More

TogTok

मुख्यविपणयः
right
देश अवलोकन
अर्जन्टीनादेशः आधिकारिकतया अर्जेन्टिनागणराज्यम् इति प्रसिद्धः दक्षिण अमेरिकादेशस्य दक्षिणभागे स्थितः सुन्दरः देशः अस्ति । अयं महाद्वीपे द्वितीयः बृहत्तमः देशः अस्ति, अस्य क्षेत्रफलं प्रायः २८ लक्षं वर्गकिलोमीटर् अस्ति । विविधप्रदेशैः धन्यः अर्जेन्टिनादेशः पश्चिमदिशि आश्चर्यजनकाः एण्डीजपर्वताः, मध्यअर्जेन्टिनादेशस्य पम्पास् इति विशालाः तृणभूमिः, पटागोनियादेशे दृश्यमानाः मंत्रमुग्धाः हिमशैलाः च इत्यादीनि श्वासप्रश्वासयोः कृते अद्भुतानि प्राकृतिकचमत्काराणि सन्ति एषा विविधता साहसिककार्यार्थिनां प्रकृतिप्रेमिणां च लोकप्रियं गन्तव्यं करोति । ४४ मिलियनतः अधिकजनसंख्यायुक्तं अर्जेन्टिनादेशः यूरोपीयाः (मुख्यतया स्पेन्-इटालियन-इटालियन्-जनाः), आदिवासीसमुदायाः (यथा मापुचे-क्वेचुआ-इत्यादीनां), मध्यपूर्वदेशेभ्यः आप्रवासिनः च समाविष्टाः विविधाः जातीयसमूहाः प्रभाविताः समृद्धाः सांस्कृतिकविरासतां कृते प्रसिद्धाः सन्ति अर्जेन्टिनादेशस्य राजधानीनगरं ब्यूनस आयर्स् अस्ति, यत् "दक्षिण अमेरिकायाः ​​पेरिस्" इति अपि उच्यते, यत् स्वस्य जीवन्तजीवनशैल्याः सांस्कृतिकदृश्यस्य च कृते प्रसिद्धम् अस्ति । अत्रैव टैङ्गो-नृत्यस्य उत्पत्तिः अभवत्, येन अर्जेन्टिना-संस्कृतेः अभिन्नः भागः अभवत् । अर्जेन्टिनादेशे मिश्रित-अर्थव्यवस्था अस्ति यत्र कृषिः अस्य प्रमुखक्षेत्रेषु अन्यतमः अस्ति । अयं देशः गोमांसस्य, गोधूमस्य, कुक्कुटस्य, सोयाबीनस्य, मद्यस्य च बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति । तदतिरिक्तं खनिजाः (लिथियमसहिताः) इत्यादयः प्राकृतिकसंसाधनाः अस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति । अर्जेन्टिनादेशे फुटबॉल-क्रीडायाः (फुटबॉलस्य) अतीव लोकप्रियता अस्ति; अस्मिन् केचन पौराणिकाः क्रीडकाः यथा डिएगो मराडोना, लियोनेल् मेस्सी च निर्मिताः ये अन्तर्राष्ट्रीयख्यातिं प्राप्तवन्तः । महङ्गानि दरेन अथवा कदाचित् राजनैतिक-अस्थिरतायाः कारणेन कालान्तरे आर्थिकचुनौत्यस्य सामनां कृत्वा अपि अर्जेन्टिना आगन्तुकानां कृते इगुआसु-जलप्रपातात् आरभ्य – प्रकृतेः महत्तमेषु आश्चर्येषु अन्यतमं – यूनेस्को-विश्वविरासतस्थलानां अन्वेषणं यावत् प्राचीन-सहितं कुएवा-डे लास्-मानोस्-इत्यादीनां यूनेस्को-विश्वविरासतस्थलानां अन्वेषणं यावत् उल्लेखनीय-अनुभवं प्रदातुं आकर्षकं यात्रा-गन्तव्यं वर्तते सहस्रवर्षपूर्वस्य गुहाचित्रम् । उपसंहारः २. अर्जन्टीना पर्वतदृश्यानि समाविष्टानि श्वासप्रश्वासयोः दृश्यमानाः भव्यः देशः इति रूपेण विशिष्टः अस्ति, prairiescapes इति तथा हिमबद्धाः परिदृश्याः तानि विच्छिन्नानि सन्ति जीवन्तं संस्कृतिं, समृद्धं धरोहरं, . तथा फुटबॉलप्रेममपि। विविध अर्थव्यवस्थायाः प्राकृतिकसम्पदां च सह, अर्जेन्टिनादेशः स्वस्य भयङ्करसौन्दर्येन, इतिहासस्य आधुनिकतायाः च अद्वितीयमिश्रणेन च विश्वं मोहयति ।
राष्ट्रीय मुद्रा
अर्जन्टीना दक्षिण अमेरिकादेशे स्थितः देशः अस्ति यस्य मुद्रायाः स्थितिः रोचकः अस्ति । अर्जेन्टिनादेशस्य आधिकारिकमुद्रा अर्जेन्टिनादेशस्य पेसो (ARS) अस्ति । परन्तु वर्षेषु अर्जेन्टिनादेशे महत्त्वपूर्णानि आर्थिकचुनौत्यं महङ्गानि च अभवन् येन तस्य मुद्रा प्रभाविता अभवत् । अन्तिमेषु दशकेषु अर्जेन्टिनादेशस्य अर्थव्यवस्थायां उच्चमहङ्गानि कालानि दृष्टानि, येन पेसो-रूप्यकस्य बहुविधं अवमूल्यनं जातम् । मुद्रायां एतस्य अस्थिरतायाः परिणामेण स्थानीयविदेशीयनिवेशकानां कृते उतार-चढावः, कष्टानि च अभवन् । एतेषां विषयाणां निवारणाय अर्जेन्टिनादेशेन स्वस्य अर्थव्यवस्थायाः स्थिरीकरणाय विविधाः उपायाः कार्यान्विताः । १९९१ तमे वर्षे पेसो-रूप्यकाणां अमेरिकी-डॉलरस्य सह १:१ अनुपातेन पेग् कृत्वा परिवर्तनशीलता इति नियतविनिमयदरव्यवस्था प्रवर्तते स्म । एषा व्यवस्था २००२ तमे वर्षे आर्थिकसंकटकारणात् पतितवती । अस्य संकटस्य अनन्तरं अर्जेन्टिनादेशेन प्लवमानविनिमयदरव्यवस्था स्वीकृता यत्र पेसो-मूल्यं अन्यमुद्रायाः विरुद्धं नियतं न भवति अपितु विपण्यशक्तैः निर्धारितं भवति ततः परं विनिमयदरेषु उतार-चढावः अधिकः अभवत् । तदतिरिक्तं भौतिकनोट्-मुद्राणां च पार्श्वे पेसो-रूप्यकाणां मुद्राणां पार्श्वे देशस्य अन्तः डॉलर-भण्डारं निर्वाहयितुम् उद्दिश्य सर्वकार-नियन्त्रित-उपायानां कारणात् अर्जेन्टिना-देशे विदेशीय-मुद्राणां प्रवेशे प्रतिबन्धाः सन्ति सम्प्रति अर्जेन्टिनादेशं गच्छन्तः पर्यटकाः "कैम्बियो" इति नाम्ना प्रसिद्धेषु बैंकेषु वा अधिकृतविनिमयकार्यालयेषु वा स्वस्य विदेशीयमुद्राणां पेसो-रूप्यकाणां विनिमयं कर्तुं शक्नुवन्ति । अमेरिकी-डॉलर-यूरो-रूप्यकाणां लघु-मूल्यानां वहनं प्रशस्तं यतः ते पेसो-रूप्यकाणां विनिमयार्थं अधिकतया स्वीकृताः सन्ति । समग्रतया, यदा अर्जेन्टिनादेशस्य पेसो उच्चमहङ्गानि अवमूल्यनप्रकरणैः सह ऐतिहासिकचुनौत्यस्य अभावेऽपि अर्जेन्टिनादेशे मुद्रायाः आधिकारिकैककरूपेण तिष्ठति यात्रिकाः वर्तमानविनिमयदराणां विषये सूचिताः भवेयुः तथा च स्वभ्रमणकाले मुद्राव्यवहारसम्बद्धेषु केषुचित् नियमेषु ध्यानं दद्युः येन अस्मिन् विविधदक्षिण-अमेरिका-राष्ट्रे सुचारुवित्तीय-अनुभवः सुनिश्चितः भवति |.
