More

TogTok

मुख्यविपणयः
right
देश अवलोकन
हङ्गरीदेशः आधिकारिकतया हङ्गरीगणराज्यम् इति प्रसिद्धः मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमाः आस्ट्रिया, स्लोवाकिया, युक्रेन, रोमानिया, सर्बिया, क्रोएशिया, स्लोवेनिया इत्यादिभिः सप्तभिः देशैः सह साझां करोति । हङ्गरीदेशस्य राजधानी बुडापेस्ट् अस्ति । प्रायः एककोटिजनसंख्यायुक्तः हङ्गरीदेशस्य समृद्धः इतिहासः सांस्कृतिकविरासतां च अस्ति । भाष्यते राजभाषा हङ्गरीभाषा अस्ति । देशे संसदीयगणतन्त्रीयशासनव्यवस्था अस्ति यत्र राष्ट्रपतिः राज्यप्रमुखत्वेन, प्रधानमन्त्री च शासनप्रमुखत्वेन कार्यं करोति । हङ्गरीदेशे विज्ञानं, साहित्यं, कला च इत्यादिषु विविधक्षेत्रेषु महत्त्वपूर्णं योगदानं कृतम् अस्ति । भौतिकशास्त्रज्ञः एडवर्ड टेलरः, गणितज्ञः जॉन् वॉन् न्यूमैन् इत्यादयः प्रसिद्धाः वैज्ञानिकाः हङ्गरीदेशे जन्म प्राप्नुवन् । देशे इम्रे केर्टेज् इत्यादयः अनेके प्रसिद्धाः लेखकाः अपि सन्ति ये साहित्यस्य नोबेल् पुरस्कारं प्राप्तवान् । पूर्वीय-यूरोपीय-देशेषु हङ्गरी-देशस्य अर्थव्यवस्था अत्यन्तं विकसितासु देशेषु अन्यतमः अस्ति । एतत् निर्यात-उन्मुख-उद्योगेषु यथा वाहननिर्माणं, औषधं, सूचनाप्रौद्योगिकीसेवाः च इत्यादिषु बहुधा अवलम्बते । वित्तीयक्षेत्रस्य आकारेण बुडापेस्ट्-स्टॉक-एक्सचेंजस्य महत्त्वपूर्णा भूमिका अस्ति । हङ्गरीदेशस्य अर्थव्यवस्थायां समृद्धानां ऐतिहासिकस्थलानां प्राकृतिकदृश्यानां च कारणेन पर्यटनस्य अपि महत्त्वपूर्णा भूमिका अस्ति । पर्यटकाः प्रायः बुडापेस्ट्-नगरं गत्वा तस्य आश्चर्यजनकवास्तुकलायां आश्चर्यचकिताः भवन्ति यत्र बुडा-दुर्गः, हङ्गरी-संसदभवनं च इत्यादीनि प्रतिष्ठित-स्थलानि सन्ति, तथैव तापस्नानेषु आरामं कुर्वन्ति ये लोकप्रिय-आकर्षणस्थानानि सन्ति हङ्गरीदेशस्य भोजनं तस्य भौगोलिकस्थानं प्रतिबिम्बयति यत्र आस्ट्रिया, तुर्की इत्यादीनां समीपस्थदेशानां प्रभावैः सह गौलाशसूपः (मांसस्य स्टूः) इत्यादीनि अद्वितीयपारम्परिकव्यञ्जनानि सन्ति येषां व्यापकरूपेण स्थानीयजनाः आगन्तुकाः च समानरूपेण आनन्दं लभन्ते समग्रतया हङ्गरीदेशः स्वस्य जीवन्तसंस्कृतेः, सुन्दरदृश्यानां च कृते प्रसिद्धः अस्ति तथा च विज्ञानकलायां योगदानं कृत्वा पर्यटकानां वैश्विकनागरिकाणां च कृते इदं रोचकं गन्तव्यं भवति
राष्ट्रीय मुद्रा
हङ्गरीदेशः मध्ययुरोपदेशे स्थितः देशः अस्ति । हङ्गरीदेशस्य आधिकारिकमुद्रा हङ्गरीदेशस्य फोरिन्ट् (HUF) अस्ति । १९४६ तमे वर्षात् पूर्वमुद्रायाः हङ्गेरी-पेङ्गो-इत्यस्य स्थाने एतत् कानूनी-मुद्रा अस्ति । फोरिन्ट् फिलेर् इति लघु-एककेषु उपविभक्तः अस्ति, परन्तु एते १९९९ तमे वर्षे अप्रचलिताः अभवन् । फोरिण्ट्-नोट्-पत्राणि ५००, १०००, २०००, ५०००, १०,०००, २०,००० एचयूएफ-इत्यादीनि विविध-संप्रदायेषु सन्ति । प्रत्येकं नोटे हङ्गरी-देशस्य इतिहासस्य संस्कृतिस्य च महत्त्वपूर्णानि आँकडानि प्रदर्शितानि सन्ति । मुद्राः अपि ५, १०, २०, २०, ९. ५० च १०० HUF. फोरिण्ट् इत्यादीनां प्रमुखमुद्राणां मध्ये विनिमयदरः विपण्यस्थितेः आधारेण उतार-चढावम् अनुभवति । हङ्गेरी-फोरिण्ट्-इत्यस्य विदेशीयमुद्राणां आदानप्रदानं कुर्वन् बङ्कैः अथवा अधिकृतविनिमयकार्यालयैः सह जाँचं कर्तुं अनुशंसितम् अस्ति । सम्पूर्णे हङ्गरीदेशे एटीएम-इत्येतत् व्यापकरूपेण उपलभ्यते यत्र आगन्तुकाः स्वस्य अन्तर्राष्ट्रीय-डेबिट् अथवा क्रेडिट्-कार्ड्-इत्यस्य उपयोगेन नगदं निष्कासयितुं शक्नुवन्ति । होटलानि, भोजनालयाः, २. तथा बुडापेस्ट् इत्यादिषु प्रमुखनगरेषु दुकानानि सन्ति । तथापि, विशेषतः दूरस्थक्षेत्रेषु वा लघुनगरेषु वा यत्र कार्डस्वीकारः सीमितः भवितुम् अर्हति तत्र किञ्चित् नगदं वहितुं सल्लाहः भवति। हङ्गरी यूरोपीयसङ्घस्य सदस्यत्वेन यूरो-रूप्यकस्य आधिकारिकमुद्रारूपेण उपयोगं न करोति; तथापि, पर्यटकानाम् आहारं ददति केचन व्यवसायाः यूरो स्वीकुर्वन्ति परन्तु अतिरिक्तशुल्केन सह प्रतिकूलविनिमयदरेण। सारांशतः, २. हङ्गरीदेशं गच्छन् देशस्य आधिकारिकमुद्रायाः -हङ्गरी-फोरिण्ट् (HUF) इत्यनेन सह परिचयः महत्त्वपूर्णः भवति । अस्मिन् सुन्दरे देशे भवतः वाससमये सुविधाजनकव्यवहारार्थं अन्तर्राष्ट्रीयकार्डं स्वीकुर्वन्तः एटीएम इत्यादीनां बैंकविकल्पानां विषये अपि विचारं कुर्वन् भवतः हस्ते पर्याप्तं नकदं भवति इति सुनिश्चितं कुर्वन्तु।
विनिमय दर
हङ्गरीदेशस्य कानूनीमुद्रा हङ्गरीदेशस्य फोरिन्ट् (HUF इति संक्षिप्तम्) अस्ति । हङ्गरी-देशस्य फोरिन्ट्-विरुद्धं प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये अत्र कतिचन उदाहरणानि सन्ति । १ अमरीकी डालर ≈ ३०४ एचयूएफ १ यूरो ≈ ३५५ एचयूएफ १ जीबीपी ≈ ४०८ एचयूएफ १ JPY ≈ ३ HUF कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, उतार-चढावः च भवितुम् अर्हन्ति । अद्यतनतमानां सूचनानां कृते वर्तमानविपण्यदरैः अथवा विश्वसनीयस्रोतैः सह जाँचः सर्वदा सर्वोत्तमः भवति ।
महत्त्वपूर्ण अवकाश दिवस
मध्य-यूरोप-देशे स्थितः हङ्गरी-देशे अनेके महत्त्वपूर्णाः राष्ट्रिय-अवकाशाः सन्ति, येषां जनानां कृते महत् महत्त्वं वर्तते । एतेषु अवकाशदिनेषु हङ्गरी-समाजस्य समृद्धः इतिहासः, सांस्कृतिकपरम्पराः, मूल्यानि च प्रतिबिम्बितानि सन्ति । हङ्गरीदेशे एकः अत्यन्तं प्रसिद्धः राष्ट्रिय-अवकाशः अगस्त-मासस्य २० दिनाङ्के सेण्ट् स्टीफन्-दिवसः अस्ति । अयं अवकाशः हङ्गरीदेशस्य प्रथमराजस्य स्टीफन् प्रथमस्य स्मरणं करोति, यः देशस्य एकीकरणे, ईसाईकरणे च प्रमुखा भूमिकां निर्वहति स्म । अस्मिन् कार्यक्रमे परेड, आतिशबाजी, संगीतसङ्गीतं, पारम्परिकलोकनृत्यप्रदर्शनानि च इत्यादीनि विविधानि उत्सवानि सन्ति । "नवीनरोटिकायाः ​​दिवसः" इति अपि लोकप्रियतया प्रसिद्धम् अस्ति यत्र नवनीता रोटिका धार्मिकनेतृभिः आशीर्वादितः भवति । हङ्गरीदेशे अन्यः महत्त्वपूर्णः अवकाशः अक्टोबर्-मासस्य २३ दिनाङ्कः अस्ति यः १९५६ तमे वर्षे सोवियत-शासनस्य विरुद्धं हङ्गरी-क्रान्तिं स्मरणं करोति । अस्मिन् दिने हङ्गरी-देशस्य जनाः स्व-इतिहासस्य अस्मिन् महत्त्वपूर्णे आयोजने स्वराजनैतिक-स्वतन्त्रतायाः स्वातन्त्र्यस्य च कृते युद्धं कृतवन्तः तेषां स्मरणार्थं समागच्छन्ति । अस्मिन् संघर्षे ये जनाः प्राणान् त्यक्तवन्तः तेषां सम्मानार्थं देशे सर्वत्र प्रमुखानां व्यक्तिनां भाषणैः, वीथिप्रदर्शनैः च विविधाः स्मारकाः आयोज्यन्ते मार्चमासस्य १५ दिनाङ्कः अन्यः महत्त्वपूर्णः तिथिः अस्ति यस्याः ऐतिहासिकं महत्त्वं हङ्गरी-देशस्य जनानां कृते अस्ति यतः अस्मिन् दिने हब्स्बर्ग्-शासनस्य विरुद्धं १८४८ तमे वर्षे हङ्गेरी-क्रान्तिः अभवत् अस्मिन् दिने लाजोस् कोस्सुथ्, सैण्डोर् पेटोफी इत्यादीनां प्रमुखव्यक्तिनां सम्मानार्थं राष्ट्रव्यापिरूपेण समारोहाः आयोजिताः भवन्ति । अन्तिमे २५-२६ दिसम्बर् दिनाङ्काः क्रिसमस-अवकाशाः इति मान्यतां प्राप्नुवन्ति यदा हङ्गरी-देशस्य जनाः स्वपरिवारेण प्रियजनेन च सह क्रिसमस-परम्परां आचरन्ति । ते सज्जितवृक्षस्य अधः उपहारस्य आदानप्रदानं कुर्वन्ति, यदा ते पारम्परिकभोजनस्य आनन्दं लभन्ते यथा भृतगोभीरोलः (töltött káposzta) अथवा मत्स्यजीविनां सूपः (halászlé) तदनन्तरं बेज्ग्ली (खसखसबीजरोलः) अथवा Szaloncukor (क्रिसमसमिष्टान्नं) इत्यादीनां मिष्टान्नस्य आनन्दं लभन्ते एतेषां राष्ट्रिय-अवकाशानां हङ्गरी-देशस्य अन्तः महत्त्वपूर्णाः सांस्कृतिकाः सम्बन्धाः सन्ति यतः ते ऐतिहासिकघटनानां अथवा धार्मिक-उत्सवानां प्रतीकाः सन्ति ये हङ्गरी-देशस्य जनानां परिचयं एकतां च परिभाषयन्ति
