More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रं मॉरिशसदेशः अस्ति । प्रायः १३ लक्षजनसंख्यायुक्तस्य अस्य क्षेत्रस्य क्षेत्रफलं प्रायः २०४० वर्गकिलोमीटर् अस्ति । १९६८ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्तवान् अयं देशः ततः परं राजनैतिकस्थिरतायाः, सुदृढप्रजातन्त्रव्यवस्थायाः च कृते प्रसिद्धः अभवत् । राजधानीनगरं पोर्ट् लुईस् अस्ति, यत् मॉरिशसस्य आर्थिकं सांस्कृतिकं च केन्द्रं भवति । मॉरिशस-देशे इन्डो-मॉरिशियन, क्रियोल्, चीन-मॉरिशियन, फ्रांको-मॉरिशियन इत्यादीनां विविधजातीयसमूहानां प्रभावैः सह विविधजनसंख्या अस्ति अस्मिन् बहुसांस्कृतिकसमाजे हिन्दुधर्मः, ईसाईधर्मः, इस्लामधर्मः, बौद्धधर्मः इत्यादीनां विभिन्नानां रीतिरिवाजानां धर्माणां च मिश्रणं कृत्वा जीवन्तपरम्पराणां जन्म अभवत् सुरम्यदृश्यैः, स्फटिक-स्वच्छजलयुक्तैः आश्चर्यजनकसमुद्रतटैः च प्रसिद्धः द्वीपराष्ट्रत्वेन मॉरिशसस्य अर्थव्यवस्थायां पर्यटनस्य महती भूमिका अस्ति आगन्तुकाः न केवलं तस्य सुन्दराः समुद्रतटाः अपितु अस्य लसत्-वनानि, ब्ल्याक् रिवर-गॉर्ज्स्-राष्ट्रिय-उद्यानम् इत्यादीनि वन्यजीव-संरक्षणं च आकृष्टाः भवन्ति यत्र मॉरिशस-देशस्य उड्डयनशृगाल-सदृशानां स्थानिक-जातीनां गृहम् अस्ति पर्यटनस्य अतिरिक्तं मॉरीशसदेशः अन्येषु क्षेत्रेषु अपि समृद्धः अस्ति यथा वस्त्रनिर्माणम्, वित्तीयसेवाः (अपतटीयबैङ्किंग् सहितम्), सूचनाप्रौद्योगिकीसेवाः (IT), अचलसम्पत्विकासः इत्यादिषु वर्षेषु अस्य अर्थव्यवस्थायाः विविधतां सफलतया कृत्वा आफ्रिकादेशस्य विकसिततमराष्ट्रेषु अन्यतमं जातम् । मॉरिशसस्य भोजनं भारतीयकरीभिः प्रभावितव्यञ्जनानां माध्यमेन बहुसांस्कृतिकविरासतां प्रतिबिम्बयति तथा च चीनीयनववर्षस्य समये राष्ट्रव्यापिरूपेण परोक्ष्यते बौलेट् सूपः इत्यादिषु पेस्ट्रीषु स्पष्टाः फ्रेंचपाकपरम्पराः अथवा धल् पुरी - स्थानीयजनैः आनन्दितैः मसालेदारैः पीले विभक्तमटरप्यूरीभिः पूरितं सड़कभोजनं मुख्यं भवति वा पर्यटकाः समानरूपेण। अन्तिमेषु वर्षेषु वैश्विकस्थायिविकासलक्ष्येषु योगदानं दत्तस्य जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं नवीकरणीय-ऊर्जा-स्रोतानां प्रचारार्थं प्रयत्नाः अभवन् एतेषु उपक्रमेषु पवनक्षेत्रस्थापनं अपतटीयक्षेत्राणि समुद्रसज्जा वैकल्पिकस्रोताः विद्युत् उत्पादनं देशस्य हरितऊर्जाक्षमतां विस्तारयति। उपसंहाररूपेण मॉरिशस-देशः एकं सुन्दरं द्वीपराष्ट्रम् अस्ति यत् संस्कृतिनां मिश्रणं, आश्चर्यजनकं प्राकृतिकं सौन्दर्यं, विविधा अर्थव्यवस्था च प्रददाति । भवान् विदेशीयसमुद्रतटावकाशं अन्विष्यति वा अद्वितीयवन्यजीवानां सांस्कृतिकानुभवानाम् अन्वेषणं करोति वा – मॉरिशसदेशे सर्वं अस्ति ।
राष्ट्रीय मुद्रा
आधिकारिकतया मॉरिशसगणराज्यम् इति नाम्ना प्रसिद्धं मॉरिशस् हिन्दमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । तस्य मुद्रास्थितेः विषये मॉरिशसस्य मुद्रा मॉरिशसरूप्यकम् (MUR) इति उच्यते । एकं रुप्यकं १०० सेण्ट् इति उपविभक्तम् अस्ति । १८७६ तमे वर्षे यदा मॉरिशस-डॉलरस्य स्थाने मॉरिशस-रूप्यकाणि स्वीकृतवती तदा आरभ्य मॉरिशस-देशस्य आधिकारिकमुद्रा अस्ति । मुद्रायाः नियमनं मॉरिशस-बैङ्केन भवति, यस्य दायित्वं मूल्य-स्थिरतां निर्वाहयितुम्, देशे वित्तीय-स्थिरतां सुनिश्चित्य च अस्ति । एकस्य अमेरिकी-डॉलरस्य वर्तमान-विनिमय-दरः मॉरिशियन-रूप्यकाणां कृते ४० MUR-परिमितं उतार-चढावम् अस्ति । आर्थिककारकाणां, विपण्यस्थितेः च आधारेण विनिमयदराः भिन्नाः भवितुम् अर्हन्ति इति मनसि स्थापयितुं महत्त्वपूर्णम्। उपयोगस्य दृष्ट्या सम्पूर्णे मॉरीशसदेशे विशेषतः लघुप्रतिष्ठानेषु स्थानीयविपण्येषु च नगदं व्यापकरूपेण स्वीकृतं भवति, तस्य उपयोगः च भवति । होटेलेषु, भोजनालयेषु, बृहत्तरेषु खुदराभण्डारेषु अपि क्रेडिट् कार्ड् सामान्यतया स्वीक्रियते । तथापि,लघुव्यवहारार्थं किञ्चित् नगदं वहितुं सर्वदा सल्लाहः भवति अथवा यदि भवान् द्वीपस्य अधिकदूरस्थभागेषु गन्तुं योजनां करोति यत्र कार्डभुगतानस्वीकारः सीमितः भवितुम् अर्हति। एटीएम (स्वचालित-टेलर-यन्त्राणि) प्रमुखनगरेषु नगरेषु च सुलभतया प्राप्यन्ते यत्र पर्यटकाः स्वस्य डेबिट् अथवा क्रेडिट्-कार्ड्-इत्यस्य उपयोगेन धनं निष्कासयितुं शक्नुवन्ति । अधिकांशः एटीएम-संस्थाः लेनदेनार्थं आङ्ग्लभाषायाः फ्रेंचभाषायाः च विकल्पं प्रददति । ज्ञातव्यं यत् मॉरीशस-देशं गन्तुं पूर्वं सम्भाव्य-धोखाधड़ी-क्रियाकलापानाम् विरुद्धं बङ्कैः कृतानां सुरक्षा-उपायानां वर्धनेन किमपि व्यत्ययस्य परिहाराय विदेशेषु स्वस्य कार्ड्-उपयोगस्य अभिप्रायस्य विषये स्वस्य बैंकं सूचयितुं लाभप्रदं भविष्यति |. समग्रतया मॉरीशसदेशे सुस्थापिता आधारभूतसंरचना यथा बङ्काः एटीएम च सन्ति येन स्थानीयजनानाम् पर्यटकानाञ्च समानरूपेण आवश्यकता भवति
विनिमय दर
मॉरिशसस्य आधिकारिकमुद्रा मॉरिशसरूप्यकम् (MUR) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये अत्र कतिचन उदाहरणानि सन्ति । १ USD = ४० मुर १ यूरो = ४७ मुर १ जीबीपी = ५५ मुर १ औद् = २८ मुर कृपया ज्ञातव्यं यत् एते विनिमयदराः परिवर्तनस्य अधीनाः सन्ति तथा च विपण्यस्य उतार-चढावस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । सटीकं अद्यतनं च दरं प्राप्तुं विश्वसनीयवित्तीयस्रोतानां परामर्शं कर्तुं वा मुद्रारूपान्तरणसाधनानाम् उपयोगं कर्तुं वा सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
मॉरिशस्-देशे वर्षे पूर्णे अनेके महत्त्वपूर्णाः उत्सवाः आचरन्ति, येषु विविधाः सांस्कृतिकविरासतां प्रतिबिम्बिताः सन्ति । एतादृशः एकः उत्सवः दीपावली अस्ति, यः प्रकाशमहोत्सवः इति अपि ज्ञायते । अयं हिन्दुपर्वः सामान्यतया अक्टोबर्-नवम्बर-मासयोः मध्ये भवति, द्वीपे सर्वत्र महता उत्साहेन आचर्यते । दीपावली अन्धकारस्य उपरि प्रकाशस्य, दुष्टस्य उपरि शुभस्य विजयस्य प्रतीकं भवति । अस्मिन् उत्सवे जनाः स्वद्वारस्य बहिः प्रकाशैः, मोमबत्तीभिः, रङ्गिणीभिः रङ्गोली-प्रतिमैः च स्वगृहं अलङ्कयन्ति । ते उपहारस्य आदानप्रदानं कुर्वन्ति, आतिशबाजीप्रदर्शनस्य आनन्दं च लभन्ते । मॉरिशसदेशे अन्यः महत्त्वपूर्णः उत्सवः ईद-अल्-फितरः अस्ति, यस्मिन् मुसलमानानां कृते रमजान-मासस्य समाप्तिः भवति । अयं आनन्ददायकः अवसरः अस्य आयोजनस्य कृते निर्मितविशेषव्यञ्जनानां भोज्यभोजनाय, मस्जिदेषु प्रार्थनां कर्तुं, अल्पभाग्यानां कृते दानकार्यं कर्तुं च परिवारान् मित्राणि च एकत्र आनयति मॉरिशस्-देशे चीनी-वंशजानां कृते चीनीय-नववर्षस्य महत्त्वं अपारम् अस्ति । एषः जीवन्तः उत्सवः प्रतिवर्षं जनवरी-मासस्य फरवरी-मासस्य वा परितः भवति, तत्र सिंहनृत्यं, अजगर-परेडः, पटाखाः, लालटेन-उत्सवः, विस्तृत-भोजः च इत्यादीनां पारम्परिक-चीनी-रीतिरिवाजानां प्रदर्शनं भवति गणेशचतुर्थी हिन्दुषु मॉरीशसदेशे अन्यः बहुधा आचरितः धार्मिकोत्सवः अस्ति । गणेशस्य जन्मदिनस्य स्मरणं भवति, सामान्यतया प्रतिवर्षं अगस्तमासे वा सेप्टेम्बरमासे वा पतति । भक्ताः गणेशस्य मृत्तिकामूर्तयः निर्मान्ति येषां पूजनं नदीसमुद्रादिषु जलपिण्डेषु विधिपूर्वकं निमज्जितुं पूर्वं अत्यन्तं भक्त्या पूज्यते मार्चमासस्य १२ दिनाङ्के मॉरिशसस्य स्वातन्त्र्यदिवसः राष्ट्रस्य इतिहासे एकः महत्त्वपूर्णः मीलपत्थरः अस्ति – १९६८ तमे वर्षे ब्रिटिश-औपनिवेशिकशासनात् तस्य मुक्तिः देशः अस्य राष्ट्रियदिवसस्य उत्सवं करोति यत्र सेगा-नृत्यम् इत्यादीनां पारम्परिक-सङ्गीत-प्रदर्शनानां प्रदर्शनानां परेड-प्रदर्शनानां परेड-सहितस्य विविध-सांस्कृतिक-कार्यक्रमानाम् आयोजनं भवति द्वीपस्य उपरि । एते उत्सव-अवसराः न केवलं मॉरिशस-देशस्य बहुजातीय-समाजस्य प्रदर्शनं कुर्वन्ति अपितु धार्मिक-सहिष्णुतायाः, समावेशी-उत्सवस्य च प्रति तस्य प्रतिबद्धतां प्रकाशयन्ति, येन भिन्न-भिन्न-पृष्ठभूमि-जनानाम् एकीकरणं भवति |.
