More

TogTok

मुख्यविपणयः
right
देश अवलोकन
तंजानिया पूर्वाफ्रिकादेशे स्थितः देशः अस्ति । ६ कोटिभ्यः अधिकजनसंख्यायुक्तं अत्र विविधसंस्कृतीनां, परिदृश्यानां च कृते प्रसिद्धम् अस्ति । राजधानीनगरं डोडोमा, तस्य बृहत्तमं नगरं आर्थिककेन्द्रं च दार एस् सलाम अस्ति । तंजानिया-देशः १९६१ तमे वर्षे यूनाइटेड् किङ्ग्डम्-देशात् स्वातन्त्र्यं प्राप्तवान्, ततः परं तुल्यकालिकरूपेण स्थिरः लोकतन्त्रः इति स्थापितः । अस्य बहुदलराजनैतिकव्यवस्था अस्ति यत्र चामा चा मापिण्डुजी (CCM) इति स्वातन्त्र्यात् परं सत्ताधारी दलः अस्ति । अस्मिन् देशे उल्लेखनीयाः प्राकृतिकाः सौन्दर्याः सन्ति, यत्र आश्चर्यजनकाः वन्यजीवसंरक्षणाः, पूर्वतटरेखासु प्राचीनतटाः, आफ्रिकादेशस्य सर्वोच्चशिखरं – किलिमञ्जरोपर्वतः च सन्ति तंजानियादेशे सेरेन्गेटीराष्ट्रियनिकुञ्जः, न्गोरोन्गोरोसंरक्षणक्षेत्रं, सेलोस् गेम रिजर्व इत्यादयः विश्वप्रसिद्धाः राष्ट्रियनिकुञ्जाः सन्ति । एतेषु उद्यानेषु प्रतिवर्षं सहस्राणि पर्यटकाः आकर्षयन्ति ये वार्षिकं वन्यजीवप्रवासं द्रष्टुं वा रोमाञ्चकारीणां सफारीसाहसिकस्य अनुभवं कर्तुं वा आगच्छन्ति तंजानियादेशस्य अर्थव्यवस्था मुख्यतया कृषिक्षेत्रे अवलम्बते, यस्याः सकलराष्ट्रीयउत्पादस्य चतुर्थांशाधिकं भागं भवति । निर्यातविपण्यार्थं देशे काफी, चायः, कपासः, तम्बाकू, काजू इत्यादीनां महती मात्रायां उत्पादनं भवति । तदतिरिक्तं तंजानिया-देशस्य अर्थव्यवस्थायां खननस्य महती भूमिका वर्धते यतः अत्र सुवर्ण-हीराणि इत्यादीनि पर्याप्ताः खनिजसम्पदाः सन्ति । शिक्षा तंजानिया-सर्वकारस्य कृते अन्तिमेषु वर्षेषु केन्द्रबिन्दुः अस्ति यत्र सर्वेषु स्तरेषु गुणवत्तापूर्णशिक्षायाः उपलब्धतां सुधारयितुम् प्रयत्नाः क्रियन्ते आधारभूतसंरचनासु चिकित्साप्रशिक्षणकार्यक्रमेषु च निवेशः वर्धितः इति कारणेन सम्पूर्णे देशे स्वास्थ्यसेवासेवाः अपि विस्तारिताः सन्ति । तथापि
राष्ट्रीय मुद्रा
आधिकारिकतया संयुक्तगणराज्यं तंजानिया इति प्रसिद्धः तंजानियादेशः तंजानिया-शिलिंग् (TZS) इत्यस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । मुद्रा "TSh" इति चिह्नेन सूचितं भवति, ततः परं सेण्ट् इति लघुमात्रासु विभक्तं भवति । एकं तंजानिया-शिलिंग् १०० सेण्ट् इत्यस्य बराबरम् अस्ति । १९६६ तमे वर्षे पूर्वाफ्रिकादेशस्य शिलिंग् इत्यस्य स्थाने तंजानिया-शिलिंग्-रूप्यकाणि तंजानिया-देशस्य राष्ट्रियमुद्रा अस्ति । अस्य निर्गतं नियमनं च तंजानिया-बैङ्केन भवति, यत् देशस्य केन्द्रीयबैङ्करूपेण कार्यं करोति । सम्प्रति तंजानियादेशे शिलिंग्-रूप्यकाणां अनेकाः संप्रदायाः प्रचलन्ति । एतेषु ५० सेण्ट्, १, ५, १०, २० शिलिंग् च मूल्येषु मुद्राः सन्ति । नोट्-पत्राणि ५००, १,०००, २,००० (दुर्लभतया प्रयुक्तानि), ५,०००, १०,००० शिलिंग्-मूल्यानि उपलभ्यन्ते । तंजानिया-देशं गन्तुं वा देशस्य सीमान्तरे व्यापारं कुर्वन् वा स्थानीयमुद्रायाः उत्तमः आपूर्तिः हस्ते भवितुं अत्यावश्यकी भवति । यदा केचन प्रमुखाः पर्यटनक्षेत्राणि होटेलबिलम् अथवा सफारी-बुकिंग् इत्यादिषु बृहत्तरेषु व्यवहारेषु अमेरिकी-डॉलर् अथवा यूरो-रूप्यकाणि स्वीकुर्वन्ति; तथापि लघुप्रतिष्ठानानि स्थानीयबाजाराणि च सामान्यतया केवलं तंजानियाशिलिंग् स्वीकुर्वन्ति ।
विनिमय दर
तंजानियादेशस्य आधिकारिकमुद्रा तंजानियाशिलिंग् (TZS) अस्ति । कृपया ज्ञातव्यं यत् विनिमयदरेषु बहुधा उतार-चढावः भवति, सटीकदत्तांशप्रदानं च दीर्घकालं यावत् समीचीनं न तिष्ठति । परन्तु अस्य प्रतिक्रियायाः समयपर्यन्तं अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ तंजानिया-शिलिंग् (TZS) इत्यस्य बराबरम् : १. - 0.0004 अमेरिकी डॉलर (USD) - ०.०००३ यूरो (यूरो) २. - 0.0003 ब्रिटिश पाउण्ड स्टर्लिंग (GBP) . - 0.033 भारतीय रुपया (इंआर) - 0.031 चीनी युआन रेनमिन्बी (CNY) कृपया मनसि धारयन्तु यत् एते आकङ्क्षाः केवलं अनुमानं ददति तथा च मुद्राविनिमयकाले प्रयुक्ताः विपण्यस्थितयः, लेनदेनविधिः इत्यादीनां विविधकारकाणां आधारेण वास्तविकविनिमयदराः भिन्नाः भवितुम् अर्हन्ति
महत्त्वपूर्ण अवकाश दिवस
पूर्वाफ्रिकादेशस्य एकः जीवन्तः देशः तंजानिया-देशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः उत्सवाः आचरन्ति । तेषु महत्त्वपूर्णेषु उत्सवेषु अन्यतमः तंजानियादेशस्य स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं डिसेम्बर्-मासस्य ९ दिनाङ्के आचर्यते । अस्मिन् दिने १९६१ तमे वर्षे तंजानियादेशस्य ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे परेडः, सांस्कृतिकप्रदर्शनानि, संगीतसङ्गीतसमारोहाः, ध्वज-उत्थापन-समारोहाः च सन्ति यत्र तंजानिया-देशस्य जनाः गर्वेण स्वस्य राष्ट्रियवर्णान् प्रदर्शयन्ति अन्यः उल्लेखनीयः उत्सवः ईद-अल्-फितरः अथवा रमजान-ईदः अस्ति, यः तंजानिया-देशस्य मुसलमानानां कृते रमजान-मासस्य समाप्तिः भवति । अयं उत्सवः त्रिदिनेषु आचर्यते, मस्जिदेषु विशेषप्रार्थनाः, तदनन्तरं परिवारमित्रैः सह भोजः भवति । अस्मिन् काले जनाः आवश्यकतावशात् साहाय्यं कर्तुं उपहारस्य आदानप्रदानं कुर्वन्ति, दानकार्यं च कुर्वन्ति । तंजानियादेशे अपि टङ्गनिका-आफ्रिका-राष्ट्रीय-सङ्घस्य (TANU) गठनस्य स्मरणार्थं जुलै-मासस्य ७ दिनाङ्के साबा-सबा-दिवसः आचर्यते । एतत् राष्ट्रियैकतायाः सूचकं भवति, उपनिवेशवादात् मुक्तियुद्धे तेषां संघर्षाणां चिन्तनं च करोति । अपि च कृषिविकासे कृषकाणां योगदानस्य सम्मानं कृत्वा नाने नाने दिवसस्य अपारं महत्त्वं वर्तते। तंजानिया-देशस्य क्षेत्रेषु प्रत्येकं अगस्त-मासस्य ८ दिनाङ्के आचर्यते, अयं उत्सवः कृषि-प्रविधिषु कृषि-उत्पादेषु च उन्नतिं प्रकाशयन्तः प्रदर्शनीः प्रदर्शयति तदतिरिक्तं राष्ट्रस्य स्वातन्त्र्यस्य दिशि नेतुं महत्त्वपूर्णां भूमिकां निर्वहन्तं तंजानियादेशस्य प्रथमराष्ट्रपतिं सम्मानयितुं अक्टोबर्-मासस्य १४ दिनाङ्के म्वालिमु जूलियस् न्येरेरे दिवसः आचर्यते तंजानिया-देशस्य जनाः एकता, आत्मनिर्भरता इत्यादिषु तस्य दर्शनानां प्रचारं कुर्वन्ति इति संगोष्ठीषु वा पठनसत्रेषु वा भागं गृहीत्वा तस्य दृष्टेः श्रद्धांजलिम् अयच्छन्ति एतेषु उत्सवेषु तंजानियादेशस्य समृद्धं सांस्कृतिकविरासतां प्रदर्शयति तथा च राष्ट्ररूपेण तस्य इतिहासस्य प्रगतिस्य च उत्सवः भवति । ते देशे सर्वत्र समुदायानाम् कृते परम्परां आधुनिकतायाः सह संयोजयित्वा आनन्दितभावनाभिः सह एकत्र आगन्तुं अवसरं प्रददति।