विनिमय दर
अर्जेन्टिनादेशस्य कानूनीमुद्रा अर्जेन्टिनादेशस्य पेसो (ARS) अस्ति । एआरएसविरुद्धं प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये अत्र केचन उदाहरणानि सन्ति । १ USD (संयुक्तराज्य डॉलर) प्रायः १००-११० एआरएस भवति । १ यूरो (यूरो) प्रायः १२०-१३० एआरएस भवति । १ जीबीपी (ब्रिटिश पाउण्ड्) प्रायः १३०-१४५ एआरएस भवति । १ जेपीवाई (जापानी येन) प्रायः ०.९०-१.०० एआरएस भवति । कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानाः सन्ति, विपण्यस्थितेः उतार-चढावस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति । किमपि लेनदेनं कर्तुं पूर्वं वर्तमानदराणां कृते विश्वसनीयबैङ्केन वा मुद्राविनिमयसेवायाम् वा जाँचः सर्वदा सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
अर्जेन्टिना-देशः विविधः सांस्कृतिकरूपेण समृद्धः देशः अस्ति यः वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । प्रसिद्धेषु उत्सवेषु अन्यतमः "Fiesta Nacional de la Vendimia" इति, यस्य अनुवादः राष्ट्रियद्राक्षाफलस्य उत्सवः इति भवति । द्राक्षाकटनीमहोत्सवः प्रतिवर्षं फेब्रुवरीमासे मार्चमासे वा मेण्डोजा-नगरे आचर्यते, यस्मिन् प्रान्ते मद्य-उद्योगस्य समृद्ध्या प्रसिद्धः अस्ति । अयं जीवन्तं रङ्गिणं च उत्सवं द्राक्षाफलस्य श्रद्धांजलिम् अयच्छति, अर्जेन्टिनादेशस्य द्राक्षाकृषेः इतिहासं संस्कृतिं च प्रदर्शयति । महोत्सवः दशदिनानि यावत् भवति, तत्र परेडः, पारम्परिकनृत्यः, कलात्मकप्रदर्शनानि, संगीतसङ्गीतं, मद्यस्वादनं, सौन्दर्यप्रतियोगिता च इत्यादयः विविधाः कार्यक्रमाः सन्ति महोत्सवस्य मुख्यविषयः "रेना नेशनल् डे ला वेण्डिमिया" (राष्ट्रीय द्राक्षाफलस्य राज्ञी) इत्यस्य निर्वाचनं भवति, यः अन्तर्राष्ट्रीयमञ्चे अर्जेन्टिनादेशस्य मद्यनिर्माणस्य प्रचारं कुर्वन् सौन्दर्यस्य आकर्षणस्य च प्रतिनिधित्वं करोति अर्जेन्टिनादेशे अन्यः महत्त्वपूर्णः अवकाशः "Día de la Independencia" (स्वतन्त्रतादिवसः) अस्ति, यः प्रतिवर्षं जुलै-मासस्य ९ दिनाङ्के आचर्यते । एतत् १८१६ तमे वर्षे स्पेन्-शासनात् अर्जेन्टिना-देशस्य स्वातन्त्र्यस्य स्मरणं करोति ।समग्रः देशः देशभक्ति-भावनायाः सह सजीवः भवति यतः जनाः सैन्य-परेड-सङ्गीत-समारोहाः, आतिशबाजी-प्रदर्शनानि, ध्वज-उत्थापन-समारोहाः,तथा च राष्ट्रिय-परिचयस्य प्रतीकरूपेण सांस्कृतिक-कार्यक्रमाः इत्यादिषु उत्सवेषु संलग्नाः भवन्ति अपि च,"कार्निवल" अथवा कार्निवल,अन्यः महत्त्वपूर्णः उत्सवः सम्पूर्णे अर्जेन्टिनादेशे आचर्यते।इदं प्रतिवर्षं फरवरीमासे वा मार्चमासे वा भवति।अस्मिन् समये,बहुनगरानां वीथिषु रङ्गिणः वेषभूषाः,नृत्यसमूहाः,जीवन्तसङ्गीतं च पूरिताः सन्ति।कार्निवलः अनुमतिं ददाति जनान् लेन्ट् आरम्भात् पूर्वं मुक्तं कर्तुं,तथा च आनन्दं,संगीतं,नृत्यं,सृजनशीलतां च मूर्तरूपं ददाति। निष्कर्षतः,द्राक्षाफसलमहोत्सवः,Día de la Independencia,तथा कार्नावलः केचन प्रमुखाः वार्षिकोत्सवाः सन्ति ये अर्जेन्टिनादेशस्य जीवन्तं संस्कृतिं,गर्वितं इतिहासं,देशभक्तिं,तथा च तस्य विविधविरासतां प्रशंसां प्रदर्शयन्ति। भवान् तेषां समृद्धं मद्यनिर्माणपरम्परां अनुभवितुम् इच्छति वा,स्वतन्त्रता-उत्सवः वा सजीव-कार्निवल-वातावरणं वा,अर्जेन्टिना-देशस्य एतेषु महत्त्वपूर्णेषु उत्सवेषु किञ्चित् अद्वितीयं मनोहरं च प्राप्स्यसि।
विदेशव्यापारस्य स्थितिः
अर्जन्टीना दक्षिण-अमेरिकादेशः समृद्धप्राकृतिकसम्पदां कृषिजन्यपदार्थैः च प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णं ध्यानं कृत्वा देशस्य मिश्रित-अर्थव्यवस्था अस्ति । अर्जन्टीनादेशस्य व्यापारस्थितेः विषये काश्चन सूचनाः अत्र सन्ति । 1. प्रमुखनिर्यातः : अर्जेन्टिनादेशस्य मुख्यनिर्यासेषु सोयाबीनः, मक्का, गोधूमः, गोमांसः इत्यादयः कृषिवस्तूनि सन्ति । अन्येषु महत्त्वपूर्णेषु निर्यातवस्तूनि सन्ति यथा मोटरवाहनानि, रसायनानि, पेट्रोलियमपदार्थाः च । 2. प्रमुखव्यापारसाझेदाराः : विश्वस्य विभिन्नैः देशैः सह देशस्य दृढव्यापारसम्बन्धाः सन्ति । अस्य केचन प्रमुखव्यापारसाझेदाराः ब्राजील्, चीनदेशः, अमेरिकादेशः, चिलीदेशः, भारतः, यूरोपीयसङ्घः च सन्ति । 3. व्यापारसन्तुलनम् : अर्जन्टीना सामान्यतया स्वस्य विशालकृषिक्षेत्रस्य, कतिपयेषु उद्योगेषु प्रतिस्पर्धात्मकनिर्यातस्य च कारणेन व्यापाराधिशेषं निर्वाहयति परन्तु वैश्विकवस्तूनाम् मूल्येषु उतार-चढावः कालान्तरे एतत् संतुलनं प्रभावितुं शक्नोति । 4. आयातवस्तूनाम् : कृषिजन्यपदार्थानाम् महत्त्वपूर्णनिर्यातकत्वेऽपि अर्जेन्टिनादेशः घरेलुमागधां पूरयितुं वा उत्पादनस्य आवश्यकतां पूरयितुं विविधवस्तूनि अपि आयातयति। आयातितवस्तूनाम् उदाहरणानि औद्योगिकप्रयोजनार्थं यन्त्राणि उपकरणानि च (यथा वाहनम्), परिष्कृतानि पेट्रोलियमपदार्थानि (सीमितशुद्धिकरणक्षमतायाः कारणात्), उपभोक्तृविद्युत्सामग्री (स्मार्टफोनवत्), औषधानि च सन्ति 5. व्यापारनीतयः : वर्षेषु अर्जेन्टिनादेशेन आयातेषु उच्चशुल्कं आरोपयित्वा अथवा आयातानुज्ञापत्रस्य आवश्यकताः अथवा कोटा इत्यादीनि गैर-शुल्कबाधाः स्वीकृत्य विदेशीयप्रतिस्पर्धातः घरेलु-उद्योगानाम् रक्षणं लक्ष्यं कृत्वा संरक्षणवादी-उपायाः कार्यान्विताः सन्ति 6.. क्षेत्रीयव्यापारखण्डस्य एकीकरणम् : मर्कोसुर (दक्षिणीसामान्यबाजार) सहित अनेकक्षेत्रीय आर्थिकसङ्गठनानां सक्रियसदस्यत्वेन, यस्मिन् ब्राजील्, पराग्वे,उरुग्वे च सन्ति as well as the Pacific Alliance comprising Chile, Mexico,Columbia,and Peru.अर्जेन्टिना सदस्यराज्यानां मध्ये प्राधान्यसमझौतानां माध्यमेन अन्तरक्षेत्रीयव्यापारप्रवाहं वर्धयित्वा क्षेत्रीयएकीकरणस्य विस्तारं कर्तुं प्रयतते। 7.. अन्तर्राष्ट्रीयनिवेशस्य अवसराः : हालस्य समये,अन्येषु नवीकरणीय ऊर्जा,खननपर्यटन,इनपुटनिर्माण,रेलवे आधारभूतसंरचना,तथा प्रौद्योगिकी इत्यादिषु तेषां आर्थिकक्षेत्रेषु विविधीकरणे सहायतार्थं प्रत्यक्षविदेशीयनिवेशं(FDI)आकर्षयितुं सुधाराः आरब्धाः सन्ति। सारांशेन अर्जेन्टिनादेशस्य व्यापारस्य स्थितिः तस्य कृषिक्षेत्रेण महत्त्वपूर्णतया प्रभाविता अस्ति । यद्यपि देशः मुख्यतया कृषिवस्तूनाम् निर्यातं करोति तथापि आन्तरिकमागधां पूरयितुं विविधवस्तूनि अपि आयाति । व्यापार अधिशेषं निर्वाहयन् अर्जेन्टिना-देशस्य विश्वव्यापीरूपेण सशक्तव्यापारसाझेदाराः सन्ति, क्षेत्रीय-आर्थिक-खण्डेषु सक्रियरूपेण भागं गृह्णन्ति च । अर्थव्यवस्थायाः अधिकविविधतायै विदेशीयनिवेशं आकर्षयितुं सर्वकारस्य उद्देश्यम् अस्ति ।
बाजार विकास सम्भावना
