More

TogTok

मुख्यविपणयः
right
देश अवलोकन
उत्तरकोरिया, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, पूर्व एशियायां स्थितं राष्ट्रम् अस्ति । प्रायः २५ मिलियनजनसंख्यायुक्तः उत्तरकोरियादेशस्य क्षेत्रफलं प्रायः १२०,५४० वर्गकिलोमीटर् अस्ति । देशः भौगोलिकदृष्ट्या पृथक् अस्ति, उत्तरे वायव्यदिशि चीनदेशेन सह, ईशानदिशि रूसदेशेन सह, दक्षिणदिशि बहुधा दुर्गयुक्तेन कोरियाविसैनिकक्षेत्रेण (DMZ) दक्षिणकोरियादेशेन सह सीमाः साझाः सन्ति अस्य राजधानीनगरं बृहत्तमं नगरकेन्द्रं च प्योङ्गयाङ्ग-नगरम् अस्ति । उत्तरकोरियादेशः समाजवादीविचारधाराम् अनुसरति यत्र प्रमुखोद्योगेषु राज्यस्य नियन्त्रणं भवति इति आज्ञा अर्थव्यवस्था अस्ति । देशस्य जीवनस्य सर्वान् पक्षान् कठिनतया नियन्त्रयति, कोरियादेशस्य श्रमिकदलस्य नेतृत्वे एकदलशासनेन च कार्यं करोति । राष्ट्रस्य राजनैतिकव्यवस्था तस्य संस्थापकपरिवारस्य त्रीणां क्रमिकपीढीनां नेतारणाम् परितः केन्द्रीभूता अस्ति : किम इल-सुङ्ग्, किम जोङ्ग-इल, किम जोङ्ग-उन् च । सर्वोच्चनेता राज्यकार्येषु अपारं नियन्त्रणं करोति, तस्य परमाधिकारः च भवति । यद्यपि उत्तरकोरियादेशस्य विवादास्पदपरमाणुशस्त्रकार्यक्रमस्य, मानवअधिकारस्य उल्लङ्घनस्य आरोपस्य च कारणेन अन्तर्राष्ट्रीयपृथक्त्वस्य सामनां करोति तथापि सैन्यक्षमतायां महती उन्नतिः अभवत् देशः नियमितरूपेण क्षेपणास्त्रपरीक्षणं करोति येन प्रायः कोरियाद्वीपसमूहे तनावः उत्पद्यते, वैश्विकसुरक्षाचिन्तानां च योगदानं भवति । आर्थिकदृष्ट्या उत्तरकोरियादेशः अन्यैः देशैः स्थापितानां प्रतिबन्धानां कारणेन विदेशीयविपण्येषु सीमितप्रवेशः इत्यादीनि अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । फलतः समाजस्य बृहत्वर्गेषु दारिद्र्यस्य स्तरः उच्चः एव तिष्ठति, अन्नस्य अभावः तु व्यत्ययेन वर्तते । संस्कृतिस्य दृष्ट्या उत्तरकोरियादेशिनः स्वपरम्परासु महत् गर्वं कुर्वन्ति ये स्वनेतृणां सम्मानं स्वदेशस्य प्रति निष्ठां च परितः परिभ्रमन्ति। साहित्यकृतीषु प्रायः राजनैतिकविचारधाराप्रतिबिम्बितानां वीरकथानां चित्रणं भवति; राष्ट्रिय-अवकाशाः स्व-इतिहासस्य महत्त्वपूर्णानि घटनानि आचरन्ति अथवा स्वनेतृणां उपलब्धीनां सम्मानं कुर्वन्ति । अन्यराष्ट्रानां तुलने पर्यटनं राजनैतिकतनावस्य कारणेन प्रतिबन्धितं भवति, तथापि पाएक्टुपर्वतः - पवित्रः इति मन्यते - अस्य प्राकृतिकसौन्दर्यस्य माध्यमेन पदयात्राम् इच्छन्तः आगन्तुकाः आकर्षयति तदतिरिक्तं,कोरियादेशस्य किमची (किण्वितशाकानि) इत्यादीनि कोरियादेशस्य भोजनानि विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवन्तः । समग्रतया उत्तरकोरिया जटिलराजनैतिकस्थित्या, अन्तर्राष्ट्रीयसम्बन्धेषु तनावपूर्णं च अद्वितीयं राष्ट्रं वर्तते ।
राष्ट्रीय मुद्रा
उत्तरकोरियादेशस्य आधिकारिकतया कोरियागणराज्यस्य (DPRK) इति नाम्ना प्रसिद्धस्य मुद्रायाः स्थितिः अद्वितीया जटिला च अस्ति । उत्तरकोरियादेशस्य आधिकारिकमुद्रा उत्तरकोरियादेशस्य वॉन् (KPW) अस्ति । परन्तु एतत् महत्त्वपूर्णं यत् केपीडब्ल्यू अन्तर्राष्ट्रीयरूपेण स्वतन्त्रतया व्यापारः वा आदानप्रदानं वा न भवति । उत्तरकोरियादेशस्य वोनस्य विनिमयदरः सर्वकारेण अत्यन्तं नियन्त्रितः अस्ति, तस्य मूल्यं देशस्य अन्तः तुल्यकालिकरूपेण स्थिरं वर्तते । एकः अमेरिकी-डॉलर् (USD) प्रायः आधिकारिकविनिमययोः प्रायः १००-१२० केपीडब्ल्यू यावत् परिवर्तते, परन्तु कालाबाजारेषु अथवा अनधिकृतचैनेल्-मध्ये एषः दरः भिन्नः भवितुम् अर्हति । उत्तरकोरियादेशस्य अन्तः नित्यव्यवहारार्थं विदेशीयमुद्राः सामान्यतया न स्वीक्रियन्ते । तस्य स्थाने आगन्तुकानां कृते होटेल् अथवा स्थानीयबैङ्क इत्यादिषु निर्दिष्टस्थानेषु आगत्य स्वस्य विदेशीयमुद्राणां केपीडब्ल्यू इत्यत्र आदानप्रदानं करणीयम् अस्ति । स्थानीयमुद्रां प्राप्त्वा एव पर्यटकाः नियमितव्यापारिकक्रियाकलापाः यथा शॉपिङ्गं वा भोजनं वा कर्तुं शक्नुवन्ति । अमेरिकी-डॉलर-अथवा चीनीय-युआन्-इत्यादीनां विदेशीय-मुद्राणां उपयोगेन मुख्यतया चीन-रूस-इत्यादीनां समीपस्थदेशानां पर्यटनस्य विदेशव्यापारस्य च क्रियाकलापस्य वृद्धेः कारणेन अन्तिमेषु वर्षेषु किञ्चित् स्वीकृतिः प्राप्ता परन्तु अद्यापि एषः उपयोगः मुख्यतया विदेशिनां कृते निर्दिष्टेषु विशिष्टक्षेत्रेषु एव सीमितः अस्ति न तु सम्पूर्णे राष्ट्रे व्यापकः भवति । ज्ञातव्यं यत् उत्तरकोरियादेशस्य परमाणुकार्यक्रमस्य चिन्ताकारणात् विभिन्नैः देशैः कृताः आर्थिकप्रतिबन्धाः तस्य मुद्रास्थितेः अधिकं जटिलतां जनयन्ति। एतानि प्रतिबन्धानि उत्तरकोरिया-संस्थाभिः सह वित्तीयव्यवहारं प्रतिबन्धयन्ति, यस्मिन् देशस्य व्यापार-निवेश-क्रियाकलापयोः प्रतिबन्धाः सन्ति समग्रतया, यदा सामान्यनागरिकाः मुख्यतया देशस्य सीमान्तर्गतं दैनिकव्यवहारार्थं उत्तरकोरियादेशस्य वोनस्य उपरि अवलम्बन्ते, तदा तस्य अर्थव्यवस्थायाः विषये अन्तर्राष्ट्रीयधारणानां कारणात् तस्य मौद्रिकव्यवस्थां प्रभावितं कुर्वन्तः विविधाः प्रतिबन्धाः अभवन्
विनिमय दर
उत्तरकोरियादेशस्य कानूनीमुद्रा उत्तरकोरियादेशस्य वॉन् (KPW) अस्ति । उत्तरकोरियादेशस्य वोनस्य प्रमुखविश्वमुद्रासु विनिमयदरः स्थिरः नास्ति तथा च सर्वकारीयनीतिः, अन्तर्राष्ट्रीयप्रतिबन्धाः, सीमितविदेशीयविनिमयस्य उपलब्धता इत्यादीनां विविधकारकाणां कारणेन महत्त्वपूर्णरूपेण भिन्नः भवितुम् अर्हति तथापि ऐतिहासिकदत्तांशस्य आधारेण (परिवर्तनस्य विषयः) अनुमानरूपेण १ USD प्रायः ९,००० केपीडब्ल्यू इत्यस्य समतुल्यम् अस्ति । परन्तु कृपया ज्ञातव्यं यत् एते मूल्यानि अनुमानितानि सन्ति, वास्तविकतायां च बहु भिन्नता भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
उत्तरकोरियादेशः आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः अस्ति, सः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषां अवकाशदिनानां राष्ट्रस्य कृते महत्त्वपूर्णं सांस्कृतिकं राजनैतिकं च महत्त्वं वर्तते । उत्तरकोरियादेशे एकः महत्त्वपूर्णः अवकाशदिवसः सूर्यदिवसः अस्ति, यः प्रतिवर्षं एप्रिलमासस्य १५ दिनाङ्के आचर्यते । अस्मिन् दिने उत्तरकोरियादेशस्य संस्थापकस्य किम इल्-सुङ्गस्य जन्मदिवसस्य स्मरणं भवति । राष्ट्रनायकः तेषां शाश्वतराष्ट्रपतिः च इति गण्यमानः किम इल्-सुङ्गः उत्तरकोरियासमाजस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति स्म । अस्मिन् दिने देशे सर्वत्र भव्यपरेडाः, आतिशबाजीप्रदर्शनानि, तस्य उपलब्धीनां, उपलब्धीनां च प्रदर्शनं कृत्वा कलाप्रदर्शनानि इत्यादयः विविधाः कार्यक्रमाः भवन्ति अन्यः महत्त्वपूर्णः अवकाशः मे १ दिनाङ्के अन्तर्राष्ट्रीयश्रमिकदिवसः अस्ति । विश्वव्यापीरूपेण श्रमिकानाम् अधिकारानां योगदानस्य च सम्मानार्थं वैश्विकरूपेण उत्सवः क्रियते उत्तरकोरियादेशः बृहत्परिमाणेन श्रमिकसभाः आयोजयति यत्र नागरिकाः समाजवादीमूल्यानां प्रचारं कृत्वा स्वस्य श्रमिकवर्गस्य विरासतां सम्मानयितुं बैनरैः सह मिलित्वा मार्चं कुर्वन्ति अगस्तमासस्य १५ दिनाङ्के संस्थापकदिवसः अथवा मुक्तिदिवसः कोरिया-इतिहासस्य एकः अत्यावश्यकः घटना अस्ति - द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं १९४५ तमे वर्षे जापानी-उपनिवेशशासनात् तस्य स्वातन्त्र्यं अयं दिवसः देशभक्ति-समारोहैः आचर्यते यत्र ध्वज-उत्थापन-समारोहाः, पारम्परिक-सङ्गीत-नृत्य-रूपाः च प्रदर्शयन्तः सांस्कृतिक-प्रदर्शनानि सन्ति प्रतिवर्षं ९ सितम्बर् दिनाङ्के आयोजितः स्थापनासमारोहः १९४८ तमे वर्षे जापानी औपनिवेशिकशासनस्य समाप्तेः अनन्तरं किम इल्-सुङ्गस्य नेतृत्वे जोसेओन् इति स्वतन्त्रराज्यरूपेण उत्तरकोरियायाः स्थापनायाः स्मरणं करोति ।अस्मिन् दिने अनुष्ठानसमागमाः आयोजिताः भवन्ति यत्र राजनैतिकनेतृभिः भाषणं भवति यत्र तेषां उपलब्धीनां प्रशंसा भवति तथा च बलं ददति राष्ट्रगौरवः एकता च। तदतिरिक्तं चन्द्रनववर्षम् (Seollal) इत्यादीनि धार्मिकानि अवकाशानि सन्ति ये प्रतिवर्षं जनवरीतः फरवरीपर्यन्तं घटमानस्य चन्द्रपञ्चाङ्गस्य अनुसरणं कुर्वन्ति यत्र राष्ट्रव्यापिरूपेण गृहेषु बन्धुजनानाम् मध्ये पारम्परिकक्रीडाः क्रियन्ते इति भोजस्य उपरि परिवारसङ्घस्य उत्सवः भवति एते उल्लेखनीयाः उत्सवाः दर्शयन्ति यत् कथं उत्सवाः न केवलं सांस्कृतिकरूपेण अपितु राजनैतिकरूपेण अपि राष्ट्रियपरिचयस्य आकारं दातुं उत्तरकोरियासमाजस्य अन्तः एकतां सुदृढां कर्तुं च अभिन्नभूमिकां निर्वहन्ति तथा च तेषां ऐतिहासिकसाधनानां वैचारिकमूलानां च प्रकाशनं कुर्वन्ति।
