More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मङ्गोलिया, आधिकारिकतया मंगोलियागणराज्यम् इति प्रसिद्धः, पूर्व एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य उत्तरदिशि रूसदेशः, दक्षिणे, पूर्वे, पश्चिमे च चीनदेशः अस्ति । प्रायः ३० लक्षजनसंख्यायुक्तः अयं विश्वस्य न्यूनतमजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । मंगोलियादेशस्य समृद्धा ऐतिहासिकविरासतां वर्तते यतः कदाचित् मंगोलसाम्राज्यस्य केन्द्रम् आसीत् यत् १३ तमे १४ शताब्द्यां एशिया-युरोप-देशयोः अधिकांशं व्याप्तम् आसीत् अद्यत्वे मङ्गोलियादेशस्य परिव्राजकभूतकालस्य सह दृढसांस्कृतिकसम्बन्धाः सन्ति । मङ्गोलिया-देशस्य राजधानी उलान्बातार-नगरम् अस्ति, यत् संयोगेन तस्य बृहत्तमं नगरम् अपि अस्ति । देशस्य सांस्कृतिकं आर्थिकं च केन्द्रं भवति । यद्यपि ग्राम्यक्षेत्रेषु पारम्परिकाः परिव्राजकप्रथाः अद्यापि विद्यन्ते तथापि उलानबातारः आधुनिकीकरणं प्रतिबिम्बयति यत्र युर्ट् (पारम्परिकपोर्टेबलगृहाणि) सह मिश्रितानि गगनचुंबीभवनानि सन्ति मङ्गोलिया-देशस्य परिदृश्यं विशाल-महासागरैः, अल्ताई-खङ्गै-इत्यादीनां पर्वतशृङ्खलानां च अद्भुत-प्राकृतिक-दृश्यानि प्रदर्शयति अपि च, अत्र खोव्स्गोल्-सरोवरः ("नीलमोती" इति अपि ज्ञायते) - एशियायाः बृहत्तमेषु ताज्जलसरोवरेषु अन्यतमम् - गोबी-मरुभूमिः - पृथिव्याः अद्वितीयतममरुभूमिपारिस्थितिकीतन्त्रेषु अन्यतमम् इत्यादीनि प्रतिष्ठितस्थलानि सन्ति अर्थव्यवस्था मुख्यतया कश्मीरी-ऊन-उत्पादनार्थं पशुपालन-आदि-पारम्परिक-चरवाही-प्रथानां सह अङ्गार-ताम्र-सुवर्ण-यूरेनियम-इत्यादीनां खनन-संसाधनानाम् उपरि अवलम्बते तदतिरिक्तं पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यत्र अन्तर्राष्ट्रीय आगन्तुकाः नादम इत्यादीनां सांस्कृतिकमहोत्सवानां अनुभवं कर्तुं वा हुस्ताईराष्ट्रियनिकुञ्ज इत्यादीनां आश्चर्यजनकवन्यजीवसंरक्षणानाम् अन्वेषणं प्रति आकृष्टाः भवन्ति मंगोलियाई संस्कृतिः परम्पराणां गहनं सम्मानं प्रदर्शयति तथा च अतिथिनां प्रति आतिथ्यस्य उपरि बलं ददाति "आरूल्" अथवा "हदाग" इति सामान्यतया स्वसमाजस्य अन्तः आतिथ्यशिष्टाचारस्य प्रशंसां दर्शयन्तः प्रस्ताविताः भवन्ति। शासनसंरचनायाः दृष्ट्या राजनैतिकदलाः संसदीयप्रजातन्त्रप्रतिरूपस्य अन्तर्गतं विविधहितानाम् प्रतिनिधित्वं कुर्वन्ति यतः १९९० तमे दशके आरम्भे लोकतान्त्रिकक्रान्तिः अभवत् यदा सा समाजवादीराज्यात् लोकतन्त्रे परिवर्तनं कृतवती यस्य उद्देश्यं मानवअधिकारं सुदृढं कर्तुं, स्वतन्त्रतां प्रवर्धयितुं, समाजकल्याणं वर्धयितुं च आसीत् उपसंहारः मङ्गोलियादेशः परिव्राजकविरासतां, आश्चर्यजनकदृश्यानि, अद्वितीयसंस्कृतेः च कृते प्रसिद्धः आकर्षकः देशः अस्ति । लघुराष्ट्रत्वेऽपि इतिहासे अमिटं चिह्नं त्यक्त्वा स्थानीयजनानाम् अन्तर्राष्ट्रीयानाञ्च आगन्तुकानां कृते विशिष्टः अनुभवः निरन्तरं प्रदाति
राष्ट्रीय मुद्रा
पूर्व एशियायां स्थितः भूपरिवेष्टितः देशः मङ्गोलिया-देशः मङ्गोलिया-देशस्य टोग्रोग्-इत्यस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । मुद्रायाः चिह्नं ₮ अस्ति तथा च सामान्यतया MNT इति संक्षिप्तं भवति । मङ्गोलियन-डॉलर् इति पूर्वमुद्रायाः स्थाने १९२५ तमे वर्षे मङ्गोलिया-देशस्य टोग्रोग्-इत्यस्य प्रवर्तनं कृतम् । मङ्गोलियादेशस्य मौद्रिकनीतिः मङ्गोलिया-बैङ्केन प्रबन्ध्यते, यस्य दायित्वं मूल्यस्थिरतां निर्वाहयितुम्, आर्थिकवृद्धिं पोषयितुं च वर्तते । एकः स्वतन्त्रः केन्द्रीयबैङ्कः इति नाम्ना धनप्रदायस्य नियमनार्थं विदेशीयविनिमयभण्डारस्य प्रबन्धनार्थं च नीतयः निर्माति कार्यान्वितं च करोति । मंगोलियादेशस्य टोग्रोग् इत्यस्य वर्तमानविनिमयदरः अमेरिकीडॉलर् अथवा यूरो इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं भिद्यते । अन्येषां बहूनां मुद्राणां सदृशं वैश्विक-आर्थिक-स्थितौ परिवर्तनं, व्यापार-नीतिः, घरेलु-महङ्गानि-दराः, उदयमान-विपण्य-प्रति निवेशकानां भावना च इत्यादीनां विविध-कारकाणां कारणेन अस्य मूल्ये उतार-चढावः भवितुम् अर्हति संप्रदायस्य दृष्ट्या १₮ तः २०,०००₮ पर्यन्तं विविधमूल्येषु नोट्-पत्राणि उपलभ्यन्ते । प्रत्येकं टिप्पण्यां मंगोलिया-इतिहासस्य महत्त्वपूर्णाः व्यक्तिः अथवा मङ्गोलिया-देशस्य धरोहरस्य प्रतिनिधित्वं कुर्वन्तः महत्त्वपूर्णाः सांस्कृतिकाः प्रतीकाः दृश्यन्ते । मंगोलियादेशे भ्रमणं कुर्वन् वा निवसन् वा मंगोलियादेशस्य टोग्रोग् प्राप्तुं स्थानीयबैङ्कानां अथवा सम्पूर्णेषु प्रमुखनगरेषु दृश्यमानानां अधिकृतमुद्राविनिमयकार्यालयानाम् उपयोगः कर्तुं शक्यते एटीएम-इत्येतत् नगरीयक्षेत्रेषु व्यापकरूपेण उपलभ्यते यत्र अन्तर्राष्ट्रीय-डेबिट् अथवा क्रेडिट्-कार्ड्-इत्यस्य उपयोगेन नकद-निष्कासनं सम्भवति । इदं ज्ञातव्यं यत् यद्यपि केचन होटलानि बृहत्तराणि च प्रतिष्ठानानि भुक्तिप्रयोजनार्थं (विशेषतः पर्यटनक्षेत्रेषु) अमेरिकी-डॉलर-यूरो-इत्यादीनां अन्तर्राष्ट्रीय-मुद्राणां स्वीकारं कर्तुं शक्नुवन्ति तथापि देशस्य अन्तः अधिकांश-व्यवहारस्य कृते स्थानीय-मुद्रा भवितुं सल्लाहः समग्रतया, मङ्गोलियादेशस्य मुद्रास्थितेः अवगमनं यात्रायां वा अस्य अद्वितीयस्य एशियाईराष्ट्रस्य अन्तः कस्यापि वित्तीयक्रियाकलापस्य वा समये सहायकं सिद्धं भविष्यति।