विदेशव्यापारस्य स्थितिः
अद्यतनतथ्यानुसारं हङ्गरीदेशः मध्ययुरोपे स्थितः देशः अस्ति यस्य व्यापारा अर्थव्यवस्था मुक्ततया सुदृढा च अस्ति । राष्ट्रस्य भौगोलिकस्थानं यूरोपीयव्यापारविपण्ये प्रमुखं खिलाडी करोति । हङ्गरीदेशे निर्यात-उत्पादानाम् एकः सुविविध-श्रेणी अस्ति, यत्र यन्त्राणि उपकरणानि च, वाहनानि, औषधानि, सूचना-प्रौद्योगिकी (IT)-वस्तूनि, रसायनानि, खाद्यपदार्थाः, कृषि-उत्पादाः च सन्ति एतेषां वस्तूनाम् व्यापारः मुख्यतया यूरोपीयसङ्घस्य (EU) अन्तः देशैः सह भवति, जर्मनीदेशः हङ्गरीदेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । अन्येषु प्रमुखेषु भागिनेषु आस्ट्रिया, रोमानिया, इटली, फ्रान्स्, पोलैण्ड्, स्लोवाकिया, चेक् गणराज्यं च सन्ति । हङ्गरीदेशे आयातस्य दृष्ट्या अयं देशः जर्मनीदेशस्य यन्त्राणां उपकरणानां च अपि च बेल्जियम-इटली-देशयोः वाहनम् इत्यादीनां विविधानां उपभोक्तृवस्तूनाम् उपरि बहुधा अवलम्बते चीनदेशात् विद्युत्यन्त्राणां आयातं कुर्वन् पोलैण्ड्-रूसदेशयोः रसायनानां आयातम् अपि करोति । हङ्गरी-सर्वकारः देशस्य अन्तः निर्माणसुविधाः स्थापयन्तीनां कम्पनीनां कृते कर-प्रोत्साहनस्य, अनुदानस्य च माध्यमेन विदेशीयनिवेशं सक्रियरूपेण प्रवर्धयति एतस्य अनुवादः भवति यत् वाहनसङ्घटनसञ्चालन इत्यादिषु क्षेत्रेषु व्यापारप्रवाहस्य वृद्धिः भवति यत्र हङ्गरीदेशे अनेकाः बहुराष्ट्रीयकम्पनयः उत्पादनसुविधाः स्थापितवन्तः तदतिरिक्तं हङ्गरी-देशः यूरोपीयसङ्घस्य सदस्यतायाः बहु लाभं प्राप्नोति यत् निर्यातस्य आयातस्य च विशालविपण्यस्य निर्विघ्नप्रवेशस्य अनुमतिं ददाति यूरोपीयसङ्घः कुलहङ्गरीनिर्यातस्य ७०% अधिकं प्रतिनिधित्वं करोति येन तेषां आर्थिकवृद्ध्यर्थं अयं अत्यावश्यकः व्यापारिकः समूहः अस्ति । समग्रतया हङ्गरीदेशः अनुकूलनिवेशनीतिभिः सह मध्ययुरोपे स्वस्य सामरिकभौगोलिकस्थानस्य लाभं गृहीत्वा अन्तर्राष्ट्रीयव्यापारस्य अन्तः महत्त्वपूर्णक्रीडकरूपेण सफलतया स्वस्थानं स्थापितवान् अस्ति निर्यातउत्पादानाम् विविधतां प्रति निरन्तरप्रयत्नानाम् माध्यमेन तथा च यूरोपीयसङ्घस्य अन्तः तस्य सीमातः परं च प्रमुखव्यापारराष्ट्रैः सह साझेदारीद्वारा; इदं लघु भूपरिवेष्टितं राष्ट्रं वैश्विकवाणिज्ये भविष्यस्य विकासस्य आशाजनकसंभावनाः निरन्तरं प्रदर्शयति।
बाजार विकास सम्भावना
हङ्गरीदेशः मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । लघुपरिमाणस्य अभावेऽपि हङ्गरीदेशस्य जनसंख्या प्रायः ९७ लक्षं जनाः सन्ति, तुल्यकालिकरूपेण सुदृढा अर्थव्यवस्था च अस्ति । देशः स्वस्य विपण्यं उद्घाटयितुं विदेशीयनिवेशं आकर्षयितुं च सक्रियरूपेण कार्यं कुर्वन् अस्ति, येन व्यापारविस्तारस्य आकर्षकं गन्तव्यं भवति विदेशव्यापारबाजारविकासे हङ्गरीदेशस्य क्षमतायां योगदानं ददाति इति एकं महत्त्वपूर्णं कारकं तस्य सामरिकं भौगोलिकस्थानं अस्ति । पूर्वीय-पश्चिम-यूरोपयोः मध्ये प्रवेशद्वाररूपेण कार्यं करोति, यत् व्यवसायान् सम्पूर्णे क्षेत्रे विविधविपण्येषु प्रवेशं प्रदाति । अपि च, यूरोपीयसङ्घस्य सदस्यत्वेन हङ्गरीदेशस्य वैश्विकरूपेण बृहत्तमस्य एकविपण्यस्य प्रवेशः सुनिश्चितः भवति, येन तस्य व्यापारक्षमता अधिका वर्धते । हङ्गरीदेशस्य आर्थिकस्थिरता अन्यः महत्त्वपूर्णः पक्षः अस्ति यः विदेशव्यापारविपण्यविकासाय तस्य आकर्षणं वर्धयति । वर्षेषु देशे अनेके सफलाः आर्थिकसुधाराः कार्यान्विताः, सकलराष्ट्रीयउत्पादस्य स्थिरवृद्धिः च अभवत् । तदतिरिक्तं, विदेशीयनिवेशकानां कृते न्यूननिगमकरैः सह व्यापारानुकूलं वातावरणं प्रदाति, विविधानि प्रोत्साहनं च प्रदाति । अपि च हङ्गरीदेशे सुसम्बद्धमार्गैः रेलमार्गैः च सह दृढमूलसंरचनाजालं विकसितम् अस्ति येन आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः मालस्य परिवहनं सुलभं भवति प्रमुख-यूरोपीय-अर्थव्यवस्थानां समीपता अपि रसद-दक्षतां वर्धयति । उद्योगानां दृष्ट्या हङ्गरीदेशे वाहननिर्माणं, औषधनिर्माणं, सूचनाप्रौद्योगिकीसेवाः, खाद्यप्रसंस्करणं, नवीकरणीय ऊर्जानिर्माणम् इत्यादीनि प्रतिस्पर्धात्मकक्षेत्राणि सन्ति एते क्षेत्राणि हङ्गरी-विपण्ये प्रवेशं कर्तुं वा स्वस्य उपस्थितिं विस्तारयितुं वा इच्छन्तीनां विदेशीय-कम्पनीनां कृते उत्तम-अवकाशान् प्रददति । अपि च, हङ्गरीदेशः विभिन्नक्षेत्रेषु उच्चकौशलस्तरयुक्तस्य शिक्षितकार्यबलस्य लाभं प्राप्नोति । देशे शिक्षायाः व्यावसायिकप्रशिक्षणकार्यक्रमेषु च बलं दत्तम् अस्ति; एवं स्वसीमान्तर्गतं कार्यं कुर्वतां व्यवसायानां कृते प्रचुरं प्रतिभासमूहं सुनिश्चितं भवति। यद्यपि हङ्गरीदेशस्य विदेशव्यापारविपण्यक्षमताम् अन्वेष्टुम् इच्छन्तः अवसराः प्रतीक्षन्ते; अन्येषां उदयमानानाम् अर्थव्यवस्थानां इव - आव्हानानि अपि विद्यन्ते।एतेषु अन्येषु नौकरशाहीबाधाः वा भाषाबाधाः वा समाविष्टाः भवितुम् अर्हन्ति; तथापि एतेषां प्रायः समुचितनियोजनेन,सांस्कृतिकसमझेन,विश्वसनीयस्थानीयसाझेदारैः/आपूर्तिकर्ताभिः च दूरं कर्तुं शक्यते। समग्रतया,हङ्गरीदेशस्य विदेशव्यापारविपण्यविकासस्य विषये महत्त्वपूर्णाः सम्भावनाः सन्ति । अस्य सामरिकस्थानं, स्थिर अर्थव्यवस्था, प्रतिस्पर्धात्मकाः उद्योगाः, सशक्ताः आधारभूतसंरचनाजालाः, कुशलकार्यबलं च विदेशीयनिवेशस्य व्यावसायिकविस्तारस्य च आदर्शगन्तव्यं करोति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा हङ्गरीदेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयितपदार्थानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः कारकाः सन्ति । प्रथमं, हङ्गरी-उपभोक्तृणां आवश्यकतानां प्राधान्यानां च विश्लेषणं च विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति । सफलस्य उत्पादचयनस्य एकः सम्भाव्यः क्षेत्रः कृषिः अस्ति । हङ्गरीदेशस्य कृषिक्षेत्रं प्रबलं वर्तते, यत् उच्चगुणवत्तायुक्तैः फलैः, शाकैः, मद्यैः च प्रसिद्धम् अस्ति । एतेषां उत्पादानाम् निर्यातः लाभप्रदः अवसरः भवितुम् अर्हति, विशेषतः यदि ते जैविक-अथवा निष्पक्ष-व्यापार-लेबल-सदृशानि प्रमाणपत्राणि वहन्ति । अन्यः आशाजनकः क्षेत्रः विनिर्माणम् अस्ति । हङ्गरीदेशे सुविकसितः वाहन-उद्योगः अस्ति, अतः अस्मिन् क्षेत्रे सम्बद्धाः उत्पादाः विदेशव्यापार-विपण्ये लोकप्रियाः भवितुम् अर्हन्ति । अस्मिन् वाहननिर्माणप्रक्रियासु उपयुज्यमानाः वाहनभागाः, सहायकसामग्रीः वा यन्त्राणि/उपकरणाः च समाविष्टाः सन्ति । अपि च हङ्गरीदेशे पर्यावरण-अनुकूल-स्थायि-उत्पादानाम् आग्रहः वर्धमानः अस्ति । पुनः उपयोगयोग्याः बैग्स् अथवा सौर-सञ्चालित-उपकरणम् इत्यादीनि पर्यावरण-अनुकूलानि गृह-वस्तूनि पर्यावरण-सचेतनान् उपभोक्तृन् आकर्षयितुं शक्नुवन्ति । अन्तिमेषु वर्षेषु हङ्गरीदेशस्य अर्थव्यवस्थायां पर्यटनस्य अपि महती भूमिका अस्ति । पारम्परिकहस्तशिल्पं वा स्थानीयखाद्यपदार्थाः इत्यादीनि विशेषवस्तूनि प्रदातुं प्रामाणिकानुभवं स्मृतिचिह्नं च इच्छन्तीनां पर्यटकानाम् आवश्यकतां पूरयितुं शक्यते । अन्ते प्रौद्योगिक्याः ई-वाणिज्यमञ्चानां च उन्नतिः विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति; स्मार्टफोन, टैब्लेट्, गेमिंग कन्सोल् इत्यादीनि इलेक्ट्रॉनिकयन्त्राणि हङ्गरीसहितविविधबाजारेषु अत्यन्तं प्रार्थितवस्तूनि अभवन् । समग्ररूपेण उत्पादचयनेन गुणवत्तानियन्त्रणमानकानां (यूरोपीयसङ्घस्य नियमानाम् पूर्तिः), प्रतिस्पर्धात्मकमूल्यनिर्धारणरणनीतयः इत्यादीनां कारकानाम् अवलोकनं करणीयम्, यदा लक्ष्यजनसंख्यायाः सांस्कृतिकलक्षणानाम् (उदा., हङ्गरी-व्यञ्जनम्/मद्यसंस्कृतेः) विचारः करणीयः ये उपभोक्तृ-प्राथमिकताम् महत्त्वपूर्णतया प्रभावितयन्ति सारांशतः: कृषिवस्तूनाम् (फलं च सब्जीं च), मोटरवाहनभागाः/मशीनरी-उपकरण-सम्बद्धाः वस्तूनि- विशेषतया पर्यावरण-अनुकूलाः/स्थायि-वस्तूनि + पारम्परिकहस्तशिल्प/खाद्य-उत्पादाः पर्यटकानाम् आहार-पोषणं कुर्वन्ति + इलेक्ट्रॉनिक-उपकरणाः उपयुक्त-मूल्य-परिधिः & गुणवत्ता-मानकाः च गरम- हङ्गरीदेशस्य उपभोक्तृणां माङ्गल्याः लक्ष्यं कृत्वा विदेशव्यापारबाजारस्य कृते उत्पादविकल्पानां विक्रयणं।
ग्राहकलक्षणं वर्ज्यं च
हङ्गरीदेशः आधिकारिकतया हङ्गरीगणराज्यम् इति प्रसिद्धः मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः हङ्गरी-देशः स्वस्य अद्वितीयग्राहकलक्षणैः, वर्जनाभिः च प्रसिद्धः अस्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : हङ्गरीदेशीयाः सामान्यतया आगन्तुकानां प्रति उष्णं स्वागतं च कुर्वन्ति । ते शिष्टव्यवहारस्य, स्वसंस्कृतौ रुचिं दर्शयितुं च प्रशंसन्ति । 2. समयपालनम् : हङ्गरीदेशवासिनां कृते समयव्यवस्थापनं महत्त्वपूर्णं भवति, अतः सभायाः वा नियुक्तेः वा समयपालनं बहुमूल्यं भवति। 3. प्रत्यक्षता : यदा संचारस्य विषयः आगच्छति तदा हङ्गरीदेशिनः स्वमतं वा प्राधान्यं वा प्रकटयितुं सीधाः प्रत्यक्षाः च भवन्ति । 4. बजट-चेतना : यद्यपि हङ्गरीदेशे अन्तिमेषु वर्षेषु महती आर्थिकवृद्धिः अभवत् तथापि बहवः हङ्गरीदेशिनः धनव्ययस्य विषये अद्यापि मितव्ययस्य मानसिकता वर्तते। ग्राहक वर्जना : १. 1. साम्यवादी अतीतः : साम्यवादेन वा सोवियतसङ्घेन वा सम्बद्धविषयेषु चर्चां कर्तुं परिहरन्तु यावत् भवन्तः एतादृशचर्चाम् स्वागतं कुर्वन् कस्यचित् सह नियोजिताः न भवन्ति। 2. गौलाशः केवलं सूपः भवति : गौलाशः (हङ्गरीदेशस्य पारम्परिकः व्यञ्जनः) कदापि केवलं सूपः इति न निर्दिष्टव्यः यतः हङ्गरीदेशस्य जनानां कृते अस्य महत् सांस्कृतिकं महत्त्वं वर्तते। 3. अङ्गुलीभिः इशारान् : अङ्गुलीभिः जनान् वा वस्तुनि वा दर्शयितुं हङ्गरी-संस्कृतौ अशिष्टं गणयितुं शक्यते; अपि तु किमपि सूचयन्ते सति मुक्तहस्तस्य इशारस्य प्रयोगं कुर्वन्तु । 4. उपहारदानस्य शिष्टाचारः : हङ्गरीसंस्कृतौ समसङ्ख्यायाः पुष्पाणां अर्पणं सामान्यतया अन्त्येष्ट्यर्थं आरक्षितं भवति; अतः सामाजिकसमागमेषु विषमसङ्ख्यायां पुष्पाणि प्रस्तुतुं सर्वोत्तमः । एतानि ग्राहकलक्षणं अवगत्य एतान् वर्जनान् परिहरन् हङ्गरी-ग्राहकैः सह सकारात्मक-अन्तर्क्रियाः सुनिश्चित्य तेषां रीति-रिवाजानां परम्पराणां च सम्मानं दर्शयितुं साहाय्यं करिष्यति
सीमाशुल्क प्रबन्धन प्रणाली
मध्ययुरोपे स्थिते हङ्गरीदेशे सीमाशुल्कप्रशासनव्यवस्था सुस्थापिता अस्ति । यूरोपीयसङ्घस्य (EU) तथा शेन्गेन् क्षेत्रस्य सदस्यत्वेन हङ्गरीदेशः सीमाशुल्कप्रक्रियाणां आयातनीतीनां च विषये यूरोपीयसङ्घस्य निर्देशानां नियमानाञ्च अनुसरणं करोति हङ्गरीदेशस्य सीमाशुल्कप्रशासनस्य दायित्वं भवति यत् सीमासुरक्षा सुनिश्चिता, करशुल्कसङ्ग्रहः, व्यापारस्य सुविधा, आयातनिर्यातसम्बद्धविविधविनियमानाम् प्रवर्तनं च भवति ते तस्करीक्रियाकलापं निवारयितुं अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनं च निर्वाहयितुम् कठोरनियन्त्रणपरिपाटान् प्रवर्तयन्ति । हङ्गरीदेशे प्रविशन्तः निर्गच्छन्तः वा यात्रिकाः निर्दिष्टैः सीमापारस्थानैः गन्तव्याः । सीमाशुल्कनिरीक्षणस्थाने आगन्तुकाः यत्किमपि मालम् देशे आनयन्ति वा बहिः नयन्ति वा तत् घोषयितुं बाध्यन्ते यदि तस्य कुलमूल्यं कानूनेन निर्धारितानि कतिपयानि सीमानि अतिक्रमति अस्मिन् निर्दिष्टसीमायाः अतिक्रमणं नगदधनम् इत्यादीनि वस्तूनि, व्यक्तिगतप्रयोगाय आभूषणं वा इलेक्ट्रॉनिक्स इत्यादीनि बहुमूल्यवस्तूनि, व्यावसायिकप्रयोजनार्थं अभिप्रेतानि वस्तूनि च समाविष्टानि सन्ति यदा अग्निबाणं, मादकद्रव्याणि वा अन्ये प्रतिबन्धितवस्तूनि इत्यादीनां कतिपयानां उत्पादानाम् आयातस्य विषयः आगच्छति; हङ्गरीदेशे प्रवेशात् पूर्वं प्रासंगिकाधिकारिभ्यः विशेषानुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि भवेयुः। यात्रिकाणां कृते एतत् अवगन्तुं महत्त्वपूर्णं यत् हङ्गरी-देशस्य अधिकारिभिः प्रवर्तितानां वनस्पति-स्वास्थ्य-संरक्षण-उपायानां कारणात् फल-शाक-मांस-उत्पाद-आदि-कृषि-उत्पादानाम् उपरि विशिष्टानि प्रतिबन्धानि प्रवर्तयितुं शक्यन्ते तदतिरिक्तं व्यक्तिभिः एतदपि ज्ञातव्यं यत् यूरोपीयसङ्घस्य अन्तः वा बहिः वा यात्रां कुर्वन्ति इति आधारेण शुल्कमुक्ततम्बाकू-उत्पादानाम्, मद्यपानानां च सीमाः सन्ति हङ्गरीदेशस्य सीमापारेषु कस्यापि असुविधायाः परिहाराय : १. 1. आयातप्रतिबन्धानां विषये अद्यतनसूचनाः प्रदातुं आधिकारिकसरकारीजालस्थलानां परामर्शं कृत्वा कस्टम आवश्यकताभिः परिचिताः भवन्तु। 2. सुनिश्चितं कुर्वन्तु यत् भवतः समीपे पासपोर्ट् & वीजा इत्यादीनि सर्वाणि आवश्यकानि दस्तावेजानि सन्ति। 3. आवश्यकतानुसारं प्रवेशे/निर्गमने स्वस्य बहुमूल्यं सम्पत्तिं घोषयन्तु। 4. मद्य/तम्बाकूसम्बद्धेषु आयात/निर्यातभत्तेः सख्यं पालनम्। 5. यदा प्रयोज्यम् अस्ति तदा वैधविधानैः सह औषधनिर्देशं वहन्तु। 6.स्थानीयाधिकारिभिः स्थापितानां सम्भाव्यप्रतिबन्धानां/विनियमानाम् कारणेन सीमापारं कस्यापि कृषिजन्यपदार्थस्य वहनसमये सावधानी भवन्तु
आयातकरनीतयः
हङ्गरीदेशस्य आयातकरनीतेः उद्देश्यं देशे प्रवेशस्य मालस्य प्रवाहस्य नियमनं, घरेलुउद्योगानाम् रक्षणं च अस्ति । हङ्गरीदेशः सीमाशुल्कस्य व्यवस्थां अनुसरति, यत् सामञ्जस्यपूर्णव्यवस्थायाः अन्तर्गतं वर्गीकरणस्य आधारेण विविध आयातितवस्तूनाम् उपरि गृह्यते । अधिकांश-उत्पादानाम् कृते हङ्गरी-देशः यूरोपीय-सङ्घस्य साधारण-सीमाशुल्क-शुल्कं प्रयोजयति, यस्मिन् शुल्क-वर्गीकरणस्य विशिष्ट-दराः नियमाः च निर्धारिताः सन्ति । परन्तु केचन अपवादाः अतिरिक्तकराः च सन्ति ये कतिपयेषु उत्पादेषु प्रवर्तन्ते । सामान्यतया खाद्यपदार्थाः (फलानि, शाकानि, मांसानि, दुग्धानि), औषधानि, उत्पादनार्थं कच्चामालम् इत्यादीनां मूलभूतानाम् आवश्यकतानां सामान्यतया आयातकरः न्यूनः वा न वा भवति उपभोक्तृणां कृते उपलब्धतां किफायतीत्वं च सुनिश्चित्य आयातेषु बहुधा निर्भरक्षेत्रेषु स्थानीयव्यापाराणां समर्थनाय एतत् क्रियते । उच्चस्तरीयविद्युत्यन्त्राणि (सेल्फोन्, कम्प्यूटर्), विलासिनीवाहनानि (काराः), मद्यपानानि (मद्यम्) इत्यादीनां विलासपूर्णवस्तूनाम् सामान्यतया हङ्गरीदेशे प्रवेशे अधिकशुल्कस्य सामना भवति एतेषां करानाम् दरः उत्पत्तिदेशः अथवा मूल्यवर्धितकरविनियमाः इत्यादीनां कारकानाम् आधारेण भिन्नः भवितुम् अर्हति । सामान्यतया एते कराः विदेशीयप्रतिस्पर्धातः स्थानीयनिर्मातृणां रक्षणं कुर्वन् राजस्वं जनयितुं साधनरूपेण कार्यं कुर्वन्ति । तदतिरिक्तं हङ्गरीदेशः अन्यैः देशैः अथवा क्षेत्रैः सह व्यापारसम्झौतानां प्रयोगं कृत्वा स्वस्य आयातकरं प्रभावितं करोति । मुक्तव्यापारसम्झौतानां उद्देश्यं भागं गृह्णन्तः राष्ट्राणां मध्ये सीमाशुल्कं न्यूनीकर्तुं भवति येन निर्यातकानां कृते सुलभतया प्रवेशः भवति यत् कालान्तरेण क्रमेण शुल्कं न्यूनीकरोति वा समाप्तं भवति वा। ज्ञातव्यं यत् देशस्य अन्तः अथवा अन्तर्राष्ट्रीयस्तरस्य आर्थिकराजनैतिकविचारानाम् कारणेन आयातकरनीतिषु समये समये परिवर्तनं भवितुम् अर्हति अतः हङ्गरीदेशेन सह अन्तर्राष्ट्रीयवाणिज्ये सम्बद्धानां व्यापारिणां व्यक्तिनां च कृते सदैव सल्लाहः भवति यत् तेषां आयात/निर्यातस्य अभिप्रायः विशिष्टानां उत्पादवर्गाणां विषये अद्यतनसूचनाः प्राप्तुं समुचितप्राधिकारिभिः सह परामर्शः करणीयः।