विदेशव्यापारस्य स्थितिः
उत्तरकोरिया, आधिकारिकतया कोरिया लोकतान्त्रिकजनगणराज्यम् (DPRK) इति नाम्ना प्रसिद्धः, अत्यन्तं पृथक्कृतः देशः अस्ति यस्य सामना अन्तर्राष्ट्रीयसमुदायेन स्थापितानां अनेकानाम् आर्थिकचुनौत्यानां, व्यापारप्रतिबन्धानां च सामना कृतः अस्ति एतेषां कारणात् उत्तरकोरियादेशस्य व्यापारस्य स्थितिः अत्यन्तं सीमितः अस्ति । उत्तरकोरियादेशस्य व्यापारं प्रभावितं कुर्वन्तः एकः मुख्यः पक्षः चीनदेशस्य उपरि तस्य बहुधा निर्भरता अस्ति । चीनदेशः उत्तरकोरियादेशस्य बृहत्तमव्यापारसाझेदाररूपेण कार्यं करोति, यस्य कुलव्यापारमात्रायाः प्रायः ९०% भागः अस्ति । एतेषु निर्यातेषु अधिकांशः खनिजाः, अङ्गारः, वस्त्राणि इत्यादीनि कच्चामालानि सन्ति । प्रतिफलस्वरूपं चीनदेशः उत्तरकोरियादेशं इन्धनं, खाद्यं च सहितं आवश्यकवस्तूनि प्रदाति । चीनदेशं विहाय उत्तरकोरियादेशः अन्यैः कतिपयैः देशैः सह सीमितव्यापारसम्बन्धं धारयति । तेषां आयातनिर्यातयोः अल्पभागः रूसदेशः अस्ति तथा च मुख्यतया राष्ट्राय तैलगैस इत्यादीनां ऊर्जा-उत्पादानाम् आपूर्तिं करोति । अन्तिमेषु वर्षेषु परिवहनमूलसंरचना इत्यादिषु क्षेत्रेषु संयुक्तोद्यमद्वारा आर्थिकसम्बन्धं सुदृढं कर्तुं रूस-उत्तरकोरिया-देशयोः प्रयत्नाः अभवन् उत्तरकोरियादेशस्य निर्यातेषु क्षेपणास्त्रादीनि शस्त्रव्यवस्थाः अपि सन्ति यद्यपि एतेषां परमाणुशस्त्रकार्यक्रमस्य कारणेन कठोरअन्तर्राष्ट्रीयप्रतिबन्धाः सन्ति फलतः एतेन तेषां वैधवैश्विकव्यापारविनिमयस्य क्षमता बहुधा प्रतिबन्धिता भवति । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् उत्तरकोरियादेशस्य परमाणुमहत्वाकांक्षायाः कारणात् तेषां शस्त्रकार्यक्रमविकासं निवारयितुं प्रयत्नरूपेण बहुवारं प्रतिबन्धान् आरोपितवती अस्ति। एतानि प्रतिबन्धानि विशेषतया खननम्, सैन्यसाधननिर्माणम्, विलासिनीवस्तूनाम् आयातम् इत्यादीन् उद्योगान् लक्ष्यं कुर्वन्ति । समग्रतया, देशस्य अन्तः एव महत्त्वपूर्णा आर्थिकचुनौत्यैः सह मिलित्वा प्रतिबन्धितप्रवेशस्य कारणतः - सीमितमूलसंरचनाविकाससहितः - उत्तरकोरियादेशस्य अन्तर्राष्ट्रीयव्यापारः विश्वस्य अन्येषां देशानाम् अपेक्षया तुल्यकालिकरूपेण न्यूनतमः एव अस्ति
बाजार विकास सम्भावना
उत्तरकोरियादेशस्य अर्थव्यवस्था एकान्तवासस्य, अन्तर्राष्ट्रीयव्यापारे सीमितसम्बद्धतायाः च कृते प्रसिद्धा अस्ति । परन्तु अन्तर्राष्ट्रीयविपण्येषु प्रवेशं कृत्वा स्वस्य विदेशव्यापारक्षेत्रस्य विकासाय देशस्य सम्भाव्य अवसराः सन्ति । प्रथमं उत्तरकोरियादेशे प्राकृतिकसंसाधनाः सन्ति येषां निर्यातं कृत्वा राजस्वं प्राप्तुं शक्यते । अस्मिन् देशे अङ्गारः, लौहधातुः, जस्ता, टङ्गस्टन् इत्यादीनां खनिजानाम् महत्त्वपूर्णः भण्डारः अस्ति । कच्चामालस्य विश्वसनीयस्रोतान् अन्विष्यमाणानां विदेशीयक्रेतृणां कृते एते संसाधनाः आकर्षकाः भवितुम् अर्हन्ति । द्वितीयं दक्षिणकोरिया, चीन इत्यादीनां समीपस्थदेशानां तुलने उत्तरकोरियादेशस्य श्रमशक्तिः तुल्यकालिकरूपेण सस्ती अस्ति । एषः न्यूनलाभलाभः व्यय-प्रभावी-निर्माण-आधारं वा आउटसोर्सिंग्-गन्तव्यस्थानानि वा इच्छन्तः विदेशीयनिवेशकान् आकर्षयितुं शक्नोति । अपि च उत्तरकोरियादेशस्य सामरिकं भौगोलिकस्थानं चीन, रूस, जापान, दक्षिणकोरिया इत्यादिषु क्षेत्रीयविपण्येषु लाभप्रदं प्रवेशं प्रदाति एशिया-प्रशांतक्षेत्रे एतेषां प्रमुखानां आर्थिकक्रीडकानां सामीप्यस्य लाभं गृहीत्वा उत्तरकोरियादेशः वर्धितव्यापारसम्बन्धानां लाभं प्राप्नुयात् येन तस्य निर्यातक्षमता वर्धते। अन्तिमेषु वर्षेषु सर्वकारेण स्थापितेषु विशेषेषु आर्थिकक्षेत्रेषु केचन लघुउद्योगाः उद्भवितुं आरब्धाः सन्ति । एते क्षेत्राः विदेशीयनिवेशं आकर्षयितुं उद्दिश्य प्राधान्यनीतीः प्रोत्साहनं च प्रददति । यथा यथा एतानि उपक्रमाः उत्तरकोरियासर्वकारेण स्थापितैः अधिकैः अनुकूलव्यापारस्थितैः सह विस्तारं कुर्वन्ति; नूतननिर्माणमूलानि इच्छन्तः अथवा पूर्वोत्तर एशियायां अप्रयुक्तविपण्येषु प्रवेशं कर्तुं उत्सुकाः बहुराष्ट्रीयनिगमाः आकर्षयितुं शक्नोति । तथापि,उत्तरकोरियायाः नेतृत्वस्य कृते देशस्य परितः राजनैतिक-अनिश्चिततानां सम्बोधनं महत्त्वपूर्णम् अस्ति,यथा परमाणु-प्रसार-चिन्तानां,अन्तर्राष्ट्रीय-प्रतिबन्धानां,तथा च समीपस्थ-देशैः सह तनावाः।एकं स्थिरं राजनैतिकवातावरणं नियामक-प्रतिबन्धान् शिथिलं कुर्वन्तः सुधारैः सह मिलित्वा अधिक-एकीकरणस्य सुविधायै आवश्यकाः महत्त्वपूर्णाः कारकाः सन्ति वैश्विकविपण्येषु प्रविष्टाः भवन्ति। निष्कर्षतः,उत्तरकोरियादेशे स्वस्य विदेशीयव्यापारबाजारस्य विकासस्य क्षमता अवश्यं वर्तते।खनन,श्रमगहननिर्माणम्,तथा सामरिकभौगोलिकस्थानस्य उपयोगः इत्यादिक्षेत्रेषु विद्यमानाः अवसराः सन्ति।कूटनीतिकविषये कृतप्रयत्नाभिः सह सुलभविनियमानाम् प्रति सर्वकारेण कृताः सक्रियपरिहाराः मोर्चाः एतस्याः क्षमतायाः तालान् उद्घाटयितुं अन्तर्राष्ट्रीयव्यापारसाझेदारैः सह अधिकं संलग्नतां पोषयितुं च महत्त्वपूर्णं योगदानं दास्यन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
अन्तिमेषु वर्षेषु उत्तरकोरियादेशः स्वस्य विदेशव्यापारस्य प्रवर्धनार्थं, स्वस्य विपण्यस्थितेः विस्तारार्थं च प्रयत्नाः कुर्वन् अस्ति । निर्यातविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषये अनेके कारकाः विचारणीयाः सन्ति । प्रथमं, वैश्विकविपण्ये येषां उत्पादानाम् आग्रहः प्रबलः अस्ति, तेषां पहिचानं महत्त्वपूर्णम् अस्ति । विपण्यसंशोधनं कृत्वा प्रवृत्तीनां विश्लेषणं कृत्वा एतत् निर्धारयितुं साहाय्यं कर्तुं शक्यते यत् के उत्पादाः वर्तमानकाले लोकप्रियाः सन्ति तथा च विक्रयस्य उच्चक्षमता अस्ति। यथा, स्मार्टफोन इत्यादीनि इलेक्ट्रॉनिक्सं वा रेफ्रिजरेटर् इत्यादीनि गृहोपकरणं वा उत्तमविकल्पाः भवितुम् अर्हन्ति यतः एतानि वस्तूनि विश्वस्य जनाः नित्यं उपयुञ्जते द्वितीयं उत्तरकोरियादेशस्य उत्पादानाम् प्रतिस्पर्धात्मकलाभस्य आकलनं अत्यावश्यकम्। चयनप्रक्रिया अन्यदेशेभ्यः समानोत्पादानाम् अपेक्षया अद्वितीयविशेषताः गुणाः वा प्रदातुं शक्नुवन्ति तेषु मालेषु केन्द्रीभूता भवितुमर्हति । अस्मिन् पारम्परिकशिल्पस्य प्रकाशनं वा स्थानीयस्रोतसामग्रीणां उपयोगः वा अन्तर्भवितुं शक्नोति । एतानि विशिष्टानि लक्षणानि प्रदर्श्य उत्तरकोरियादेशस्य निर्यातः अन्तर्राष्ट्रीयविपण्यक्षेत्रे विशिष्टः भवितुम् अर्हति । तदतिरिक्तं कतिपयानां वस्तूनाम् उत्पादनस्य निर्यातस्य च आर्थिकसाध्यतायाः विचारः महत्त्वपूर्णः अस्ति । उत्पादनक्षमतानां, व्ययस्य, संसाधनानाञ्च विश्लेषणेन एतत् निर्धारयितुं साहाय्यं भविष्यति यत् कश्चन उत्पादः बृहत्तरेण निर्यातार्थं व्यवहार्यः अस्ति वा इति । अस्मिन् श्रमव्ययः, आधारभूतसंरचनानां उपलब्धता, प्रौद्योगिकीक्षमता इत्यादीनां कारकानाम् आकलनं भवति । अपि च, विदेशव्यापारार्थं उष्णविक्रयवस्तूनाम् चयनं कुर्वन् सम्भाव्यलक्ष्यविपणानाम् अवगमनं अत्यावश्यकम् अस्ति । विभिन्नेषु प्रदेशेषु विशिष्टोत्पादानाम् कृते भिन्नाः प्राधान्याः अथवा आवश्यकताः भवितुम् अर्हन्ति । अतः उपभोक्तृणां आवश्यकतानां अवगमनं आवश्यकं चेत् उत्पादविनिर्देशानां अनुरूपं तदनुसारं अनुकूलनं च महत्त्वपूर्णम् अस्ति। अन्ते, अन्तर्राष्ट्रीयव्यापारे विशेषज्ञतां विद्यमानानाम् विश्वसनीयवितरकैः अथवा एजेण्टैः सह दृढसाझेदारीस्थापनेन निर्यातबाजाराणां कृते लोकप्रियवस्तूनाम् सफलचयनस्य महती सुविधा भवितुम् अर्हति निष्कर्षतः,उत्तरकोरियायाः विदेशव्यापारे उष्णविक्रयवस्तूनाम् चयनं व्यापकं बाजारसंशोधनं,प्रतिस्पर्धात्मकलाभानां मूल्याङ्कनं,आर्थिकसाध्यतायाः आकलनं,लक्ष्यबाजारस्य अवगमनं,समर्थवितरकैः सह साझेदारी च करणीयम्।एजेण्ट्