विनिमय दर
मङ्गोलियादेशस्य आधिकारिकमुद्रा मङ्गोलियादेशस्य तुग्रीक् (MNT) इति । मङ्गोलियादेशस्य तुग्रीक्-देशस्य प्रमुखमुद्राणां विनिमयदराणि भिन्नानि भवितुम् अर्हन्ति, परिवर्तनं च भवितुम् अर्हन्ति । २०२१ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं प्रायः : १. - १ अमेरिकी-डॉलर् (USD) प्रायः २,८३५ मङ्गोलिया-तुग्रीक-जनानाम् बराबरम् अस्ति । - १ यूरो (EUR) इत्ययं प्रायः ३,३२४ मङ्गोलिया-देशस्य तुग्रीक-देशस्य बराबरम् अस्ति । - १ ब्रिटिश-पाउण्ड् (GBP) प्रायः ३,८८४ मङ्गोलिया-तुग्रीक-जनानाम् बराबरम् अस्ति । कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु विपण्यस्थित्या उतार-चढावः भवितुम् अर्हति । सटीकं अद्यतनं च विनिमयदरं प्राप्तुं प्रतिष्ठितवित्तीयस्रोतं सन्दर्भयितुं वा बैंकेन वा मुद्राविनिमयसेवाया सह परामर्शं कर्तुं वा अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
मङ्गोलियादेशः सांस्कृतिकपरम्पराभिः, उत्सवैः च समृद्धः देशः अस्ति । अत्र मङ्गोलियादेशे भवन्ति केचन महत्त्वपूर्णाः उत्सवाः सन्ति । 1. नादममहोत्सवः : नादम् मङ्गोलियादेशस्य बृहत्तमः महत्त्वपूर्णः च उत्सवः अस्ति, यः प्रायः "त्रिपुरुषक्रीडा" उत्सवः इति उच्यते । प्रतिवर्षं जुलै-मासस्य ११-१३ दिनाङ्कपर्यन्तं भवति, मल्लयुद्धस्य, अश्वदौडस्य, धनुर्विद्यायाः च त्रयः पुरुषाः क्रीडाः आचर्यन्ते । एतेषु पारम्परिकक्रीडास्पर्धासु भागं ग्रहीतुं वा द्रष्टुं वा देशस्य सर्वेभ्यः जनाः एकत्रिताः भवन्ति । 2. त्सागान सार (श्वेतचन्द्रः) : त्सागान सारः मंगोलियादेशस्य चन्द्रनववर्षस्य उत्सवः अस्ति, यः जनवरीतः फरवरीपर्यन्तं भवति । इदं त्रयः दिवसाः यावत् भवति तथा च परिवाराणां एकत्र आगत्य उपहारस्य आदानप्रदानस्य, बन्धुजनानाम् दर्शनस्य, बुज् (वाष्पयुक्तानि पक्वान्नानि) इत्यादीनि पारम्परिकभोजनानि खादितुम्, क्रीडां कर्तुं, शगाई इत्यादिषु प्राचीनसंस्कारेषु भागं ग्रहीतुं च समयः अस्ति - नूपुरस्य अस्थिशूटिंग् 3. गरुडमहोत्सवः : अयं अद्वितीयः उत्सवः पश्चिमे मंगोलियादेशे सितम्बर-अक्टोबर्-मासयोः मध्ये भवति यदा गरुड-शिकारीः स्वस्य प्रशिक्षितैः सुवर्णगरुडैः सह स्वस्य उल्लेखनीय-मृगया-कौशलं प्रदर्शयन्ति अस्मिन् कार्यक्रमे गरुड-आह्वान-प्रतियोगिता, बाज-प्रदर्शनम्, अश्व-सवारी-प्रदर्शनेन सह पारम्परिक-सङ्गीत-प्रदर्शनम् इत्यादीनि स्पर्धाः सन्ति 4.Tsagaan Idee (श्वेतभोजनम्): मंगोलियाई चन्द्रपञ्चाङ्गव्यवस्थानुसारं 22 दिसम्बर् दिनाङ्के शीतकालस्य समये आचर्यते; अस्मिन् दिने क्रीमतः पूर्णतया महिलाभिः निर्मितं श्वेतभोजनं दुग्धजन्यपदार्थं वा अर्पणं भवति; it’s believed that this act can bring good fortune for upcoming year ,with numerous families hosting feasts with dairy products (cheese) इत्यादिभिः व्यञ्जनैः सह परम्परागतरूपेण उष्ट्रस्य अथवा गोदुग्धात् निर्मिताः एतेषु उत्सवेषु न केवलं जनाः स्वस्य समृद्धविरासतां सम्मानयितुं शक्नुवन्ति अपितु विश्वस्य पर्यटकाः अपि आकर्षयन्ति ये मङ्गोलियादेशस्य जीवन्तसंस्कृतेः प्रत्यक्षतया अनुभवं कर्तुम् इच्छन्ति
विदेशव्यापारस्य स्थितिः
मङ्गोलिया पूर्व एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यस्य उत्तरदिशि रूसस्य, दक्षिणदिशि चीनदेशस्य सीमा अस्ति । भौगोलिकबाधायाः अभावेऽपि मङ्गोलियादेशस्य व्यापारक्षेत्रं समृद्धं वर्तते यत् तस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं ददाति । मङ्गोलिया मुख्यतया खनिजपदार्थानाम् निर्यातं करोति, विशेषतः अङ्गारं, ताम्रं च । एते संसाधनाः मंगोलियादेशस्य कुलनिर्यात-उपार्जनस्य पर्याप्तं भागं भवन्ति । देशस्य विशालः खनिजभण्डारः विश्वस्य खननकम्पनीनां कृते आकर्षकं गन्तव्यं भवति । अन्तिमेषु वर्षेषु मङ्गोलियादेशः कृषिः, वस्त्रं, कश्मीरी-उत्पादाः इत्यादीनां अन्येषां उद्योगानां प्रचारं कृत्वा स्वस्य निर्यातस्य सक्रियरूपेण विविधतां कुर्वन् अस्ति । एतेषां क्षेत्राणां समर्थनाय विदेशीयनिवेशं प्रोत्साहयितुं च सर्वकारेण विविधाः नीतयः कार्यान्विताः सन्ति । फलतः एतेषां उद्योगानां महती वृद्धिः अभवत्, मंगोलियादेशस्य व्यापारविस्तारे च योगदानं भवति । चीनदेशः मङ्गोलियादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तस्य