More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया भारतगणराज्यम् इति नाम्ना प्रसिद्धः भारतः भारतीय उपमहाद्वीपे स्थितः दक्षिण एशियायाः देशः अस्ति । १.३ कोटिभ्यः अधिकजनसंख्यायुक्तः अयं विश्वस्य द्वितीयः सर्वाधिकजनसंख्यायुक्तः देशः, भूक्षेत्रेण सप्तमः बृहत्तमः च देशः अस्ति । भारतस्य सीमाः वायव्यदिशि पाकिस्तानदेशः, उत्तरदिशि चीनदेशः, नेपालः च, ईशानदिशि भूटानदेशः, पूर्वदिशि बाङ्गलादेशः, म्यान्मारदेशः च सन्ति भारतस्य विविधसंस्कृतिः अस्ति यत्र द्विसहस्राधिकाः विशिष्टाः जातीयसमूहाः, राज्येषु १६०० तः अधिकाः भाषाः च भाष्यन्ते । हिन्दी, आङ्ग्लभाषा च राष्ट्रियस्तरस्य राजभाषारूपेण मान्यतां प्राप्नुवन्ति । सहस्रवर्षपूर्वस्य अस्य देशस्य समृद्धः इतिहासः अस्ति । अत्र इतिहासस्य प्राचीनतमा सभ्यतासु एकस्याः गृहम् आसीत् - सिन्धु उपत्यका सभ्यता - यस्याः कालः प्रायः २५०० ईपू यावत् अस्ति । भारतस्य सम्पूर्णे इतिहासे १५ शताब्द्यां पुर्तगाली अन्वेषकात् आरभ्य विभिन्नैः यूरोपीयशक्तैः उपनिवेशीकरणात् पूर्वं असंख्यसाम्राज्यानां उदयः पतनं च दृष्टम् महात्मागान्धी इत्यादिभिः दूरदर्शिनेतृभिः नेतृत्वे वर्षाणां संघर्षस्य अनन्तरं १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के भारतं ब्रिटिशशासनात् स्वातन्त्र्यं प्राप्तवान् । १९५० तमे वर्षे जनवरीमासे लोकतान्त्रिकसंविधानं स्वीकृत्य धर्मनिरपेक्षगणराज्यरूपेण स्थापितं । अद्यत्वे भारतं सर्वकारस्य सर्वेषु स्तरेषु नियमितनिर्वाचनं कृत्वा सजीवप्रजातन्त्रस्य कृते प्रसिद्धम् अस्ति । १९९० तमे दशके आरम्भे उदारीकरणात् आरभ्य अस्य तीव्र-आर्थिकवृद्धिः अभवत् यस्य परिणामेण अस्य वर्गीकरणं उदयमान-विपण्य-अर्थव्यवस्था इति अभवत् । देशे नृत्य (भारतनाट्यम्, कथकली), संगीत (हिन्दुस्तानी शास्त्रीय), साहित्य (रवीन्द्रनाथ टैगोरस्य कृतयः), भोजन (बिरयानी इत्यादयः विविधाः क्षेत्रीयव्यञ्जनाः) इत्यादीनां विविधकलारूपेषु प्रदर्शिताः उल्लेखनीयाः सांस्कृतिकविरासतां अपि सन्ति परन्तु भारते दारिद्र्यनिवृत्तिः इत्यादीनि आव्हानानि अपि सन्ति; शिक्षायां सुधारः; healthcare infrastructure strengthening etc., तथापि समाजस्य सर्वेषां वर्गानां कृते समावेशीवृद्धिं प्रति एतेषां विषयाणां निवारणे सर्वकारीयप्रयत्नाः केन्द्रीकृताः सन्ति। उपसंहाररूपेण भारतं गौरवपूर्णं इतिहासं, जीवन्तं लोकतन्त्रं, द्रुततरं आर्थिकवृद्धिं, महत्त्वपूर्णं सांस्कृतिकविरासतां च विद्यमानं विविधं राष्ट्रम् अस्ति । विशालजनसंख्या, विभिन्नक्षेत्रेषु गतिशीलक्षमता च भारतं दक्षिण एशियाक्षेत्रस्य भविष्यस्य वैश्विकपरिदृश्यस्य च स्वरूपं निरन्तरं निर्माति
राष्ट्रीय मुद्रा
आधिकारिकतया भारतगणराज्यम् इति नाम्ना प्रसिद्धस्य भारतस्य भारतीयरूप्यकम् (INR) इति स्वकीया विशिष्टा मुद्रा अस्ति । भारतीयरूप्यकस्य निर्गतं नियन्त्रणं च भारतस्य रिजर्वबैङ्केन भवति, यत् देशस्य मौद्रिकनीतीनां उत्तरदायी केन्द्रीयबैङ्कसंस्था अस्ति । भारतीयरूप्यकस्य चिह्नं ₹ अस्ति तथा च "INR" इति मुद्रासङ्केतेन सूचितं भवति । १५४० तमे वर्षे शेरशाहसूरी इत्यस्य शासनकाले प्रवर्तितायाः अस्याः मुद्रायाः दीर्घः इतिहासः अस्ति । कालान्तरे अस्य स्थिरतायाः सुरक्षायाश्च उन्नयनार्थं विविधाः सुधाराः परिवर्तनानि च कृताः । भारतीय-नोट्-पत्राणि १०, २०, ५०, १००, २००, २००, ५००, २००० रुप्यकाणां नोटाः च सम्प्रति प्रचलन्ति । प्रत्येकं संप्रदाये भारतस्य समृद्धविरासतां प्रमुखाः व्यक्तिः, तेषु महत्त्वपूर्णाः स्थलचिह्नानि च दृश्यन्ते । मुद्राः अपि INR इत्यस्य लघुमूल्यानां रूपेण अपि उपयुज्यन्ते यथा १ रुप्यकमुद्रा ५० पैसे वा अर्धरूप्यकम् इत्यादीनां लघुमूल्यानां मुद्राणां सह (यद्यपि महङ्गाकारणात् अधुना १ रुप्यकात् न्यूनाः मुद्राः न्यूनाः सन्ति) भारतीयाः दैनन्दिनव्यवहाराय नगदधनस्य बहुधा उपयोगं कुर्वन्ति; तथापि,क्रेडिट्/डेबिट् कार्ड् अथवा मोबाईल् वॉलेट् इत्यादीनि इलेक्ट्रॉनिक-भुगतान-विधयः कालान्तरे लोकप्रियतां प्राप्नुवन्ति । ज्ञातव्यं यत् भारतं विविधसंस्कृतीनां भाषाणां च विशालः देशः अस्ति; अतः,विभिन्नप्रदेशेषु भाषिताः विविधाः भाषाः विविधतायाः मध्ये एकतां प्रदर्शयन्तः केषुचित् नोटेषु प्राप्यन्ते । समग्रतया,भारतीयरूप्यकस्य भारतस्य अन्तः व्यापारस्य सुविधायां महती भूमिका भवति तथा च विदेशीयविनिमयप्रयोजनार्थं अन्तर्राष्ट्रीयस्तरस्य मान्यता अपि प्राप्नोति।वैश्विक आर्थिककारकाणां आधारेण तस्य मूल्यं उतार-चढावः भवितुम् अर्हति,किन्तु रिजर्वबैङ्केन निर्धारितानां मौद्रिकनीतीनां माध्यमेन स्थिरतां निर्वाहयितुम् प्रयत्नाः क्रियन्ते भारत।
विनिमय दर
भारतस्य कानूनी मुद्रा भारतीयरूप्यकम् (INR) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् ते भिन्नाः भवितुम् अर्हन्ति तथा च वास्तविकसमयदत्तांशस्य कृते विश्वसनीयस्रोतस्य सन्दर्भः सर्वदा सल्लाहः भवति परन्तु २०२१ तमस्य वर्षस्य नवम्बरमासपर्यन्तं केचन सूचकाः विनिमयदराः अत्र सन्ति । - 1 अमेरिकी डॉलर (USD) ≈ 75.5 INR - 1 यूरो (EUR) ≈ 88.3 INR - 1 ब्रिटिश पाउण्ड स्टर्लिंग (GBP) ≈ 105.2 INR - 1 जापानी येन (JPY) ≈ 0.68 INR - 1 कनाडा डॉलर (CAD) ≈ 59.8 INR कृपया ज्ञातव्यं यत् एते दराः केवलं अनुमानितरूपेण एव सन्ति, तेषां विपण्यस्थितिः, आर्थिकप्रवृत्तिः इत्यादीनां विविधकारकाणां आधारेण उतार-चढावः भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
भारतम् एकः विविधः देशः अस्ति यः वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरति । एतेषु उत्सवेषु राष्ट्रस्य समृद्धं सांस्कृतिकविरासतां, धार्मिकवैविध्यं च प्रतिबिम्बितम् अस्ति । भारतस्य केचन महत्त्वपूर्णाः उत्सवाः अत्र सन्ति : १. 1. दीपावली - प्रकाशमहोत्सवः इति अपि प्रसिद्धा दीपावली भारतस्य सर्वाधिकप्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति । अन्धकारस्य उपरि प्रकाशस्य, दुष्टस्य उपरि शुभस्य च विजयस्य प्रतीकम् अस्ति । जनाः दीपैः स्वगृहाणि प्रकाशयन्ति, पटाखाः विस्फोटयन्ति, उपहारस्य आदानप्रदानं कुर्वन्ति, उत्सवभोजनेषु च प्रवृत्ताः भवन्ति । 2. होली - वर्णमहोत्सवः इति प्रसिद्धा होली भारते वसन्तस्य आगमनं भवति । अस्मिन् जीवन्तपर्वणि जनाः पारम्परिकसङ्गीतेन नृत्यं कुर्वन्तः परस्परं वर्णचूर्णं जलं च क्षिपन्ति । प्रेम, मैत्री, नूतनारम्भं च प्रतिनिधियति । 3. ईद-उल-फितर - सम्पूर्णे भारते मुसलमानैः आचर्यते ईद-उल-फितरः रमजानस्य (मासपर्यन्तं उपवासस्य अवधिः) समाप्तः भवति । भक्ताः मस्जिदेषु प्रार्थनां कुर्वन्ति, मित्राणि परिवाराणि च गत्वा मिष्टान्नस्य आदानप्रदानं वा उपहारस्य वा अस्य शुभस्य अवसरस्य उत्सवं कुर्वन्ति। 4. गणेश चतुर्थी - 10 दिवसीयः हिन्दुपर्वः भगवान् गणेशस्य – प्रज्ञासमृद्धिसम्बद्धस्य गजशिरस्य ईश्वरस्य सम्मानं करोति। एतेषु दशदिनेषु गृहेषु वा सार्वजनिकस्थानेषु वा गणेशस्य प्रतिनिधित्वं कुर्वतीः प्रतिमाः जलपिण्डेषु निमग्नाः भवितुं पूर्वं स्थापिताः भवन्ति । 5.नवरात्रि/दुर्गा पूजा- नवरात्रि (अर्थात "नव रात्रयः") स्त्रीशक्तिं जीवन्तं च प्रतीकं भवति देवी दुर्गा इत्यस्मै समर्पिता अस्ति।उत्सवस्य भक्तिगीतानि,नृत्यप्रदर्शनानि,तथा च क्रमशः नवरात्रौ उपवासः भवति यस्य अनन्तरं विजयदशमी,दिवसः भवति यदा दुष्टबलप्रतिपादकप्रतिमा(राक्षसरावण)दह्यते तदा दुष्टविजयस्य सूचकं भवति। भारतस्य विभिन्नेषु प्रदेशेषु आचरितानां असंख्यपर्वणां मध्ये एते कतिचन उदाहरणानि एव सन्ति।विविधाः उत्सवाः सर्वेषां वर्गानां जनान् एकत्र आनयन्ति,वैविध्यस्य मध्ये तेषां एकतायाः साक्षिणः भवन्ति।अस्मिन् संस्कृतिः,समाजः,धर्माः च कथं सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वन्ति इति प्रकाशयति विलक्षणः देशः ।
