More

TogTok

मुख्यविपणयः
right
देश अवलोकन
जाम्बिया दक्षिणाफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमायां ८ देशाः सन्ति, यथा ईशानदिशि तंजानिया, पूर्वदिशि मलावी, दक्षिणपूर्वदिशि मोजाम्बिक्, दक्षिणे जिम्बाब्वे, दक्षिणपश्चिमे बोत्स्वाना, नामिबिया, पश्चिमदिशि अङ्गोला, उत्तरदिशि काङ्गो लोकतान्त्रिकगणराज्यम् जाम्बियादेशस्य राजधानी लुसाका अस्ति । प्रायः ७५२,६१२ वर्गकिलोमीटर् (२९०,५८६ वर्गमाइल) क्षेत्रफलं व्याप्य जाम्बियादेशः विविधदृश्यानां कृते प्रसिद्धः अस्ति । अस्मिन् देशे विशालाः पठाराः, उच्चभूमिः च सन्ति, येषु असंख्याकाः नद्यः, सरोवराः च सन्ति । जाम्बियादेशस्य प्रमुखा नदी जाम्बेजीनदी अस्ति, या जिम्बाब्वेदेशेन सह प्राकृतिकसीमा अपि निर्माति । जाम्बियादेशस्य जनसंख्या १९ मिलियनतः अधिका अस्ति ये बेम्बा (बृहत्तमः जातीयसमूहः), टोङ्गा, चेवा, लोजी, लुण्डा इत्यादीनां विविधजातीयसमूहानां सन्ति देशे सर्वत्र भाष्यमाणानां अनेकानाम् देशीयानां भाषाणां पार्श्वे आङ्ग्लभाषा आधिकारिकभाषारूपेण स्वीकृता अस्ति । आर्थिकदृष्ट्या जाम्बियादेशः ताम्रखनने बहुधा अवलम्बते यतः अत्र महत्त्वपूर्णं ताम्रभण्डारः अस्ति । कृषिः अपि अस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति यत्र प्रमुखाः सस्याः सन्ति मक्का (मक्का), तम्बाकू, कपास,मूंगफली च (मूंगफली)। विक्टोरिया-जलप्रपातः - जाम्बिया-जिम्बाब्वे-देशयोः मध्ये साझाः विश्वस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः - गजाः,गैण्डाः,सिंहाः,असंख्याः पक्षिजातयः इत्यादिभिः विविधवन्यजीवैः परिपूर्णाः राष्ट्रियनिकुञ्जाः इत्यादीनां आकर्षणानां कारणेन अन्तिमेषु वर्षेषु पर्यटनं निरन्तरं वर्धमानम् अस्ति तथापि,जाम्बिया-देशः दरिद्रता,उच्चतम-आय-असमानता,अपर्याप्त-प्रवेश-सहितं च सहितम् अनेकानाम् आव्हानानां सामनां करोति स्वास्थ्यसेवासुविधाभ्यः; तथापि,सर्वकारः एतेषु विषयेषु सुधारस्य दिशि प्रयत्नाः कुर्वन् आसीत्।जाम्बिया शिक्षानामाङ्कनदराः,बालिकानां प्रवेशः,स्थायिविकासलक्ष्याणि इत्यादिषु विविधसामाजिक-आर्थिकमोर्चेषु प्रगतिम् अकरोत्। निष्कर्षतः,जाम्बिया प्राकृतिकसौन्दर्यस्य,सांस्कृतिकरूपेण समृद्धविरासतस्य,समृद्धस्य खननउद्योगस्य,प्रचुरवन्यजीवानां च अद्वितीयं मिश्रणं प्रददाति येन पर्यटकानां निवेशकानां च कृते इदं आकर्षकं गन्तव्यं भवति।
राष्ट्रीय मुद्रा
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितः देशः जाम्बियादेशः जाम्बियादेशस्य क्वाचा (ZMK) इत्यस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । क्वाचः अपि १०० न्ग्वी इत्यत्र विभक्तः अस्ति । पूर्वमुद्रायाः स्थाने १९६८ तमे वर्षे जाम्बिया-पाउण्ड्-रूप्यकाणां स्थाने एषा मुद्रा प्रवर्तते स्म । वर्षेषु जाम्बियादेशे महङ्गानि, आर्थिकचुनौत्यम् इत्यादीनां विविधकारकाणां कारणेन मुद्रामूल्ये उतार-चढावः अभवत् । पूर्वं २०१३ तमे वर्षात् पूर्वं क्वाचा पुनर्नामकरणस्य अभ्यासं कृतवान् आसीत् यत्र उच्चमहङ्गानि दरस्य निवारणाय तस्य मूल्यात् शून्यानि पातितानि आसन् । अन्येषां प्रमुखमुद्राणां विरुद्धं जाम्बियादेशस्य क्वाचायाः मूल्यं भिन्नं भवितुम् अर्हति । यथा, २०२१ तमस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं एकः अमेरिकी-डॉलर् प्रायः २१ जाम्बिया-क्वाचा-रूप्यकाणां बराबरः अस्ति । तथापि, एतत् ज्ञातव्यं यत् विनिमयदरेषु नियमितरूपेण उतार-चढावः भवति तथा च वैश्विक-आर्थिक-स्थितेः स्थानीय-बाजार-कारकाणां च आधारेण परिवर्तनस्य विषयः भवितुम् अर्हति जाम्बिया-अर्थव्यवस्थायाः अन्तः स्थिरतां सुनिश्चित्य मुद्रा-आपूर्तिं प्रबन्धयितुं च जाम्बिया-बैङ्कः मौद्रिकनीतिं निर्गन्तुं नियमनं च कर्तुं उत्तरदायी देशस्य केन्द्रीयबैङ्करूपेण कार्यं करोति जाम्बियादेशं गच्छन्तः पर्यटकाः आगमनसमये अधिकृतविनिमयब्यूरोषु वा बैंकेषु वा स्वविदेशीयमुद्राणां विनिमयं जाम्बियादेशस्य क्वाचानां कृते कर्तुं विचारणीयम् । प्रमुखनगरेषु पर्यटनस्थलेषु च क्रेडिट् कार्ड् सामान्यतया स्वीक्रियते; तथापि, लघुप्रतिष्ठानानां वा सीमितकार्डस्वीकारयुक्तानां क्षेत्राणां कृते किञ्चित् नगदं वहितुं सल्लाहः भवति । समग्रतया विश्वस्य अनेकदेशानां मुद्राणां इव जाम्बियादेशस्य मुद्रासम्बद्धा स्थितिः अन्येषां अन्तर्राष्ट्रीयमुद्राणां सापेक्षतया तस्य मूल्यं प्रभावितं कुर्वन्तः विविधैः आर्थिककारकैः प्रभाविता भवितुम् अर्हति
विनिमय दर
जाम्बियादेशस्य कानूनी मुद्रामुद्रा जाम्बियादेशस्य क्वाचा (ZMW) अस्ति । अद्यतनतमासु सूचनासु केषाञ्चन प्रमुखमुद्राणां विनिमयदराणि प्रायः निम्नलिखितरूपेण सन्ति । १ अमेरिकी डॉलर (USD) = १३.५७ ZMW १ यूरो (EUR) = १५.९४ ZMW १ ब्रिटिश पाउण्ड् (GBP) = १८.७३ ZMW कृपया ज्ञातव्यं यत् विदेशीयविनिमयविपण्ये उतार-चढावस्य कारणेन एते विनिमयदराः कालान्तरे भिन्नाः भवितुम् अर्हन्ति । किमपि लेनदेनं कर्तुं पूर्वं सर्वदा अत्यन्तं अद्यतनं सटीकं च विनिमयदरं प्राप्तुं विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचं कर्तुं अनुशंसितं भवति।
महत्त्वपूर्ण अवकाश दिवस
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितः देशः जाम्बियादेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषां उत्सवानां राष्ट्रस्य जनानां कृते महत्त्वपूर्णं सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । संक्षेपेण जाम्बियादेशस्य महत्त्वपूर्णानां अवकाशदिनानां त्रीणां परिचयं करोमि। 1. स्वातन्त्र्यदिवस (24 अक्टोबर): 1.1. जाम्बियादेशे १९६४ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् स्वतन्त्रतां प्राप्तस्य दिवसस्य स्मरणार्थं अक्टोबर्-मासस्य २४ दिनाङ्के स्वातन्त्र्यदिवसः आचर्यते । अस्मिन् राष्ट्रिय अवकाशे परेड, सांस्कृतिकप्रदर्शनम्, सङ्गीतसङ्गीतसमारोहः, सर्वकारीयाधिकारिभिः दत्तभाषणानि च इत्यादीनि विविधानि आयोजनानि भवन्ति । जनाः स्वराष्ट्रस्य सार्वभौमत्वस्य उत्सवं कर्तुं, जाम्बियादेशस्य स्वातन्त्र्यसङ्घर्षेषु चिन्तयितुं च एकत्रिताः भवन्ति । 2. श्रमिकदिवसः (1 मे) . समाजे श्रमिकाणां योगदानस्य सम्मानार्थं, तेषां अधिकारान् हितान् च प्रकाशयितुं मे-मासस्य प्रथमदिनाङ्के श्रमिकदिवसः आचर्यते । एषः सार्वजनिकः अवकाशः अस्ति यः समृद्धराष्ट्रस्य निर्माणे श्रमिककल्याणस्य महत्त्वं स्वीकुर्वति । अस्मिन् दिने श्रमिकसङ्घाः उत्तमकार्यस्थितेः वकालतरूपेण सभाः, मार्चयात्राः च आयोजयन्ति, तथैव सामुदायिकबन्धनस्य प्रवर्धनार्थं क्रीडाप्रतियोगिता वा पिकनिक इत्यादीनां मनोरञ्जनकार्यक्रमानाम् आयोजनं कुर्वन्ति 3. एकता दिवस (18 जुलाई) : . १९६४ तमे वर्षे स्वतन्त्रतायाः अनन्तरं जाम्बियादेशस्य विविधजातीयसमूहानां एकराष्ट्ररूपेण सामञ्जस्यपूर्वकं सहअस्तित्वस्य उत्सवस्य कृते प्रतिवर्षं जुलैमासस्य १८ दिनाङ्के एकतादिवसः आचर्यते ।अस्य अवकाशस्य उद्देश्यं जाम्बियादेशस्य समृद्धसांस्कृतिकविरासतां स्वीकृत्य प्रशंसया च राष्ट्रियैकतां प्रवर्धयितुं वर्तते। जनाः पारम्परिकनृत्येषु, बेम्बा, न्यान्जा, टोङ्गाजनजातीनां इत्यादिभिः प्रभावितानां भिन्नजातीयपरम्पराणां प्रदर्शनं कृत्वा सङ्गीतप्रदर्शनेषु भागं गृह्णन्ति, जाम्बियादेशस्य अन्तः निवसतां विविधसमुदायानाम् मध्ये परस्परसम्मानं पोषयन्ति एते अवकाशदिनानि न केवलं महत्त्वपूर्णघटनानां वा सिद्धान्तानां वा सम्माने अपितु जाम्बियादेशिनः एकत्र आनयितुं अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति यतः ते विविधतायाः मध्ये तेषां राष्ट्रगौरवस्य एकतायाः च भावः सुदृढाः भवन्ति इति उत्सवेषु संलग्नाः भवन्ति।
विदेशव्यापारस्य स्थितिः
