योगमन्त्रालयस्य आधिकारिकजालस्थलम् । 2. राष्ट्रीय सीमा शुल्क प्राधिकरण (एएनए) - www.ana.gob.pa राष्ट्रीय सीमाशुल्कप्राधिकरणस्य जालपुटे पनामादेशे सीमाशुल्कविनियमानाम्, प्रक्रियाणां, शुल्कानां, आयात/निर्यातदस्तावेजानां च सूचनाः प्राप्यन्ते । 3. पनामा-वाणिज्य-उद्योग-कृषि-सङ्घः (CCIAP) - www.panacamara.com पनामादेशस्य प्रभावशालिनः व्यापारिकसङ्गठनेषु सीसीआयएपी अन्यतमः अस्ति । तेषां जालपुटे उद्यमिनः कृते संसाधनाः, व्यावसायिकवार्ता अद्यतनं, आयोजनपञ्चाङ्गं, संजालस्य अवसराः, सदस्यसेवा च प्राप्यन्ते । 4. प्रोइन्वेक्स - प्रोइन्वेक्स.मिचि.गोब.पा प्रोइन्वेक्स एमआईसीआई इत्यस्य अन्तर्गतं निवेशप्रवर्धनसंस्था अस्ति यस्य उद्देश्यं पनामादेशस्य प्रतिस्पर्धां वर्धयितुं विदेशीयनिवेशं आकर्षयितुं वर्तते । वेबसाइट् प्रासंगिककायदानानां नियमानाञ्च सह विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये व्यापकसूचनाः प्रदाति। 5. निर्यात संवर्धन एजेन्सी एवं निवेश आकर्षण (PROINVEX) - www.proinvex.mici.gob.pa/en/ PROINVEX इत्यस्य आङ्ग्लसंस्करणं अन्तर्राष्ट्रीयनिवेशकानां कृते पनामादेशस्य अन्तः रसदः, निर्माणोद्योगाः, पर्यटनपरियोजना इत्यादिषु विविधक्षेत्रेषु निवेशस्य अवसरानां विषये विस्तृतसूचनाः प्रदाति 6. पनामा के व्यावसायिक कार्यकारी संघ (APEDE) - www.apede.org एपीईडीई पनामादेशे सम्मेलनानां माध्यमेन स्थायिआर्थिकवृद्धिं प्रवर्धयितुं केन्द्रीक्रियते ये देशस्य विकासं प्रभावितं कुर्वन्तः वर्तमानव्यापारविषयान् सम्बोधयन्ति। साइट् मध्ये एपीईडीई सदस्यैः कृतस्य शोधस्य प्रकाशनानि इत्यादीनि उपयोगिनो व्यावसायिकसंसाधनाः सन्ति । 7. बङ्को नेशनल डी पनामा - bgeneral.com/bnp.html Banco Nacional de Panamá इत्यस्य आधिकारिकजालस्थले देशस्य अन्तः संचालितव्यापाराणां कृते उपलब्धानां बैंकसेवानां विषये सूचनाः अपि च विशिष्टव्यापारिकआवश्यकतानां अनुरूपं वित्तीयउत्पादानाम् विषये सूचनाः प्रदत्ताः सन्ति इदं महत्त्वपूर्णं यत् जालपुटानि, URL च परिवर्तनस्य अधीनाः सन्ति, अतः एतेषां स्रोतानां सटीकतायां समये समये सत्यापनम् अनुशंसितम् ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

पनामादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति । अत्र केषाञ्चन प्रमुखानां सूची तेषां स्वस्व URL-सहितं अस्ति । 1. पनामा-देशस्य सांख्यिकीयसंस्था (Instituto Nacional de Estadística y Censo - INEC): एषा आधिकारिकसरकारीजालस्थलं पनामादेशे आयातनिर्यातयोः विषये व्यापकव्यापारसांख्यिकीयसूचनाः च प्रदाति यूआरएलः https://www.inec.gob.pa/ 2. वाणिज्य-उद्योग-मन्त्रालयः (Ministerio de Comercio e Industrias - MICI): MICI-जालस्थले व्यापार-आँकडाः अपि प्रदत्ताः सन्ति, येषु आयात-निर्यात-शुल्क-शुल्क-विनियमानाम् प्रतिवेदनानि सन्ति यूआरएलः https://www.mici.gob.pa/ 3. TradeMap: अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) परिपालितः एकः ऑनलाइन-दत्तांशकोशः अस्ति, यः पनामा-देशस्य अपि च विश्वस्य अन्येषां देशानाम् विस्तृतव्यापार-आँकडानां प्रवेशं प्रदाति URL: https://www.trademap.org/ इति । 4. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS व्यापारविश्लेषणस्य दृश्यीकरणस्य च मञ्चं प्रदाति, यत्र पनामादेशस्य अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां प्रवेशः अपि अस्ति URL: https://wits.worldbank.org/देशप्रोफाइल/hi/PAN 5. GlobalTrade.net: एषः मञ्चः निर्यातकान् आयातकान् च वैश्विकरूपेण संयोजयति तथा च पनामादेशे बाजारेषु, नियमेषु, आपूर्तिकर्ताषु, क्रेतृषु च देशविशिष्टानि अन्वेषणं प्रदाति। URL: https://www.globaltrade.net/c/c/पनामा.html एतानि जालपुटानि देशे अन्तर्राष्ट्रीयवाणिज्यसम्बद्धेषु अन्येषु प्रासंगिकदत्तांशेषु पनामादेशस्य आयातानां, निर्यातानाम्, व्यापारिकसाझेदारानाम्, शुल्कानां, सीमाशुल्कप्रक्रियाणां विषये विशिष्टसूचनाः प्राप्तुं बहुमूल्यं संसाधनं भवितुम् अर्हन्ति

B2b मञ्चाः

पनामा-देशे मध्य-अमेरिका-देशे स्थितः देशः इति नाम्ना, अनेके B2B-मञ्चाः सन्ति ये व्यावसायिक-आवश्यकतानां पूर्तिं कुर्वन्ति । अत्र पनामादेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. सॉल्यूशंस एम्परेसिअल्स (https://www.soluciones-empresariales.net) Soluciones Empresariales इति एकः ऑनलाइन-मञ्चः अस्ति यः पनामा-देशस्य विभिन्नेषु उद्योगेषु व्यवसायान् संयोजयति । एतत् व्यावसायिकनिर्देशिकासूची, उत्पादसूची, निर्विघ्न B2B अन्तरक्रियाणां कृते संचारसाधनं च इत्यादीनि विशेषतानि प्रदाति । 2. Comercializadora इन्टरनेशनल डी प्रोडक्टोस (http://www.cipanama.com) Comercializadora Internacional de Productos (CIP) इति पनामादेशे स्थितं अन्तर्राष्ट्रीयव्यापारमञ्चम् अस्ति । इदं इलेक्ट्रॉनिक्स, गृहसामग्री, यन्त्राणि, वस्त्राणि, इत्यादीनि विभिन्नवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदातुं वैश्विकरूपेण क्रेतृणां आपूर्तिकर्तानां च संयोजने केन्द्रीभूता अस्ति 3. पनामा व्यापारसङ्घः (https://panacamara.org) पनामा-वाणिज्यसङ्घः पनामा-देशस्य अन्तः व्यापारस्य निवेशस्य च अवसरान् प्रवर्धयन् B2B-मञ्चरूपेण कार्यं करोति । स्वस्य जालपुटस्य माध्यमेन व्यवसायाः कक्षस्य अन्यैः सदस्यैः सह संजालं कृत्वा सम्भाव्यसहकार्यं वा साझेदारी वा अन्वेष्टुं शक्नुवन्ति । 4. पञ्जीव (https://panama.panjiva.com) पंजीवा इति वैश्विकव्यापारमञ्चः अस्ति यः विश्वव्यापीरूपेण व्यापारस्य अवसरान् इच्छन्तीनां कम्पनीनां कृते आयातनिर्यातदत्तांशं प्रदाति । यद्यपि एतत् विशेषतया पनामा-विपण्याय समर्पितं नास्ति तथापि पनामा-देशेन सह सम्बद्धेषु अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः सम्बद्धानां आपूर्तिकर्तानां क्रेतृणां च विषये व्यापकसूचनाः प्रदाति कृपया ज्ञातव्यं यत् एते पनामादेशे उपलब्धानां B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति; विशिष्ट-उद्योग-आवश्यकतानां वा आलम्बानां वा आधारेण अपि अन्वेष्टुं योग्याः अन्ये अपि भवितुम् अर्हन्ति ।
//