निर्यातकरनीतयः
निर्यातवस्तूनाम् विषये हङ्गरीदेशस्य अद्वितीयः करनीतिः अस्ति । देशः निर्यातितवस्तूनाम् उपरि मूल्यवर्धितकरं (VAT) आरोपयति, परन्तु घरेलुवैट् इत्यस्य तुलने न्यूनतया दरेन । हङ्गरीदेशे मानकघरेलुवैट्-दरः २७% अस्ति, परन्तु निर्यातवस्तूनाम् कृते केवलं ०% अस्ति । निर्यातस्य कृते एतत् शून्य-रेटेड् वैट् इत्यस्य अर्थः अस्ति यत् विदेशेषु स्व-उत्पादानाम् विक्रयं कुर्वतीनां हङ्गरी-देशस्य कम्पनीनां तेषु मालेषु अतिरिक्तं करं न दातव्यम् । एतेन व्यवसायाः स्वस्य उत्पादानाम् अधिकं निर्यातं कर्तुं प्रोत्साहयन्ति, देशस्य कृते अन्तर्राष्ट्रीयव्यापारं च वर्धते । तथापि एतत् ज्ञातव्यं यत् एतत् शून्य-रेटेड् वैट् केवलं हङ्गरीदेशे पञ्जीकृतानां यूरोपीयसङ्घस्य (EU) बहिः स्वस्य मालस्य निर्यातं कुर्वतां व्यावसायिकानां कृते एव प्रवर्तते। यदि गन्तव्यदेशः यूरोपीयसङ्घस्य अन्तः अस्ति तर्हि समुदायान्तर्गतव्यापारसम्बद्धाः नियमिताः यूरोपीयसङ्घस्य नियमाः प्रवर्तन्ते । तदतिरिक्तं हङ्गरीदेशस्य निर्यातकाः सर्वकारेण प्रदत्तानां अन्येषां करलाभानां प्रोत्साहनानाञ्च पात्रतां प्राप्नुवन्ति । यथा, ते कतिपयेषु मुक्तव्यापारसम्झौतेषु अथवा प्राधान्ययोजनासु सीमाशुल्कमुक्तिं न्यूनीकर्तुं वा योग्याः भवितुम् अर्हन्ति । हङ्गरीदेशस्य निर्यातकरनीतेः उद्देश्यं निर्यातस्य वर्धनेन आर्थिकवृद्धिं प्रोत्साहयितुं यूरोपीयसङ्घस्य नियमानाम् अनुपालनं कुर्वन् अस्ति । अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां कृते अनुकूलकरपरिस्थितिः प्रदातुं हङ्गरीदेशः विदेशीयनिवेशकान् आकर्षयितुं वैश्विकविपण्येषु स्वस्य उपस्थितिविस्तारं कर्तुं च प्रयतते निष्कर्षतः हङ्गरीदेशः स्वस्य निर्यातकरनीतेः भागरूपेण यूरोपीयसङ्घस्य बहिः निर्यातितवस्तूनाम् उपरि शून्यदरेण मूल्यवर्धितकरं कार्यान्वयति । एतेन हङ्गरी-देशस्य व्यवसायाः निर्यातित-उत्पादानाम् अतिरिक्त-करं समाप्तं कृत्वा निर्यात-वृद्ध्या आर्थिक-वृद्धिं प्रोत्साहयित्वा अन्तर्राष्ट्रीय-व्यापारे प्रवृत्ताः भवेयुः
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
हङ्गरी-देशः, हङ्गरीगणराज्यम् इति अपि प्रसिद्धः, मध्य-यूरोपे स्थितः भू-परिवेष्टितः देशः अस्ति । अस्य सजीवसंस्कृतेः, समृद्धस्य इतिहासस्य, विविधस्य अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति । निर्यातस्य विषये हङ्गरीदेशः विभिन्नेषु उद्योगेषु प्रतिस्पर्धात्मकरूपेण स्थापितः अस्ति । देशस्य निर्यातप्रमाणीकरणप्रक्रिया सुनिश्चितं करोति यत् उत्पादाः विदेशे प्रेषणात् पूर्वं विशिष्टगुणवत्तामानकानां नियामकानाम् आवश्यकतानां च पूर्तिं कुर्वन्ति। हङ्गरीदेशः स्वस्य निर्यातस्य प्रमाणीकरणार्थं राष्ट्रिय-अन्तर्राष्ट्रीय-संस्थाभिः निर्धारित-कठोर-मार्गदर्शिकानां अनुसरणं करोति । हङ्गरीदेशे निर्यातप्रमाणपत्रं प्राप्तुं व्यवसायैः अनेकप्रक्रियाणां नियमानाञ्च अनुपालनं करणीयम् । प्रथमं कम्पनीनां व्यापारस्य वाणिज्यस्य च उत्तरदायी प्रासंगिकसरकारीप्रधिकारिषु पञ्जीकरणं करणीयम्। अस्मिन् कानूनी अनुज्ञापत्राणि/अनुज्ञापत्राणि, करपरिचयसङ्ख्याः (TIN), पञ्जीकरणप्रमाणपत्राणि च इत्यादीनां आवश्यकदस्तावेजानां प्रदातुं समावेशः अस्ति । पञ्जीकरणस्य आवश्यकतानां अतिरिक्तं हङ्गरीदेशस्य निर्यातकाः निर्यातं कुर्वन्ति तस्य प्रकारस्य आधारेण उत्पादविशिष्टविनियमानाम् अनुपालनं अवश्यं कुर्वन्ति । एतेषु नियमेषु अन्तर्राष्ट्रीयव्यापारसम्झौतैः अथवा आयातकदेशैः निर्धारितसुरक्षामानकैः अनिवार्यतया विशिष्टानि लेबलिंग् अथवा पैकेजिंग् आवश्यकताः समाविष्टाः भवितुम् अर्हन्ति एकदा सर्वाणि आवश्यकानि कागदपत्राणि सम्पन्नं कृत्वा उत्पादस्य अनुपालनं सुनिश्चितं कृत्वा हङ्गरीदेशस्य निर्यातकाः स्वस्य उद्योगक्षेत्रस्य निरीक्षणं कुर्वतः समुचितसरकारीसंस्थायाः अथवा प्राधिकरणात् निर्यातप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति। प्रमाणपत्रं सत्यापयति यत् निर्यातिताः उत्पादाः सर्वान् प्रासंगिकान् गुणवत्तामानकान् नियामकानाम् आवश्यकतां च पूरयन्ति। हङ्गरीदेशस्य निर्यातप्रमाणीकरणव्यवस्था विश्वव्यापीरूपेण निर्यातकानां आयातकानां च मध्ये पारदर्शिता, उत्तरदायित्वं, विश्वसनीयतां च सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति एतानि प्रमाणपत्राणि भवन्ति चेत् न केवलं विपण्यप्रवेशः वर्धते अपितु हङ्गरीदेशस्य विश्वसनीयव्यापारसाझेदारत्वेन प्रतिष्ठा अपि वर्धते । निष्कर्षतः हङ्गरीदेशे निर्यातप्रमाणपत्राणि प्राप्तुं उत्पादविशिष्टविनियमानाम् व्यावसायिकपञ्जीकरणस्य अनुपालनं तदनन्तरं सम्बन्धितप्राधिकारिभ्यः आधिकारिकनिर्यातप्रमाणपत्रस्य आवेदनं इत्यादीनि विविधानि पदानि सन्ति एते उपायाः अन्तर्राष्ट्रीयव्यापारसम्बन्धानां प्रवर्धनं कुर्वन् वैश्विकरूपेण हङ्गरीदेशस्य निर्यातस्य उच्चगुणवत्तायुक्तानां मानकानां निर्वाहार्थं महत्त्वपूर्णं योगदानं ददति
अनुशंसित रसद
हङ्गरीदेशः मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । तुल्यकालिकरूपेण लघु आकारस्य अभावेऽपि हङ्गरीदेशे सुविकसितः कुशलः च रसद-उद्योगः अस्ति यः अस्मिन् क्षेत्रे व्यापारस्य परिवहनस्य च महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति अत्र हङ्गरीदेशस्य विषये काश्चन अनुशंसिताः रसदसूचनाः सन्ति: 1. सामरिकस्थानं : हङ्गरीदेशस्य लाभप्रदं भौगोलिकस्थानं प्रमुखेषु यूरोपीयबाजारेषु सुलभं प्रवेशं प्रदाति, येन महाद्वीपे आदर्शप्रवेशबिन्दुः भवति सुसम्बद्धमार्गजालस्य, E75, E60 इत्यादीनां प्रमुखराजमार्गाणां सहितं प्रमुखानां अन्तर्राष्ट्रीयपरिवहनमार्गानां समीपता च हङ्गरीदेशः आस्ट्रिया, स्लोवाकिया, स्लोवेनिया, सर्बिया, रोमानिया इत्यादिभ्यः समीपस्थेभ्यः देशेभ्यः उत्तमं संपर्कं प्रदाति 2. कुशलमूलसंरचना : देशेन अन्तिमेषु वर्षेषु स्वस्य रसदसंरचनायां बहु निवेशः कृतः अस्ति। अत्र बुडापेस्ट् फेरेन्क् लिस्ट् अन्तर्राष्ट्रीयविमानस्थानकानि सन्ति - क्षेत्रे बृहत्तमेषु विमानस्थानकेषु अन्यतमम् - यत् मालवाहनस्य यात्रिकाणां च यातायातस्य प्रभावीरूपेण निबन्धनं करोति अपि च हङ्गरीदेशे सुसंरक्षितानि रेलमार्गजालानि सन्ति येन घरेलु-अन्तर्राष्ट्रीय-गन्तव्यस्थानेषु मालस्य सुचारुपरिवहनं भवति । 