जाम्बिया दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । ताम्र-कोबाल्ट्-आदिधातुः इत्यादिभिः समृद्धैः प्राकृतिकैः संसाधनैः प्रसिद्धम् अस्ति । देशस्य अर्थव्यवस्था खननक्रियासु बहुधा अवलम्बते, ताम्रस्य मुख्यनिर्यातः । जाम्बियादेशस्य व्यापारस्य मुख्यतया कच्चामालस्य खनिजस्य च निर्यातः भवति । देशस्य कुलनिर्यातस्य महत्त्वपूर्णं भागं ताम्रं कोबाल्ट् च भवति, येन तस्य विदेशीयविनिमयस्य अर्जने योगदानं भवति । एतानि खनिजपदार्थानि मुख्यतया चीन, स्विट्ज़र्ल्याण्ड्, भारत, दक्षिण आफ्रिका, जापान इत्यादिषु देशेषु निर्यातिताः भवन्ति । अन्तिमेषु वर्षेषु जाम्बियादेशः स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं, ताम्रनिर्यातस्य उपरि निर्भरतां न्यूनीकर्तुं च प्रयत्नाः कुर्वन् अस्ति । कृषिः, विनिर्माणं, पर्यटनं, ऊर्जा-उत्पादनं (जलविद्युत्सहितं), निर्माण-उद्योगः, सेवाक्षेत्रं च इत्यादिषु क्षेत्रेषु निवेशं प्रवर्तयति स्म तम्बाकू इत्यादीनि कृषिजन्यपदार्थानि, शर्करा, गुड इत्यादीनि इक्षुव्युत्पन्नानि; मक्का; खाद्यतैलानि; सोयाबीनानि; गोधूमपिष्टम्; गोमांस; ताजाः फलानि शाकानि च जाम्बियादेशस्य कृते निर्यातस्य महत्त्वपूर्णवस्तूनि सन्ति। परन्तु,जाम्बियादेशे व्यापारस्य संतुलनं सामान्यतया निर्मितवस्तूनाम् आयातनिर्भरतायाः कारणेन नकारात्मकं जातम् यत् विदेशीयमुद्राभण्डारस्य बहिर्वाहं जनयति। दक्षिण अफ्रीका,चीन,संयुक्त अरब अमीरात、भारत ,सऊदी अरब,काङ्गो डीआर इत्यादयः देशाः वाहनानि;मशीनरी;पेट्रोलियम आधारिततैलानि/इत्राणि/प्रसाधनसामग्रीः, सीमेण्टः, विद्युत्यन्त्राणि/भागः इत्यादयः सहितं जाम्बियादेशस्य आयातस्य महत्त्वपूर्णस्रोताः अभवन् जाम्बियादेशस्य कृते अन्तर्राष्ट्रीयव्यापारस्य सुविधायां व्यापारसम्झौताः महत्त्वपूर्णां भूमिकां निर्वहन्ति。इदं दक्षिणाफ्रिकाविकाससमुदायस्य (SADC)、पूर्वीयदक्षिणअफ्रिकादेशस्य साधारणबाजारस्य (COMESA) इत्यादीनां क्षेत्रीयआर्थिकसमुदायानाम् भागः अस्ति ये सदस्यराज्यानां मध्ये तरजीहीबाजारपरिवेषणं प्रदास्यन्ति इसके अतिरिक्त,Z能够利用 GSP(सामान्य प्रणाली वरीयताएँ) 这一国际贸易安排。这种制度使得赞比亚的一些产品能够以较低的关糨进入发达国家市场,从而促进了其贸易发展。 समग्रतया,जाम्बियादेशस्य व्यापारस्य स्थितिः तस्य प्राकृतिकसंसाधनानाम्, विशेषतः ताम्रस्य, कोबाल्टस्य च निर्यातस्य उपरि बहुधा निर्भरं वर्तते । निर्यातक्षेत्रे निरन्तरवृद्धिः सुनिश्चित्य देशः स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं आयातनिर्भरतां न्यूनीकर्तुं च प्रयत्नाः कुर्वन् अस्ति ।
बाजार विकास सम्भावना
जाम्बिया दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य विदेशव्यापारविपण्यस्य विकासस्य विशालः सम्भावना अस्ति । जाम्बियादेशस्य एकः प्रमुखः लाभः अस्ति तस्य प्रचुरप्राकृतिकसम्पदः विशेषतः ताम्रम् । आफ्रिकादेशे ताम्रस्य बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अयं देशः अन्यतमः अस्ति, यस्य निर्यातराजस्वस्य महत्त्वपूर्णः भागः अस्ति । ताम्रस्य वैश्विकमागधा वर्धमानेन सह जाम्बियादेशः विदेशीयनिवेशकान् आकर्षयितुं अन्तर्राष्ट्रीयव्यापारस्य विस्तारार्थं च अस्य संसाधनस्य पूंजीकरणं कर्तुं शक्नोति । ताम्रस्य अतिरिक्तं जाम्बियादेशे कोबाल्ट्, सुवर्ण, रत्नाः इत्यादयः अन्ये बहुमूल्याः खनिजाः अपि सन्ति । एते संसाधनाः वैश्विकविपण्यस्य विभिन्नक्षेत्रेषु विविधीकरणस्य विस्तारस्य च अवसरान् प्रददति । अपि च जाम्बियादेशे मक्का, तम्बाकू, कपासः, सोयाबीनः, इक्षुः इत्यादीनां विविधसस्यानां उत्पादनाय अनुकूलाः कृषिस्थितयः अनुकूलाः सन्ति उर्वरभूमिः, उपयुक्तः मौसमः च इति कारणेन कृषिक्षेत्रे अस्य देशस्य तुलनात्मकः लाभः अस्ति । कृषिउत्पादकतां वर्धयित्वा आधुनिककृषिप्रविधिं स्वीकृत्य जाम्बियादेशः क्षेत्रीय-अन्तर्राष्ट्रीय-बाजारेषु कृषि-उत्पादानाम् निर्यातं वर्धयितुं शक्नोति जाम्बिया दक्षिणाफ्रिकाविकाससमुदायस्य (SADC) क्षेत्रस्य अन्तः सामरिकरूपेण स्थितः अस्ति यत्र जिम्बाब्वे, मोजाम्बिक्, तंजानिया, मलावी इत्यादीनां समीपस्थदेशानां प्रवेशः अस्ति यत् क्षेत्रीयव्यापारएकीकरणस्य उत्तमाः अवसराः प्रदाति। सीमासु परिवहनसंरचनायाः अधिकं सुधारं कृत्वा क्षेत्रस्य अन्तः बन्दरगाहाः वा विमानस्थानकानि इत्यादिषु रसदसुविधासु निवेशं कृत्वा सीमापारव्यापारक्रियाकलापं वर्धयितुं शक्यते अपि च,जाम्बियादेशस्य सर्वकारः प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं उद्दिश्य नीतयः कार्यान्वितवान् अस्ति । अस्मिन् निवेशकानां कृते करप्रोत्साहनं प्रदातुं,व्यापार-अनुकूलसुधारस्य परिचयः,विशेष-आर्थिकक्षेत्राणां स्थापना च अन्तर्भवति।तदतिरिक्तं,देशाः पारम्परिकव्यापारसाझेदारेभ्यः परं नूतनबाजाराणां अन्वेषणं अधिकतया कुर्वन्ति।एतेषु उपक्रमेषु लाभं गृहीत्वा,जाम्बिया-उद्यमिभ्यः लक्ष्यं कृत्वा स्वनिर्यातगन्तव्यस्थानानां विविधतां कर्तुं अवसरः भवति चीन वा भारतादिकं उदयमानाः अर्थव्यवस्थाः। तथापि,जाम्बिया अद्यापि अपर्याप्तमूलसंरचना,यथा मार्गाः,रेलमार्गाः,विद्युत्प्रदायः इत्यादीनां चुनौतीनां सामनां कुर्वन्ति ये उत्पादनक्षेत्रेभ्यः मालस्य कुशलं आवागमनं बाधितुं शक्नुवन्ति।जाम्बिया आधारभूतसंरचनाविकाससुधारार्थं सार्वजनिक-निजीसहकार्ययोः निरन्तरप्रयत्नानाम् आवश्यकता भविष्यति। उपसंहाररूपेण जाम्बियादेशस्य विदेशव्यापारविपण्ये महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति । विविधप्राकृतिकसम्पदां, कृषिक्षेत्रं, एसएडीसीक्षेत्रस्य अन्तः सामरिकस्थानं, अनुकूलसरकारीनीतिभिः च देशः अधिकविदेशीयनिवेशान् आकर्षयितुं निर्यातस्य आधारं विस्तारयितुं च शक्नोति आधारभूतसंरचनानां चुनौतीनां निवारणं जाम्बियादेशस्य पूर्णव्यापारक्षमतां उद्घाटयितुं महत्त्वपूर्णां भूमिकां निर्वहति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा जाम्बियादेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् अभिज्ञानस्य विषयः आगच्छति तदा देशस्य विशिष्टानि आवश्यकतानि, प्राधान्यानि, आर्थिकस्थितयः च विचारयितुं महत्त्वपूर्णम् अस्ति उत्पादानाम् चयनार्थं मार्गदर्शनार्थं कतिपयानि प्रमुखाणि पदानि अत्र सन्ति । 1. शोधं बाजारमाङ्गं : जाम्बियादेशे वर्तमानबाजारमागधायां शोधं कृत्वा आरभत। अस्मिन् उपभोक्तृणां आवश्यकतानां, इच्छानां च विश्लेषणं, तथैव उदयमानप्रवृत्तीनां, प्राधान्यानां च विश्लेषणं भवति । कृषि, खनन, निर्माण, ऊर्जा, पर्यटन, विनिर्माण इत्यादिषु क्षेत्रेषु ध्यानं दत्तव्यम् । 2. आयातप्रतिबन्धान् अवगच्छन्तु : आयातविनियमानाम्, जाम्बियासर्वकारेण स्थापितानां प्रतिबन्धानां च परिचयं कुर्वन्तु। सुनिश्चितं कुर्वन्तु यत् भवतः चयनित-उत्पादाः एतेषां नियमानाम् अनुपालनं कुर्वन्ति येन कस्यापि कानूनी-समस्यायाः परिहारः भवति । 3. स्थानीय-उत्पादन-क्षमतासु विचारं कुर्वन्तु : मूल्याङ्कनं कुर्वन्तु यत् समान-वस्तूनाम् आन्तरिकरूपेण उत्पादनं कर्तुं शक्यते वा अथवा यदि स्थानीय-निर्मातृणां वा आपूर्तिकर्तानां वा विशिष्ट-उत्पादानाम् माङ्गं पूरयितुं अवसरः अस्ति वा। 4. प्रतिस्पर्धात्मकलाभस्य पहिचानं कुर्वन्तु : जाम्बियादेशस्य विपण्यां विद्यमानप्रस्तावानां अपेक्षया प्रतिस्पर्धात्मकं लाभं प्रदातुं ये उत्पादाः सन्ति। अस्मिन् उचितमूल्ये अद्वितीयविशेषताः वा उच्चगुणवत्ता वा समाविष्टाः भवितुम् अर्हन्ति । 5. आवश्यकवस्तूनाम् प्राथमिकताम् अददात् : खाद्यपदार्थाः (अनाशवन्तः), स्वास्थ्यसेवासामग्रीः (औषधानि, चिकित्सासाधनं), स्वच्छताउत्पादाः (साबुनानि, सेनेटाइजराणि), तथा च किफायती गृहस्थवस्तूनि इत्यादीनां मूलभूतानाम् आवश्यकतानां विषये विचारं कुर्वन्तु येषां आर्थिक-उतार-चढावस्य परवाहं विना निरन्तरं माङ्गल्यं भवति। 6. नवीकरणीय ऊर्जा समाधानम् : जाम्बियादेशे पर्यावरणस्य स्थायित्वस्य विषये वर्धमानचिन्तानां सङ्गमेन सौरपटलस्य अथवा पवनटरबाइनस्य इत्यादीनां नवीकरणीय ऊर्जाप्रौद्योगिकीनां सम्भाव्यं विपण्यं वर्तते। 7. स्थानीयव्यापारैः सह साझेदारी संवर्धयन्तु : एकदा भवन्तः उपरि उल्लिखितानां शोधविश्लेषणानाम् आधारेण सम्भाव्य-उत्पाद-अवकाशानां पहिचानं कृतवन्तः तदा कारकाः स्थानीयव्यापारैः सह सहकार्यं कुर्वन्ति येन तेषां विकासस्य समर्थनं भवति आयातस्य माध्यमेन वा सहकारेण जाम्बिया-उपभोक्तृणां रुचि-अनुकूल-नवीन-उत्पाद-पङ्क्तयः विकसितुं वा। स्मर्यतां यत् जाम्बिया सहितं कस्यापि विदेशीयव्यापारबाजारे प्रवेशं कुर्वन् अनुकूलनं महत्त्वपूर्णं भवति – उपभोक्तृप्रतिक्रियायाः आधारेण विपण्यां प्रचलितानां परिवर्तनशीलमागधानां च आधारेण स्वस्य उत्पादप्रस्तावेषु परिवर्तनं कर्तुं सज्जाः भवन्तु।