विदेशव्यापारस्य स्थितिः
पूर्वाफ्रिकादेशे स्थितस्य तंजानियादेशस्य अर्थव्यवस्था विविधा अस्ति यत्र व्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । तंजानियादेशस्य प्राथमिकनिर्यातवस्तूनाम् कृषिजन्यपदार्थाः यथा काफी, चायः, तम्बाकू, काजू, कपासः, सिसाल् च सन्ति । एतेषां वस्तूनि देशस्य विदेशीयविनिमयस्य अर्जने महत्त्वपूर्णं योगदानं ददति । अन्तिमेषु वर्षेषु तंजानियादेशः वैश्विकरूपेण विभिन्नैः देशैः सह स्वव्यापारसम्बन्धस्य विस्तारं कर्तुं केन्द्रितः अस्ति । अस्य केचन मुख्यव्यापारसाझेदाराः चीनदेशः, भारतः, यूरोपीयसङ्घः च सन्ति । तंजानिया-वस्तूनाम् मुख्यनिर्यातस्थानानि केन्या, भारतं, स्विट्ज़र्ल्याण्ड् (सुवर्णस्य कृते), जर्मनी (कॉफी-कृते), दक्षिण-आफ्रिका च सन्ति । आयातपक्षे तंजानियादेशः मुख्यतया खनननिर्माणपरियोजनानां यन्त्राणि सहितं पूंजीवस्तूनि औद्योगिकयन्त्राणि च अवलम्बते । अन्येषु आयातितवस्तूनि पेट्रोलियमउत्पादाः, मोटरवाहनानि,केन्या, युगाण्डा इत्यादिभ्यः समीपस्थदेशेभ्यः निर्याताः,इलेक्ट्रॉनिक्स इत्यादयः उपभोक्तृवस्तूनि च सन्ति तंजानिया पूर्वाफ्रिकासमुदायः (EAC) दक्षिणाफ्रिकाविकाससमुदायः (SADC) इत्यादिषु क्षेत्रीयआर्थिकसमुदायेषु सक्रियभागी अस्ति । एतेषां क्षेत्रीयसमायोजनानां उद्देश्यं नीतीनां सामञ्जस्यं कृत्वा,सीमापारं आधारभूतसंरचनाविकासस्य सुविधां कृत्वा,अशुल्कबाधां न्यूनीकर्तुं च अन्तरक्षेत्रीयव्यापारस्य पोषणं भवति। अपर्याप्तमूलसंरचना,विलम्बित सीमाशुल्कप्रक्रियाः,नौकरशाहीबाधाः च समाविष्टाः केचन चुनौतयः अपि सन्ति, तंजानिया व्यापारिकक्रियाकलापानाम् प्रक्रियां सुव्यवस्थितं कृत्वा स्वस्य व्यावसायिकवातावरणं सुधारयितुम् अग्रे प्रयतते।तस्य विभिन्नव्यापारसमझौतानां माध्यमेन बाजारेषु प्राधान्यप्रवेशात् अपि लाभः भवति,यथा आफ्रिकावृद्धिअवकाशः संयुक्तराज्यसंस्थायाः सह अधिनियमः(AGOA)। समग्रतया,तंजानियायाः व्यापारस्य स्थितिः गतिशीलः अस्ति यत्र तस्य निर्यातस्य विविधतां कर्तुं प्रयत्नाः क्रियन्ते द्विपक्षीयव्यापारसम्झौतानां प्रवर्धनार्थं विपण्यपरिवेषणकार्यन्वयनं व्यापकं कुर्वन्ति,तथा च आधारभूतसंरचनात्मकसमस्यानां सम्बोधनं कुर्वन्ति ये मालस्य सुचारुगतिः बाधितुं शक्नुवन्ति।सरकारः स्वीकुर्वति यत् स्थायित्वस्य त्वरिततायै एकः सशक्तः व्यापारक्षेत्रः महत्त्वपूर्णः अस्ति आर्थिक वृद्धि
बाजार विकास सम्भावना
पूर्वाफ्रिकादेशे स्थितस्य तंजानियादेशस्य विदेशव्यापारविपण्यस्य विकासस्य दृष्ट्या अपारम् अप्रयुक्ता क्षमता अस्ति । देशस्य सामरिकं भौगोलिकस्थानं विविधक्षेत्रीय-अन्तर्राष्ट्रीय-विपण्येषु प्रवेशं प्रदाति, येन व्यवसायानां कृते आदर्शप्रवेशबिन्दुः भवति तंजानियादेशस्य एकं प्रमुखं बलं तस्य प्रचुरप्राकृतिकसम्पदां अस्ति । देशः सुवर्ण, हीरक, रत्नादिभिः खनिजैः समृद्धः अस्ति येषां निर्यातेन महत्त्वपूर्णं राजस्वं प्राप्तुं शक्यते । तदतिरिक्तं तंजानियादेशे प्राकृतिकवायुस्य विशालः भण्डारः अस्ति यः विदेशीयनिवेशं आकर्षयितुं निर्यातक्षेत्रं च वर्धयितुं शक्नोति । अपि च तंजानियादेशस्य अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति । उर्वरभूमिः, अनुकूलजलवायुस्थितिः च अस्ति, अस्मिन् देशे कृषिनिर्यातस्य महती सम्भावना अस्ति । काफी, चायः, तम्बाकू इत्यादीनि नगदसस्यानि पूर्वमेव तंजानियादेशात् लोकप्रियनिर्यातानि सन्ति; तथापि अन्येषु उच्चमूल्यकेषु सस्येषु यथा उद्यानपदार्थेषु मसालेषु वा विविधीकरणस्य अवसराः सन्ति । तंजानियादेशः पूर्वाफ्रिकासमुदायः (EAC) दक्षिणाफ्रिकाविकाससमुदायः (SADC) इत्यादीनां अनेकक्षेत्रीयानाम् आर्थिकसमुदायानाम् सदस्यत्वेन अपि लाभं प्राप्नोति एते समूहाः सदस्यराज्येषु प्राधान्यव्यापारसम्झौताः प्रदास्यन्ति ये अन्तर्क्षेत्रीयव्यापारस्य सुविधां कुर्वन्ति । शुल्ककमीकरणेन, सुव्यवस्थितैः सीमाशुल्कप्रक्रियाभिः च एतासां साझेदारीणां प्रभावीरूपेण लाभं गृहीत्वा; तंजानियादेशः समीपस्थविपण्येषु स्वस्य प्रवेशं अधिकं वर्धयितुं शक्नोति । अपि च, तीव्रनगरीकरणस्य कारणेन तथा तंजानियादेशस्य अन्तः एव वर्धमानस्य मध्यमवर्गस्य कारणात् विशेषतः इलेक्ट्रॉनिक्स अथवा वाहनसहिताः उपभोक्तृवस्तूनाम् इत्यादिषु क्षेत्रेषु आयातानां माङ्गल्यं वर्धते एतेन एतेषां परिवर्तनशीलानाम् उपभोक्तृप्राथमिकतानां पूर्तिं कृत्वा तंजानिया-विपण्ये प्रवेशं कर्तुं लक्ष्यं विद्यमानानाम् विदेशीयव्यापाराणां सम्भावनाः प्रस्तुताः सन्ति । एते अवसराः कियत् अपि आशाजनकाः प्रतीयन्ते; अपर्याप्तमूलसंरचना विशेषतः परिवहनजालम् इत्यादीनि आव्हानानि निर्यातप्रतिस्पर्धां प्रभावितं कुर्वन्तः प्रमुखाः बाधाः एव तिष्ठन्ति। न केवलं भौतिकसंरचनायां अपितु महत्त्वपूर्णपरिवहनगलियारेषु दक्षतां वर्धयितुं रसदव्यवस्थासु सुधारं कर्तुं निवेशस्य आवश्यकता वर्तते। निष्कर्षतः तंजानिया-देशः क्षेत्रीय-आर्थिक-समुदायानाम् अन्तः प्रचुर-प्राकृतिक-सम्पदां, सदस्यतायाः च सह मिलित्वा सामरिक-स्थानस्य कारणेन स्वस्य विदेश-व्यापार-विपण्यस्य विस्तारस्य महतीं सम्भावनां धारयति तथापि अस्याः क्षमतायाः पूर्णतया उपयोगं कर्तुं देशस्य विदेशव्यापारक्षेत्रे स्थायिवृद्धिं सुनिश्चित्य आधारभूतसंरचनासम्बद्धानां बाधानां निवारणं आवश्यकं भविष्यति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा तंजानियादेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । प्रथमं स्थानीयविपण्यमाङ्गस्य विश्लेषणं महत्त्वपूर्णम् अस्ति। उपभोक्तृव्यवहारस्य प्राधान्यानां च अध्ययनेन, तथैव विपण्यां यत्किमपि अन्तरं वा अप्रयुक्तानि अवसरानि वा चिन्तयित्वा एतत् कर्तुं शक्यते । सर्वेक्षणं वा विपण्यसंशोधनं वा कृत्वा किं किं उत्पादाः लोकप्रियाः सन्ति, तेषां विक्रयणस्य सम्भावना च इति बहुमूल्यं अन्वेषणं दातुं शक्यते । द्वितीयं, देशस्य भौगोलिकस्थानं संसाधनं च विचार्य सम्भाव्यनिर्यातविकल्पनिर्धारणे सहायकं भवितुम् अर्हति । तंजानियादेशः खनिजपदार्थाः, कृषिजन्यपदार्थाः, तंजानाइट् इत्यादिभिः बहुमूल्यपाषाणैः च समृद्धाः सन्ति । एते निर्यातस्य सशक्ताः अभ्यर्थिनः भवितुम् अर्हन्ति। अपि च, वैश्विकप्रवृत्तिः, माङ्गल्याः च ध्यानं दत्त्वा उष्णविक्रयित-उत्पादानाम् चयनं कर्तुं अपि सहायकं भवितुम् अर्हति । यथा, स्थायित्वस्य जागरूकतायाः वर्धमानस्य कारणेन पर्यावरण-अनुकूलाः अथवा जैविकाः