विदेशव्यापारस्य स्थितिः
आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रं मॉरिशसदेशः अस्ति । देशस्य अर्थव्यवस्था मुख्यतया व्यापाराधारिता अस्ति, अन्तर्राष्ट्रीयव्यापारसाझेदारानाम् एकं दृढं जालं च विकसितम् अस्ति । मुक्त-विपण्य-उन्मुख-अर्थव्यवस्थारूपेण मॉरीशस-देशः वैश्विकव्यापारे सक्रियरूपेण भागं गृह्णाति । अस्मिन् देशे आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य (AfCFTA) माध्यमेन संयुक्तराज्यसंस्था, यूरोपीयसङ्घः (EU), भारतः, चीनः, आफ्रिकादेशाः च समाविष्टाः विविधराष्ट्रैः क्षेत्रीयसमूहैः च सह व्यापारसम्झौताः स्थापिताः सन्ति मॉरिशस-देशः विश्वस्य विभिन्नेषु भागेषु विस्तृतानि उत्पादनानि सेवाश्च निर्यातयति । निर्यातस्य केचन प्रमुखवस्तूनि, शर्करा, मत्स्यपदार्थाः (समुद्रीभोजनानि च), रसायनानि, इलेक्ट्रॉनिकघटकानि, पैकेजिंग् सामग्रीः, आभूषणं, वित्तीयसेवा च सन्ति यूरोपीयसङ्घः मॉरिशसस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः अस्ति । तेषां आर्थिकसाझेदारीसमझौते (EPA) अन्तर्गतं मॉरिशसदेशः प्रायः सर्वेषां निर्यातानाम् कृते यूरोपीयसङ्घस्य विपण्येषु शुल्कमुक्तप्रवेशं प्राप्नोति । इदानीं चीनदेशः अपि अन्तिमेषु वर्षेषु मॉरिशस्-देशस्य महत्त्वपूर्णव्यापारसाझेदारत्वेन उद्भूतः अस्ति । आयातस्य दृष्ट्या मॉरिशसदेशः आन्तरिक उपभोगस्य माङ्गल्याः पूर्तये विविधानि वस्तूनि आनयति । आयातितानां प्रमुखवस्तूनाम् अन्तर्भवति पेट्रोलियम-उत्पादाः (यथा कच्चा तेलं), वस्त्र-सदृश-उद्योगानाम् यन्त्राणि, पर्यटनक्षेत्राणि च आधारभूतसंरचनाविकासपरियोजनानां कृते आवश्यकानि उपकरणानि समग्रतया,मॉरिशसः आयातानां निवेशानां आवश्यकतानां कृते अपि स्वस्रोतानां विविधतां प्राथमिकताम् अददात् यतः निर्यातकबाजाराः मन्यन्ते यत् कालान्तरे अधिका स्थिरतां सुनिश्चितं करिष्यति तथापि स्थानीय उद्यमिनः मध्ये क्षमतानिर्माणं वर्धयितुं मॉरिशसस्य अधिकारिभिः निरन्तरं प्रयत्नाः क्रियन्ते येन तेभ्यः उत्तमनिर्यातस्य अनुमतिं दत्तवन्तः सशक्ताः समर्थनप्रणालीः प्रदास्यन्ति performance participating value chains अतिरिक्तरूपेण विदेशीयनिवेशान् आकर्षयन् आर्थिकसुधारं प्रवर्धयितुं स्थायिवृद्धिसमृद्धिं प्राप्तुं महत्त्वपूर्णं वर्तते
बाजार विकास सम्भावना
हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रं मॉरिशस्-देशे व्यापारस्य, विपण्यविकासस्य च महती सम्भावना वर्तते । तुल्यकालिकरूपेण अल्पजनसंख्यायाः भौगोलिकपरिमाणस्य च अभावेऽपि मॉरिशसदेशे व्यापाराय अनुकूलं आकर्षकव्यापारवातावरणं निर्मातुं महती प्रगतिः अभवत् मॉरिशसस्य व्यापारक्षमतायां योगदानं ददाति मुख्यकारकेषु अन्यतमं तस्य सामरिकस्थानं अस्ति । आफ्रिका, एशिया, मध्यपूर्वस्य च चौराहे स्थितं एतत् एतेषु क्षेत्रेषु स्वकार्यं विस्तारयितुम् इच्छन्तीनां कम्पनीनां कृते प्रवेशद्वाररूपेण कार्यं करोति आधुनिकबन्दरगाहाः, विमानस्थानकानि च समाविष्टाः देशस्य सुविकसिताः आधारभूतसंरचना व्यापारकेन्द्रत्वेन अस्य आकर्षणं अधिकं वर्धयति । अपि च, मॉरिशस्-देशेन व्यापार-उदारीकरणस्य प्रति सक्रिय-पद्धतिः अनुसृता अस्ति । विश्वस्य विभिन्नैः देशैः सह अनेके क्षेत्रीयद्विपक्षीयमुक्तव्यापारसम्झौतेषु हस्ताक्षरं कृतवान् अस्ति । एते सम्झौताः देशे विदेशीयनिवेशान् आकर्षयन्ति चेत् मॉरीशस-व्यापारिभ्यः प्रमुख-बाजारेषु प्राधान्य-प्रवेशं प्रदास्यन्ति । तदतिरिक्तं यूरोपीयसङ्घेन सह आर्थिकसाझेदारीसमझौतेन यूरोपादिषु प्रमुखविकसितविपण्येषु शुल्कमुक्तप्रवेशस्य लाभं मॉरिशसदेशः प्राप्नोति मॉरीशसदेशः अपि स्वस्य सुदृढनियामकरूपरेखायाः, सशक्तस्य बैंकक्षेत्रस्य च कारणेन अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण स्थापितः अस्ति । एषा स्थितिः निर्यात-उन्मुखव्यापाराणां कृते व्यापारवित्तपोषणं निवेशसुविधा च इत्यादीनां वित्तीयसेवानां लाभं प्राप्तुं अवसरान् उद्घाटयति । अपि च, कृषिः अथवा वस्त्रनिर्माणम् इत्यादिभ्यः पारम्परिक-उद्योगेभ्यः परं विविधक्षेत्राणि मॉरिशस-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति । देशः अपतटीयबैङ्किंग् & वित्तसेवाः, पर्यटनं आतिथ्य उद्योगं (चिकित्सापर्यटनं सहितम्), सूचनाप्रौद्योगिकीसेवाः (यथा बीपीओ केन्द्राणि), नवीकरणीय ऊर्जा उत्पादनं (सौर/पवनक्षेत्राणि), समुद्रीभोजनप्रसंस्करणं & निर्यात-उद्योगः – एते केवलं केचन क्षेत्राणि सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य अपारम् अप्रयुक्ता सम्भावनाम् प्रददति | निष्कर्षतः,मॉरिशसः विविध-उद्योगानाम् माध्यमेन विदेशीय-व्यापारस्य विस्तारस्य आशाजनक-अवकाशान् प्रस्तुतं करोति, तत्सहितं लाभप्रद-भौगोलिक-स्थानम्,व्यापार-क्रियाकलापानाम् समर्थन-सरकारी-नीतिः,तथा च सुदृढ-वित्तीय-सेवाः।अस्मिन् वर्धमान-अर्थव्यवस्थायां बाजार-प्रवेशः वैश्विक-साझेदारी-इच्छन्तीनां स्थानीय-उद्यमानां लाभाय लाभप्रद-उद्यमानां नेतृत्वं कर्तुं शक्नोति,तथा च आफ्रिकादेशे ततः परं च स्वपदचिह्नविस्तारं कर्तुं इच्छन्तः अन्तर्राष्ट्रीयव्यापाराः।
विपण्यां उष्णविक्रयणानि उत्पादानि
