More

TogTok

मुख्यविपणयः
right
देश अवलोकन
जिबूती आफ्रिकादेशस्य शृङ्गे स्थितः लघुदेशः अस्ति । अस्य उत्तरदिशि इरिट्रिया-देशः, पश्चिमे दक्षिणपश्चिमे च इथियोपिया-देशः, दक्षिणपूर्वदिशि सोमालिया-देशः च अस्ति । प्रायः दशलाखजनसंख्यायुक्तं जिबूती-देशस्य क्षेत्रफलं प्रायः २३,००० वर्गकिलोमीटर् अस्ति । तद्जोरा-खातेः तटे स्थितं जिबूती-राजधानी जिबूती इति अपि कथ्यते । अस्य निवासिनः बहुसंख्यकाः मुस्लिमभाषाः अरबीभाषा च फ्रेंचभाषा च देशे बहुधा भाषिताः भाषाः सन्ति । विश्वस्य व्यस्ततमेषु नौकायानमार्गेषु एकस्मिन् उपविश्य जिबूती-देशस्य सामरिकं स्थानं वर्तते । अस्य बन्दरगाहस्य आधारभूतसंरचनायाः कारणतः, इथियोपिया इत्यादिभिः भूपरिवेष्टितदेशैः सह सम्पर्कस्य च कारणेन आफ्रिका, एशिया, यूरोपदेशयोः व्यापारस्य प्रमुखं पारगमनकेन्द्रं भवति अर्थव्यवस्था परिवहनं, बैंकिंग्, पर्यटनं, दूरसञ्चारम् इत्यादिषु सेवाक्षेत्रस्य क्रियाकलापानाम् उपरि बहुधा अवलम्बते । तदतिरिक्तं जिबूती-देशः स्वस्य मुक्तव्यापारक्षेत्रस्य कृते प्रसिद्धः अस्ति यत् विदेशीयकम्पनीभ्यः निवेशं आकर्षयति । देशे फ्रान्स (तस्य पूर्व औपनिवेशिकशक्तिः), चीन, जापान, सऊदी अरब इत्यादिभिः सह विभिन्नैः राष्ट्रैः सह दृढकूटनीतिकसम्बन्धः विकसितः अस्ति भूराजनैतिकमहत्त्वस्य कारणेन जिबूतीदेशस्य अन्तः अनेके अन्तर्राष्ट्रीयसैन्यकेन्द्राः अपि सन्ति । जिबूतीदेशस्य परिदृश्यं मुख्यतया शुष्कमरुभूमिप्रदेशैः युक्तम् अस्ति यत्र ज्वालामुखीनिर्माणानि सन्ति येषु मौसा अली (उच्चतमः बिन्दुः) इत्यादयः पर्वताः सन्ति ये समुद्रतलात् प्रायः २ कि.मी. तथापि एतासां कठोरपरिस्थितीनां अभावेऽपि अत्र उल्लेखनीयाः प्राकृतिकाः आकर्षणस्थानानि सन्ति यत्र अस्सल-सरोवरः -पृथिव्याः अत्यन्तं खारा-सरोवरेषु अन्यतमः- अद्वितीयपारिस्थितिकीतन्त्रस्य कृते प्रसिद्धः शासनप्रतिरूपस्य दृष्ट्या एतत् अर्धराष्ट्रपतिव्यवस्थायाः अनुसरणं करोति यत्र राष्ट्रपतिः इस्माइल उमर गुएलेः १९९९ तमे वर्षात् राज्यप्रमुखः सर्वकारः च इति द्वयोः रूपेण कार्यं करोति यतः तस्य पूर्ववर्ती यः साम्यवादीशासनद्वारा उत्थाय फ्रान्सदेशात् स्वातन्त्र्यं स्थापितवान् सः १९७७ तमे वर्षे एव Republic Of Djibuti इति नामकरणं कृतवान् समग्रतया जिबूती-देशः आकारस्य संसाधनस्य च दृष्ट्या सीमां विद्यमानमपि समृद्धसांस्कृतिकविरासतां, आकर्षकं प्राकृतिकसौन्दर्यं च विद्यमानः अद्वितीयः देशः अस्ति अन्तर्राष्ट्रीयव्यापारे परिवहने च महत्त्वपूर्णक्रीडकरूपेण स्वस्थानं स्थापितं, अर्थव्यवस्थायाः विकासे योगदानं दत्तवान् ।
राष्ट्रीय मुद्रा
आफ्रिका-शृङ्गे स्थितः लघुदेशः जिबूती-देशस्य स्वकीया मुद्रा जिबूती-फ्रैङ्क् (DJF) इति नाम्ना प्रसिद्धा अस्ति । १९४९ तमे वर्षे एषा मुद्रा प्रवर्तिता, ततः परं जिबूती-देशस्य आधिकारिकमुद्रा अस्ति । सम्प्रति १ जिबूती-फ्रैङ्क् १०० सेन्टिम् इति विभक्तः अस्ति । जिबूती-देशस्य फ्रैङ्क् केवलं जिबूती-देशस्य केन्द्रीयबैङ्केन निर्गतं भवति, यत् देशस्य अन्तः तस्य प्रसारणं प्रबन्धयति, नियन्त्रयति च । फलतः अन्तर्राष्ट्रीयभण्डाररूपेण विनिमययोग्यमुद्रारूपेण वा अस्य उपयोगः न भवति । अमेरिकीडॉलर्, यूरो इत्यादीनां प्रमुखमुद्राणां विरुद्धं जिबूती-फ्रैङ्कस्य मूल्यं तुल्यकालिकरूपेण स्थिरम् अस्ति । परन्तु ज्ञातव्यं यत् जिबूती-सीमानां अन्तः अस्य सीमित-अन्तर्राष्ट्रीय-मान्यतायाः अनन्यतायाः च कारणात् एतस्य मुद्रायाः अन्यैः सह आदान-प्रदानं कदाचित् देशात् बहिः चुनौतीपूर्णं भवितुम् अर्हति उपयोगस्य दृष्ट्या जिबूतीदेशस्य अन्तः अधिकांशः व्यवहारः इलेक्ट्रॉनिकसाधनस्य अपेक्षया नगदस्य उपयोगेन क्रियते । एटीएम-इत्येतत् प्रमुखनगरेषु प्राप्यते, तत्र स्थानीय-डेबिट्-कार्ड्-इत्येतत् अपि च केचन अन्तर्राष्ट्रीय-क्रेडिट्-कार्ड्-इत्येतत् स्वीकुर्वन्ति । प्रतिष्ठानानां आधारेण क्रेडिट् कार्ड् स्वीकृतिः भिन्ना भवितुम् अर्हति । अमेरिकी-डॉलर-यूरो-इत्यादीनि विदेशीय-मुद्राः अपि सामान्यतया जिबूती-नगरेषु अथवा तद्जोरा-इत्यादिषु प्रमुखेषु नगरेषु पर्यटकानाम् अथवा प्रवासीनां भोजनं कुर्वतां चयनितहोटेलेषु अथवा बृहत्तरेषु व्यवसायेषु स्वीक्रियन्ते परन्तु लघुव्यवहारार्थं वा एतेभ्यः नगरक्षेत्रेभ्यः बहिः उद्यमं कुर्वन् किञ्चित् स्थानीयमुद्रा हस्ते भवितुं अनुशंसितम् । समग्रतया, जिबूती-देशे भ्रमणं कुर्वन् वा व्यापारं कुर्वन् वा, स्थानीयजनैः सह दैनिकव्ययस्य माध्यमेन सुचारु-सञ्चारं सुनिश्चित्य स्थानीय-जिबूती-फ्रैङ्क्-मध्ये किञ्चित् विदेशीय-मुद्रायाः आदान-प्रदानं सल्लाहः भवति
विनिमय दर
जिबूतीदेशस्य कानूनीमुद्रा फ्रान् अस्ति । अत्र विश्वस्य केषाञ्चन प्रमुखमुद्राणां (केवलं सन्दर्भार्थं) विरुद्धं जिबूती-देशस्य फ्रांस्-देशस्य अनुमानितविनिमयदराः सन्ति : - अमेरिकी-डॉलरस्य विरुद्धम् : १ फ्रान् प्रायः ०.००५६ अमेरिकी-डॉलरस्य बराबरम् अस्ति - यूरोविरुद्धम् : १ फ्रांगोर् ०.००४७ यूरो इत्यस्य बराबरम् अस्ति - ब्रिटिश-पाउण्ड्-विरुद्धम् : १ फ्रेंगोर् ०.००३९ पाउण्ड्-रूप्यकाणां बराबरम् अस्ति कृपया ज्ञातव्यं यत् एते दराः केवलं सन्दर्भार्थं सन्ति तथा च वास्तविकदराणि विपण्यस्य उतार-चढावस्य आधारेण परिवर्तनस्य अधीनाः सन्ति। कृपया वर्तमानविनिमयदरं पश्यन्तु अथवा विशिष्टव्यवहारं कर्तुं पूर्वं सम्बन्धितप्राधिकरणेन सह परामर्शं कुर्वन्तु।
महत्त्वपूर्ण अवकाश दिवस
जिबूतीदेशस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः जूनमासस्य २७ दिनाङ्के आचर्यते । अस्मिन् दिने १९७७ तमे वर्षे फ्रान्स्-देशात् देशस्य स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे परेड, आतिशबाजी, सांस्कृतिकप्रदर्शनम्, जिबूती-देशस्य समृद्धविरासतां प्रदर्शयितुं प्रदर्शनी च इत्यादयः उत्सवाः सन्ति अन्यः महत्त्वपूर्णः उत्सवः राष्ट्रियमहिलादिवसः अस्ति, यः मार्चमासस्य ८ दिनाङ्के आचर्यते । समाजस्य विविधपक्षेषु महिलानां योगदानं उपलब्धिं च स्वीकुर्वति, उत्सवं च करोति । अस्मिन् दिने भाषणैः, सांस्कृतिकक्रियाकलापैः, पुरस्कारसमारोहैः च महिलानां सम्मानार्थं कार्यक्रमाः आयोजिताः भवन्ति । ईद-अल्-फितरः विश्वे मुसलमानैः आचरितः प्रमुखः इस्लामिक-उत्सवः अस्ति । जिबूतीदेशे मुस्लिमसमुदायस्य कृते अस्य महत्त्वं महत् अस्ति यतः रमजान-उपवास-मासस्य समाप्तिः भवति । उत्सवेषु मस्जिदेषु साम्प्रदायिकप्रार्थना, तदनन्तरं पारिवारिकसमागमाः, भोजाः च भवन्ति । जिबूती-देशे अपि महत्त्वपूर्ण-ईसाई-अल्पसंख्याकजनसंख्यायाः कारणात् क्रिसमस-दिनम् सार्वजनिक-अवकाशरूपेण आचर्यते । प्रतिवर्षं डिसेम्बर्-मासस्य २५ दिनाङ्के ख्रीष्टियानः चर्च-सेवासु गच्छन्ति यत्र ते कैरोल्-गीतं गायन्ति, येशुमसीहस्य जन्मस्य स्मरणं च कुर्वन्ति । अपि च, जिबूतीदेशस्य ध्वजसहितानाम् राष्ट्रियचिह्नानां सम्मानार्थं नवम्बर्-मासस्य २७ दिनाङ्के ध्वजदिवसः आचर्यते । अस्मिन् दिने देशस्य विभिन्नेषु स्थानेषु ध्वजारोहणसमारोहैः सह देशभक्तिः प्रदर्शिता भवति, तथैव जिबूती-परिचयस्य उत्सवस्य सांस्कृतिकप्रदर्शनानि च भवन्ति एते उत्सवाः जिबूतीसंस्कृतेः अन्तः धार्मिकवैविध्यं राष्ट्रगौरवं च प्रतिबिम्बयन्ति तथा च वर्षभरि जनानां कृते उत्सवे एकत्र आगमनस्य अवसराः प्रददति।
विदेशव्यापारस्य स्थितिः