दक्षिण अमेरिकादेशे स्थितः अर्जन्टीनादेशः स्वस्य विदेशव्यापारविपण्यस्य विकासाय महतीं क्षमताम् अस्ति । प्रथमं अर्जेन्टिनादेशे प्राकृतिकसंसाधनानाम् विविधता अस्ति । सोयाबीन, कुक्कुट, गोमांस, गोधूम इत्यादीनां कृषिजन्यपदार्थानाम् विशालसञ्चयस्य कृते एतत् राष्ट्रं प्रसिद्धम् अस्ति । अन्तर्राष्ट्रीयविपण्ये एतानि वस्तूनि अत्यन्तं प्रार्थितानि सन्ति । तदतिरिक्तं अर्जेन्टिनादेशे लिथियम, ताम्र इत्यादीनां खनिजानाम् अपि बहुमूल्यं भण्डारः अस्ति । समुचित अन्वेषणविकासरणनीतिभिः देशः एतेषां संसाधनानाम् पूंजीकरणं कृत्वा निर्यातस्य विस्तारं कर्तुं विदेशीयनिवेशं आकर्षयितुं च शक्नोति । द्वितीयं, अर्जेन्टिना-देशः सामरिकस्थानं दर्पयति यत् तस्य व्यापारक्षमतां वर्धयति । अटलाण्टिकमहासागरस्य एण्डीजपर्वतस्य च मध्ये स्थितस्य अयं स्थलः समुद्रीयव्यापारमार्गेषु, दक्षिण-अमेरिकादेशस्य ब्राजील-चिली-इत्यादिषु समीपस्थेषु देशेषु च सुलभं प्रवेशं प्रदाति एषः भौगोलिकलाभः वैश्विकविपण्यं प्रति मालस्य कुशलपरिवहनस्य सुविधां करोति तथा च मर्कोसुर इत्यादिव्यापारसम्झौतानां माध्यमेन क्षेत्रीयसमायोजनं पोषयति । अपि च अर्जेन्टिनादेशे निर्यातक्षेत्रेषु योगदानं दातुं समर्थाः कुशलाः कार्यबलाः सन्ति । देशस्य सुविकसितशिक्षाव्यवस्था विनिर्माणं, प्रौद्योगिकी, कृषिः, सेवा च इत्यादिषु विविधेषु उद्योगेषु सक्षमव्यावसायिकान् उत्पादयति नवीनता-सञ्चालित-उद्यम-उपक्रमानाम् कृते लक्षित-प्रशिक्षण-कार्यक्रम-प्रोत्साहन-माध्यमेन एतस्य मानव-पुञ्जस्य लाभं गृहीत्वा अर्जेन्टिना-देशः अन्तर्राष्ट्रीय-व्यापारे स्वस्य प्रतिस्पर्धां वर्धयितुं शक्नोति अपि च, अद्यतन-आर्थिक-सुधारैः विदेशीय-निवेशकानां कृते अनुकूलं व्यापार-वातावरणं निर्मितम् अस्ति । उच्चसंभावनाक्षेत्रेषु निवेशं कर्तुं वा निर्यातोन्मुखक्रियाकलापं कर्तुं वा इच्छुकानां कम्पनीनां कृते प्रोत्साहनं प्रदातुं नौकरशाहीस्तरं न्यूनीकर्तुं सर्वकारेण उपायाः कार्यान्विताः सन्ति। एषः व्यापारसमर्थकः उपायः देशस्य विभिन्नेषु उद्योगेषु पूंजीप्रवाहं आकर्षयितुं साहाय्यं करोति । एते कारकाः अर्जन्टीनादेशस्य विदेशव्यापारविपण्यविकासाय तथापि आशाजनकाः भवेयुः; अद्यापि आव्हानानि सन्ति येषु ध्यानस्य आवश्यकता वर्तते। महङ्गानि दरस्य उतार-चढावः इत्यादयः विषयाः क्षेत्रे स्थायिवृद्धिं सुनिश्चित्य प्रतिस्पर्धात्मकविनिमयदरनीतीभिः सह नीतिनिर्मातृभ्यः स्थिरीकरणप्रयत्नाः आवश्यकाः भवन्ति उपसंहारः २. अर्जन्टीनादेशस्य प्रचुरप्राकृतिकसम्पदां महत्त्वपूर्णक्षमता अस्ति, सामरिकस्थानम्, २. कुशलं कार्यबलम् तथा अनुकूलव्यापारवातावरण। आर्थिकस्थितीनां स्थिरीकरणे सम्यक् ध्यानं दत्त्वा, उद्योगस्य प्रतिस्पर्धां सुदृढां कुर्वन् तथा विदेशीयनिवेशं आकर्षयन्, २. अर्जेन्टिनादेशे स्वस्य विशालक्षमताम् उपयुज्य स्वस्य विदेशव्यापारविपण्यस्य अधिकं विकासं कर्तुं क्षमता अस्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा अर्जेन्टिनादेशस्य विदेशव्यापारविपण्यस्य कृते सर्वाधिकं उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विभिन्नकारकाणां व्यापकं विश्लेषणं महत्त्वपूर्णं भवितुम् अर्हति अत्र ३०० शब्देषु चयनप्रक्रियायाः समीपगमनं कथं करणीयम् इति दर्शितम् अस्ति । आरम्भार्थं अर्जेन्टिनादेशस्य उपभोक्तृणां माङ्गल्याः प्राधान्यानि च विचारयन्तु । येषां उत्पादानाम् अत्यधिकमागधा अस्ति अथवा स्थानीयबाजारे विकासस्य सम्भावना वर्तते तेषां विषये शोधं कृत्वा पहिचानं कुर्वन्तु। एतत् विपण्यसर्वक्षणेन, आँकडाविश्लेषणेन, उपभोक्तृप्रवृत्तीनां अध्ययनेन च कर्तुं शक्यते । तदनन्तरं अर्जेन्टिनादेशस्य आर्थिकबलं दुर्बलतां च अवलोकयन्तु । अर्जेन्टिनादेशः कृषिक्षेत्रस्य कृते प्रसिद्धः अस्ति, अतः धान्यं (गोधूमः, मक्का), गोमांसस्य उत्पादाः च इत्यादयः कृषिवस्तूनि निर्यातार्थं लोकप्रियाः विकल्पाः भवितुम् अर्हन्ति तदतिरिक्तं, पटागोनिया, ब्यूनस आयरेस् इत्यादीनां आकर्षणानां कारणेन अर्जेन्टिनादेशे महत्त्वपूर्णः पर्यटन-उद्योगः अस्ति इति विचार्य, स्मृतिचिह्नानि वा हस्तशिल्पानि इत्यादीनि यात्रासम्बद्धानि उत्पादनानि अपि सफलतां प्राप्नुवन्ति अन्तर्राष्ट्रीयप्रवृत्तीनां विषये अपि अद्यतनं भवितुं महत्त्वपूर्णम्। वैश्विकबाजाराणां मूल्याङ्कनं कुर्वन्तु यत्र अर्जेन्टिनादेशे पूर्वमेव प्रतिस्पर्धात्मकलाभाः सन्ति अथवा विकासक्षमतायुक्ताः उदयमानाः उद्योगाः सन्ति। यथा, नवीकरणीय ऊर्जासमाधानं विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति; एवं सौरशक्त्या वा पवनशक्त्या वा सम्बद्धाः अर्जन्टीनादेशस्य मालाः अन्वेष्टुं शक्यन्ते स्म । आयातनिर्यातयोः परितः सर्वकारीयविनियमानाम् अपि विचारं कुर्वन्तु। शुल्कस्य अथवा प्रोत्साहनकार्यक्रमस्य विषये अवगताः भवन्तु यतः ते लाभप्रदतां प्रभावितं कर्तुं शक्नुवन्ति। स्थानीयसाझेदारैः सह सहकार्यं कृत्वा अर्जेन्टिनादेशस्य अर्थव्यवस्थायाः अन्तः आलाविपणानाम् अथवा अप्रयुक्तानां अवसरानां विषये बहुमूल्यं अन्वेषणं दातुं शक्यते । सार्थकब्राण्डिंग् उत्पादचयनस्य अपि महत्त्वपूर्णां भूमिकां निर्वहति-विद्यमानप्रस्तावानां मध्ये भिन्नतां कुर्वन् अर्जेन्टिनादेशस्य उपभोक्तृणां आवश्यकताभिः सह प्रतिध्वनितुं अद्वितीयमूल्यप्रस्तावः निर्माति। अन्तिमे, स्मर्यतां यत् उत्पादविकल्पानां विविधीकरणं कस्यापि विशेषस्य विपण्यखण्डस्य सम्बद्धानां जोखिमानां न्यूनीकरणे सहायकं भवति; विभिन्नेषु उद्योगेषु वस्तूनाम् एकं वर्गीकरणं प्रदातुं उतार-चढाव-विपण्यस्थितौ अपि स्थिरविक्रयः सुरक्षितः भवेत् । सारांशेन : उपभोक्तृणां माङ्गल्याः/प्राथमिकतानां विषये सम्यक् शोधं कुर्वन्तु; घरेलुशक्तयः (यथा कृषिः पर्यटनं च) लाभान्वितुं; अन्तर्राष्ट्रीयप्रवृत्तीनां निरीक्षणं भवति; सरकारीविनियमानाम्/नीतीनां पालनम्; विशेषज्ञानार्थं साझेदारीविषये विचारं कुर्वन्तु; सशक्तं ब्राण्डिंग् रणनीतयः विकसितुं; तथा विपण्यलचीलतायै उत्पादप्रस्तावानां विविधतां कुर्वन्ति।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण अमेरिकादेशे स्थितस्य अर्जेन्टिनादेशे केचन अद्वितीयाः ग्राहकलक्षणाः सांस्कृतिकाः वर्जनाः च सन्ति । अस्मिन् देशे सफलतया व्यापारं कर्तुं एतेषां पक्षानाम् अवगमनं महत्त्वपूर्णम् अस्ति । अर्जेन्टिनादेशस्य ग्राहकाः उष्णतापूर्णाः, मैत्रीपूर्णाः, स्वागतयोग्याः च इति प्रसिद्धाः सन्ति । ते व्यापारव्यवहारेषु व्यक्तिगतसम्बन्धानां मूल्यं ददति, साक्षात्कारं च प्राधान्यं ददति । सामाजिकविमर्शेषु गोतां कर्तुं पूर्वं सामाजिकसम्बन्धेन परस्परं परिचयस्य च माध्यमेन विश्वासस्य निर्माणं अत्यावश्यकम्। सम्बन्धं स्थापयितुं सभायाः आरम्भः लघुवार्तालापेन भवति इति सामान्यम् । अर्जेन्टिनादेशस्य ग्राहकैः सह व्यवहारे धैर्यः एकः गुणः अस्ति यतः तेषां कालस्य शिथिलः भावः भवति । समयपालनं तेषां दृढं सूटं न भवेत्, अतः सभासु वा नियुक्तिषु वा लचीलाः, अनुकूलता च भवितुं अत्यावश्यकम्। यदा वार्तालापस्य विषयः आगच्छति तदा अर्जेन्टिनादेशस्य जनाः मूल्यानां वा शर्तानाम् विषये किञ्चित् स्तरं सौदान् अपेक्षन्ते । सौदाः धक्कायमानः अशिष्टः वा न तु प्रथागतरूपेण दृश्यते । परन्तु अति आक्रामकता सम्बन्धस्य हानिं कर्तुं शक्नोति अतः सम्पूर्णे वार्तायां आदरपूर्णस्वरं स्थापयितुं महत्त्वपूर्णम् अस्ति । अर्जेन्टिनादेशे सांस्कृतिकनिषेधानां दृष्ट्या मनसि स्थापयितुं अनेके बिन्दवः सन्ति- १. 1. धर्मः - यावत् विषयः सम्भाषणे स्वाभाविकतया न उद्भवति तावत् धर्मस्य चर्चां परिहरन्तु। अर्जेन्टिनादेशे मुख्यतया कैथोलिकधर्मः भवितुं शक्नोति; तथापि धार्मिकप्रत्ययाः निजीविषयाः इति मन्यन्ते । 2. फॉक्लैण्ड् द्वीपाः (माल्विनास्) : फॉक्लैण्ड् द्वीपानां विषये सार्वभौमत्वविवादः ऐतिहासिककारणात् अर्जेन्टिनादेशवासिनां मध्ये प्रबलभावनाः उत्पन्नं कर्तुं शक्नोति चर्चायां वा वार्तालापेषु वा अस्मिन् विषये पक्षं न ग्रहीतुं शक्यते। 3.भाषा : स्पेन्भाषा अर्जेन्टिनादेशे आधिकारिकभाषा अस्ति; अतः स्पेन्भाषायां संवादं कर्तुं प्रयत्नः करणं भवतः अर्जेन्टिनादेशस्य ग्राहकैः अतीव प्रशंसितुं शक्यते। 4.राजनीतिः: राजनीतिः एकः संवेदनशीलः विषयः भवितुम् अर्हति यतः there’ve been polarized debates throughout argentine history regarding different ideologies and political figures.अन्यैः आरब्धं चेत् व्यतिरिक्तं सम्बद्धेषु संवेदनशीलविषयेषु चर्चां न कर्तुं प्रयत्नः भवतः ग्राहकैः सह सकारात्मकसम्बन्धं निर्वाहयितुं साहाय्यं करिष्यति। अर्जेन्टिनादेशस्य विशिष्टानि एतानि ग्राहकलक्षणं सांस्कृतिकसंवेदनशीलतां च अवगत्य भवान् प्रभावीरूपेण नेविगेट् कर्तुं शक्नोति तथा च स्वस्य अर्जेन्टिनादेशस्य ग्राहकैः सह दृढसम्बन्धं निर्मातुम् अर्हति।