अन्तर्राष्ट्रीयविपण्ये मॉरिशस्-देशः अद्वितीयनिर्यात-उत्पादानाम् कृते प्रसिद्धः अस्ति । हिन्दमहासागरे अस्य द्वीपराष्ट्रस्य सामरिकं स्थानं आफ्रिका, एशिया, यूरोपदेशयोः व्यापारस्य केन्द्रं भवति । मॉरिशसस्य विदेशव्यापारविपण्ये उष्णविक्रयितपदार्थानाम् अभिज्ञानार्थं अनेकाः कारकाः विचारणीयाः । प्रथमं स्थानीयमागधा उपभोगप्रतिमानयोः विश्लेषणं अत्यावश्यकम् । मॉरीशस-उपभोक्तृषु केषां उत्पादानाम् अत्यधिकमागधा अस्ति इति अवगन्तुं सम्भाव्यनिर्यात-अवकाशानां पहिचाने सहायकं भवितुम् अर्हति । उपभोक्तृव्यवहारसर्वक्षणं, विपण्यसंशोधनं च प्राधान्यानां प्रवृत्तीनां च बहुमूल्यं अन्वेषणं दातुं शक्नोति । द्वितीयं देशस्य प्राकृतिकसंसाधनानाम् उपरि ध्यानं दत्तुं लाभप्रदं भवितुम् अर्हति । मॉरिशस्-देशे इक्षुः, वस्त्रं, समुद्रीभोजनं, रम-उत्पादनं च इत्यादीनां देशीयानां संसाधनानाम् प्रचुरता अस्ति । एते उद्योगाः तस्य अर्थव्यवस्थायाः कृते ऐतिहासिकदृष्ट्या महत्त्वपूर्णाः सन्ति, वैश्विकस्तरस्य निर्यातस्य सम्भावना च निरन्तरं धारयन्ति । अपि च, आलाविपणानाम् अन्वेषणेन मॉरिशसस्य विदेशव्यापार-उद्योगे सफलतां प्राप्तुं शक्यते । विशिष्टानि उपभोक्तृणां आवश्यकताः वा रुचिः वा पूरयन्तः अद्वितीयाः अथवा विशेषाः उत्पादाः विशेषज्ञता लाभप्रदः सिद्धः भवितुम् अर्हति । अस्मिन् पर्यावरण-अनुकूलाः अथवा स्थायि-वस्तूनि यथा जैविक-प्रसाधन-सामग्री अथवा पारम्परिक-कला-शिल्प-वस्तूनि समाविष्टानि भवितुम् अर्हन्ति । तदतिरिक्तं द्विपक्षीयव्यापारसम्झौतानां लाभं गृहीत्वा उत्पादचयननिर्णयान् वर्धयितुं शक्यते । मॉरीशसः अमेरिकी-आफ्रिका-वृद्धि-अवसर-अधिनियमः (AGOA) इत्यादिभिः विविधैः प्राथमिकता-व्यवस्थाभिः लाभं प्राप्नोति यत् कतिपयानां पात्र-उत्पाद-वर्गाणां कृते अमेरिकी-बाजारेषु शुल्क-मुक्त-प्रवेशं प्रदाति अन्तिमरूपेण परन्तु सर्वाधिकं महत्त्वपूर्णं यत् वस्त्र/फैशन-कार्यक्रमाः (उदा., Première Vision), कृषि-खाद्य-प्रदर्शनानि (उदा., SIAL Paris) इत्यादिषु मॉरीशस-निर्यात-सम्बद्धेषु क्षेत्रेषु केन्द्रित-अन्तर्राष्ट्रीय-व्यापार-प्रदर्शन-प्रदर्शनेषु भागं गृहीत्वा वैश्विकरूपेण व्यापारिक-साझेदारैः सह सशक्त-सम्बन्धानां पोषणं भवति निष्कर्षे तथापि मॉरीशसस्य विदेशीयव्यापारबाजारस्य अन्वेषणं कर्तुम् इच्छन्तः व्यापारस्वामिनः स्वस्य उत्पादपरिधिं चयनं कर्तुं पूर्वं सम्यक् शोधं कर्तुं शक्नुवन्ति यत् ते स्थानीय उपभोक्तृमागधानां निरीक्षणं कुर्वन्ति स्वदेशीयसंसाधनानाम् उत्तोलनं विचारयन्ति आलाबाजाराः द्विपक्षीयसमझौतानां लाभं लभन्ते वैश्विकरूपेण व्यापारिकसाझेदारैः सह सशक्तसाझेदारी पोषयन्ति
ग्राहकलक्षणं वर्ज्यं च
मॉरिशस् हिन्दमहासागरे स्थितः सुन्दरः द्वीपदेशः अस्ति । अद्भुतसमुद्रतटैः, फीरोजाजलेन, जीवन्तसंस्कृत्या च अत्र लोकप्रियं पर्यटनस्थलं जातम् । अत्र मॉरिशसदेशस्य ग्राहकैः सह संवादं कुर्वन् अवगन्तुं केचन ग्राहकलक्षणाः वर्जनाश्च सन्ति । ग्राहकस्य लक्षणम् : १. 1. उष्णः मैत्रीपूर्णः च : मॉरिशस-देशस्य ग्राहकाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते वास्तविकपरस्परक्रियाणां प्रशंसाम् कुर्वन्ति, व्यक्तिगतसम्बन्धानां मूल्यं च कुर्वन्ति। 2. बहुसांस्कृतिकसमाजः : मॉरिशसदेशे भारतीय, आफ्रिका, चीनी, यूरोपीय इत्यादीनां विविधसंस्कृतीनां प्रभावैः विविधजनसंख्या वर्तते । एषा विविधता तेषां ग्राहकप्राथमिकतासु अपि प्रतिबिम्बिता भवति । 3. आदरपूर्णः : मॉरीशसस्य ग्राहकाः अन्येषां प्रति उच्चादरं धारयन्ति, प्रतिफलरूपेण च समानस्तरस्य सम्मानस्य अपेक्षां कुर्वन्ति। 4. सौदेबाजीकौशलम् : मॉरिशसदेशस्य स्थानीयबाजारेषु अथवा लघुदुकानेषु सौदामिकी सामान्या प्रथा अस्ति। बहवः ग्राहकाः क्रयणपूर्वं मूल्यानां वार्तालापं कृत्वा आनन्दं लभन्ते । वर्जनाः : १. 1. धार्मिकसंवेदनशीलता : मॉरीशसदेशिनः धार्मिकरूपेण विविधाः सन्ति यत्र हिन्दुजनाः बहुसंख्यकाः सन्ति तदनन्तरं अन्येषां मध्ये ईसाईजनाः मुसलमानाश्च सन्ति। व्यापारं कुर्वन् विभिन्नधर्मप्रथानां, रीतिरिवाजानां च आदरः अत्यावश्यकः। 2.भाषाबाधाः : यद्यपि द्वीपे आङ्ग्लभाषा बहुधा भाष्यते तथापि बहवः स्थानीयजनाः प्रथमभाषारूपेण क्रियोल् अथवा फ्रेंचभाषा अपि वदन्ति । कस्यचित् रूपाधारितं भाषाप्राधान्यं कल्पयितुं परिहरन्तु; अपि तु विनयेन पृच्छन्तु यत् ते कस्यां भाषायां संवादं कर्तुं रोचन्ते। 3.समयप्रबन्धनम् : मॉरीशसदेशे समयपालनस्य महत् मूल्यं वर्तते; तथापि पूर्वं अनौपचारिकविमर्शस्य वा अवकाशकाले सामाजिकविरामस्य वा कारणेन सभाः विलम्बेन आरभ्यन्ते अथवा निर्धारितात् अधिककालं यावत् चलितुं शक्नुवन्ति इति सांस्कृतिकरूपेण स्वीकृतम् स्मर्यतां यत् एतानि लक्षणानि व्यक्तिषु आयुः, शिक्षास्तरः, व्यवसायः वा इत्यादीनां कारकानाम् आधारेण भिन्नाः भवितुम् अर्हन्ति परन्तु समग्रतया अधिकांशमॉरिशियनग्राहकेषु दृष्टान् प्रवृत्तयः प्रतिबिम्बयन्ति। एतानि ग्राहकलक्षणं अवगत्य मॉरीशसतः ग्राहकैः सह संवादं कुर्वन् किमपि सम्भाव्यं दुर्बोधं अपराधं वा परिहरन् संचारप्रभावशीलतां वर्धयितुं साहाय्यं कर्तुं शक्नोति
सीमाशुल्क प्रबन्धन प्रणाली
मॉरिशस-देशः हिन्दमहासागरे स्थितः द्वीपराष्ट्रः अस्ति, यः अद्भुतसमुद्रतटैः, समृद्धैः सांस्कृतिकविरासतैः च प्रसिद्धः अस्ति । यदा सीमाशुल्क-आप्रवासन-प्रक्रियाणां विषयः आगच्छति तदा मॉरीशस-देशे आगन्तुकानां प्रवेश-निर्गमन-सुचारुतया सुनिश्चित्य प्रभावी-व्यवस्थाः स्थापिताः सन्ति । देशस्य विमानस्थानकेषु समुद्रबन्दरेषु वा आगत्य यात्रिकाः वैधराहत्यपत्रं प्रस्तुतुं बाध्यन्ते यस्य वैधता न्यूनतमं षड्मासान् परं भवति तदतिरिक्तं पर्यटकानाम् आवासस्य प्रमाणं, पुनरागमनस्य वा अग्रे वा यात्रायाः दस्तावेजाः दातव्याः भवितुम् अर्हन्ति । यात्रायाः पूर्वं मॉरिशस-देशस्य दूतावासेन वा वाणिज्यदूतावासेन वा विशिष्टानि वीजा-आवश्यकतानि पश्यन्तु इति सल्लाहः । मॉरीशसदेशे सीमाशुल्कविनियमाः अवैधमादकद्रव्याणां, अग्निबाणानां, गोलाबारूदानां, विस्फोटकानाम्, नकलीवस्तूनाम्, अशोभनप्रकाशनानां/सामग्रीणां, तथा च राष्ट्रियसुरक्षायाः कृते खतरा इति मन्यमानानां वस्तूनाम् आयातं सख्यं निषिद्धं कुर्वन्ति। स्थानीयकृषेः संरक्षणस्य चिन्तायाः कारणात् देशे ताजाः फलानि शाकानि च आनेतुं प्रतिबन्धानां विषये अपि यात्रिकाः अवगताः भवेयुः। सिगरेट् (२०० पर्यन्तं), सिगार (५० पर्यन्तं), मद्यपानं (१ लीटरपर्यन्तं), इत्रं (०.