3. रसदसेवाः : हङ्गरीदेशे मालवाहन-अग्रेषणं, गोदाम-वितरण-समाधानं, सीमाशुल्क-निकासी-सहायता, आपूर्ति-शृङ्खला-प्रबन्धन-सेवाः इत्यादीनां विस्तृतश्रेणीं प्रदातुं अनेकाः रसद-कम्पनयः आतिथ्यं कुर्वन्ति एताः कम्पनयः उच्चगुणवत्तायुक्तसेवाभिः सह मिलित्वा स्वस्य कार्यक्षमतायाः, विश्वसनीयतायाः, प्रतिस्पर्धात्मकमूल्यनिर्धारणसंरचनायाः च कृते प्रसिद्धाः सन्ति । 4. विशेष आर्थिकक्षेत्राणि (SEZs): हङ्गरीदेशेन एतेषु क्षेत्रेषु संचालितव्यापाराणां कृते पर्याप्तकरप्रोत्साहनं सुव्यवस्थितप्रशासनिकप्रक्रिया च प्रदातुं विदेशीयनिवेशं प्रवर्धयितुं सम्पूर्णे देशे सामरिकरूपेण स्थितानि अनेकाः SEZs निर्दिष्टानि सन्ति। एते क्षेत्राणि विनिर्माणक्रियाकलापानाम् अनुकूलपरिस्थितयः प्रदास्यन्ति तथा च एकीकृतरसदसुविधानां माध्यमेन आपूर्तिशृङ्खलादक्षतां वर्धयन्ति। 5.अन्तर्राष्ट्रीयव्यापारसमझौताः : 2004 तः यूरोपीयसङ्घस्य (EU) तथा विश्वव्यापारसङ्गठनस्य (WTO) द्वयोः सदस्यत्वेन हङ्गरीदेशः अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः सह सशक्तव्यापारसम्बन्धं प्राप्नोति तथा च यूरोपदेशात् बहिः वैश्विकव्यापारसाझेदारैः सह सुविधां ददाति विविधद्विपक्षीयसम्झौतानां माध्यमेन सीमापारं मालस्य स्वतन्त्रगतिः। निष्कर्षतः,हङ्गरीदेशस्य सामरिकस्थानं, कुशलमूलसंरचना, विविधाः रसदसेवाः, विदेशीयनिवेशं आकर्षयितुं विशेषार्थिकक्षेत्राणि, अन्तर्राष्ट्रीयव्यापारसम्झौतेषु सहभागिता इत्यादीनि प्रमुखशक्तयः सन्ति एते कारकाः सामूहिकरूपेण हङ्गरीदेशस्य रसदसञ्चालनस्य आकर्षकगन्तव्यस्थानरूपेण योगदानं ददति तथा च यूरोपस्य आपूर्तिशृङ्खलाजालस्य महत्त्वपूर्णं खिलाडीं करोति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्य-यूरोपे स्थितं हङ्गरी-देशः व्यवसायानां कृते अन्वेषणार्थं अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति । एते मञ्चाः कम्पनीभ्यः सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं वैश्विकरूपेण स्वस्य विपण्यपरिधिं विस्तारयितुं च अवसरान् प्रददति । 1. बुडापेस्ट अन्तर्राष्ट्रीय मेला (Budapesti Nemzetközi Vásár): अयं वार्षिकः कार्यक्रमः हङ्गरीदेशस्य प्रमुखेषु व्यापारप्रदर्शनेषु अन्यतमः अस्ति, यत्र अन्तर्राष्ट्रीयप्रदर्शकानां क्रेतृणां च विस्तृतश्रेणी आकर्षयति । मेलायां वाहन, खाद्यप्रक्रिया, सूचनाप्रौद्योगिकी, निर्माणं, यन्त्राणि, इत्यादीनि विविधानि क्षेत्राणि सन्ति । 2. MACH-TECH & उद्योग दिवस : १. MACH-TECH इति अन्तर्राष्ट्रीयव्यापारप्रदर्शनी अस्ति या मुख्यतया विनिर्माण-उद्योगस्य कृते यन्त्राणां प्रौद्योगिक्याः च विषये केन्द्रीभूता अस्ति । एतत् व्यावसायिकानां कृते वैश्विकदर्शकानां समक्षं स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चं प्रदाति तथा च सम्भाव्यग्राहकैः सह संजालस्य अवसरान् अपि सुलभं करोति। 3. HUNGEXPO बुडापेस्ट् प्रदर्शनीकेन्द्रम् : १. HUNGEXPO हङ्गरीदेशस्य बृहत्तमं प्रदर्शनीकेन्द्रं वर्तते यत् कृषिः, अचलसम्पत्विकासः, चिकित्साप्रौद्योगिकीसमाधानं, पर्यटनउद्योगस्य आयोजनानि इत्यादयः अनेकक्षेत्रेषु वर्षे पूर्णे अनेकविशेषव्यापारमेलाः आयोजयन्ति 4. ऑनलाइन मार्केटप्लेस् : १. विभिन्नाः ऑनलाइन-मञ्चाः हङ्गरी-देशस्य क्रयण-परिदृश्ये व्यापार-व्यापार-सम्पर्कस्य सुविधां अधिकं कुर्वन्ति । Alibaba.com अथवा Europe B2B Marketplace इत्यादीनां वेबसाइट्-स्थानानां कृते वस्त्रात् आरभ्य इलेक्ट्रॉनिक्स-उत्पादानाम् अथवा कृषि-उत्पादानाम् विविध-उद्योगेषु अनेक-हङ्गरी-आपूर्तिकर्तानां प्रवेशः प्राप्यते 5. विदेशेषु हङ्गरीव्यापारआयोगस्य कार्यालयानि : १. हङ्गरीदेशेन वैश्विकरूपेण विभिन्नेषु देशेषु व्यापारायोगकार्यालयाः स्थापिताः ये विदेशेषु हङ्गरीदेशस्य उत्पादानाम् अथवा सेवानां अन्वेषणार्थं सम्भाव्य अन्तर्राष्ट्रीयक्रेतृणां अन्वेषणार्थं सहायकसंसाधनरूपेण कार्यं कुर्वन्ति। एते कार्यालयाः स्थानीयवितरकैः आयातकैः वा सह सम्बद्ध्य बहुमूल्यं विपण्यदृष्टिकोणं व्यावसायिकानां सहायतां कर्तुं शक्नुवन्ति। 6.अन्तर्राष्ट्रीय वाणिज्य संघ हंगरी (ICC): . ICC हङ्गरी विदेशेषु हङ्गरी-उत्पादानाम् प्रदर्शनं कृत्वा व्यावसायिक-मञ्चानां आयोजनं कृत्वा द्विपक्षीय-वाणिज्यस्य प्रवर्धने अत्यावश्यक-भूमिकां निर्वहति – एतत् एकं मञ्चं प्रदाति यत्र घरेलु-कम्पनयः विदेशीय-आयातकाः च भविष्यस्य सहकार्यस्य लाभप्रदं बहुमूल्यं सम्पर्कं स्थापयितुं शक्नुवन्ति |. 7.हंगरी निर्यात-आयात बैंक (Eximbank): एकः राज्यस्वामित्वयुक्तः निर्यात-आयातबैङ्कः इति नाम्ना एक्जिम्बैङ्क् अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् आन्तरिककम्पनीनां कृते वित्तीयसहायतां प्रदाति । न केवलं एक्जिम्बैङ्क् निर्यातकानां कृते वित्तपोषणसमाधानं प्रदाति, आयातकाः हङ्गरीदेशात् मालस्य स्रोतः करणसमये स्वकार्यक्रमेभ्यः सेवाभ्यः च लाभं प्राप्नुवन्ति । ज्ञातव्यं यत् पूर्वोक्तमार्गाः व्यापारप्रदर्शनानि च कालान्तरे परिवर्तनस्य विकासस्य च अधीनाः भवन्ति । इच्छुककम्पनयः हङ्गरीदेशे आगामिषु कार्यक्रमेषु अन्तर्राष्ट्रीयक्रयणस्य अवसरेषु च सटीकं अद्यतनसूचनाः सुनिश्चित्य सरकारीव्यापारसङ्गठनानि, वाणिज्यसङ्घस्य वेबसाइट्, अथवा आयोजनायोजकाः इत्यादीनां आधिकारिकस्रोतानां सन्दर्भं कुर्वन्तु।
हङ्गरीदेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जनाः अन्तर्जालं ब्राउज् कर्तुं कुर्वन्ति । तेषु केचन अत्र सन्ति- १. 1. गूगल हङ्गरी : विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं गूगलस्य हङ्गरीदेशस्य कृते स्थानीयकृतं संस्करणमपि अस्ति । तेषां हङ्गरीभाषायाः संस्करणं www.google.hu इत्यत्र द्रष्टुं शक्नुवन्ति । 2. Startlap: Startlap इति हङ्गरीदेशस्य पोर्टल् अस्ति यस्मिन् ईमेल, समाचारः, अन्वेषणयन्त्रस्य कार्यक्षमता च इत्यादीनां विविधानां सेवानां समावेशः भवति । तेषां अन्वेषणयन्त्रं www.startlap.hu/kereso इत्यत्र द्रष्टुं शक्यते । 3. Bing: Microsoft इत्यस्य अन्वेषणयन्त्रस्य Bing इत्यस्य उपयोगः हङ्गरीदेशे अपि बहुधा भवति । www.bing.com इत्यत्र गत्वा भवान् तस्य उपयोगं कर्तुं शक्नोति। 4. याहू!: याहू! अद्यापि हङ्गरीदेशे अपि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति, तेषां अन्वेषणयन्त्रं च www.yahoo.hu इत्यत्र प्राप्तुं शक्नुवन्ति । 5. DuckDuckGo: गोपनीयतायां ध्यानं दत्त्वा उपयोक्तृदत्तांशं न अनुसृत्य प्रसिद्धः DuckDuckGo अपि हङ्गरीदेशे स्वस्य वेबसाइट् www.duckduckgo.com इत्यस्य माध्यमेन स्वसेवाः प्रदाति। 6 .Onet: Onet इति अन्यत् लोकप्रियं हङ्गरी-पोर्टल् अस्ति यत् ईमेल-समाचार-सङ्ग्रहणं च सहितं विविधाः सेवाः प्रदाति; तेषां स्वकीयं अन्वेषणयन्त्रमपि अस्ति यत् भवान् https://www.onet.hu/ इत्यत्र प्राप्तुं शक्नोति। 7 .Ask.com - Ask.com इति अन्यः विकल्पः अस्ति यस्य स्वकीयं समर्पितं हङ्गरीभाषां संस्करणं https://hu.ask.com/ इत्यत्र सुलभम् अस्ति । एते हङ्गरीदेशे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि केचन एव सन्ति; तथापि ज्ञातव्यं यत् अनेके हङ्गरीदेशिनः अपि नियमितरूपेण अन्वेषणार्थं स्थानीयसंस्करणानाम् उपयोगं न कृत्वा प्रत्यक्षतया गूगल अथवा बिङ्ग् इत्यादीनां अन्तर्राष्ट्रीयमञ्चानां उपयोगं कुर्वन्ति