सामीप्यस्य, दृढस्य आर्थिकसम्बन्धस्य च कारणात् । मंगोलियादेशस्य निर्यातः चीनीयविपण्ये बहुधा निर्भरः अस्ति, अस्य व्यापारप्रवाहस्य महत्त्वपूर्णः भागः खनिजाः सन्ति । रूसः अन्यः महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति यः मुख्यतया मांसगोधूम इत्यादीनां मंगोलियादेशस्य कृषिजन्यपदार्थानाम् आयातं करोति । मङ्गोलियादेशः जापान, दक्षिणकोरिया, जर्मनी, आस्ट्रेलिया इत्यादिभिः विश्वस्य अन्यैः देशैः सह अपि अन्तर्राष्ट्रीयव्यापारं करोति । एते देशाः मंगोलियादेशात् विविधवस्तूनि आयातयन्ति अथवा आधारभूतसंरचनाविकासः अथवा नवीकरणीय ऊर्जा इत्यादिषु क्षेत्रेषु सहकारिपरियोजनानि कुर्वन्ति । वैश्विकविपण्यस्थितेः, वस्तुमूल्यानां च कारणेन उतार-चढावस्य अनुभवेऽपि मंगोलियादेशस्य अन्तर्राष्ट्रीयव्यापारे कालान्तरे लचीलापनं दर्शितम् अस्ति । विदेशीयनिवेशान् आकर्षयन्ति इति अनुकूलव्यापारवातावरणं स्थापयित्वा व्यापारसाझेदारीम् अधिकं वर्धयितुं मंगोलियासर्वकारेण प्रयत्नाः क्रियन्ते। समग्रतया,भूपरिवेष्टितत्वेऽपि,मङ्गोलिया मुख्यतया खनिजनिर्यातद्वारा संचालितस्य सक्रियव्यापारक्षेत्रस्य गर्वं करोति तथा च कृषिः इत्यादिषु अन्येषु उद्योगेषु विविधीकरणस्य दिशि प्रयत्नाः।वस्त्रं,कश्मीरी,पशुधनपदार्थाः च।अन्यराष्ट्रैः सह वर्धमानसम्बन्धैः सह संयुक्तः चीनदेशेन सह एकः सुदृढः सम्बन्धः निरन्तरं सुदृढः भवति अन्तर्राष्ट्रीयबाजारेषु मंगोलियानां उपस्थितिः
बाजार विकास सम्भावना
मध्य एशियायां स्थितस्य मङ्गोलियादेशस्य विदेशव्यापारविपण्यविकासस्य महती सम्भावना वर्तते । अङ्गारः, ताम्रः, सुवर्णः, यूरेनियमः इत्यादयः खनिजाः अत्र प्राकृतिकसम्पदाः समृद्धाः सन्ति । एतेषां संसाधनानाम् उपयोगः निर्यातार्थं विदेशीयनिवेशं च आकर्षयितुं शक्यते । मङ्गोलियादेशस्य व्यापारक्षमतायां योगदानं ददाति एकं प्रमुखं कारकं चीन-रूस-योः आर्थिकशक्तिकेन्द्रयोः मध्ये अस्य सामरिकं स्थानं अस्ति । उभयदेशाः कच्चामालस्य बृहत् आयातकाः सन्ति, येन मंगोलियादेशस्य निर्यातस्य महत्त्वपूर्णः अवसरः उपस्थाप्यते । अपि च, मङ्गोलियादेशस्य पार-मङ्गोलिया-रेलमार्गस्य प्रवेशः, चीन-रूस-देशयोः सह मार्गसम्बन्धः च व्यापाराय तस्य परिवहनस्य आधारभूतसंरचना वर्धयति मङ्गोलियादेशस्य अर्थव्यवस्थायां कृषिक्षेत्रस्य अपि महती भूमिका अस्ति । पशुपालनस्य पशुपालनस्य च कृते उपयुक्ताः विशालाः तृणभूमिः स्वसंस्कृतौ गभीररूपेण निहिताः सन्ति, अतः मंगोलिया निर्यातप्रयोजनार्थं गोमांसम्, मेषशावकं च इत्यादीनां उच्चगुणवत्तायुक्तानां मांसानां उत्पादनानां उत्पादनं कर्तुं शक्नोति अन्तिमेषु वर्षेषु मंगोलिया-सर्वकारेण प्राकृतिकसंसाधनात् परं निर्यातविपण्यं विविधतां कृत्वा विदेशीयनिवेशं आकर्षयितुं विविधाः उपक्रमाः कृताः तेषां सीमाशुल्कप्रक्रियासु सरलीकरणं कृत्वा बौद्धिकसम्पत्त्याधिकारसंरक्षणं च सुधारयित्वा व्यावसायिकसञ्चालनस्य अनुकूलानि कानूनीसुधाराः कार्यान्विताः सन्ति। अपि च, मरुभूमिः, पर्वताः (यथा प्रसिद्धः गोबी-मरुभूमिः), हिम-तेन्दुः अथवा वन्य-अश्वाः (Przewalski-अश्वाः इति नाम्ना प्रसिद्धाः) इत्यादीनां विलुप्तप्रायवन्यजीव-जातीनां युक्ताः राष्ट्रियनिकुञ्जाः समाविष्टाः मङ्गोलिया-देशस्य अद्वितीय-दृश्यानां कारणेन पर्यटनक्षेत्रे प्रचण्डवृद्धि-क्षमता दर्शिता अस्ति एतेन पारिस्थितिकीपर्यटनविकासस्य अवसराः उद्घाटिताः भवन्ति तथा च अन्तर्राष्ट्रीय आगन्तुकानां कृते तत्सम्बद्धसेवानां अवसराः उद्घाटिताः भवन्ति । परन्तु एतत् ज्ञातव्यं यत् एतादृशाः आव्हानाः सन्ति ये मङ्गोलियादेशस्य व्यापारक्षमतायाः पूर्णसाक्षात्कारं बाधितुं शक्नुवन्ति। कतिपयेषु क्षेत्रेषु अपर्याप्तः आधारभूतसंरचनाविकासः देशस्य अन्तः मालस्य कुशलपरिवहनार्थं बाधां जनयति । तदतिरिक्तं वैश्विकवस्तूनाम् मूल्येषु राजनैतिक-अस्थिरता अथवा उतार-चढावः घरेलु-उत्पादन-क्षमताम् निर्यात-राजस्वं च नकारात्मकरूपेण प्रभावितं कर्तुं शक्नोति । समग्रतया, पर्यटनसहितविविधक्षेत्रेषु विदेशीयनिवेशं आकर्षयितुं सर्वकारेण कृतप्रयत्नाभिः सह चीन-रूसयोः मध्ये लाभप्रदभौगोलिकस्थानेन सह मिलित्वा प्रचुरप्राकृतिकसंसाधनैः सह – मंगोलियादेशे महत्त्वपूर्णव्यापारक्षमता वर्तते विद्यमानचुनौत्यं सम्बोधयित्वा व्यापार-अनुकूलनीतीः निरन्तरं कार्यान्वितुं च मङ्गोलिया स्वस्य विदेशव्यापारविपण्यस्य अधिकं विकासं कर्तुं शक्नोति, आर्थिकवृद्धिं च वर्धयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