विदेशव्यापारस्य स्थितिः
भारतं दक्षिण एशियायां स्थितः विशालः विविधः च देशः अस्ति । एषा विश्वस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति, यत्र कृषिः, उद्योगः, सेवाः च समाविष्टाः मिश्रित-अर्थव्यवस्था अस्ति । अन्तिमेषु वर्षेषु भारते अन्तर्राष्ट्रीयव्यापारस्य महती वृद्धिः अभवत् । अधुना वैश्विकव्यापारव्यवस्थायां प्रमुखेषु खिलाडिषु अन्यतमः इति मन्यते । देशस्य कुलवस्तूनाम् व्यापारस्य परिमाणं २०१९ तमे वर्षे प्रायः ८५५ अरब डॉलर इत्येव आसीत् । भारतस्य मुख्यनिर्यातेषु पेट्रोलियमपदार्थाः, रत्नाः, आभूषणाः च, वस्त्राणि, वस्त्राणि च, रसायनानि, औषधानि, अभियांत्रिकीवस्तूनि, तण्डुलाः, मसालाः इत्यादयः कृषिजन्यपदार्थाः च सन्ति भारतं उच्चगुणवत्तायुक्तस्य कपासवस्त्र-उद्योगस्य कृते अपि प्रसिद्धम् अस्ति । अपरपक्षे भारतं स्वदेशीयमागधानां पूर्तये विविधवस्तूनाम् आयातं करोति । मुख्य आयातेषु पेट्रोलियम-कच्चा-तैल-उत्पादाः, स्मार्टफोन-इत्यादीनां इलेक्ट्रॉनिक्स-उपकरणाः तथा च सङ्गणक-हार्डवेयर/सॉफ्टवेयर-घटकाः यथा अर्धचालकाः इत्यादयः, यन्त्राणि (विद्युत्-यन्त्राणि सहितम्), कोयला/अन्य-घन-इन्धनानि (मुख्यतया कच्चानि वा संसाधितानि वा), रसायनानि/रासायनिक-उत्पादाः (तथा एव) सन्ति अन्येषां विद्युत्घटकानाम् कृते) अन्येषां मध्ये बहुमूल्यधातुभिः/रजतपात्रैः/कटलरीभिः सह। प्रमुखाः आयातसाझेदाराः चीनदेशः अस्ति यः चीनदेशात् उत्पन्नानां भारतीयनिर्मातृणां प्रयुक्तानां यन्त्राणां/उपकरणानाम् कारणेन कुलभारतीयआयातस्य प्रायः १४% भागं धारयति, तदनन्तरं USA & UAE इति वैश्विकरूपेण स्वव्यापारं वर्धयितुं भारतेन अधिकानि मुक्तव्यापारसम्झौतानि हस्ताक्षरितानि सन्ति यत्र जापान/दक्षिणकोरिया/सदृशदेशैः सह सौदाः सन्ति येन द्विपक्षीयसहकार्यं वर्धयितुं शक्यते यत् तेषां द्वयोः अपि राजनीतिकरूपेण सांस्कृतिकरूपेण & आर्थिकरूपेण मौद्रिकरूपेण वा ज्ञानाधारितरूपेण वा सहायतां करिष्यति expertise sharing/securiy/military-piracy/executive-steal-horse/self-defence-or-teaming-up-againt-terrorism अफ्रीका विशालसंसाधनानाम् कारणेन व्यावसायिकविस्तार/निर्यात-आयातक्रियाकलापस्य महान् अवसरान् प्रदाति परन्तु तथापि अप्रयुक्तबाजाराः अफ्रीका inclduing southern nations: दक्षिण अफ्रीका/नाइजीरिया आदि करप्रक्रियाणां सरलीकरणाय मालसेवाकरस्य (जीएसटी) कार्यान्वयनम् इत्यादीनि उपायानि अपि सर्वकारेण कृताः येन भारतेन सह व्यापारस्य सुगमतायाः उन्नयनार्थं साहाय्यं भवति। अपि च "मेक इन इण्डिया" इत्यादीनि उपक्रमाः घरेलुनिर्माणस्य प्रचारं कुर्वन्ति, प्रत्यक्षविदेशीयनिवेशं च आकर्षयन्ति । समग्रतया भारतस्य व्यापारपरिदृश्यं वैश्विक-अर्थव्यवस्थायां तस्य वर्धमानं भूमिकां प्रतिबिम्बयति । देशः स्थायि-आर्थिक-वृद्धिं सुनिश्चित्य निर्यात-विस्तारं, व्यापार-साझेदारानाम् विविधतां च निरन्तरं केन्द्रीक्रियते ।
बाजार विकास सम्भावना
विश्वस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थानां मध्ये एकः इति नाम्ना भारतस्य विदेशव्यापारविपण्यस्य विकासाय अपारं सम्भावना वर्तते । एशियायाः चौराहे देशस्य सामरिकं स्थानं, तस्य विशालं घरेलुविपण्यं च वैश्विकव्यापाराणां कृते आकर्षकं गन्तव्यं भवति । भारते सूचनाप्रौद्योगिकीसेवाः, औषधानि, वस्त्राणि, वाहननिर्माणं, कृषिः च इत्यादीनां विविधानां उद्योगानां श्रेणी अस्ति । एतेषु क्षेत्रेषु विदेशीयनिवेशकानां कृते भारतस्य विशालस्य उपभोक्तृ-आधारस्य, कुशल-श्रम-बलस्य च उपयोगाय प्रचुर-अवकाशाः प्राप्यन्ते । तदतिरिक्तं वर्धमानमध्यमवर्गेण सह भारतस्य युवाजनसंख्या भविष्यस्य अनुकूलं विपण्यदृष्टिकोणं प्रस्तुतं करोति। विदेशव्यापारविस्तारं पोषयितुं सर्वकारेण अनेकानि नीतयः कार्यान्विताः सन्ति । "मेक इन इण्डिया" इत्यादीनां उपक्रमानाम् उद्देश्यं प्रक्रियाणां सरलीकरणं कृत्वा व्यापार-अनुकूलं वातावरणं निर्माय निर्माणक्षमतां वर्धयितुं निवेशं आकर्षयितुं च अस्ति। मालसेवाकरस्य (जीएसटी) प्रवर्तनेन करप्रक्रियाः सुव्यवस्थिताः अभवन्, घरेलुआपूर्तिशृङ्खलासु दक्षतासु सुधारः च अभवत् । अपि च, डिजिटल आधारभूतसंरचनायाः उन्नतिः खुदरा, यात्रा & आतिथ्यं, वित्तीयसेवा इत्यादिषु विभिन्नक्षेत्रेषु ई-वाणिज्यवृद्धिं सुलभं कृतवती अस्ति स्मार्टफोनस्य व्यापकप्रयोगेन अमेजन इण्डिया, फ्लिप्कार्ट् इत्यादीनां ऑनलाइन-शॉपिङ्ग्-मञ्चानां माङ्गल्यं वर्धितम् अस्ति । अपि च, भारतं निर्यातस्य अवसरानां विस्तारार्थं क्षेत्रीय-आर्थिक-साझेदारीषु सक्रियरूपेण संलग्नः अस्ति । आसियान-भारत-मुक्तव्यापारक्षेत्रस्य (AIFTA) सम्झौतेः अपि च क्षेत्रीयव्यापक-आर्थिकसाझेदारी (RCEP) इत्येतयोः सदस्यः अस्ति, यत् सामूहिकरूपेण वैश्विकव्यापारस्य महत्त्वपूर्णं भागं कवरं करोति परन्तु एतासां आशाजनकसंभावनानां अभावेऽपि भारतीयविपण्ये प्रवेशं लक्ष्यं कृत्वा विदेशीयव्यापारिणां कृते केचन आव्हानाः अवशिष्टाः सन्ति । अन्तर्राष्ट्रीयव्यापारप्रवाहस्य प्रवर्धनार्थं सीमाशुल्कादिजटिलविनियमानाम् अग्रे सरलीकरणस्य आवश्यकता वर्तते। परिवहनव्यवस्थासु आधारभूतसंरचनानां अन्तरालस्य अपि सम्बोधनस्य आवश्यकता वर्तते येन देशस्य अन्तः मालस्य सुचारुगतिः सुलभा भवति । निष्कर्षे ,युवाजनसंख्यायाः चालितस्य प्रबलस्य घरेलुमागधायाः सह व्यापारं कर्तुं सुलभं कर्तुं उद्दिश्य विविधैः सर्वकारीयपरिकल्पनाभिः सह; नूतनविपण्यं इच्छन्तीनां व्यापारिणां कृते भारतभारतदेशः महतीं सम्भावनां प्रददाति | Despite certain hurdles that should be overcome ,भारतीयनिर्यासे निवेशात् उत्पद्यमानाः अवसराः विशालाः सन्ति। विदेशीयव्यापारिणः भारतीयबाजारगतिशीलतायाः सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु तथा च दीर्घकालीनविदेशव्यापारवृद्ध्यर्थं भारतस्य क्षमतायाः लाभं ग्रहीतुं स्वरणनीतयः अनुरूपाः भवेयुः।