५ लीटरपर्यन्तं), अन्येषां व्यक्तिगतसामग्रीणां च उचितमात्रायां शुल्कमुक्तभत्ताः प्रवर्तन्ते यदि यात्रिकाः एताः सीमाः अतिक्रमयन्ति अथवा सम्यक् प्राधिकरणं विना निषिद्धवस्तूनि वहन्ति तर्हि तेषां दण्डः दण्डः वा भवितुम् अर्हति । मॉरीशसदेशात् प्रस्थानकाले अधिकारिभिः कृते सुरक्षापरीक्षायाः कारणात् आगन्तुकाः स्वस्य निर्धारितविमानसमयात् न्यूनातिन्यूनं त्रयः घण्टाः पूर्वं विमानस्थानकं प्राप्तुम् अनुशंसन्ति विमानस्थानकस्य टर्मिनलभवने प्रवेशे एक्स-रे-स्कैनिङ्ग-यन्त्राणां माध्यमेन सामानं गमिष्यति । मॉरीशसदेशे सीमाशुल्कमार्गेण गच्छन् उपद्रवरहितः अनुभवः सुनिश्चित्य : 1. यात्रायाः पूर्वं सर्वैः प्रासंगिकैः वीजा-आवश्यकतैः परिचिताः भवन्तु। 2. सुनिश्चितं कुर्वन्तु यत् भवतः पासपोर्टस्य पर्याप्तवैधता अवशिष्टा अस्ति। 3. सीमाशुल्कनिरीक्षणकाले सर्वाणि आवश्यकवस्तूनि घोषयन्तु। 4. निषिद्धपदार्थानाम् अथवा मालस्य विषये स्थानीयकायदानानां सम्मानं कुर्वन्तु। 5. मॉरीशसदेशे वा बहिः वा वस्तूनि आनयन्ते सति शुल्कमुक्तभत्तेः विषये ध्यानं कुर्वन्तु। 6. प्रस्थानपूर्वं सुरक्षापरीक्षणार्थं पर्याप्तसमयं गृहीत्वा विमानस्थानकं प्राप्तव्यम्। एतेषां मार्गदर्शिकानां पालनेन मॉरिशस-देशस्य आगन्तुकाः अस्मिन् सुन्दरे देशे स्वसमयस्य अधिकतमं उपयोगं कर्तुं शक्नुवन्ति, तस्य रीति-रिवाजानां, आप्रवास-विनियमानाञ्च आदरं कुर्वन्ति
आयातकरनीतयः
हिन्दमहासागरे स्थितस्य लघुद्वीपराष्ट्रस्य मॉरिशसस्य स्वकीया विशिष्टा आयातकरनीतिः अस्ति । विश्वव्यापारसङ्गठनस्य (WTO) सदस्यत्वेन मॉरीशसदेशः अन्तर्राष्ट्रीयव्यापारसम्झौतानां नीतीनां च अनुसरणं करोति । सामान्यतया मॉरिशस्-देशः देशे प्रवेशं कुर्वतां अधिकांशवस्तूनाम् उपरि १५% आयातशुल्कस्य सपाटदरं प्रयोजयति । परन्तु केचन उत्पादाः अधिककरं आकर्षयितुं शक्नुवन्ति अथवा विशिष्टविनियमानाम् आधारेण आयातशुल्कात् पूर्णतया मुक्ताः अपि भवितुम् अर्हन्ति । यथा, तण्डुलः, गोधूमपिष्टः, शाकानि, फलानि इत्यादीनां खाद्यपदार्थानाम् इत्यादीनां मूलभूतानाम् आवश्यकतानां प्रायः आयातशुल्कात् मुक्तं भवति यत् निवासिनः कृते किफायतीत्वं उपलब्धतां च सुनिश्चितं भवति तथैव आवश्यकानि औषधानि स्वास्थ्यसेवाउत्पादाः च प्रायः जनस्वास्थ्यस्य समर्थनार्थं न्यूनीकृतानि वा शून्यशुल्कदराणि प्राप्नुवन्ति । अपरपक्षे उच्चस्तरीयकाराः अथवा इलेक्ट्रॉनिकयन्त्राणि इत्यादीनां विलासपूर्णवस्तूनाम् प्रवेशे अधिककरदराः भवन्ति । अनावश्यकवस्तूनाम् अत्यधिकं सेवनं निरुत्साहयितुं राजस्वजननस्य सन्तुलनार्थं एतत् क्रियते । तदतिरिक्तं आयातानां करनीतीनां निर्धारणे पर्यावरणविचाराः महत्त्वपूर्णां भूमिकां निर्वहन्ति । पारिस्थितिकीतन्त्राय हानिकारकं उत्पादं यथा कतिपयानि रसायनानि अथवा खतरनाकानि पदार्थानि स्थायिप्रथानां प्रोत्साहनार्थं प्राकृतिकसंसाधनानाम् रक्षणार्थं च प्रयत्नस्य भागरूपेण अतिरिक्तकरस्य सामना कर्तुं शक्नुवन्ति मॉरीशसदेशे मालस्य आयातं कर्तुं विचारयन्तः व्यवसायाः व्यक्तिः च सीमाशुल्कविनियमानाम् किमपि परिवर्तनं कृत्वा अद्यतनं भवितुं महत्त्वपूर्णम्। विशिष्टशुल्कसम्बद्धविस्तृतसूचना मॉरिशसराजस्वप्राधिकरणस्य (MRA) वेबसाइट् मार्गेण अथवा स्थानीयकायदानानां परिचितव्यापारविशेषज्ञैः सह परामर्शं कृत्वा प्राप्तुं शक्यते। समग्रतया,मॉरिशसस्य आयातकरनीतेः उद्देश्यं स्थानीयोद्योगानाम्/घरेलुउत्पादनक्षमतानां रक्षणस्य मध्ये संतुलनं स्थापयितुं वर्तते तथा च सस्तीमूल्येषु आवश्यकवस्तूनाम् सुलभतां सुनिश्चितं कर्तुं मॉरिशसदेशे कस्यापि व्यापारिकक्रियाकलापस्य आरम्भात् पूर्वं उत्पादवर्गः
निर्यातकरनीतयः
हिन्दमहासागरे स्थितं द्वीपराष्ट्रं मॉरिशस् विदेशीयनिवेशान् आकर्षयितुं आर्थिकवृद्धिं प्रवर्धयितुं च उद्दिश्य उदारप्रतिस्पर्धात्मकं करव्यवस्थां अनुसरति विभिन्नवस्तूनाम् निर्यातं प्रोत्साहयितुं देशे अनुकूलं करवातावरणं स्थापितं अस्ति । सामान्यतया मॉरीशसदेशः स्वतटतः निर्गच्छन् अधिकांशवस्तूनाम् निर्यातशुल्कं करं वा न आरोपयति । अस्याः नीतेः उद्देश्यं अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयितुं वैश्विकविपण्ये देशस्य प्रतिस्पर्धां वर्धयितुं च अस्ति । एतेन व्यापाराः निर्यातकररूपेण अतिरिक्तवित्तीयभारस्य सामनां विना स्वउत्पादानाम् स्वतन्त्रतया निर्यातं कर्तुं शक्नुवन्ति । परन्तु एतत् ज्ञातव्यं यत् मॉरीशसदेशः विशिष्टवस्तूनि तेषां प्रकृतेः आधारेण वा उद्योगवर्गीकरणस्य आधारेण वा केचन कराः प्रयोक्तुं शक्नोति । यथा, कतिपयेषु विलासिनीवस्तूनाम् अथवा जनस्वास्थ्यस्य हानिकारकवस्तूनाम् यथा तम्बाकू-उत्पादानाम् अथवा मद्यपानानाम् उपरि आबकारीशुल्कं भवितुं शक्नोति तदतिरिक्तं शर्करा-उत्पादनम् इत्यादिषु केषुचित् क्षेत्रेषु निर्यातं नियन्त्रयितुं विशिष्टानि नियमाः भवितुम् अर्हन्ति । एतेषां न्यूनतमानां अपवादानाम् अतिरिक्तं मॉरीशसः सामान्यतया वस्त्रं, परिधानं, आभूषणं, बहुमूल्यधातुः च, डिब्बाबन्दफलशाकानि इत्यादीनि संसाधितानि खाद्यपदार्थानि, समुद्रीभोजनानि इत्यादीनि मत्स्यजीविपदार्थानि, ताजाः मत्स्यपट्टिकाः च इत्यादीनां वस्तूनाम् एकां सरणीं निर्यातयितुं सम्बद्धानां व्यवसायानां कृते अनुकूलं वातावरणं प्रदाति अन्ये बहवः । निर्यातकानां विकाससंभावनानां अधिकं समर्थनं कर्तुं तथा च वैश्विकरूपेण तेषां प्रतिस्पर्धां वर्धयितुं,मॉरिशसदेशः निर्यातप्रसंस्करणक्षेत्रेषु (EPZs) अन्तः कार्यं कुर्वतीनां संस्थानां माध्यमेन कतिपयशर्तैः निगम आयकरात् छूटं सहितं विविधानि प्रोत्साहनं अपि प्रदाति। एतेषु क्षेत्रेषु मुख्यतया निर्यातकार्यक्रमेषु संलग्नानाम् निर्माणकम्पनीनां स्थापनायाः सुविधा भवति । समग्रतया,मॉरिशसदेशः निर्यातकरं निरपेक्षतया न्यूनतमं कृत्वा निर्यातसमर्थकं वातावरणं प्रवर्धयति, तथा च निर्दिष्टक्षेत्रेषु कार्यं कुर्वतां निर्यातकानां कृते विविधानि प्रोत्साहनं प्रदाति।एषः दृष्टिकोणः विदेशीयनिवेशान् आकर्षयितुं साहाय्यं करोति, तथा च घरेलू उद्योगान् अन्तर्राष्ट्रीयबाजाराणां कृते उच्चगुणवत्तायुक्तवस्तूनाम् उत्पादनं प्रति ध्यानं दातुं प्रोत्साहयति .