ग्राहकलक्षणं वर्ज्यं च
दक्षिण आफ्रिकादेशे स्थितः जाम्बियादेशः समृद्धसांस्कृतिकवैविध्यस्य प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । १८ मिलियनतः अधिकजनसंख्यायुक्ताः जाम्बियादेशस्य जनाः आगन्तुकानां प्रति मैत्रीपूर्णस्य स्वागतयोग्यस्य च स्वभावस्य कृते प्रसिद्धाः सन्ति । जाम्बियादेशे एकं प्रमुखं ग्राहकलक्षणं तेषां व्यक्तिगतसम्बन्धेषु बलं दत्तम् अस्ति । सफलव्यापारपरस्परक्रियाणां कृते विश्वासस्य निर्माणं ग्राहकैः सह सम्पर्कस्थापनं च महत्त्वपूर्णम् अस्ति। लघुवार्तालापेषु संलग्नतायै समयं गृहीत्वा तेषां जीवने यथार्थरुचिं दर्शयन् आदरं प्रदर्शयति, सकारात्मकसम्बन्धं च पोषयति । अन्यत् महत्त्वपूर्णं कारकं ज्ञातव्यं यत् जाम्बियादेशे ग्राहकैः सह व्यवहारं कुर्वन् धैर्यस्य लचीलतायाः च प्रशंसा । समयः भिन्नरूपेण प्रतीयते, अतः पूर्वं सूचनां विना विलम्बः भवितुम् अर्हति इति कारणतः वार्तायां वा सभायां वा लचीलं दृष्टिकोणं स्वीकुर्वितुं अत्यावश्यकम् अवगमनस्य प्रदर्शनेन जाम्बियादेशस्य ग्राहकैः सह उत्तमसम्बन्धः स्थापयितुं साहाय्यं भविष्यति। यदा व्यावसायिकविमर्शेषु वर्जितविषयाणां संवेदनशीलविषयाणां वा विषयः आगच्छति तदा राजनैतिकविषयेषु सावधानीपूर्वकं गमनं करणीयम् । यद्यपि कदाचित् प्रचलितविकासानां वा वर्तमानघटनानां वा कारणेन अपरिहार्यं भवति तथापि तटस्थमतं अभिव्यक्तुं दुर्बोधतां वा अपराधं वा निवारयितुं शक्यते । तदतिरिक्तं, पारम्परिकरीतिरिवाजानां वा सांस्कृतिकप्रथानां वा आदरपूर्वकं चर्चां कृत्वा जाम्बियाग्राहकैः सह अधिकसार्थकसङ्गतिः भवितुं शक्नोति; तथापि केवलं देशस्य विषये सामान्यीकरणानाम् आधारेण व्यक्तिस्य विश्वासानां परम्पराणां वा विषये कल्पनाः कर्तुं परिहरन्तु । अन्तिमे, सम्भाव्यभाषाबाधानां विषये अवगतः भवितुं तदनुसारं संचारस्य अनुकूलनं च जाम्बिया-ग्राहकैः सह अन्तरक्रियासु महतीं सुविधां करिष्यति। यद्यपि नगरीयक्षेत्रेषु आङ्ग्लभाषा व्यापकरूपेण जाम्बियादेशस्य आधिकारिकभाषासु अन्यतमा इति रूपेण भाष्यते तथापि बेम्बा, न्यान्जा इत्यादीनां विविधानां देशीभाषाणां सह स्पष्टोच्चारणं प्रति ध्यानं दत्त्वा स्लैङ्गपदानां परिहारेन वार्तालापस्य समये अवगमने सुधारः भविष्यति। विश्वासाधारितसम्बन्धनिर्माणस्य महत्त्वं प्रशंसयित्वा जाम्बियाग्राहकैः सह संवादं कुर्वन् सांस्कृतिकसंवेदनशीलतायाः सम्मानं कृत्वा व्यवसायाः स्थानीयरीतिरिवाजानां प्रभावीरूपेण मार्गदर्शनं कुर्वन्तः स्थायिसाझेदारीं निर्मातुं शक्नुवन्ति
सीमाशुल्क प्रबन्धन प्रणाली
दक्षिण आफ्रिकादेशस्य भूपरिवेष्टितदेशः जाम्बियादेशे विशिष्टाः सीमाशुल्काः आप्रवासनविनियमाः च सन्ति येषां अनुसरणं देशे प्रवेशे निर्गमने वा कर्तव्यम् जाम्बियादेशे सीमाशुल्कप्रबन्धनं जाम्बियाराजस्वप्राधिकरणेन (ZRA) क्रियते । जेडआरए आयातनिर्यातयोः निरीक्षणं, करसंग्रहणं, तस्करीक्रियाकलापं निवारयितुं, अन्तर्राष्ट्रीयव्यापारसम्झौतानां अनुपालनं सुनिश्चित्य च उत्तरदायी अस्ति जाम्बियादेशे प्रवेशे भवद्भिः सीमाशुल्कघोषणाप्रपत्रं भर्तव्यं भविष्यति यत्र भवन्तः देशे यत्किमपि मूल्यवान् वस्तूनि घोषयन्ति तत् घोषयन्ति। भवतः भ्रमणकाले कस्यापि कष्टस्य परिहाराय एतत् प्रपत्रं यथार्थतया पूरयितुं महत्त्वपूर्णम् अस्ति। जाम्बियादेशे आनेतुं वा बहिः नेतुं वा शक्यमाणानां वस्तूनाम् विषये केचन प्रतिबन्धाः सन्ति । केषाञ्चन मालानाम् अनुज्ञापत्रस्य अथवा सीमाशुल्कस्य भुक्तिः आवश्यकी भवेत् । निषिद्धवस्तूनि सन्ति यथा समुचितप्राधिकरणं विना अग्निबाणं गोलाबारूदं च, मादकद्रव्याणि मादकद्रव्याणि च, नकलीमुद्रा वा प्रतिलिपिधर्मकायदानानां उल्लङ्घनवस्तूनि वा पालतूपजीविनां आयाताय टीकाकरणं सूचयन्तः पशुचिकित्साप्रमाणपत्राणि आवश्यकानि भवेयुः । इदमपि महत्त्वपूर्णं यत् जाम्बियादेशात् विदेशीयमुद्रायाः परिमाणं आनेतुं वा बहिः गृहीतुं वा शक्यते इति विषये प्रतिबन्धाः सन्ति । यदि $५,००० तः अधिकं (अथवा समकक्षं) नगदं वहति तर्हि आगमनसमये वा प्रस्थानसमये वा सीमाशुल्कस्थाने अवश्यमेव घोषितव्यम् । जाम्बियादेशात् निर्गच्छन् पर्यटकाः देशात् प्रस्थानपूर्वं ३० दिवसेषु क्रीतस्य पात्रवस्तूनाम् कृते भुक्तस्य मूल्यवर्धितकरस्य (VAT) धनवापसीं अनुरोधयितुं शक्नुवन्ति सुनिश्चितं कुर्वन्तु यत् भवान् स्वक्रयणानां सर्वाणि रसीदानि स्थापयति यतः प्रस्थानात् पूर्वं निर्दिष्टेषु काउण्टरेषु वैट्-वापसीदावानां कृते तेषां आवश्यकता भविष्यति। जाम्बिया-सर्वकारः सीमाशुल्कविनियमानाम् गम्भीरतापूर्वकं गृह्णाति; अतः राष्ट्रे प्रवेशे निर्गमने वा अधिकारिभिः निर्गतानाम् सर्वेषां नियमानाम्, मार्गदर्शिकानां च अनुपालनं महत्त्वपूर्णम् अस्ति । तत् न कृत्वा दण्डः अथवा कानूनी कार्रवाई अपि भवितुम् अर्हति । यात्रायाः पूर्वं स्वस्थानीयदूतावासेन/वाणिज्यदूतावासेन सह जाम्बिया-सर्वकारेण कस्टम्-विनियमानाम् विषये प्रवर्तितानां कस्यापि विशिष्ट-आवश्यकतानां विषये अद्यतन-सूचनाः प्राप्तुं सदैव सल्लाहः भवति येन भवतः यात्रायाः समये अनावश्यकजटिलतानां सामना न भवति
आयातकरनीतयः
दक्षिण आफ्रिकादेशे स्थितस्य जाम्बियादेशे देशे प्रवेशस्य मालस्य विशिष्टा आयातशुल्कनीतिः स्थापिता अस्ति । आयातशुल्कं देशे आयातितानां उत्पादानाम् उपरि करं निर्दिशति, प्रवेशे सीमाशुल्काधिकारिभिः तस्य संग्रहः क्रियते । जाम्बियादेशे आयातशुल्कस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । सामान्यतया मालाः तदनुरूपशुल्कदरैः सह भिन्नवर्गेषु विभक्ताः भवन्ति । एतेषु वर्गेषु कच्चामालः, मध्यवर्तीपदार्थाः, समाप्तवस्तूनि, उपभोक्तृवस्तूनि च सन्ति । कच्चामालस्य मध्यवर्तीउत्पादानाञ्च कृते ये घरेलुउत्पादनार्थं औद्योगिकविकासाय वा अत्यावश्यकाः इति मन्यन्ते, स्थानीयनिर्माणं आर्थिकवृद्धिं च प्रोत्साहयितुं न्यून आयातशुल्कं वा छूटं वा प्रदत्तं भवितुमर्हति। अस्याः नीतेः उद्देश्यं आयातितानां समाप्तवस्तूनाम् उपरि निर्भरतां न्यूनीकर्तुं तथा च कतिपयेषु उद्योगेषु आत्मनिर्भरतां प्रवर्धयितुं वर्तते । अपरपक्षे प्रायः स्वदेशीयरूपेण उत्पादयितुं शक्यमाणानां समाप्तवस्तूनाम् उपरि आयातशुल्कं अधिकं भवति । एषः उपायः स्थानीय-उद्योगानाम् सस्ती-विदेशीय-आयात-प्रतिस्पर्धायाः रक्षणं करोति तथा च उपभोक्तृभ्यः तस्य स्थाने स्थानीय-निर्मित-उत्पादानाम् क्रयणार्थं प्रोत्साहयति । उत्पादवर्गीकरणाधारितानाम् एतेषां मानकआयातशुल्कानां अतिरिक्तं प्रवेशबिन्दौ प्रयोज्यः मूल्यवर्धितकरः (VAT) इत्यादयः अतिरिक्तकराः भवितुम् अर्हन्ति प्रायः आयातितवस्तूनाम् कुलमूल्येन प्रतिशतरूपेण वैट् गृह्यते । ज्ञातव्यं यत् जाम्बियादेशः समये समये स्वस्य आयातशुल्कनीतीनां समीक्षां करोति यत् परिवर्तमानानाम् आर्थिकस्थितीनां अनुकूलतां प्राप्नोति तथा च अन्यैः देशैः सह वा COMESA (पूर्वीयदक्षिण-अफ्रिका-देशस्य सामान्यबाजारः) इत्यादिभिः क्षेत्रीय-खण्डैः सह व्यापार-सम्झौतानां अनुकूलतां प्राप्नोति अतः स्ववस्तूनाम् विशिष्टआयातशुल्कस्य विषये सूचनां याचमानानां व्यापारिणां वा व्यक्तिनां वा कृते सीमाशुल्कप्रधिकारिभिः वा व्यापारसङ्घैः इत्यादिभिः प्रासंगिकसरकारीसंस्थाभिः परामर्शं कर्तुं अत्यावश्यकम्। एषा संक्षिप्तव्याख्या मालस्य आयातस्य विषये जाम्बियादेशस्य सामान्यदृष्टिकोणस्य तस्य सम्बद्धकरनीतीनां च अवलोकनं प्रददाति । जाम्बियादेशेन स्वीकृते शुल्कसंरचनायाः विशिष्टोत्पादवर्गाणां वा हाले अद्यतनस्य वा विषये व्यापकविवरणार्थं आधिकारिकस्रोतानां सन्दर्भं कर्तुं वा देशस्य वर्तमानविनियमैः परिचितविशेषज्ञानाम् परामर्शं कर्तुं वा अनुशंसितम् अस्ति