जिबूती पूर्वाफ्रिकादेशे स्थितः लघुदेशः अस्ति । लघुपरिमाणस्य अभावेऽपि क्षेत्रीयव्यापारे महत्त्वपूर्णां भूमिकां निर्वहति, महाद्वीपे प्रवेशं निर्गच्छन्त्याः मालस्य प्रमुखं ट्रांसशिपमेण्ट्-केन्द्ररूपेण कार्यं करोति जिबूती-देशस्य अर्थव्यवस्था व्यापारे बहुधा निर्भरं वर्तते, लालसागरस्य समीपे अस्य सामरिकं स्थानं क्षेत्रीय-अन्तर्राष्ट्रीय-व्यापार-साझेदारयोः कृते आकर्षकं भवति मुख्यव्यापारसाझेदाराः इथियोपिया, सोमालिया, सऊदी अरब, चीन, फ्रान्स च सन्ति । देशस्य प्रमुखनिर्यातेषु काफी, फलानि, शाकानि, पशुपालनं, मत्स्यं च इत्यादीनि कृषिजन्यपदार्थानि सन्ति । तदतिरिक्तं जिबूतीदेशे लवणं, जिप्सम इत्यादीनां खनिजानाम् निर्यातः भवति । एतेषां वस्तूनाम् मुख्यतया जिबूती-बन्दरगाहेन – पूर्व-आफ्रिका-देशस्य व्यस्ततम-बन्दरेषु अन्यतमेन – परिवहनं भवति – येन क्षेत्रीयव्यापारस्य सुविधा भवति । आयात-विषये जिबूती-देशः सीमितस्थानीयकृषि-उत्पादनस्य कारणात् खाद्य-आयातस्य उपरि बहुधा निर्भरः अस्ति । अन्येषु प्रमुखेषु आयातेषु घरेलुतैलसंसाधनानाम् अभावात् पेट्रोलियमपदार्थाः सन्ति । आधारभूतसंरचनाविकासस्य आवश्यकतानां पूर्तये यन्त्राणि उपकरणानि च आयातानि भवन्ति । चीनदेशेन स्वस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् (BRI) इत्यस्य माध्यमेन जिबूतीदेशस्य आधारभूतसंरचनापरियोजनासु महत्त्वपूर्णनिवेशः कृतः अस्ति । अस्मिन् निवेशे बन्दरगाहानां, रेलमार्गाणां, विमानस्थानकसुविधानां निर्माणं च अन्तर्भवति ये जिबूती-देशस्य अन्तः एव संपर्कं वर्धयन्ति परन्तु इथियोपिया-सदृशानां भूपरिवेष्टित-आफ्रिका-देशानां सुलभतायां सुधारं कुर्वन्ति अपि च,जिबूती-नगरस्य अनेकाः विशेष-आर्थिक-क्षेत्राणि (SEZs) सन्ति ये व्यवसायान् विनिर्माण-रसद-सेवा-सदृशेषु क्षेत्रेषु प्रत्यक्ष-विदेशीय-निवेशं (FDI) प्रवर्धयितुं कर-छूटम् इत्यादीनि प्रोत्साहनं प्रदास्यन्ति, सरलीकृत-प्रक्रियाः च प्रदास्यन्ति एतान् कारकान् विचार्य जिबूतीदेशे भविष्यस्य विकासस्य अपि उज्ज्वलदृष्टिकोणेन सह अन्तिमेषु वर्षेषु पर्याप्तवृद्धिः अभवत् । तथापि,अद्यापि विविधाः चुनौतयः सन्ति यथा उच्चबेरोजगारीदराः,कुशलश्रमस्य अभावः,क्षमतायाः बाधाः,तथा च नौकरशाहीबाधाः ये अग्रे आर्थिकप्रगतेः बाधां जनयितुं शक्नुवन्ति।औद्योगीकरणस्य प्रति प्रवेशद्वाररसदस्य उपरि निर्भरतायाः परं अर्थव्यवस्थायाः विविधीकरणं निरन्तरं चिन्तानां सम्बोधनं कुर्वन् अधिकानि अवसरानि सृजितुं शक्नोति
बाजार विकास सम्भावना
आफ्रिका-शृङ्गे स्थितस्य जिबूती-देशस्य विदेशव्यापार-विपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना अस्ति । सीमितसंसाधनयुक्तः लघुदेशः अस्ति चेदपि जिबूती-देशः लाभप्रदं भौगोलिकस्थानं, सुविकसितं आधारभूतसंरचनं च दर्पयति यत् आफ्रिकादेशस्य प्रवेशद्वाररूपेण कार्यं करोति जिबूती-देशस्य क्षमतायां योगदानं दत्तवान् एकः महत्त्वपूर्णः पक्षः अस्ति तस्य सामरिकं स्थानं । एशिया, यूरोप, मध्यपूर्वं च सम्बद्धानां वैश्विकनौकायानमार्गाणां कृते महत्त्वपूर्णं पारगमनबिन्दुरूपेण कार्यं करोति । जिबूती-बन्दरगाहः पूर्वाफ्रिकादेशस्य व्यस्ततमेषु बन्दरगाहेषु अन्यतमः अस्ति, क्षेत्रीयव्यापारस्य महत्त्वपूर्णकेन्द्ररूपेण च कार्यं करोति । एषा लाभप्रदस्थानं देशं आफ्रिकादेशस्य विपण्यं प्राप्तुं रुचिं विद्यमानदेशेभ्यः विदेशीयनिवेशान् आकर्षयितुं समर्थयति । अपि च जिबूतीदेशः आधारभूतसंरचनाविकासे सक्रियरूपेण निवेशं कुर्वन् अस्ति । अस्य बन्दरगाहसुविधानां विस्तारः कृतः, क्षेत्रस्य अन्तः संपर्कं वर्धयितुं मार्गाः, रेलमार्गाः, विमानस्थानकानि च इत्यादीनां परिवहनजालस्य विकासः कृतः एतेषां उपक्रमानाम् अन्तर्गतं व्यापारदक्षतासुधारं कृत्वा क्षेत्रीयआधारं वा रसदकेन्द्रं वा स्थापयितुं इच्छन्तीनां बहुराष्ट्रीयनिगमानाम् आकर्षणं कृतम् अस्ति । अपि च, जिबूती-सर्वकारेण विदेशीयनिवेशस्य प्रवर्धनं, अन्तर्राष्ट्रीयव्यापारस्य सुविधा च उद्दिश्य नीतयः कार्यान्विताः सन्ति । देशः करप्रोत्साहनं प्रदाति, स्वक्षेत्रे संचालितव्यापाराणां कृते सुव्यवस्थितप्रशासनिकप्रक्रियाः च प्रदाति । तदतिरिक्तं, एतत् COMESA (Common Market for Eastern & Southern Africa) इत्यादीनां अनेकक्षेत्रीय-आर्थिक-समुदायानाम् भागः अस्ति ये विविध-बाजारेषु प्राधान्य-प्रवेशं प्रदास्यन्ति जिबूती कृषि, मत्स्यपालन, ऊर्जा उत्पादन (भूतापी), सेवा (पर्यटन), निर्माण (वस्त्र), रसद सेवा (गोदाम एवं वितरण केन्द्र) इत्यादिषु क्षेत्रेषु अप्रयुक्तक्षमता अस्ति विदेशीयाः कम्पनयः स्थानीयव्यापारैः सह साझेदारी स्थापयित्वा अथवा एतेषु क्षेत्रेषु प्रत्यक्षतया निवेशं कृत्वा एतेषां अवसरानां लाभं ग्रहीतुं शक्नुवन्ति। परन्तु एतत् महत्त्वपूर्णं यत् तस्य सम्भाव्यावकाशानां अभावेऽपि आव्हानानि अपि सन्ति; यत्र न्यूनजनसंख्यायाः आकारस्य कारणेन सीमितघरेलुबाजारमागधा वा तत्र निवसतां जनानां सम्मुखे क्रयशक्तिसमतायाः विषयाः सन्ति येन निर्यातस्य लक्ष्यीकरणं चुनौतीपूर्णं भवति परन्तु असम्भवं न भवति। उपसंहारः २. जिबूतीदेशे स्वस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । अस्य सामरिकं स्थानं, सुविकसितं आधारभूतसंरचना, निवेशक-अनुकूलनीतयः च आफ्रिका-विपण्यं प्राप्तुं लक्ष्यं कृत्वा विदेशीयनिवेशानां कृते आकर्षकं गन्तव्यं कुर्वन्ति यद्यपि चुनौतीः सन्ति तथापि जिबूती-देशस्य अर्थव्यवस्थायाः विविधतां कर्तुं व्यापार-सुविधासु सुधारं कर्तुं च प्रयत्नाः अस्य उदयमानस्य विपण्यस्य अन्वेषणार्थं उत्सुकानां व्यवसायानां कृते अनुकूलानि परिस्थितयः सृजन्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा जिबूती-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिचन प्रमुखाः कारकाः सन्ति । आफ्रिका-शृङ्गे स्थितं जिबूती-नगरं आफ्रिका-मध्यपूर्व-विश्वस्य च व्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं करोति । प्रमुखेषु नौकायानमार्गेषु सामरिकरूपेण स्थितम् अस्ति, मुक्तव्यापारक्षेत्रं च अस्ति । प्रथमं, जिबूती-देशस्य भौगोलिकस्थानं दृष्ट्वा अन्तर्राष्ट्रीयव्यापारस्य पारगमनकेन्द्रत्वेन तस्य भूमिकां दृष्ट्वा, रसदस्य परिवहनस्य च सुविधां जनयन्तः मालाः अधिका माङ्गल्याः भवितुं शक्नुवन्ति अस्मिन् शिपिङ्ग-पात्रं वा पात्र-सञ्चालन-उपकरणं वा इत्यादीनि वस्तूनि समाविष्टानि भवितुम् अर्हन्ति । रसदसम्बद्धानां उत्पादानाम् अतिरिक्तं जिबूतीदेशस्य वर्धमानस्य निर्माणक्षेत्रस्य भोजनं अपि लाभप्रदं भवितुम् अर्हति । देशः बन्दरगाहः, मार्गः, रेलमार्गः, विमानस्थानकं च इत्यादिषु आधारभूतसंरचनाविकासपरियोजनासु महत्त्वपूर्णं निवेशं कुर्वन् अस्ति । अतः सीमेण्ट् अथवा इस्पात इत्यादीनां निर्माणसामग्रीणां विपण्यक्षमता प्रबलं भवितुम् अर्हति । विदेशव्यापारार्थं उत्पादानाम् चयनं कुर्वन् जिबूती-देशस्य पर्यटन-उद्योगः अन्यः क्षेत्रः विचारणीयः अस्ति । अस्मिन् देशे अद्भुताः प्राकृतिकाः परिदृश्याः सन्ति, गोताखोरी अथवा वन्यजीवदर्शनस्य साहसिककार्यक्रमेषु रुचिं विद्यमानाः पर्यटकाः आकर्षयन्ति । एवं पर्यटनसम्बद्धाः मालवस्तुः यथा बहिः उपकरणं (तम्बूः वा पदयात्रासाधनं), स्कूबा-डाइविंग-उपकरणं वा दूरबीनम् वा जिबूती-देशेन गच्छन्तीनां पर्यटकानां मध्ये सफलतां प्राप्तुं शक्नुवन्ति स्म अपि च,जिबूती सीमितकृषिउत्पादनक्षमतायाः शुष्कजलवायुस्थितेः च कारणेन खाद्यसुरक्षासम्बद्धानां चुनौतीनां सामनां करोति।खाद्यपदार्थानाम् चयनं अतिरिक्तविचारं कुर्वन्तु ये एतासां आवश्यकतानां सम्बोधनं कर्तुं शक्नुवन्ति।सस्तीनां पैकेज्ड् खाद्यपदार्थानाम् अभिगमनं सुधारयितुम्,यथा अनाजाः,शुष्कफलाः,तथा डिब्बाबन्दशाकानि ये प्रशीतनस्य आवश्यकता नास्ति,खाद्यसुरक्षाचिन्तानां सम्बोधने योगदानं दत्त्वा सुविधायाः दृष्ट्या स्थानीय उपभोक्तृमागधां पूरयितुं शक्नोति। अन्तिमतः,Djibotui hasalso नवीकरणीय ऊर्जा निवेशेषु महत्त्वपूर्णं रुचिं दर्शितवान्।उत्पादाः ये सौरपटलेषु,सौरजलतापकेषु,पवनटरबाइनसेटेषु केन्द्रीभवन्ति।अतः अस्य उदयमानबाजारखण्डस्य अन्तः सम्भाव्यं opoortunities प्रस्तावितुं शक्नुवन्ति निष्कर्षतः,जिबूती-देशस्य विदेशव्यापार-बाजारस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनार्थं, अन्तर्राष्ट्रीय-व्यापार-मार्गेषु तस्य सामरिक-स्थानं, रसद-परिवहन-आवश्यकता, आधारभूत-संरचना-विकास-परियोजना, पर्यटन-उद्योग-प्रस्तावः, खाद्य-सुरक्षा-चिन्ताः, उदयमानाः च इत्यादीनां कारकानाम् विचारः अत्यावश्यकः अस्ति नवीकरणीय ऊर्जा निवेशः। सम्यक् विपण्यसंशोधनं कृत्वा विद्यमानानाम् उत्पादप्रस्तावानां अन्तरालस्य पहिचानं चयनप्रक्रियायाः प्रभावीरूपेण मार्गदर्शने सहायकं भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