मङ्गोलियादेशे विदेशव्यापारविपण्यस्य लोकप्रियपदार्थानाम् अभिज्ञानार्थं देशस्य संस्कृतिः, आर्थिकवातावरणं, उपभोक्तृमागधा च विचारयितुं महत्त्वपूर्णम् अस्ति अत्र केचन पदानि सन्ति येषां अनुसरणं भवन्तः विपण्ययोग्याः उत्पादानाम् चयनार्थं कर्तुं शक्नुवन्ति: 1. शोधबाजारप्रवृत्तयः : मंगोलियादेशस्य विदेशीयव्यापारबाजारस्य वर्तमानप्रवृत्तिषु च अन्वेषणं प्राप्य आरभत। उच्चविक्रयितवस्तूनाम् विषये प्रतिवेदनानि अन्वेष्टुम् येषां उच्चमागधा अस्ति अथवा वृद्धिप्रक्षेपवक्रस्य साक्षी अस्ति। 2. स्थानीयसंस्कृतेः विश्लेषणं कुर्वन्तु : मंगोलियाई उपभोक्तृणां सांस्कृतिकप्राथमिकतानां क्रयणाभ्यासानां च अवगमनं कुर्वन्तु। पारम्परिकाः रीतिरिवाजाः, जीवनशैलीप्राथमिकता, ऋतुविविधता च इत्यादीनां कारकानाम् विचारं कुर्वन्तु ये उत्पादपरिचयेषु प्रभावं कर्तुं शक्नुवन्ति । 3. आर्थिकपर्यावरणस्य मूल्याङ्कनं : मङ्गोलियादेशस्य आर्थिकस्थितीनां आकलनं कुर्वन्तु, यत्र सकलराष्ट्रीयउत्पादवृद्धिदरः, महङ्गानि दरः, आयात/निर्यातविनियमाः, उपभोक्तृव्ययशक्तिं वा व्यापारनीतिं वा प्रभावितं कुर्वन्तः अन्ये केचन प्रासंगिकाः कारकाः च सन्ति। 4. आलाबाजारस्य पहिचानम् : विशिष्टेषु आलाबाजारेषु अवसरान् अन्वेष्टुम् यत्र माङ्गलिका अधिका भवति परन्तु आपूर्तिः सीमितः भवितुम् अर्हति। एतेषु खनिज/संसाधननिष्कासनसाधनम् अथवा कृषि अथवा नवीकरणीय ऊर्जा उद्योगानां कृते अनुरूपं प्रौद्योगिकीसमाधानम् इत्यादीनि क्षेत्राणि समाविष्टानि भवितुम् अर्हन्ति। 5. स्थायि-उत्पादानाम् उपरि ध्यानं ददातु : स्थायि-विकासस्य प्रति मङ्गोलिया-देशस्य प्रतिबद्धतां पर्यावरण-अनुकूल-प्रथानां च दृष्ट्वा, जैविक-खाद्य-वस्तूनाम् अथवा पर्यावरण-अनुकूल-प्रौद्योगिकी इत्यादीनां अस्य लोकाचारस्य अनुरूपं उत्पादं अन्वेष्टुम्। 6. मूल्यबिन्दुषु विचारं कुर्वन्तु : आयस्तरस्य औसतगृहव्ययस्य च विश्लेषणं कृत्वा मंगोलियाईबाजारे मूल्यसंवेदनशीलतां निर्धारयन्तु; गुणवत्तामानकानि निर्वाहयन् भिन्नमूल्यबिन्दून् पूरयन्ति इति उत्पादानाम् चयनं कुर्वन्तु। 7. स्थानीयवितरकैः/आपूर्तिकर्ताभिः सह भागीदारः : स्थानीयवितरकैः अथवा आपूर्तिकर्ताभिः सह सहकार्यं कुर्वन्तु येषां मंगोलियाईबाजारेषु विशेषज्ञता अस्ति; तेषां ज्ञानं पूर्वानुभवानाम् आधारेण सफलं उत्पादचयनं प्रति मार्गदर्शनं कर्तुं साहाय्यं कर्तुं शक्नोति। 8. बाजारसर्वक्षणं/साध्यता अध्ययनं करणीयम्: लक्ष्यग्राहकानाम् मध्ये सर्वेक्षणं कर्तुं प्राथमिकता दत्त्वा सम्भाव्यउत्पादविचारानाम् प्रमाणीकरणार्थं तेषु बहुधा निवेशं कर्तुं पूर्वं; व्यवहार्यता अध्ययनं बृहत्-परिमाणस्य उत्पादन/वितरणव्यवस्थासु प्रवेशात् पूर्वं ग्राहकानाम् आवश्यकतानां/इच्छानां विषये बहुमूल्यं अन्वेषणं प्रदास्यति। 9. प्रतियोगितायाः निरीक्षणम् : स्वप्रतियोगिनां क्रियाकलापानाम् उपरि निकटतया दृष्टिः स्थापयन्तु; अवलोकयन्तु यत् के उत्पादवर्गाः सफलाः सन्ति तथा च भवतः प्रस्तावानां भेदं कर्तुं वा नवीनतां कर्तुं वा उपायान् अन्वेष्टुम्। 10. अनुकूलनं विकसितं च : बाजारपरिवर्तनानां, प्राधान्यानां च निरन्तरं निरीक्षणं कुर्वन्तु, तदनुसारं च स्वस्य उत्पादचयनं समायोजयन्तु। मंगोलियादेशस्य विदेशव्यापारबाजारे सततं सफलतां सुनिश्चित्य उपभोक्तृणां विकसितमागधानां विषये अद्यतनं भवन्तु। एतानि पदानि अनुसृत्य भवान् मङ्गोलियादेशे विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् सूचितनिर्णयान् कर्तुं शक्नोति, येन सफलतायाः सम्भावनाः अधिकतमाः भवन्ति
ग्राहकलक्षणं वर्ज्यं च
मङ्गोलिया पूर्व एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यः समृद्धसांस्कृतिकविरासतां, अद्वितीयपरम्पराभिः च प्रसिद्धः अस्ति । मंगोलियाईग्राहकैः सह व्यवहारं कुर्वन् तेषां ग्राहकलक्षणं वर्जनाश्च अवगन्तुं महत्त्वपूर्णम् अस्ति । 1. ग्राहकस्य लक्षणम् : १. मंगोलियाईग्राहकाः सामान्यतया व्यक्तिगतसम्बन्धानां मूल्यं ददति, व्यावसायिकव्यवहारेषु विश्वासं च कुर्वन्ति । तेषां सह सम्बन्धस्य निर्माणं दीर्घकालीनसफलतायै महत्त्वपूर्णम् अस्ति। तदतिरिक्तं ते समयपालनस्य प्रशंसाम् कुर्वन्ति, जिज्ञासानां वा अनुरोधानाम् शीघ्रप्रतिक्रियाः अपेक्षन्ते च । 2. भोजनशिष्टाचारः : १. मंगोलिया-ग्राहकैः सह भोजनं कुर्वन् कतिपयानि सांस्कृतिकशिष्टाचाराः अवलोकयितुं महत्त्वपूर्णम् । प्रथमं मेजस्य समीपे ज्येष्ठः व्यक्तिः भोजनं आरभ्यतुं पूर्वं प्रतीक्ष्यताम् । यावत् ते आरभन्ते तावत् न आरभ्य आदरं दर्शयन्तु। अपि च वामहस्तेन भोजनस्य स्पर्शं परिहरन्तु यतः मंगोलियनसंस्कृतौ अशुद्धं मन्यते । 3. दानदानम् : १. मङ्गोलियादेशे प्रशंसाप्रदर्शनस्य अथवा सम्बन्धनिर्माणस्य मार्गरूपेण उपहारदानं सामान्यम् अस्ति । तथापि मंगोलियाईग्राहकानाम् उपहारस्य चयनं कुर्वन् केचन विचाराः सन्ति : तीक्ष्णवस्तूनि दातुं परिहरन्तु यतः ते सम्बन्धान् वा सम्बन्धान् वा कटयितुं प्रतीकाः सन्ति; यावत् भवन्तः निश्चयं न कुर्वन्ति यत् ग्राहकः पिबति तावत् मद्यं अर्पणं निवर्तयन्तु; उपहारदाने वा ग्रहणे वा हस्तद्वयस्य प्रयोगं सर्वदा कुर्वन्तु। 4.