निर्यातकरनीतयः
दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः जाम्बियादेशस्य अर्थव्यवस्था विविधा अस्ति, या निर्यातक्षेत्रेषु बहुधा अवलम्बते । देशस्य निर्यातवस्तूनि विशिष्टकरनीतिषु अधीनाः सन्ति येषां उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं स्थानीयउद्योगानाम् रक्षणं च भवति । जाम्बियादेशः निर्यातसहितस्य अधिकांशवस्तूनाम् सेवासु च मूल्यवर्धितकर-प्रणालीं कार्यान्वयति । मानकवैट्-दरः सम्प्रति १६% इति निर्धारितः अस्ति । देशस्य अन्तः उत्पादिताः निर्यातिताः मालाः सामान्यतया वैट्-प्रयोजनार्थं शून्य-रेटेड् भवन्ति, अर्थात् अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयितुं ते घरेलुकरात् मुक्ताः भवन्ति अपि च, जाम्बिया दक्षिणाफ्रिका सीमाशुल्कसङ्घस्य (SACU) सदस्यत्वेन साधारणबाह्यशुल्क (CET) व्यवस्थायाः अन्तर्गतं कार्यं करोति । एषा नीतिः दक्षिण आफ्रिका, नामिबिया, स्वाजीलैण्ड्, लेसोथो, बोत्स्वाना इत्यादिषु सदस्यदेशेषु आयातेषु एकरूपं सीमाशुल्कं करं च सुनिश्चितं करोति । अस्य उद्देश्यं भवति यत् भिन्न-भिन्नकर-संरचनानां कारणेन उत्पद्यमानं व्यापार-असन्तुलनं निवारयित्वा व्यवसायानां कृते समं क्रीडाक्षेत्रं निर्मातुं शक्यते । जाम्बियादेशात् निर्यातं निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण विविधनिर्यातशुल्कस्य अधीनं भवितुम् अर्हति । यथा ताम्रकोबाल्ट् इत्यादीनां खनिजानाम् विपण्यमूल्यं निर्यातितमात्रायां वा निर्यातकरः भवति । एते लेवीः बहुमूल्यं प्राकृतिकसंसाधनानाम् निर्यातस्य नियमनं कुर्वन् सर्वकाराय राजस्वं जनयितुं साहाय्यं कुर्वन्ति । निर्यातविशिष्टानां करनीतीनां अतिरिक्तं जाम्बियादेशः विदेशीयनिवेशं आकर्षयितुं अपारम्परिकनिर्यातक्षेत्राणि उत्तेजितुं च उद्दिश्य केचन प्रोत्साहनाः अपि प्रदाति कृषिक्षेत्रे अथवा विनिर्माण-उद्योगेषु संलग्नाः उद्यमिनः कतिपयेषु अवधिषु निगम-आयकर-दरेषु न्यूनीकृतेषु वा छूटेषु वा लाभं प्राप्नुवन्ति । जाम्बियादेशे कार्यं कुर्वतां निर्यातकानां कृते महत्त्वपूर्णं यत् ते स्वविशिष्टोत्पादानाम् अथवा उद्योगक्षेत्रस्य सम्बद्धानां करनीतीनां विषये प्रासंगिकप्रधिकारिभिः कृतेषु परिवर्तनेषु वा संशोधनेषु वा अद्यतनं भवन्तु। एतेषां नियमानाम् अवगमनेन व्यापाराः जटिलकरपरिदृश्यं नेविगेट् कर्तुं साहाय्यं कर्तुं शक्नुवन्ति तथा च विदेशेषु स्वस्वविपण्यस्य अन्तः अधिकतमं लाभप्रदतां प्राप्तुं शक्नुवन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः जाम्बियादेशे निर्यातवस्तूनाम् विविधश्रेणी अस्ति, येषां गुणवत्तां सुनिश्चित्य अन्तर्राष्ट्रीयमानकानां अनुपालनं च सुनिश्चित्य समुचितप्रमाणीकरणस्य आवश्यकता भवति जाम्बियादेशे निर्यातप्रमाणीकरणस्य सुविधा मुख्यतया जाम्बियाब्यूरो आफ् स्टैंडर्ड्स् (ZABS) इत्यादिभिः प्रासंगिकैः सर्वकारीयसंस्थाभिः क्रियते । जाम्बियादेशस्य प्रमुखनिर्यातपदार्थेषु अन्यतमं ताम्रम् अस्ति । आफ्रिकादेशस्य बृहत्तमेषु ताम्रनिर्मातृषु अन्यतमः इति नाम्ना जाम्बियादेशः सुनिश्चितं करोति यत् तस्य ताम्रनिर्यातः विविधप्रमाणीकरणद्वारा अन्तर्राष्ट्रीयगुणवत्तामानकानां पूर्तिः भवति । ZABS गुणवत्ताप्रबन्धनप्रणालीनां कृते ISO 9001, पर्यावरणप्रबन्धनप्रणालीनां कृते ISO 14001 इत्यादीनां प्रमाणीकरणसेवाः प्रदाति । ताम्रस्य अतिरिक्तं जाम्बियादेशः तम्बाकू, मक्का, सोयाबीन्, काफी इत्यादीनां कृषिजन्यपदार्थानाम् अपि निर्यातं करोति । एतेषां निर्यातानाम् समर्थनार्थं खाद्यसुरक्षा, जैविककृषिः च सम्बद्धानि प्रमाणीकरणानि आवश्यकानि भवेयुः । ZABS खाद्यसुरक्षाप्रबन्धनप्रणालीनां कृते HACCP (Hazard Analysis Critical Control Points) इत्यादीनि प्रमाणपत्राणि, जैविकपदार्थानाम् कृते जैविकप्रमाणीकरणं च प्रदाति मालवस्तूनाम् अतिरिक्तं जाम्बियादेशे वस्त्रं, चर्मउत्पादाः, रसायनानि, यन्त्राणि च इत्यादीनां समाप्तवस्तूनाम् उत्पादनं कुर्वन् विनिर्माणक्षेत्रम् अपि वर्धमानम् अस्ति एतेषां वस्तूनाम् अभिप्रेतविपणानाम् अथवा तेषां सेवितानां उद्योगानां आधारेण विशिष्टप्रमाणीकरणानां आवश्यकता भवितुम् अर्हति । यथा, वस्त्रनिर्यातस्य कृते Oeko-Tex Standard 100 इत्यस्य पालनस्य आवश्यकता भवितुम् अर्हति यत् प्रमाणयति यत् वस्त्रेषु कोऽपि हानिकारकः पदार्थः नास्ति। जाम्बियादेशस्य निर्यातकानां कृते महत्त्वपूर्णं यत् ते न केवलं अन्तर्राष्ट्रीयआवश्यकतानां पूर्तये अपितु वैश्विकरूपेण स्वस्य विपण्यप्रतिस्पर्धां वर्धयितुं समुचितं उत्पादविशिष्टप्रमाणपत्रं प्राप्तुं शक्नुवन्ति। एते प्रमाणपत्राणि सम्भाव्यक्रेतृभ्यः उत्पादस्य गुणवत्तास्तरस्य वैश्विकमानकानां पालनस्य च आश्वासनं ददति। समग्रतया निर्यातप्रमाणपत्रं प्राप्तुं जाम्बियादेशस्य उच्चगुणवत्तायुक्तवस्तूनाम् विश्वसनीयसप्लायररूपेण प्रतिष्ठां रक्षितुं साहाय्यं करोति तथा च विश्वस्य अन्यैः देशैः सह व्यापारस्य अवसरान् प्रवर्धयति।
अनुशंसित रसद
जाम्बिया दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । भौगोलिकचुनौत्यस्य अभावेऽपि देशे व्यापारस्य आर्थिकवृद्धेः च सुविधायै स्वस्य रसदजालस्य विकासे महती प्रगतिः अभवत् । जाम्बियादेशे मालवाहनस्य मुख्यः मार्गः मार्गयानः अस्ति । मार्गजालं ९१,००० किलोमीटर् अधिकं व्याप्नोति, देशस्य प्रमुखनगराणि, नगराणि च संयोजयति । ग्रेट् नॉर्थ्-मार्गः महत्त्वपूर्णपरिवहनगलियाररूपेण कार्यं करोति, यः जाम्बियादेशं काङ्गो-गणराज्यं, तंजानिया-देशं च सम्बध्दयति । अन्तर्राष्ट्रीयवाहनानां कृते जाम्बियादेशे प्रवेशस्य अनेकाः प्रमुखाः बन्दरगाहाः सन्ति । तंजानियादेशस्य दार एस् सलाम-बन्दरस्य उपयोगः सामान्यतया समुद्रीमालवाहनद्वारा आयातनिर्यातयोः कृते भवति । ततः जाम्बियादेशस्य अन्तः विभिन्नेषु गन्तव्यस्थानेषु मार्गेण वा रेलमार्गेण वा मालस्य परिवहनं कर्तुं शक्यते । देशस्य अन्तः मालवाहने अपि अन्तर्देशीयजलमार्गाः भूमिकां निर्वहन्ति । जाम्बेजी-नद्याः खनिज-कृषि-उत्पादानाम् इत्यादीनां बल्क-मालानां परिवहनार्थं प्रमुखजलमार्गरूपेण कार्यं करोति । परन्तु एतत् ज्ञातव्यं यत् एषः परिवहनविधिः सर्वप्रकारस्य मालवाहनस्य कृते उपयुक्तः न भवेत् यतोहि नौकायानक्षमतायाः सीमाः सन्ति । जाम्बियादेशस्य रेलमार्गव्यवस्था क्षेत्रीयव्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति । तंजानिया-जाम्बिया-रेलमार्गः (TAZARA) मध्यजाम्बियादेशस्य कपिरी म्पोशी-नगरस्य तंजानियादेशस्य दार एस् सलाम-बन्दरगाहस्य च मध्ये कार्यं करोति, आयातनिर्यातयोः वैकल्पिकं परिवहनमार्गं प्रदाति अन्तिमेषु वर्षेषु जाम्बियादेशे विमानसंपर्कस्य उन्नयनार्थं प्रयत्नाः अभवन् । लुसाकानगरस्य केनेथ् कौण्डा-अन्तर्राष्ट्रीयविमानस्थानकं देशस्य बृहत्तमं विमानस्थानकम् अस्ति तथा च घरेलु-अन्तर्राष्ट्रीय-विमानमालसेवानां प्रमुखकेन्द्ररूपेण कार्यं करोति जाम्बिया-देशस्य अन्तः रसद-विकल्पानां विषये विचारं कुर्वन् स्थापितैः स्थानीय-रसद-कम्पनीभिः सह कार्यं कर्तुं सल्लाहः भवति, येषां देशस्य आधारभूत-संरचना-चुनौत्यस्य माध्यमेन मार्गदर्शनस्य अनुभवः अस्ति एताः कम्पनयः समयसंवेदनशीलता अथवा मालप्रकारः इत्यादीनां विशिष्टानां आवश्यकतानां आधारेण अनुरूपं समाधानं दातुं शक्नुवन्ति । समग्रतया, यद्यपि जाम्बियादेशः स्वस्य भूपरिवेष्टितस्थानस्य कारणेन कतिपयानां रसदचुनौत्यस्य सामनां करोति तथापि समीपस्थदेशानां संयोजनद्वारा बन्दरगाहपर्यन्तं प्रवेशेन सह विस्तृतं मार्गजालं विकसितवान् यत् मालस्य आवागमनस्य सुविधायां सहायकं भवति उपलब्धानां परिवहनविधानानां लाभं गृहीत्वा विश्वसनीयैः रसदसाझेदारैः सह कार्यं कृत्वा व्यवसायाः जाम्बियादेशस्य रसदपरिदृश्यं सफलतया नेविगेट् कर्तुं शक्नुवन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