आफ्रिका-शृङ्गे स्थितः लघुदेशः जिबूती-देशे विशिष्टाः ग्राहकगुणाः, सांस्कृतिकाः वर्जनाः च सन्ति । एतानि लक्षणानि अवगन्तुं जिबूती-ग्राहकैः सह संलग्नतां प्राप्तुं योजनां कुर्वन्तः कस्यापि व्यवसायस्य वा व्यक्तिस्य वा कृते महत्त्वपूर्णम् अस्ति । जिबूती-ग्राहकानाम् एकं आश्चर्यजनकं वैशिष्ट्यं व्यावसायिक-अन्तर्क्रियासु सम्बन्धानां व्यक्तिगतसम्बन्धानां च प्रबलं प्राधान्यं वर्तते । व्यक्तिगतसम्बन्धस्थापनद्वारा विश्वासस्य निर्माणं सफलसहकार्यस्य कृते अत्यावश्यकम्। जिबूतीदेशिनः प्रायः कस्यापि औपचारिकसम्झौतेः पूर्वं यस्य व्यक्तिस्य सह व्यापारं कुर्वन्ति तस्य ज्ञातुं प्राथमिकताम् अददात् । अपि च जिबूती-संस्कृतौ आतिथ्यस्य महती भूमिका अस्ति । व्यावसायिकवार्तालापस्य व्यवहारस्य वा समये ग्राहकाः उष्णं मैत्रीपूर्णं च व्यवहारं प्रशंसितुं शक्नुवन्ति। सभासु उपस्थितानां वृद्धानां वा वरिष्ठसदस्यानां वा प्रति आदरं दर्शयितुं बहुमूल्यं भवति, यतः आयुः तेषां संस्कृतिमध्ये प्रज्ञां अनुभवं च सूचयति अपरपक्षे, जिबूती-ग्राहकैः सह व्यवहारं कुर्वन् केचन सांस्कृतिकाः वर्जनाः सन्ति येषां विषये अवगताः भवेयुः- 1. सार्वजनिकरूपेण स्नेहप्रदर्शनानि परिहरन्तु : जिबूतीदेशस्य रूढिवादीसमाजस्य सार्वजनिकरूपेण स्नेहप्रदर्शनानि, यथा चुम्बनं वा आलिंगनं वा, भ्रूभङ्गः भवति। ग्राहकैः सह संवादं कुर्वन् समुचितभौतिकसीमानां निर्वाहः महत्त्वपूर्णः अस्ति। 2. इस्लामिकपरम्पराणां सम्मानः : जिबूतीदेशे इस्लामधर्मः प्रधानः अस्ति; अतः इस्लामिकरीतिरिवाजानां व्यवहारानां च प्रति संवेदनशीलता महत्त्वपूर्णा अस्ति। यथा रमजान-मासे (उपवासस्य पवित्रमासः) उपवास-व्यक्तिनां सम्मुखे न खादितुं न पिबितुं वा विचारणीयं स्यात् । 3. स्वस्य परिधानं मनसि धारयन्तु : जिबूती-ग्राहकैः सह मिलित्वा विनयशीलं रूढिवादीं च परिधानं कुर्वन्तु यतः तत् तेषां सांस्कृतिक-मान्यतानां मूल्यानां च सम्मानं प्रतिबिम्बयति। 4. लैङ्गिकभूमिकानां विषये विचारं दर्शयतु : जिबूतीदेशे केषाञ्चन पाश्चात्यसमाजानाम् अपेक्षया लैङ्गिकभूमिकाः अधिका पारम्परिकाः सन्ति-पुरुषाः मुख्यतया नेतृत्वपदं धारयन्ति यदा तु महिलाः प्रायः व्यवसायानां अन्तः सहायकभूमिकां निर्वहन्ति। एतेषां गतिशीलतानां विषये मनसि कृत्वा पुरुष-महिला-ग्राहकयोः सह सकारात्मक-अन्तर्क्रियाः पोषयितुं साहाय्यं कर्तुं शक्यते । एतेषां ग्राहकलक्षणानाम् आदरं कृत्वा जिबूती-ग्राहकैः सह संलग्नाः सन्तः सांस्कृतिक-निषेधानां परिहारं कृत्वा, व्यवसायाः व्यक्तिश्च अस्मिन् सांस्कृतिकरूपेण अद्वितीय-देशे दृढ-सम्बन्धं स्थापयितुं सफल-सहकार्यं च नेविगेट् कर्तुं शक्नुवन्ति
सीमाशुल्क प्रबन्धन प्रणाली
आफ्रिका-शृङ्गे स्थितस्य लघुदेशस्य जिबूती-देशस्य स्वकीया सीमाशुल्कप्रबन्धनव्यवस्था, नियमाः च सन्ति । जिबूतीदेशं गच्छन् व्यक्तिः इति नाम्ना देशस्य सीमाशुल्कनियमानां मार्गदर्शिकानां च परिचयः अत्यावश्यकः । जिबूतीदेशस्य सीमाशुल्कविभागः सर्वाणि आयातनिर्यातप्रक्रियाणि सम्पादयति । आगन्तुकाः यत्किमपि मालम् देशे आनयन्ति वा बहिः नयन्ति वा तत् निर्दिष्टे सीमाशुल्कनिरीक्षणस्थाने घोषयितुं बाध्यन्ते । अत्र महत्त्वपूर्णं यत् शस्त्राणि, मादकद्रव्याणि, नकलीवस्तूनि, अश्लीलचित्रं च इत्यादिषु कतिपयेषु वस्तूषु प्रतिबन्धाः सन्ति । एतादृशानि वस्तूनि वहन् घोरदण्डः वा कारावासः अपि भवितुम् अर्हति । अपि च, यात्रिकाः अवश्यमेव सुनिश्चितं कुर्वन्ति यत् तेषां कृते जिबूतीदेशे प्रवेशस्य तिथ्याः आरभ्य न्यूनातिन्यूनं षड्मासानां वैधतायुक्ताः वैधराहत्यपत्राणि सन्ति। तदतिरिक्तं आवश्यकतानुसारं वीजा इत्यादीनि प्रासंगिकानि यात्रादस्तावेजानि भवन्तु इति अनुशंसितम् । वायुमार्गेण समुद्रेण वा जिबूतीदेशं आगच्छन्ति चेत् प्रवेशस्थानके आप्रवासनाधिकारिभिः प्रदत्तानि आगमनपत्राणि पूर्णानि कर्तव्यानि भविष्यन्ति । एतेषु कार्डेषु जिबूतीदेशे भवतः निवाससम्बद्धविवरणसहितं मूलभूतव्यक्तिगतसूचना आवश्यकी भवति। सीमाशुल्क-अधिकारिणः सुरक्षा-प्रयोजनार्थं आगमनसमये वा प्रस्थानसमये वा सामानस्य यादृच्छिकपरीक्षां कर्तुं शक्नुवन्ति । समुचितदस्तावेजं विना अत्यधिकं नगदराशिं न वहितव्यं यतः निरीक्षणकाले एतेन शङ्काः उत्पद्यन्ते । यदि भवान् स्वस्य वाससमये व्यक्तिगतप्रयोगाय जिबूतीदेशे औषधानि आनेतुं योजनां करोति तर्हि सुनिश्चितं कुरु यत् आवश्यके सति स्वस्य चिकित्सास्थितिं व्याख्याय पत्रं च सह स्वस्य वैद्यस्य प्रत्येकस्य वस्तुनः वैधं नुस्खा अस्ति। ज्ञातव्यं यत् अन्तर्राष्ट्रीयपर्यटकानाम् सामान्यतया सीमाशुल्कविनियमैः निर्धारितस्य उचितसीमायाः अन्तः शुल्कमुक्तशॉपिङ्गस्य अनुमतिः भवति । तथापि एताः सीमाः न अतिक्रमितुं महत्त्वपूर्णम्; अन्यथा आगमनसमये वा प्रस्थानसमये वा शुल्कं करं च भवतः उत्तरदायी भवितुमर्हति । जिबूती-नगरे प्रवेशे वा निर्गमने वा सीमाशुल्क-नाकास्थानेषु कस्यापि असुविधायाः अथवा सम्भाव्य-कानूनी-विषयाणां परिहाराय आयात-निर्यात-सम्बद्धानां स्थानीयकायदानानां नियमानाञ्च सदैव अनुपालनं कुर्वन्तु
आयातकरनीतयः
पूर्वाफ्रिकादेशे स्थितस्य लघुदेशस्य जिबूतीदेशस्य स्वकीयाः आयातकरनीतयः सन्ति येन देशे मालस्य प्रवाहस्य नियमनं भवति । जिबूती-देशस्य सर्वकारः स्वस्य घरेलु-उद्योगानाम् रक्षणाय, राष्ट्राय राजस्वं प्राप्तुं च साधनरूपेण विविध-उत्पादानाम् आयात-करं आरोपयति । जिबूतीदेशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । खाद्यपदार्थाः, औषधानि, आवश्यकवस्तूनाम् इत्यादीनां मूलभूतानाम् आवश्यकतानां करदराणि सामान्यतया न्यूनानि भवन्ति अथवा आयातकरात् सर्वथा मुक्ताः अपि भवितुम् अर्हन्ति एतत् नागरिकानां कृते आवश्यकवस्तूनि किफायतीरूपेण तिष्ठन्ति इति सुनिश्चित्य देशस्य अन्तः तेषां उपलब्धतां प्रोत्साहयितुं च क्रियते । अपरपक्षे उच्चस्तरीयाः इलेक्ट्रॉनिक्सः, वाहनानि, ब्राण्ड्-उत्पादाः इत्यादीनि विलासिनीवस्तूनि आयातकर-दरं अधिकं आकर्षयन्ति । एते कराः आयातितविलासितावस्तूनाम् उपभोगं सीमितं कर्तुं, यदा सम्भवं तदा घरेलु-उद्योगानाम् प्रचारं कर्तुं च उद्दिश्य उपायरूपेण कार्यं कुर्वन्ति । जिबूतीदेशः आयातकरस्य गणनायाः शुल्काधारितव्यवस्थां अनुसरति । आयातितवस्तूनाम् सीमाशुल्कमूल्यानां आधारेण शुल्कस्य गणना भवति यस्मिन् तेषां व्ययः, बीमाशुल्कं (यदि प्रयोज्यम्), जिबूती-बन्दरगाह/प्रवेशबिन्दुपर्यन्तं परिवहनशुल्कं, तथा च प्रेषणस्य अथवा वितरणस्य समये कृतं किमपि अतिरिक्तशुल्कं च समाविष्टम् अस्ति जिबूतीदेशे मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते एतत् महत्त्वपूर्णं यत् आयातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टविनियमाः अपि प्रवर्तयितुं शक्नुवन्ति। अग्निबाणं, औषधं, खतरनाकसामग्री इत्यादीनां कतिपयानां उत्पादानाम् कृते नियमितरूपेण सीमाशुल्कप्रक्रियायाः अतिरिक्तं सम्बन्धितप्रधिकारिभ्यः विशेषानुज्ञापत्रं वा अनुज्ञापत्रं वा आवश्यकं भवति समग्रतया अस्मिन् राष्ट्रेण सह अन्तर्राष्ट्रीयव्यापारं कुर्वन् जिबूतीदेशस्य आयातकरनीतेः अवगमनं महत्त्वपूर्णम् अस्ति । सम्भाव्यव्यापारिणः स्थानीय सीमाशुल्ककार्यालयैः सह परामर्शं कुर्वन्तु अथवा रसदविशेषज्ञाभ्यः व्यावसायिकपरामर्शं ग्रहीतव्याः ये विशेषवस्तूनाम् सम्बद्धानां विशिष्टशुल्कानां नियमानाञ्च विषये विस्तृतसूचनाः प्रदातुं शक्नुवन्ति।
निर्यातकरनीतयः