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा भारतस्य विदेशव्यापारविपण्यस्य कृते लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि प्रमुखविचाराः सन्ति ये भवतः निर्णयप्रक्रियायाः मार्गदर्शने सहायकाः भवितुम् अर्हन्ति। भारतीयविपण्यं विविधग्राहकानाम् आधारेण सांस्कृतिकप्राथमिकतानां च कृते प्रसिद्धम् अस्ति, अतः तेषां रुचिनुसारं अनुकूलनं महत्त्वपूर्णम् अस्ति । प्रथमं, एतत् ज्ञातव्यं यत् भारते वर्धमानः मध्यमवर्गः अस्ति यस्य प्रयोज्य-आयः वर्धते | एतेन किफायती तथापि उच्चगुणवत्तायुक्तैः उपभोक्तृवस्तूनाम् विपण्यं लक्ष्यं कर्तुं अवसरः प्राप्यते । इलेक्ट्रॉनिक्स, स्मार्टफोन, गृहोपकरणं, व्यक्तिगतसेवाउत्पादाः इत्यादीनां उत्पादानाम् अन्तिमेषु वर्षेषु महती वृद्धिः अभवत् । तदतिरिक्तं पारम्परिकं भारतीयं खुदराक्षेत्रं अद्यापि देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति । अतः लघुदुकानानि, स्थानीयबाजाराणि च इत्यादिभिः अफलाइनमार्गैः विक्रयणार्थं उपयुक्तानां उत्पादानाम् चयनं लाभप्रदं भवितुम् अर्हति । एतेषु मसाला, मसाला इत्यादीनि खाद्यपदार्थानि, पारम्परिकवस्त्राणि (सारी) इत्यादीनि वस्त्राणि, कुम्भकाराः वा काष्ठकार्यं वा इत्यादीनि हस्तशिल्पानि, प्राकृतिकसौन्दर्यसामग्री च भवितुम् अर्हन्ति भारते अन्यः वर्धमानः क्षेत्रः ई-वाणिज्यम् अस्ति । Amazon.in, Flipkart.com इत्यादीनां ऑनलाइन-शॉपिङ्ग्-मञ्चानां उदयेन सह एतेषां मञ्चानां माध्यमेन सुलभतया विक्रेतुं शक्यमाणानां वस्तूनाम् चयनं अत्यावश्यकम् अस्ति । केचन लोकप्रियवर्गाः फैशनसामग्री (आभूषणं, घडिकाः), गृहसज्जा (कुशनकवरः, टेपेस्ट्री), स्वास्थ्यपूरकं/विटामिनं, फिटनेस-उपकरणं/गियरं (योगचटाई), इलेक्ट्रॉनिक-गैजेट्/उपकरणं च सन्ति तथापि भारतस्य विदेशव्यापारविपण्ये मालविक्रये सम्भाव्यबाधानां वा आव्हानानां वा अपि विचारः करणीयः । क्षणिक: १) भाषाबाधाः : उत्पादविवरणानां प्रमुखक्षेत्रीयभाषासु सटीकरूपेण अनुवादः भवति इति सुनिश्चित्य विपणनप्रयासेषु सहायता भविष्यति। २) सांस्कृतिकसंवेदनशीलता : सम्भाव्यग्राहकानाम् आक्षेपं कर्तुं शक्नुवन्ति धार्मिकप्रतीकानि वा बिम्बानि वा परिहरन्ति। ३) रसदः : आपूर्तिश्रृङ्खलाप्रबन्धनेन सह आयातविनियमानाम्/प्रक्रियाणां अवगमनेन मालस्य सफलवितरणं सुनिश्चित्य सहायकं भविष्यति। ४) स्थानीयप्रतियोगिता : प्रतियोगिनां प्रस्तावेषु सम्यक् शोधं कृत्वा स्वस्य उत्पादपङ्क्तौ प्रभावीरूपेण भेदं कर्तुं। निष्कर्षे पारम्परिकभण्डारः ई-वाणिज्यं च सहितं विविधखुदराक्षेत्रेषु प्रवृत्तीनां मान्यतां दत्त्वा "स्मार्टक्रीडा" इति, तथैव सम्भाव्यबाधां सम्बोधयन् भारतीयविदेशव्यापारबाजारस्य कृते उच्चमागधायुक्तानां उत्पादानाम् चयनं कर्तुं सहायतां कर्तुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
भारतं महतीं विविधतां सांस्कृतिकसमृद्धियुक्तं च देशं वर्तते, यत् तस्य ग्राहकलक्षणं वर्जनाञ्च बहु प्रभावितं करोति । भारतीयग्राहकैः सह संलग्नतायाः समये एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णम् अस्ति। प्रथमं भारतीयग्राहकाः व्यक्तिगतसम्बन्धेषु विश्वासेषु च बलं दत्तवन्तः इति प्रसिद्धाः सन्ति । ते स्वपरिचितैः जनानां सह व्यापारं कर्तुं रोचन्ते येषां विश्वासेन केनापि तेषां कृते निर्दिष्टाः सन्ति । भारते सफलव्यापारपरस्परक्रियाणां कृते दृढव्यक्तिगतसम्बन्धनिर्माणं, सम्बन्धेषु विश्वासस्थापनं च अत्यावश्यकम्। द्वितीयं, भारतीयानां मूल्यस्य प्रति तीक्ष्णदृष्टिः भवति, मूल्यसंवेदनशीलग्राहकाः च भवन्ति । ते प्रायः क्रयणनिर्णयं कर्तुं पूर्वं बहुधा शोधं कुर्वन्ति, भिन्न-भिन्न-मञ्चेषु अथवा भण्डारेषु मूल्यानां तुलनां कुर्वन्ति । प्रतिस्पर्धात्मकमूल्यनिर्धारणं वा मूल्यवर्धितसेवाः वा प्रदातुं भारतीयग्राहकानाम् आकर्षणं महत्त्वपूर्णतया कर्तुं शक्यते। अपि च भारतीयग्राहकाः व्यक्तिगतं ध्यानं उच्चगुणवत्तायुक्तं सेवां च प्रशंसन्ति । तेषां विशिष्टापेक्षानुसारं व्यक्तिगतसमाधानं प्रदातुं ग्राहकानाम् अनुभवं बहुधा वर्धयिष्यति। परन्तु भारतीयग्राहकैः सह संलग्नतायाः समये केचन वर्जनाः विचारणीयाः सन्ति- १. 1. धर्मेण वा राजनीतिना वा सम्बद्धविषयेषु चर्चां कर्तुं परिहरन्तु यावत् ग्राहकः एतादृशानि वार्तालापं न आरभते। 2. शरीरभाषायाः विषये मनः स्थापयन्तु यतः अन्यसंस्कृतौ शिष्टाः इति मन्यन्ते केचन हावभावाः भारते आक्षेपार्हाः भवितुम् अर्हन्ति (उदा. अङ्गुलीनिर्देशनम्)। 3. समयपालनस्य महत्त्वं कदापि न्यूनं न कुर्वन्तु यतः भारतीयाः सामान्यतया व्यावसायिकपरिवेशेषु समयसापेक्षतायाः मूल्यं ददति। 4. प्रारम्भिकसमागमेषु औपचारिकतायाः स्तरं यावत् अधिकं आरामदायकं सम्बन्धं न स्थापितं तावत् यावत् स्थापयितुं महत्त्वपूर्णम्। 5. भारतीयानां प्रियानाम् सांस्कृतिकप्रथानां वा परम्पराणां वा आलोचनां वा उपहासं वा कर्तुं निवृत्तं भवतु, यतः एतेन अपराधः, व्यापारसम्बन्धानां क्षतिः च भवितुम् अर्हति। निष्कर्षतः, भारतीयग्राहकानाम् अद्वितीयलक्षणानाम् अवगमनेन - यथा तेषां सम्बन्धेषु बलं, मूल्यसंवेदनशीलता, सेवागुणवत्ता प्रति ध्यानं - तेषां सह सफलपरस्परक्रियासु महत् योगदानं दातुं शक्यते, तथा च सम्भाव्यनिषेधानां परिहारः भारतीयग्राहकैः सह व्यवहारं कुर्वतां व्यवसायानां मध्ये सकारात्मकसङ्गतिं स्थायिसाझेदारी च पोषयति
सीमाशुल्क प्रबन्धन प्रणाली
भारतस्य सीमापारं मालस्य जनानां च प्रवाहस्य नियमनार्थं प्रबन्धनार्थं च सुस्थापिता सीमाशुल्कप्रशासनव्यवस्था अस्ति । अत्र भारतस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः विचारणीयाः महत्त्वपूर्णाः बिन्दवः च सन्ति- १. 1. सीमाशुल्कप्रक्रियाः भारते प्रवेशे वा निर्गमने वा यात्रिकाणां प्रवेश/निर्गमनिष्कासनार्थं आप्रवासनकाउण्टरद्वारा गन्तुम् आवश्यकम्। विमानस्थानकेषु यात्रिकाः सीमाशुल्कघोषणपत्रं भर्तुम् अर्हन्ति यत्र तेषां मूल्येन सह वहन्तः वस्तूनि सूचयन्ति । 2. निषिद्धानि प्रतिबन्धितानि च वस्तूनि : भारते मादकद्रव्याणि, वन्यजीवपदार्थानि, अग्निबाणं, गोलाबारूदं, नकली मुद्रा इत्यादयः कतिपयवस्तूनि सख्यं निषिद्धानि सन्ति। तदतिरिक्तं सुवर्णरजत-आभूषण-आदिषु केषुचित् वस्तूषु निश्चित-अनुमत-सीमायाः परं प्रतिबन्धाः सन्ति । 3. शुल्कमुक्तभत्ताः भारतं गच्छन्तः यात्रिकाः सीमाशुल्कं विना (कतिपयशर्तानाम् अधीनम्) 50,000 रुप्यकरूप्यकाणां मूल्यस्य व्यक्तिगतसामग्रीम् आनेतुं शक्नुवन्ति। मद्यस्य, तम्बाकू-उत्पादानाम् अपि विशिष्टाः शुल्क-मुक्त-भत्ताः सन्ति । 4. रेड चैनल/ग्रीन चैनल : भारतीयविमानस्थानकेषु/बन्दरगाहटर्मिनलेषु चेक्ड् बैगेज् संग्रहणस्य अनन्तरं यात्रिकाणां कृते ‘रेड’ चैनल् (घोषणा कर्तुं मालः) अथवा ‘ग्रीन’ चैनल् (घोषणार्थं किमपि नास्ति) इत्येतयोः मध्ये विकल्पः भविष्यति। यदि भवतां शुल्कमुक्तभत्तां अतिक्रान्ताः शुल्कयोग्याः/प्रतिबन्धिताः वस्तूनि सन्ति अथवा यदि भवान् कस्यापि वस्तुवर्गीकरणस्य/नियमस्य विषये अनिश्चितः अस्ति तर्हि Red चैनलस्य उपयोगः सल्लाहः भवति। 5. मुद्राविनियमाः : भारते वा बहिः वा गच्छन् विदेशीयमुद्रां आनयितुं कोऽपि सीमा नास्ति; तथापि अन्यस्मिन् कस्मिन् अपि मुद्रायां US$5,000 तः अधिकानां वा समकक्षस्य वा राशिनां कृते घोषणा अनिवार्यम् अस्ति । 6. मालस्य आयात/निर्यात: अनुज्ञापत्रस्य आवश्यकताः अथवा पर्यावरणविनियमानाम् अनुपालनम् इत्यादीनां नियामकानाम् आवश्यकतानां कारणात् कतिपयानां मालानाम् आयात/निर्यातपूर्वं सम्बन्धितप्राधिकारिभ्यः अनुमतिः आवश्यकी भवितुम् अर्हति। 7. आप्रवासन औपचारिकताः : भारतं गच्छन्तीनां विदेशीयनागरिकाणां कृते भारतीयदूतावासैः/वाणिज्यदूतावासैः निर्गतैः समुचितवीजाभिः सह पासपोर्टैः सह वैधयात्रादस्तावेजान् धारयितुं अत्यावश्यकम्, यावत् ते विशिष्टसमझौतानां अन्तर्गतं वीजामुक्तदेशेभ्यः न आगच्छन्ति। भारतस्य सीमाशुल्कविनियमानाम् आदरः, अनुपालनं च महत्त्वपूर्णं यत् कस्यापि कानूनीजटिलतायाः अथवा मौद्रिकदण्डस्य परिहाराय। सीमाशुल्कप्रबन्धनप्रक्रियाणां नियमानाञ्च विषये समीचीनानि अद्यतनसूचनानि च प्राप्तुं आधिकारिकभारतसर्वकारस्रोतानां परामर्शं कर्तुं वा सीमाशुल्कप्रधिकारिभ्यः मार्गदर्शनं प्राप्तुं वा सल्लाहः भवति, यदि आवश्यकं भवति।
आयातकरनीतयः