जाम्बिया दक्षिण आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । ताम्रं, कोबाल्ट्, मक्का, तम्बाकू, इक्षुः इत्यादीनां कृषिजन्यपदार्थानां कृते अयं विविधप्राकृतिकसम्पदां कृते प्रसिद्धः अस्ति । फलतः अस्य आर्थिकविकासे योगदानं ददति अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः व्यापारप्रदर्शनानि च सन्ति । जाम्बियादेशे महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः खननक्षेत्रम् अस्ति । देशस्य समृद्धाः खनिजनिक्षेपाः खननयन्त्राणि, उपकरणानि, प्रौद्योगिकी, सेवा च इत्यादिभ्यः उद्योगेभ्यः अनेके अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति । एते क्रेतारः प्रायः ताम्रं, कोबाल्ट् इत्यादीनां खनिजानाम् निष्कर्षणे संलग्नैः स्थानीयकम्पनीभिः सह सहकार्यं कुर्वन्ति । जाम्बियादेशे अन्तर्राष्ट्रीयक्रयणमार्गाणां कृते अन्यः महत्त्वपूर्णः क्षेत्रः कृषिः अस्ति । देशस्य उर्वरभूमिः विविधकृषिक्रियाकलापानाम् समर्थनं करोति यत् जाम्बियादेशस्य आपूर्तिकर्ताभ्यः मक्का, तम्बाकू, सोयाबीन् वा चायपत्राणि इत्यादीनि वस्तूनि इच्छन्तः वैश्विकक्रेतारः आकर्षयन्ति। कृषिव्यापारविशेषज्ञाः अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि अस्मिन् क्षेत्रे सम्भाव्यव्यापारावकाशानां संजालस्य अन्वेषणाय च उत्तमं मञ्चं प्रददति। जाम्बियादेशे विविधाः व्यापारप्रदर्शनानि अपि सन्ति येषु विभिन्नक्षेत्रेभ्यः उत्पादानाम् विस्तृतश्रेणी प्रदर्शिता भवति । क्षणिक: 1. जाम्बिया अन्तर्राष्ट्रीयव्यापारमेला (ZITF): एषा वार्षिकप्रदर्शनी न्डोलानगरे भवति, यत्र न केवलं जाम्बियादेशस्य अपितु अन्येभ्यः आफ्रिकादेशेभ्यः परेभ्यः च प्रदर्शकाः आकर्षयन्ति। अस्मिन् विविधाः उद्योगाः यथा विनिर्माणं, कृषियन्त्राणि & उपकरणानि सुरक्षा तथा सुरक्षासमाधानं इलेक्ट्रॉनिक्स उपभोक्तृवस्तूनाम् इत्यादयः समाविष्टाः सन्ति, येन अन्तर्राष्ट्रीयक्रयणएजेण्टैः सह सम्बद्धतां प्राप्तुं द्वयोः स्थानीयव्यापारयोः मञ्चः प्रदाति। 2. Copperbelt Mining Trade Expo & Conference (CBM-TEC): अयं कार्यक्रमः खननव्यावसायिकाः खननकर्तारः आपूर्तिकर्ताः सल्लाहकाराः अभियंताः सर्वकारीयाधिकारिणः इत्यादयः सहितं प्रमुखान् खिलाडयः एकत्र आनयन् खनन-उद्योगे केन्द्रितः अस्ति, नवाचार-चुनौत्य-समाधानम् इत्यादिषु चर्चां कर्तुं.. एतत् अवसरं प्रदाति खनिजनिष्कासनं वा आपूर्तिशृङ्खलासेवासु वा सम्बद्धानां व्यवसायानां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह अन्तरक्रियां कर्तुं। 3 Foodex Zambia: Lusaka City इत्यत्र प्रतिवर्षं आयोजितानां बृहत्तमानां खाद्यप्रदर्शनानां मध्ये एकस्य रूपेण जाम्बियादेशस्य कृषिउत्पादनिर्यातक्षमतां प्रकाशयति यत्र बहुविधाः विक्रेतारः कृषकाः सहकारीः कृषि-संसाधकाः अन्तर्राष्ट्रीयक्रेतृभ्यः आकर्षयितुं स्वस्य गुणवत्तापूर्णं उत्पादं प्रदर्शयन्ति कृषिक्षेत्रे महत्त्वपूर्णव्यापारं प्रवर्धयन्ति। अपि च, जाम्बिया-देशस्य सर्वकारेण विदेशीयनिवेशं आकर्षयितुं व्यापारं प्रवर्धयितुं च सक्रियरूपेण प्रयत्नः कृतः अस्ति । तेषां कृते जाम्बिया विकास एजेन्सी (ZDA) इत्यादीनां एजेन्सीनां स्थापना कृता अस्ति ये स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां क्रयण-अवकाशानां प्राप्तौ, सम्भाव्य-साझेदारानाम् अभिज्ञानं कर्तुं, नियामक-आवश्यकतानां मार्गदर्शने च सहायतां कुर्वन्ति अन्तर्राष्ट्रीयक्रेतृणां जाम्बियादेशस्य आपूर्तिकर्ताभिः सह संयोजने एतानि एजेन्सीः महत्त्वपूर्णां भूमिकां निर्वहन्ति । उपसंहारः जाम्बियादेशः खननम्, कृषिः इत्यादीनां क्षेत्राणां माध्यमेन अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति । ZITF, CBM-TEC, Foodex Zambia इत्यादीनि व्यापारप्रदर्शनानि उत्पादानाम् प्रदर्शनार्थं वैश्विकक्रेतृभिः सह सम्पर्कं स्थापयितुं च मञ्चान् प्रदास्यन्ति । विदेशीयनिवेशस्य सुविधां कर्तुं सर्वकारस्य प्रयत्नाः स्थानीयव्यापाराणां कृते जाम्बियादेशात् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां च कृते एतान् अवसरान् अधिकं वर्धयन्ति।
जाम्बियादेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एते अन्वेषणयन्त्राणि विस्तृतां सूचनां प्रदास्यन्ति, विविधरुचिं आवश्यकतां च पूरयन्ति । एतेषु अन्वेषणयन्त्रेषु प्रवेशार्थं जालपुटानि अत्र सन्ति : 1. गूगलः www.google.com इति - वैश्विकरूपेण गूगलः सर्वाधिकं लोकप्रियं बहुप्रयुक्तं च अन्वेषणयन्त्रम् अस्ति । एतत् अन्वेषणपरिणामानां व्यापकं श्रेणीं प्रदाति, यत्र जालपुटानि, चित्राणि, भिडियो, वार्तालेखाः, मानचित्रं, इत्यादीनि बहवः सन्ति । 2. बिंगः www.bing.com इति - Bing इति अपि बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति यत् उपयोक्तृभ्यः तेषां प्रश्नानाम् आधारेण प्रासंगिकं परिणामं प्रदाति। एतत् जाल-अन्वेषणं तथा च माइक्रोसॉफ्ट-द्वारा संचालितं चित्र-अन्वेषणं, विडियो-अन्वेषणं, वार्ता-लेखाः, नक्शा-एकीकरणम् इत्यादीनि विशेषतानि प्रदाति । 3. याहू : www.yahoo.com इति - याहू अन्यत् लोकप्रियं अन्वेषणयन्त्रम् अस्ति यत् ईमेलसेवाभिः (याहू मेल), प्रमुखस्रोताभ्यां समाचार-अद्यतनं (याहू न्यूज), मौसमपूर्वसूचना (याहू-मौसम), क्रीडा-अद्यतनं (याहू-क्रीडा), मनोरञ्जन-सामग्री इत्यादीनां सह जाल-अन्वेषण-कार्यक्षमताम् इत्यादीनि विविधानि सेवानि प्रदाति (याहू इन्टरटेनमेंट) इत्यादि। उल्लेखनीयं यत् यद्यपि एते त्रयः जाम्बियादेशे विश्वव्यापीविपण्येषु च सर्वाधिकं प्रयुक्तेषु अन्यतमाः सन्ति; जाम्बियादेशस्य अन्तः अपि अन्ये विशेषाः अथवा स्थानीयविकल्पाः उपलभ्यन्ते – यद्यपि ते तावत् व्यापकरूपेण प्रसिद्धाः वा उपयोगः वा न भवितुमर्हति । ध्यानं कुर्वन्तु यत् प्राधान्यं अन्वेषणयन्त्रं चयनं अन्ततः उपयोक्तृ-अन्तरफलक-निर्माण-अनुभवस्य विषये व्यक्तिगत-प्राथमिकतायां वा व्यक्तिगत-मञ्चैः प्रस्तावितानां केषाञ्चन विशिष्ट-विशेषतानां विषये निर्भरं भवति