सीमाशुल्क प्रबन्धन प्रणाली
अर्जेन्टिनादेशस्य सीमाशुल्कप्रबन्धनव्यवस्था देशस्य सीमानियन्त्रणस्य महत्त्वपूर्णः पक्षः अस्ति । अर्जन्टीनादेशस्य सीमाशुल्कप्रशासनस्य दायित्वं स्वसीमापारं जनानां, मालवस्तूनाम्, सेवानां च गमनस्य नियमनस्य अस्ति । अर्जेन्टिनादेशे प्रवेशं कुर्वन्तः निर्गच्छन्तः वा यात्रिकाः सुचारु अनुभवं प्राप्तुं कतिपयानां सीमाशुल्कप्रक्रियाणां नियमानाञ्च विषये अवगताः भवेयुः । प्रथमं अर्जेन्टिनादेशे आगत्य सर्वाणि मूल्यवस्तुनि घोषयितुं अत्यावश्यकम् । अस्मिन् इलेक्ट्रॉनिक्स, आभूषणं, १०,००० USD अधिकं नगदं वा अन्यमुद्रासु तस्य समकक्षं वा, अन्ये च महत्त्वपूर्णाः व्यक्तिगतसामग्रीः समाविष्टाः सन्ति । तत् न कृत्वा दण्डः वा जब्धः वा भवितुम् अर्हति । यात्रिकाः अपि अवगन्तुं अर्हन्ति यत् अर्जेन्टिनादेशे प्रवेशे विशिष्टवस्तूनाम् प्रतिबन्धाः सन्ति । अन्तर्राष्ट्रीयसम्झौतानां उल्लङ्घनेन औषधानि (यद्यपि चिकित्साप्रयोजनार्थं न निर्धारितानि), शस्त्राणि, समुचितदस्तावेजं टीकाकरणं च विना पशवः, संरक्षितवन्यजीवजातयः वा तेषां उत्पादाः वा सख्यं निषिद्धाः सन्ति अर्जन्टीनादेशात् हवाई-समुद्र-यान-साधनेन (विमानस्थानकैः समुद्रबन्दरैः च) निर्गत्य वा प्रवेशे वा सीमाशुल्क-निरीक्षणस्थानेषु प्रक्रियायाः सुविधायै यात्रिकाणां कृते "शपथ-घोषणा" पूर्णं कर्तुं आवश्यकम् अस्ति एतत् दस्तावेजं देशात् बहिः मुद्रापरिवहनसीमानां विषये राष्ट्रियकायदानानां अनुपालनं सुनिश्चितं करोति । अपि च आगच्छन्तीनां प्रस्थानयात्रिकाणां च शुल्कमुक्तभत्तानां विषये ध्यानं दातव्यम् । एते भत्ताः वह्यमानवस्तूनाम् प्रकारस्य, प्रयुक्तयानस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति । यात्रापूर्वं एतेषां भत्तानां परिचयः प्रशस्तः । सीमाशुल्कनिरीक्षणस्थानेषु अपि यादृच्छिकपरीक्षाः भवितुम् अर्हन्ति यत्र एजेण्ट् सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य व्यक्तिनां सामानस्य निरीक्षणं कुर्वन्ति। एतेषु जाँचेषु सहकार्यं उपद्रवरहितस्य अनुभवस्य कृते महत्त्वपूर्णम् अस्ति। सारांशेन अर्जेन्टिनादेशं गच्छन्ती आगन्तुकाः सीमाशुल्कप्रक्रियाणां पालनम् अवश्यं कुर्वन्ति येषु आगमन/प्रस्थानसमये बहुमूल्यवस्तूनाम् घोषणा भवति तथा च कतिपयेषु मालेषु प्रतिबन्धानां विषये मनः भवति शपथघोषणापत्राणि पूर्णं करणं विमानस्थानकेषु/बन्दरगाहेषु अपि आवश्यकं भवितुम् अर्हति तथा च शुल्कमुक्तभत्तेः सूचनां धारयन् यात्रायाः समये असुविधां परिहरितुं साहाय्यं करोति।
आयातकरनीतयः
अर्जेन्टिनादेशस्य आयातशुल्कनीतेः उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, स्थानीय-उत्पादनस्य प्रवर्धनं च अस्ति । देशे आयातितानां विविधानां वस्तूनाम् उपरि शुल्कं भवति, यत्र ०% तः ३५% पर्यन्तं दराः भवन्ति । एते शुल्काः प्रत्येकस्य उत्पादस्य कृते Harmonized System (HS) कोडवर्गीकरणस्य आधारेण प्रयुक्ताः भवन्ति । उत्पादनार्थं खाद्यं, औषधं, कच्चामालम् इत्यादीनां आवश्यकवस्तूनाम् सामान्यतया शुल्कदराणि न्यूनानि वा शून्यानि वा भवन्ति । आर्थिकवृद्ध्यर्थं महत्त्वपूर्णानां मूलभूतानाम् आवश्यकतानां, समर्थनक्षेत्राणां च उपलब्धतां सुनिश्चित्य एतत् क्रियते । परन्तु अर्जेन्टिनादेशे कतिपयेषु विलासिनीवस्तूनि, इलेक्ट्रॉनिक्स, वाहनानि, वस्त्राणि, उपभोक्तृस्थायिवस्तूनि इत्यादीनां अत्यावश्यकवस्तूनाम् अधिकशुल्कस्य उपयोगः भवति एतेषां शुल्कानां उद्देश्यं एतेषां उत्पादानाम् आयातं निरुत्साहयितुं भवति यत् तस्य स्थाने घरेलुउत्पादनं प्रोत्साहयितुं शक्यते । देशे आयातं प्रभावितं कुर्वन्तः अशुल्कबाधा इति प्रसिद्धाः अतिरिक्ताः उपायाः अपि कार्यान्विताः सन्ति । एतेषु अनुज्ञापत्रस्य आवश्यकताः, गुणवत्तामानकानां प्रमाणीकरणं, कठोरस्वच्छताविनियमाः, सीमाशुल्कप्रक्रियाः च सन्ति ये आयातप्रक्रियासु विलम्बं योजयितुं शक्नुवन्ति अर्जेन्टिनादेशे मालस्य आयातं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते महत्त्वपूर्णं यत् तेषां उत्पादेषु नियुक्तानां विशिष्टानां एच्.एस. एतेन प्रयोज्यशुल्कदरं तेषां आयातेन सह सम्बद्धानि अतिरिक्तानि आवश्यकतानि वा प्रतिबन्धानि वा निर्धारयितुं साहाय्यं भविष्यति। अपि च,, अर्जेन्टिनादेशस्य आयातकरनीतिषु किमपि अद्यतनं परिवर्तनं वा विषये यथायोग्यं परिश्रमं करणीयम् यतः तेषु आर्थिकस्थितीनां आधारेण अथवा स्थानीयउद्योगानाम् पोषणं लक्ष्यं कृत्वा सरकारीरणनीतिषु परिवर्तनं भवति। निष्कर्षतः अर्जेन्टिनादेशः विभिन्नेषु आयातितवस्तूनाम् उपरि शुल्कं आरोपयित्वा घरेलुउद्योगानाम् रक्षणं लक्ष्यं कृत्वा आयातशुल्कनीतिं व्यापकं निर्वाहयति एच् एस कोड प्रणाल्याः अन्तर्गतं प्रत्येकस्य उत्पादस्य वर्गीकरणस्य आधारेण शुल्कदराः ०% तः ३५% पर्यन्तं भवन्ति । आवश्यकवस्तूनाम् सामान्यतया न्यूनाः दराः भवन्ति यदा विलासिनीवस्तूनाम् अधिककरस्य सामना भवति । तदतिरिक्तं, अर्जेन्टिनादेशेन सह व्यापारक्रियाकलापं कर्तुं पूर्वं सम्यक् अनुसन्धानस्य आवश्यकतां जनयन्तः कतिपये आयातानां कृते गैरशुल्कबाधाः प्रवर्तन्ते। कृपया ज्ञातव्यं यत् अन्तर्राष्ट्रीयव्यापारक्रियाकलापं कुर्वन् व्यावसायिकपरामर्शदातृभिः वा नियामकसंस्थाभिः वा सह परामर्शः सर्वदा सल्लाहः भवति
निर्यातकरनीतयः
अर्जेन्टिनादेशस्य निर्यातकरनीतिः एकः सर्वकारीयः उपायः अस्ति यः कतिपयेषु निर्यातितवस्तूनाम् उपरि करं आरोपयति । अस्याः नीतेः उद्देश्यं देशस्य कृते राजस्वं जनयितुं, आन्तरिक-उद्योगानाम् रक्षणं च अस्ति । सम्प्रति अर्जेन्टिनादेशः विभिन्ननिर्यातवस्तूनाम् उपरि भिन्नानि करदराणि प्रयोजयति । सोयाबीन्, गोधूमः, कुक्कुटः, सूर्यपुष्पतैलम् इत्यादीनां कृषिजन्यपदार्थानाम् कृते ३०% करदरः निर्धारितः भवति । एतस्य उच्चकरदरस्य उद्देश्यं एतेषां उत्पादानाम् निर्यातात् पूर्वं स्थानीयप्रक्रियाकरणं मूल्यवर्धनं च प्रोत्साहयितुं वर्तते। निर्यातित औद्योगिकवस्तूनि अपि अस्याः नीतेः अन्तर्गतं करस्य सामनां कुर्वन्ति । इस्पात-एल्युमिनियम-आदि-वस्तूनाम् सम्प्रति १२% निर्यातकरः भवति । एतेन कच्चामालस्य निर्यातं निरुत्साहितं कृत्वा घरेलुनिर्माणउद्योगानाम् विकासं प्रवर्तयितुं साहाय्यं भवति । तथापि एतत् महत्त्वपूर्णं यत् अर्जेन्टिनादेशेन अन्तिमेषु वर्षेषु निर्यातकरनीतिषु परिवर्तनं कृतम् अस्ति । २०१९ तमस्य वर्षस्य डिसेम्बरमासे नवनिर्वाचितसर्वकारेण कृषिउत्पादकरस्य अस्थायीरूपेण १८% तः ३०% यावत् वृद्धिः घोषिता । तदतिरिक्तं तेषां सोयाबीननिर्यातानां कृते नूतना स्लाइडिंग् स्केल प्रणाली आरब्धा यत्र अन्तर्राष्ट्रीयमूल्यानां कतिपयानां सीमानां अतिक्रमणं भवति तदा अधिककरदराणि प्रयुक्तानि। एतासां नीतयः अर्जेन्टिनादेशस्य अन्तः समर्थनं आलोचनां च प्राप्तवन्तः । समर्थकाः तर्कयन्ति यत् ते घरेलु-उत्पादनार्थं कच्चामालं धारयित्वा स्थानीय-उद्योगानाम् रक्षणं कुर्वन्ति, तथा च सर्वकाराय बहु आवश्यकं राजस्वं जनयन्ति । परन्तु समीक्षकाः तर्कयन्ति यत् एते कराः न्यूननिर्यातकरस्य देशानाम् अपेक्षया अर्जेन्टिनादेशस्य उत्पादानाम् महत्तरं कृत्वा वैश्विकविपण्येषु प्रतिस्पर्धायां बाधां कर्तुं शक्नुवन्ति निष्कर्षतः अर्जेन्टिनादेशस्य वर्तमाननिर्यातकरनीतिषु कृषिऔद्योगिकोत्पादानाम् इत्यादिषु भिन्ननिर्यातवस्तूनाम् उपरि करदराणां परिवर्तनं भवति एतेषां उपायानां उद्देश्यं देशस्य कृते राजस्वं जनयन् स्थानीयमूल्यवर्धनं प्रवर्धयितुं किन्तु अर्जेन्टिनादेशस्य समाजस्य अन्तः मिश्रितमतानाम् सामना अभवत्