ग्राहकलक्षणं वर्ज्यं च
उत्तरकोरिया, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, अद्वितीयग्राहकविशेषताः, अनेकाः सांस्कृतिकाः वर्जनाः च सन्ति उत्तरकोरियादेशस्य ग्राहकैः सह संलग्नतां प्राप्तुं रुचिं विद्यमानस्य कस्यचित् कृते एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णम् अस्ति । उत्तरकोरियादेशे ग्राहकलक्षणं समाजवादीव्यवस्थायाः, राज्यनियन्त्रित-अर्थव्यवस्थायाः च प्रबलतया प्रभावितम् अस्ति । उपभोक्तृविकल्पानां प्राधान्यानां च निर्धारणे सर्वकारस्य महत्त्वपूर्णा भूमिका अस्ति । ग्राहकानाम् कृते सामान्यतया मालसेवानां विषये सीमितविकल्पाः उपलभ्यन्ते इति तात्पर्यम् । उत्तरकोरियादेशे उपभोक्तानाम् अधिकांशः उत्पादः आन्तरिकरूपेण उत्पाद्यते अथवा राज्यमार्गेण आयातितः भवति । देशस्य एकान्तवादीत्वस्य कारणात् अन्तर्राष्ट्रीयव्यापारिणः अस्य विपण्यस्य प्रत्यक्षतया लक्ष्यीकरणे आव्हानानां सामनां कुर्वन्ति । तस्य स्थाने तेषां प्रायः सर्वकारीयसंस्थानां माध्यमेन भ्रमणं कर्तुं वा स्थानीयकम्पनीभिः सह साझेदारी कर्तुं वा आवश्यकता भवति येषां अधिकारिभिः सह सम्बन्धः स्थापितः अस्ति । उत्तरकोरियादेशस्य ग्राहकैः अथवा व्यापारिकसाझेदारैः सह संलग्नतां कुर्वन् कतिपयेषु सांस्कृतिकनिषेधेषु अवगतं भवितुं महत्त्वपूर्णम् अस्ति: 1. नेतृत्वस्य आलोचना अथवा अनादरः : उत्तरकोरियादेशे स्वनेतृणां विशेषतः किम जोङ्ग-उन्-उन्-उन्-उन्-पूर्ववर्तीनां प्रति किमपि प्रकारस्य अनादरं दर्शयितुं सख्यं निषिद्धम् अस्ति अस्मिन् तेषां विषये अपमानजनकटिप्पण्यानि वा हास्यं वा करणं अपि अन्तर्भवति । 2. राजनैतिकचर्चायां संलग्नता : शासनस्य नीतयः सम्बद्धानां संवेदनशीलराजनैतिकविषयाणां चर्चा परिहर्तव्या यतः असहमतिः सम्भाव्यद्वन्द्वान् जनयितुं शक्नोति अथवा व्यक्तिगतसुरक्षां खतरे अपि जनयितुं शक्नोति। 3. छायाचित्रम् : अधिकारिणां अनुमतिं विना चित्रं ग्रहणेन गम्भीराः परिणामाः भवितुम् अर्हन्ति यतः सम्पूर्णे देशे छायाचित्रप्रतिबन्धाः प्रचलिताः सन्ति। 4. धर्मः धार्मिकप्रतीकाः च : जुचेविचारधारा (आधिकारिकराज्यविचारधारा) इत्येतस्मात् परं अन्यस्य कस्यचित् धर्मस्य धर्मान्तरणं राष्ट्रियपरिचयस्य क्षतिं कर्तुं प्रयत्नः इति द्रष्टुं शक्यते, सम्भवतः प्रतिरोधस्य सामना भविष्यति। 5. अनुचितवेषधारणम् : उत्तरकोरियादेशं गच्छन् रूढिवादीवेषं धारयितुं सल्लाहः।
सीमाशुल्क प्रबन्धन प्रणाली
उत्तरकोरियादेशे आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धम् अस्ति, तत्र कठोर सीमाशुल्कव्यवस्था, सीमानियन्त्रणव्यवस्था च अस्ति । देशं प्रविशन्तः निर्गच्छन्तः वा आगन्तुकाः एतेषां नियमानाम् पालनम् अवश्यं कुर्वन्ति । उत्तरकोरियादेशस्य आप्रवासस्य सीमाशुल्कस्य च विषये केचन प्रमुखाः बिन्दवः अत्र सन्ति । 1. प्रवेशस्य आवश्यकताः : उत्तरकोरियादेशं गच्छन्तीनां सर्वेषां कृते वैधं पासपोर्टं भवितुमर्हति यस्य वैधता न्यूनातिन्यूनं षड्मासाः अवशिष्टाः सन्ति। तदतिरिक्तं प्योङ्गयाङ्ग-नगरस्य अधिकारिभिः निर्गतं वीजा आवश्यकम् अस्ति । अधिकृतयात्रासंस्थायाः अथवा भ्रमणसञ्चालकस्य माध्यमेन आवेदनं कर्तुं सल्लाहः। 2. प्रतिबन्धितक्षेत्राणि : उत्तरकोरियादेशस्य अन्तः केचन क्षेत्राणि विशेषानुमतिं विना विदेशिनां कृते सीमातः बहिः भवितुम् अर्हन्ति, यथा सैन्यस्थापनं, संवेदनशीलसरकारीभवनानि, निसैन्यक्षेत्रस्य (DMZ) समीपे क्षेत्राणि च 3. सीमाशुल्कघोषणा: उत्तरकोरियादेशे आगमनसमये विमानस्थानके सीमाशुल्काधिकारिभ्यः मोबाईलफोन, लैपटॉप, कैमरा, बाह्यहार्डड्राइव इत्यादीनां सर्वाणि इलेक्ट्रॉनिकयन्त्राणि घोषयितुं अनिवार्यम् अस्ति। तत् न कृत्वा जब्धीकरणं वा सम्भाव्यकानूनीपरिणामाः वा भवितुम् अर्हन्ति । 4. नियन्त्रितवस्तूनि : औषधानि (छद्म-इफेड्रिन-युक्तानि औषधानि सहितम्), अश्लील-सामग्री, सरकारी-अधिकारिभिः अनुमोदितानि धार्मिक-ग्रन्थाः/वस्तूनि, शस्त्राणि/अग्निबाणं (क्रीडा-उपकरणं विहाय), राजनैतिक-संवेदनशील-साहित्यं च इत्यादीनां कतिपयानां वस्तूनाम् आयातं सख्यं निषिद्धम् अस्ति 5. मुद्राविनियमाः : उत्तरकोरियादेशे प्रवेशे $10,000 USD अधिकं विदेशीयमुद्रा अथवा तस्य समकक्षं किमपि राशिं घोषयितुं आवश्यकम्। 6. छायाचित्रप्रतिबन्धाः : अधिकारिणां अनुमतिं विना छायाचित्रग्रहणेन स्थानीयाधिकारिभिः सह समस्याः उत्पद्यन्ते; चित्रं ग्रहीतुं पूर्वं मार्गदर्शकस्य मार्गदर्शनं प्राप्तुं सर्वोत्तमम्। 7.प्रौद्योगिकी उपयोगः : उत्तरकोरियादेशे पर्यटकानां कृते अन्तर्जालस्य प्रवेशः सीमितः अस्ति यत्र अधिकांशजालस्थलानि अवरुद्धानि सन्ति; GPS-सक्षम-यन्त्राणां उपयोगे अपि प्रतिबन्धाः सन्ति । इदं ज्ञातव्यं यत् उत्तरकोरियादेशस्य सीमाशुल्केन स्थापितानां कस्यापि नियमस्य उल्लङ्घनेन देशात् निरोधः वा निर्वासनं वा सहितं तीव्रपरिणामाः भवितुम् अर्हन्ति। आयातनिर्यातविनियमानाम् अद्यतनसूचनार्थं स्वस्य भ्रमणात् पूर्वं सर्वदा प्रासंगिकसरकारीसंस्थाभिः अथवा अनुभविभिः यात्रा एजेण्टैः सह परामर्शं कुर्वन्तु।
आयातकरनीतयः
उत्तरकोरियादेशस्य आधिकारिकतया कोरियादेशस्य लोकतान्त्रिकजनगणराज्यस्य नाम्ना प्रसिद्धस्य आयातकरनीतिः अद्वितीया अस्ति यस्याः उद्देश्यं घरेलुउद्योगानाम् रक्षणं आत्मनिर्भरतायाः प्रवर्धनं च अस्ति आयातितवस्तूनाम् उपरि तेषां प्रवाहं नियन्त्रयितुं स्थानीयनिर्मातृणां समर्थनार्थं च देशः विविधाः कराः आरोपयति । उत्तरकोरियादेशस्य आयातकरनीतेः एकः प्रमुखः पक्षः सीमाशुल्कस्य आरोपणम् अस्ति । आयातकाः आयातितवस्तूनाम् कुलमूल्यानां निश्चितं प्रतिशतं देशे प्रवेशे सीमाशुल्करूपेण दातुं बाध्यन्ते । एते दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति तथा च अपेक्षाकृतं न्यूनतः उच्चप्रतिशतपर्यन्तं भवितुं शक्नुवन्ति । तदतिरिक्तं उत्तरकोरियादेशः आयातितवस्तूनाम् उपरि मूल्यवर्धनकरं (VAT) अपि भिन्नदरेण प्रयोजयति । आयातस्य व्ययस्य, बीमायाः, मालवाहनस्य च (CIF) मूल्यस्य तथा च कस्यापि प्रयोज्यस्य सीमाशुल्कस्य उपरि वैट् गृह्यते । उत्तरकोरियादेशे उत्पादवर्गस्य आधारेण वैट्-दराः १३% तः ३०% पर्यन्तं भिन्नाः भवितुम् अर्हन्ति । उत्तरकोरिया विलासिनीवस्तूनाम् इत्यादिविशिष्टवस्तूनाम् अथवा सर्वकारेण हानिकारकं वा अनावश्यकं वा मन्यमानानां कतिपयानां वस्तूनाम् उपरि आबकारीशुल्कं वा विशेष उपभोगकरं इत्यादीनि अतिरिक्तकरं अपि प्रवर्तयितुं शक्नोति। इदं ज्ञातव्यं यत् सख्तव्यापारबाधानां कारणात् उत्तरकोरियादेशस्य नीतीनां विषये सूचनानां सीमितप्रवेशस्य कारणात् विशिष्टप्रतिशतस्य अथवा करस्य अधीनसामग्रीणां विषये विस्तृतसूचना सार्वजनिकक्षेत्रस्रोतेषु सहजतया उपलब्धा न भवितुमर्हति। अपि च, उल्लेखनीयं यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पादिभिः देशैः उत्तरकोरियादेशे स्थापिताः अन्तर्राष्ट्रीयप्रतिबन्धाः देशे विशेषतया सैन्यसाधनानाम्, सामरिकसंसाधनानाञ्च सम्बद्धानां अनेकानाम् आयातानां प्रतिबन्धं कुर्वन्ति समग्रतया उत्तरकोरियायाः आयातकरनीतयः स्थानीय उद्योगानां सुदृढीकरणस्य उद्देश्येन परिकल्पिताः सन्ति, तथा च सीमाशुल्कस्य, वैट्-कार्यन्वयनस्य च संयोजनेन विदेशीय-उत्पादानाम् उपरि निर्भरतां निरुत्साहयितुं चयनात्मकरूपेण आरोपितस्य नैमित्तिक-अतिरिक्तकरस्य च सह।