प्रमुख पीता पृष्ठ

जाम्बियादेशे प्राथमिकपीतपृष्ठनिर्देशिकाः सन्ति : 1. ZamYellow: एषा एकः व्यापकः ऑनलाइन निर्देशिका अस्ति या जाम्बियादेशस्य विभिन्नान् उद्योगान् सेवाश्च कवरं करोति। एतत् देशे सर्वत्र व्यावसायिकानां सम्पर्कसूचना, पता, विवरणं च प्रदाति । ZamYellow इत्यस्य जालपुटं www.zamyellow.com इति अस्ति । 2. पीतपृष्ठानि जाम्बिया : देशे अन्यत् लोकप्रियं पीतपृष्ठनिर्देशिका Yellow Pages Zambia इति । एतत् व्यवसायानां सूचीं तेषां उद्योगस्य, स्थानस्य, अन्यवर्गस्य च आधारेण प्रदाति । कम्पनीनां विषये विस्तृतां सूचनां तेषां सम्पर्कविवरणेन सह तेषां वेबसाइट् www.yellowpageszambia.com इत्यत्र प्राप्नुवन्ति। 3. FindaZambia: FindaZambia एकः ऑनलाइन निर्देशिका अस्ति या जाम्बियादेशे कृषि, निर्माण, शिक्षा, आतिथ्य, स्वास्थ्यसेवा, इत्यादिषु विभिन्नक्षेत्रेषु संचालितव्यापाराणां कृते सम्पर्कसूचना प्रदाति। तेषां जालपुटं www.findazambia.com इत्यत्र द्रष्टुं शक्यते । 4. BizPages Zambia: BizPages एकः प्रमुखः व्यावसायिकनिर्देशिका अस्ति या मुख्यतया देशे लघुमध्यम-आकारस्य उद्यमानाम् (SMEs) विषये केन्द्रितः अस्ति। अस्मिन् खुदरा-दुकानानि, भोजनालयाः & बार-स्थानानि, अचल-सम्पत्-एजेन्सी, कार-विक्रेतारः इत्यादयः विविध-उद्योगानाम् कम्पनयः सन्ति । तेषां जालपुटं www.bizpages.org/zm इत्यत्र द्रष्टुं शक्नुवन्ति । एतानि पीतपृष्ठनिर्देशिकाः जाम्बियादेशस्य विविधबाजारपरिदृश्यस्य अन्तः आवश्यकव्यापारसम्पर्कं वा सेवाप्रदातृन् वा अन्वेष्टुं बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति।