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मॉरिशस्-देशः विविध-जीवन्त-संस्कृतेः, आश्चर्यजनक-प्राकृतिक-सौन्दर्यस्य, समृद्ध-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । हिन्दमहासागरे स्थितं द्वीपराष्ट्रत्वेन मॉरीशसदेशः निर्यात-उद्योगे केन्द्रीकृत्य वैश्विकविपण्ये प्रमुखः खिलाडी अभवत् यदा निर्यातप्रमाणीकरणस्य विषयः आगच्छति तदा मॉरीशसदेशः स्वस्य उत्पादानाम् गुणवत्तां अखण्डतां च निर्वाहयितुम् अन्तर्राष्ट्रीयमानकानां सख्तपालनं सुनिश्चितं करोति । देशः निर्यातप्रमाणीकरणस्य महत् महत्त्वं ददाति यतः एतेन मॉरिशस-व्यापारिणः आकर्षकविदेशीयविपण्यं प्राप्तुं, सशक्तव्यापारसाझेदारीनिर्माणं च कर्तुं समर्थाः भवन्ति मॉरिशसदेशे प्रमुखनिर्यातप्रमाणपत्रेषु अन्यतमम् अस्ति ISO 9001:2015, यत् सूचयति यत् कस्यापि संस्थायाः प्रभावी गुणवत्ताप्रबन्धनव्यवस्थाः कार्यान्विताः सन्ति । एतत् प्रमाणीकरणं सम्भाव्यक्रेतृभ्यः आश्वासनं ददाति यत् मॉरीशसस्य उत्पादाः गुणवत्तायाः अन्तर्राष्ट्रीयमानकान् पूरयन्ति, विश्वसनीयप्रक्रियाणां उपयोगेन च उत्पाद्यन्ते । अन्यत् महत्त्वपूर्णं प्रमाणीकरणं GMP (Good Manufacturing Practice) अस्ति, यत् सुनिश्चितं करोति यत् मॉरीशसदेशे निर्मिताः उत्पादाः खाद्यसुरक्षामानकाः अथवा औषधविनियमाः इत्यादीनां नियामकप्रधिकारिभिः निर्धारितस्य कठोरमार्गदर्शिकानां अनुपालनं कुर्वन्ति एतत् प्रमाणपत्रं उत्पादसुरक्षां गुणवत्तां च प्राथमिकताम् अददात् आयातकैः सह विश्वासं स्थापयितुं साहाय्यं करोति । अपि च, निष्पक्षव्यापारप्रमाणीकरणं कृषिक्षेत्रस्य अन्तः नैतिकप्रथानां गारण्टीं ददाति यत् श्रमिकानाम् उचितवेतनं भवति, उत्तमपरिस्थितौ कार्यं च भवति इति सुनिश्चितं भवति। एतेन प्रमाणीकरणेन मॉरिशस-देशस्य निर्यातकाः तासु विपण्येषु प्रवेशं कर्तुं शक्नुवन्ति यत्र उपभोक्तारः सामाजिकरूपेण उत्तरदायी-उत्पादानाम् आग्रहं कुर्वन्ति । अन्तिमे, मुस्लिम-बहुल-देशान् अथवा बाजारान् लक्ष्यं कृत्वा निर्यातकानां कृते हलाल-प्रमाणीकरणं महत्त्वपूर्णम् अस्ति यत्र महत्त्वपूर्णा मुस्लिमजनसंख्या अस्ति। एतत् प्रमाणीकरणं पुष्टिं करोति यत् खाद्यपदार्थाः इस्लामिक-आहार-आवश्यकतानां अनुपालनं कुर्वन्ति, हलाल-सिद्धान्तानुसारं च संसाधिताः सन्ति । निष्कर्षतः मॉरीशसदेशः निर्यातप्रमाणीकरणं गम्भीरतापूर्वकं गृह्णाति यत् विनिर्माण, कृषि, आतिथ्यक्षेत्रं च सहितं विभिन्नेषु उद्योगेषु उच्चगुणवत्तायुक्तानि उत्पादनानि सुनिश्चित्य। एते प्रमाणपत्राणि न केवलं उपभोक्तृविश्वासं वर्धयन्ति अपितु मॉरिशस-व्यापाराणां कृते बहुमूल्यं अन्तर्राष्ट्रीयव्यापार-अवकाशान् अपि प्राप्नुवन्ति ।
अनुशंसित रसद
आफ्रिकादेशस्य दक्षिणपूर्वतटस्य समीपे स्थितं लघुद्वीपराष्ट्रं मॉरिशसदेशः अस्ति । लघुपरिमाणस्य अभावेऽपि अस्य अर्थव्यवस्थायाः अन्तर्राष्ट्रीयव्यापारस्य च समर्थनं कृत्वा सुविकसितं रसदसंरचना अस्ति । पोर्ट् लुईस् मुख्यं बन्दरगाहं भवति, मॉरिशसदेशे आयातनिर्यातक्रियाकलापानाम् केन्द्रत्वेन कार्यं करोति । अत्र प्रमुखनौकायानमार्गेषु उत्तमं संपर्कं प्राप्यते, येन अन्यदेशेभ्यः गन्तुं गन्तुं च मालस्य आदर्शः पारगमनबिन्दुः अस्ति । अयं बन्दरगाहः आधुनिकसुविधाभिः सुसज्जितः अस्ति, यत्र कंटेनर-टर्मिनल्, गोदामानि, कुशल-माल-नियन्त्रण-उपकरणाः च सन्ति । विमानमालवाहनसेवानां कृते सर सीवूसागुर रामगुलाम अन्तर्राष्ट्रीयविमानस्थानकं मालवाहनस्य प्राथमिकद्वारम् अस्ति । अस्मिन् विविधप्रकारस्य मालवाहनस्य संचालनं कर्तुं समर्थाः बहुविधाः मालवाहकस्थानकानि सन्ति । विमानस्थानकं पोर्ट् लुईस्-नगरस्य समीपे सुविधाजनकरूपेण स्थितम् अस्ति, येन वायु-समुद्र-परिवहनयोः निर्विघ्न-एकीकरणस्य सुविधा भवति । मॉरीशसदेशे कतिपयानि रसदकम्पनयः सीमाशुल्कनिष्कासनं, गोदामसुविधाः, वितरणजालं, द्वारे द्वारे वितरणसमाधानं च इत्यादीनां व्यापकसेवानां प्रदातुं कार्यं कुर्वन्ति एतेषां कम्पनीनां घरेलु-अन्तर्राष्ट्रीय-रसद-आवश्यकतानां प्रबन्धने विस्तृतः अनुभवः अस्ति । मॉरिशस-देशस्य अन्तः मार्गयानस्य दृष्ट्या देशस्य प्रमुखनगराणि, नगराणि च संयोजयति इति राजमार्गस्य विस्तृतं जालम् अस्ति । एतेन बन्दरगाहात् विमानस्थानकात् वा मॉरिशसदेशस्य अन्तः विविधगन्तव्यस्थानेषु मालस्य कुशलतया गमनम् सम्भवति । वैश्विकरसदसाझेदारीभ्यः अपि मॉरीशसदेशः लाभं प्राप्नोति यत् विश्वस्य अन्यैः देशैः सह व्यापारं सुलभं करोति । अस्य COMESA (Common Market for Eastern and Southern Africa) इत्यादिभिः क्षेत्रीय-आर्थिक-समुदायैः सह लाभप्रद-सम्झौताः सन्ति ये समीपस्थ-राष्ट्रैः सह तस्य सम्पर्कं अधिकं वर्धयन्ति तदतिरिक्तं मॉरीशस-देशे विश्वसनीयं दूरसञ्चार-अन्तर्निर्मितं भवति यत् सम्पूर्णे आपूर्ति-शृङ्खला-प्रक्रियायां निर्बाध-सञ्चारं सुनिश्चितं करोति । एतेन व्यवसायाः स्वस्य रसदसाझेदारैः सह कुशलतया सम्बद्धाः सन्तः वास्तविकसमये स्वस्य मालवाहनस्य निरीक्षणं कर्तुं शक्नुवन्ति । निष्कर्षतः, मॉरीशसः एकं सुदृढं रसदजालं प्रदाति यस्मिन् आधुनिकबन्दरगाहाः & विमानस्थानकानि, सम्पूर्णे देशे मार्गपरिवहनमूलसंरचनासम्बद्धानि सन्ति तथा च घरेलु-अन्तर्राष्ट्रीय-सञ्चालनस्य प्रभावीरूपेण प्रबन्धने अनुभविनो असंख्यानि रसदसेवाप्रदातृभिः सह। एतादृशाः उत्तमाः रसदक्षमता वैश्विकविपण्यक्षेत्रे टैपं कर्तुम् इच्छन्तीनां निर्मातृणां/निर्यातकानां/आयातकानां कृते आकर्षकं गन्तव्यं करोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मॉरिशसगणराज्यम् इति नाम्ना प्रसिद्धं मॉरिशस् हिन्दमहासागरे स्थितं द्वीपराष्ट्रम् अस्ति । लघु आकारस्य अभावेऽपि मॉरीशसः विभिन्नैः महत्त्वपूर्णैः अन्तर्राष्ट्रीयक्रयणमार्गैः प्रदर्शनीअवकाशैः च सह महत्त्वपूर्णः अन्तर्राष्ट्रीयव्यापारकेन्द्ररूपेण उद्भूतः अस्ति मॉरिशसदेशस्य उल्लेखनीयानाम् अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः अस्ति विशेषार्थिकक्षेत्राणि (SEZs) । एते क्षेत्राणि व्यवसायानां कृते परिचालनं स्थापयितुं वैश्विकव्यापारे संलग्नतां च अनुकूलं वातावरणं प्रददति । सेजेड्-संस्थाः करलाभः, सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, उत्तमाः आधारभूतसंरचनासुविधाः च इत्यादीनि विविधानि प्रोत्साहनं प्रदास्यन्ति । एतेन स्थानीयनिर्मातृभ्यः सेवाप्रदातृभ्यः वा उत्पादानाम् अथवा सेवानां स्रोतः प्राप्तुं इच्छुकानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते मॉरीशसदेशः आकर्षकं गन्तव्यं भवति । सेज-सङ्घस्य अतिरिक्तं मॉरिशस-देशे अन्यः महत्त्वपूर्णः क्रयण-मार्गः अस्ति विविधाः मुक्तव्यापार-सम्झौताः (FTA) येषु तया विभिन्नेषु क्षेत्रेषु अनेकैः देशैः सह हस्ताक्षरं कृतम् अस्ति एते एफटीए सदस्यदेशानां मध्ये व्यापारितवस्तूनाम् सेवानां च शुल्कं न्यूनीकृत्य अथवा समाप्तं कृत्वा व्यवसायेभ्यः विपण्यं प्रति प्राधान्यप्रवेशं प्रदास्यन्ति यथा, मॉरिशस्-देशे दक्षिण-आफ्रिका-विकास-समुदायेन (SADC) सह एफटीए-सङ्घटनम् अस्ति, येन कम्पनीः ३० कोटि-अधिक-जनानाम् एकं विपण्यं प्राप्तुं शक्नुवन्ति । मॉरीशसदेशे वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः प्रदर्शनयः अपि आयोज्यन्ते ये अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति, व्यापारस्य अवसरान् च प्रवर्धयन्ति । एकः उल्लेखनीयः कार्यक्रमः "The Salon International de l'Artisanat de Maurice" (SIAM) अस्ति, यत्र स्थानीयशिल्पकला, वस्त्र, आभूषण, हस्तशिल्प, खाद्यप्रसंस्करण इत्यादीनां विभिन्नक्षेत्राणां उत्पादानाम् प्रदर्शनं भवति SIAM अन्तर्राष्ट्रीयक्रेतृणां कृते मॉरीशसस्य शिल्पिभिः सह मिलितुं सम्भाव्यव्यापारसहकार्यस्य अन्वेषणार्थं च उत्तमं मञ्चं प्रदाति। मॉरिशसदेशे अन्यत् प्रमुखं प्रदर्शनं "AfrAsia Bank Africa Forward Together Forum" इति । अयं मञ्चः आफ्रिकादेशस्य उद्यमिनः विश्वस्य सम्भाव्यनिवेशकैः सह सम्बद्ध्य आफ्रिकादेशस्य अन्तः निवेशस्य अवसरान् प्रवर्धयितुं केन्द्रितः अस्ति । इदं वित्त, कृषि, प्रौद्योगिकी, नवीकरणीय ऊर्जा इत्यादिषु क्षेत्रेषु संजालस्य, साझेदारी अन्वेषणस्य च मञ्चरूपेण कार्यं करोति । तदतिरिक्तं,"मॉरिटेक्स" इति अन्यत् महत्त्वपूर्णं वार्षिकमेला मॉरिशसदेशे आयोजितम् अस्ति । अस्मिन् वस्त्रं, फैशनं, आभूषणम् इत्यादीनां विविधक्षेत्राणां प्रचारः भवति । मेलायां मॉरिशसस्य प्रसिद्धस्य वस्त्र-उद्योगस्य उच्चगुणवत्तायुक्तानि उत्पादनानि इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । अपि च, हिन्दमहासागरस्य रिम् एसोसिएशनस्य (IORA) तथा राष्ट्रमण्डलस्य द्वयोः सदस्यत्वेन मॉरीशसदेशः एतैः संस्थाभिः आयोजितेषु क्षेत्रीयवैश्विकप्रदर्शनेषु सक्रियरूपेण भागं गृह्णाति एताः प्रदर्शनीः अन्तर्राष्ट्रीयक्रेतृणां कृते क्षेत्रस्य अन्तः ततः परं च विभिन्नदेशानां व्यवसायैः सह सम्बद्धतां प्राप्तुं अवसराः प्रददति । निष्कर्षतः मॉरीशसदेशः सेज् तथा एफटीए इत्येतयोः माध्यमेन अनेकाः आवश्यकाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति, येन वैश्विकव्यापारस्य अवसरान् इच्छन्तीनां व्यवसायानां कृते आकर्षकं गन्तव्यं भवति तदतिरिक्तं, क्षेत्रीय/वैश्विककार्यक्रमेषु सहभागितायाः सह SIAM, Africa Forward Together Forum,"Mauritex," इत्यादीनि प्रदर्शनयः महत्त्वपूर्णव्यापारसम्बन्धानां स्थापनायां योगदानं ददति।
हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रं मॉरिशस्-देशे सामान्यतया प्रयुक्तानि अनेकानि अन्वेषणयन्त्राणि सन्ति । एते अन्वेषणयन्त्राणि मॉरिशसदेशस्य जनानां सूचनां, सेवां, संसाधनं च ऑनलाइन-रूपेण प्राप्तुं साहाय्यं कुर्वन्ति । अत्र मॉरिशसदेशे प्रयुक्ताः केचन लोकप्रियाः अन्वेषणयन्त्राणि स्वस्वजालस्थलैः सह सन्ति- 1. गूगल - वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलं मॉरिशसदेशे अपि लोकप्रियम् अस्ति। एतत् व्यापकं अन्वेषणपरिणामं तथा च अन्यविविधसेवाः यथा नक्शा, ईमेल (Gmail), मेघसञ्चयः (Google Drive), इत्यादीनि प्रदाति । जालपुटम् : www.google.mu 2. याहू - वैश्विकरूपेण अन्यत् प्रसिद्धं अन्वेषणयन्त्रं, याहू वार्ता, ईमेल (Yahoo Mail), वित्तसूचना, क्रीडा-अद्यतनं च इत्यादीनां सेवानां श्रेणीं प्रदाति जालपुटम् : www.yahoo.com 3. Bing - Microsoft इत्यस्य अन्वेषणयन्त्रं Bing इत्यस्य दृग्गतरूपेण आकर्षकं अन्तरफलकं तथा च चित्रसन्धानम् इत्यादीनां अद्वितीयविशेषतानां कारणात् Microsoft Office कार्यैः सह एकीकरणं च विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति जालपुटम् : www.bing.com 4. DuckDuckGo - स्वस्य सशक्तगोपनीयताकेन्द्रीकरणाय प्रसिद्धः DuckDuckGo पूर्वसन्धानानाम् अथवा स्थानसूचनायाः आधारेण उपयोक्तृदत्तांशं न निरीक्षते अथवा अन्वेषणपरिणामान् व्यक्तिगतं न करोति। उपयोक्तृगोपनीयतायाः आदरं कुर्वन् निष्पक्षं अन्वेषणपरिणामं प्रदाति । वेबसाइटः www.duckduckgo.com इति 5. इकोसिया - पारम्परिकसर्चइञ्जिनस्य पर्यावरणसौहृदः विकल्पः, इकोसिया स्वस्य विज्ञापनराजस्वस्य महत्त्वपूर्णं भागं विश्वव्यापीरूपेण वृक्षाणां रोपणाय दानं करोति यत् वनानां कटनस्य प्रभावीरूपेण निवारणं करोति तथा च एकस्मिन् समये विश्वसनीयं अन्तर्जालसन्धानं प्रदाति एवं बहुमोर्चेषु जलवायुपरिवर्तनस्य निवारणं भवति। जालपुटम् : www.ecosia.org 6.Searx- Searx एकं मुक्त-स्रोत-मेटासर्च-इञ्जिन् अस्ति यत् विभिन्नस्रोतानां परिणामान् एकत्रयति तथा च व्यक्तिगतदत्तांशस्य अनुसरणं वा लॉगिंग् वा निवारयित्वा उपयोक्तृगोपनीयतां सुनिश्चितं करोति। वेबसाइट्: searx.me एते केवलं मॉरिशसदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां केचन उदाहरणानि सन्ति ये विस्तृतविषयेषु सूचनानां विश्वसनीयं प्रवेशं प्रदास्यन्ति। कृपया ज्ञातव्यं यत् कालान्तरे व्यक्तिगतप्राथमिकतानां परिवर्तनानां च आधारेण उपलब्धता भिन्ना भवितुम् अर्हति ।

प्रमुख पीता पृष्ठ

हिन्दमहासागरे स्थितं मनोहरं द्वीपराष्ट्रं मॉरिशस्-नगरं अद्भुतसमुद्रतटैः, जीवन्तसंस्कृतेः, समृद्ध-इतिहासस्य च कृते प्रसिद्धम् अस्ति । अत्र केचन मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति ये भवन्तं मॉरीशसदेशे सेवां व्यवसायान् च अन्वेष्टुं सहायं कर्तुं शक्नुवन्ति: 1. Yellow.mu (www.yellow.mu): एषा व्यापक ऑनलाइन निर्देशिका शॉपिंग, आतिथ्य, स्वास्थ्य & कल्याण, यात्रा एजेन्सी, इत्यादीन् विविधान् उद्योगान् कवरयति। 2. Bramer Yellow Pages (www.brameryellowpages.com): Bramer Yellow Pages सम्पूर्णे मॉरीशसदेशे तेषां उद्योगवर्गाणां स्थानस्य च आधारेण व्यवसायानां अन्वेषणार्थं मञ्चं प्रदाति। 3. मॉरीशस पीतपृष्ठानि (www.mauritiusyellowpages.info): एषा निर्देशिका पर्यटन, वित्तसेवा, रियल एस्टेट एजेण्ट्, रेस्टोरन्ट् & कैफे इत्यादिषु विभिन्नक्षेत्रेषु संचालितानाम् विभिन्नानां कम्पनीनां सम्पर्कसूचना प्रदाति। 4. Africavenue (mauritius.africavenue.com): Africavenue इति एकः ऑनलाइनव्यापारनिर्देशिका अस्ति यत्र मॉरिशससहिताः अनेकाः आफ्रिकादेशाः सन्ति । अत्र भवन्तः विभिन्नेषु उद्योगेषु स्थानीयसेवाप्रदातृणां सम्पर्कविवरणं प्राप्नुवन्ति । 5. imEspace (www.imespacemaurice.com/business-directory.html): imEspace मॉरीशसस्य उद्यमिनः अथवा कम्पनीभिः प्रस्तावितानां उत्पादानाम् अथवा सेवानां प्रचारार्थं समर्पितायाः वर्गीकृतविभागस्य सह व्यावसायिकनिर्देशिकां प्रदाति। 6. Yelo.mu (www.yelo.mu): Yelo.mu मॉरीशसस्य अन्तः तेषां उद्योगवर्गस्य आधारेण सेवाप्रदातृणां अन्वेषणाय, स्थानं च प्राप्तुं सुलभं मञ्चं प्रदाति। एताः निर्देशिकाः भवन्तं मॉरिशसस्य स्थानीयविपण्यस्थानेषु भवन्तः अन्विष्यमाणान् व्यवसायान् वा सेवां वा सुलभतया अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति।

प्रमुख वाणिज्य मञ्च