भारतस्य व्यापक आयातशुल्कनीतिः अस्ति यस्याः उद्देश्यं घरेलु-उद्योगानाम् रक्षणं स्थानीय-निर्माण-प्रवर्धनं च अस्ति । अत्यधिकं आयातं निवारयितुं अनुकूलव्यापारसन्तुलनं च स्थापयितुं देशः विभिन्नेषु आयातितवस्तूनाम् उपरि शुल्कं आरोपयति । भारतस्य आयातशुल्काः मुख्यतया द्वयोः प्रकारयोः वर्गीकृताः सन्ति- मूलभूतशुल्कशुल्कं (BCD) अतिरिक्तशुल्कं च । बीसीडी अधिकांशवस्तूनाम् उपरि हार्मोनाइज्ड् सिस्टम् आफ् नोमेन्क्लेचर (HSN) इत्यस्मिन् वर्गीकरणस्य आधारेण गृहीतं भवति । उत्पादस्य प्रकारस्य आधारेण दराः भिन्नाः भवन्ति, प्राथमिकताक्षेत्रेषु प्रयुक्तानि खाद्यपदार्थानि, स्वास्थ्यसेवाउत्पादाः, यन्त्राणि च इत्यादीनां आवश्यकवस्तूनाम् न्यूनाः दराः सन्ति बीसीडी इत्यस्य अतिरिक्तं भारतं कतिपयेषु प्रकरणेषु प्रतिकारशुल्कं (CVD) विशेषातिरिक्तशुल्कं (SAD) इत्यादीनि अतिरिक्तशुल्कानि अपि आरोपयति । अन्यैः देशैः प्रदत्तस्य कस्यापि अनुदानस्य प्रतिसन्तुलनार्थं सीवीडी प्रयोज्यः भवति यत् तेषां निर्याताय अनुचितं लाभं दातुं शक्नोति। कतिपयेषु निर्दिष्टवस्तूनाम् अतिरिक्तशुल्करूपेण SAD आरोपितः भवति । परन्तु एतत् ज्ञातव्यं यत् भारतं बहुधा बजटघोषणाद्वारा अथवा नीतिपरिवर्तनद्वारा स्वस्य शुल्कसंरचनायाः अद्यतनीकरणं करोति। परिवर्तनशीलानाम् आर्थिकस्थितीनां वा सर्वकारीयप्राथमिकतानां कारणेन शुल्कदरेषु उतार-चढावः भवितुम् अर्हति । भारतसर्वकारः विशिष्टदेशैः अथवा खण्डैः सह शुल्कं न्यूनीकर्तुं उद्दिश्य विविधव्यापारसम्झौतानां प्रचारं अपि करोति । यथा, दक्षिण एशियायाः मुक्तव्यापारक्षेत्रसम्झौते अथवा कतिपयैः देशैः सह द्विपक्षीयमुक्तव्यापारसम्झौतानां अन्तर्गतं निर्दिष्टवस्तूनाम् कृते प्राधान्यशुल्कव्यवहारः प्रदत्तः भवितुम् अर्हति समग्रतया भारतस्य आयातशुल्कनीतिः उपभोक्तृभ्यः आवश्यकविदेशीयपदार्थानाम् उपलब्धतां सुनिश्चित्य घरेलुउद्योगानाम् रक्षणस्य मध्ये सन्तुलनं याचते। कृषि, इलेक्ट्रॉनिक्स, विनिर्माण इत्यादिषु प्रमुखक्षेत्रेषु आत्मनिर्भरतां प्रवर्धयितुं तथा च निष्पक्षप्रतिस्पर्धां प्रोत्साहयितुं अन्तर्राष्ट्रीयव्यापारसम्बन्धान् पोषयितुं च अस्य उद्देश्यम् अस्ति
निर्यातकरनीतयः
भारतेन निर्यातितवस्तूनाम् उपरि करनीतिः कार्यान्विता अस्ति यत् स्वदेशीयोद्योगानाम् प्रवर्धनार्थं, स्वस्य अर्थव्यवस्थायाः रक्षणं च भवति । भिन्न-भिन्न-उत्पादानाम् निर्यातकर-दराः मालस्य प्रकृत्यानुसारं भिन्नाः भवन्ति । सामान्यतया अन्नधान्यं, शाकं, फलं, औषधं इत्यादीनां आवश्यकवस्तूनाम् निर्यातकरः न्यूनः भवति वा नास्ति वा । एतत् देशस्य अन्तः एतेषां वस्तूनाम् पर्याप्तं आपूर्तिः भवतु इति कृते क्रियते । अपरपक्षे अन्तर्राष्ट्रीयविपण्येषु विलासिनीवस्तूनाम् अथवा उत्पादानाम् अधिकमागधाः निर्यातकरं अधिकं आकर्षयितुं शक्नुवन्ति । एतत् तेषां निर्यातं निरुत्साहयितुं, स्वदेशीय उपभोगार्थं च उपलभ्यन्ते इति कृते क्रियते । अपि च, केचन कच्चामालाः निर्यातशुल्कस्य अधीनाः सन्ति यस्य उद्देश्यं तेषां निर्यातं निरुत्साहयितुं तेषां कच्चामालानाम् उपयोगेन स्थानीयनिर्माणउद्योगानाम् प्रचारः भवति। तदतिरिक्तं भारतेन आयातशुल्कं तथा मालसेवाकरः (जीएसटी) इत्यादयः अन्ये विविधाः उपायाः अपि स्वीकृताः ये निर्यातितवस्तूनाम् मूल्यनिर्धारणसंरचनायाः परोक्षरूपेण प्रभावं कर्तुं शक्नुवन्ति। एतासां नीतीनां उद्देश्यं भवति यत् आयातितवस्तूनि स्वदेशीयरूपेण उत्पादितानां वस्तूनाम् अपेक्षया तुल्यकालिकरूपेण महत्तराणि कृत्वा भारतीयोद्योगानाम् रक्षणं करणीयम् । भारतात् निर्यातं कर्तुं उत्सुकव्यापाराणां कृते महत्त्वपूर्णं यत् ते सर्वकारीयनीतिभिः सह अद्यतनाः भवन्तु यतः तेषु आर्थिककारकाणां आधारेण अन्यराष्ट्रैः सह व्यापारसम्झौतानां च आधारेण समये समये परिवर्तनं भवति। समग्रतया निर्यातितवस्तूनाम् उपरि भारतस्य करनीतेः उद्देश्यं देशस्य अन्तः आवश्यकवस्तूनाम् पर्याप्तं आपूर्तिं निर्वाहयित्वा घरेलु-उद्योगानाम् उन्नयनम् अस्ति अस्मिन् क्षेत्रे कार्यं कुर्वन्तः व्यवसायाः स्वविशिष्टोत्पादवर्गेण सह सम्बद्धेषु करविनियमेषु यत्किमपि परिवर्तनं भवति तस्य निकटतया निरीक्षणं कुर्वन्तु।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिण एशियायां स्थितः तीव्रगत्या विकसितः देशः भारतः विविध-अर्थव्यवस्थायाः, समृद्ध-सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारक्षेत्रे प्रमुखरूपेण उद्भूतम् अस्ति । निर्यातस्य गुणवत्तां सुनिश्चित्य उपभोक्तृविश्वासं प्रवर्धयितुं भारतं निर्यातप्रमाणीकरणे बलं ददाति । भारते निर्यातप्रमाणीकरणे उत्पादस्य गुणवत्तायाः, अन्तर्राष्ट्रीयमानकानां अनुरूपतायाः च विविधाः पक्षाः समाविष्टाः सन्ति । एतानि प्रमाणपत्राणि भारतीयपदार्थाः आयातकदेशैः निर्धारितान् आवश्यकमानकान् पूरयन्ति इति प्रमाणरूपेण कार्यं कुर्वन्ति । महत्त्वपूर्णेषु निर्यातप्रमाणीकरणेषु अन्यतमं ISO प्रमाणीकरणम् अस्ति । अन्तर्राष्ट्रीयमानकीकरणसङ्गठनम् (ISO) उत्पादानाम्, सेवानां, प्रणालीनां च वैश्विकमानकानि निर्धारयति यत् तेषां सुरक्षा, विश्वसनीयता, गुणवत्ता च सुनिश्चिता भवति । ISO प्रमाणीकरणं प्राप्तुं भारतीयनिर्यातकानां उत्कृष्टतायाः प्रतिबद्धतां प्रदर्शयितुं अन्तर्राष्ट्रीयमान्यताप्राप्तमानकानां अनुपालने च सहायकं भवति। तदतिरिक्तं विशेषतः यूरोपे विपण्यप्रवेशं इच्छन्तः भारतीयनिर्यातकाः सीई-चिह्नं प्राप्तुम् अर्हन्ति । CE चिह्नं सूचयति यत् उत्पादः यूरोपीयसङ्घस्य स्वास्थ्यस्य अथवा पर्यावरणस्य आवश्यकतानां अनुपालनं करोति यदि प्रयोज्यम् अस्ति। व्यापारे तान्त्रिकबाधान् निवारयित्वा यूरोपीयसङ्घस्य सदस्यराज्येषु स्वतन्त्रगतिम् सुनिश्चितं करोति । भारतात् कृषिनिर्यातस्य दृष्ट्या अपेडा (Agricultural & Processed Food Products Export Development Authority) जैविककृषीप्रमाणीकरणम् अथवा अवशेषनिरीक्षणयोजनायाः अनुपालनम् इत्यादीनां विविधयोजनानां अन्तर्गतं प्रमाणीकरणकार्यक्रमं प्रदाति। एते प्रमाणपत्राणि आयातकान् खाद्यनिर्माणप्रथानां विषये नियमानाम् सुरक्षां पालनं च आश्वासयन्ति। अपि च, भारतीयमानकब्यूरो (BIS) विशिष्टभारतीयमानकानां (IS) आधारेण निर्मितवस्तूनाम् प्रमाणीकरणं करोति । BIS प्रमाणीकरणं सुनिश्चितं करोति यत् उत्पादाः निर्यातात् पूर्वं सुरक्षा, कार्यप्रदर्शनदक्षता,स्थायित्वं च इत्यादीनां आवश्यकानाम् आवश्यकतानां पूर्तिं कुर्वन्ति। अन्तर्राष्ट्रीयवनस्पतिसंरक्षणसम्मेलनेन (IPPC) निर्धारितानां पादपस्वच्छतापरिपाटनानां अपि भारतं पालनम् अस्ति । पादपस्वच्छताप्रमाणपत्राणि सत्यापयन्ति यत् फलानि शाकानि वा इत्यादीनां वनस्पति-आधारित-उत्पादानाम् कीट-नियन्त्रण-प्रयोजनार्थं आवश्यक-निरीक्षणं कृतम् अस्ति येन निर्यातात् पूर्वं ते रोग-रहिताः इति सुनिश्चितं भवति निष्कर्षतः,भारते निर्यातप्रमाणपत्राणि प्राप्तुं प्रक्रियायां मानकीकरण,सुरक्षा,उपभोक्तृसंरक्षणं च सम्बद्धानां बहुविधविनियमानाम् अनुपालनं भवति।फलतः,भारतात् प्रमाणितउत्पादाः विश्वासं प्राप्नुवन्ति,विपण्यक्षमतां वर्धयन्ति, वैश्विकबाजारेषु सुचारुपरिचयं सुनिश्चितयन्ति च।
अनुशंसित रसद