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
अर्जन्टीना दक्षिण-अमेरिकादेशः समृद्धप्राकृतिकसम्पदां विविधनिर्यातानां च कृते प्रसिद्धः अस्ति । निर्यातस्य गुणवत्तां मानकं च सुनिश्चित्य अर्जेन्टिनादेशेन प्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । अर्जेन्टिनादेशे निर्यातप्रमाणीकरणस्य उद्देश्यं देशात् निर्यातिताः मालाः कतिपयान् गुणवत्तासुरक्षामानकान् पूरयन्ति इति गारण्टीं दातुं भवति । अस्मिन् प्रमाणीकरणप्रक्रियायां विशिष्टदस्तावेजान् प्राप्तुं नियामकआवश्यकतानां पालनं च भवति । अर्जेन्टिनादेशस्य मुख्यनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । सीओ दर्शयति यत् निर्यातिताः उत्पादाः अर्जेन्टिनादेशस्य अन्तः एव उत्पादिताः अथवा संसाधिताः आसन्, येन तेषां प्रामाणिकता सुनिश्चिता भवति । आयातकदेशैः स्थापितानां व्यापारशुल्कानां कोटानां च निर्धारणे अपि एतत् प्रमाणपत्रं सहायकं भवति । अपि च विशिष्टोत्पादानाम् अतिरिक्तप्रमाणपत्राणि आवश्यकानि सन्ति । यथा - फलानि, शाकानि, धान्यानि इत्यादीनां कृषिजन्यपदार्थानां कृते पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवति । एतत् दस्तावेजं सिद्धयति यत् एते उत्पादाः कीटैः वा रोगैः वा मुक्ताः सन्ति ये आयातकदेशे सस्यानां सम्भाव्यं हानिं कर्तुं शक्नुवन्ति । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं एसजीएस गुणवत्तासत्यापनकार्यक्रमः अस्ति । एषः कार्यक्रमः सुनिश्चितं करोति यत् अर्जेन्टिनादेशस्य कम्पनयः उत्पादनप्रक्रियाणां समये अन्तर्राष्ट्रीयगुणवत्तामानकानां पालनम् कुर्वन्ति तथा च विश्वव्यापी उपभोक्तृभ्यः उत्तमगुणवत्तायुक्तानि उत्पादनानि प्रदास्यन्ति। एतेषां प्रमाणीकरणानां अतिरिक्तं निर्यातकानां लेबलिंगविनियमानाम् अनुपालनस्य अपि आवश्यकता भवितुम् अर्हति यथा उत्पादसामग्रीणां, पोषणतथ्यानां, यदि प्रयोज्यम् अस्ति तर्हि चेतावनी इत्यादीनां विषये सटीकसूचनाः प्रदातुं, समुचितपैकेजिंगआवश्यकतानां सह। अर्जेन्टिना-सर्वकारः वैश्विकरूपेण व्यापारसम्बन्धान् प्रवर्धयन् उपभोक्तृहितस्य रक्षणार्थं सुदृढनिर्यातप्रमाणीकरणप्रक्रियाणां निर्वाहार्थं सक्रियरूपेण कार्यं करोति एतेषां उपायानां प्रभावीरूपेण कार्यान्वयनेन अर्जेन्टिनादेशस्य निर्यातकाः स्वस्य विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति तथा च अन्तर्राष्ट्रीयक्रेतृभ्यः स्वस्य उत्पादस्य गुणवत्तायाः विषये आश्वासनं दातुं शक्नुवन्ति।
अनुशंसित रसद
अर्जन्टीना दक्षिण अमेरिकादेशे स्थितः विशालः विविधः च देशः अस्ति, यत्र रसदक्षेत्रे अनेकाः अवसराः प्राप्यन्ते । अत्र अर्जेन्टिनादेशे रसदसेवानां आधारभूतसंरचनानां च केचन अनुशंसाः सन्ति । 1. वायुमालः : १. अर्जेन्टिनादेशे सुविकसिताः विमानमालवाहनसुविधाः सन्ति, यत्र ब्यूनस आयरेस्, रोसारिओ, कोर्दोबा, मेण्डोजा च नगरेषु प्रमुखाः अन्तर्राष्ट्रीयविमानस्थानकाः सन्ति । एते विमानस्थानकानि आधुनिकमालवाहकस्थानकैः सुसज्जितानि सन्ति, प्रमुखवैश्विककेन्द्रैः सह सम्पर्कं च प्रददति । एरोलिनेस् अर्जेन्टिनास् कार्गो इत्यादीनां कम्पनयः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च विश्वसनीयं विमानमालवाहनसमाधानं प्रदास्यन्ति । 2. समुद्री परिवहनम् : १. पूर्वतटे अटलाण्टिकमहासागरेन परितः स्थित्वा अर्जेन्टिनादेशस्य अनेकाः समुद्रबन्दरगाहाः सन्ति ये समुद्रीयव्यापारस्य सुविधां कुर्वन्ति । ब्यूनस आयरेस्-बन्दरगाहः देशस्य बृहत्तमः बन्दरगाहः अस्ति, आयात-निर्यात-क्रियाकलापानाम् महत्त्वपूर्णद्वाररूपेण च कार्यं करोति । अन्येषु महत्त्वपूर्णेषु बन्दरगाहेषु रोसारिओ-बन्दरगाहः (अन्नविशेषज्ञः), बाहिया-ब्लान्का-बन्दरगाहः (कृषि-उत्पादानाम् निबन्धनं), उशुआइया (अण्टार्कटिक-अभियानानां आरम्भबिन्दुरूपेण कार्यं कुर्वन्) च सन्ति 3. मार्गजालम् : १. अर्जेन्टिना-देशे देशे २५०,००० किलोमीटर्-पर्यन्तं विस्तृतं मार्गजालम् अस्ति, येन मालस्य घरेलुपरिवहनार्थं उपयुक्तम् अस्ति । राष्ट्रीयमार्गाः निर्बाधआपूर्तिशृङ्खलासञ्चालनार्थं प्रमुखनगरान् ग्रामीणक्षेत्रैः सह कुशलतापूर्वकं सम्बध्दयन्ति । 4.रेलवे प्रणाली : १. यद्यपि मार्गपरिवहनवत् व्यापकरूपेण न प्रयुक्तः तथापि अर्जेन्टिनादेशस्य रेलमार्गव्यवस्था अद्यापि देशस्य अन्तः बल्कमालवाहनपरिवहनस्य अत्यावश्यकभूमिकां निर्वहति । फेरोसुर रोका ब्यूनस आयरेस् महानगरम् इत्यादीनां प्रमुखानां औद्योगिकक्षेत्राणां सांताफे, कॉर्डोबा इत्यादिभिः प्रान्तैः सह संयोजयति इति विस्तृतेषु रेलवेजालेषु अन्यतमं संचालयति 5.गोदामसुविधाः : १. अर्जेन्टिनादेशः स्वस्य सम्पूर्णे क्षेत्रे विभिन्नानां उद्योगानां आवश्यकतानां पूर्तये विविधाः गोदामविकल्पाः प्रदाति । ब्यूनस आयरेस्, रोसारिओ, कोर्दोबा इत्यादीनां प्रमुखनगरानां समीपे भण्डारणसुविधाः उपलभ्यन्ते; ते कुशलं सूचीप्रबन्धनं सुनिश्चित्य उन्नतप्रणालीभिः सुसज्जितं सुरक्षितं भण्डारणसमाधानं प्रदास्यन्ति। 6.रसदप्रदातारः : १. अर्जेंटीनादेशे अनेकाः रसदकम्पनयः मालवाहननिर्वाह सीमाशुल्कनिष्कासनं,विश्वसनीयं आपूर्तिश्रृङ्खलाप्रबन्धनं,एकीकृतवितरणसमाधानं च सहितं व्यापकसेवाः प्रदातुं कार्यं कुर्वन्ति। DHL, FedEx, UPS इत्यादीनां कम्पनीनां अर्जेन्टिनादेशे प्रबलं उपस्थितिः अस्ति तथा च विश्वसनीयं रसदसमर्थनं प्रददति । 7.व्यापारसम्झौताः : १. क्षेत्रीयव्यापारसम्झौतेषु अर्जेन्टिनादेशस्य संलग्नता रसदस्य कृते अन्यस्य लाभस्य कार्यं करोति । दक्षिणसामान्यविपण्यस्य (MERCOSUR) सदस्यः अस्ति, यत् ब्राजील्, पराग्वे, उरुग्वे इत्यादीनां सदस्यदेशानां मध्ये मालस्य स्वतन्त्रगतिः भवति । यूरोपीयसङ्घेन सह सामान्यीकृता प्राधान्यप्रणाली (GSP) यूरोपीयराष्ट्रैः सह व्यापारस्य सुविधां अपि करोति । निष्कर्षतः, अर्जेन्टिना एकं सुविकसितं रसदमूलसंरचना प्रदाति यस्मिन् वायुमालवाहनसुविधाः, समुद्रबन्दरगाहाः, कुशलमार्गजालरेलवेव्यवस्था,गोदामसमाधानं च सन्ति प्रसिद्धानां रसदप्रदातृणां उपस्थितिः देशस्य सीमान्तरे परे च विश्वसनीयाः रसदसेवाः सुनिश्चितं करोति।अतिरिक्तं,क्षेत्रीयव्यापारसम्झौतेषु देशस्य सहभागिता वैश्विकरूपेण तस्य प्रतिस्पर्धां वर्धयति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