निर्यातकरनीतयः
आधिकारिकतया कोरियागणराज्यं इति नाम्ना प्रसिद्धस्य उत्तरकोरियादेशस्य निर्यातकरनीतिः अद्वितीया अस्ति । देशः राजस्वं प्राप्तुं, अर्थव्यवस्थां स्थापयितुं च निर्यातस्य उपरि बहुधा अवलम्बते । परन्तु उत्तरकोरियादेशस्य विस्तृतनिर्यातकरनीतिविनियमानाम् विषये सीमितसूचनाः उपलभ्यन्ते इति कारणतः गहनविश्लेषणं दातुं चुनौतीपूर्णम् अस्ति सामान्यतया उत्तरकोरियादेशस्य निर्यातकरस्य उद्देश्यं घरेलुउद्योगानाम् उन्नयनं भवति, तथा च कतिपयानां निर्यातानाम् निरुत्साहः भवति । आत्मनिर्भरतायाः राष्ट्रियसुरक्षायाः च कृते महत्त्वपूर्णाः प्रमुखाः उद्योगाः संरक्षितुं प्रवर्धयितुं च सर्वकारस्य उद्देश्यम् अस्ति । फलतः अङ्गारः, खनिजाः, वस्त्राणि, समुद्रीभोजनपदार्थाः, उन्नतप्रौद्योगिकीवस्तूनि च इत्यादयः वस्तूनि देशस्य निर्याते पर्याप्तं योगदानं ददति उत्तरकोरियाप्रतिबन्धनिरीक्षणसमूहानां दक्षिणकोरियादेशस्य अधिकारिणां च विषये संयुक्तराष्ट्रसङ्घस्य विशेषज्ञपरिषदः सहितं विविधस्रोतानां प्रतिवेदनानुसारम्; एतेषु मालेषु आरोपितानां मौद्रिकदत्तांशस्य अथवा प्रतिशताधारितकरदराणां विषये विशिष्टविवरणं उपलब्धं नास्ति । परन्तु एतत् ज्ञातव्यं यत् उत्तरकोरियादेशस्य विवादास्पदपरमाणुशस्त्रकार्यक्रमस्य कारणेन अनेके अन्तर्राष्ट्रीयप्रतिबन्धाः अभवन् । एतेषां प्रतिबन्धानां कारणात् अन्यैः देशैः सह व्यापारक्रियाकलापाः महतीं प्रतिबन्धिताः सन्ति, येन तेषां परमाणुक्षमतायाः अग्रे उन्नतिः न भवति । अपि च, उत्तरकोरियादेशस्य सर्वकारीयनीतीनां गुप्तत्वं दृष्ट्वा अन्तर्राष्ट्रीयसङ्गठनैः अथवा विश्वअर्थव्यवस्थाभिः सह सीमितसञ्चारमाध्यमान् दृष्ट्वा; तेषां आधिकारिकनिर्यातकरनीतीनां विषये विस्तृतसूचनाः प्राप्तुं चुनौतीपूर्णं भवितुम् अर्हति। अपूर्णदत्तांशः अस्य विषयस्य व्यापकबोधं बाधते । उपसंहाररूपेण; यदा उत्तरकोरिया निःसंदेहं स्वस्य निर्यातितवस्तूनाम् उपरि करं आरोपयति यथा कोयलाखनिजवस्त्रं समुद्रीभोजनं उत्पादं & प्रौद्योगिकीवस्तूनि; करदराणां वा मौद्रिकदत्तांशस्य वा विषये विशिष्टानि अन्तर्राष्ट्रीयप्रतिबन्धाः & देशस्य अन्तः एव सीमितपारदर्शिता इत्यादीनां कारकानाम् कारणेन दुर्लभाः एव तिष्ठन्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
उत्तरकोरिया, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, पूर्व एशियायां स्थितः देशः अस्ति । अयं अत्यन्तं गुप्तः एकान्तवासः च राष्ट्रः अस्ति, यस्य निर्यातप्रमाणीकरणप्रक्रियाणां विषये सीमितसूचनाः उपलभ्यन्ते । उत्तरकोरियादेशस्य गुप्तत्वं दृष्ट्वा तस्य निर्यातप्रमाणीकरणसम्बद्धा सटीकसूचना सुलभतया न प्राप्यते । परन्तु अन्येषां देशानाम् इव उत्तरकोरियादेशे अपि निर्यातितवस्तूनाम् गुणवत्तां अनुपालनं च सुनिश्चित्य निर्यातविनियमाः प्रक्रियाः च स्थापिताः भविष्यन्ति इति कल्पयितुं शक्यते निर्यातार्थं सामान्यतया आवश्यकप्रमाणपत्रेषु उत्पत्तिप्रमाणपत्राणि सन्ति येन उत्पादाः कुत्र निर्मिताः वा उत्पादिताः वा इति प्रमाणं प्रदातुं शक्नुवन्ति । तदतिरिक्तं खाद्यपदार्थानाम् अथवा कृषिवस्तूनाम् उपभोगार्थं तेषां सुरक्षां सुनिश्चित्य स्वास्थ्यप्रमाणपत्राणि आवश्यकानि भवेयुः। उत्तरकोरियादेशात् निर्यातं सम्बद्धानां विशिष्टोद्योगानाम् आधारेण अतिरिक्तप्रमाणपत्राणां आवश्यकता भवितुम् अर्हति । यथा, यदि ते यन्त्राणि वा विद्युत्साधनं वा निर्यातयन्ति तर्हि तेषां उत्पादाः अन्तर्राष्ट्रीयमानकानां अनुरूपाः इति प्रदर्शयन् उत्पादप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । उत्तरकोरियादेशस्य निर्यातकानां कृते विश्वव्यापारसङ्गठनम् (WTO) इत्यादिभिः विभिन्नैः संस्थाभिः अथवा आसियान अथवा एपेक् इत्यादिभिः विशिष्टैः क्षेत्रीयव्यापारखण्डैः आरोपितानां अन्तर्राष्ट्रीयव्यापारविनियमानाम् अपि अनुपालनस्य आवश्यकता भविष्यति परन्तु उत्तरकोरियादेशस्य परमाणुकार्यक्रमस्य मानवअधिकारस्य उल्लङ्घनस्य च चिन्तायां विश्वस्य अनेकैः देशैः उत्तरकोरियादेशे राजनैतिकतनावानां आर्थिकप्रतिबन्धानां च कारणात् उत्तरकोरियादेशेन सह अन्तर्राष्ट्रीयव्यापारः भृशं प्रतिबन्धितः अस्ति । फलतः वर्तमाननिर्यातप्रमाणीकरणप्रक्रियाणां विषये विस्तृतसूचनानाम् अभिगमः सीमितः भवितुम् अर्हति स्म । उपसंहारः, यद्यपि उत्तरकोरियादेशस्य अन्येषां देशानाम् सदृशानां निर्यातप्रमाणीकरणस्य आवश्यकताः केनचित् प्रकारेण सन्ति इति अनुमानं कर्तुं शक्यते; उत्तरकोरियासम्बद्धव्यापारक्रियाकलापानाम् राजनैतिकप्रतिबन्धानां सह बाह्यरूपेण उपलब्धानां सीमितसूचनानाम् कारणात्; वर्तमानकाले तेषां विशिष्टनिर्यातप्रमाणीकरणप्रक्रियाणां विषये व्यापकविवरणं प्रदातुं चुनौतीपूर्णम् अस्ति।
अनुशंसित रसद
उत्तरकोरिया, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, पूर्व एशियायां स्थितः देशः अस्ति । बन्दस्य, बहुधा नियमितस्य च अर्थव्यवस्थायाः कारणात् उत्तरकोरियादेशे रसदः चुनौतीपूर्णः भवितुम् अर्हति । तथापि देशस्य कृते केचन अनुशंसिताः रसदविकल्पाः अत्र सन्ति । 1. वायुमालवाहनम् : उत्तरकोरियादेशस्य राष्ट्रियवाहकस्य एयर कोर्यो कार्गो इत्यस्य माध्यमेन वायुमालवाहनस्य समाधानं उपलभ्यते । ते आन्तरिक-अन्तर्राष्ट्रीय-स्रोत-वस्तूनाम् परिवहन-सेवाः प्रददति । 2. रेलपरिवहनम् : उत्तरकोरियादेशस्य रेलजालं तुल्यकालिकरूपेण सुविकसितम् अस्ति, देशस्य अन्तः परिवहनस्य महत्त्वपूर्णरूपेण कार्यं करोति । प्योङ्गयाङ्ग-रेलवे-ब्यूरो रेल-सञ्चालनस्य प्रबन्धनं करोति, प्योङ्गयाङ्ग-हम्हुङ्ग-इत्यादिषु प्रमुखनगरेषु सम्पर्कं प्रदाति । 3. समुद्रीमालवाहनम् : उत्तरकोरियादेशं प्रति वा बहिः वा मालवाहनार्थं नाम्पो-बन्दरगाहः मुख्यं समुद्रबन्दरम् अस्ति । अन्तर्राष्ट्रीयपात्रयानसेवाः प्रदाति, अङ्गारः, खनिजाः च इत्यादीनि बल्कवस्तूनाम् अपि सम्पादयति । 4. मार्गपरिवहनम् : उत्तरकोरियादेशस्य मार्गसंरचना विभिन्नेषु क्षेत्रेषु भिन्ना भवति परन्तु कालान्तरे निरन्तरं सुधारः भवति । स्थानीयाः ट्रकिंगकम्पनयः देशस्य अन्तः घरेलुप्रसवस्य कृते ट्रकिंगसेवाः प्रदास्यन्ति । 5. गोदामसुविधाः : प्योङ्गयाङ्ग इत्यादिषु प्रमुखनगरेषु भण्डारणार्थं विविधाः राज्यस्वामित्वयुक्ताः गोदामाः उपलभ्यन्ते । एताः सुविधाः प्रायः मालवितरणं अपि सम्पादयन्ति । 6.परिवहनविनियमाः: व्यापारक्रियाकलापयोः सख्तसरकारीनियन्त्रणस्य कारणात् देशे/देशात् मालस्य आयातं निर्यातं वा कुर्वन् उत्तरकोरियायाः सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। 7.रसदसेवाप्रदाता: यतो हि सरकारीविनियमानाम् कारणेन रसदसञ्चालनं जटिलं भवितुम् अर्हति तथा च स्थानीयआपूर्तिकर्तानां विषये सूचनानां सीमितपरिचयः, उत्तरकोरियादेशे व्यापारं कर्तुं परिचितेन प्रतिष्ठितरसदसेवाप्रदातृणा सह साझेदारी अत्यन्तं अनुशंसिता अस्ति। नोटः- उत्तरकोरियायाः सह सम्बद्धानां वा सम्बद्धानां वा व्यापारसम्बद्धानां कस्यापि क्रियाकलापानाम् विचारं कुर्वन् वर्तमानभूराजनीतिकस्थितीनां विषये अद्यतनं भवितुं अत्यावश्यकं यतः प्रतिबन्धाः नियमितरूपेण व्यापारसम्बन्धान् प्रभावितं कर्तुं शक्नुवन्ति। निष्कर्षतः, अस्य बन्द अर्थव्यवस्थाव्यवस्थायाः चुनौतीनां अभावेऽपि,उत्तरकोरियादेशे बहिः च मालस्य परिवहनार्थं भिन्नाः विकल्पाः उपलभ्यन्ते(वायुमालवाहन,रेलपरिवहन,बन्दरगाहपरिवहन ,सडकपरिवहन)। सीमाशुल्कविनियमानाम् विषये सूचितं भवितुं देशे सुचारुरूपेण रसदसञ्चालनार्थं विश्वसनीयेन रसदसेवाप्रदातृणा सह साझेदारी कर्तुं विचारयितुं च महत्त्वपूर्णम् अस्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