भारतं विविधसंस्कृतेः, समृद्ध-इतिहासस्य, जीवन्त-परम्परायाः च कृते प्रसिद्धः देशः अस्ति । अन्तिमेषु वर्षेषु भारतेन रसदस्य परिवहनस्य च क्षेत्रे अपि विलक्षणप्रगतिः कृता अस्ति । अत्र भारते काश्चन अनुशंसिताः रसदसेवाः प्रवृत्तयः च सन्ति- १. 1. मार्गपरिवहनम् : भारते सर्वाधिकं प्रयुक्तः परिवहनमार्गः इति नाम्ना देशस्य रसदक्षेत्रे मार्गपरिवहनस्य महत्त्वपूर्णा भूमिका अस्ति । भारतसर्वकारेण मार्गसंरचनायाः उन्नयनं प्रति ध्यानं दत्तम्, यस्य परिणामेण विभिन्नेषु क्षेत्रेषु उत्तमसंपर्कः भवति । 2. रेलमार्गः : भारतीयरेलवे वैश्विकरूपेण बृहत्तमेषु रेलवेजालेषु अन्यतमः अस्ति तथा च मालवाहनस्य कुशलं मार्गं प्रदाति । एतत् देशे विस्तृतं भूमिं आच्छादयति, मालपरिवहनार्थं व्यय-प्रभाविणः समाधानं च प्रदाति । 3. वायुमालः : ई-वाणिज्यस्य, वैश्वीकरणस्य च तीव्रवृद्ध्या भारतस्य रसद-उद्योगे वायुमालस्य प्रमुखता प्राप्ता अस्ति । मुम्बई, दिल्ली, चेन्नै, कोलकाता, बेङ्गलूरु इत्यादयः प्रमुखाः अन्तर्राष्ट्रीयविमानस्थानकानि विमानमालवाहनसञ्चालनस्य प्रमुखकेन्द्राणि सन्ति । 4. तटीयनौकायानम् : चेन्नई पोर्ट् ट्रस्ट्, जवाहरलाल नेहरू पोर्ट् ट्रस्ट् (JNPT) इत्यादिभिः प्रमुखैः बन्दरगाहैः सह दीर्घतटरेखां दृष्ट्वा भारतस्य तटीयक्षेत्रेषु घरेलुव्यापारे तटीयनौकायानस्य महत्त्वपूर्णा भूमिका अस्ति 5.गोदामसेवाः : आपूर्तिशृङ्खलायाः आवश्यकतानां विकासस्य कारणेन संगठितभण्डारणस्थानानां वर्धमानमागधाना सह आधुनिकगोदामसुविधाः भारतस्य अन्तः कुशलरसदसञ्चालनस्य महत्त्वपूर्णघटकरूपेण उद्भूताः सन्ति। 6.प्रौद्योगिकी स्वीकरणं : दक्षतायां सुधारं कर्तुं परिचालनं च अधिकं सुव्यवस्थितं कर्तुं भारतीयरसदकम्पनयः प्रौद्योगिकी-सञ्चालितसमाधानं यथा GPS अथवा IoT उपकरणानां उपयोगेन अनुसरणप्रणालीं आलिंगितवन्तः येन मालवाहनेषु वास्तविकसमये अद्यतनं प्रदातुं शक्यते। 7.तृतीयपक्षीय-रसद-प्रदातारः (3PL): एते सेवा-प्रदातारः अन्ततः अन्तः रसद-समाधानं प्रदास्यन्ति येषु सूची-प्रबन्धन-अनुकूलनं समावेशितम् अस्ति; आदेशपूर्तिः; गोदामम् ; आवंटन; सीमाशुल्कनिष्कासनम्; अन्येषां मध्ये पॅकेजिंग् इति । 8.अन्तिम-माइल-वितरण-सेवा - दिल्लीवेरी अथवा इकोम् एक्स्प्रेस् इत्यादीनां कम्पनयः अन्तिम-माइल-वितरण-समाधानस्य विशेषज्ञतां प्राप्नुवन्ति येन गोदामेभ्यः अथवा वितरण-केन्द्रेभ्यः प्रत्यक्षतया ग्राहकानाम् द्वारे शीघ्रं वितरणं सुनिश्चितं भवति। भारतस्य रसद-उद्योगः आधारभूतसंरचनायाः वर्धनार्थं, प्रौद्योगिकी-उन्नतिं आलिंगयितुं, आपूर्ति-शृङ्खलायाः दक्षतायां सुधारं कर्तुं च सततं प्रयत्नैः सह तीव्रगत्या विकसितः अस्ति उपर्युक्तानि अनुशंसाः भारतस्य रसदक्षेत्रं चालयन्तं वर्तमानं परिदृश्यं प्रवृत्तयः च प्रतिबिम्बयन्ति तथा च व्यावसायिकानां विविधानां आवश्यकतानां पूर्तिं कुर्वन्ति।`,
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

India is a country with a diverse and vibrant economy, attracting international buyers from around the world. The country has several important international sourcing channels and trade shows that serve as platforms for business development and networking opportunities. Let's explore some of them. 1. India International Trade Fair (IITF): This annual event held in New Delhi is one of the largest trade fairs in India. It attracts national and international buyers from various sectors, including manufacturing, consumer goods, textiles, and electronics. With over 6,000 exhibitors showcasing their products and services, IITF offers an excellent opportunity for global procurement. 2. Auto Expo: As one of Asia's largest automotive component exhibitions held in New Delhi every two years, Auto Expo attracts major international automobile manufacturers, suppliers, distributors, and buyers looking to source high-quality products from India's automotive industry. 3. Texworld India: This textile industry trade show features the latest trends in fabrics, apparel accessories,and home textiles.It serves as an important platform for sourcing fabrics not only within India but also internationally.It brings together manufacturers,suppliers,and exporters to showcase their products to potential global buyers. 4. Indian Pharma Expo: As a rapidly growing pharmaceutical market globally,the Indian Pharma Expo provides an ideal platform for pharma companies to exhibit their product range across various categories such as generics,nutraceuticals,critical care,and more.This exhibition aims at showcasing India’s innovation,potentialities,talent,and product discovery capabilities.The event creates opportunities for interaction between domestic manufacturers,firms abroad,research & development( R&D) centers,business delegations,distributors,supply chain experts across multiple verticals.The show further enables exploring alliances & collaborations worldwide by connecting businesses globally through focused buyer-seller meetups,event tours,outbound investments,Etc. 5. Vibrant Gujarat Global Summit: Gujarat State hosts this biennial summit which showcases investment opportunities across various sectors ranging from manufacturing,hospitality,tourism,and more.It provides a platform for global companies to interact with business leaders,policy makers,investors,and thought leaders.The summit facilitates networking opportunities and aids international procurement strategies by connecting buyers and sellers worldwide. 6. Buyer-Seller Meets: Various industry-specific buyer-seller meets are organized across different cities in India.These events focus on specific sectors such as engineering,IT,bio-technology,textiles,gems & jewelry,agriculture,etc.Organized by government bodies as well as industry associations,these platforms bring together key stakeholders from various industries and facilitate B2B meetings between buyers from around the world and Indian suppliers. 7. E-commerce Platforms: In recent years,e-commerce has been playing a significant role in international sourcing.E-commerce platforms like Alibaba,B2B portals like IndiaMART,and government initiatives such as the National E-Governance Plan have made it easier for international buyers to connect with Indian suppliers.Additionally,various online sourcing directories,live chat support,supplier verification services are available to streamline the procurement process. In conclusion,the above-mentioned examples are just a few of the important international sourcing channels and trade shows available in India.There are many other sector-specific exhibitions,buyer-seller meets,and e-commerce platforms that cater to various industries.Be sure to research specific sectors of interest for targeted procurement opportunities within India.