मॉरिशस्-देशे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र तेषां सूची तेषां स्वस्वजालपुटैः सह अस्ति : 1. LaCase.mU - (https://www.lacase.mu/): LaCase.mU मॉरीशसदेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । 2. प्राइसगुरु - (https://priceguru.mu/): प्राइसगुरु मॉरीशसदेशस्य अन्यत् लोकप्रियं ऑनलाइन-शॉपिङ्ग्-जालस्थलम् अस्ति । अत्र मोबाईलफोन, लैपटॉप्, कॅमेरा, पाकशालायाः उपकरणानि, इत्यादीनि विविधानि उत्पादानि प्रदाति । 3. MyTmart - (https://mtmart.mu/): MyTmart एकः ऑनलाइन-बाजारः अस्ति यत्र इलेक्ट्रॉनिक्स, सौन्दर्य-उत्पादाः, फैशन-उपकरणाः, इत्यादीनि वस्तूनि विविधानि चयनं प्राप्नुवन्ति। 4. Souq.com - (https://uae.souq.com/mu-en/): Souq.com एकः अन्तर्राष्ट्रीयः ई-वाणिज्य-मञ्चः अस्ति यः मॉरीशस-देशे अपि कार्यं करोति यत्र वस्त्रं, सामानं, इलेक्ट्रॉनिक्स-गैजेट् इत्यादीन् विविधान् शॉपिंग-विकल्पान् प्रदाति . 5. खुदरा गुरु – (https://www.retailguruglobal.com/mu_en/): खुदरा गुरु प्रतिस्पर्धी मूल्येषु प्रसिद्धब्राण्डेभ्यः इलेक्ट्रॉनिक्स-गृहोपकरणं सहितं विविधं उपभोक्तृवस्तूनि प्रदाति। एते मॉरिशसदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति यत्र भवान् स्वगृहस्य आरामात् वा यात्रायां वा तेषां जालपुटानां माध्यमेन सुविधानुसारं क्रयणार्थं विस्तृतां श्रेणीं उत्पादानाम् अन्वेषणं कर्तुं शक्नोति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

हिन्दमहासागरे स्थितं सुरम्यद्वीपराष्ट्रं मॉरिशस्-देशे जीवन्तं विकसितं च ऑनलाइन-समुदायः अस्ति । अत्र मॉरीशसदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति- 1. फेसबुक (https://www.facebook.com) - फेसबुकः मॉरिशसदेशे सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति । उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धुं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, रुचिपृष्ठानां अनुसरणं कर्तुं च शक्नुवन्ति । 2. ट्विटर (https://www.twitter.com) - ट्विटर अपरं लोकप्रियं मञ्चं यत्र उपयोक्तारः ट्वीट् इति लघुसन्देशान् साझां कर्तुं शक्नुवन्ति। सामान्यतया वार्ता अद्यतनीकरणाय, सार्वजनिकव्यक्तिनां वा संस्थानां वा अनुसरणं, हैशटैग्-उपयोगेन वार्तालापं कर्तुं च अस्य उपयोगः भवति । 3. इन्स्टाग्राम (https://www.instagram.com) - दृश्यकेन्द्रितमञ्चरूपेण इन्स्टाग्रामः उपयोक्तारः स्वस्य अनुयायिभिः सह छायाचित्रं लघुविडियो च साझां कर्तुं शक्नोति। मॉरिशसदेशस्य बहवः उपयोक्तारः अस्मिन् मञ्चे द्वीपस्य प्राकृतिकसौन्दर्यं वा स्वस्य छायाचित्रकौशलं वा प्रदर्शयन्ति । 4. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते। उपयोक्तारः विविध-उद्योगानाम् व्यावसायिकैः सह सम्पर्कं निर्मातुं, प्रोफाइल-माध्यमेन स्वकौशलं प्रदर्शयितुं, कार्य-अवकाशान् अन्वेष्टुं वा व्यापार-सम्बद्ध-सामग्री-पोस्ट् कर्तुं वा शक्नुवन्ति । 5. टिकटोक् (https://www.tiktok.com) - टिकटोक् इत्यस्य उपयोक्तृ-अनुकूल-अन्तरफलकस्य कारणेन विश्वव्यापीरूपेण महती लोकप्रियता प्राप्ता यत् उपयोक्तारः संगीते अथवा श्रव्य-क्लिप्-मध्ये सेट्-लघु-वीडियो-निर्माणं कर्तुं शक्नुवन्ति अस्मिन् मञ्चे बहवः व्यक्तिः नृत्यं वा हास्यं वा इत्यादीनां प्रतिभानां प्रदर्शनं कुर्वन्ति । 6. यूट्यूब (https://www.youtube.com)- यूट्यूबस्य व्यापकं उपयोगः मॉरीशस-उपयोक्तृभिः संगीत-वीडियो, ट्यूटोरियल्, व्लॉग् इत्यादीन् सहित-विविध-विधासु विडियो-सामग्री ब्राउज्-करणाय वा अपलोड्-करणाय वा भवति 7.WhatsApp(whatsapp.org)- व्हाट्सएप्प मॉरीशसदेशे प्राथमिकसन्देशप्रसारणप्रयोगस्य कार्यं करोति . जनाः मित्राणां/परिवारस्य सदस्यानां/समूहानां पाठनाय तथा च स्वर/वीडियो-कॉल-करणाय तस्य बहुधा उपयोगं कुर्वन्ति । 8.Tinder( www.tinder.com)- Tinder dating app इत्यस्य उपयोगः मॉरीशसस्य युवानां मध्ये अपि लोकप्रियतया भवति ये ऑनलाइन रोमान्टिकसम्बन्धं इच्छन्ति एतत् महत्त्वपूर्णं यत् एते मञ्चाः देशविशिष्टाः न सन्ति अपितु मॉरिशसदेशे निवसतां व्यक्तिभिः व्यापकरूपेण उपयुज्यन्ते । तदतिरिक्तं अन्ये सामाजिकमाध्यममञ्चाः अपि भवितुम् अर्हन्ति ये मॉरिशस-देशस्य ऑनलाइन-समुदायस्य अन्तः विशिष्ट-रुचिं वा जनसांख्यिकीय-विवरणं वा पूरयन्ति ।

प्रमुख उद्योग संघ

मॉरिशस् हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य अद्भुतसमुद्रतटैः, समृद्धैः सांस्कृतिकविरासतां, विविधा अर्थव्यवस्था च प्रसिद्धा अस्ति । देशे अनेकाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । मॉरिशसदेशस्य केचन प्रमुखाः उद्योगसङ्घाः सन्ति : १. 1. वाणिज्य-उद्योग-सङ्घः मॉरीशसः (CCIM): CCIM एकः महत्त्वपूर्णः संस्था अस्ति यः मॉरीशसस्य विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति। ते द्वीपे निवेशं कर्तुं वा स्वसञ्चालनं स्थापयितुं वा इच्छन्तीनां स्थानीयानां अन्तर्राष्ट्रीयानाञ्च कम्पनीनां कृते आवश्यकसेवाः प्रयच्छन्ति । तेषां जालपुटं अत्र प्राप्यते: www.ccim.mu 2. मॉरीशस बैंकर एसोसिएशन (MBA): एमबीए मॉरिशसदेशे संचालितानाम् बैंकसंस्थानां प्रतिनिधित्वं करोति तथा च द्वीपे बैंकक्षेत्रस्य विकासं विकासं च प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। ते उत्तम-प्रथानां साझेदारी, संजाल-अवकाशानां, मॉरिशस्-देशे कार्यं कुर्वतां बङ्कानां समक्षं स्थापितानां आव्हानानां निवारणाय च मञ्चरूपेण कार्यं कुर्वन्ति । तेषां जालपुटं द्रष्टुं शक्नुवन्ति: www.mbamauritius.org 3. वस्त्रनिर्मातृसङ्घः (TEXMA): TEXMA मॉरीशसदेशे संचालितवस्त्रनिर्मातृणां प्रतिनिधित्वं कुर्वन् एकः संघः अस्ति । तेषां उद्देश्यं उद्योगस्य अन्तः वकालतस्य, संजालस्य अवसरानां, अनुसन्धानस्य, प्रशिक्षणकार्यक्रमस्य, विकासस्य च उपक्रमानाम् माध्यमेन वस्त्रक्षेत्रस्य स्थायिवृद्धिं प्रवर्धयितुं वर्तते TEXMA विषये अधिकाधिकं ज्ञातुं भवान् तेषां जालपुटं द्रष्टुं शक्नोति: www.texma.mu 4. सूचनाप्रौद्योगिकी तथा संचार संघ (ICTU): ICTU मॉरीशसस्य अन्तः सूचनाप्रौद्योगिक्याः संचारक्षेत्रेषु च सम्बद्धानां व्यवसायानां कृते प्रतिनिधिनिकायरूपेण कार्यं करोति।ते नवीनतां पोषयितुं, डिजिटलरूपान्तरणं चालयितुं, IT & C इत्यनेन सम्बद्धानां नियामकसुधारानाम् वकालतम् कर्तुं सदस्यानां मध्ये सहकार्यं प्रवर्धयन्ति industries,and provide support through various services.ICTU विषये अधिकविवरणं भवन्तः तेषां वेबसाइट् इत्यत्र प्राप्नुवन्ति: www.itcu.mu 5.वित्तीयसेवाप्रवर्धन एजेन्सी(FSPA) : FSPA एकः संगठनः अस्ति यः वित्तीयसेवाक्षेत्रे निवेशं प्रवर्धयति यत्र बीमा,पुनर्बीमा,निधिः,अन्तर्राष्ट्रीयकरनियोजनं,तथा अन्यसम्बद्धाः क्रियाकलापाः सन्ति।FSPA विषये अधिका सूचना अत्र प्राप्यते: www.fspa. org.mu. एते मॉरिशसदेशस्य केचन प्रमुखाः उद्योगसङ्घाः एव सन्ति । द्वीपे स्वस्य स्वस्व-उद्योगस्य समर्थने, प्रचारे च प्रत्येकं संघस्य महत्त्वपूर्णा भूमिका भवति । तदतिरिक्तं अन्ये बहवः क्षेत्रविशिष्टाः संघाः सन्ति ये कृषिः, पर्यटनं, निर्माणं, इत्यादीन् विभिन्नान् उद्योगान् पूरयन्ति ।