उत्पादाः विश्वव्यापीरूपेण लोकप्रियतां प्राप्नुवन्ति । अस्याः प्रवृत्तेः अनुरूपाः के उत्पादाः इति चिन्तयित्वा तंजानियादेशात् निर्यातस्य अवसराः सृज्यन्ते । एतेषां विचाराणां अतिरिक्तं उत्पादचयनं अन्तिमरूपेण निर्धारयितुं पूर्वं व्यापारविनियमानाम् अवगमनं अत्यावश्यकम् अस्ति । आयात/निर्यातकानूनानां प्रतिबन्धानां च परिचयः विदेशीयविपण्येषु प्रवेशे कस्यापि कानूनीविषयाणां परिहाराय सहायकः भविष्यति। अन्तिमे, तंजानियादेशे सफलनिर्यातव्यापारस्य कृते स्थानीयआपूर्तिकर्ताभिः निर्मातृभिः च सह दृढसम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति। प्रतिस्पर्धात्मकमूल्येषु गुणवत्तापूर्णवस्तूनि प्रदातुं ये विश्वसनीयाः भागिनाः सन्ति तेषां सहकार्यं कृत्वा उष्णविक्रयवस्तूनाम् निरन्तरं आपूर्तिः सुनिश्चिता भविष्यति। समग्रतया, तंजानियादेशे विदेशीयव्यापारस्य कृते उष्णविक्रय-उत्पादानाम् चयनं स्थानीय-बाजार-माङ्गस्य आकलनं, उपलब्ध-सम्पदां वैश्विक-प्रवृत्तीनां च विचारं कृत्वा व्यापार-विनियमानाम् उपरि दृष्टिः स्थापयित्वा – एतत् सर्वं विश्वसनीय-आपूर्तिकर्ताभिः/निर्मातृभिः सह साझेदारी-पोषणं कुर्वन्
ग्राहकलक्षणं वर्ज्यं च
पूर्वाफ्रिकादेशे स्थितः तंजानियादेशः समृद्धसांस्कृतिकविरासतां विविधप्राकृतिकदृश्यानां च कृते प्रसिद्धः देशः अस्ति । ५ कोटिभ्यः अधिकजनसंख्यायुक्ताः तंजानियादेशिनः उष्णाः, मैत्रीपूर्णाः च व्यक्तिः सन्ति । तंजानियादेशस्य ग्राहकव्यवहारस्य एकः प्रमुखः पक्षः तेषां व्यक्तिगतसम्बन्धेषु बलं दत्तम् अस्ति । तंजानियादेशे व्यापारं कर्तुं विश्वासस्य निर्माणं ग्राहकैः सह सम्पर्कं च स्थापयितुं महत्त्वपूर्णम् अस्ति। अतः व्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य व्यावसायिकसम्बन्धानां महती वर्धनं कर्तुं शक्यते। अन्यत् महत्त्वपूर्णं लक्षणं तंजानिया-समाजस्य अन्तः सामूहिकतावादस्य अवधारणा अस्ति । व्यक्तिः स्वस्य व्यक्तिगत इच्छाभ्यः वा इच्छाभ्यः वा स्वसमुदायस्य वा परिवारस्य वा आवश्यकतां प्राथमिकताम् अददात् । उत्पादानाम् अथवा सेवानां विपणनकाले एतत् विचारणीयम्, यतः तेषां समग्रसमुदायस्य लाभः कथं भवति इति प्रकाशनं ग्राहकैः सह अधिकं प्रभावीरूपेण प्रतिध्वनितुं शक्नोति। परन्तु तंजानिया विदेशिनां स्वागतं करोति, विविधतां च आलिंगयति, तथापि स्थानीयग्राहकैः सह अन्तरक्रियायाः समये कतिपयानां सांस्कृतिकनिषेधानां सम्मानः अथवा संवेदनशीलविषयाणां परिहारः महत्त्वपूर्णः अस्ति उदाहरणतया: 1. धर्मः : तंजानियादेशिनः गहनतया धार्मिकाः जनाः सन्ति, ते अधिकतया इस्लामधर्मस्य, ईसाईधर्मस्य च आचरणं कुर्वन्ति । धार्मिकानुष्ठानानां सम्मानं कर्तुं, संवेदनशीलधार्मिकविषयेषु चर्चां परिहरितुं च महत्त्वपूर्णं यावत् भवतः तंजानिया-देशस्य समकक्षेण न आरब्धम्। 2. वेषसंहिता : तंजानियादेशे धर्मप्रभावितस्य रूढिवादीसंस्कृतेः कारणात् परिधानस्य विनयस्य महत्त्वं वर्तते। विशेषतः प्रथमवारं ग्राहकं मिलित्वा वा ग्राम्यक्षेत्रेषु यत्र पारम्परिकरीतिरिवाजाः प्रचलन्ति तत्र विनयशीलं परिधानं कर्तुं सल्लाहः। 3. हस्त-इशाराः : पाश्चात्यदेशेषु सामान्यतया प्रयुक्ताः केचन हस्त-इशाराः भिन्नाः अर्थाः भवितुम् अर्हन्ति अथवा तंजानियादेशे अनादरपूर्णाः इति मन्यन्ते; एवं भ्रमस्य अपराधस्य वा कारणं भवितुम् अर्हन्ति इति अस्पष्टानां इशाराणां प्रयोगात् निवृत्तिः श्रेयस्करम्। एतेषां ग्राहकलक्षणानाम् आदरं कृत्वा तंजानियादेशे व्यावसायिकपरस्परक्रियाणां समये वर्जनाभ्यः परिहारं कृत्वा, भवान् सांस्कृतिकसूक्ष्मतां उत्तमरीत्या नेविगेट् करिष्यति तथा च सशक्तव्यावसायिकसम्बन्धान् पोषयिष्यति यत् अस्य सुन्दरस्य पूर्वाफ्रिकादेशस्य अन्तः सफलोद्यमानां कारणं भवितुम् अर्हति।
सीमाशुल्क प्रबन्धन प्रणाली
पूर्वाफ्रिकादेशे स्थिते तंजानियादेशे विशिष्टाः सीमाशुल्कविनियमाः, मार्गदर्शिकाः च सन्ति, येषां विषये यात्रिकाः देशस्य भ्रमणात् पूर्वं अवगताः भवेयुः । तंजानियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्था देशे प्रवेशं निर्गच्छन्त्याः मालस्य जनानां च सुचारुप्रवाहं सुनिश्चित्य उत्तरदायी अस्ति । अत्र केचन महत्त्वपूर्णाः पक्षाः विचारणीयाः सन्ति । 1. प्रवेशस्य आवश्यकताः : आगन्तुकानां वैधं पासपोर्टं भवितुमर्हति यस्य वैधता प्रवेशदिनात् न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भवति। अधिकांशराष्ट्रीयानाम् कृते वीजा आवश्यकं भवति, यत् आगमनात् पूर्वं वा निर्धारितस्थानेषु आगमनसमये वा प्राप्तुं शक्यते । 2. प्रतिबन्धितवस्तूनि : तंजानियादेशे कतिपयानां वस्तूनाम् आयातं प्रतिबन्धितं वा निषिद्धं वा, यत्र अग्निबाणं, मादकद्रव्याणि, नकलीवस्तूनि, कतिपयानि कृषिजन्यपदार्थानि च सन्ति एतेषां प्रतिबन्धानां परिचयः महत्त्वपूर्णः यत् कस्यापि कानूनीविषयाणां परिहाराय। 3. घोषणाप्रक्रिया : तंजानियादेशे आगत्य यात्रिकाणां कृते $10,000 तः अधिकानि सर्वाणि मुद्राराशिः अथवा अन्यमुद्रासु तस्य समकक्षं घोषयितुं आवश्यकम्। तत् न कृत्वा दण्डः वा जब्धः वा भवितुम् अर्हति । 4. सामाननिरीक्षणम् : सीमाशुल्कप्राधिकारिणः प्रवेशे निर्गमने वा यादृच्छिकसामाननिरीक्षणं कर्तुं शक्नुवन्ति येन निषिद्धवस्तूनि तस्करी वा करचोरी वा न भवति। एतेषु निरीक्षणेषु सहकार्यं प्रक्रियां शीघ्रं कर्तुं साहाय्यं करिष्यति। 5. निषिद्धनिर्यातः : हस्तिदन्तस्य उत्पादाः, वन्यजीवस्य ट्राफीः समुचितं अनुज्ञापत्रं विना (शैलः प्रवालः च सहितम्), सम्बन्धितप्रधिकारिणां प्राधिकरणं विना वनस्पतयः/बीजानि इत्यादीनि कतिपयानि वस्तूनि गृहीत्वा तंजानियादेशात् निर्गमनसमये अपि एतादृशाः प्रतिबन्धाः प्रवर्तन्ते। 6.करः : तंजानियादेशे आनयितानां विविधानां वस्तूनाम् स्वभावस्य मूल्यस्य च आधारेण आयातकरः भवति; भवतः क्रयणं छूटस्य योग्यतां प्राप्नोति वा इति परीक्षितुं सल्लाहः। 7.अस्थायी आयातः : यदि भवान् अस्थायी आयातस्य स्थितिं विद्यमानं कैमरा वा लैपटॉप इत्यादीनां उपकरणानां आनेतुं योजनां करोति तर्हि प्रवेशसमये तान् घोषयितुं सुनिश्चितं करोतु तथा च आवश्यकतानुसारं आवश्यकानि अनुज्ञापत्राणि प्राप्नुवन्तु। 8.मुद्रानियन्त्रणम् : तंजानिया-शिलिंग् (TZS) आधिकारिकमुद्रा अस्ति; अधिकृतब्यूरो-परिवर्तन/बैङ्क/होटेल्/आदिषु विहाय स्थानीयव्यवहारार्थं विदेशीयमुद्रायाः उपयोगः अवैधः अस्ति, अतः आगमनसमये स्वमुद्रायाः आदानप्रदानं सुनिश्चितं कुर्वन्तु। तंजानियादेशं गन्तुं पूर्वं सीमाशुल्कविनियमानाम् परिवर्तनस्य विषये अद्यतनं भवितुं अत्यावश्यकम्। सटीकं वर्तमानं च सूचनां प्राप्तुं सर्वोत्तमः स्रोतः तंजानियाराजस्वप्राधिकरणस्य आधिकारिकजालस्थलं भवति अथवा स्वस्य समीपस्थं तंजानियादूतावासं वा वाणिज्यदूतावासं वा परामर्शं कुर्वन्तु। भवतः भ्रमणकाले स्थानीयकायदानानां नियमानाञ्च सम्मानं कुर्वन्तु येन सुखदः अनुभवः भवति।