प्रमुख वाणिज्य मञ्च

जाम्बियादेशे अनेके उल्लेखनीयाः ई-वाणिज्यमञ्चाः सन्ति ये ऑनलाइन-शॉपिङ्ग्-कर्तृणां आवश्यकतां पूरयन्ति । देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः अत्र सन्ति- 1. जुमिया जाम्बिया - जुमिया आफ्रिकादेशस्य प्रमुखेषु ई-वाणिज्य-विशालकायेषु अन्यतमः अस्ति यस्य उपस्थितिः जाम्बिया-सहितैः अनेकेषु देशेषु अस्ति । मञ्चे इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, गृहउपकरणं, स्मार्टफोन्, इत्यादीनां विविधवर्गाणां उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति । वेबसाइट् : www.jumia.co.zm 2. Zamart - Zamart जाम्बियादेशस्य लोकप्रियं स्थानीयं ऑनलाइन मार्केटप्लेस् अस्ति । एतत् विक्रेतृभ्यः स्वस्य उत्पादानाम् प्रदर्शनार्थं मञ्चं प्रदाति, क्रेतृभ्यः च तानि सुविधानुसारं ऑनलाइन क्रेतुं मञ्चं प्रदाति । मञ्चे वस्त्रं, उपसाधनं च आरभ्य गृहोपकरणं, इलेक्ट्रॉनिक्सं च विविधानि वस्तूनि प्राप्यन्ते । जालपुटम् : www.zamart.com 3. क्राफुला ऑनलाइन शॉप - क्राफुला जाम्बियादेशस्य एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः स्वग्राहिभ्यः सस्तीमूल्येषु गुणवत्तापूर्णानि उत्पादनानि प्रदातुं केन्द्रीक्रियते। अत्र फैशनपरिधानं, इलेक्ट्रॉनिक्सं, सौन्दर्यसामग्री, शिशुवस्तूनि, पाकशालायाः उपकरणानि, इत्यादीनि विविधानि उत्पादवर्गाणि प्रदाति । वेबसाइटः www.krafulazambia.com इति 4. ShopZed - ShopZed जाम्बियादेशस्य एकः ऑनलाइन-भण्डारः अस्ति यः ग्राहकानाम् कृते निर्बाध-शॉपिङ्ग-अनुभवानाम् सुविधां करोति, यथा फैशन-परिधानं/उपकरण-सामग्री, इलेक्ट्रॉनिक्स गैजेट्स/उपकरणं, . गृह/पाकशाला आवश्यकवस्तूनि, . तथा व्यक्तिगत परिचर्यासामग्री/ सौन्दर्यप्रसाधनसामग्री। वेबसाइट् : www.shopzed.lixa.tech ५ जाम्बिया-भाङ्ग-भण्डारः – अयं विशेषः ई-वाणिज्य-मञ्चः भाङ्ग-तन्तुभ्यः निर्मित-वस्त्रेभ्यः आरभ्य भाङ्ग-अर्केभ्यः निर्मित-स्वास्थ्य-पूरक-पर्यन्तं भाङ्ग-आधारित-उत्पादानाम् विशेषज्ञतां प्राप्नोति वेबसाइट्: zambianhempstore.com एतानि कतिचन उदाहरणानि एव; जाम्बिया-विपण्ये अन्ये लघु-विशिष्ट-मञ्चाः अपि उपलभ्यन्ते ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

जाम्बियादेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये तस्य नागरिकेषु लोकप्रियतां प्राप्तवन्तः । अत्र जाम्बियादेशे सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (www.facebook.com): विश्वे सर्वाधिकं लोकप्रियसामाजिकसंजालस्थलेषु अन्यतमत्वेन फेसबुकस्य जाम्बियादेशे अपि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्बद्धतां कर्तुं, विविधरुचिविषये समूहेषु वा पृष्ठेषु वा सम्मिलितुं, फोटो, विडियो इत्यादीनां सामग्रीं साझां कर्तुं च शक्नुवन्ति । 2. ट्विट्टर् (www.twitter.com): ट्विटरस्य व्यापकरूपेण उपयोगः जाम्बियादेशिनः वास्तविकसमये अद्यतनसूचनार्थं विविधविषयेषु चर्चायै च कुर्वन्ति । उपयोक्तारः रुचिकरलेखानां अनुसरणं कर्तुं, "ट्वीट्" इति नाम्ना प्रसिद्धान् लघुसन्देशान् साझां कर्तुं, अन्येभ्यः सामग्रीं पुनः ट्वीट् कर्तुं, हैशटैग् (#) इत्यस्य उपयोगेन प्रवृत्तिविषयेषु संलग्नाः भवितुम्, वार्तालापेषु भागं ग्रहीतुं च शक्नुवन्ति 3. व्हाट्सएप्प (www.whatsapp.com): व्हाट्सएप्प जाम्बियादेशे एकः लोकप्रियः सन्देशप्रसारण-अनुप्रयोगः अस्ति यस्मिन् उपयोक्तारः पाठं प्रेषयितुं, आवाजं वा विडियो-कॉलं कर्तुं, दस्तावेजाः वा फोटो इत्यादीनां सञ्चिकाः निजीरूपेण वा समूहचैट्-मध्ये वा साझां कर्तुं शक्नुवन्ति। मित्राणां परिवारस्य च व्यक्तिगतसञ्चारस्य अपि च व्यापारसम्बद्धानां वार्तालापानां कृते अपि अस्य व्यापकरूपेण उपयोगः भवति । 4. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः दृश्य-आधारितः सामाजिक-संजाल-मञ्चः अस्ति यत्र उपयोक्तारः स्वस्य अनुयायिभिः सह साझां कर्तुं छायाचित्रं वा लघु-वीडियो वा अपलोड् कर्तुं शक्नुवन्ति। जाम्बियादेशिनः स्वस्य छायाचित्रणकौशलं प्रदर्शयितुं, दृश्यसामग्रीनिर्माणद्वारा व्यवसायान्/उत्पादानाम्/सेवानां प्रचारार्थं च एतस्य मञ्चस्य उपयोगं कुर्वन्ति । 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालस्थलं यत् जाम्बिया-व्यावसायिकैः स्वस्य रुचिक्षेत्रेषु अथवा उद्योगक्षेत्रेषु सहकारिभिः विशेषज्ञैः सह सम्बद्धं कर्तुं व्यापकरूपेण उपयुज्यते। इदं एकस्य ऑनलाइन-पुनरावृत्तिरूपेण कार्यं करोति यत्र व्यक्तिः स्वस्य शिक्षापृष्ठभूमिं, कार्यानुभवं च प्रकाशयितुं शक्नोति तथा च तेषां रुचिं विद्यमानानाम् कम्पनीनां/संस्थानां अनुसरणं कर्तुं शक्नोति। 6. यूट्यूब (www.youtube.com): यूट्यूबः जाम्बियादेशे कालान्तरेण विश्वव्यापीरूपेण विविधनिर्मातृणां संगीतवीडियोतः शैक्षिकपाठ्यक्रमपर्यन्तं वा मनोरञ्जनसामग्रीपर्यन्तं विशालविडियोसङ्ग्रहस्य कारणेन अधिकाधिकं लोकप्रियः अभवत्। 7.TikTok( www.tiktok.com) : टिकटोक् इत्यनेन जाम्बियादेशस्य युवानां मध्ये महत्त्वपूर्णा लोकप्रियता प्राप्ता, येन ते लघु-रचनात्मक-वीडियो-निर्माणं साझां च कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियता, उपयोगः च व्यक्तिषु आयुवर्गेषु च भिन्नः भवितुम् अर्हति, परन्तु एते जाम्बियादेशे केचन व्यापकरूपेण प्रयुक्ताः सामाजिकमाध्यममञ्चाः सन्ति

प्रमुख उद्योग संघ

जाम्बियादेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र केषाञ्चन प्रमुखानां उद्योगसङ्घानाम् सूची तेषां स्वस्वजालस्थललिङ्कानां सह अस्ति: 1. जाम्बिया निर्मातृसङ्घः (ZAM): ZAM जाम्बियादेशे विनिर्माणक्षेत्रस्य प्रतिनिधित्वं करोति, तस्य विकासं प्रवर्धयति, निर्मातृभ्यः लाभप्रदनीतीनां वकालतम् करोति च। जालपुटम् : https://zam.co.zm/ 2. जाम्बिया वाणिज्य-उद्योगसङ्घः (ZACCI): ZACCI जाम्बियादेशे एकः प्रमुखः व्यापारसङ्घः अस्ति, यः व्यापारस्य निवेशस्य च अवसरानां सुविधां कर्तुं कार्यं करोति, तथैव विभिन्नक्षेत्रेषु व्यवसायेभ्यः समर्थनसेवाः प्रदाति। जालपुटम् : https://www.zacci.co.zm/ 3. जाम्बियादेशस्य बैंकरसङ्घः (BAZ): BAZ एकः संघः अस्ति यः जाम्बियादेशे संचालितव्यापारिकबैङ्कान् एकत्र आनयति, यस्य उद्देश्यं सदस्यबैङ्कानां मध्ये सहकार्यं प्रवर्धयितुं बैंकोद्योगस्य विकासे योगदानं दातुं च अस्ति। जालपुटम् : http://www.baz.org.zm/ 4. जाम्बियायाः पर्यटनपरिषदः (TCZ): TCZ जाम्बियादेशस्य पर्यटनक्षेत्रस्य प्रतिनिधित्वं करोति, यत् स्थायिपर्यटनप्रथानां प्रवर्धनं कर्तुं केन्द्रीक्रियते तथा च उद्योगस्य विकासाय विकासाय च लाभप्रदनीतीनां वकालतम् करोति। जालपुटम् : http://tourismcouncilofzambia.com/ 5. जाम्बियादेशस्य खानकर्मचारिणां संघः (MUZ): MUZ खननक्षेत्रे श्रमिकाणां प्रतिनिधित्वं करोति तेषां अधिकारानां, कल्याणस्य, हितस्य च रक्षणस्य दृष्ट्या जाम्बियादेशे खननउद्योगस्य समग्रविकासे योगदानं ददाति। जालपुटम् : http://www.muz-zambia.org/ 6. जमीबा-नगरस्य कृषि-उत्पादक-सङ्घः (एपीएजेड) : एपाजेड् सस्य-कृषि-पशुपालन-आदि-सहित-विविध-उपक्षेत्रेषु कृषकाणां कृषि-उत्पादकानां च प्रतिनिधित्वं करोति, कृषि-आधारित-व्यापाराणां समृद्ध्यर्थं अनुकूलं वातावरणं निर्मातुं कार्यं करोति जालस्थलम् : N/A कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति यतः देशस्य अन्तः विभिन्नक्षेत्रेषु अन्ये लघु-विशिष्ट-उद्योग-सङ्घटनाः कार्यं कुर्वन्ति