प्रमुख पीता पृष्ठ

हङ्गरीदेशस्य मुख्यपीतपृष्ठनिर्देशिकाः मुख्यतया ऑनलाइन-रूपेण दृश्यन्ते, यत्र देशस्य व्यवसायानां सेवानां च व्यापकसूचीः अनेकाः जालपुटाः सन्ति । अत्र हङ्गरीदेशस्य केचन प्रमुखाः पीतपृष्ठस्य जालपुटाः सन्ति । 1. Yellux (www.yellux.com): Yellux हङ्गरीदेशे व्यापकरूपेण प्रयुक्ता ऑनलाइन निर्देशिका अस्ति या विभिन्नवर्गेषु व्यावसायिकसूचीनां विशालश्रेणीं प्रदाति। अत्र विशिष्टस्थानानि सेवाश्च समाविष्टाः उन्नताः अन्वेषणविकल्पाः प्राप्यन्ते । 2. Cylex (www.cylex.hu): Cylex Hungary एकः विस्तृतः निर्देशिका अस्ति या उपयोक्तृभ्यः वर्गेण अथवा स्थानेन व्यवसायान् अन्वेष्टुं शक्नोति। अस्मिन् सम्पर्कविवरणं, उद्घाटनसमयः, ग्राहकसमीक्षा इत्यादीनि अतिरिक्तसूचनाः अपि सन्ति । 3. YellowPages.hu (www.yellowpages.hu): YellowPages.hu अन्यत् लोकप्रियं ऑनलाइन निर्देशिका अस्ति यत्र उपयोक्तारः स्वस्य इष्टस्थानस्य अथवा उद्योगप्रकारस्य आधारेण व्यवसायानां विषये सूचनां प्राप्तुं शक्नुवन्ति। 4. OpenAd (en.openad.hu): OpenAd वर्गीकृतविज्ञापनेषु केन्द्रितं भवति परन्तु हङ्गरीदेशे व्यावसायिकनिर्देशिकायाः ​​रूपेण अपि कार्यं करोति, येन उपयोक्तारः स्थानीयकम्पनीभिः प्रदत्तानां सेवानां उत्पादानाञ्च अन्वेषणं कर्तुं शक्नुवन्ति 5. 36ker.com: एषा वेबसाइट् विशेषतया बुडापेस्ट्-नगरे स्थितानां व्यवसायानां कृते पूर्तिं करोति, यत्र विभिन्नक्षेत्रेषु राजधानीनगरस्य अन्तः संचालितकम्पनीनां व्यापकसूचीकरणं प्रदाति। 6. ओक्टिब्बेहा काउण्टी व्यावसायिकनिर्देशिका (oktibbehacountybusinessdirectory.com): यद्यपि मुख्यतया मिसिसिप्पीनगरस्य ओक्टिब्बेहा काउण्टी लक्ष्यं करोति तथापि एषा अन्तर्राष्ट्रीयनिर्देशिका विभिन्नेषु उद्योगेषु सक्रियहङ्गरीव्यापारान् दर्शयति। एतानि पीतपृष्ठजालस्थलानि आतिथ्यं, स्वास्थ्यसेवा, खुदराविक्रयस्थानानि, व्यावसायिकसेवाः इत्यादिषु विविधक्षेत्रेषु हङ्गरीव्यापाराणां सेवानां च विषये सम्पर्कसूचनाः विवरणं च इच्छन्तीनां व्यक्तिनां कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति

प्रमुख वाणिज्य मञ्च

मध्य-यूरोपे स्थितः हङ्गरी-देशे वर्षेषु ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् । हङ्गरीदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः कार्यं कुर्वन्ति, ये उपभोक्तृभ्यः उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति । अत्र हङ्गरीदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति । 1. Emag.hu: Emag हङ्गरी-देशस्य लोकप्रियतमेषु ऑनलाइन-बाजारेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स, फैशन, गृह-उपकरणम्, इत्यादीनि सहितं विविध-वर्गेषु उत्पादानाम् एकां विशालां श्रेणीं प्रदाति जालपुटम् : www.emag.hu 2. Alza.hu: Alza हङ्गरीदेशस्य अन्यः प्रसिद्धः ई-वाणिज्यमञ्चः अस्ति यः उपभोक्तृवस्तूनाम् विविधं चयनं प्रदाति यथा इलेक्ट्रॉनिक्स, गृहोपकरणं, खिलौनाः, क्रीडासाधनम् इत्यादीनि। जालपुटम् : www.alza.hu 3. Mall.hu: Mall हङ्गरीदेशे एकः प्रमुखः विक्रेता अस्ति यस्य विस्तृतः ऑनलाइन-बाजारः अस्ति यः इलेक्ट्रॉनिक्स, फैशन-उपकरणाः, सौन्दर्य-उत्पादाः इत्यादयः विविधाः उत्पाद-वर्गाः समाविष्टाः सन्ति जालपुटम् : www.mall.hu 4. Extreme Digital (edigital.hu): स्मार्टफोनतः आरभ्य गृहमनोरञ्जनप्रणालीपर्यन्तं सङ्गणकसामग्रीपर्यन्तं इलेक्ट्रॉनिकपदार्थानाम् विस्तृतसरणीयाः कृते प्रसिद्धः; Extreme Digital प्रतिस्पर्धात्मकमूल्येन टेक्-सवी उपभोक्तृणां आवश्यकतां पूरयति। जालपुटम् : www.edigital.hu 5.Tesco Online (tescoonline.com): टेस्को विश्वव्यापीषु बृहत्तमेषु सुपरमार्केटशृङ्खलेषु अन्यतमः अस्ति यस्य ऑनलाइन मञ्चः अस्ति यत्र ग्राहकाः चयनितभण्डारयोः गृहवितरणार्थं वा पिकअपार्थं वा अन्यगृहसामग्रीभिः सह किराणां वस्तूनि सुविधापूर्वकं आदेशयितुं शक्नुवन्ति। जालपुटम् : www.tescoonline.com/hu-hu 6.Jofogo (jofogo.co.uk): फर्निचरं वस्त्रं च इत्यादिषु द्वितीयहस्तवस्तूनाम् विशेषज्ञता; जोफोगो उपयोक्तृभ्यः प्रयुक्तवस्तूनाम् क्रयणविक्रयणार्थं सुलभं मञ्चं प्रदाति । वेबसाइट : jofogo.co.uk/hungary/informatio/अस्माकं विषये 7.Digiprime Webáruház (digiprime.eu) - स्मार्टफोन,घटिका,गैजेट्,गेमिंग कन्सोल,तथा सहायकसामग्री इत्यादिषु उपभोक्तृविद्युत्प्रयोगेषु विशेषज्ञः एकः ऑनलाइनविक्रेता। जालपुटम् : www.digiprime.eu एते हङ्गरीदेशे प्रचलितानां प्राथमिक-ई-वाणिज्य-मञ्चानां कतिचन एव सन्ति । इदं ज्ञातव्यं यत् अमेजन इत्यादयः केचन अन्तर्राष्ट्रीय-ई-वाणिज्य-दिग्गजाः हङ्गरी-देशे ग्राहकानाम् अपि सेवां कुर्वन्ति, तेषां वैश्विक-अनलाईन-भण्डारस्य माध्यमेन उत्पादानाम् विस्तृत-श्रेणीं प्राप्तुं प्रदास्यन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