भारते सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू!, डकडक्गो च सन्ति । एतेषां अन्वेषणयन्त्राणां उपयोगः भारतीयजनसङ्ख्यायाः विविधप्रयोजनानां कृते यथा जालपुटं, सूचनापुनर्प्राप्तिः, ऑनलाइन-शॉपिङ्ग् इत्यादीनां कृते भवति । अत्र तेषां स्वकीयानि जालपुटानि सन्ति- 1. गूगलः www.google.co.in इति न केवलं भारते अपितु विश्वे अपि गूगलः सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति इति निःसंदेहम् । एतत् चित्रसन्धानं, मानचित्रं, वार्तालेखाः, इत्यादीनि अन्यविशेषताभिः सह जालपृष्ठानां व्यापकसूचकाङ्कं प्रदाति । 2. बिंगः www.bing.com इति Bing इति Microsoft इत्यस्य अन्वेषणयन्त्रं यत् प्रासंगिकसन्धानपरिणामानां सह दृग्गतरूपेण आकर्षकं अन्तरफलकं प्रदाति । इदं चित्रसन्धानं, विडियो पूर्वावलोकनं च इत्यादीनि विशेषतानि अपि एकीकृत्य स्थापयति । 3. याहू!: in.yahoo.com याहू! अन्वेषणकार्यं विहाय ईमेल, समाचार-अद्यतन-वित्त-विवरण-आदीनां विस्तृत-सेवानां कारणात् अधुना कालं यावत् भारतीय-उपयोक्तृषु लोकप्रियः विकल्पः अस्ति 4. डकडकगो: डकडकगो डॉट कॉम DuckDuckGo अन्येषां विशिष्टानां अन्वेषणयन्त्राणां इव व्यक्तिगतसूचनाः अनुसरणं वा संग्रहणं वा विना प्रासंगिकपरिणामान् प्रदातुं उपयोक्तृगोपनीयतायाः उपरि बलं दत्तुं प्रसिद्धम् अस्ति एते चत्वारः भारते प्रसिद्धानां, बहुधा प्रयुक्तानां च सामान्यप्रयोजनानां अन्वेषणयन्त्राणां केचन एव सन्ति; तथापि व्यक्तिगतप्राथमिकतानुसारं अन्ये अपि उपलभ्यन्ते ।

प्रमुख पीता पृष्ठ

भारते व्यक्तिनां व्यवसायानां च कृते सम्पर्कसूचनाः, सेवाः, उत्पादाः च अन्वेष्टुं अनेकाः लोकप्रियाः पीतपृष्ठनिर्देशिकाः सन्ति । अत्र भारतस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटपतेः सह सन्ति- 1. Justdial (www.justdial.com): Justdial भारतस्य बृहत्तमेषु स्थानीयसर्चइञ्जिनेषु अन्यतमम् अस्ति। एतत् विभिन्नवर्गेषु विभिन्नव्यापाराणां सूचनां ददाति यथा भोजनालयः, होटेल्, चिकित्सालयः, प्लम्बरः, विद्युत्कर्मी इत्यादयः । 2. सुलेखा (www.sulekha.com): सुलेखा अन्यत् प्रमुखं ऑनलाइन निर्देशिका अस्ति या नगरानां श्रेणीनां च आधारेण सेवानां व्यावसायिकसूचीनां च विस्तृतश्रेणीं प्रदाति। उपयोक्तारः अचलसम्पत्, शिक्षाकेन्द्राणि, स्वास्थ्यसेवाप्रदातारः, आयोजनायोजकाः इत्यादिभिः सह सम्बद्धानि सूचनानि प्राप्नुवन्ति । 3. येलो पेज इण्डिया (www.yellowpagesindia.net): येलो पेज इण्डिया सम्पूर्णे देशे विभिन्नेषु उद्योगेषु व्यापकव्यापारसूचीं प्रदाति। एतेन उपयोक्तारः वर्गानुसारं स्थानेन वा व्यवसायान् अन्वेष्टुं शक्नुवन्ति । 4. इण्डियामार्ट (www.indiamart.com): इण्डियामार्टः एकः ऑनलाइन मार्केटप्लेसः अस्ति यः क्रेतारः विभिन्नेषु उद्योगेषु आपूर्तिकर्ताभिः सह संयोजयति यथा मशीनरी & उपकरणं, वस्त्रं & परिधाननिर्मातारः, इलेक्ट्रॉनिक्स माल आपूर्तिकर्ता इत्यादयः उत्पादविवरणं कम्पनीप्रोफाइलं च प्रदातुं अतिरिक्तं, इण्डियामार्ट् पीतपृष्ठनिर्देशिकारूपेण अपि कार्यं करोति । 5. ट्रेडइण्डिया (www.tradeindia.com): इण्डियामार्ट इत्यस्य सदृशं, ट्रेडइण्डिया भारते अन्यत् प्रसिद्धं B2B विपण्यस्थानं यत् क्रेतारः संयोजयति तथा यन्त्राणि इत्यादीनां औद्योगिकपदार्थानाम् विभिन्नक्षेत्राणां विक्रेतारः, रसायन आदि, विद्युत माल एवं इलेक्ट्रॉनिक्स आदि। 6.Google मम व्यवसायः(https://www.google.co.in/business/): Google My Business भारतीयव्यापाराणां प्रबन्धनं कृत्वा तेषां... अन्यैः गूगल-अनुप्रयोगैः सह गूगल-नक्शेषु व्यापार-सूचीकरणं । तेन उपयोक्तारः विशिष्टसेवानां वा उत्पादानाम् अन्वेषणकाले तान् सुलभतया अन्वेष्टुं समर्थाः भवन्ति । एतानि जालपुटानि सम्पूर्णे भारते विभिन्ननगरेषु स्थानीयतया प्रासंगिकसेवाः अथवा उत्पादाः अन्विष्यमाणानां उपभोक्तृणां कृते बहुमूल्यं सूचनां प्रददति। नोटः- यद्यपि एताः निर्देशिकाः अत्यन्तं लोकप्रियाः सन्ति तथापि विश्वसनीयतायै सटीकतायै च प्रदत्तानां सूचनानां पार-सन्दर्भः सत्यापनञ्च अत्यावश्यकम् ।

प्रमुख वाणिज्य मञ्च

भारतं द्रुतगत्या वर्धमानं ई-वाणिज्यक्षेत्रं विद्यमानः विविधः देशः अस्ति । भारतस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः अत्र सन्ति- १. 1. फ्लिप्कार्ट - www.flipkart.com फ्लिप्कार्ट् भारतस्य बृहत्तमेषु लोकप्रियतमेषु च ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, पुस्तकानि, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । 2. अमेजन इण्डिया - www.amazon.in अमेजनः २०१३ तमे वर्षे भारतीयविपण्ये प्रवेशं कृतवान् ततः परं महत्त्वपूर्णं कर्षणं प्राप्तवान् । मञ्चः द्रुतवितरणविकल्पैः सह उत्पादानाम् विस्तृतचयनं प्रदाति । 3. पेटीएम मॉल - paytmmall.com पेटीएम मॉल पेटीएम पारिस्थितिकीतन्त्रस्य भागः अस्ति तथा च इलेक्ट्रॉनिक्स, फैशन, गृहसज्जासामग्री, किराणां इत्यादीनां विभिन्नवर्गेषु विविधानि उत्पादनानि प्रदाति। 4. स्नैपडील - www.snapdeal.com स्नैपडील् इत्यस्य आरम्भः दैनिकसौदानां मञ्चरूपेण अभवत् किन्तु अधुना तस्य विस्तारः कृतः यत् सः भारतस्य प्रमुखेषु उत्पादेषु अन्यतमः अभवत् । 5. म्यन्त्र - www.myntra.com म्यन्त्रा पुरुषाणां, महिलानां, बालकानां च कृते फैशन-जीवनशैली-उत्पादानाम् विशेषज्ञतां प्राप्नोति । अत्र व्यक्तिगत-अनुशंसानाम् सह वस्त्रं, विभिन्नब्राण्ड्-उपकरणं च प्राप्यते । 6. जबोंग - www.jabong.com म्यन्ट्रा इत्यस्य सदृशं जाबोङ्गः मुख्यतया राष्ट्रिय-अन्तर्राष्ट्रीय-ब्राण्ड्-तः विस्तृतां श्रेणीं प्रदातुं पुरुषाणां महिलानां च फैशन-परिधानं प्रति केन्द्रितः अस्ति । 7. Shopclues - www.shopclues.com इति ShopClues ग्राहकानाम् लक्ष्यं करोति ये विविध-उत्पाद-वर्गेषु यथा इलेक्ट्रॉनिक्स-वस्तूनि यथा स्मार्टफोन् अथवा लैपटॉप् इत्यादीनि गृहसाजसज्जा इत्यादिषु मूल्य-प्रति-धन-सौदान् अन्विष्यन्ति। ८ . BigBasket- bigbasket.com BigBasket भारतस्य प्रमुखः ऑनलाइन किराणां मञ्चः अस्ति यः भवतः द्वारे अन्यैः आवश्यकैः गृहसामग्रीभिः सह ताजाः फलानि & शाकानि च वितरति ९ . Grofers- grofers.com Grofers इत्येतत् अन्यत् लोकप्रियं ई-किराणां मञ्चम् अस्ति यत् प्रतिस्पर्धात्मकमूल्येषु किराणां आपूर्तिं भवतः द्वारे एव विना किमपि उपद्रवं करोति तथापि उल्लेखनीयं यत् भारते ई-वाणिज्यस्य परिदृश्यं गतिशीलं वर्तते तथा च नूतनाः खिलाडयः निरन्तरं उद्भवन्ति, तेषां व्याप्तिः च विस्तारं कुर्वन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