आयातकरनीतयः
तंजानियादेशे आयातितवस्तूनाम् करनीतिः स्थापिता अस्ति । देशः विभिन्नेषु उत्पादेषु तेषां वर्गीकरणस्य आधारेण आयातशुल्कं गृह्णाति । आयातितवस्तूनाम् प्रकारस्य मूल्यस्य च आधारेण करदराणि भिन्नानि भवन्ति । सामान्यतया तंजानियादेशः पूर्वाफ्रिकासमुदायस्य (EAC) साधारणबाह्यशुल्कस्य (CET) इति नाम्ना प्रसिद्धायाः शुल्कव्यवस्थायाः अनुसरणं करोति । एषा व्यवस्था पूर्वाफ्रिकासमुदायस्य सर्वाणि सदस्यराज्यानि अनुसृत्य सन्ति, यत्र तंजानियादेशः अपि अस्ति । अस्मिन् सीईटी-प्रणाल्याः अन्तर्गतं मालस्य प्रकृतेः मूल्यस्य च आधारेण शून्यप्रतिशततः ३५ प्रतिशतपर्यन्तं भिन्न-भिन्नशुल्क-पट्टिकासु वर्गीकरणं भवति । यथा औषधानि, शैक्षिकसामग्रीः इत्यादीनि आवश्यकवस्तूनि आयातशुल्कात् मुक्ताः सन्ति, मूलभूताः खाद्यपदार्थाः तु न्यूनशुल्कं आकर्षयन्ति । तस्य विपरीतम् विलासिनीवस्तूनाम् अथवा अनावश्यकपदार्थानाम् अधिकशुल्कस्य सामना कर्तुं शक्यते । इदं महत्त्वपूर्णं यत् विशिष्टवस्तूनि आयातशुल्कं विहाय अतिरिक्तकरस्य अधीनाः भवितुम् अर्हन्ति। केचन उदाहरणानि पेयस्य अथवा तम्बाकू-उत्पादानाम् आबकारीकरः तथा मूल्यवर्धितकरः (VAT) च सन्ति यः तंजानियादेशे अधिकांश आयातितवस्तूनाम् उपरि १८% मानकदरेण गृह्यते अपि च, एतत् उल्लेखनीयं यत् तंजानियादेशः पूर्वाफ्रिकासमुदायः इत्यादिषु क्षेत्रीयसमझौतेषु अथवा द्विपक्षीयव्यापारसम्झौतेषु कतिपयेभ्यः देशेभ्यः आयातानां कृते अपि प्राधान्यं प्रदाति एते सम्झौताः पात्रसाझेदारदेशेभ्यः उत्पन्नविशिष्टोत्पादानाम् सीमाशुल्कं न्यूनीकर्तुं वा समाप्तुं वा शक्नुवन्ति । निष्कर्षतः तंजानियादेशस्य ईएसी साधारणबाह्यशुल्कव्यवस्थायाः पालनद्वारा आयातकरनीतिः कार्यान्विता अस्ति । मालस्य वर्गीकरणस्य मूल्यस्य च आधारेण भिन्नशुल्कदराणि भवन्ति, यत्र आवश्यकवस्तूनाम् छूटः प्रदत्तः भवति, विलासिता उत्पादानाम् अधिकशुल्कस्य सामना भवति तदतिरिक्तं केचन आयाताः अन्यकराः अपि आकर्षयितुं शक्नुवन्ति यथा आबकारीशुल्कं, वैट् च । क्षेत्रीय-द्विपक्षीय-व्यापार-सम्झौतानां अन्तर्गतं पात्र-साझेदार-देशेभ्यः उत्पन्नानां आयातानां कृते प्राधान्यं दातुं शक्यते
निर्यातकरनीतयः
तंजानियादेशेन स्वस्य व्यापारक्षेत्रस्य नियमनार्थं प्रवर्धनार्थं च स्वस्य निर्यातवस्तूनाम् उपरि a.tax नीतिः कार्यान्विता अस्ति । देशः कतिपयानां उत्पादानाम् निर्यातं प्रोत्साहयितुं अन्येषां उपरि करं आरोपयितुं केन्द्रितः अस्ति । तंजानियादेशः देशस्य आर्थिकवृद्धौ विकासे च योगदानं दत्तवन्तः उत्पादाः प्राधान्यकरव्यवहारं प्रदाति । कृषिवस्तूनि, यथा काफी, तम्बाकू, चायः, काजूः च इत्यादीनि निर्यातवस्तूनि न्यूनकरं वा छूटं वा प्राप्नुवन्ति । अस्याः उपक्रमस्य उद्देश्यं तंजानियादेशस्य कृषिक्षेत्रस्य समर्थनं भवति, यत् अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददाति । तदतिरिक्तं तंजानियादेशः खनिजपदार्थाः (सुवर्णं हीरकं च), तैलबीजानि (तिलानि), वस्त्राणि, निर्मितवस्तूनि च इत्यादिषु अकृषिनिर्यातेषु करं आरोपयति एते कराः विशिष्टस्य उत्पादस्य आधारेण भिन्न-भिन्न-दरैः आरोपिताः भवन्ति । सार्वजनिकव्ययस्य राजस्वं प्राप्तुं सर्वकारः एतान् करान् संग्रहयति । इदं महत्त्वपूर्णं यत् तंजानियादेशेन विशेषार्थिकक्षेत्रेषु अथवा निर्दिष्टेषु औद्योगिकनिकुञ्जेषु स्थितानां उद्योगानां निर्यातार्थं करप्रोत्साहनमपि प्रवर्तते। एतेषु प्रोत्साहनेषु वैट्-मुक्तिः, निगम-आयकर-दराः न्यूनीकृताः च सन्ति । अस्याः रणनीत्याः उद्देश्यं विदेशीयप्रत्यक्षनिवेशं आकर्षयितुं निर्यातप्रयोजनार्थं औद्योगिकं उत्पादनं वर्धयितुं च अस्ति । समग्रतया तंजानियादेशस्य निर्यातवस्तूनाम् करनीतिः कृषिसदृशानां सामरिकक्षेत्राणां प्रवर्धनस्य मध्ये संतुलनं स्थापयितुं प्रयतते तथा च करद्वारा अन्येभ्यः उद्योगेभ्यः राजस्वं जनयितुं प्रयतते। कतिपयक्षेत्राणां कृते प्रोत्साहनं प्रदातुं तथा च विभिन्नानां उत्पादानाम् अनुरूपकरदराणि कार्यान्वितुं सर्वकारस्य उद्देश्यं निर्यातस्य वर्धनद्वारा आर्थिकवृद्धिं चालयितुं वर्तते तथा च सार्वजनिकव्ययस्य आवश्यकतानां कृते पर्याप्तवित्तपोषणं सुनिश्चितं कर्तुं वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वाफ्रिकादेशे स्थितः तंजानियादेशः एकः देशः अस्ति यः विभिन्नेषु उद्योगेषु महत्त्वपूर्णः खिलाडीरूपेण स्थापितः अस्ति तथा च स्वस्य उत्पादानाम् गुणवत्तां अनुरूपतां च सुनिश्चित्य अनेकाः निर्यातप्रमाणपत्राणि सन्ति तंजानियादेशस्य प्रमुखेषु निर्यातप्रमाणपत्रेषु अन्यतमं तंजानियाब्यूरो आफ् स्टैण्डर्ड्स् (TBS) प्रमाणीकरणम् अस्ति । अन्तर्राष्ट्रीयमानकानां पूर्तये तंजानियादेशात् निर्यातितानां उत्पादानाम् सत्यापनस्य प्रमाणीकरणस्य च दायित्वं टीबीएस-संस्थायाः अस्ति । एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् तंजानिया-देशस्य उत्पादाः सुरक्षा-स्वास्थ्य-पर्यावरण-विनियमानाम् अनुरूपाः सन्ति । तदतिरिक्तं तंजानिया खाद्य-औषध-प्राधिकरणं (TFDA) तंजानिया-देशात् निर्यातितानां खाद्य-औषध-उत्पादानाम् प्रमाणीकरणं प्रदाति । TFDA सुनिश्चितं करोति यत् एते उत्पादाः उपभोक्तृसुरक्षायाः गारण्टीं दातुं कतिपयान् गुणवत्तामानकान् पूरयन्ति। कृषिनिर्यातानां कृते वैश्विकसद्कृषिप्रथाः (GlobalGAP) इत्यादीनि प्रमाणपत्राणि सन्ति, यस्य उद्देश्यं खाद्यसुरक्षां उत्तरदायीसंसाधनप्रबन्धनं च प्रवर्धयन् स्थायिकृषिप्रथानां आश्वासनं भवति एतत् प्रमाणीकरणं तंजानिया-देशस्य कृषकाणां अन्तर्राष्ट्रीय-आवश्यकतानां पूर्तये तेषां विपण्य-परिवेषणं वर्धयितुं साहाय्यं करोति । अपि च, खननक्षेत्रविशिष्टप्रमाणीकरणानि यथा संघर्षमुक्तप्रगलनकार्यक्रमः (CFSP) महत्त्वपूर्णां भूमिकां निर्वहति । CFSP द्वन्द्वात् अथवा मानवअधिकारस्य उल्लङ्घनात् मुक्तानाम् उत्तरदायीरूपेण स्रोतः खनिजानाम् विषये वैश्विकमानकानां अनुपालनं गलानां प्रमाणयति। एतत् प्रमाणपत्रं नैतिकखननप्रथानां प्रति तंजानियादेशस्य प्रतिबद्धतां प्रदर्शयति । तंजानियादेशे वन्यजीवसंरक्षणपर्यटनं आवश्यकोद्योगरूपेण प्रवर्धयितुं कम्पनयः श्वः कृते पर्यटनपुरस्कारं (TTA) प्राप्तुं शक्नुवन्ति । एते पुरस्काराः पर्यटनक्षेत्रस्य क्रियाकलापानाम् अन्तः स्थायित्वपरिकल्पनानां विषये उत्तमप्रथानां प्रदर्शनं कुर्वतां संस्थानां मान्यतां ददति। उपसंहाररूपेण तंजानियादेशेन स्वस्य अर्थव्यवस्थायाः उन्नयनार्थं निर्यातस्य महत्त्वं स्वीकृतम् अस्ति; अतः अन्येषु विनिर्माण, कृषि, खननक्षेत्रेषु सहितं विभिन्नेषु उद्योगेषु विविधानि प्रमाणीकरणकार्यक्रमाः कार्यान्वितं करोति। एते प्रमाणीकरणानि न केवलं उत्पादस्य विश्वसनीयतां वर्धयन्ति अपितु तंजानियानिर्यातः वैश्विकबाजारैः आग्रहितगुणवत्तामानकानां पूर्तिं सुनिश्चित्य अन्तर्राष्ट्रीयव्यापारसुविधायां योगदानं ददति।