हङ्गरीदेशे अन्येषां बहूनां देशानाम् इव स्वकीयाः अद्वितीयाः सामाजिकमाध्यमाः, संजालमञ्चाः च सन्ति । एते मञ्चाः हङ्गरीजनसङ्ख्यायाः रुचिं प्राधान्यं च पूरयन्ति । अत्र हङ्गरीदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. फेसबुक (https://www.facebook.com/): फेसबुकः वैश्विकः मञ्चः अस्ति, परन्तु हङ्गरीदेशे अपि अस्य महत्त्वपूर्णा उपस्थितिः अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धतां, अद्यतनं, छायाचित्रं, विडियो च साझां कर्तुं, समूहेषु वा आयोजनेषु वा सम्मिलितुं च शक्नोति । 2. इन्स्टाग्राम (https://www.instagram.com/): इन्स्टाग्राम हङ्गरीदेशे अन्यत् व्यापकरूपेण प्रयुक्तं सामाजिकमाध्यममञ्चम् अस्ति। एतत् विविधानि फ़िल्टर्स्, सम्पादनविकल्पान् च प्रदातुं फोटो-वीडियो-साझेदारी-विषये केन्द्रीक्रियते । 3. Viber (https://www.viber.com/): Viber इति सन्देशप्रसारण-अनुप्रयोगः अस्ति यत् ध्वनि-कॉल, विडियो-कॉल, समूह-चैट् च अपि प्रदाति । स्टिकर्, क्रीडा इत्यादिभिः विशेषताभिः सह हङ्गरीदेशस्य उपयोक्तृषु अस्य लोकप्रियता प्राप्ता अस्ति । 4. लिङ्क्डइन (https://www.linkedin.com/): लिङ्क्डइन एकः व्यावसायिकः संजालस्थलः अस्ति यस्य उपयोगः वैश्विकरूपेण व्यावसायिकैः भवति, यत्र हङ्गरी अपि अस्ति । उपयोक्तारः स्व-उद्योगेषु सम्भाव्य-नियोक्तृभिः वा सहपाठिभिः सह सम्बद्धतां प्राप्तुं स्वस्य कार्य-अनुभवं कौशलं च प्रदर्शयन्तः प्रोफाइल-निर्माणं कर्तुं शक्नुवन्ति । 5. ट्विटर (https://twitter.com/): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। हङ्गरीदेशिनः समाचारस्य अद्यतनं, वर्तमानघटनानां विषये मतं वा सार्वजनिकवार्तालापेषु संलग्नतायै वा ट्विट्टर् इत्यस्य उपयोगं कुर्वन्ति । 6 .टिकटोक (https://www.tiktok.com/): टिक्टोक् इत्यस्य लोकप्रियता अद्यतनकाले विश्वव्यापीरूपेण उच्छ्रितवती अस्ति यतोहि तस्य लघुविडियोषु ध्यानं दत्तम् यत् जनाः विविध-छिद्रक-प्रभावयोः उपयोगेन निर्मातुम् अर्हन्ति। 7 .स्नैपचैट्: स्नैपचैट् मुख्यतया चित्राणां वा लघु-वीडियो-माध्यमेन मित्राणां वा अनुयायिनां वा मध्ये "स्नैप्स्" इति नाम्ना प्रसिद्धानां अस्थायी-मल्टीमीडिया-सन्देशानां साझेदारी-करणे केन्द्रितः अस्ति । 8 .Fórumok: Fórumok हङ्गेरी-अन्तर्जाल-उपयोक्तृणां कृते रुचिकर-विविध-विषयान् यथा प्रौद्योगिकी-चर्चा अथवा क्रीडा-अथवा पाककला इत्यादिभिः शौकैः सम्बद्धाः मञ्चाः समाविष्टाः ऑनलाइन-चर्चा-मञ्चाः सन्ति 9 .सूचकाङ्कमञ्चः (https://forum.index.hu/): अनुक्रमणिका एकः लोकप्रियः हङ्गरी-देशस्य समाचार-पोर्टल् अस्ति यस्य सक्रिय-मञ्चः अपि अस्ति यत्र उपयोक्तारः वर्तमान-घटना-समस्याभिः सह विविध-विषयेषु चर्चां कर्तुं शक्नुवन्ति एतानि सामाजिकमाध्यमानां, संजालमञ्चानां च कतिचन उदाहरणानि सन्ति येषां उपयोगं हङ्गरीदेशः करोति । परन्तु एतत् ज्ञातव्यं यत् फेसबुक्, इन्स्टाग्राम इत्यादीनां वैश्विकमञ्चानां हङ्गरी-सहितस्य विश्वस्य अधिकांशेषु देशेषु प्रबलं उपस्थितिः अस्ति ।

प्रमुख उद्योग संघ

Hungary+is+known+for+its+diverse+and+vibrant+economy%2C+and+the+country%27s+main+industry+associations+play+a+significant+role+in+shaping+and+promoting+various+sectors.+Here+are+some+of+the+prominent+industry+associations+in+Hungary+along+with+their+websites%3A%0A%0A1.+Hungarian+Chamber+of+Commerce+and+Industry+%28Magyar+Kereskedelmi+%C3%A9s+Iparkamara%29%3A+The+national+chamber+represents+all+types+of+businesses+in+Hungary%2C+providing+support%2C+advocacy%2C+and+services+to+help+companies+thrive.+Website%3A+https%3A%2F%2Fmkik.hu%2Fen%2F%0A%0A2.+Hungarian+Banking+Association+%28Magyar+Banksz%C3%B6vets%C3%A9g%29%3A+Represents+the+interests+of+banks+operating+in+Hungary%2C+aiming+to+develop+a+stable+financial+environment+while+ensuring+transparency+and+consumer+protection.+Website%3A+https%3A%2F%2Fbankszovetseg.hu%2Fenglish%0A%0A3.+Hungarian+National+Association+of+Entrepreneurs+and+Employers+%28V%C3%A1llalkoz%C3%B3k+%C3%A9s+Munk%C3%A1ltat%C3%B3k+Orsz%C3%A1gos+Sz%C3%B6vets%C3%A9ge+-+VOSZ%29%3A+This+association+represents+small-+to+medium-sized+businesses+across+sectors%2C+focusing+on+improving+the+business+environment+for+members+while+fostering+entrepreneurship.+Website%3A+https%3A%2F%2Fwww.vosz.hu%2Findex-en.html%0A%0A4.+Hungarian+Industrial+Association+%28Gy%C3%A1riparosok+Orsz%C3%A1gos+Sz%C3%B6vets%C3%A9ge+-+GOSSY%29%3A+An+influential+association+representing+manufacturing+companies+in+Hungary+that+promotes+technological+development%2C+innovation%2C+export+activities%2C+and+international+cooperation+among+member+organizations.+Website%3A+http%3A%2F%2Fgossy.org%2Fen%2F%0A%0A5.+Hungarian+Logistics+Service+Providers+Association+%28Magyar+Logisztikai+Szolg%C3%A1ltat%C3%B3+Egyes%C3%BClet+-+MLSZE%29%3A+A+professional+organization+focusing+on+logistics+services+providers+that+aims+to+enhance+collaboration+among+members+while+addressing+challenges+faced+by+this+sector.%0A%0A6.+Hungarian+Automotive+Industry+Cluster+%28Automotive+Hungary+Klaszter%29%3A+Represents+automotive+manufacturers+from+various+industries+including+OEMs+%28Original+Equipment+Manufacturers%29%2C+component+suppliers%2C+R%26D+centers+within+universities+or+research+institutes+involved+in+automotive+research+and+development.+Website%3A+http%3A%2F%2Fwww.automotiveturkey.com.tr%2FEN%2F%0A%0A7.+Hungarian+Outsourcing+Association+%28Masosz%29%3A+A+professional+organization+representing+outsourcing+service+providers+across+various+sectors+including+IT%2C+contact+center+services%2C+accounting%2C+HR+services%2C+etc.%2C+working+together+to+promote+Hungary+as+an+attractive+outsourcing+destination.+Website%3A+http%3A%2F%2Fwww.masosz.hu%2Fen%2F%0A%0AThese+associations+play+a+crucial+role+in+promoting+the+interests+of+their+respective+industries+in+Hungary+and+fostering+cooperation+with+international+partners.%0A%0APlease+note+that+the+information+provided+is+based+on+available+online+resources+at+the+time+of+response.+Some+website+links+or+names+may+change+over+time%3B+therefore%2C+it+is+recommended+to+search+for+the+current+websites+of+these+associations+when+required.翻译sa失败,错误码: 错误信息:Recv failure: Connection was reset