अर्जन्टीनादेशः विभिन्नैः अन्तर्राष्ट्रीयक्रेतृभिः विकासाय मार्गैः च प्रसिद्धः देशः अस्ति । अर्जेन्टिनादेशे बहुविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणक्रेतारः सन्ति, देशे च अनेकाः प्रदर्शनयः अपि सन्ति ये व्यापारविस्तारस्य महत् अवसररूपेण कार्यं कुर्वन्ति । अर्जेन्टिनादेशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणक्रेतृषु अन्यतमः चीनदेशः अस्ति । चीनदेशेन सह दृढव्यापारसम्बन्धेन अर्जेन्टिनादेशः अस्मिन् विपण्ये महत्त्वपूर्णव्यापारावकाशान् प्राप्नोति । चीनीयकम्पनयः अर्जेन्टिनादेशात् विविधपदार्थानाम् आयाते रुचिं लभन्ते, यथा सोयाबीनः, मांसपदार्थाः (यथा गोमांसम्), धान्यं, मद्यं, नवीकरणीय ऊर्जासाधनं च चीनीयग्राहकानाम् वर्धमानमागधा अर्जेन्टिनादेशस्य व्यवसायानां कृते अस्मिन् विशाले विपण्ये प्रवेशाय महत् अवसरं प्रस्तुतं करोति। अर्जन्टीनादेशस्य वस्तूनाम् अन्यः प्रमुखः अन्तर्राष्ट्रीयक्रेता अमेरिकादेशः अस्ति । अमेरिकीदेशः अर्जेन्टिनादेशात् कृषिवस्तूनाम् (सोयाबीन्, मक्का), खनिज-इन्धनानि (तैलबीजानि, तैलानि च), दुग्धजन्यपदार्थाः (पनीरं), मद्यं, फलानि (निम्बूः, संतराणि च), समुद्रीभोजनं (झींगा, मत्स्य-पट्टिका च) इत्यादीनां विस्तृत-उत्पादानाम् आयातं करोति ) अन्येषां मध्ये । अमेरिकादेशः महत्त्वपूर्णां क्रयशक्तिं प्रदाति यत् अर्जेन्टिनादेशस्य व्यवसायेभ्यः स्वस्य व्याप्तिविस्तारस्य प्रचुराणि अवसरानि प्रदाति । विकासमार्गस्य दृष्ट्या अर्जेन्टिनादेशे एकः महत्त्वपूर्णः मार्गः मर्कोसुरः अस्ति - ब्राजील, पराग्वे, उरुग्वे, तथा वेनेजुएला (सम्प्रति निलम्बितम्)। अयं व्यापारसम्झौता सदस्यदेशानां मध्ये शुल्कं न्यूनीकृत्य साधारणबाह्यशुल्कं निर्वाहयित्वा दक्षिण अमेरिकादेशस्य अन्तः आर्थिकसमायोजनं प्रवर्धयति । अस्य खण्डस्य भागत्वेन अर्जेन्टिनादेशस्य व्यवसायाः एतेषु देशेषु अत्यधिकं आयातकरं शुल्कं वा न कृत्वा बृहत्तरं विपण्यं प्राप्तुं शक्नुवन्ति । मर्कोसुर इत्यादीनां व्यापारसम्झौतानां अतिरिक्तं अर्जेन्टिनादेशस्य विक्रेतृणां वैश्विकक्रेतृभिः सह सम्बद्धीकरणे प्रदर्शनीनां अत्यावश्यकं भूमिका अस्ति । "अर्जेन्टिना ऑयल एण्ड गैस एक्स्पो" तेल अन्वेषणं उत्पादनं च सम्बद्धानां प्रौद्योगिकीनां प्रदर्शनार्थं उत्तमं मञ्चं प्रदाति । INTA Expo Rural इति अन्यत् उल्लेखनीयं प्रदर्शनं यत्र कृषिक्षेत्रस्य हितधारकाः एकत्र आगत्य नवीनकृषिप्रविधिनाम् प्रदर्शनं कुर्वन्ति, यन्त्राणां उन्नतिः प्रजननसमूहप्रदर्शनानां सह यत् नूतनसाझेदारीणां कृते प्रचुरं अवसरं प्रदाति। अर्जन्टीनादेशे Feria Internacional de Turismo (FIT) इति प्रसिद्धः पर्यटनमेला अपि अस्ति, यः देशस्य जीवन्तं पर्यटनस्थलानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं करोति। ब्यूनस आयरेस् पुस्तकमेला (Feria del Libro) अपि एकः महत्त्वपूर्णः कार्यक्रमः अस्ति यः आदानप्रदानस्य सुविधां करोति स्थानीय-अन्तर्राष्ट्रीय-प्रकाशकानां, लेखकानां, पाठकानां च मध्ये। उपसंहाररूपेण अर्जेन्टिनादेशे चीनदेशः, अमेरिकादेशः च इत्यादयः अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणक्रेतारः सन्ति । देशः क्षेत्रीयविपण्यप्रवेशं सुदृढं कर्तुं मर्कोसुर इत्यादीनां व्यापारसम्झौतानां उपयोगं करोति । तदतिरिक्तं अर्जेन्टिनादेशे विविधाः प्रदर्शनीः सन्ति यत्र व्यवसायाः स्वउत्पादानाम् प्रदर्शनं कर्तुं सम्भाव्यक्रेतृभिः सह सम्पर्कं च निर्मातुं शक्नुवन्ति। एतेषु आयोजनेषु अर्जेन्टिना-तैलः & गैस एक्स्पो, INTA Expo ग्रामीण, 2019। FIT पर्यटनमेला, Feria del Libro पुस्तकमेला च । एते मार्गाः अर्जेन्टिनादेशस्य व्यवसायानां कृते वैश्विकविपण्ये स्वस्य व्याप्तिविस्तारस्य प्रचुराः अवसराः प्रददति ।
अर्जेन्टिनादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगलः - निःसंदेहं अर्जेन्टिनादेशे गूगलः सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रम् अस्ति । स्पेन्भाषायां स्थानीयपरिणामान् प्रदातुं उपयोक्तारः अर्जेन्टिनादेशस्य विशिष्टानि सूचनानि सहजतया प्राप्तुं शक्नुवन्ति । गूगल अर्जेन्टिना इत्यस्य जालसङ्केतः www.google.com.ar इति । 2. बिङ्ग् : यद्यपि गूगल इव लोकप्रियं नास्ति तथापि बिङ्ग् अद्यापि अर्जेन्टिनादेशस्य जनानां सामान्यतया उपयुज्यमानं अन्वेषणयन्त्रम् अस्ति । Bing स्थानीयकृतानि अन्वेषणपरिणामानि अपि प्रदाति, www.bing.com इत्यत्र अपि प्राप्तुं शक्यते । 3. याहू : अन्येभ्यः अन्वेषणयन्त्रेभ्यः कठोरप्रतिस्पर्धायाः सामनां कृत्वा अपि अर्जेन्टिनादेशे सूचनां अन्वेष्टुं याहू लोकप्रियः विकल्पः अस्ति । याहू-संस्थायाः अर्जेन्टिना-संस्करणस्य जाल-सङ्केतः ar.yahoo.com इति । 4. Yandex: पूर्वोक्तसर्चइञ्जिनस्य तुलने Yandex तुल्यकालिकरूपेण न्यूनतया प्रसिद्धः अस्ति परन्तु स्थानीयसामग्रीप्रदानस्य क्षमतायाः कारणात् अर्जेन्टिनादेशे तस्य उपस्थितिः अस्ति। www.yandex.com.ar इत्यत्र Yandex इत्यस्य अर्जेन्टिनाभाषायाः संस्करणं प्राप्तुं शक्नुवन्ति । 5. DuckDuckGo: गोपनीयतासंरक्षणं प्रति ध्यानं दत्तुं प्रसिद्धः DuckDuckGo उपयोक्तृदत्तांशं न अनुसृत्य अथवा कृतानां अन्वेषणानाम् आधारेण व्यक्तिगतविज्ञापनं न प्रदर्शयन् पारम्परिकसर्चइञ्जिनात् भिन्नं दृष्टिकोणं प्रदाति। अस्य जालपुटं duckduckgo.com/ar इत्यत्र प्राप्यते । 6. Fireball: मुख्यतया अर्जेन्टिना-देशस्य अन्तः समाचार-मनोरञ्जन-सम्बद्धानां वेबसाइट्-लेखानां अन्वेषणाय उपयुज्यते, Fireball www.fireball.de/portada/argentina/ इत्यत्र उपलभ्यमानानां स्थानीयसामग्री-प्रस्तावानां सह विशेषतया अर्जेन्टिना-उपयोक्तृणां प्राधान्यानां पूर्तिं करोति 7.ClubBusqueda: ClubBusqueda सामान्यजालसन्धानस्य पार्श्वे स्थानीयसंसाधनानाम् व्यापकनिर्देशिकाः प्रदातुं अर्जेन्टिनासन्दर्भस्य अन्तः सूचनां ऑनलाइन अन्वेषणार्थं अन्यं वैकल्पिकविकल्पं प्रदाति।ClubBusqueda इत्यस्य वेबसाइटपता clubbusqueda.clarin.com/ अस्ति। एते अर्जन्टीनादेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति यत्र व्यक्तिः अन्तर्जालं ब्राउज् कुर्वन् अर्जेन्टिनादेशस्य रुचिनां आवश्यकतानां च प्रति विशेषरूपेण अनुरूपं सटीकसूचनाः प्राप्तुं शक्नुवन्ति

प्रमुख पीता पृष्ठ

अर्जन्टीना दक्षिण-अमेरिकादेशः समृद्धसांस्कृतिकविरासतां विविध-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । अर्जेन्टिनादेशे मुख्याः पीतपृष्ठनिर्देशिकाः अथवा ऑनलाइनमञ्चाः ये व्यवसायानां, सेवानां, सम्पर्कविवरणानां च विषये सूचनां प्रदास्यन्ति ते सन्ति : 1. पगिनास अमारिल्लास् (www.paginasamarillas.com.ar): पगिनास अमारिल्लास् अर्जेन्टिनादेशस्य प्रमुखः पीतपृष्ठनिर्देशिका अस्ति । एतत् भोजनालयाः, होटलानि, स्वास्थ्यसेवासेवाः, कानूनीसंस्थाः, इत्यादीनि च समाविष्टानि विविधवर्गेषु व्यवसायानां व्यापकं आँकडाधारं प्रदाति । 2. Guía Clarín (www.guiaclarin.com): Guía Clarín अन्यत् प्रमुखं पीतपृष्ठनिर्देशिका अस्ति यत् अर्जेन्टिनादेशस्य स्थानीयव्यापाराणां विषये सूचनां प्रदाति। अस्मिन् शॉपिङ्ग्-केन्द्राणि, इवेण्ट्-स्थलानि, शैक्षणिकसंस्थाः, इत्यादीनि विस्तृतानि उद्योगानि सन्ति । 3. Guía Local (www.guialocal.com.ar): Guía Local एकः ऑनलाइन मञ्चः अस्ति यत्र उपयोक्तारः अर्जेन्टिनादेशे क्षेत्रानुसारं उद्योगेन च वर्गीकृतानि व्यावसायिकसूचीं प्राप्नुवन्ति। अस्मिन् विस्तृतसूचनाः यथा दूरभाषसङ्ख्या, पता, ग्राहकानाम् समीक्षा अपि च व्यवसायानां स्थानं ज्ञातुं मानचित्रं च समाविष्टम् अस्ति । 4. Tuugo (www.tuugo.com.ar): Tuugo एकस्य ऑनलाइनव्यापारनिर्देशिकायाः ​​रूपेण कार्यं करोति यत् सम्पूर्णे अर्जेन्टिनादेशे विभिन्नानां उद्योगानां सम्पर्कसूचनाः प्रदाति। उपयोक्तारः विशिष्टकम्पनीभिः प्रदत्तानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति अथवा इष्टपरिणामान् अन्वेष्टुं विभिन्नवर्गेषु ब्राउज् कर्तुं शक्नुवन्ति । 5. Cylex (www.cylex-ar-argentina.com): Cylex सम्पूर्णे अर्जेन्टिनादेशे बहुनगरेषु संचालितस्थानीयव्यापाराणां सेवानां च विस्तृतनिर्देशिकां प्रदाति। उपयोक्तारः उद्घाटनसमयः ग्राहकसमीक्षा इत्यादीनां अतिरिक्तसूचनानां सह दूरभाषसङ्ख्याः, पताः च इत्यादीन् सम्पर्कविवरणं प्राप्तुं शक्नुवन्ति । एते अर्जन्टीनादेशे उपलभ्यमानाः केचन मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति ये देशे सर्वत्र विभिन्नेषु उद्योगेषु संचालितव्यापाराणां सम्पर्कविवरणं अन्वेष्टुं भवतः सहायतां कर्तुं शक्नुवन्ति।