उत्तरकोरिया, आधिकारिकतया कोरिया लोकतान्त्रिकगणगणराज्यम् (DPRK) इति नाम्ना प्रसिद्धः, एकः देशः अस्ति यस्य एकान्तवासस्य, बहुधा नियमितस्य च अर्थव्यवस्थायाः कारणात् अन्तर्राष्ट्रीयव्यापारः आर्थिकपरस्परक्रियाः च सीमिताः सन्ति परन्तु उत्तरकोरियादेशस्य व्यापारक्षेत्रे भूमिकां निर्वहन्तः केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः, विकासमार्गाः, प्रदर्शनीः च सन्ति । 1. चीनदेशः : १. उत्तरकोरियादेशस्य महत्त्वपूर्णव्यापारसाझेदारेषु चीनदेशः अन्यतमः अस्ति । द्वयोः देशयोः आयातनिर्यातयोः कृते महत्त्वपूर्णमार्गरूपेण कार्यं करोति । चीनीयकम्पनयः उत्तरकोरियादेशे खननम्, निर्माणं, कृषिः, आधारभूतसंरचनाविकासः च इत्यादिषु विविधेषु उद्योगेषु संलग्नाः सन्ति । 2. रूसः : १. रूसस्य उत्तरकोरियादेशेन सह आर्थिकसम्बन्धः अपि अस्ति, विशेषतः तैलपदार्थानाम् अथवा प्राकृतिकवायुः इत्यादीनां ऊर्जासम्पदानां दृष्ट्या । तदतिरिक्तं देशस्य अन्तः केषुचित् आधारभूतसंरचनापरियोजनासु रूसीकम्पनयः सम्मिलिताः सन्ति । 3. दक्षिणकोरिया : १. द्वयोः देशयोः मध्ये राजनैतिकतनावस्य अभावेऽपि दक्षिणकोरियादेशस्य फर्माः ऐतिहासिकरूपेण उत्तरकोरियादेशेन सह व्यापारं कुर्वन्ति । उत्तरकोरियादेशस्य समकक्षैः सह दक्षिणकोरियादेशस्य कम्पनीभिः संयुक्तरूपेण केचन उल्लेखनीयाः संयुक्तोद्यमाः औद्योगिकसङ्कुलाः च स्थापिताः । 4. संयुक्तराष्ट्रविकासकार्यक्रमः (UNDP): यूएनडीपी उत्तरकोरियादेशस्य अन्तः कृषिः, स्वास्थ्यसेवासुविधाः, शिक्षाव्यवस्थाः अथवा आपदाप्रबन्धनप्रथाः इत्यादिषु क्षेत्रेषु सुधारं कर्तुं उद्दिश्य अनेकेषु विकासपरियोजनासु सम्मिलितः अस्ति 5. अन्तर्राष्ट्रीयप्रदर्शनानि : १. परमाणुप्रसारचिन्तानां वा मानवअधिकारविषयाणां उल्लङ्घनस्य वा विषये विभिन्नैः राष्ट्रैः तस्मिन् स्थापितानां प्रतिबन्धानां कारणेन विश्वस्य अन्यदेशानां तुलने व्यापारपरस्परक्रियासु तस्य प्रतिबन्धाः दृष्ट्वा उत्तरकोरियादेशस्य अन्तः एव अन्तर्राष्ट्रीयप्रदर्शनीनां अवसराः तुल्यकालिकरूपेण सीमिताः सन्ति । तथापि प्योङ्गयाङ्ग-वसन्त-अन्तर्राष्ट्रीय-व्यापारमेला इत्यादीनि नैमित्तिक-कार्यक्रमाः अभवन् येषु विदेशीयव्यापारिणः स्व-उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति । इदं ज्ञातव्यं यत् उत्तरकोरियादेशे संयुक्तराज्यसंस्था, यूरोपीयसङ्घस्य सदस्यराज्यानि च सहितैः अनेकैः देशैः प्राथमिकप्रतिबन्धानां कारणात् अनेके पाश्चात्यकम्पनयः तेषां सह वाणिज्यं प्रत्यक्षतया न कर्तुं प्रतिबन्धयन्ति। एवं एते प्रत्यक्षक्रयणमार्गाः अस्मिन् राष्ट्रेण सह व्यापारं कर्तुं रुचिं विद्यमानानाम् सर्वेषां सम्भाव्यानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते सम्भवाः न भवेयुः। तथापि उत्तरकोरिया-देशेन सह सम्भाव्य-अवकाशानां अन्वेषणं स्थानीय-क्षेत्रीय-एशिया-व्यापाराणां कृते यदि चुनौतीपूर्णं न भवति तर्हि रोचकं वर्तते |. कृपया ज्ञातव्यं यत् प्रदत्ता सूचना सामान्यावलोकनम् अस्ति तथा च भूराजनीतिकस्थितेः विकासेन कालान्तरे विशिष्टविवरणानि भिन्नानि भवितुम् अर्हन्ति ।
उत्तरकोरियादेशः आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः अस्ति, सः अत्यन्तं प्रतिबन्धितेन, सेंसरकृतेन च अन्तर्जालव्यवस्थायाः माध्यमेन कार्यं करोति । फलतः देशस्य अन्तः गूगल अथवा बिङ्ग् इत्यादीनां लोकप्रियवैश्विकसन्धानयन्त्राणां प्रवेशः सीमितः अथवा सर्वथा अनुपलब्धः अस्ति । परन्तु उत्तरकोरियादेशेन स्वकीया अन्तर्जालव्यवस्था विकसिता अस्ति यया नागरिकाः स्थानीयजालस्थलानि संसाधनानि च प्राप्तुं शक्नुवन्ति । उत्तरकोरियादेशे प्रयुक्तं प्राथमिकं अन्वेषणयन्त्रं "Naenara" इति कथ्यते, यस्य अर्थः कोरियाभाषायां "मम देशः" इति । नाएनारा देशस्य अन्तः सीमित-अन्तर्जाल-प्रवेशाय सर्वकारेण प्रदत्तं स्वदेशीयं जालपुटम् अस्ति । एतत् वार्ता, शिक्षा, पर्यटनं, संस्कृतिः, उद्योगः च इत्यादीनां विविधक्षेत्राणां कृते अन्वेषणयन्त्रस्य सूचनामञ्चस्य च रूपेण कार्यं करोति । नाएनारा इत्यस्य आधिकारिकजालस्थलं http://www.naenara.com.kp/ अस्ति । उत्तरकोरियादेशे उपलभ्यमानं अन्यत् स्थानीयरूपेण संचालितं अन्वेषणयन्त्रं "क्वाङ्गम्योङ्ग्" अस्ति, यस्य अनुवादः "उज्ज्वलः" इति भवति । क्वाङ्गम्योङ्ग् देशे सर्वत्र पुस्तकालयेषु अथवा शैक्षिकसंस्थासु डेस्कटॉप् सङ्गणकद्वारा सुलभाः राष्ट्रव्यापी अन्तर्जालसेवाः प्रदाति । तदतिरिक्तं उत्तरकोरियादेशिनः राष्ट्रस्य अन्तः वार्तानां समसामयिकविषयाणां च सूचनां संग्रहीतुं केसीटीवी (कोरिया-केन्द्रीय-दूरदर्शन) तथा केसीएनए (कोरिया-केन्द्रीय-समाचार-एजेन्सी) इत्यादीनां राज्यनियन्त्रित-जालस्थलानां उपयोगं कर्तुं शक्नुवन्ति इदं महत्त्वपूर्णं यत् एते अन्वेषणयन्त्राणि मुख्यतया उत्तरकोरियासर्वकारेण संरक्षिता सामग्रीं प्रदास्यन्ति; अतः अन्यत्र व्यापकरूपेण प्रयुक्तानां वैश्विकसन्धानयन्त्राणां तुलने ते विस्तृता अन्तर्राष्ट्रीयसूचनाः विविधदृष्टिकोणाः वा न प्रदातुं शक्नुवन्ति । समग्रतया, यदा उत्तरकोरियादेशिनः सर्वकारीयप्रतिबन्धानां, सेंसरशिपनीतीनां च कारणेन सूचनां प्राप्तुं ऑनलाइन-प्रवेशस्य विषये सीमितविकल्पाः सन्ति, तदा ते मुख्यतया ब्राउजिंग्-आवश्यकतानां कृते नाएनारा, क्वाङ्गम्योङ्ग-इत्यादीनां घरेलुमञ्चानां उपरि अवलम्बन्ते