अनुशंसित रसद
तंजानिया पूर्वाफ्रिकादेशे स्थितः देशः अस्ति, यः विविधदृश्यानां, वन्यजीवानां, सांस्कृतिकविरासतानां च कृते प्रसिद्धः अस्ति । यदा रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र कतिपयानि प्रमुखाणि बिन्दवः मनसि स्थापयितुं शक्यन्ते । 1. बन्दरगाहाः : तंजानियादेशे अनेके बन्दरगाहाः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य प्रमुखद्वाररूपेण कार्यं कुर्वन्ति । दार एस् सलाम-बन्दरगाहः पूर्वाफ्रिकादेशस्य बृहत्तमः व्यस्ततमः च बन्दरगाहः अस्ति, यत्र महत्त्वपूर्णमात्रायां मालवाहनस्य संचालनं भवति । अत्र पात्रनियन्त्रणं, गोदामं, सीमाशुल्कनिष्कासनं, कुशलपरिवहनसंयोजनं च इत्यादीनि विविधानि सुविधानि सेवाश्च प्राप्यन्ते । 2. मार्गजालम् : तंजानियादेशे विस्तृतं मार्गजालम् अस्ति यत् देशस्य प्रमुखनगराणि नगराणि च संयोजयति । तथापि एतत् महत्त्वपूर्णं यत् नगरीयग्रामीणक्षेत्रयोः मध्ये मार्गस्य स्थितिः महत्त्वपूर्णतया भिन्ना भवितुम् अर्हति । स्थानीयसंरचनायाः ज्ञानं विद्यमानानाम् स्थानीयट्रकिंगकम्पनीनां वा रसदप्रदातृणां वा नियुक्तिः मालस्य विश्वसनीयपरिवहनं सुनिश्चितं कर्तुं शक्नोति। 3. वायुमालः : समय-संवेदनशीलस्य अथवा उच्चमूल्यस्य मालवाहनस्य कृते हवाईमालवाहनं कुशलः विकल्पः अस्ति । दार एस् सलाम-नगरस्य जूलियस-न्येरे-अन्तर्राष्ट्रीयविमानस्थानकं तंजानियादेशस्य प्राथमिकं अन्तर्राष्ट्रीयविमानस्थानकं अस्ति यत्र मालवाहकसेवाप्रदातृणां विविधवैश्विकवाहकानां प्रवेशः अस्ति 4. रेलयानयानम् : यद्यपि मार्गपरिवहनं वा वायुमालवाहनं वा इव प्रचलितं नास्ति तथापि तंजानियादेशस्य अन्तः रेलसेवाः उपलभ्यन्ते येन दार एस् सलाम (आर्थिककेन्द्रम्) इत्यादीनां प्रमुखनगरानां डोडोमा (राजधानी), तबोरा, किगोमा, तथा म्वान्जा। 5. सीमाशुल्कप्रक्रियाः : तंजानियादेशस्य सीमाशुल्कविनियमानाम् अवगमनं अनुपालनं च सुचारु रसदसञ्चालनार्थं महत्त्वपूर्णम् अस्ति। आयातकाः/निर्यातकाः दस्तावेजीकरणस्य आवश्यकताभिः (यथा मालवाहनपत्रं), विशिष्टवस्तूनाम् श्रेणीषु (शुल्केषु प्रयोज्यस्य सीमाशुल्कस्य/करस्य), तथा च प्रतिबन्धितवस्तूनाम् कृते आवश्यकैः आवश्यकैः अनुज्ञापत्रैः/अनुज्ञापत्रैः परिचिताः भवेयुः 6.गोदामसुविधाः : देशे सर्वत्र विविधाः निजीगोदामाः उपलभ्यन्ते ये भवतः आवश्यकतायाः आधारेण भण्डारणसमाधानं प्रदास्यन्ति - अल्पकालिकभण्डारणात् दीर्घकालीनपट्टेविकल्पपर्यन्तं। 7.रसदप्रदातारः/अग्रेसराः: अनुभविभिः मालवाहकप्रदातृभिः अथवा स्थानीयविशेषज्ञतायुक्तैः रसदप्रदातृभिः सह कार्यं कृत्वा आपूर्तिशृङ्खलाप्रक्रियायाः महत्त्वपूर्णतया सुव्यवस्थितीकरणं कर्तुं शक्यते। एते व्यावसायिकाः सीमाशुल्कनिष्कासनं, दस्तावेजीकरणं, मालवाहनसङ्घटनं, समग्रसमन्वयं च कर्तुं सहायतां कर्तुं शक्नुवन्ति । स्मर्यतां यत् तंजानियादेशस्य रसदस्य परिदृश्यं निरन्तरं विकसितं भवति। स्थानीयव्यापारसङ्गठनैः सह परामर्शं कर्तुं वा उद्योगविशेषज्ञैः व्यावसायिकपरामर्शं प्राप्तुं वा सल्लाहः भवति यत् भवतः विशिष्टापेक्षानुसारं अद्यतनतमानां अनुशंसानाम् कृते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पूर्वाफ्रिकादेशे स्थितः देशः तंजानिया-देशे व्यावसायिकानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्राप्यन्ते । एते मार्गाः स्थानीयविदेशीयकम्पनीनां कृते व्यावसायिकसंभावनानां अन्वेषणं, उत्पादानाम् प्रदर्शनं, तंजानिया-देशस्य वैश्विक-बाजारस्य च अन्तः महत्त्वपूर्ण-सम्बन्धं स्थापयितुं च अवसरान् प्रदाति 1. अन्तर्राष्ट्रीयक्रयणमार्गाः : १. एकः। तंजानियाव्यापारविकासप्राधिकरणम् (TanTrade) : TanTrade इति संस्था देशस्य अन्तः व्यापारं प्रवर्तयितुं तंजानियासर्वकारेण स्थापिता अस्ति । विभिन्नोद्योगेभ्यः प्रदर्शकान् क्रेतान् च आकर्षयितुं अन्तर्राष्ट्रीयव्यापारमेलानां प्रदर्शनीनां च आयोजनं करोति । ख. सरकारीनिविदाः : तंजानियादेशस्य विभिन्नमन्त्रालयैः वा एजेन्सीभिः वा आवश्यकवस्तूनि वा सेवाः वा आपूर्तिं कर्तुं व्यवसायाः सर्वकारीयनिविदासु भागं ग्रहीतुं शक्नुवन्ति। ग. निजीकम्पनीभिः सह प्रत्यक्षसङ्गतिः : कम्पनयः तंजानियादेशे संचालितनिजीसंस्थाभिः सह सम्बन्धं स्थापयितुं शक्नुवन्ति यथा खुदराविक्रेतारः, थोकविक्रेतारः, अथवा वितरकाः ये अन्तर्राष्ट्रीयस्रोतनिर्धारणे सम्बद्धाः सन्ति। 2. व्यापारप्रदर्शनानि : १. एकः। दार एस् सलाम अन्तर्राष्ट्रीयव्यापारमेला (DITF): तंजानियादेशस्य बृहत्तमे नगरे दार एस् सलाम इत्यत्र प्रतिवर्षं आयोजितेषु प्रमुखेषु व्यापारमेलासु अन्यतमम् अस्ति अस्मिन् कार्यक्रमे कृषिः, विनिर्माणं, पर्यटनं, निर्माणं, प्रौद्योगिकी, इत्यादीनि विविधक्षेत्राणां उत्पादनानि प्रदर्शितानि सन्ति । ख. पूर्वाफ्रिका अन्तर्राष्ट्रीयव्यापारप्रदर्शनी (EAITE): EAITE एकः वार्षिकः कार्यक्रमः अस्ति यः विभिन्नेषु उद्योगेषु स्थानीय-अन्तर्राष्ट्रीय-उत्पादानाम् प्रदर्शने केन्द्रितः अस्ति यथा वाहनघटकाः, इलेक्ट्रॉनिक्स-विद्युत्-उपकरणाः, प्लास्टिक-रबर-मशीनानि, चिकित्सा-उपकरण-औषध-उपकरणाः। 3. कृषि-आधारित-प्रदर्शनी : १. a.Tanzania Farmers' Show: अस्याः प्रदर्शन्याः उद्देश्यं कृषकान् एकत्र आनयित्वा कृषिसम्बद्धव्यापाराणां प्रचारः अस्ति, कृषियन्त्रनिर्मातारः इत्यादयः कृषिव्यापारहितधारकाः बीज/उर्वरक/कीटनाशक/सिंचाई प्रणाली इत्यादीनां आपूर्तिकर्ताः।एतस्याः प्रदर्शन्याः उद्देश्यं कृषिक्षेत्रस्य परिवर्तनं भवति वाणिज्यिककृषिक्षेत्रे । 4.