आफ्रिका-शृङ्गे स्थितेन जिबूती-देशेन स्वव्यापारक्रियाकलापानाम् नियमनार्थं विशिष्टा निर्यातकरनीतिः कार्यान्विता अस्ति । एतेषां उपायानां माध्यमेन आर्थिकवृद्धिं वर्धयितुं स्थायित्वं च सुनिश्चित्य देशस्य लक्ष्यम् अस्ति । जिबूती मुख्यतया पशुपालनम्, लवणं, मत्स्यं, विविधाः कृषिजन्यपदार्थाः च इत्यादीनां वस्तूनाम् निर्यातं करोति । एतेभ्यः निर्यातेभ्यः नियन्त्रणं कर्तुं, राजस्वं प्राप्तुं च सर्वकारेण अनेककारकाणां आधारेण करः स्थापितः । जिबूतीदेशस्य पशुधनं महत्त्वपूर्णं निर्यातम् अस्ति । पशुनिर्यातेषु सर्वकारः कुलमूल्येन ५% करं गृह्णाति । एषः करः स्थानीय-अर्थव्यवस्थां स्थापयितुं साहाय्यं करोति, पशुपालने स्थायि-प्रथानां प्रोत्साहनं च करोति । लवणं प्रचुरभण्डारस्य कारणेन जिबूतीदेशेन निर्यातितं अन्यत् महत्त्वपूर्णं वस्तु अस्ति । निर्यातकानां निर्यातस्य परिमाणं उत्पादप्रकारः इत्यादीनां विविधकारकाणां आधारेण १% तः १५% पर्यन्तं करदरः भवति । एषा रणनीतिः लवणनिष्कासनस्य नियमने सहायकं भवति तथा च तस्य व्यावसायिकमूल्येन लाभं प्राप्नोति । जिबूती-देशस्य अर्थव्यवस्थायां अपि मत्स्यपालनस्य महत्त्वपूर्णं योगदानं भवति । निर्यातसमये मत्स्यपदार्थानाम् विपण्यमूल्याधारितं देशः प्रायः १०% निर्यातशुल्कं आरोपयति । एतत् उपायं संरक्षणप्रयासानां कृते आयं जनयति चेत् मत्स्यसञ्चयस्य स्थायिप्रबन्धनं सक्षमं करोति । फलानि, शाकानि, काफीबीन्स्, मसालाः इत्यादयः कृषिजन्यपदार्थाः अपि जिबूती-देशस्य निर्यात-उद्योगस्य भागाः सन्ति । परन्तु सम्प्रति कृषिनिर्यातेषु विशिष्टकराः शुल्काः वा न प्रवर्तन्ते । एषः सक्रियः दृष्टिकोणः कृषिवृद्धिं प्रवर्धयितुं, अतिरिक्तकरस्य भारं विना कृषकाणां कृते प्रोत्साहनं प्रदातुं च उद्दिश्यते। उपसंहाररूपेण जिबूतीदेशः स्वस्य अर्थव्यवस्थायाः अन्तः विभिन्नक्षेत्राणां अनुरूपं निर्यातकरनीतिं कार्यान्वयति । एवं कृत्वा पशुपालनं लवणनिष्कासनं च इत्यादिषु प्रमुखेषु उद्योगेषु पर्यावरणसौहृदप्रथानां प्रोत्साहनं कुर्वन् राजस्वसृजनस्य आर्थिकस्थायित्वस्य च मध्ये सन्तुलनं स्थापयितुं तस्य उद्देश्यं वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आफ्रिका-शृङ्गे स्थितः जिबूती-देशः अन्तर्राष्ट्रीयव्यापारस्य प्रमुखद्वारत्वेन सामरिकस्थानस्य कृते प्रसिद्धः देशः अस्ति । उदयमान अर्थव्यवस्थारूपेण जिबूती आर्थिकवृद्धिं विकासं च प्रवर्धयितुं निर्यातस्य विविधतां कर्तुं केन्द्रीकृतवती अस्ति । जिबूती इत्यादीनां निर्यातप्रधानदेशानां कृते एकः महत्त्वपूर्णः पक्षः निर्यातप्रमाणपत्रं प्राप्तुं भवति । निर्यातप्रमाणीकरणेन एतत् सुनिश्चितं भवति यत् उत्पादाः आयातकदेशैः निर्धारितानां कतिपयानां मानकानां आवश्यकतानां च पूर्तिं कुर्वन्ति । क्रेतृषु विश्वासं प्रवर्तयति, सम्भाव्यव्यापारबाधानां निवारणे च सहायकं भवति । जिबूती-सर्वकारेण स्वसीमाभिः अन्तः संचालितव्यापाराणां निर्यातप्रक्रियायाः सुविधायै विविधाः उपायाः स्थापिताः । एतत् निर्यातकान् खाद्यसुरक्षायै ISO 9001:2015 (गुणवत्ताप्रबन्धनप्रणालीप्रमाणीकरणं) अथवा HACCP (खतराविश्लेषणमहत्त्वपूर्णनियन्त्रणबिन्दवः) इत्यादीनि प्रासंगिकप्रमाणपत्राणि प्राप्तुं प्रोत्साहयति। एतेषां सामान्यप्रमाणीकरणानां अतिरिक्तं विशिष्टक्षेत्राणां स्वकीयाः मान्यतायाः आवश्यकताः सन्ति । यथा, कृषिनिर्यातानां कृते वनस्पतिस्वच्छताप्रमाणीकरणस्य आवश्यकता भवति यत् आयातकदेशे सस्यानां कृते हानिकारककीटैः वा रोगैः वा वनस्पतिजन्यपदार्थैः मुक्तं भवति इति सुनिश्चितं भवति अपि च, जिबूती-निर्यातकानां कृते अन्तर्राष्ट्रीयमानकीकरणसङ्गठनम् (ISO) इत्यादिभिः संस्थाभिः स्थापितानां अन्तर्राष्ट्रीयमानकानां अनुपालनं करणीयम्, पूर्वीयदक्षिण-आफ्रिका-देशस्य साधारण-बाजारः (COMESA) इत्यादिभिः क्षेत्रीय-संस्थाभिः निर्धारितमार्गदर्शिकानां पालनम् अपि करणीयम् निर्यातप्रक्रियाः अधिकं सुव्यवस्थितं कर्तुं जिबूतीदेशेन ASYCUDA World इत्यादीनि इलेक्ट्रॉनिकप्रणाल्यानि कार्यान्वितानि सन्ति । इयं सङ्गणकीकृता सीमाशुल्कप्रबन्धनप्रणाली कुशलदस्तावेजप्रक्रियाकरणं सक्षमं करोति, सीमाबिन्दुषु निष्कासनं च शीघ्रं करोति । निष्कर्षतः जिबूती निर्यातकानां कृते सुचारुव्यापारसञ्चालनं सुनिश्चित्य निर्यातप्रमाणपत्रं प्राप्तुं अत्यावश्यकम् अस्ति। अन्तर्राष्ट्रीयगुणवत्तामानकानां नियमानाञ्च पालनेन एतत् आफ्रिकाराष्ट्रं वैश्विकवाणिज्ये विश्वसनीयक्रीडकरूपेण स्वस्थानं सुदृढं कर्तुं शक्नोति तथा च विश्वव्यापीरूपेण सुरक्षितानां उत्पादानाम् वितरणं सुनिश्चितं कर्तुं शक्नोति।
अनुशंसित रसद
आफ्रिका-शृङ्गे स्थितं जिबूती-नगरं सामरिकस्थानस्य कारणेन प्रमुखं रसदकेन्द्रम् अस्ति । अत्र जिबूती-देशस्य विषये केचन अनुशंसिताः रसद-अन्तर्दृष्टयः सन्ति । 1. जिबूती-बन्दरगाहः : जिबूती-बन्दरगाहः आफ्रिकादेशस्य व्यस्ततमेषु आधुनिकतमेषु च बन्दरगाहेषु अन्यतमः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य प्रवेशद्वाररूपेण कार्यं करोति, इथियोपिया, दक्षिणसूडान इत्यादीनां भूपरिवेष्टितदेशानां वैश्विकविपण्यैः सह सम्बध्दयति । अत्याधुनिकसुविधाभिः, कुशलसञ्चालनैः च सह, एतत् कंटेनर-नियन्त्रणं, बल्क-माल-नियन्त्रणं, ट्रांसशिपमेण्ट्-सेवाः इत्यादीनि विविधानि सेवानि प्रदाति अत्र तैलस्य प्रेषणार्थं समर्पितानि टर्मिनलानि अपि सन्ति । 2. डोरालेह कंटेनर टर्मिनल् : एतत् टर्मिनल् जिबूती-बन्दरगाहस्य पार्श्वे कार्यं करोति, यस्य प्रबन्धनं प्रसिद्धेन बन्दरगाहसञ्चालकेन डीपी वर्ल्ड इत्यनेन क्रियते । बृहत्-परिमाणस्य पात्र-सञ्चालनस्य कुशलतापूर्वकं निबन्धनार्थं अस्य उत्तम-अन्तर्गत-संरचना अस्ति । एतत् विश्वव्यापीरूपेण प्रमुखनौकायानरेखाभिः सह निर्विघ्नसंपर्कं प्रदाति, आयातकान् निर्यातकान् च मालपरिवहनस्य सुविधाजनकं मार्गं प्रदाति । 3. परिवहनजालम् : देशस्य अन्तः सीमापारं च मालस्य सुचारुरूपेण गमनस्य सुविधायै जिबूतीदेशेन स्वस्य परिवहनजालस्य उन्नयनार्थं बहु निवेशः कृतः। मार्गसंरचना प्रमुखनगरान् मुख्यबन्दरगाहसुविधाभिः सह कुशलतापूर्वकं संयोजयति, रेलमार्गसंयोजनं तु अन्तःस्थप्रदेशेभ्यः मालवाहनस्य वैकल्पिकं मार्गं प्रददाति 4. मुक्तव्यापारक्षेत्राणि : जिबूतीदेशे अनेके मुक्तव्यापारक्षेत्राणि सन्ति ये विनिर्माणकार्यक्रमेषु वा व्यापारेषु संलग्नव्यापाराणां कृते अनुकूलनीतीनां प्रोत्साहनानाञ्च कारणेन विदेशीयनिवेशान् आकर्षयन्ति। एते क्षेत्राः करलाभानां सह गोदामसुविधाः इत्यादीनां विश्वसनीयमूलसंरचनासमर्थनं प्रदास्यन्ति येन ते वितरणकेन्द्राणां अथवा क्षेत्रीयमुख्यालयस्य स्थापनायै आकर्षकविकल्पः भवति 5. वायुमालसुविधाः : समय-संवेदनशील-शिपमेण्ट् अथवा हवाई-परिवहनस्य आवश्यकतां विद्यमानानाम् उच्च-मूल्यक-वस्तूनाम् कृते जिबूती-देशस्य हसन-गौलेड् एप्टिडोन्-अन्तर्राष्ट्रीय-विमानस्थानकं नाशवन्त-वस्तूनाम् अथवा संवेदनशील-उत्पादानाम् तापमान-नियन्त्रित-भण्डारण-क्षेत्राणि सहितं सुसज्जित-सुविधाभिः सह उत्तम-माल-नियन्त्रण-सेवाः प्रदाति 6.रसदसेवाप्रदातारः : क्षेत्रीयव्यापारकेन्द्रत्वेन महत्त्वात् जिबूतीदेशे अनेकाः अन्तर्राष्ट्रीयरसदकम्पनयः स्वस्य उपस्थितिं स्थापितवन्तः। एते सेवाप्रदातारः मालवाहनप्रवाहः, सीमाशुल्कनिष्कासनं, गोदामं, वितरणं च इत्यादीनां रसदसेवानां विस्तृतश्रेणीं प्रदास्यन्ति, येन व्यवसायानां कृते कुशलाः विश्वसनीयाः च आपूर्तिशृङ्खलाः सुनिश्चिताः भवन्ति निष्कर्षतः जिबूती-नगरस्य सामरिकस्थानं, आधुनिकबन्दरगाहसुविधाः, सुविकसिताः परिवहनजालाः, आकर्षकमुक्तव्यापारक्षेत्राणि च अस्मिन् क्षेत्रे रसदसञ्चालनार्थं उत्तमं विकल्पं कुर्वन्ति देशस्य आधारभूतसंरचनानिवेशाः अन्तर्राष्ट्रीयरसदसेवाप्रदातृणां उपस्थितिः च वैश्विकव्यापारे प्रमुखक्रीडकरूपेण तस्य प्रतिस्पर्धायां योगदानं ददाति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