प्रमुख वाणिज्य मञ्च

अर्जन्टीना दक्षिण अमेरिकादेशस्य एकः देशः अस्ति यः स्वस्य जीवन्तसंस्कृतेः, प्रफुल्लितस्य ई-वाणिज्य-उद्योगस्य च कृते प्रसिद्धः अस्ति । अत्र अर्जेन्टिनादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. MercadoLibre (www.mercadolibre.com.ar): MercadoLibre अर्जेन्टिनादेशस्य बृहत्तमेषु लोकप्रियेषु च ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादानि सेवाश्च प्राप्यन्ते । 2. Linio (www.linio.com.ar): Linio अन्यत् प्रमुखं ई-वाणिज्यमञ्चम् अस्ति यत् इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, गृहसामग्री, इत्यादिषु विविधवर्गेषु उत्पादानाम् विशालं चयनं प्रदाति। 3. Tienda Nube (www.tiendanube.com): Tienda Nube लघुव्यापाराणां कृते स्वस्य ऑनलाइन-भण्डारं स्थापयितुं ऑनलाइन-विपण्यस्थानस्य कार्यं करोति । उद्यमिनः सहजतया ऑनलाइन-उपस्थितिं स्थापयितुं साहाय्यं कर्तुं व्यापक-विशेषताः प्रददाति । 4. दाफिटी (www.dafiti.com.ar): दाफिटी फैशन-खुदरा-विक्रये विशेषज्ञतां प्राप्नोति तथा च शीर्षस्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-समूहानां पुरुषाणां, महिलानां, बालकानां च कृते वस्त्र-वस्तूनाम् विस्तृत-श्रेणीं दर्शयति 5. Garbarino (www.garbarino.com): Garbarino मुख्यतया स्मार्टफोन, टीवी, लैपटॉप, पाकशालायाः उपकरणेषु इत्यादिषु उपभोक्तृविद्युत्सामग्रीषु केन्द्रितः अस्ति तथा च अन्येषां विविधानां उत्पादवर्गाणां प्रस्तावः अपि प्रदाति। 6. Frávega (www.fravega.com): Frávega मुख्यतया गृहउपकरणक्षेत्रे कार्यं करोति परन्तु कैमरा, गेमिंग कन्सोल् च सहितं इलेक्ट्रॉनिक्स इत्यादीनि अन्ये विविधानि उपभोक्तृवस्तूनि अपि प्रदाति। 7. व्यक्तिगत शॉपर अर्जेन्टीना (personalshopperargentina.com): एषः मञ्चः अन्तर्राष्ट्रीयग्राहकानाम् आवश्यकतां पूरयति ये अर्जेन्टिनादेशस्य उत्पादानाम् क्रयणं कर्तुम् इच्छन्ति अथवा अर्जेन्टिनादेशे स्थितानां व्यक्तिगतशॉपर्-माध्यमेन स्थानीयसौदानां लाभं ग्रहीतुं इच्छन्ति। 8.Hendel: Hendel एकः उदयमानः खिलाडी अस्ति यः स्किनकेयरतः मेकअप-वस्तूनाम् यावत् सौन्दर्य-उत्पादानाम् विशेषज्ञः अस्ति यस्य स्रोतः प्रसिद्ध-अर्जेन्टिना-ब्राण्ड्-भ्यः अपि च अन्तर्राष्ट्रीय-मान्यतां प्राप्तेभ्यः अपि स्थानीयतया भवति कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, अर्जेन्टिनादेशे च अधिकानि ई-वाणिज्यमञ्चानि उपलभ्यन्ते ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

अर्जेन्टिनादेशे एकः जीवन्तः सामाजिकः च देशः इति नाम्ना सामाजिकमाध्यममञ्चानां विविधाः श्रेणीः सन्ति ये स्वजनं सम्बध्दयन्ति । अत्र अर्जेन्टिनादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. फेसबुक (www.facebook.com) : अर्जेन्टिनादेशस्य सामाजिकमाध्यमक्षेत्रे फेसबुकः प्रमुखः खिलाडी अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्राणि योजयितुं, पोस्ट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com): अर्जेन्टिनादेशस्य जनानां मध्ये इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः भवति यत् तेषां अनुयायिभिः सह फोटो, लघुविडियो इत्यादीनां दृश्यसामग्रीणां साझेदारी भवति। 3. ट्विटर (www.twitter.com): ट्विट्टर् अर्जेन्टिनादेशे ट्वीट् इति नाम्ना प्रसिद्धानां 280 अक्षराणां सन्देशानां माध्यमेन विभिन्नविषयेषु वास्तविकसमये अद्यतनं चर्चां च कृत्वा महत्त्वपूर्णं लोकप्रियतां प्राप्तवान्। 4. लिङ्क्डइन (www.linkedin.com): व्यावसायिकक्षेत्रे लिङ्क्डइन अर्जेन्टिनादेशस्य विभिन्नेषु उद्योगेषु व्यावसायिकान् संयोजयन् प्रभावी संजालमञ्चरूपेण कार्यं करोति। 5. व्हाट्सएप् (www.whatsapp.com): यद्यपि सख्तीपूर्वकं सामाजिकजालमञ्चः स्वतः न भवति तथापि व्हाट्सएप्पस्य उपयोगः अर्जेन्टिनादेशीयाः व्यक्तिगत-समूह-सन्देश-प्रसारणाय, ध्वनि-कॉल-करणाय, सञ्चिका-साझेदारी-कृते च व्यापकरूपेण कुर्वन्ति 6. स्नैपचैट् (www.snapchat.com): स्नैपचैट् अर्जेन्टिनादेशस्य युवानां मध्ये लोकप्रियः अस्ति यतः तस्य मल्टीमीडिया सन्देशप्रसारणविशेषताः यथा अन्तर्धानं भवन्ति छायाचित्रं, स्थानाधारितं फ़िल्टरं च। 7. टिकटोक (www.tiktok.com/en/): टिकटोकस्य लघुरूपस्य विडियो अपि अर्जेन्टिनादेशस्य युवासंस्कृतौ गृहीतवन्तः यत्र बहवः रचनात्मकाः व्यक्तिः स्वप्रतिभां प्रदर्शयन्ति अथवा वायरलचुनौत्येषु भागं गृह्णन्ति। 8. Pinterest (www.pinterest.com.ar/en/): Pinterest अर्जेन्टिनादेशस्य उपयोक्तृभ्यः फैशनप्रवृत्तिः, DIY परियोजना, यात्रागन्तव्यस्थानानि इत्यादिषु विविधवर्गेषु विचाराणां आविष्कारार्थं दृग्गतरूपेण चालितं मञ्चं प्रदाति। 9.Reddit( www.redditinc .com ): यद्यपि Reddit अर्जेन्टिना अथवा अन्यस्य कस्यचित् देशस्य कृते अनन्यं नास्ति; इदं एकस्य ऑनलाइन-समुदायस्य रूपेण कार्यं करोति यत्र अर्जेन्टिना-देशस्य उपयोक्तारः विशिष्टरुचिभ्यः समर्पितानां विविध-उपरेडिट्-माध्यमेन विविध-विषयेषु चर्चां कर्तुं शक्नुवन्ति । 10.तरिङ्गा!( www.taringa.net ): तरिङ्गा! अर्जन्टीनादेशस्य सामाजिकमञ्चः अस्ति यत्र उपयोक्तारः प्रौद्योगिकी, मनोरञ्जनम्, वर्तमानघटना इत्यादिषु विविधविषयेषु पोस्ट् साझां कर्तुं शक्नुवन्ति । उपयोक्तृभ्यः अन्तरक्रियां कर्तुं समुदायस्य निर्माणार्थं च स्थानं अपि प्रदाति । एतेषां मञ्चानां कारणेन अर्जेन्टिनादेशस्य जनाः डिजिटलयुगे सम्बद्धतां, संवादं, अभिव्यक्तिं च कर्तुं क्रान्तिं कृतवन्तः ।

प्रमुख उद्योग संघ

अर्जन्टीना दक्षिण अमेरिकादेशे स्थितः देशः अस्ति यस्य उद्योगानां विविधाः श्रेणीः सन्ति । अत्र अर्जेन्टिनादेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. अर्जेन्टिना औद्योगिकसङ्घः (UIA) - UIA विभिन्न औद्योगिकक्षेत्राणां प्रतिनिधित्वं करोति, अर्जेन्टिनादेशे उद्योगस्य विकासं च प्रवर्धयति । जालपुटम् : http://www.uia.org.ar/ 2. अर्जेन्टिनादेशस्य वाणिज्यसङ्घः (CAC) - CAC देशस्य अन्तः वाणिज्यस्य खुदराक्रियाकलापस्य च प्रवर्धनं प्रति केन्द्रितः अस्ति । जालपुटम् : https://www.camaracomercio.org.ar/ 3. अर्जेन्टिना-ग्रामीणसमाजः (SRA) - SRA कृषि-पशुपालन-उत्पादने सम्बद्धानां कृषकाणां, पशुपालकानां, कृषिव्यापाराणां च प्रतिनिधित्वं करोति । जालपुटम् : http://www.rural.com.ar/ 4. अर्जेन्टिनादेशस्य निर्माणसङ्घः (Camarco) - Camarco आधारभूतसंरचनानां विकासेन भवनपरियोजनाभिः च सम्बद्धानां विषयाणां सम्बोधनाय निर्माणकम्पनीनां व्यावसायिकानां च एकत्रीकरणं करोति। जालपुटम् : https://camarco.org.ar/ 5. अर्जेन्टिनादेशस्य खननउद्यमीसङ्घः (CAEM) – CAEM अर्जेन्टिनादेशे संचालितानाम् खननकम्पनीनां प्रतिनिधित्वं करोति, स्थायिखननप्रथानां वकालतम् करोति, देशस्य अर्थव्यवस्थायाः अन्तः अस्य क्षेत्रस्य विकासाय समर्थनं करोति च। जालपुटम् : https://caem.com.ar/ 6. दक्षिणसान्ताफेप्रान्तस्य वाणिज्यसङ्घसङ्घः (FECECO) – FECECO दक्षिणसान्ताफेप्रान्तस्य विविधवाणिज्यसङ्घस्य एकीकरणं करोति, स्थानीयव्यापाराणां लाभाय उपक्रमेषु सहकार्यं करोति। जालपुटम् : http://fececosantafe.com.ar/ 7.Chamber for Software & IT Services Companies(CESYT)- CESYT प्रौद्योगिकी नवीनतायाः दिशि कार्यं कुर्वन् सॉफ्टवेयर विकासकम्पनीनां तथा IT सेवाप्रदातृणां प्रचारं कर्तुं केन्द्रीक्रियते। वेबसाइट्:http://cesyt.org.ar एतानि केवलं कतिचन उदाहरणानि सन्ति, परन्तु ऊर्जा, वस्त्रं, पर्यटनं, प्रौद्योगिकी इत्यादीनां क्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अधिकाः बहवः उद्योगसङ्घाः सन्ति, ये अर्जेन्टिनादेशे वर्तमानानाम् उद्योगानां विस्तृतविविधतां दर्शयन्ति