व्यापारसञ्चारः : १. व्यावसायिकपरस्परक्रियायाः समये संचारशैल्याः दृष्ट्या मंगोलियाईजनाः अप्रत्यक्षरूपेण विनयशीलाः च वक्तारः भवन्ति।वार्तालापस्य समये व्यत्ययम् अथवा अत्यधिकं आग्रही भवितुं परिहरन् आदरपूर्णः भवितुम् प्रयतध्वम्।सौदानां वार्तायां धैर्यं धारयन्तु यतः सहमतिनिर्माणस्य कारणेन निर्णयप्रक्रियासु अधिकं समयः भवितुं शक्नोति अभ्यासाः । 5.पारम्परिक रीतिरिवाजः : १. मंगोलियादेशस्य परिव्राजकविरासतां सम्मानयितुं महत्त्वपूर्णम् अस्ति।भवतः मंगोलियाईग्राहकानाम् आक्षेपं परिहरितुं: कदापि दहलीजं न पदानि स्थापयन्तु - एते पवित्रस्थानानि इति मन्यन्ते;एकया अङ्गुल्या जनान् दर्शयितुं परहेजं कुर्वन्तु – तस्य स्थाने मुक्तहस्तस्य इशारस्य उपयोगं कुर्वन्तु;यदि गेर् (पारम्परिकनिवासस्थानम्) भ्रमणं कुर्वन्ति , प्रवेशात् पूर्वं अनुमतिं याचत तथा च मनसि धारयन्तु यत् महिलाः वामभागे उपविशन्ति, पुरुषाः तु अन्तः दक्षिणभागे उपविशन्ति;दक्षिणहस्तं उत्थाप्य, हस्ततलं उद्घाट्य, "सैन बैना उउ" इति वदन् सरलं "नमस्ते" अभिवादनं दातुं शक्यते। " " . निष्कर्षतः, मङ्गोलियादेशे ग्राहकलक्षणानाम्, वर्ज्यानां च अवगमनं सफलव्यापारपरस्परक्रियाणां कृते अत्यावश्यकम् अस्ति । विश्वासस्य निर्माणं, शिष्टसञ्चारं कर्तुं, खाद्यशिष्टाचारः, उपहारदानम् इत्यादीनां परम्पराणां सम्मानः, मंगोलियाईग्राहकैः सह दृढसम्बन्धं पोषयितुं साहाय्यं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
मंगोलियादेशं गन्तुं वा व्यापारं कर्तुं वा योजनां कुर्वन् यः कोऽपि मंगोलियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्था, सावधानताश्च अवगन्तुं अत्यावश्यकाः सन्ति । मङ्गोलियादेशस्य सीमाशुल्कस्य दायित्वं भवति यत् देशे प्रवेशं निर्गच्छन्त्याः मालस्य प्रवाहस्य नियमनं नियन्त्रणं च भवति । ते सुरक्षां निर्वाहयितुम्, राष्ट्रहितस्य रक्षणं, तस्करीनिवारणं, निष्पक्षव्यापारस्य प्रवर्धनं च उद्दिश्य विविधानि कानूनानि नियमानि च प्रवर्तयन्ति । मंगोलियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः एकः महत्त्वपूर्णः पक्षः आयात/निर्यातप्रक्रिया अस्ति । आगन्तुकाः वा व्यापारिणः वा यत्किमपि मालम् मंगोलियादेशे आनयन्ति वा बहिः नयन्ति वा तत् सीमाशुल्कघोषणाप्रपत्रद्वारा अवश्यमेव घोषयितुं शक्नुवन्ति। परिवहनं क्रियमाणानां मालस्य विषये विस्तृतां सूचनां दत्त्वा एतत् प्रपत्रं समीचीनतया पूरयितुं महत्त्वपूर्णम् अस्ति । विशिष्टवस्तूनाम् आयातस्य निर्यातस्य वा विषये केचन प्रतिबन्धाः निषेधाः च प्रवर्तन्ते । सर्वेषां नियमानाम् अनुपालनं सुनिश्चित्य पूर्वमेव मङ्गोलिया-देशस्य सीमाशुल्क-संस्थायाः सह परामर्शः करणीयः । प्रतिबन्धितवस्तूनाम् उदाहरणानि सन्ति मादकद्रव्याणि, शस्त्राणि/अग्निबाणं, नकलीमुद्रा, विलुप्तप्रजातयः (जीविताः पशवः तेषां भागाः च), कतिपयप्रकारस्य वनस्पतयः/बीजानि इत्यादयः आयातितवस्तूनाम् उपरि प्रयोज्यशुल्कं/करं निर्धारयितुं सीमाशुल्कद्वारा संचालितमूल्याङ्कनप्रक्रिया महत्त्वपूर्णां भूमिकां निर्वहति। मूल्याङ्कनं लेनदेनमूल्याधारितं आरभ्यते – मालस्य कृते दत्तं वास्तविकं मूल्यं – परिवहनव्ययः, बीमाप्रीमियमः इत्यादीनि समायोजनानि विचार्य यदि किमपि विद्यते मंगोलिया-सीमाभिः गच्छन्ते सति आगन्तुकाः अवगन्तुं अर्हन्ति यत् आगमनसमये/प्रस्थानसमये तेषां व्यक्तिगतसामग्रीणां सीमाशुल्क-अधिकारिभिः निरीक्षणं कर्तुं शक्यते शुल्कमुक्तभत्ताः व्यक्तिभ्यः शुल्कमुक्तआयात/निर्यातस्य निश्चितमात्रा/मूल्यसीमायाः अनुमतिं ददति; एतासां सीमां अतिक्रम्य अतिरिक्तवस्तूनाम् अतिरिक्तकर/शुल्कं गृह्णाति। अन्तर्राष्ट्रीययात्रायाः समये न केवलं सर्वेषां पोस्ट् कृतानां निर्देशानां अनुसरणं करणीयम् अपितु लैपटॉप्/कैमरा/आभूषणम् इत्यादीनां बहुमूल्यवस्तूनाम् परिवहनं कुर्वन् सावधानी अपि करणीयम् यतः सीमाशुल्कनिरीक्षणस्य समये अतिरिक्तदस्तावेजानां आवश्यकता भवितुम् अर्हति। मङ्गोलिया जैवसुरक्षायाः प्रति स्वस्य उत्तरदायित्वं अतीव गम्भीरतापूर्वकं गृह्णाति यस्य कारणं आंशिकरूपेण स्वस्य अद्वितीयपारिस्थितिकीतन्त्रस्य लक्षणं भवति-विशेषतः दुर्बलपशुपालनव्यवस्थाः-यस्य सम्भाव्यरूपेण खतरनाकाः सीमान्तरपशुरोगाः उजागरिताः भवन्ति अस्य कारणात् एव आगन्तुकाः सावधानाः भवेयुः यत् समुचितदस्तावेजं विना किमपि पशु-आधारितं उत्पादं न आनेतुं शक्नुवन्ति । निष्कर्षतः मङ्गोलियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्थां अवगत्य आवश्यकसावधानतानां अनुसरणं देशस्य अन्तः सुचारुभ्रमणार्थं वा व्यापारार्थं वा अत्यावश्यकम्। पूर्वं मंगोलियाई सीमाशुल्केन सह परामर्शं करणं, सीमाशुल्कघोषणाप्रपत्राणि सटीकरूपेण पूरयितुं, प्रतिबन्धानां निषेधानां च पालनम्, शुल्कमुक्तभत्तेः विषये सूचितं भवितुं च मंगोलियाई सीमाशुल्केन सह उपद्रवरहितं अनुभवं सुनिश्चित्य सर्वे प्रमुखाः पक्षाः सन्ति।