आफ्रिका-शृङ्गे स्थितः लघुदेशः जिबूती-देशः प्रमुखव्यापारमार्गानां चौराहे सामरिकस्थानस्य कारणात् अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं करोति एतेन अनेके प्रमुखाः अन्तर्राष्ट्रीयक्रेतारः आकर्षिताः, विविध-उद्योगानाम् अवसराः च सृज्यन्ते । जिबूतीदेशे अन्तर्राष्ट्रीयक्रयणस्य महत्त्वपूर्णेषु विकासमार्गेषु अन्यतमः अस्य बन्दरगाहाः सन्ति । देशस्य मुख्यं बन्दरगाहं पोर्ट् डी जिबूती पूर्वाफ्रिकादेशस्य व्यस्ततमेषु बन्दरगाहेषु अन्यतमम् इति मान्यतां प्राप्नोति, इथियोपियादेशं प्रति/देशं प्रति गच्छन्तीनां मालानाम् अन्येषु च समीपस्थेषु भूपरिवेष्टेषु देशेषु गच्छन्तीनां कृते महत्त्वपूर्णं पारगमनबिन्दुरूपेण कार्यं करोति अनेके अन्तर्राष्ट्रीयक्रेतारः मालस्य आयाताय निर्याताय च अस्य बन्दरगाहस्य उपयोगं कुर्वन्ति, येन क्षेत्रीयव्यापारस्य अत्यावश्यकं केन्द्रं भवति । जिबूतीदेशे वैश्विकक्रयणस्य अन्यः प्रमुखः विकासमार्गः अस्य मुक्तव्यापारक्षेत्राणि (FTZs) सन्ति । देशे अनेकाः एफटीजेड्-संस्थाः स्थापिताः ये कर-विच्छेदः, सरलीकृत-सीमाशुल्क-प्रक्रियाः इत्यादीनि प्रोत्साहनं प्रदातुं शक्नुवन्ति येन विदेशीय-कम्पनयः परिचालनं वा भण्डारण-सुविधां वा स्थापयितुं इच्छन्ति एते एफटीजेड्-संस्थाः अन्तर्राष्ट्रीयक्रेतृभ्यः विनिर्माणं, रसदः, सेवाः इत्यादिभ्यः विविध-उद्योगेभ्यः उत्पादानाम् स्रोतः प्राप्तुं अवसरान् प्रददति । प्रदर्शनीनां व्यापारप्रदर्शनानां च दृष्ट्या जिबूतीदेशे केचन उल्लेखनीयाः कार्यक्रमाः सन्ति येषु राष्ट्रिय-अन्तर्राष्ट्रीयव्यापाराणां सहभागिता आकृष्टा भवति । एतादृशः एकः कार्यक्रमः "जिबूती अन्तर्राष्ट्रीयव्यापारमेला" अस्ति, यः प्रतिवर्षं फेब्रुवरीमासस्य अन्ते मार्चमासस्य आरम्भे वा आयोजितः भवति । एषः मेला कृषिः, प्रौद्योगिकी, निर्माणं, वस्त्रं, खाद्यप्रसंस्करणम् इत्यादीनां विभिन्नक्षेत्राणां उत्पादानाम् प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति, येन विश्वस्य सम्भाव्यक्रेतारः आकर्षयन्ति तदतिरिक्तं अवसरेषु विशिष्टक्षेत्रविशिष्टमेला आयोजनं भवति । क्षणिक: 1. "अन्तर्राष्ट्रीयपशुपालनकृषिव्यापारप्रदर्शनम्" पशुपालनप्रविधिसहितं कृषिउत्पादानाम् प्रचारार्थं केन्द्रितम् अस्ति। 2. "जिबूती अन्तर्राष्ट्रीयपर्यटनप्रदर्शने" पर्यटनसम्बद्धानां सेवानां प्रकाशनं करोति; भ्रमणसञ्चालकानां, होटेलानां, यात्रासंस्थानां च एकत्र आनयनम्। 3. "जिबूती बन्दरगाहाः नौकायानप्रदर्शनी" समुद्रीयपरिवहनं, बन्दरगाहमूलसंरचना, रसदसेवाः, तत्सम्बद्धेषु उद्योगेषु च विकासं प्रदर्शयति। एतेषु प्रदर्शनीषु भागं गृहीत्वा अन्तर्राष्ट्रीयक्रेतारः जिबूती-देशस्य क्षमतां अन्वेष्टुं, नूतनव्यापारसम्बन्धान् स्थापयितुं, राष्ट्रिय-अन्तर्राष्ट्रीय-प्रदर्शकयोः उत्पादानाम् अथवा सेवानां स्रोतः प्राप्तुं समर्थाः भवन्ति एतेषु आयोजनेषु संगोष्ठी-सम्मेलन-संजाल-अवकाशानां माध्यमेन ज्ञान-साझेदारी-मञ्चः अपि प्राप्यते । निष्कर्षे जिबूतीदेशः स्वस्य बन्दरगाहैः मुक्तव्यापारक्षेत्रैः च प्रमुखान् अन्तर्राष्ट्रीयक्रयणमार्गान् प्रदाति । तदतिरिक्तं देशे विविधाः व्यापारमेलाः भवन्ति येषु विभिन्नक्षेत्रेभ्यः क्रेतारः आकर्षयन्ति । एतेषां अवसरानां विषये अवगतः भवति चेत् पूर्वाफ्रिकादेशे क्षेत्रीयव्यापारस्य प्रवेशद्वाररूपेण जिबूती-देशस्य क्षमतायाः उपयोगं कर्तुं व्यवसायाः सहायकाः भवितुम् अर्हन्ति ।
जिबूतीदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि वैश्विकरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र केचन लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जिबूतीदेशस्य जनाः बहुधा कुर्वन्ति, तेषां तत्सम्बद्धजालस्थलस्य URL-सहितं च: 1. गूगल - विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलं जिबूतीदेशे अपि अत्यन्तं लोकप्रियम् अस्ति । एतत् नक्शाः, चित्राणि च इत्यादीनां विविधानां अतिरिक्तविशेषतानां सह जालपरिणामानां व्यापकं श्रेणीं प्रदाति । जालपुटम् : www.google.com 2. Bing - Microsoft द्वारा विकसितं Bing अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् जालम्, चित्राणि, विडियो, वार्ता, इत्यादीनि विविधानि अन्वेषणविकल्पानि प्रदाति। जालपुटम् : www.bing.com 3. याहू - यद्यपि एकदा विश्वव्यापीरूपेण यथा प्रबलं नासीत् तथापि याहू इत्यस्य उपयोक्तृवर्गः अद्यापि जिबूतीदेशे वार्तापरिणामैः सह जालपुटस्य, चित्रस्य च अन्वेषणं प्रदाति। जालपुटम् : www.yahoo.com 4. DuckDuckGo - अन्तर्जाल-अन्वेषणस्य गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः DuckDuckGo स्वस्य उपयोक्तृणां क्रियाकलापं न निरीक्षते, प्रोफाइलं वा न करोति । वेबसाइटः www.duckduckgo.com इति 5. Yandex - यदा मुख्यतया पूर्वीय-यूरोप-एशिया-अन्तर्गतं रूसीभाषिणां उपयोक्तृणां, मार्केट्-मध्ये च सेवायां केन्द्रितः अस्ति, तदा Yandex बहुभाषेषु विश्वसनीयजालपरिणामान् प्रदातुं वैश्विकसंस्करणं प्रदाति जालपुटम् : www.yandex.com 6. Baidu (百度) - मुख्यतया विश्वे चीनीभाषिभिः उपयुज्यते परन्तु आङ्ग्लभाषायाः अन्वेषणार्थमपि उपलब्धं Baidu चीनसदृशदेशानां अनुरूपं अन्वेषणसेवाः प्रदाति यत्र केचन अन्तर्राष्ट्रीयमञ्चाः प्रतिबन्धिताः भवितुम् अर्हन्ति। जालपुटम् : www.baidu.com (आङ्ग्लभाषायां संस्करणं उपलब्धम्) एते जिबूतीदेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति येषां उपयोगेन व्यक्तिभिः विश्वव्यापीजालस्य प्रभावीरूपेण अन्वेषणं भवति तथा च स्वआवश्यकतानां प्रासंगिकसूचनाः ऑनलाइन-रूपेण प्रवेशः भवति