खननप्रदर्शनानि : १. a.Tanzania Mining Expo: अयं वार्षिकः कार्यक्रमः खननसञ्चालकाः,क्रेतारः,खननपरामर्शदातारः/इञ्जिनीयरिङ्गं एकत्र आनयन्ति खनन उद्योगे सम्बद्धाः व्यावसायिकाः,वित्तदातारः अन्ये च हितधारकाः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं। 5.निर्माणप्रदर्शनानि : १. एकः। तंजानिया अन्तर्राष्ट्रीयव्यापारप्रदर्शनी (TITE): TITE इत्यनेन निर्माणयन्त्राणि, building materials,equipment, hardware packaged foods to name some.इदं अन्तर्राष्ट्रीयप्रदर्शकान् आकर्षयति यत् एतत् एकं... संजालस्य व्यावसायिकविस्तारस्य च अवसरानां कृते आदर्शस्थानं। एते अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च व्यावसायिकानां कृते तंजानिया-विपण्यस्य अन्वेषणार्थं, उपभोक्तृ-प्राथमिकतानां विषये ज्ञातुं, आपूर्तिकर्ताभिः वा वितरकैः सह सम्बद्धतां प्राप्तुं, व्यावसायिकसाझेदारी-स्थापनार्थं, तेषां उत्पादानाम् अथवा सेवानां प्रदर्शनाय च मञ्चं प्रदास्यन्ति तंजानियादेशे स्वसञ्चालनस्य विस्तारं कर्तुं इच्छुकानां कम्पनीनां कृते एतेषु अवसरेषु शोधं कर्तुं, अस्य वर्धमानस्य आफ्रिका-विपण्यस्य लाभं प्राप्तुं सक्रियरूपेण भागं ग्रहीतुं च महत्त्वपूर्णम् अस्ति
在坦桑尼亚,人们常用的搜索引擎有以下几种,并列出它们的网址: 1. गूगल (谷歌) - https://www.google.co.tz/ 谷歌是世界上最著名和最广泛使用的搜索引擎之一受欢迎。 2. बिंग - https://www.bing.com/?cc=tz बिंग是微软公司开发的搜索引擎,提供了与谷歌类似的功能和搜索结果应用。 3. याहू! - https://tz.yahoo.com/ 雅虎是一个知名的全球互联网门户网站,提供综合性新闻、邮件服务和其他在线功能在线功能在线功能擎也备受坦桑尼亚用户青睐。 4. डकडकगो - https://duckduckgo.com/tanzania डकडकगो以保护用户隐私为核心,不跟踪用户行为或过滤结果坦桑尼亚拥有一定用户群体。 5. यण्डेक्स - https://yandex.com/ Yandex是俄罗斯最大的网络公司开发的一个多功能在线平台全球范围内提供了广泛的搜索服务。 需要注意的是,虽然这些搜索引擎在坦桑尼亚很受欢迎,但很多人也使用手机应用程序(如 क्रोम मोजिला फायरफॉक्स等)进行直接的网页搜索。此外,随着移动技术的普及,社交媒体平台和手机应用(如फेसबुक、इंस्टाग्राम、व्हाट्सएप)也成为用户获取信息和进行搜索的重要工具。

प्रमुख पीता पृष्ठ

तंजानियादेशे अनेकाः प्रमुखाः निर्देशिकाः अथवा पीताः पृष्ठाः सन्ति ये व्यवसायान्, सेवाः, सम्पर्कसूचनाः च अन्वेष्टुं भवतः सहायतां कर्तुं शक्नुवन्ति । अत्र देशस्य मुख्यानि पीतपृष्ठानि कतिचन सन्ति । 1. तंजानिया पीतपृष्ठानि (www.yellowpages.co.tz): तंजानियादेशस्य लोकप्रियतमासु ऑनलाइननिर्देशिकासु अन्यतमम् अस्ति । एतत् विभिन्नक्षेत्रेषु विभिन्नव्यापाराणां व्यापकसूचीं प्रदाति यथा आवासः, वाहनचालनम्, निर्माणं, शिक्षा, मनोरञ्जनं, स्वास्थ्यसेवा, इत्यादीनि। 2. ZoomTanzania (www.zoomtanzania.com): एतत् एकं प्रमुखं ऑनलाइन-बाजारस्थानं यत्र भवान् न केवलं व्यावसायिकसूचीं अपितु कार्यस्य अवसरान्, अचलसम्पत्त्याः सूचीं, वस्तुनां वा सम्पत्तिनां क्रयण/विक्रयणस्य वर्गीकृतानि अपि प्राप्नुयात्। तेषां निर्देशिकाविभागः सुलभमार्गदर्शनाय उद्योगानुसारं व्यवसायान् वर्गीकृत्य स्थापयति । 3. BusinessList.co.tz: एषा वेबसाइट् कृषि, बैंकिंग एवं वित्त, निर्माण एवं अभियांत्रिकी, education & training services इति कतिपयानां नामकरणार्थम्। अत्र सम्पर्कविवरणैः संक्षिप्तविवरणैः च सह व्यवसायानां/संस्थानां विस्तृतश्रेणी प्राप्यते । 4. NT Yellow Pages (www.ntyellowpages.co.tz): अन्यत् उपयोगी निर्देशिका यत् पर्यटन/आतिथ्यम् इत्यादिषु बहुक्षेत्रेषु कम्पनीनां विषये सूचनां प्रदाति, स्वास्थ्यसेवा/चिकित्सासेवा/आपूर्तिकर्ता; plus अस्मिन् अचलसम्पत् एजेण्ट्/दलालाः अपि समाविष्टाः सन्ति। 5.Toodle बाजार संजाल - तंजानिया निर्देशिका (www.directory.marketnetworks.co.tz/tanzania-directory.html): एतत् मञ्चं व्यक्तिं व्यवसायं च विभिन्नेषु उद्योगेषु व्यापारं सुलभं कृत्वा स्वस्य व्यापकव्यापारसूचीसेवाद्वारा सम्बद्धतां कर्तुं शक्नोति। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु तेषां पीतपृष्ठविभागानाम् अतिरिक्तं अतिरिक्तविशेषताः, प्रस्तावाः च भवितुम् अर्हन्ति । तंजानिया-व्यापाराणां विषये विस्तृत-सूचनाः एकत्रितुं भवतः विशिष्ट-आवश्यकतानां आधारेण प्रत्येकं स्थलं व्यक्तिगतरूपेण अन्वेष्टुं सल्लाहः भविष्यति । स्मर्यतां यत् किमपि प्रतिबद्धतां कर्तुं वा पूर्णतया तस्मिन् अवलम्बितुं वा पूर्वं प्राप्तस्य कस्यापि सूचनायाः सटीकतायां प्रासंगिकतायाः च द्विवारं परीक्षणं कुर्वन्तु

प्रमुख वाणिज्य मञ्च

तंजानियादेशे उपभोक्तृषु लोकप्रियतां प्राप्तवन्तः अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । एतेषु मञ्चेषु जनानां कृते विविधानि उत्पादनानि ऑनलाइन-रूपेण क्रयणविक्रयणस्य सुविधाजनकः मार्गः प्राप्यते । अत्र तंजानियादेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. जुमिया तंजानिया - www.jumia.co.tz जुमिया आफ्रिकादेशस्य बृहत्तमेषु ई-वाणिज्यकम्पनीषु अन्यतमः अस्ति, यत्र तंजानियादेशः अपि अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, गृहसाधनम्, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । 2. पटाउजा - www.patauza.co.tz पाटाउजा तंजानियादेशे एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः किफायतीमूल्येषु विविधवस्तूनि प्रदातुं केन्द्रीक्रियते। ग्राहकाः इलेक्ट्रॉनिक्स, वस्त्रं, उपसाधनं, इत्यादिषु सौदान् प्राप्नुवन्ति । 3. किलिमाल् तंजानिया - www.kilimall.co.tz किलिमाल् तंजानियादेशस्य अन्यत् प्रसिद्धं ऑनलाइन-शॉपिङ्ग्-मञ्चम् अस्ति यत् इलेक्ट्रॉनिक्स-उपकरणात् आरभ्य गृहसामग्री-फैशन-पर्यन्तं विविधानि उत्पादनानि प्रदाति 4. फिडेट् टेक्स - www.fidettechs.com फिडेट् टेक्स् इति ई-वाणिज्य-मञ्चः मुख्यतया स्मार्टफोन्, लैपटॉप्, टैब्लेट्, गेमिङ्ग् कन्सोल् इत्यादीन् इलेक्ट्रॉनिक-गैजेट्-विक्रयणं प्रति केन्द्रितम् अस्ति । 5.तमताय डिजिटल मार्केट - www.digitalmarket.co.tz ताम्टे डिजिटल मार्केट् इत्यत्र स्मार्टफोन इत्यादीनां इलेक्ट्रॉनिक्स-सामग्रीणां विस्तृतश्रेणी, प्रतिष्ठित-ब्राण्ड्-उपकरणानाम् च प्रदाति । एतानि केवलं तंजानियादेशे लोकप्रियानाम् ई-वाणिज्यमञ्चानां केचन उदाहरणानि सन्ति; तथापि अन्ये लघुतराः वा आलम्बविशिष्टाः वा अपि उपलभ्यन्ते । सुरक्षाकारणात् ऑनलाइन किमपि क्रयणं कर्तुं पूर्वं सम्यक् शोधं कर्तुं वा स्थानीयसिफारिशं प्राप्तुं वा सर्वदा अनुशंसितम्।

प्रमुखाः सामाजिकमाध्यममञ्चाः