आयातकरनीतयः
मङ्गोलिया पूर्व एशियायाः भूपरिवेष्टितः देशः अस्ति, यस्य सीमा रूस-चीन-देशयोः सीमां विद्यते । आयातशुल्कनीतेः विषये मङ्गोलियादेशे १९९२ तमे वर्षात् सामञ्जस्यपूर्णव्यवस्थायाः (HS) आधारितं एकीकृतं सीमाशुल्कव्यवस्थां कार्यान्वितम् अस्ति ।मङ्गोलियादेशस्य आयातकरव्यवस्थायाः सामान्यसिद्धान्तः व्यापारस्य सुविधां कर्तुं तथा च घरेलुउद्योगानाम् रक्षणं कुर्वन् निष्पक्षप्रतिस्पर्धां सुनिश्चितं कर्तुं वर्तते मङ्गोलियादेशे आयातशुल्कस्य मानकदरः ५% अस्ति, यत् देशे आयातितानां अधिकांशवस्तूनाम् उपरि प्रवर्तते । परन्तु कृषिजन्यपदार्थाः, उत्पादनार्थं कच्चामालाः, औषधानि च इत्यादीनि कतिपयानि वस्तूनि न्यूनीकृतदरेण वा आयातशुल्कात् सर्वथा मुक्ताः वा भवन्ति सामान्य आयातशुल्कस्य अतिरिक्तं मङ्गोलियादेशः कतिपयेषु मालवर्गेषु विशिष्टान् अतिरिक्तकरान् अपि आरोपयति । एतेषु विशिष्टवस्तूनाम् आधारेण १०% तः ४०% पर्यन्तं दरेन कार-मद्यपानादिषु केषुचित् विलासिनीवस्तूनाम् आबकारीकरः अपि अन्तर्भवति अपि च आयातेषु १०% मानकदरेण मूल्यवर्धितकरः (VAT) भवितुं शक्नोति । परन्तु खाद्यप्रधानवस्तूनि, चिकित्सासामग्री इत्यादीनां आवश्यकवस्तूनाम् छूटाः सन्ति येषां वैट् न भवति । उल्लेखनीयं यत् अनेके आयातितवस्तूनि मङ्गोलिया-विपण्ये प्रवेशात् पूर्वं कतिपयानि प्रमाणपत्राणि वा अनुज्ञापत्राणि वा अपि आवश्यकानि भवन्ति । अस्य उद्देश्यं सुरक्षामानकानां अनुपालनं सुनिश्चितं कर्तुं उपभोक्तृअधिकारस्य रक्षणं च अस्ति । समग्रतया मंगोलियादेशस्य आयातशुल्कनीतेः उद्देश्यं घरेलुउद्योगानाम् संरक्षणवादपरिपाटैः सह व्यापारसुविधायाः सन्तुलनं करणीयम् । विलासिनीवस्तूनाम् अधिककरद्वारा स्थानीयोद्योगानाम् रक्षणं कुर्वन् आवश्यकवस्तूनाम् न्यूनशुल्कं प्रवर्धयित्वा विदेशव्यापारं प्रोत्साहयति सर्वकारः।
निर्यातकरनीतयः
मङ्गोलिया मध्य एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, यः विशालप्रदेशैः, समृद्धैः प्राकृतिकसंसाधनैः च प्रसिद्धः अस्ति । देशे स्वव्यापारस्य नियमनार्थं अर्थव्यवस्थायाः उन्नयनार्थं च विविधाः निर्यातकरनीतयः कार्यान्विताः सन्ति । मङ्गोलियादेशस्य प्रमुखनिर्यातवस्तूनाम् एकः खनिजः, विशेषतः अङ्गारः, ताम्रः, सुवर्णः, यूरेनियमः च अस्ति । स्थानीय उत्पादनस्य प्रवर्धनार्थं खनिजसंसाधनानाम् स्थायिप्रयोगं सुनिश्चित्य मंगोलियादेशः एतेषु वस्तुषु निर्यातकरं गृह्णाति । करदरः निष्कासितस्य विशिष्टस्य खनिजस्य आधारेण भिन्नः भवति तथा च कुलमूल्यस्य ५% तः ३०% पर्यन्तं भवितुम् अर्हति । खनिजपदार्थानाम् अतिरिक्तं मङ्गोलियादेशे मांसं (विशेषतः गोमांसम्, मटनं च), गोधूमः, यवः, दुग्धजन्यपदार्थाः, कश्मीरी इत्यादीनां कृषिजन्यपदार्थानाम् अपि निर्यातः भवति । परन्तु एतेषु कृषिनिर्यातेषु विदेशीयविपण्येषु तेषां वृद्धिं प्रोत्साहयितुं विशिष्टाः कराः न स्थापिताः । अपि च मङ्गोलियादेशः सौरशक्तिः, पवनशक्तिः इत्यादीनां नवीकरणीय ऊर्जास्रोतानां विकासे केन्द्रितः अस्ति । स्वच्छ ऊर्जासमाधानस्य अन्तर्राष्ट्रीयमागधानां पूर्तिं कुर्वन् घरेलुहरितपरिकल्पनानां प्रवर्धनार्थं स्वस्य प्रयत्नस्य भागरूपेण नवीकरणीय ऊर्जाप्रौद्योगिकीनां निर्यातार्थं सर्वकारः अनुकूलकरप्रोत्साहनं प्रदाति तदतिरिक्तं मङ्गोलियादेशः हस्तशिल्पानां कृते प्रसिद्धः अस्ति येषु पीढयः यावत् प्रचलितानां पारम्परिककलाकौशलानां प्रदर्शनं भवति । हस्तशिल्पनिर्यातेषु किमपि करं शुल्कं वा न आरोपयित्वा सर्वकारः शिल्पिनः प्रोत्साहयति; अस्याः नीतेः उद्देश्यं पर्यटनसम्बद्धक्रियाकलापैः आयं जनयितुं सांस्कृतिकविरासतां संरक्षणं भवति । इदं ज्ञातव्यं यत् मङ्गोलियादेशस्य निर्यातकरनीतिषु कालान्तरे परिवर्तनं भवितुं शक्नोति यत् आर्थिकस्थितेः अथवा वैश्विकव्यापारगतिशीलतायाः कारणेन कालान्तरे परिवर्तनं भवितुम् अर्हति। अतः अनुशंसितं यत् सम्भाव्यनिर्यातकाः वा इच्छुकाः पक्षाः मंगोलियाईनिर्यातसम्बद्धेषु कस्यापि व्यावसायिकक्रियाकलापस्य पूर्वं निरन्तरतया सरकारीजालस्थलानां इत्यादीनां आधिकारिकस्रोतानां निरीक्षणं कुर्वन्तु अथवा सम्बन्धितप्रधिकारिभिः सह परामर्शं कुर्वन्तु।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