व्यापारिकव्यापारजालस्थलानि

हङ्गरीदेशः मध्ययुरोपदेशे स्थितः देशः अस्ति । अस्य अर्थव्यवस्था समृद्धा अस्ति, विनिर्माण-कृषि-पर्यटन-उद्योगैः च प्रसिद्धा अस्ति । अत्र हङ्गरीदेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. हङ्गरीनिवेशप्रवर्धन एजेन्सी (HIPA) - HIPA वेबसाइट् हङ्गरीदेशे निवेशस्य अवसरानां, प्रोत्साहनस्य, व्यावसायिकवातावरणस्य च विषये सूचनां प्रदाति। जालस्थलः https://hipa.hu/ 2. विदेशव्यापारमन्त्रालयः - एषा आधिकारिकसरकारीजालस्थलः अन्तर्राष्ट्रीयव्यापारनीतीनां, निर्यात-आयातविनियमानाम्, निवेशस्य अवसरानां, व्यापारसम्झौतानां च विषये व्यापकसूचनाः प्रदाति वेबसाइटः http://www.kormany.hu/en/विदेश-व्यापार-मन्त्रालयः 3. हङ्गरी-वाणिज्य-उद्योग-सङ्घः (MKIK) - MKIK इत्यस्य वेबसाइट् हङ्गरी-देशे साझेदारी-स्थापनं वा व्यापार-अवकाशानां अन्वेषणं वा कर्तुम् इच्छन्तीनां व्यवसायानां कृते बहुमूल्यं संसाधनम् अस्ति एतत् आयोजनानां, प्रकाशनानां, उद्यमिनः कृते सेवानां, विपण्यसंशोधनप्रतिवेदनानां इत्यादीनां सूचनां ददाति । जालस्थलः https://mkik.hu/en/homepage/ 4. हङ्गरी-देशस्य राष्ट्रियबैङ्कः (Magyar Nemzeti Bank) - केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले महङ्गानि दराः, विनिमयदराः, मौद्रिकनीतिघोषणा इत्यादयः आर्थिकदत्तांशः सन्ति ये निवेशकानां वा हङ्गरीबाजारेण सह संलग्नतां प्राप्तुं योजनां कुर्वतां व्यवसायानां कृते लाभप्रदाः भवितुम् अर्हन्ति वेबसाइटः https://www.mnb.hu/en 5. बुडापेस्ट् वाणिज्य-उद्योगसङ्घः - सङ्घस्य वेबसाइट् बुडापेस्ट्-नगरे उपलब्धव्यापारसेवानां विषये विविधाः संसाधनाः प्रदाति तथा च स्थानीयव्यापारदृश्येन सह सम्बद्धाः उपयोगिनो समाचार-अद्यतनं प्रदाति। जालपुटम् : http://bkik.hu/en/ 6. निर्यातप्रवर्धन एजेन्सी लिमिटेड (HEPA) – हेपा विदेशव्यापारस्य अवसरान् प्रदर्शयन्तः कार्यक्रमान् आयोजयित्वा निर्यातसम्बद्धपरामर्शसेवाः प्रदातुं हङ्गरीदेशस्य निर्यातकानां सहायतां करोति। जालपुटम् : https://hepaexport.com/ 7. फाइनेंशियल टाइम्स् हङ्गरीविषये विशेषप्रतिवेदनानि – फाइनेंशियल टाइम्स् हङ्गरीसहितविभिन्नदेशेषु केन्द्रीकृतानि विशेषप्रतिवेदनानि प्रकाशयति यत् अन्तर्राष्ट्रीयदृष्ट्या देशस्य अर्थव्यवस्थायाः अन्वेषणं ददाति। जालपुटम् : https://www.ft.com/reports/hungary हङ्गरीदेशस्य आर्थिकव्यापारपरिदृश्यस्य अन्वेषणं कर्तुं रुचिं विद्यमानानाम् कृते एतानि जालपुटानि आरम्भबिन्दुरूपेण कार्यं कर्तुं शक्नुवन्ति । सदैव अग्रे शोधं कृत्वा व्यक्तिगतआवश्यकतानां आधारेण विशिष्टसूचनाः वा सहायतां वा प्राप्तुं प्रासंगिकसंस्थासु सम्पर्कं कर्तुं अनुशंसितम्।

दत्तांशप्रश्नजालस्थलानां व्यापारः

यूरोपीयसङ्घस्य सदस्यत्वेन हङ्गरीदेशे आयातनिर्यातयोः सूचनासु सुलभतया प्रवेशः प्रदातुं सुविकसितः व्यापारदत्तांशप्रणाली अस्ति । अत्र कानिचन जालपुटानि सन्ति यत्र भवान् हङ्गरीदेशस्य व्यापारदत्तांशं प्राप्नुयात्: 1. हङ्गरीदेशस्य केन्द्रीयसांख्यिकीयकार्यालयः (KSH) - हङ्गरीदेशे आधिकारिकसांख्यिकीयसूचनायाः प्राथमिकः स्रोतः केएसएच अस्ति । अत्र विस्तृताः आयातनिर्यातदत्तांशः समाविष्टाः व्यापकव्यापारसांख्यिकयः प्रदत्ताः सन्ति । भवान् दत्तांशकोशं अत्र द्रष्टुं शक्नोति: http://www.ksh.hu/docs/eng/xftp/stattukor/hunsum.xls 2. हङ्गरी-व्यापार-अनुज्ञापत्र-कार्यालयः (ITT) - ITT हङ्गरी-देशे विदेश-व्यापार-क्रियाकलापानाम् प्रमुख-सूचनाः प्रदाति, यत्र देशस्य आयात-निर्यात-मात्रा, व्यापारित-उत्पादाः च सन्ति अस्मिन् जालपुटे अन्तर्राष्ट्रीयव्यापारस्य अद्यतनप्रतिवेदनानि आँकडानि च प्राप्यन्ते: http://www.itthonrol.onyeiadatok.hu/ 3. उद्यमविकासप्रतिष्ठानम् (EDF) - ईडीएफ एकः सर्वकारसमर्थितः संस्था अस्ति या हङ्गरीदेशे विदेशीयनिवेशं प्रवर्धयति तथा च अन्तर्राष्ट्रीयबाजारेषु व्यवसायानां प्रवेशं सुलभं करोति। तेषां वेबसाइट् आयात/निर्यातसम्बद्धं बहुमूल्यं विपण्यसंशोधनं आँकडा च प्रदाति: https://en.magzrt.hu/research/services 4. यूरोपीयआयोगस्य व्यापारदत्तांशकोशः - यूरोपीयसङ्घस्य आधिकारिकनिर्यातनियन्त्रणसङ्गठनं हङ्गरीसहितस्य सदस्यराज्येषु द्विपक्षीयव्यापारप्रवाहस्य निरीक्षणं करोति। हङ्गरीदेशस्य विषये विशिष्टानि निर्यात/आयातसम्बद्धानि सूचनानि अत्र अन्वेष्टुं शक्नुवन्ति: https://trade.ec.europa.eu/access-to-markets/en/content/अन्वेषण-विश्लेषण-बाजार-प्रवेश-दत्तांशकोशः 5. विश्वबैङ्कस्य मुक्तदत्तांशः - विश्वबैङ्कः विश्वव्यापीदेशानां कृते आर्थिकसूचकानाम् एकं व्यापकं श्रेणीं प्रदाति, यत्र अन्तर्राष्ट्रीयवस्तुव्यापारसम्बद्धाः अपि सन्ति विस्तृतहङ्गरी-विशिष्ट-आयात/निर्यात-सूचनार्थं एतत् पृष्ठं पश्यन्तु: https://data.worldbank.org/देश/हङ्गरी?दृश्य=चार्ट

B2b मञ्चाः

मध्य-यूरोपे स्थितः हङ्गरी-देशे अनेके B2B-मञ्चाः सन्ति ये विविध-उद्योगानाम्, क्षेत्राणां च पूर्तिं कुर्वन्ति । एते मञ्चाः व्यवसायानां कृते सम्बद्धतां प्राप्तुं व्यवहारं कर्तुं च विपण्यस्थानरूपेण कार्यं कुर्वन्ति । अत्र हङ्गरीदेशे केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. EUROPAGES हङ्गरी (https://www.europages.hu/): Europages एकः प्रमुखः B2B मञ्चः अस्ति यः अनेकाः यूरोपीयदेशान् कवरयति। एतत् अनेकेषु उद्योगेषु हङ्गरी-व्यापाराणां व्यापकनिर्देशिकां प्रदाति, येन कम्पनीः सम्बद्धाः, सहकार्यं च कर्तुं शक्नुवन्ति । 2. Hwex (https://hwex.hu/): Hwex एकः ऑनलाइन B2B मार्केटप्लेसः अस्ति यः विशेषतया हङ्गरीदेशस्य थोकव्यापारकम्पनीनां कृते डिजाइनं कृतवान् अस्ति। एतत् इलेक्ट्रॉनिक्स, वस्त्रं, खाद्यपदार्थाः, यन्त्राणि, इत्यादीनां विविधक्षेत्राणां क्रेतृणां आपूर्तिकर्तानां च कृते मञ्चं प्रदाति । 3. Exporters.Hu (http://exporters.hu/): Exporters.hu एकं विस्तृतं ऑनलाइनव्यापारपोर्टलम् अस्ति यत् हङ्गरीदेशस्य निर्यात-उन्मुख-उद्यमानां प्रचारं करोति। एतत् घरेलुनिर्मातृणां निर्यातकानां च कृते स्ववस्तूनि वा सेवां वा प्रदर्शयितुं मञ्चरूपेण कार्यं करोति, विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः सह तान् सम्बद्धं करोति । 4. TradeFord Hungary (https://hungary.tradeford.com/): TradeFord वैश्विकरूपेण कार्यं करोति परन्तु हङ्गरी सहित विभिन्नदेशानां कृते समर्पिताः विभागाः समाविष्टाः सन्ति। वेबसाइट् हङ्गरी-देशस्य व्यवसायान् विभिन्न-उद्योगानाम् उत्पादानाम् विस्तृत-श्रेणीं प्रदातुं अन्तर्राष्ट्रीय-विपण्यं प्राप्तुं समर्थयति । 5. BizWay (https://bizway.hu/biznisz-bemutatok/hu/fivsites-kozegek/page15.html): BizWay मुख्यतया हङ्गरीदेशस्य प्रमुखविज्ञापनपोर्टलेषु अन्यतमः इति प्रसिद्धः अस्ति; तथापि, देशस्य अन्तः प्रभावी B2B संयोजनानां प्रचारार्थं उद्दिश्य विस्तृतव्यापारनिर्देशिकाः अपि अत्र सन्ति । कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः एतस्य प्रतिक्रियायाः लेखनसमये (२०२१) सक्रियताम् आचरन्ति तथापि भवतः विशिष्टानां आवश्यकतानां कृते तेषां उपयोगात् पूर्वं तेषां वर्तमानस्थितिं प्रासंगिकतां च सत्यापयितुं प्रत्येकं वेबसाइटं प्रत्यक्षतया गन्तुं सल्लाहः भवति
//