पूर्वाफ्रिकादेशस्य सुन्दरः देशः तंजानियादेशस्य सामाजिकमाध्यमजगति वर्धमानः अस्ति । अत्र तंजानिया-देशवासिनां प्रयुक्ताः केचन लोकप्रियाः सामाजिक-मञ्चाः, तेषां स्वस्व-जालस्थलैः सह सन्ति । 1. WhatsApp: लोकप्रियः सन्देशप्रसारण-एप् न केवलं प्रत्यक्ष-सन्देश-प्रसारणाय अपितु स्वर-वीडियो-कॉल-कृते अपि उपयुज्यते। अनेकाः तंजानियादेशिनः देशे सर्वत्र मित्रैः परिवारजनैः सह संवादं कर्तुं व्हाट्सएप्-इत्यस्य उपयोगं कुर्वन्ति । जालपुटम् : www.whatsapp.com 2. फेसबुकः : वैश्विकरूपेण बृहत्तमं सामाजिकसंजालस्थलं तंजानियादेशे अपि अत्यन्तं लोकप्रियम् अस्ति। तंजानियादेशिनः मित्रैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, विडियो च साझां कर्तुं, विविधरुचिसमूहेषु वा पृष्ठेषु वा संलग्नाः भवितुम् फेसबुकस्य उपयोगं कुर्वन्ति । जालपुटम् : www.facebook.com 3. इन्स्टाग्रामः : एकः फोटो-साझेदारी-मञ्चः यः उपयोक्तारः चित्राणि लघु-वीडियो च पोस्ट् कर्तुं शक्नुवन्ति, यदा ते अन्येषां खातानां अनुसरणं कुर्वन्ति यत् तेषां प्रिय-प्रभावकानां वा ब्राण्ड्-विषये दृश्य-प्रेरणायाः वा अपडेट् वा भवति। तंजानियादेशस्य बहवः कलाकाराः, छायाचित्रकाराः, प्रभावकाः च इन्स्टाग्रामे प्रबलं उपस्थितिम् अस्ति । जालपुटम् : www.instagram.com 4.Twitter: एकः माइक्रोब्लॉगिंग् मञ्चः यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। तंजानिया-देशस्य युवानां मध्ये अयं अत्यन्तं लोकप्रियः अस्ति ये विचारान्, समाचार-अद्यतनं, मीम्-इत्येतत् साझां कुर्वन्ति, तथा च रुचि-विशिष्ट-विषयाणां परितः हैशटैग्-माध्यमेन, वार्तालापेन च विश्वव्यापीभिः जनानां सह सम्बद्धाः भवन्ति जालपुटम् : www.twitter.com 5.Snapchat: एकः बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः यः उपयोक्तृभ्यः फोटोग्राफं ग्रहीतुं वा "snaps" इति विडियो रिकार्ड् कर्तुं वा समर्थयति यत् प्राप्तकर्ता (प्राप्तकर्तृभिः) दृष्टस्य अनन्तरं अन्तर्धानं भवति। यद्यपि उपरि उल्लिखितानां अन्येषां मञ्चानां इव व्यापकरूपेण उपयोगः न भवति तथापि तंजानिया-युवकानां मध्ये स्नैपचैट्-इत्यस्य उपयोक्तृ-आधारः वर्धमानः अस्ति ये तस्य अन्तरक्रियाशील-विशेषतानां आनन्दं लभन्ते जालपुटम् : www.snapchat.com 6.LinkedIn : एकः व्यावसायिकः संजालस्य मञ्चः यस्य व्यापकरूपेण उपयोगः रोजगारस्य अवसरान् इच्छन्तैः व्यक्तिभिः अथवा सम्पूर्णे तंजानियादेशे अथवा विश्वव्यापीरूपेण अपि विभिन्नेषु उद्योगेषु व्यावसायिकैः सह सम्बद्धः भवति। जालस्थलम् :www.linkedin.com/ एतानि तंजानियादेशे सर्वाधिकं प्रयुक्तानां सामाजिकमाध्यममञ्चानां कतिपयानि उदाहरणानि सन्ति; तथापि एतत् ज्ञातव्यं यत् अन्ये स्थानीयरूपेण विकसिताः मञ्चाः अपि अस्य क्षेत्रस्य अद्वितीयाः भवितुम् अर्हन्ति ।

प्रमुख उद्योग संघ

पूर्वाफ्रिकादेशे स्थिते तंजानियादेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र तंजानियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां स्वस्वजालस्थलानि च सन्ति । 1. तंजानिया निजीक्षेत्रप्रतिष्ठानम् (TPSF) - TPSF एकः शिखरनिकायः अस्ति यः विभिन्नानां संगठितनिजीक्षेत्रसमूहानां प्रतिनिधित्वं करोति, यत्र निर्मातारः, व्यापारिणः, बङ्काः, संघाः, वाणिज्यसङ्घः च सन्ति जालपुटम् : https://tpsftz.org/ 2. तंजानिया वाणिज्य-उद्योग-कृषि-सङ्घः (TCCIA) - अस्य संघस्य उद्देश्यं स्थानीय-अन्तर्राष्ट्रीय-कम्पनीनां मध्ये व्यापार-सम्बन्धं वर्धयित्वा व्यावसायिक-वृद्धिं निवेश-अवकाशान् च प्रवर्तयितुं वर्तते जालपुटम् : https://tccia.com/ 3. तंजानिया-नियोक्तृणां संघः (ATE) - एटीई श्रमनीतिषु प्रभावं कर्तुं उत्पादककार्यवातावरणं पोषयितुं च वकालतप्रयासानां माध्यमेन विभिन्नक्षेत्रेषु नियोक्तृणां हितानाम् प्रतिनिधित्वं करोति। जालपुटम् : https://ate.or.tz/ 4. तंजानिया भ्रमणसञ्चालकसङ्घः (TATO) - TATO पर्यटनसेवानां गुणवत्तां सुधारयितुम्, आगन्तुकानां हितस्य रक्षणं कुर्वन् उत्तरदायी पर्यटनप्रथानां प्रवर्धनार्थं, भ्रमणसञ्चालकानां कृते मञ्चरूपेण कार्यं करोति। जालपुटम् : http://www.tatotz.org/ 5. तंजानिया तेल-गैस-सेवा-प्रदातृणां संघः (ATOGS) – एटीओजीएस तेल-गैस-उद्योगस्य मूल्यशृङ्खलायाः अन्तः माल-सेवा-प्रस्तावने संलग्नाः कम्पनीः एकत्र आनयति येन स्थायि-वृद्ध्यर्थं सहकार्यं सुनिश्चितं भवति |. जालपुटम् : http://atogs.or.tz/ 6. तंजानिया मालवाहकसङ्घः (TAFFA) – TAFFA प्रशिक्षणकार्यक्रमैः नियामकवकालतप्रयासैः च समर्थनं प्रदातुं समुद्रीयपरिवहनसेवासु संचालितमालवाहकानाम् मध्ये व्यावसायिकमानकानां प्रचारं करोति। जालपुटम् : http://www.taffa.or.tz/ 7. तंजानिया उद्यानसङ्घः (TAHA) – TAHA उद्यानिकी उत्पादनेन सम्बद्धानां उत्पादकानां/निर्यातकानां/निर्मातृणां/संसाधकानां प्रतिनिधित्वं करोति, तेषां व्यवसायानां प्रचारं कृत्वा, तथा च राष्ट्रियरूपेण अथवा अन्तर्राष्ट्रीयरूपेण विपण्यपरिवेषणेन सम्बद्धानां चुनौतयः सम्बोधयति। जालपुटम् : https://taha.or.tz/ 8. तंजानियाबैङ्करसङ्घः (TBA) – TBA तंजानियादेशस्य वाणिज्यिकबैङ्कानां संघः अस्ति यः सहकार्यं, सूचनासाझेदारी, अनुकूलनीतीनां कृते पैरवी च कृत्वा बैंक-उद्योगस्य प्रदर्शनं वर्धयितुं कार्यं करोति जालपुटम् : http://www.tanzanibankers.org/ एते उद्योगसङ्घाः आर्थिकवृद्धिं पोषयितुं, व्यापारसम्बन्धान् प्रवर्धयितुं, तंजानियादेशे व्यवसायानां कल्याणं सुनिश्चित्य च अभिन्नाः सन्ति ।

व्यापारिकव्यापारजालस्थलानि

पूर्वाफ्रिकादेशे स्थिते तंजानियादेशे आर्थिकव्यापारजालस्थलानि सन्ति येषु देशे उपलभ्यमानानाम् विभिन्नानां उद्योगानां, अवसरानां च सूचनाः प्राप्यन्ते अत्र स्वस्व-URL-सहितं केचन प्रमुखजालस्थलानि सन्ति । 1. TanzaniaInvest: एषा वेबसाइट् तंजानियादेशे व्यापारस्य निवेशस्य च अवसरानां विषये सूचनानां प्रमुखः स्रोतः अस्ति। कृषिः, खननम्, पर्यटनम्, ऊर्जा, इत्यादीनां विभिन्नक्षेत्राणां विषये वार्ता, विश्लेषणं, प्रतिवेदनानि च प्रदाति । https://www.tanzaniainvest.com/ इत्यत्र साइट्-स्थानं प्राप्तुं शक्नुवन्ति । 2. तंजानियाव्यापारविकासप्राधिकरणम् (TanTrade): TanTrade इत्यस्य उत्तरदायित्वं वर्तते यत् तंजानियादेशस्य निर्यातं वैश्विकरूपेण प्रवर्धयितुं तथा च देशे विदेशीयनिवेशस्य सुविधां दातुं शक्नोति। तेषां जालपुटे निर्यातउत्पादानाम्, व्यापारसांख्यिकीयानां, विपण्यसंशोधनप्रतिवेदनानां, आगामिव्यापारघटनानां च सूचनाः प्राप्यन्ते । तेषां जालपुटं https://tanda.go.tz/ इत्यत्र पश्यन्तु। 