प्रमुख पीता पृष्ठ

जिबूतीदेशे मुख्यपीतपृष्ठनिर्देशिकासु अन्तर्भवन्ति : 1. पीतपृष्ठानि जिबूती : एषा जिबूतीदेशस्य आधिकारिकपीतपृष्ठनिर्देशिका अस्ति तथा च देशस्य विभिन्नव्यापाराणां, संस्थानां, सेवानां च सम्पर्कसूचना प्रदाति। www.yellowpages-dj.com इत्यत्र जालपुटं प्राप्यते । 2. Annuaire Djibouti: Annuaire Djibouti अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत् देशे सर्वत्र व्यावसायिकानां सेवानां च विस्तृतश्रेणीं कवरं करोति। अत्र श्रेणीद्वारा अथवा कीवर्डद्वारा अन्वेषणविकल्पाः प्रदत्ताः सन्ति, www.annuairedjibouti.com इत्यत्र प्रवेशः कर्तुं शक्यते । 3. Djibsélection: एषा ऑनलाइन निर्देशिका जिबूतीनगरे भोजनालयाः, होटलानि, दुकानानि, व्यावसायिकसेवाः च समाविष्टाः स्थानीयव्यापाराणां विषये सूचनां प्रदातुं केन्द्रीभूता अस्ति। www.djibselection.com इत्यत्र जालपुटं प्राप्यते । 4. Pages Pro Yellow Pages: Pages Pro एकः लोकप्रियः व्यावसायिकनिर्देशिका अस्ति यस्मिन् जिबूतीदेशस्य विभिन्नानां उद्योगानां सूचीः सन्ति यथा खुदरा, निर्माणं, दूरसञ्चारः, वित्तः, इत्यादयः। वेबसाइट् www.pagespro-ypd.jimdo.com/en/journal/officiel-pages-pro-yellow-pages इत्यत्र द्रष्टुं शक्यते । 5. अफ्रीका पीतपृष्ठानि - जिबूती : आफ्रिका पीतपृष्ठानि जिबूतीसहितं बहुषु आफ्रिकादेशेषु विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां विस्तृतसूचीं प्रदाति। एतत् देशस्य बाजारखण्डपृष्ठे (www.africayellowpagesonline.com/market/djhib) कृषितः निर्माणपर्यन्तं पर्यटनपर्यन्तं व्यवसायानां सम्पर्कविवरणं प्रदाति कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु केवलं फ्रेंचभाषायाः संस्करणं उपलब्धं भवितुम् अर्हति यतः एषा जिबूतीदेशे भाष्यमाणासु आधिकारिकभाषासु अन्यतमा अस्ति ।