व्यापारिकव्यापारजालस्थलानि

अर्जन्टीना दक्षिण-अमेरिकादेशे स्थितः देशः, यः विविध-अर्थव्यवस्थायाः, समृद्ध-प्राकृतिक-सम्पदां च कृते प्रसिद्धः अस्ति । अत्र केचन आर्थिकव्यापारजालस्थलानि सन्ति ये अर्जेन्टिनादेशस्य व्यापारवातावरणस्य सूचनां ददति: 1. अर्जेन्टिना निवेशव्यापारप्रवर्धन एजेन्सी (APIA) - एषा आधिकारिकसरकारीसंस्था अर्जेन्टिनादेशे निवेशस्य अवसरान् अन्तर्राष्ट्रीयव्यापारं च प्रवर्धयितुं केन्द्रीक्रियते। ते विभिन्नक्षेत्राणां, व्यापारविनियमानाम्, निवेशप्रोत्साहनस्य च सूचनां ददति । तेषां जालपुटम् अस्ति : https://www.investandtrade.org.ar/en/ । 2. उत्पादनमन्त्रालयः - अर्जेन्टिनादेशस्य उत्पादनमन्त्रालयस्य जालपुटे देशस्य औद्योगिकविकासव्यापारनीतीनां विषये व्यापकसूचनाः प्राप्यन्ते । एतत् विनिर्माणक्षेत्रे, निर्यातप्रवर्धनकार्यक्रमेषु, निवेशस्य अवसरेषु च अन्वेषणं प्रदाति । तेषां जालपुटं पश्यन्तु: https://www.argentina.gob.ar/produccion 3. अर्जेन्टिनादेशस्य वाणिज्यसङ्घः (CAC) - CAC अर्जेन्टिनादेशस्य अन्तः वाणिज्यस्य, उद्योगस्य, सेवानां, पर्यटनस्य, कृषिक्षेत्रस्य च हितस्य प्रतिनिधित्वं करोति । तेषां जालपुटे मार्केट्-प्रवृत्तिः, व्यावसायिक-अवकाशाः, कार्यशालाः/कार्यक्रमाः, तथैव सदस्यकम्पनीनां निर्देशिका च सन्ति: http://www.cac.com.ar/en इति 4. BICE - Banco de Inversión y Comercio Exterior (Bank of Investment & Foreign Trade) - अयं राज्यस्वामित्वयुक्तः बैंकः अन्तर्राष्ट्रीयव्यापारिकक्रियाकलापैः सम्बद्धानां व्यवसायानां ऋणपरिवेषणं प्रदातुं अर्जेन्टिनातः निर्यातस्य वित्तपोषणविकल्पानां समर्थनं करोति। अधिकविवरणार्थं तेषां जालपुटं पश्यन्तु: https://www.bice.com.ar/en/homepage 5. औद्योगिकप्रौद्योगिक्याः राष्ट्रियसंस्था (INTI) - INTI अनुसन्धानसहायताकार्यक्रमैः मानकीकरणप्रयासैः च राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः प्रतिस्पर्धां वर्धयितुं उद्योगानां अन्तः प्रौद्योगिकी-नवाचारं प्रवर्धयति: http://en.inti.gob.ar/ 6.Trade.gov.ar (Ministry of Foreign Affairs & Worship) – एतत् आधिकारिकं पोर्टल् निर्यातप्रक्रियाः/दस्तावेजीकरणमार्गदर्शनं सहितं अर्जेन्टिनादेशे विदेशव्यापारनीतेः विषये बहुविधं सूचनां प्रदाति: http://www.portaldelcomercioexterior.gov.ar/ 7.अर्जेन्टिना-चीनीव्यापारसङ्घः – अर्जेन्टिना-चीनयोः मध्ये व्यावसायिकसम्बन्धान् प्रवर्धयितुं केन्द्रितः अयं संघः उभयदेशानां कम्पनीनां मध्ये आर्थिकव्यापारिकपरस्परक्रियाणां सुविधां करोति। अधिकाधिकं सूचनां तेषां जालपुटे प्राप्यते: https://www.aciachina.com/ एतानि जालपुटानि अर्जेन्टिनादेशस्य आर्थिकव्यापारपक्षेषु अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यक्तिनां व्यवसायानां च कृते संसाधनानाम् एकां श्रेणीं प्रददति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अर्जेन्टिनादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्वजालस्थल-URL-सहितं सन्ति । 1. राष्ट्रीयसांख्यिकीयगणनासंस्था (INDEC) - व्यापारसांख्यिकीयदत्तांशं आँकडा च प्रदातुं आधिकारिकं सर्वकारीयजालस्थलम्। जालपुटम् : http://www.indec.gob.ar/ 2. विदेशकार्याणि, अन्तर्राष्ट्रीयव्यापारः, पूजा च मन्त्रालयः - निर्यातप्रवर्धनकार्यक्रमाः सहितं व्यापारसम्बद्धसूचनाः प्रदाति। वेबसाइटः https://www.cancilleria.gob.ar/eng 3. विश्व एकीकृतव्यापारसमाधानम् (WITS) - उपयोक्तृभ्यः अर्जेन्टिनादेशस्य आधिकारिकव्यापारदत्तांशं विभिन्नस्रोतेभ्यः, यथा सीमाशुल्कप्रशासनात्, प्राप्तुं शक्नोति। वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/ARG 4. संयुक्तराष्ट्रसङ्घस्य Comtrade Database - अर्जेन्टिनादेशस्य विस्तृतानि अन्तर्राष्ट्रीयव्यापारसांख्यिकीयानि प्रदाति । वेबसाइटः https://comtrade.un.org/labs/data-viz/#import-states=828&viz=रेखा-चार्ट-व्यापार-मूल्य&समय=1962%2C2020&उत्पाद= 5. व्यापार अर्थशास्त्रम् - विश्वव्यापीदेशानां कृते व्यापारदत्तांशसहिताः विविधाः आर्थिकसूचकाः प्रदाति। वेबसाइट् : https://tradingeconomics.com/argentina/trade इति कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु दत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति, अतः व्यापकविश्लेषणार्थं बहुस्रोतानां सूचनानां पार-सन्दर्भः सल्लाहः भवति

B2b मञ्चाः

अर्जेन्टिना दक्षिण अमेरिकादेशे स्थितः देशः अस्ति तथा च व्यवसायानां कृते सम्बद्धतां, सहकार्यं, व्यापारं च कर्तुं अनेकाः B2B मञ्चाः प्रदाति । अत्र अर्जेन्टिनादेशे केचन लोकप्रियाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. MercadoLibre: लैटिन अमेरिकादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमः इति नाम्ना MercadoLibre B2B मार्केटप्लेसस्य रूपेण अपि कार्यं करोति यत्र व्यवसायाः उत्पादानाम् क्रयणविक्रयणं च कर्तुं शक्नुवन्ति। वेबसाइट् : www.mercadolibre.com.ar 2. अलीबाबा अर्जेन्टिना : अलीबाबा एकः प्रसिद्धः वैश्विकः B2B मञ्चः अस्ति यः विश्वस्य क्रेतारः विक्रेतारश्च संयोजयति। अर्जन्टीनादेशे व्यापाराणां कृते तेषां समर्पितः विभागः अपि अस्ति । वेबसाइट्: www.alibaba.com/countrysearch/AR/argentina.html 3. बोलसा डी कोमेर्सिओ डी ब्यूनस आयर्स (BCBA): बीसीबीए ब्यूनस आयर्सस्य स्टॉक एक्सचेंज अस्ति तथा च अर्जेन्टिनादेशस्य अन्तः व्यवसायेभ्यः स्टॉक्, बाण्ड्, निक्षेपप्रमाणपत्रं, प्रतिभूतिवायदा, विकल्पसन्धिः, इत्यादीनां व्यापारार्थं इलेक्ट्रॉनिकमञ्चं प्रदाति वेबसाइटः www.bcba.sba.com.ar 4. SoloStocks अर्जेन्टिना : SoloStocks एकः ऑनलाइनव्यापार-व्यापार-बाजारः अस्ति यः कृषि, निर्माण, इलेक्ट्रॉनिक्स इत्यादिषु विविध-उद्योगेषु कम्पनीं संयोजयति, अर्जेन्टिना-देशस्य अन्तः व्यापारं पोषयति। वेबसाइट् : www.solostocks.com.ar ५ . EcommeXchange - लैटिन अमेरिकायाः ​​खुदराबाजारस्थानस्य इञ्जिनम् (LARME): LARME इत्यस्य उद्देश्यं अर्जन्टीना सहितं बहुदेशेषु विभिन्नक्षेत्रेभ्यः आपूर्तिकर्ताभिः सह सम्बद्ध्य खुदराविक्रेतृणां मध्ये व्यापारस्य सुविधां कर्तुं वर्तते। जालस्थलम् : https://www.larme.co/ ६ . Induport S.A : औद्योगिकक्रेतृणां कृते विशेषमञ्चः यस्य उद्देश्यं विनिर्माणस्रोतैः सह माग-आपूर्ति-प्रस्तावानां मेलनं भवति वेबसाइट् : http://induport.com/en/index.html इति एते अर्जन्टीनादेशे उपलब्धानां अनेकानाम् B2B मञ्चानां कतिपयानि उदाहरणानि सन्ति ये बहुविध-उद्योगेषु विविधाः सेवाः प्रदास्यन्ति । कृपया ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि एतस्य प्रतिक्रियायाः लेखनसमये विश्वसनीयाः आसन् , तथापि कस्यापि व्यावसायिकव्यवहारस्य पूर्वं तेषां प्रामाणिकताम् प्रासंगिकतां च सत्यापयितुं सर्वदा विवेकपूर्णं भवति।
//