व्यापारिकव्यापारजालस्थलानि

मॉरिशस-देशेन सह सम्बद्धाः अनेकाः आर्थिक-व्यापार-जालपुटाः सन्ति । अत्र तेषु केचन स्वस्व-URL-सहिताः सन्ति । 1. मॉरीशसस्य आर्थिकविकासमण्डलम् (EDB): देशस्य आधिकारिकनिवेशप्रवर्धनसुविधाप्रदातृसंस्था। जालपुटम् : https://www.edbmauritius.org/ 2. निवेशमण्डलम् (BOI) मॉरीशसः : प्रमुखक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं आकर्षयितुं उत्तरदायी संस्था। जालपुटम् : https://www.investmauritius.com/ 3. मॉरीशस लिमिटेडस्य व्यावसायिक उद्यानानि (BPML): देशे व्यावसायिक उद्यानानां विकासाय प्रबन्धनाय च उत्तरदायी सर्वकारस्वामित्वयुक्ता संस्था। जालपुटम् : http://www.bpm.mu/ 4. मॉरीशसस्य स्टॉक एक्सचेंज (SEM): आधिकारिकं स्टॉक एक्सचेंज यत् व्यापारिकक्रियाकलापानाम् सुविधां ददाति तथा च मार्केट् सूचनां प्रदाति। जालपुटम् : https://www.stockexchangeofmauritius.com/ 5. मॉरीशसस्य वाणिज्य-उद्योगसङ्घस्य संघः (FCCIM): विभिन्नव्यापारक्षेत्राणां हितस्य प्रतिनिधित्वं करोति, आर्थिकक्रियाकलापं च प्रवर्धयति। जालपुटम् : https://fccimauritius.org/ 6. वित्तं, आर्थिकनियोजनं, विकासं च मन्त्रालयः : आर्थिकनीतीनां, बजटपरिपाटानां, विकासयोजनानां च सूचनां प्रदाति। वेबसाइट्: http://mof.govmu.org/English/Pages/default.aspx 7. मारीशसस्य बैंकः (BOM) : मौद्रिकनीतिनिर्माणस्य, बैंकक्षेत्रस्य नियमनस्य च उत्तरदायी केन्द्रीयबैङ्कः । जालपुटम् : https://www.bom.mu/en 8. राष्ट्रीयसशक्तिकरणप्रतिष्ठानम् (NEF): समाजस्य अन्तः दुर्बलसमूहेषु केन्द्रीकृत्य सामाजिक-आर्थिकसशक्तिकरणपरिकल्पनानां समर्थनं करोति। जालपुटम् : http://nef.intnet.mu/main.php 9. निर्यातसङ्घः (सङ्घः) : १. - निर्यात प्रसंस्करण क्षेत्र संघ (EPZ Association) २. जालपुटम् : http://epza.intnet.mu/ - लघु एवं मध्यम उद्यम विकास प्राधिकरण वेबसाइटः https://sme.mgff.smei.mu/Main/default.aspx एतानि जालपुटानि निवेशस्य अवसरानां, व्यापारनीतीनां, आर्थिकसूचकानां, मॉरिशस-सम्बद्धानां प्रासंगिकानां वार्तानां च विषये बहुमूल्यं सूचनां प्रददति । एतेषु जालपुटेषु प्रस्तुतानां सूचनानां सटीकता, मुद्रा च किमपि व्यावसायिकनिर्णयं कर्तुं पूर्वं सत्यापयितुं स्मर्यताम्।

दत्तांशप्रश्नजालस्थलानां व्यापारः

मॉरिशसः हिन्दमहासागरे स्थितः देशः अस्ति, यः समृद्धव्यापार-उद्योगस्य कृते प्रसिद्धः अस्ति । यदि भवान् मॉरिशस-देशेन सह सम्बद्धं व्यापार-दत्तांशं अन्विष्यति तर्हि अत्र कानिचन जालपुटानि सन्ति यत्र भवान् आवश्यकानि सूचनानि प्राप्नुयात्: 1. सांख्यिकी मॉरीशस - मॉरीशसस्य आधिकारिकसांख्यिकीयसंस्था व्यापारसांख्यिकीयसहितं विविधानि आर्थिकानि आँकडानि प्रदाति । तेषां जालपुटं www.statisticsmauritius.govmu.org इत्यत्र द्रष्टुं शक्नुवन्ति। 2. आर्थिकविकासमण्डलम् (EDB) - मॉरीशसस्य ईडीबी देशे निवेशस्य व्यापारस्य च प्रवर्धनस्य दायित्वं धारयति। ते स्वस्य जालपुटे व्यापकव्यापारसूचनाः प्रदास्यन्ति, यत् www.edbmauritius.org इत्यत्र द्रष्टुं शक्यते । 3. केन्द्रीयसांख्यिकीयकार्यालयः (CSO) - अन्यः सर्वकारीयः एजेन्सी यः अन्तर्राष्ट्रीयव्यापारदत्तांशसहितविविधक्षेत्रेषु सांख्यिकीयसूचनाः प्रदाति । तेषां जालपुटं www.cso.govmu.org इत्यत्र अन्वेष्टुं शक्नुवन्ति । 4. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS विश्वबैङ्केन विकसितं मञ्चं वर्तते यत् मॉरीशससहितस्य बहुदेशानां कृते व्यापकं अन्तर्राष्ट्रीयवस्तूनाम् सेवा-व्यापार-आँकडानां च प्रवेशं प्रदाति। wits.worldbank.org इति सञ्चिकां गत्वा मॉरीशसस्य व्यापारसम्बद्धानि सूचनानि प्राप्तुं शक्नुवन्ति । 5.Global Trade Atlas- एषः ऑनलाइन-मञ्चः विश्वव्यापीरूपेण विस्तृत-आयात-निर्यात-आँकडान् प्रदाति, यत्र मारीशस-इत्यादिभिः विभिन्नैः देशैः व्यापारितानां विविध-उत्पादानाम्, वस्तूनाञ्च विषये अन्वेषणं प्रदाति।वेबसाइट्-लिङ्कः www.gtis.com/insight/global-trade-atlas इति अस्ति कृपया ज्ञातव्यं यत् एतानि जालपुटानि कालान्तरे परिवर्तनस्य अथवा अद्यतनीकरणस्य अधीनाः सन्ति; अतः केवलं प्रदत्त-URL-इत्यस्य उपरि अवलम्बितुं पूर्वं तेषां सटीकताम् सत्यापयितुं अत्यावश्यकम् ।

B2b मञ्चाः

हिन्दमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रं मॉरिशस्-देशे अनेके प्रसिद्धाः B2B-मञ्चाः सन्ति ये व्यावसायिकव्यवहारं, संयोजनं च सुलभं कुर्वन्ति अत्र मॉरिशसदेशस्य केषाञ्चन प्रमुखानां B2B मञ्चानां सूची तेषां वेबसाइट् URL इत्यनेन सह अस्ति: 1. "व्यापार मॉरिशस" - एतत् एकं आधिकारिकं मञ्चं यत् मॉरिशसदेशे व्यवसायानां स्वररूपेण कार्यं करोति। वेबसाइट् इत्यत्र विभिन्नानां उद्योगानां, आयोजनानां, संजालस्य अवसरानां, व्यवसायानां कृते संसाधनानाम् च सूचनाः प्राप्यन्ते । वेबसाइट् URL: https://www.businessmauritius.org/ 2. "मॉरिशसव्यापारपोर्टल" - एतत् मञ्चं मॉरिशसदेशे रुचिं विद्यमानानाम् आयातकानां, निर्यातकानां, निवेशकानां च कृते व्यापकव्यापारसम्बद्धसूचनाः प्रदाति। एतत् व्यापारविनियमानाम्, विपण्यविश्लेषणप्रतिवेदनानां, निवेशमार्गदर्शकानां, अन्येषां व्यावसायिकसम्पदां च प्रवेशं प्रदाति । वेबसाइट् URL: http://www.tradeportal.mu/ 3. "मोका स्मार्ट सिटी" - मोका स्मार्ट सिटी मॉरीशसदेशे स्थायिजीवनं आर्थिकवृद्धिं च प्रवर्धयति इति अभिनवनगरविकासपरियोजना अस्ति। तेषां बी टू बी मञ्चः स्मार्ट सिटी पारिस्थितिकीतन्त्रस्य अन्तः व्यवसायान् संयोजयति तथा च विभिन्नकार्यक्रमैः उपक्रमैः च हितधारकाणां मध्ये सहकार्यं पोषयति। वेबसाइट् URL: https://mokasmartcity.com/ 4. "उद्यम मॉरीशस" - अस्य सर्वकारीयसङ्गठनस्य मिशनं वैश्विकरूपेण मॉरीशसदेशे निर्मितवस्तूनाम् निर्यातं प्रवर्धयितुं भवति तथा च देशस्य निर्माणक्षेत्रे अन्तर्राष्ट्रीयनिवेशस्य सुविधा भवति। तेषां जालपुटं विश्वस्य क्रेतारं वा निवेशस्य अवसरं वा अन्विष्यमाणानां निर्मातृणां कृते केन्द्ररूपेण कार्यं करोति । वेबसाइट् URL: https://emauritius.org/enterprise-mauritius 5."MauBank Business Centre"- MauBank Business Center मॉरीशसदेशे स्थितानां उद्यमिनः व्यवसायानां च कृते विशेषरूपेण अनुकूलितवित्तीयसमाधानं प्रदातुं केन्द्रीक्रियते अथवा तत्र व्यापारं कर्तुं योजनां कुर्वन्ति। वेबसाइट् URL: https://www.maubankcare.mu/व्यापार-बैङ्किंग/व्यापार-केन्द्राणि कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति यतः नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति अथवा विद्यमानाः कालान्तरेण परिवर्तयितुं शक्नुवन्ति; एवं स्थानीयव्यापारनिर्देशिकासु परामर्शं कृत्वा अथवा अग्रे शोधं कृत्वा मॉरीशसदेशे विशिष्टानि B2B मञ्चानि अन्वेष्टुं सहायकं भविष्यति।
//