आधिकारिकतया मंगोलिया-जनगणराज्यम् इति नाम्ना प्रसिद्धः मङ्गोलिया-देशः पूर्व-एशिया-देशस्य भूपरिवेष्टितः देशः अस्ति । अयं परिव्राजकजीवनपद्धतिः, विशालतृणभूमिः, समृद्धसंस्कृतिः च इति प्रसिद्धः अस्ति । अन्तिमेषु वर्षेषु मंगोलियादेशः स्वस्य निर्यातक्षेत्रस्य विस्तारार्थं, स्वस्य उत्पादानाम् अन्तर्राष्ट्रीयमान्यतां प्राप्तुं च सक्रियरूपेण कार्यं कुर्वन् अस्ति । मंगोलियादेशात् निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य सर्वकारेण निर्यातप्रमाणीकरणप्रक्रियाः कतिपयानि कार्यान्विताः सन्ति । एतेषां प्रमाणीकरणानां उद्देश्यं उत्पादमानकानां निर्वाहः विदेशीयक्रेतृभिः सह विश्वासस्य निर्माणं च भवति । मंगोलियादेशे आवश्यकानि कानिचन आवश्यकानि निर्यातप्रमाणपत्राणि अवलोकयामः: 1. उत्पत्तिप्रमाणपत्रम् : एतत् दस्तावेजं सत्यापयति यत् मंगोलियादेशात् निर्यातिताः मालाः तस्य सीमायाः अन्तः एव उत्पादिताः अथवा संसाधिताः आसन्। 2. पादपस्वच्छताप्रमाणपत्रम् : निर्यातार्थं अभिप्रेतानां कृषिउत्पादानाम् अथवा वनस्पतयः कृते एतत् प्रमाणपत्रं सुनिश्चितं करोति यत् ते कीटानां वा रोगानाम् प्रसारं निवारयितुं अन्तर्राष्ट्रीयवनस्पतिस्वच्छताविनियमानाम् अनुपालनं कुर्वन्ति। 3. हलालप्रमाणीकरणम् : यदि मुस्लिमबहुलदेशेषु हलालखाद्यपदार्थानाम् निर्यातं कुर्वन्ति तर्हि मंगोलियादेशस्य निर्यातकानां इस्लामिक आहारस्य आवश्यकतानां अनुपालनं सुनिश्चित्य हलालप्रमाणपत्रं प्राप्तुं आवश्यकता वर्तते। 4. ISO प्रमाणीकरणं : एतत् प्रमाणीकरणं गारण्टीं ददाति यत् कम्पनयः स्वस्य उत्पादनप्रक्रियासु गुणवत्ताप्रबन्धनप्रणालीनां कृते अन्तर्राष्ट्रीयमान्यताप्राप्तमानकानां पालनम् कुर्वन्ति। 5. पशुचिकित्साप्रमाणपत्रम् : विदेशेषु मानवभोजनाय अभिप्रेतानां मांसानां वा दुग्धजन्यवस्तूनाम् इत्यादीनां पशु-आधारित-उत्पादानाम् कृते एतत् प्रमाणपत्रं प्रमाणयति यत् एते उत्पादाः प्रासंगिक-अधिकारिभिः निर्धारित-स्वच्छता-सुरक्षा-मानकान् पूरयन्ति। 6. खननअनुज्ञापत्रम् : मंगोलियादेशस्य विस्तृतं खनिजसम्पदं (अङ्गारं ताम्रं च सहितं) विचार्य खननकम्पनीभ्यः देशात् बहिः कानूनरूपेण खनिजपदार्थानाम् अथवा अयस्कानाम् निर्यातं कर्तुं पूर्वं समुचितानुज्ञापत्रस्य आवश्यकता भवति एतानि केवलं कतिचन उदाहरणानि सन्ति यत् मंगोलियादेशे निर्यातकानां कृते आवश्यकानि प्रमाणीकरणानि सन्ति; विदेशेषु विशिष्टोद्योगानाम् अथवा लक्ष्यविपणानाम् आधारेण अतिरिक्ताः भवितुम् अर्हन्ति । एतानि महत्त्वपूर्णानि निर्यातप्रमाणपत्राणि प्राप्य मंगोलियादेशस्य व्यवसायाः अन्तर्राष्ट्रीयबाजारेषु स्वस्य विश्वसनीयतां वर्धयितुं शक्नुवन्ति तथा च ग्राहकानाम् आश्वासनं दातुं शक्नुवन्ति यत् तेषां मालस्य गुणवत्तायाः प्रामाणिकतायाश्च विषये आश्वासनं दातुं शक्नुवन्ति। एते उपायाः न केवलं आर्थिकवृद्धेः प्रवर्धने अपितु अन्यराष्ट्रैः सह स्थायिव्यापारसम्बन्धस्य सुविधायां अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति ।
अनुशंसित रसद
मङ्गोलिया पूर्व एशियायां मध्य एशियायां च स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य उत्तरे रूसदेशः, दक्षिणे, पूर्वे, पश्चिमे च चीनदेशस्य सीमा अस्ति । अस्य अद्वितीयस्य भौगोलिकस्थानस्य कारणात् परिवहनं, रसदव्यवस्था च कदाचित् मंगोलियादेशे आव्हानानि उत्पद्यन्ते । परन्तु देशे कुशलरसदसेवानां कृते अनेके अनुशंसिताः विकल्पाः सन्ति । प्रथमं यदा अन्तर्राष्ट्रीयनौकायानस्य विषयः आगच्छति तदा मङ्गोलियादेशस्य भूपरिवेष्टितस्थानस्य कारणेन प्रायः विमानमालवाहनं प्राधान्यं भवति । उलान्बातारनगरस्य चिङ्गिस् खान् अन्तर्राष्ट्रीयविमानस्थानकं मालवाहनस्य प्रमुखकेन्द्ररूपेण कार्यं करोति । अनेकाः अन्तर्राष्ट्रीयविमानसेवाः मङ्गोलियादेशं प्रति गन्तुं गन्तुं च मालवाहनसेवाः प्रदास्यन्ति, येन मालस्य शीघ्रं विश्वसनीयं च वितरणं सुनिश्चितं भवति । द्वितीयं, मङ्गोलियादेशस्य अन्तः मार्गपरिवहनं घरेलुरसदसञ्चालनार्थं महत्त्वपूर्णम् अस्ति । यद्यपि अन्येषां केषाञ्चन देशानाम् अपेक्षया मार्गसंरचना यथा विकसिता न भवेत् तथापि विश्वसनीयसेवाः प्रदातुं प्रतिष्ठिताः ट्रककम्पनयः सन्ति एताः कम्पनयः नाशवन्तवस्तूनाम् कृते तापमाननियन्त्रितट्रकाः अथवा अतिप्रमाणस्य मालवाहनस्य कृते विशेषवाहनानि प्रदास्यन्ति । तृतीयम्, मङ्गोलियादेशस्य रसदव्यवस्थायां अपि रेलयानस्य महत्त्वपूर्णा भूमिका अस्ति । पार-मङ्गोलिया-रेलमार्गः उलान्बातार-नगरं रूस-चीन-देशयोः सह सम्बध्दयति, सीमापारं मालवाहनस्य कुशलं मार्गं प्रददाति । शीतलकपात्रैः सुसज्जिताः मालवाहकयानानि अपि समीपस्थदेशानां मध्ये नाशवन्तवस्तूनाम् परिवहनं कर्तुं शक्नुवन्ति । तदतिरिक्तं, मङ्गोलियादेशस्य विस्तृतदृश्यं, कतिपयेषु ऋतुषु कठोरमौसमस्य परिस्थितिः च विचार्य, एतासां चुनौतीनां प्रभावीरूपेण निबन्धने विशेषज्ञतायुक्तस्य रसदप्रदातुः चयनं अत्यावश्यकम् अनुभविभिः स्थानीयमालवाहकैः अथवा सीमाशुल्कदलालैः सह कार्यं कृत्वा सीमापारेषु सीमाशुल्कनिष्कासनप्रक्रियाः सुचारुरूपेण सुनिश्चिताः भवितुम् अर्हन्ति । ज्ञातव्यं यत् यतः मंगोलियादेशस्य अर्थव्यवस्था प्रमुखनगरेभ्यः नगरेभ्यः वा दूरं स्थितानि अङ्गारखननपरियोजनानि सहितं खननक्रियाकलापानाम् उपरि बहुधा निर्भरं भवति; विशेषरसदसेवाप्रदातारः एतेषां परियोजनानां कृते आवश्यकानां खननसाधनानाम् अथवा सामग्रीनां कृते समर्पितानि परिवहनसमाधानं प्रदास्यन्ति। उपसंहारः, यदा मङ्गोलियादेशस्य भूगोलः भूपरिवेष्टितस्थानस्य कारणेन रसदस्य आव्हानानि उपस्थापयति; चिंगिसखान-अन्तर्राष्ट्रीयविमानस्थानकद्वारा हवाईमालयानं वैश्विकबाजारैः सह उत्तमं संपर्कं प्रदाति, यदा तु मार्गपरिवहनं घरेलुसंपर्कं प्रदाति । रेलयानस्य मङ्गोलियादेशं समीपस्थदेशैः सह सम्बद्धं कर्तुं महत्त्वपूर्णा भूमिका अस्ति, तथा च कुशल सीमाशुल्कनिष्कासनार्थं स्थानीयरसदविशेषज्ञैः सह कार्यं कर्तुं अनुशंसितम् अस्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