प्रमुख वाणिज्य मञ्च

जिबूती आफ्रिकादेशस्य शृङ्गे स्थितः लघुदेशः अस्ति । यदा अस्य ई-वाणिज्य-उद्योगः अद्यापि विकसितः अस्ति, तदा कतिचन मञ्चाः सन्ति ये जिबूती-देशे मुख्य-अनलाईन-विपण्यस्थानरूपेण कार्यं कुर्वन्ति । अत्र जिबूतीदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. जुमिया जिबूती (https://www.jumia.dj/): जुमिया अफ्रीकादेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति तथा च जिबूतीदेशे अपि तस्य उपस्थितिः अस्ति। ते इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यं, गृहसामग्री च इत्यादीनि विविधानि उत्पादनानि प्रददति । 2. अफ्रीमालिन् जिबूती (https://dj.afrimalin.org/): अफ्रीमालिन् व्यक्तिभ्यः व्यवसायेभ्यः च वाहनानि, अचलसम्पत्, इलेक्ट्रॉनिक्स, सेवा च इत्यादिषु विभिन्नवर्गेषु उत्पादानाम् क्रयणविक्रयणार्थं ऑनलाइन-मञ्चं प्रदाति। 3. मोबाईल45 (http://mobile45.com/): मोबाईल45 मोबाईलफोन, टैब्लेट्, सहायकसामग्री, अन्ये च इलेक्ट्रॉनिक्स-वस्तूनि ऑनलाइन-विक्रये विशेषज्ञतां प्राप्नोति । ग्राहकाः स्वमञ्चे उपलभ्यमानानां विस्तृतानां ब्राण्ड्-परिधिं ब्राउज् कर्तुं शक्नुवन्ति । 4. i-Deliver Services (https://ideliverservices.com/): i-Deliver Services जिबूतीनगरस्य अन्तः ग्राहकैः ऑनलाइन आदेशितानां विविधानां उत्पादानाम् वितरणसेवाप्रदानं कर्तुं केन्द्रीक्रियते। 5. Carrefour Online Shopping (https://www.carrefourdj.dj/en/eshop.html): Carrefour इति वैश्विकरूपेण मान्यताप्राप्तः खुदराशृङ्खला अस्ति या जिबूतीनगरे ग्राहकानाम् आहारं प्रदातुं ऑनलाइन शॉपिंगमञ्चं संचालयति। एते मञ्चाः उपभोक्तृणां कृते सुविधां ददति ये भौतिकभण्डारं गन्तुं न अपितु ऑनलाइन उत्पादक्रयणं प्राधान्यं ददति। तथापि, एतत् ज्ञातव्यं यत् विश्वव्यापी अन्येषां देशानाम् अपेक्षया जिबूती-देशस्य ई-वाणिज्य-बाजारस्य तुल्यकालिकरूपेण लघु-आकारस्य कारणात् एतेषु मञ्चेषु स्थानीय-परिस्थिति-आधारित-उत्पाद-विकल्पाः अथवा विशिष्ट-सेवा-उपलब्धता सीमिताः भवितुम् अर्हन्ति समग्रतया,前面介绍了几个在Djigouti比较主要的电商平台,ते इलेक्ट्रॉनिक्स, फैशन, सौन्दर्यात् आरभ्य गृहसामग्रीपर्यन्तं विविधानि उत्पादनानि प्रदास्यन्ति। ग्राहकाः स्वजालस्थलानां माध्यमेन सुविधानुसारं शॉपिङ्गं कर्तुं शक्नुवन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

जिबूती आफ्रिकादेशस्य शृङ्गे स्थितः लघुदेशः अस्ति । तुल्यकालिकरूपेण अल्पजनसंख्या, आकारः च अस्ति चेदपि जिबूतीदेशस्य विभिन्नेषु सामाजिकमाध्यममञ्चेषु अद्यापि उपस्थितिः अस्ति । अत्र जिबूतीदेशस्य केचन लोकप्रियाः सामाजिकसंजालस्थलानि तेषां स्वस्वजालपतानि च सन्ति । 1. फेसबुकः : विश्वव्यापीरूपेण सर्वाधिकं प्रयुक्तः सामाजिकमञ्चः इति नाम्ना फेसबुकस्य जिबूतीदेशे अपि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । www.facebook.com इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. ट्विटर : जिबूतीदेशस्य बहवः व्यक्तिः संस्थाः च वार्ता, मतं, अद्यतनं च साझां कर्तुं ट्विटरस्य उपयोगं कुर्वन्ति। www.twitter.com इत्यत्र भवान् एतत् माइक्रोब्लॉगिंग् साइट् द्रष्टुं शक्नोति। 3. इन्स्टाग्रामः - दृश्य-आकर्षणार्थं प्रसिद्धः इन्स्टाग्रामः जिबूती-देशस्य जनानां मध्ये अपि लोकप्रियः अस्ति ये स्व-अनुयायिभिः सह छायाचित्रं, विडियो च साझां कर्तुं आनन्दं लभन्ते । www.instagram.com इत्यत्र इन्स्टाग्रामस्य अन्वेषणं कुर्वन्तु। 4. लिङ्क्डइन: जिबूतीदेशे संजालं कर्तुं वा कार्यावसरं अन्वेष्टुं वा इच्छन्तीनां व्यावसायिकानां कृते लिङ्क्डइनः सहपाठिभिः सम्भाव्यनियोक्तृभिः सह समानरूपेण सम्बद्धतां प्राप्तुं मञ्चं प्रदाति। वेबसाइट्-सङ्केतः www.linkedin.com इति अस्ति । 5. स्नैपचैट् : अस्थायी फोटो-साझेदारी-विशेषतायाः कृते प्रसिद्धः स्नैपचैट् जिबूती-देशस्य अपि च विश्वव्यापीषु युवानां उपयोक्तृणां मध्ये लोकप्रियतां प्राप्तवान् अस्ति ।जालस्थलस्य पता www.snapchat.com अस्ति 6. यूट्यूब: जिबूतीदेशस्य बहवः व्यक्तिः यूट्यूबे सामग्रीं निर्माय साझां कुर्वन्ति, यत्र vlogs, music videos, documentarys, अथवा educational materials सन्ति।भवन्तः www.youtube.com इत्यत्र अस्मात् मञ्चात् videos ब्राउज् कर्तुं शक्नुवन्ति। 7.TikTok:TikTok एकः लघुः विडियोसाझेदारी मञ्चः अस्ति यः वैश्विकरूपेण प्रचण्डवृद्धिं दृष्टवान् अस्ति।Djbouiti इत्यस्य कनिष्ठजनसंख्यायाः अन्तः,भवन्तः बहवः उपयोक्तारः मनोरञ्जकं लघुविडियो निर्मायन्ते।Tiktok कृते webiste पता https://www.tiktok.com/en अस्ति /. 8.Whatsapp:यद्यपि सख्तीपूर्वकं पारम्परिकं सामाजिकमाध्यमम् एप्लिकेशनं न मन्यते,तथापि Djbouiti(infact Africa generally) Whatsapp उपयोगः dominates.Communities whatsapp समूहानां व्यापकरूपेण उपयोगं कुर्वन्ति,तथा च Djibouti अन्तः आवश्यकसञ्चारसाधनरूपेण कार्यं करोति। भवद्भिः स्वस्य दूरभाषस्य एप् स्टोरतः व्हाट्सएप् एप् डाउनलोड् कर्तव्यं भविष्यति। इदं ज्ञातव्यं यत् एते जिबूतीदेशस्य सामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति, देशस्य विशिष्टानि अन्ये प्रादेशिकमञ्चाः वा आलम्बनमञ्चाः अपि भवितुम् अर्हन्ति तदतिरिक्तं, व्यक्तिगतसूचनाः ऑनलाइन साझां कर्तुं पूर्वं कस्यापि वेबसाइट् अथवा सामाजिकमाध्यममञ्चस्य प्रामाणिकतां सुरक्षां च सत्यापयितुं सर्वदा अनुशंसितम्।

प्रमुख उद्योग संघ

जिबूती आफ्रिकादेशस्य शृङ्गे स्थितः लघुदेशः अस्ति । आकारस्य अभावेऽपि अस्य अनेकाः प्रमुखाः उद्योगसङ्घाः विकसिताः ये देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । अधः जिबूतीदेशस्य केचन प्राथमिक-उद्योगसङ्घाः स्वस्व-जालस्थलैः सह सन्ति: 1. जिबूती-वाणिज्य-उद्योगसङ्घः (CCID): CCID एकः प्रमुखः संघः अस्ति यः जिबूती-देशस्य अन्तः व्यापारं, वाणिज्यम्, निवेशं च प्रवर्धयितुं पोषयितुं च केन्द्रितः अस्ति तेषां जालपुटं www.cciddjib.com इति । 2. एसोसिएशन आफ् बैंक्स् (APBD): एपीबीडी जिबूतीदेशे बैंकक्षेत्रस्य प्रतिनिधित्वं करोति तथा च अस्मिन् उद्योगे दक्षतां, स्थिरतां, विकासं च वर्धयितुं कार्यं करोति। अधिकाधिकं सूचनां www.apbd.dj इत्यत्र प्राप्यते। 3. जिबूती होटेल एसोसिएशन (एएचडी) : एएचडी इत्यस्य उद्देश्यं जिबूतीदेशस्य अन्तः आतिथ्यक्षेत्रस्य सर्वेषु पक्षेषु उच्चस्तरं सुनिश्चित्य पर्यटनस्य विकासं प्रवर्धनं च अस्ति। तेषां जालपुटं www.hotelassociation.dj इति । 4. रियल एस्टेट प्रोफेशनल्स् एसोसिएशन (AMPI): AMPI जिबूतीदेशे रियल एस्टेट् क्रियाकलापानाम् विकासे नियमने च योगदानं दातुं रियल एस्टेट एजेण्ट्, विकासकाः, निवेशकाः, व्यावसायिकाः च प्रतिनिधित्वं कर्तुं केन्द्रीक्रियते। एम्पीआइ विषये अधिकविवरणार्थं www.amip-dj.com इति सञ्चिकां पश्यन्तु । 5.Djibo Urban Transport Union(Urban Public Transport Authority) : अयं संघः परिवहनसञ्चालकानां मध्ये सहकार्यं कृत्वा देशे सर्वत्र नगरीयसार्वजनिकपरिवहनव्यवस्थासु सुधारं कर्तुं प्रयतते।तेषां ऑनलाइन उपस्थितिः विकसिता अस्ति: https://transports-urbains.org/ 6.Djoubarey Shipping Agents' Syndicate(DSAS) : DSAS djoubarea इत्यस्य क्षेत्रस्य अन्तः वा tothe इत्यनेन सह सम्बद्धानां बन्दरगाहानां बहिः संचालितानाम् अथवा सम्मिलितानाम् जहाजानां एजेन्सीनां कृते एकस्य मञ्चस्य रूपेण कार्यं करोतिThe Syndicate इत्यस्य आधिकारिकजालस्थलं अस्य लिङ्कस्य माध्यमेन अभिगन्तुं शक्यते:http://www.dsas-djs .com/en/ . एते संघाः संजालकार्यक्रमानाम् आयोजनं कृत्वा स्वस्व-उद्योगैः सह सक्रियरूपेण संलग्नाः भवन्ति, संसाधनानाम् प्रशिक्षणस्य च प्रवेशं प्रदातुं, तथैव नीतिनिर्माणे नियामकविषयेषु च स्वसदस्यानां हितस्य प्रतिनिधित्वं कर्तुं। ते क्षेत्रविशिष्टक्रियाकलापानाम् प्रचारं कृत्वा, सहकार्यं पोषयित्वा, अनुकूलव्यापारस्थितीनां वकालतया च जिबूती-अर्थव्यवस्थायाः विकासे महत्त्वपूर्णं योगदानं ददति