3. राष्ट्रीय आर्थिकसशक्तिकरणपरिषदः (NEEC): NEEC स्थायिविकासं वर्धयितुं तंजानियादेशे आर्थिकसशक्तिकरणपरिकल्पनानां प्रवर्धनं प्रति केन्द्रितः अस्ति। तेषां वेबसाइट् औद्योगिकीकरणकार्यक्रमैः सह सम्बद्धनीतिषु अद्यतनसूचनाः अपि च अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु अवसरान् इच्छन्तीनां उद्यमिनः निवेशकानां च कृते संसाधनं प्रदाति: http://nee.go.tz/। 4. लघुउद्योगविकाससङ्गठनम् (SIDO): SIDO क्षमतानिर्माणकार्यक्रमस्य माध्यमेन लघुउद्योगानाम् समर्थनं करोति तथा च वित्तपोषणयोजना, प्रौद्योगिकीसहायता इत्यादीनां संसाधनानाम् अभिगमस्य माध्यमेन। संस्थायाः वेबसाइट् मध्ये स्थानीय उद्यमिनः निर्मितानाम् उत्पादानाम् विषये सूचनाः सन्ति तथा च सहकार्यस्य अथवा निवेशस्य कृते उपलब्धाः अवसराः सन्ति: http://www.sido.go.tz/। 5.Tanzania Chamber of Commerce Industry & Agriculture (TCCIA): TCCIA तंजानियायां बहुक्षेत्रेषु व्यवसायानां कृते प्रतिनिधिनिकायरूपेण कार्यं करोति, तथा च उद्यमिनः सम्भाव्यसाझेदारैः अथवा निवेशकैः सह सम्बद्धतां प्राप्तुं संजालस्य मञ्चान् प्रदाति: https://www.tccia.com/ . 6.Tanzania Private Sector Foundation (TPSF): TPSF इत्यस्य उद्देश्यं तंजानियायां निजीक्षेत्रस्य विकासाय अनुकूलनीतीनां वकालतम् कुर्वन् सार्वजनिक-निजीसंवादं प्रवर्धयितुं वर्तते।तेषां सदस्यकम्पनीनां विस्तृतदत्तांशकोशः अस्ति तथा च तेषां वेबसाइट् इत्यत्र उपलब्धाः प्रासंगिकाः उद्योगप्रतिवेदनानि सन्ति: http:/ /tpsftanzania.org/ इति । एतानि जालपुटानि भवन्तं तंजानियादेशे आर्थिकपरिदृश्यस्य, निवेशस्य अवसरस्य, संसाधनस्य च अन्वेषणं प्रदास्यन्ति । भवतः रुचिक्षेत्रेण वा निवेशेन वा सम्बद्धानां विशिष्टानां सूचनानां कृते एतानि मञ्चानि अन्वेष्टुं सल्लाहः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवन्तः तंजानियादेशस्य व्यापारदत्तांशं प्राप्नुवन्ति । अत्र स्वस्व-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : अन्तर्राष्ट्रीयस्तरस्य मान्यताप्राप्तः अयं आँकडाकोषः तंजानियादेशस्य आयातनिर्यातसहितविस्तृतव्यापारसांख्यिकीयानाम् अभिगमनं प्रदाति अस्मिन् विविधवस्तूनि आच्छादितानि सन्ति, उपयोक्तृभ्यः व्यापारे प्रवृत्तीनां, प्रतिमानस्य च विश्लेषणं कर्तुं शक्यते । URL: https://comtrade.un.org/ इति । 2. विश्वबैङ्कस्य विश्वएकीकृतव्यापारसमाधानम् (WITS): WITS मञ्चः तंजानियासहितस्य विश्वस्य देशानाम् व्यापकव्यापारदत्तांशं प्रदाति। अस्मिन् मालव्यापारस्य अपि च सेवाव्यापारदत्तांशस्य च समावेशः भवति । URL: https://wits.worldbank.org/wits/ इति ग्रन्थः । 3. तंजानियाराजस्वप्राधिकरणम् (TRA): TRA तंजानियादेशे आयातनिर्यातशुल्कसहितं राजस्वसङ्ग्रहस्य उत्तरदायी आधिकारिकसरकारीसंस्था अस्ति तेषां जालपुटे सीमाशुल्कप्रक्रियाणां, शुल्कानां, व्यापारनीतीनां च विषये बहुमूल्यं सूचनां प्राप्तुं शक्यते । यूआरएलः https://www.TRA.go.tz/ 4. राष्ट्रीयसांख्यिकीयब्यूरो (NBS) - व्यापारसांख्यिकीयम् : एनबीएस तंजानियादेशे व्यापारसांख्यिकीयसहितं आर्थिकदत्तांशस्य विस्तृतश्रेणीं संग्रहयति प्रकाशयति च। तेषां जालपुटे वस्तुसमूहानां कुल-आयात/निर्यातानां प्रतिवेदनानि, भागीदारदेशानां विश्लेषणं, अन्याः प्रासंगिकाः सूचनाः च सन्ति । URL: http://www.nbs.go.tz/index.php/en/आर्थिक-सूचकाः/श्रेणी/व्यापार-आँकडा कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा भवतः आवश्यकतायाः आधारेण इष्टसूचनाः समीचीनतया प्राप्तुं विशिष्टानि अन्वेषणकार्यं भवितुम् अर्हति । तंजानिया-देशस्य अर्थव्यवस्थायाः अन्तः विशिष्ट-उद्योगैः वा क्षेत्रैः वा सम्बद्धानां अद्यतन-अथवा अधिक-विशेष-दत्तांशसमूहानां कृते, देशस्य अन्तः आर्थिक-विकासे केन्द्रीकृतानां उद्योग-विशिष्ट-सङ्घटनानाम् अथवा संस्थानां परामर्शं कर्तुं सहायकं भवितुम् अर्हति एतेभ्यः स्रोतेभ्यः प्राप्तानि सूचनानि अग्रे संशोधनेन प्रमाणीकर्तुं वा आवश्यके सति विशेषज्ञेभ्यः सहायतां प्राप्तुं वा एतस्य दत्तांशस्य आधारेण किमपि व्यावसायिकनिर्णयं कर्तुं स्मर्यताम्।

B2b मञ्चाः

तंजानियादेशे व्यवसायानां कृते अनेके B2B मञ्चाः उपलभ्यन्ते । एते मञ्चाः कम्पनीनां कृते व्यावसायिकव्यवहारस्य संयोजनाय, संचालनाय च विपण्यस्थानरूपेण कार्यं कुर्वन्ति । अत्र तंजानियादेशस्य केचन B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. जुमिया : जुमिया तंजानियासहित आफ्रिकादेशस्य प्रमुखं ई-वाणिज्यमञ्चम् अस्ति । एतत् विविध-उद्योगानाम् उत्पादानाम् विस्तृत-श्रेणीं प्रदाति, B2B-व्यवहारस्य अपि सुविधां करोति । वेबसाइट् : www.jumia.co.tz 2. TradeKey: TradeKey एकः ऑनलाइन मञ्चः अस्ति यः तंजानिया सहितं विश्वव्यापीं क्रेतारः आपूर्तिकर्ताश्च संयोजयति। एतत् व्यावसायिकानां वैश्विकजालस्य प्रवेशं प्रदाति तथा च विभिन्नेषु उद्योगेषु B2B व्यापारस्य अनुमतिं ददाति । जालपुटम् : www.tradekey.com 3. अलीबाबा डॉट कॉम: यद्यपि अलीबाबा मुख्यतया चीनीयबाजारस्य सेवां करोति तथापि तंजानियासहितस्य अन्तर्राष्ट्रीयव्यापारस्य अपि व्यवस्थां करोति। वैश्विकरूपेण बृहत्तमेषु B2B-विपण्यस्थानेषु अन्यतमः इति नाम्ना, एतत् कम्पनीभ्यः विभिन्नक्षेत्रेषु सम्भाव्यसाझेदारैः अथवा आपूर्तिकर्ताभिः सह सम्बद्धं कर्तुं समर्थयति । जालपुटम् : www.alibaba.com 4. किनोन्डोनी मार्केट प्लेस (KMP): KMP एकः ऑनलाइन मञ्चः अस्ति यः विशेषतया दार एस् सलाम इत्यस्मिन् स्थानीयव्यापाराणां कृते डिजाइनः अस्ति, तंजानियायाः बृहत्तमं नगरं किनोन्डोनी मण्डले स्थितम् अस्ति।इदं स्थानीय उद्यमिनः स्वस्य उत्पादानाम्/सेवानां प्रदर्शने सहायतां करोति तथा च क्षेत्रस्य अन्तः B2B गतिविधिषु संलग्नाः भवन्ति व्यापारिक समुदाय।वेबसाइट:kmp.co.tz. 5.Tanzania's Business Directory:Tanzania's Business Directory एकः ऑनलाइन निर्देशिका अस्ति या देशस्य अन्तः संचालितानाम् विभिन्नानां उद्योगानां विशेषतां दर्शयति यथा कृषिः, निर्माणं,तथा च सेवाः।सङ्गठनानि अत्र स्वस्य प्रस्तावान् प्रदर्शयितुं शक्नुवन्ति,परिणामेन सम्भाव्य B2B collaborations.Website:tanzaniayellowpages.co.tz एतानि केवलं कतिचन उदाहरणानि सन्ति यत् तंजानियादेशे व्यवसायानां कृते उपलब्धानां B2B मञ्चानां; देशस्य अन्तः अपि विशिष्टक्षेत्राणां प्रदेशानां वा भोजनं कुर्वन्तः अन्ये स्युः ।
//