प्रमुख पीता पृष्ठ

उत्तरकोरियादेशः, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, अत्यन्तं गुप्तः, एकान्तवासः च देशः अस्ति । बन्दस्वभावस्य कारणात् उत्तरकोरियाविषये सूचनानां, तस्य संसाधनानाम् च प्रवेशः सीमितः अस्ति । तथापि उत्तरकोरियादेशस्य प्रमुखनिर्देशिकानां जालपुटानां च विषये काश्चन सामान्यसूचनाः अहं भवद्भ्यः प्रदातुं शक्नोमि: 1. कोरियायाः केन्द्रीयसमाचारसंस्था (KCNA) - उत्तरकोरियादेशस्य आधिकारिकसमाचारसंस्था राजनीतिः, अर्थव्यवस्था, संस्कृतिः, समाजः, अन्तर्राष्ट्रीयसम्बन्धाः च इति विषये सूचनां प्रदाति। जालपुटम् : http://www.kcna.kp/ 2. रोडोङ्ग सिन्मुन् - सत्ताधारी श्रमिकदलस्य वृत्तपत्रे मुख्यतया राजनैतिकदृष्ट्या समाचाराः प्रकाशिताः सन्ति। जालपुटम् : http://rodong.rep.kp/en/ 3. नाएनारा - पर्यटनस्य, संस्कृतिस्य, व्यापारस्य अवसरस्य, उत्तरकोरियादेशे निवेशः च। जालपुटम् : https://korea-dpr.com/ 4. र्युग्योङ्ग वाणिज्यिकबैङ्कः - अस्मिन् बैंकजालस्थले देशस्य अन्तः उपलब्धाः बैंकसेवाः प्रदर्शिताः सन्ति । जालपुटम् : https://ryugyongbank.com/ 5. एयर कोर्यो - उत्तरकोरियादेशस्य राष्ट्रियविमानसेवा घरेलुसीमितअन्तर्राष्ट्रीयगन्तव्यस्थानानां कृते उड्डयनस्य समयसूचना, बुकिंग् सुविधा च प्रदाति । जालपुटम् : http://www.airkoryo.com.kp/en/ 6. Mansudae Art Studio – उत्तरकोरियादेशस्य बृहत्तमेषु कलास्टूडियोषु अन्यतमः यः प्रतिमानिर्माणे विशेषज्ञः अस्ति, चित्राणि, डीपीआरके इतिहासं संस्कृतिं च प्रकाशयन्तः स्मारिकाः। जालपुटम् : सम्प्रति देशात् बहिः न प्राप्यते । इदं महत्त्वपूर्णं यत् देशस्य अन्तः प्रतिबन्धित-अन्तर्जाल-प्रवेशस्य कारणेन एतानि जालपुटानि उत्तरकोरिया-देशात् बहिः परिवर्तनस्य अधीनाः सन्ति वा न वा सुलभाः भवितुम् अर्हन्ति वा। कृपया मनसि धारयन्तु यत् उत्तरकोरियादेशस्य सेवानां व्यवसायानां च विषये सार्वजनिकरूपेण उपलब्धानां सूचनानां सीमितकारणात्, उपर्युक्तसूची तेषां आधिकारिकमाध्यमस्रोतैः यत् प्रकाशितं तस्मात् परं सम्पूर्णं वा अद्यतनं वा न भवेत्