भारते समृद्धं विविधं च सामाजिकमाध्यमपरिदृश्यं वर्तते । अत्र भारते केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलस्य URL-सहिताः सन्ति- 1. फेसबुक - https://www.facebook.com फेसबुकः भारते सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति, यः देशे सर्वत्र जनान् प्रोफाइल्, समूह्, पृष्ठैः च सम्बद्धं करोति । 2. ट्विटर - https://twitter.com ट्विट्टर् इत्यत्र उपयोक्तारः स्वअनुयायिभिः सह ट्वीट् इति सन्देशान् साझां कर्तुं शक्नुवन्ति । मतं प्रकटयितुं वार्ताप्रवृत्तिषु च अद्यतनं भवितुं लोकप्रियं मञ्चम् अस्ति । 3. इन्स्टाग्राम - https://www.instagram.com इन्स्टाग्रामः फोटो-वीडियो-साझेदारी-विषये केन्द्रितः अस्ति । दृश्यकथाकथनस्य प्रभावकानां च मञ्चरूपेण भारते अस्य अपारं लोकप्रियता प्राप्ता अस्ति । 4. लिङ्क्डइन - https://www.linkedin.com लिङ्क्डइन मुख्यतया एकः व्यावसायिकः संजालस्थलः अस्ति यत्र व्यक्तिः स्वकौशलं प्रदर्शयितुं, सहकारिभिः उद्योगव्यावसायिकैः च सह सम्बद्धः भवितुम्, कार्यस्य अवसरान् च अन्वेष्टुं शक्नोति। 5. यूट्यूब - https://www.youtube.com यूट्यूबः एकः विडियो-साझेदारी-मञ्चः अस्ति यस्य उपयोगः भारतीयैः मनोरञ्जनाय, शैक्षिकसामग्री, संगीत-वीडियो, पाक-विधिः, समाचार-अद्यतन-अद्यतन-व्लॉग्, इत्यादिषु च बहुधा उपयुज्यते । 6. व्हाट्सएप्प - https://www.whatsapp.com WhatsApp इति तत्क्षणिकसन्देशप्रसारणप्रयोगः भारतीयैः मित्रैः,परिवारस्य सदस्यैः,व्यापारसहकारिभिः सह संवादं कर्तुं व्यापकरूपेण उपयुज्यते।चर्चा ,स्वरकॉल,विडियोकॉल च तस्य उपयोगेन सहजतया कर्तुं शक्यते। 7. स्नैपचैट् - https://www.snapchat.com/ स्नैपचैट् उपयोक्तृभ्यः फोटो अथवा लघु-वीडियो-माध्यमेन क्षणं गृहीतुं समर्थयति ये दृष्टस्य अनन्तरं अन्तर्धानं भवन्ति।अधुना,भारतीययुवानां मध्ये महत्त्वपूर्णं लोकप्रियतां प्राप्तवती अस्ति 8.टिकटोक-https;"); TikTok उपयोक्तृभ्यः संगीते सेट् लघु-वीडियो निर्मातुं शक्नोति।एतानि रचनात्मक-क्लिप्स् अन्यैः सह साझाकरणेन उपयोक्तृणां मध्ये सङ्गतिः पोष्यते।भारते,tiktok विशेषतया किशोर-युवा-वयस्कानाम् मध्ये अविश्वसनीयतया लोकप्रियं जातम् अस्ति। उल्लेखनीयं यत् उपर्युक्ता सूची केवलं भारते केषाञ्चन अधिकतया प्रयुक्तानां सामाजिकमाध्यममञ्चानां प्रतिनिधित्वं करोति।भारतीयदर्शकानां कृते विशिष्टाः अन्ये आलापमञ्चाः अपि भवितुम् अर्हन्ति।

प्रमुख उद्योग संघ

भारते अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं प्रतिनिधित्वं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र भारतस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति- 1. भारतीय उद्योग संघ (CII) - www.cii.in - CII भारते एकः प्रमुखः व्यापारिकः संघः अस्ति, यः विनिर्माणं, सेवाः, कृषिः इत्यादिषु क्षेत्रेषु उद्योगानां प्रतिनिधित्वं करोति । 2. भारतीय वाणिज्य-उद्योग-सङ्घस्य महासंघः (FICCI) - www.ficci.com - FICCI भारतस्य बृहत्तमेषु उद्योगसङ्घषु अन्यतमः अस्ति, यः व्यापारः, वाणिज्यम्, सेवा च इत्यादिषु विविधक्षेत्रेषु व्यवसायानां वकालतम् करोति । 3. वाणिज्य-उद्योग-संबद्ध-सङ्घः (ASSOCHAM) - www.assocham.org - ASSOCHAM दिल्लीनगरे स्थितः एकः शिखरव्यापारसङ्घः अस्ति यः बैंकिंग्, वित्तं, प्रौद्योगिकी, कृषिः, पर्यटनम् इत्यादीनां उद्योगानां प्रतिनिधित्वं करोति। 4. नेशनल् एसोसिएशन आफ् सॉफ्टवेयर एण्ड सर्विस कम्पनीज (NASSCOM) - www.nasscom.in - नास्कॉम भारते आईटी-बीपीएम क्षेत्रस्य प्रतिनिधित्वं कुर्वन् एकः व्यापारसङ्घः अस्ति तथा च भारतीयसङ्गठनानां कृते वैश्विकप्रतिस्पर्धां प्रवर्धयितुं कार्यं करोति। 5. भारतीय औषधि गठबंधन (IPA) - www.ipa-india.org - IPA इत्यस्मिन् सस्तीस्वास्थ्यसेवासमाधानस्य उपलब्धतां सक्षमं कर्तुं नीतिवकालतया केन्द्रीकृताः शोध-आधारिताः राष्ट्रिय-औषध-कम्पनयः सन्ति । 6. भारतीय मोटर वाहन घटक निर्माता संघ (ACMA) – www.acma.in – एसीएमए द्विचक्रीयवाहनानि, वाणिज्यिकवाहनानि & यात्रीवाहनानि सहितं वाहनानां कृते आफ्टरमार्केटघटकानाम् उत्पादनं कर्तुं प्रवृत्तानां निर्मातृणां प्रतिनिधित्वं करोति 7. भारतीयस्य रियल एस्टेट डेवलपर्स एसोसिएशनस्य संघः (CREDAI) – credai.org – CREDAI सम्पूर्णे भारते रियल एस्टेट विकासकानां प्रतिनिधित्वं करोति यस्य उद्देश्यं नैतिकप्रथानां प्रवर्धनं & उद्योगस्य अन्तः पारदर्शितां वर्धयितुं भवति 8. अखिल भारतीय प्लास्टिक निर्माता संघ (AIPMA)- https://www.aipma.net/ - एआईपीएमए नेटवर्किंग्, ज्ञानसाझेदारी, पर्यावरणस्य उत्तरदायीप्रथानां वकालतम् च सुलभं कृत्वा प्लास्टिकसम्बद्धान् उद्योगान् प्रवर्धयति। एतानि भारतस्य विविध-उद्योग-सङ्घस्य कतिपयानि उदाहरणानि एव सन्ति । विभिन्नक्षेत्रेषु स्वविशिष्टसङ्घटनाः सन्ति ये स्वस्व-उद्योगानाम् विकासाय विकासाय च कार्यं कुर्वन्ति ।

व्यापारिकव्यापारजालस्थलानि