व्यापारिकव्यापारजालस्थलानि

जिबूतीदेशे अनेकानि आर्थिकव्यापारजालस्थलानि सन्ति । अत्र तेषु केचन स्वस्व-URL-सहिताः सन्ति । 1. अर्थवित्तमन्त्रालयः - https://economie-finances.dj/ इदं जालपुटं जिबूतीदेशस्य अर्थवित्तमन्त्रालयस्य आधिकारिकमञ्चः अस्ति । अत्र आर्थिकनीतीनां, निवेशस्य अवसरानां, विधानानाम्, वित्तीयप्रतिवेदनानां च सूचनाः प्राप्यन्ते । 2. वाणिज्य-उद्योग-सङ्घः जिबूती - http://www.ccicd.org एषा जालपुटं जिबूतीदेशस्य वाणिज्य-उद्योगसङ्घस्य प्रतिनिधित्वं करोति । व्यापारसाझेदारान्, निवेशावकाशान्, आयोजनान्, व्यापारसम्बद्धसेवाः च अन्विष्यमाणानां व्यवसायानां केन्द्ररूपेण कार्यं करोति । 3. पोर्ट् डी जिबूती - http://www.portdedjibouti.com पोर्ट् डी जिबूती-जालस्थले देशस्य प्रमुखस्य बन्दरगाहस्य विषये सूचनाः प्राप्यन्ते, यत् आफ्रिका-एशिया-यूरोप-देशयोः चौराहे स्थितम् अस्ति । आयात/निर्यातप्रक्रियाभिः सह बन्दरगाहे प्रदत्तानां सेवानां विवरणं ददाति । 4. मुक्त क्षेत्र प्राधिकरण (DIFTZ) - https://diftz.com DIFTZ इति जालपुटस्य संचालनं जिबूती-मुक्तक्षेत्रप्राधिकरणेन (DIFTZ) क्रियते । अस्मिन् स्थले स्वस्य मुक्तक्षेत्रक्षेत्रे कार्याणि स्थापयितुं रुचिं विद्यमानानाम् व्यवसायानां कृते उपलभ्यमानानि प्रोत्साहनं प्रदर्शयति । ५ निवेशप्रवर्धन एजेन्सी (IPA) - http://www.ipa.dj निवेशप्रवर्धनसंस्थायाः वेबसाइट् जिबूतीदेशस्य विभिन्नक्षेत्रेषु यथा कृषिव्यापारः, पर्यटनं, निर्माणम् इत्यादिषु निवेशस्य अवसरान् प्रकाशयति, तथैव निवेशकानां कृते कानूनीपरामर्शं संसाधनं च प्रदाति। ६ जिबूती केन्द्रीयबैङ्कः - https://bcd.dj/ इदं The Central Bank of Djibouti इत्यस्य आधिकारिकं साइट् अस्ति यत् Dijboutio इत्यनेन सह व्यापारं कर्तुं वा निवेशं कर्तुं वा रुचिं विद्यमानस्य कस्यचित् कृते प्रासंगिकं आर्थिकसांख्यिकीयैः सह अस्याः संस्थायाः स्वीकृतानां मौद्रिकनीतिरूपरेखाणां अन्वेषणं प्रदाति एतानि वेबसाइट्-स्थानानि भवन्तं निवेश-अवकाशानां, व्यापार-विनियमानाम्, आर्थिक-नीतीनां, अन्येषां च महत्त्वपूर्ण-कारकाणां विषये बहुमूल्यं सूचनां प्रदास्यन्ति, येषां विषये जिबूती-देशे व्यापारं कुर्वन् विचारः करणीयः देशस्य अर्थव्यवस्थायाः व्यापारस्य च विषये अद्यतनतमानां विश्वसनीयानाञ्च सूचनानां कृते एतेषां आधिकारिकमञ्चानां परामर्शः सर्वदा अनुशंसितः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

जिबूतीदेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषां केषाञ्चन सूची स्वस्व-URL-सहितं अस्ति । 1. जिबूती वाणिज्य-उद्योग-सङ्घः : जिबूती-वाणिज्य-उद्योग-सङ्घस्य आधिकारिकजालस्थले व्यापार-आँकडानां प्रवेशः प्रदाति, यत्र जिबूती-देशे आयातः, निर्यातः, निवेशस्य च अवसराः सन्ति URL: http://www.ccidjibouti.org इति 2. जिबूती-देशस्य केन्द्रीयबैङ्कः : केन्द्रीयबैङ्कस्य जालपुटे देशस्य भुक्तिसन्तुलनं, बाह्यऋणं, विनिमयदराणि च समाविष्टानि व्यापकव्यापारसांख्यिकयः प्रदत्ताः सन्ति URL: https://www.banquecentral.dj 3. निवेशप्रवर्धनार्थं राष्ट्रिय एजेन्सी (NAPD): NAPD जिबूतीदेशस्य अन्तः विभिन्नक्षेत्रेषु निवेशपरियोजनानां विषये सूचनां प्रदाति। तेषां जालपुटे व्यापारस्य आँकडानि अपि सन्ति । URL: http://www.investindjib.com/en 4. विश्वबैङ्कस्य आँकडा - जिबूतीदेशस्य व्यापारसांख्यिकी : विश्वबैङ्कः स्वस्य मुक्तदत्तांशमञ्चस्य माध्यमेन विभिन्नानां आर्थिकसूचकानाम् अभिगमनं प्रदाति। अस्मिन् स्थले जिबूतीदेशस्य व्यापारसम्बद्धानि आँकडानि भवन्तः प्राप्नुवन्ति । URL: https://data.worldbank.org/country/djibouti इति ग्रन्थः 5. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः - DJI प्रोफाइल पृष्ठः: COMTRADE एकः व्यापकः आँकडाकोषः अस्ति यः विश्वव्यापीरूपेण 200 तः अधिकैः देशैः प्रतिवेदितान् अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडान् एकत्रयति, यत्र व्यापारिकसाझेदारानाम् उत्पादवर्गाणां च सूचनाः सन्ति यूआरएलः https://comtrade.un.org/data/https://shop.trapac.dj/ एतेषु जालपुटेषु भवद्भ्यः जिबूतीदेशे घटमानानां व्यापारिकक्रियाकलापानाम् बहुमूल्यं अन्वेषणं प्रदातव्यम्। स्मर्यतां यत् एतेभ्यः स्रोतेभ्यः आँकडानां सटीकता विश्वसनीयतां च सत्यापयितुं पूर्वं किमपि व्यावसायिकनिर्णयं कर्तुं वा केवलं विश्लेषणप्रयोजनार्थं तेषु अवलम्बितुं वा। ध्यानं कुर्वन्तु यत् कालान्तरे जालसङ्केताः परिवर्तयितुं शक्नुवन्ति; अतः यदि कस्मिन् अपि समये दुर्गमाः भवन्ति तर्हि प्रासंगिककीवर्डस्य उपयोगेन तान् अन्वेष्टुं सुनिश्चितं कुर्वन्तु ।

B2b मञ्चाः

जिबूतीदेशे अनेके B2B-मञ्चाः सन्ति, येषु व्यापार-व्यापार-व्यवहारस्य, संजाल-अवकाशस्य च सुविधा भवति । अत्र तेषां जालपुटस्य URL-सहितं केचन उदाहरणानि सन्ति । 1. जिबूती वाणिज्यसङ्घः - जिबूतीदेशे संचालितव्यापाराणां आधिकारिकमञ्चः, संसाधनं, आयोजनं, संजालस्य अवसरं च प्रदाति। जालस्थलः https://www.ccfd.dj/ 2. अफ्रीकाव्यापारप्रवर्धनसङ्गठनम् (ATPO) - अफ्रीकादेशस्य अन्तः व्यापारस्य प्रवर्धनं प्रति केन्द्रितं मञ्चं एटीपीओ व्यवसायानां निर्देशिकां प्रदाति तथा च B2B संयोजनानां सुविधां करोति। जालपुटम् : https://atpo.net/ 3. GlobalTrade.net - एकः अन्तर्राष्ट्रीयः B2B मार्केटप्लेस् यः जिबूती-व्यापारान् वैश्विकसाझेदारैः सह संयोजयति। अत्र विपण्यसंशोधनप्रतिवेदनानि, व्यावसायिकमेलनानि इत्यादीनि विस्तृतानि सेवानि प्रदाति । जालपुटम् : https://www.globaltrade.net/ 4. आफ्रिका - जिबूती-आधारित-कम्पनीभिः सह विभिन्नक्षेत्रेषु आफ्रिका-व्यापाराणां निर्देशिका । एतत् मञ्चं व्यापारस्वामिनः स्वव्यापाराणां सूचीकरणं कर्तुं, आफ्रिकादेशस्य अन्तः सम्भाव्यसाझेदारीम् अन्वेष्टुं च शक्नोति । जालपुटम् : http://afrikta.com/ 5. Tradekey - जिबूतीदेशे संचालितकम्पनयः सहितं विश्वस्य क्रेतारः विक्रेतारः च संयोजयति इति वैश्विकः B2B ई-वाणिज्यमञ्चः। जालपुटम् : https://www.tradekey.com/ 6. AfriTrade Network – एकः ऑनलाइन मार्केटप्लेसः यः अफ्रीकादेशे निर्यातकान् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बध्दयति येन तेषां मध्ये व्यापारस्य सुविधा भवति; अस्मिन् जिबूती-कम्पनीनां सूची अपि अन्तर्भवति । जालपुटम् : http://www.afritrade-network.com/ एते मञ्चाः जिबूतीदेशे समकक्षैः सह संलग्नतां प्राप्तुं इच्छन्तीनां स्थानीयानां अन्तर्राष्ट्रीयानाञ्च व्यवसायानां कृते कम्पनीनिर्देशिकाभ्यः आरभ्य व्यापारसुविधासेवापर्यन्तं विविधानि विशेषतानि प्रददति। कृपया ज्ञातव्यं यत् कस्यापि लेनदेनस्य वा सहकार्यस्य वा पूर्वं कस्यापि ऑनलाइन-मञ्चस्य वैधतायाः विश्वसनीयतायाः च सत्यापनम् सर्वदा अनुशंसितम् अस्ति ।
//