प्रमुख वाणिज्य मञ्च

उत्तरकोरियादेशे कतिपयानि प्रमुखाणि ई-वाणिज्यमञ्चानि सन्ति । परन्तु सीमित-अन्तर्जाल-प्रवेशस्य, प्रतिबन्धित-अनलाईन-क्रियाकलापस्य च कारणात् अन्येषां देशानाम् अपेक्षया एतेषां मञ्चानां विविधता, उपलब्धता च अत्यन्तं सीमितम् अस्ति अत्र उत्तरकोरियादेशस्य द्वे लोकप्रिये ई-वाणिज्यजालस्थलेषु तेषां जालपुटस्य URL-सहिताः सन्ति । 1. मनमुलसंग (만물상): 1.1. जालपुटम् : http://www.manmulsang.com/ मानमुलसाङ्गः उत्तरकोरियादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति यत्र वस्त्राणि, इलेक्ट्रॉनिक्सः, गृहोपकरणं, खाद्यपदार्थाः च इत्यादीनां उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति 2. नएनारा (내나라): . जालपुटम् : http://naenara.com.kp/ नाएनारा इति आधिकारिकं राज्यसञ्चालितं जालपुटं यत् शॉपिङ्ग् सहितं विविधसेवानां कृते ऑनलाइन-पोर्टल्-रूपेण कार्यं करोति । अत्र पुस्तकानि, चित्राणि, हानबोक् इत्यादीनां पारम्परिककोरिया-फैशन-वस्तूनि, डाकटिकट-इत्यादीनि विक्रयणं कुर्वन्तः अनेकाः सर्वकार-सञ्चालित-भण्डाराः प्राप्यन्ते । 3. अरिरङ्ग मार्ट (아리랑마트): जालपुटम् : https://arirang-store.com/ अरिरङ्ग मार्ट् इति एकः ऑनलाइन-मञ्चः अस्ति यत्र उत्तरकोरिया-देशस्य अन्तः विभिन्नेभ्यः क्षेत्रेभ्यः पारम्परिक-कोरिया-वस्तूनि यथा कृषि-उत्पादाः (जिनसेङ्ग-सहिताः), विशेष-खाद्यानि, स्थानीय-शिल्पिभिः निर्मिताः हस्तशिल्पाः च क्रेतुं शक्नुवन्ति कृपया ज्ञातव्यं यत् अन्तर्राष्ट्रीयसमुदायेन उत्तरकोरियादेशे स्थापितानां प्रतिबन्धानां कारणात् तस्य आर्थिकक्रियाकलापानाम् उपरि स्थापितानां प्रतिबन्धानां कारणात् एतासां जालपुटानां प्रवेशः देशात् बहिः न उपलब्धः भवेत् अथवा देशस्य अन्तः एव विशेषानुमतिः आवश्यकी भवेत् तदतिरिक्तं, एतत् ज्ञातव्यं यत् उत्तरकोरियादेशे ई-वाणिज्यस्य विषये सूचना सीमिताः सन्ति, तस्याः अर्थव्यवस्थायाः बन्दत्वं, प्रतिबन्धितं अन्तर्जालप्रवेशं च दृष्ट्वा परिवर्तनस्य विषयः अस्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

उत्तरकोरिया, आधिकारिकतया कोरियागणराज्यं (DPRK) इति नाम्ना प्रसिद्धः, अन्तर्जालस्य सीमितप्रवेशः, माध्यमसञ्चारमाध्यमेषु च सख्तं सर्वकारीयनियन्त्रणं च कृत्वा बन्दः देशः अस्ति फलतः उत्तरकोरियादेशस्य नागरिकानां कृते सामाजिकमाध्यममञ्चाः अत्यल्पाः एव उपलभ्यन्ते । उत्तरकोरियादेशे प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः अत्र सन्ति- 1. अन्तर्जालम् : क्वाङ्गम्योङ्ग - उत्तरकोरियादेशस्य अन्तः सुलभं आन्तरिकं जालम् अस्ति यत् समाचारानां, शिक्षायाः, सर्वकारीय-अद्यतनस्य च विषये सीमितसूचनाः प्रदाति । देशात् बहिः न प्राप्यते । वेबसाइट्: N/A (उत्तरकोरियादेशे एव सुलभम्) 2. ईमेल सेवा : नाएनारा - आधिकारिकसञ्चारप्रयोजनार्थं सर्वकारेण प्रदत्ता राज्यसञ्चालितईमेलसेवा। जालपुटम् : http://www.naenara.com.kp/ 3. समाचार-पोर्टल् : उरिमिन्जोक्किरी - उत्तरकोरिया-अधिकारिभिः चालितं जालपुटं यत् तेषां विचारधारा-प्रचारार्थं समाचार-लेखाः, विडियो, प्रचार-सामग्री च साझां करोति । जालपुटम् : http://www.uriminzokkiri.com/index.php 4. विडियो साझेदारी मञ्चः - अरिरङ्ग-मेरी टीवी इत्यस्य यूट्यूब चैनले तेषां दूरदर्शनप्रसारणात् चयनितविडियो दृश्यन्ते येषु संस्कृतिः, मनोरञ्जनं, पर्यटनम् इत्यादयः विविधाः विषयाः सन्ति। वेबसाइट : https://www.youtube.com/उपयोक्तृ/अरिरङ्गमेअरी इदं ज्ञातव्यं यत् एते मञ्चाः राज्याधिकारिभिः बहुधा नियन्त्रिताः सन्ति तथा च मुख्यतया फेसबुक् अथवा ट्विटर इत्यादीनां विशिष्टपाश्चात्यसामाजिकमाध्यममञ्चानां इव मुक्तसामाजिकसम्बन्धानां सुविधां न कृत्वा प्रचारप्रसारणस्य साधनरूपेण कार्यं कुर्वन्ति। उत्तरकोरियादेशे अभिव्यक्तिस्वतन्त्रतायाः प्रतिबन्धानां तथा अन्तर्जालप्रवेशस्य सीमायाः कारणात् , अत्यन्तं नियमितं ऑनलाइनवातावरणं निर्मितवान् यत्र फेसबुक् अथवा ट्विटर इत्यादीनि लोकप्रियाः वैश्विकसामाजिकजालानि स्वनागरिकाणां कृते उपलब्धाः वा सुलभाः वा न सन्ति कृपया मनसि धारयन्तु यत् अस्मिन् क्षेत्रे ऑनलाइन सामग्रीं प्राप्तुं सम्बद्धानां विविधकारकाणां कारणेन एषा सूचना परिवर्तयितुं शक्नोति; अतः उत्तरकोरियादेशे सामाजिकमाध्यममञ्चानां वर्तमानस्थितेः उपलब्धतायाः च विषये विस्तृतसूचनाः आवश्यकाः चेत् अद्यतनसंसाधनानाम् परामर्शं कर्तुं सल्लाहः दत्तः।

प्रमुख उद्योग संघ

उत्तरकोरिया, आधिकारिकतया कोरिया लोकतान्त्रिकगणगणराज्यम् (DPRK) इति नाम्ना प्रसिद्धः, तस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति देशस्य अन्तः आर्थिकक्रियाकलापानाम् प्रवर्धनं नियमनं च कर्तुं एते संघाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । उत्तरकोरियादेशस्य केचन मुख्याः उद्योगसङ्घाः अत्र सन्ति । 1. कोरियायाः वाणिज्य-उद्योग-सङ्घः : कोरिया-वाणिज्य-उद्योग-सङ्घः उत्तरकोरियादेशस्य प्रमुखेषु व्यापारिक-सङ्गठनेषु अन्यतमः अस्ति । अस्य प्राथमिकं उद्देश्यं आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च व्यापारस्य वाणिज्यस्य च प्रवर्धनम् अस्ति । परन्तु तेषां क्रियाकलापस्य विषये विशिष्टा सूचना, जालपुटविवरणं च दुर्लभम् अस्ति । 2. राज्यविकासबैङ्कः : राज्यविकासबैङ्कः उत्तरकोरियादेशस्य अन्तः आर्थिकवृद्धिं वर्धयितुं उद्दिश्य बृहत्परिमाणस्य आधारभूतसंरचनापरियोजनानां, औद्योगिकविकासस्य, विदेशव्यापारस्य, विदेशीयनिवेशप्रवर्धनस्य, बैंकसञ्चालनस्य इत्यादीनां वित्तपोषणं प्रति केन्द्रितः अस्ति 3. विज्ञानं प्रौद्योगिकी च सामान्यसङ्घः : एषः संघः उत्तरकोरियादेशस्य विभिन्नेषु उद्योगेषु वैज्ञानिकसंशोधनस्य प्रौद्योगिकीप्रगतेः च समर्थनं करोति। विभिन्नानां शोधसंस्थानां मध्ये सहकार्यं सुलभं कृत्वा नवीनतां प्रोत्साहयति । 4. श्रमिकसङ्घस्य सामान्यसङ्घः : श्रमिकसङ्घस्य सामान्यसङ्घः उत्तरकोरियादेशस्य विभिन्नक्षेत्रेषु श्रमिकाणां प्रतिनिधित्वं करोति । ते न्यायपूर्णश्रमप्रथाः सुनिश्चित्य श्रमिकानाम् अधिकारानां रक्षणं, कार्यस्थितौ सुधारं इत्यादीनि कार्याणि कुर्वन्ति। 5. राज्यनियोजनआयोगः - यद्यपि स्वतः उद्योगसङ्घः नास्ति तथापि राज्यनियोजनायोगः उत्तरकोरियादेशे आर्थिकनियोजनस्य निरीक्षणं करोति यत् राष्ट्रिय आर्थिकलक्ष्याणि प्रभावीरूपेण प्राप्तुं विभिन्नानां उद्योगानां समन्वयं करोति। दुर्भाग्यवशं, अन्तर्राष्ट्रीयजालस्य अन्तः पञ्जीकृतेषु आधिकारिकजालस्थलेषु अथवा अन्तर्जालक्षेत्रेषु उत्तरकोरियास्रोतानां सूचनानां सीमितप्रवेशस्य कारणात् स्वदेशात् बहिः ऑनलाइनसुलभतायाः विषये सर्वकारस्य नीतयः प्रतिबन्धिताः भवन्ति उपरि उल्लिखितानां एतेषां संघानां कृते विशिष्टजालस्थलविवरणं प्रदातुं आव्हानात्मकम् अस्ति। उपसंहाररूपेण ध्यानं कुर्वन्तु यत् बाह्यस्रोताभ्यां एतेषां संस्थानां विषये दत्तांशस्य प्रतिबन्धित-अविश्वसनीय-प्रवेशेन प्रत्येकस्य जाल-उपस्थितेः विषये अस्माकं ज्ञानं सीमितं भवति तेषां विषये अद्यतनसूचनाः अन्तर्जालद्वारा प्राप्तुं चुनौतीपूर्णं भवेत्