भारतं द्रुतगत्या वर्धमानं अर्थव्यवस्थां, अनेकानाम् उद्योगानां केन्द्रं च अस्ति । अत्र भारतस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि तेषां जालस्थलस्य URL-सहितं सन्ति- 1. वाणिज्य-उद्योग-मन्त्रालयः : भारतसर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयस्य आधिकारिकजालस्थले व्यापारनीतिषु, निवेश-अवकाशेषु, विदेश-व्यापार-आँकडेषु च सूचनाः प्राप्यन्ते जालपुटम् : www.commerce.gov.in 2. भारतस्य रिजर्वबैङ्कः (RBI) : आरबीआई भारते वित्तीयसंस्थानां मौद्रिकनीतिं नियमनं च कर्तुं उत्तरदायी केन्द्रीयबैङ्कः अस्ति । तेषां जालपुटे भारतीय अर्थव्यवस्थायाः, विदेशीयविनिमयविनियमानाम्, निवेशमार्गदर्शिकानां च बहुमूल्यं अन्वेषणं प्राप्यते । जालपुटम् : www.rbi.org.in 3. भारतीयवाणिज्यसङ्घस्य उद्योगसङ्घस्य (FICCI) : FICCI भारतस्य बृहत्तमेषु उद्योगसङ्घेषु अन्यतमः अस्ति यः व्यावसायिकहितं प्रवर्धयति अन्तर्राष्ट्रीयसाझेदारी च सुविधां ददाति। जालपुटम् : www.ficci.com 4. Confederation Of Indian Industry (CII): CII इत्यस्य उद्देश्यं नीतिवकालतस्य, व्यावसायिकसंशोधनस्य, संजालस्य च मञ्चानां माध्यमेन व्यवसायानां कृते सक्षमवातावरणं निर्मातुं वर्तते। जालपुटम् : www.cii.in 5. भारतीयनिर्यात-आयातबैङ्कः (एक्जिमबैङ्कः) : एक्सिमबैङ्कः निर्यातकानां कृते विभिन्ननिर्यातऋणकार्यक्रमद्वारा वित्तीयसहायतां प्रदातुं भारतीयनिर्यातस्य समर्थनं करोति। वेबसाइटः www.eximbankindia.in 6. भारतं निवेशयतु : उद्योगप्रवर्धनविभागस्य अन्तर्गतं संस्था अस्ति यत् भारते व्यवसायस्थापनार्थं वैश्विकनिवेशकानां सहायतां करोति। जालपुटम् : https://www.investindia.gov.in/ 7. सिक्योरिटीज एक्सचेंज बोर्ड आफ् इण्डिया (सेबी) : सेबी भारते स्टॉक एक्सचेंजसहितं प्रतिभूतिबाजारं नियन्त्रयति, निवेशकानां कृते निष्पक्षप्रथाः सुनिश्चित्य बाजारवृद्धिं प्रवर्धयति। वेबसाइट् : www.sebi.gov.in 8.विश्वव्यापारसङ्गठनम् – मालसेवानां शुल्कस्य व्यापारस्य च उपायानां सूचना विश्वव्यापारसंस्था व्यापारसाझेदारैः स्वव्यापारसमकक्षेभ्यः प्रयुक्तानि शुल्कानि सहितं भिन्नदेशेषु प्रवेशं कुर्वन्तः मालवस्तूनाम् उपरि आरोपितशुल्कानां विषये सूचनां प्रदाति। जालपुटम् : https://www.wto.org/

दत्तांशप्रश्नजालस्थलानां व्यापारः

भारतस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र कतिचन उदाहरणानि सन्ति- १. 1. विदेशव्यापारमहानिदेशालयः (DGFT) - एषा एकः आधिकारिकः सर्वकारीयजालस्थलः अस्ति यया भारतस्य आयातनिर्यातानां आँकडानां सहितं व्यापकव्यापारदत्तांशः प्रदाति। अन्तर्राष्ट्रीयव्यापारस्य सुविधायै अपि जालपुटे विविधानि साधनानि सेवाश्च प्राप्यन्ते । जालपुटम् : http://dgft.gov.in 2. निर्यात आयातदत्तांशबैङ्कः (IEC) - एतत् ऑनलाइन-पोर्टल् भारतस्य कस्टम-शिपमेण्ट्-विवरणं, ऐतिहासिक-आँकडा, निर्यात-आयात-आँकडानां च प्रवेशं प्रदाति वेबसाइट् उपयोक्तृभ्यः उत्पादेन वा कम्पनीनाम्ना अन्वेषणं कृत्वा विशिष्टव्यापारसम्बद्धसूचनाः प्राप्तुं शक्नोति । जालपुटम् : https://www.iecindia.org 3. व्यापारनक्शा - अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितः अयं मञ्चः भारतसहितस्य विभिन्नदेशानां अन्तर्राष्ट्रीयव्यापारदत्तांशस्य विस्तृतश्रेणीं प्रदाति उपयोक्तारः विविध-उद्योगानाम् विस्तृत-निर्यात-आयात-आँकडान्, तथैव विपण्यविश्लेषणप्रतिवेदनानि च प्राप्तुं शक्नुवन्ति । जालपुटम् : https://www.trademap.org 4. भारतीयव्यापारद्वारम् - भारतीयनिर्यातसङ्गठनसङ्घेन (FIEO) प्रबन्धितं एषा जालपुटं भारते व्यापारिणां निर्यातकानां च कृते एकस्थानस्य मञ्चरूपेण कार्यं करोति। एतत् व्यापारसम्बद्धानि सूचनानि यथा विपण्यप्रवृत्तिः, नीतयः, प्रक्रियाः, शुल्कानि च प्रदाति, वैश्विकक्रेता-विक्रेता-मञ्चेषु प्रवेशं अपि प्रदाति जालपुटम् : https://www.indiantradeportal.in 5.निर्यातप्रतिभा- अयं सशुल्कमञ्चः भारते बहुस्रोतानां वास्तविकसमयनिर्यात-आयातदत्तांशं प्रदाति, आपूर्तिकर्ता/क्रेतासूचनया सह मूल्यानि, देशयोः मध्ये व्यापारितमात्रा च सहितं मालवाहनस्य व्यापकविवरणं प्रदाति। जालपुटम् : https://www.exportgenius.in एतेषां वेबसाइट्-स्थानानां उपयोगेन भारतस्य व्यापार-क्रियाकलापानाम् विषये उपयोगी-सूचनाः पुनः प्राप्तुं शक्यते तथा च देशेन कृतस्य आयात-निर्यातस्य विषये प्रदत्तानां सांख्यिकीय-अन्तर्दृष्टीनां आधारेण सूचितव्यापार-निर्णयेषु सहायतां कर्तुं शक्यते कृपया ज्ञातव्यं यत् संवेदनशीलव्यापारप्रयोजनार्थं कस्यापि वेबसाइटस्य उपयोगात् पूर्वं तस्य प्रामाणिकतायाः सत्यापनम् अनुशंसितम् अस्ति

B2b मञ्चाः

भारते अनेके B2B मञ्चाः सन्ति येषां उपयोगः व्यापार-व्यापार-व्यवहारार्थं बहुधा भवति । अत्र केषाञ्चन प्रमुखमञ्चानां सूची तेषां स्वस्वजालस्थल-URL-सहितं अस्ति । 1. IndiaMART (https://www.indiamart.com): IndiaMART भारतस्य बृहत्तमेषु B2B मार्केटप्लेसेषु अन्यतमम् अस्ति, यत् विभिन्नेषु उद्योगेषु क्रेतारः विक्रेतारश्च सम्बध्दयति। 2. ट्रेडइण्डिया (https://www.tradeindia.com): ट्रेडइण्डिया व्यवसायानां कृते विभिन्नक्षेत्रेषु सम्बद्धतां, व्यापारं कर्तुं, स्वस्य व्याप्तिविस्तारं च कर्तुं व्यापकं मञ्चं प्रदाति। 3. ExportersIndia (https://www.exportersindia.com): ExportersIndia भारतीयनिर्यातकानां उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चं प्रदातुं अन्तर्राष्ट्रीयक्रेतृभ्यः प्रचारं कर्तुं केन्द्रीक्रियते। 4. अलीबाबा इण्डिया (https://www.alibaba.com/countrysearch/IN/india.html): अलीबाबा, वैश्विक बी टू बी मार्केटप्लेस, भारतीय आपूर्तिकर्तानां क्रेतृणां च कृते समर्पितः विभागः अपि अस्ति यत्र ते अन्तर्राष्ट्रीयरूपेण व्यापारं कर्तुं शक्नुवन्ति। 5. Justdial (https://www.justdial.com): यद्यपि मुख्यतया स्थानीयसर्चइञ्जिनरूपेण प्रसिद्धम्, तथापि Justdial विभिन्नेषु उद्योगेषु सम्भाव्यग्राहकैः सह व्यवसायान् संयोजयित्वा B2B मञ्चरूपेण अपि कार्यं करोति। 6. Industrybuying (https://www.industrybuying.com): Industrybuying विभिन्नक्षेत्रेषु व्यवसायेभ्यः स्वस्य ऑनलाइन-बाजारस्य माध्यमेन औद्योगिक-उत्पादानाम् उपकरणानां च आपूर्तिं कर्तुं विशेषज्ञतां प्राप्नोति। 7. Power2SME (https://www.power2sme.com): लघुमध्यम उद्यमानाम् (SMEs) प्रति सज्जः Power2SME एकं ई-क्रयणमञ्चं प्रदाति यत् व्यवसायान् प्रतिस्पर्धात्मकमूल्येषु थोकक्रयणद्वारा कच्चामालस्य स्रोतः प्राप्तुं समर्थं करोति। 8. OfBusiness (https://ofbusiness.com): OfBusiness इत्यस्य उद्देश्यं लघु-मध्यम-उद्यमानां प्रति पूर्तिं कृत्वा इस्पात, रसायन, बहुलक इत्यादीनां औद्योगिकसामग्रीणां कृते ऑनलाइन-क्रयणसमाधानं प्रदातुं व्यावसायिकक्रयणं सरलीकर्तुं वर्तते। एते मञ्चाः भारते व्यावसायिकानां कृते घरेलु-अन्तर्राष्ट्रीय-साझेदारैः सह कुशलतापूर्वकं सम्बद्धतां प्राप्तुं अवसरान् प्रदास्यन्ति, तथा च स्वस्य ऑनलाइन-पोर्टल-माध्यमेन सुचारुतर-व्यवहारस्य सुविधां ददति |.
//