व्यापारिकव्यापारजालस्थलानि

अत्र जाम्बियादेशस्य केचन आर्थिकव्यापारजालस्थलानि सन्ति । 1. जाम्बिया विकास एजेन्सी (ZDA) - ZDA इत्यस्य आधिकारिकजालस्थलं, यत् निवेशस्य अवसरान् प्रवर्धयति, जाम्बियादेशे व्यापारं कर्तुं च सूचनां ददाति। जालपुटम् : https://www.zda.org.zm/ 2. जाम्बिया राजस्व प्राधिकरण (ZRA) - जाम्बिया सर्वकारस्य पक्षतः राजस्वसङ्ग्रहस्य दायित्वं ZRA अस्ति। जालपुटे करस्य, सीमाशुल्कस्य, अन्येषां च सम्बन्धिनां विषये सूचनाः प्राप्यन्ते । जालपुटम् : https://www.zra.org.zm/ 3. लुसाका स्टॉक एक्सचेंज (LuSE) - LuSE वेबसाइट् जाम्बिया स्टॉक एक्सचेंज इत्यत्र रुचिं विद्यमानानाम् निवेशकानां कृते सूचीकरणस्य आवश्यकतानां, व्यापारिकक्रियाकलापानाम्, बाजारस्य आँकडानां च सूचनां प्रदाति। जालपुटम् : https://www.luse.co.zm/ 4. वाणिज्य-व्यापार-उद्योग-मन्त्रालयः - एतत् मन्त्रालयं जाम्बिया-देशे आर्थिकवृद्धिं प्रवर्धयितुं व्यापारनीतयः, नियमाः, रणनीतयः च निरीक्षते । तेषां जालपुटे स्थानीय-अन्तर्राष्ट्रीय-व्यापाराणां कृते उपयोगिनो सूचनाः सन्ति । जालपुटम् : http://www.mcti.gov.zm/ 5. बैंक आफ् जाम्बिया (BoZ) - देशस्य केन्द्रीयबैङ्कत्वेन BoZ इत्यस्य वेबसाइट् मौद्रिकनीतिषु, विनिमयदरेषु, वित्तीयस्थिरताप्रतिवेदनेषु, आर्थिकसांख्यिकेषु च अन्वेषणं प्रदाति। जालपुटम् : https://www.boz.zm/ 6. केन्द्रीयसांख्यिकीयकार्यालयः (CSO) - सीएसओ विविधान् आधिकारिकसांख्यिकीयान् एकत्रयति ये जाम्बियादेशे सामाजिक-आर्थिकविकासस्य विभिन्नपक्षेषु यथा जनसंख्यादत्तांशः अथवा सकलराष्ट्रीयउत्पादवृद्धिदराः प्रतिबिम्बयन्ति। जालपुटम् : http://cso.gov.zm/ 7. Investrus Bank Plc - जाम्बियादेशे स्थितेषु वाणिज्यिकबैङ्केषु अन्यतमः यः देशस्य अर्थव्यवस्थायाः अन्तः संचालितव्यापाराणां समर्थनार्थं निगमबैङ्कसेवाः प्रदाति। जालपुटम् : https://investrustbank.co.zm/ 8. प्रथमः राष्ट्रियबैङ्कः (FNB) - FNB जाम्बियादेशस्य वाणिज्यिकबैङ्कक्षेत्रस्य अन्तः अपि एकः प्रमुखः खिलाडी अस्ति यः व्यक्तिभ्यः अपि च निगमग्राहकेभ्यः विविधवित्तीयउत्पादाः/सेवाः प्रदाति जालपुटम् : https://www.fnbbank.co.zm/ एतानि जालपुटानि जाम्बियादेशस्य आर्थिकव्यापारपरिदृश्यं अवगन्तुं रुचिं विद्यमानस्य कस्यचित् कृते अपि च देशे सम्भाव्यनिवेशस्य अवसरानां अन्वेषणं कुर्वतां व्यक्तिनां व्यवसायानां च कृते बहुमूल्यं संसाधनं प्रददति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

जाम्बियादेशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु चत्वारः स्वस्वजालस्थललिङ्कैः सह सन्ति- 1. जाम्बिया विकास एजेन्सी (ZDA) व्यापार पोर्टल: जालपुटम् : https://www.zda.org.zm/trade-portal/ ZDA Trade Portal व्यापारसम्बद्धसूचनाः प्राप्तुं व्यापकं मञ्चं प्रदाति, यत्र जाम्बियादेशस्य कृते उत्पादेन, देशेन, क्षेत्रेण च निर्यातः आयातश्च भवति 2. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : १. जालपुटम् : https://comtrade.un.org/ संयुक्तराष्ट्रसङ्घस्य Comtrade Database इत्यत्र जाम्बियासहितस्य विभिन्नदेशानां व्यापारदत्तांशस्य विस्तृतश्रेणी प्रदत्ता अस्ति । उपयोक्तारः वस्तुवर्गेण आयातनिर्यातयोः विस्तृतसूचनाः अन्वेष्टुं पुनः प्राप्तुं च शक्नुवन्ति । 3. विश्व एकीकृत व्यापार समाधान (WITS): 1.1. जालपुटम् : https://wits.worldbank.org/ WITS संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागः (UNSD), विश्वबैङ्कः, विश्वव्यापारसंस्थायाः विश्वबैङ्कः, अन्ये च सहितं विविधस्रोताभ्यां अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां प्रवेशं प्रदाति उपयोक्तारः विस्तृतसांख्यिकीयद्वारा जाम्बियादेशस्य व्यापारप्रतिमानं अन्वेष्टुं शक्नुवन्ति । 4. वैश्विकव्यापार एटलसः : १. वेबसाइट्: https://appsource.microsoft.com/en-us/product/web-apps/globaltradatlas.global_trade_atlas वैश्विकव्यापार एटलस् एकः व्यापकः दत्तांशकोशः अस्ति यः उपयोक्तृभ्यः वैश्विकआयात/निर्यातक्रियाकलापानाम् विश्लेषणं कर्तुं समर्थयति । एतत् जाम्बिया सहितं विश्वव्यापीं बहुदेशं कवरं करोति, विभिन्नक्षेत्राणां व्यापारप्रदर्शनस्य गहनं अन्वेषणं प्रदाति । कृपया ज्ञातव्यं यत् उपलब्धता सुलभता च भिन्ना भवितुम् अर्हति यतः एतानि वेबसाइट्-स्थानानि व्यापार-सांख्यिकीय-आँकडानां संकलनार्थं उत्तरदायी-सम्बद्धानां संस्थानां वा संस्थानां वा समये अद्यतन-अद्यतन-विषये अवलम्बन्ते

B2b मञ्चाः

जाम्बियादेशे अनेके B2B (Business-to-Business) मञ्चाः सन्ति ये व्यापारान् संयोजयन्ति, देशस्य अन्तः व्यापारं च पोषयन्ति । अधः जाम्बियादेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां जालपुटैः सह सन्ति: 1. जाम्बियाई-विपणनस्थानम् (www.zem.co.zm): एतत् मञ्चं व्यवसायान् उत्पादानाम्, सेवानां, व्यावसायिकावकाशानां च प्रदर्शनं कर्तुं समर्थयति। एतत् कम्पनीनां व्यापकनिर्देशिकां प्रदाति, संजालस्य मञ्चं च प्रदाति । 2. ZamLoop (www.zamloop.com): ZamLoop एकं ऑनलाइन मार्केटप्लेस् अस्ति यत् जाम्बियादेशस्य विभिन्नेषु उद्योगेषु क्रेतारः विक्रेतारश्च संयोजयति। एतत् व्यवसायान् स्वस्य उत्पादानाम्/सेवानां सूचीं कर्तुं अनुमतिं दत्त्वा व्यापारस्य सुविधां करोति, येन सम्भाव्यक्रेतृभ्यः तान् अन्वेष्टुं सुलभं भवति । 3. TradeKey Zambia (zambia.tradekey.com): TradeKey एकं वैश्विकं B2B मार्केटप्लेस् अस्ति यत्र जाम्बिया सहितं विभिन्नदेशेभ्यः समर्पिताः विशिष्टाः विभागाः सन्ति। अत्र जाम्बियादेशस्य व्यवसायाः उत्पादसूचीं निर्माय वैश्विकरूपेण सम्भाव्यव्यापारसाझेदारानाम् अन्वेषणं कर्तुं शक्नुवन्ति । 4. पीतपृष्ठानि जाम्बिया (www.yellowpagesofafrica.com/zambia/): यद्यपि मुख्यतया निर्देशिकासेवारूपेण प्रसिद्धा, तथापि पीतपृष्ठानि B2B मञ्चरूपेण अपि कार्यं करोति यत्र कम्पनयः विस्तृतसूचीनां माध्यमेन स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति। 5. कुपाटाना (zambia.kupatana.com): कुपाटाना एकः ऑनलाइन वर्गीकृतजालस्थलः अस्ति यः जाम्बियादेशस्य व्यवसायान् विक्रयणार्थं वा किराये वा स्वस्य उत्पादानाम् अथवा सेवानां विज्ञापनं कर्तुं शक्नोति। मञ्चः स्थानीयक्रेतृभ्यः प्रत्यक्षतया विभिन्नेषु उद्योगेषु विक्रेतृभिः सह सम्बद्धं करोति । 6. TradeFord Zambia (zambia.tradeford.com): TradeFord अन्तर्राष्ट्रीयसमकक्षैः सह जाम्बियानिर्यातकानां/आयातकानां वा निर्मातानां/थोकविक्रेतृणां वा मध्ये व्यापारस्य सुविधायै विशेषतया पूरितं B2B मार्केटप्लेस् प्रदाति। 7. Bizcommunity Africa - Zambia Focus Section (www.bizcommunity.africa/184/414.html): Bizcommunity Africa जाम्बिया-व्यापार-परिदृश्यस्य विषये स्वस्य फोकस-विभागस्य माध्यमेन सम्पूर्णे अफ्रीका-देशे विभिन्नक्षेत्राणां विषये समाचाराः, सूचनाः, अन्वेषणं च प्रदाति एते केवलं जाम्बियादेशे उपलभ्यमानाः केचन B2B मञ्चाः सन्ति । एतेषां ऑनलाइन-मञ्चानां उपयोगेन व्यवसायाः सम्भाव्यसाझेदारैः, क्रेतृभिः, आपूर्तिकर्ताभिः च सह प्रभावीरूपेण सम्बद्धाः भवितुम् अर्हन्ति, अन्ततः जाम्बिया-देशस्य अन्तः व्यापारं, विकासं च पोषयितुं शक्नुवन्ति
//