व्यापारिकव्यापारजालस्थलानि

उत्तरकोरियादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र तेषां केषाञ्चन सूची स्वस्वजालस्थलैः सह अस्ति । 1. कोरिया व्यापार-निवेश-प्रवर्धन-एजेन्सी (KOTRA) - उत्तरकोरिया-देशे व्यापारं निवेशं च प्रवर्धयितुं उत्तरदायी सरकारी-एजेन्सी । वेबसाइटः www.kotra.or.kr 2. DPRK आर्थिकव्यापारसूचनाकेन्द्रम् - उत्तरकोरियादेशे आर्थिकव्यापारक्रियाकलापानाम् विषये व्यापकसूचनाः प्रदाति। वेबसाइट् : www.north-korea.economytrade.net 3. प्योङ्गयांग अन्तर्राष्ट्रीयव्यापारमेला - प्योङ्गयांगनगरे आयोजितस्य वार्षिकस्य अन्तर्राष्ट्रीयव्यापारमेलायाः आधिकारिकजालस्थलं, यत्र आयातनिर्यातार्थं उपलब्धाः विविधाः मालाः सेवाश्च दृश्यन्ते। वेबसाइटः pyongyanginternationaltradefair.com 4. कोरिया-केन्द्रीय-समाचार-एजेन्सी (KCNA) - उत्तरकोरिया-राज्य-समाचार-एजेन्सी-रूपेण कार्यं करोति, यत्र अर्थव्यवस्था-अन्तर्राष्ट्रीय-व्यापार-अद्यतन-सहिताः विषयाः विस्तृताः सन्ति जालपुटम् : www.kcna.kp 5. नएनारा (ज्ञान-आधारित-अर्थ-विकास-संस्थानम्) - कृषिः, उद्योगः, पर्यटनं, निवेशस्य अवसराः, नीतयः इत्यादयः विविधक्षेत्राणां विषये सूचनां प्रदातुं ऑनलाइन-पोर्टल् । वेबसाइटः naenara.com.kp 6. दाएपुङ्ग अन्तर्राष्ट्रीयनिवेशसमूहः - निवेशपरियोजनानां, नीतीनां, नियमानाम् सूचनां प्रदातुं, व्यापारस्य अवसरानां सुविधां च दत्त्वा उत्तरकोरियादेशे विदेशीयनिवेशान् आकर्षयितुं केन्द्रीक्रियते। वेबसाइट्: daepunggroup.com/en/ 7. रासन विशेष आर्थिक क्षेत्र प्रशासन बोर्ड - पूर्वोत्तर उत्तर कोरियादेशे स्थितस्य रासोन् विशेष आर्थिक क्षेत्रस्य प्रचारार्थं समर्पिता वेबसाइट् यत्र रसद, निर्माण, कृषि इत्यादिषु उद्योगेषु विशेषं ध्यानं दत्तम्, वेबसाइट्: rason.sezk.org/eng/ कृपया ज्ञातव्यं यत् एतेषु वेबसाइट्-स्थानेषु प्रवेशः उत्तरकोरिया-सामग्री-सम्बद्धानां भवतः स्थानस्य अथवा क्षेत्रीय-अन्तर्जाल-प्रवेश-नीतीनां आधारेण कतिपयानां प्रतिबन्धानां वा सीमानां वा अधीनः भवितुम् अर्हति एतानि जालपुटानि ब्राउज् कुर्वन् सावधानतां स्वीकुर्वन्तु यतः गुप्तशासनेषु आर्थिकस्थितेः विषये समीचीनाः सूचनाः कदाचित् सीमिताः वा अधिकारिभिः सेंसरशिपस्य अधीनाः वा भवितुम् अर्हन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

उत्तरकोरियादेशस्य व्यापारदत्तांशं यत्र द्रष्टुं शक्यते तत्र अनेकानि जालपुटानि सन्ति । तेषु केचन अत्र सन्ति- १. 1. कोत्रा ​​(कोरिया व्यापार-निवेशप्रवर्धन एजेन्सी) - एषा वेबसाइट् कोरियाव्यापारस्य निवेशस्य च सूचनां प्रदाति, यत्र उत्तरकोरियादेशस्य व्यापारस्य आँकडानि अपि सन्ति। जालस्थलः https://www.kotra.or.kr/ 2. संयुक्तराष्ट्रसङ्घस्य सहव्यापारः - संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयव्यापारसांख्यिकीयदत्तांशकोशः अन्तर्राष्ट्रीयव्यापारप्रवाहस्य सूचनां प्रदाति, यत्र उत्तरकोरियादेशस्य आँकडानि अपि सन्ति । जालपुटम् : https://comtrade.un.org/data/ 3. आर्थिकजटिलतायाः वेधशाला - एतत् मञ्चं उत्तरकोरियासहितस्य विभिन्नदेशानां कृते अन्तर्राष्ट्रीयव्यापारदत्तांशं सांख्यिकी च अन्वेष्टुं शक्नोति। वेबसाइट्: http://atlas.cid.harvard.edu/explore/वृक्षस्य_नक्शा/निर्यात/prk/all/show/2018/ 4. आर्थिकजटिलतायाः एटलसः - आर्थिकजटिलतायाः वेधशालायाः सदृशं, एषा वेबसाइट् उत्तरकोरियायाः कृते व्यापारिकसाझेदाराः उत्पादाः च समाविष्टाः वैश्विक-आर्थिक-गतिशीलतायाः अन्तरक्रियाशील-दृश्यीकरणं विश्लेषणं च प्रदाति वेबसाइटः https://atlas.media.mit.edu/en/profile/देशः/prk// 5. वैश्विकव्यापार एटलस - एषः संसाधनः विश्वव्यापीरूपेण आधिकारिकस्रोतानां व्यापकआयात/निर्यातदत्तांशस्य प्रवेशं प्रदाति, यस्मिन् उत्तरकोरियाव्यापारक्रियाकलापानाम् विस्तृतसूचना अन्तर्भवति। जालपुटम् : http://www.gtis.com/gta.jsp 6. व्यापार अर्थशास्त्रम् - एषा वेबसाइट् उत्तरकोरिया इत्यादीनां विभिन्नदेशानां व्यापारसांख्यिकी सहितं आर्थिकसूचकानां विस्तृतश्रेणीं विपण्यबुद्धिमान् च प्रदाति। जालपुटम् : https://tradingeconomics.com/ । स्मर्यतां यत् प्योङ्गयाङ्ग-देशे शासनेन प्रतिबन्धानां सीमितपारदर्शितायाः च कारणात् एतेषु मञ्चेषु वैश्विकव्यापारप्रवाहस्य निरीक्षणाय समर्पितेषु अन्येषु संसाधनेषु च आँकडानां उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति

B2b मञ्चाः

उत्तरकोरियादेशे अनेके B2B मञ्चाः सन्ति ये व्यावसायिकव्यवहारं सहकार्यं च सुलभं कुर्वन्ति । तेषु केचन तेषां जालपुटलिङ्कैः सह अत्र सन्ति- 1. कोरिया विदेशव्यापारसङ्घः (KFTA) - एषः मञ्चः उत्तरकोरियादेशस्य व्यवसायान् अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बध्दयति। एतत् उत्पादानाम्, कम्पनीनां, व्यापारसूचनायाः च व्यापकं दत्तांशकोशं प्रदाति । जालपुटम् : http://www.kfta.or.kr/eng/ 2. कोरिया वाणिज्य-उद्योगसङ्घः (KCCI) - KCCI एकं B2B मञ्चं प्रदाति यत्र उत्तरकोरियायाः कम्पनयः विश्वव्यापीरूपेण सम्भाव्यसाझेदारानाम् कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति। जालपुटम् : http://www.korcham.net/ 3. कोरियादेशस्य निर्यात-आयातबैङ्कः (Eximbank) - Eximbank उत्तरकोरियानिर्यातकानां कृते व्यापारवित्तपोषणस्य सुविधायां स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन सहायतां करोति। अत्र विविधनिर्यातविपणानाम्, व्यापारावकाशानां च सूचनाः प्राप्यन्ते । जालपुटम् : http://english.eximbank.co.kr/ 4. एआईसी निगमः - एआईसी निगमः उत्तरकोरियादेशस्य कम्पनीनां अन्तर्राष्ट्रीयसाझेदारानाञ्च व्यापारस्य प्रवर्धनस्य प्रभारी एकः राज्यस्वामित्वयुक्तः उद्यमः अस्ति । तेषां मञ्चे विभिन्नानां उद्योगानां उत्पादसूचीः सन्ति । जालस्थलम् : N/A 5. यूरोप-कोरियाव्यापारप्रवर्धन एजेन्सी (EK-BPA) - EK-BPA स्वस्य ऑनलाइन B2B पोर्टलद्वारा यूरोपीयदेशानां उत्तरकोरियाव्यापाराणां च मध्ये साझेदारी पोषयितुं केन्द्रीक्रियते। जालपुटम् : https://ekbpa.com/home 6. प्योंगयांग स्प्रिंग इन्टरनेशनल् ट्रेड कम्पनी (PSITC) - पीएसआईटीसी उत्तरकोरियानिर्मातृभिः निर्मितानाम् विभिन्नानां उत्पादानाम् प्रदर्शनं कृत्वा एकं ऑनलाइन मार्केटप्लेस् संचालयति, यत् अन्तर्राष्ट्रीयक्रेतृणां कृते देशस्य आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं उद्घाटितम् अस्ति। वेबसाइटः http://psitc.co.kr/main/index.asp कृपया ज्ञातव्यं यत् राजनैतिकपरिस्थित्या केचन जालपुटाः सुलभाः न भवेयुः अथवा तेषां उपलब्धता कालान्तरेण भिन्ना भवितुम् अर्हति । इदं उल्लेखनीयं यत् उत्तरकोरियाविरुद्धं संयुक्तराष्ट्रसङ्घस्य प्रतिबन्धानां कारणेन शस्त्राणि, सैन्यसाधनं, परमाणुसामग्री वा द्वयोपयोगीवस्तूनि वा सम्बद्धाः अनुमोदिताः उद्योगाः व्यापारार्थं सुलभाः वा उपलब्धाः वा न भवेयुः। अस्वीकरणम् : उपर्युक्तसूचना केवलं सन्दर्भार्थं प्रदत्ता अस्ति। व्यावसायिकव्यवहारं कर्तुं पूर्वं कस्यापि मञ्चस्य प्रामाणिकता वैधानिकता च सत्यापयितुं सल्लाहः दत्तः अस्ति ।
//