रूस-चीन-देशयोः मध्ये स्थितः मङ्गोलिया-देशः अङ्गार-ताम्र-सुवर्ण-आदिभिः समृद्धैः प्राकृतिकैः संसाधनैः प्रसिद्धः अस्ति । तीव्रगत्या वर्धमानायाः अर्थव्यवस्थायाः, वर्धमानवैश्विक-उपस्थित्या च मङ्गोलिया-देशः अनेकेषां अन्तर्राष्ट्रीयक्रेतृणां निवेशकानां च ध्यानं आकर्षितवान् अस्ति । अस्मिन् लेखे वयं मंगोलियादेशे केषाञ्चन महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च चर्चां करिष्यामः। 1. अन्तर्राष्ट्रीयव्यापारप्रदर्शनानि : १. - Ulaanbaatar वार्षिक अन्तर्राष्ट्रीय बौद्धिकसंपदा एक्स्पो: एषा प्रदर्शनी बौद्धिकसम्पत्त्याधिकारसंरक्षणं प्रौद्योगिकीहस्तांतरणं च केन्द्रीक्रियते। एतत् प्रौद्योगिकीकेन्द्रितनिवेशेषु रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां विस्तृतश्रेणीं आकर्षयति । - मंगोलियाई अलङ्कारप्रदर्शनी : अस्मिन् प्रदर्शने आभूषणनिर्माणं, कशीदाकारः, वस्त्रं च इत्यादीनां पारम्परिकमङ्गोलियनशिल्पानां प्रदर्शनं भवति । अद्वितीयशिल्पपदार्थानाम् स्रोतः प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते एतत् उत्तमं मञ्चम् अस्ति । - मंगोलिया खनन एक्स्पो : एशियायाः बृहत्तमेषु खननप्रदर्शनेषु अन्यतमः इति नाम्ना अयं कार्यक्रमः स्थानीयान् अन्तर्राष्ट्रीयानपि खननकम्पनीन् एकत्र आनयति यत् तेषां नवीनतमप्रौद्योगिकीनां प्रदर्शनं व्यावसायिकावकाशानां अन्वेषणं च भवति। - Ulaanbaatar Food Expo: अस्मिन् वार्षिकप्रदर्शने स्थानीयनिर्मातृणां अन्तर्राष्ट्रीयब्राण्ड्-समूहानां च खाद्यपदार्थाः दृश्यन्ते । उच्चगुणवत्तायुक्तानां मंगोलिया-खाद्यपदार्थानाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् वैश्विकक्रेतृणां कृते एतत् आदर्शमञ्चम् अस्ति । 2. ई-वाणिज्यमञ्चाः : १. विश्वव्यापीरूपेण ऑनलाइन-शॉपिङ्ग् इत्यस्य लोकप्रियतायाः वर्धनेन मङ्गोलियादेशे अनेके ई-वाणिज्य-मञ्चाः उद्भूताः ये वैश्विकरूपेण आपूर्तिकर्तान् सम्भाव्यग्राहिभिः सह सम्बध्दयन्ति: - Goyol.mn: एकः लोकप्रियः ई-वाणिज्यजालस्थलः यः वस्त्रं, सहायकसामग्री, इलेक्ट्रॉनिक्स, गृहसामग्री इत्यादीन् सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति, येन विक्रेतारः स्थानीयतया अपि च अन्तर्राष्ट्रीयरूपेण क्रेतृभिः सह सम्पर्कं कर्तुं शक्नुवन्ति। - Melshop.mn: स्मार्टफोन, लैपटॉप इत्यादीनां इलेक्ट्रॉनिक्सस्य विक्रयणस्य विशेषज्ञः एकः ऑनलाइन मार्केटप्लेसः, यः सम्पूर्णे मंगोलियादेशे वितरणसेवाः प्रदाति। 3.व्यापारमिशनं वाणिज्यसङ्घः च : १. संगठितव्यापारमिशनं विदेशीयव्यापाराणां कृते मंगोलियाईबाजारेषु पूर्वमेव स्थापितैः सम्भाव्यसाझेदारैः अथवा आपूर्तिकर्ताभिः सह सम्बद्ध्य निवेशसंभावनानां अन्वेषणस्य अवसरं प्रदाति -मङ्गोलिया नेशनल् चैम्बर आफ् कॉमर्स एण्ड् इण्डस्ट्री (MNCCI): MNCCI नियमितरूपेण द्विपक्षीयव्यापारं निवेशं च प्रवर्धयितुं व्यापारमिशनस्य आयोजनं करोति। ते अन्तर्राष्ट्रीयक्रेतृणां मंगोलियादेशस्य व्यवसायानां च कृते परस्परं लाभप्रदावकाशानां संयोजनाय अन्वेषणाय च मञ्चं प्रददति। 4. सरकारी उपक्रमाः : १. विदेशीयनिवेशं आकर्षयितुं व्यापारसम्बन्धसुधारार्थं च मंगोलियासर्वकारेण विविधाः उपक्रमाः कृताः सन्ति । केचन प्रमुखकार्यक्रमाः सन्ति- १. - निर्यातविकासकार्यक्रमः : निर्यातस्य प्रचारार्थं उद्दिश्य अयं कार्यक्रमः अन्तर्राष्ट्रीयबाजारेषु विस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते वित्तीयप्रोत्साहनं, प्रशिक्षणकार्यक्रमं, बाजारसंशोधनसमर्थनं च प्रदाति। - एकविरामसेवाकेन्द्रम् : एषा उपक्रमः सीमाशुल्कनिष्कासनसहितं प्रशासनिकप्रक्रियाणां कृते एकां खिडकीसेवां प्रदातुं निर्विघ्नव्यापारसञ्चालनस्य सुविधां करोति। निष्कर्षे मङ्गोलिया व्यापारप्रदर्शनानि, ई-वाणिज्यमञ्चाः, सर्वकारीयपरिकल्पनाः, व्यापारमिशनं च समाविष्टानि अनेकानि महत्त्वपूर्णानि अन्तर्राष्ट्रीयक्रयणमार्गाणि प्रदाति एते मञ्चाः मङ्गोलिया-उत्पादानाम् स्रोतः प्राप्तुं वा देशस्य वर्धमान-अर्थव्यवस्थायां निवेश-संभावनानां अन्वेषणं कर्तुं वा रुचिं विद्यमानानाम् वैश्विक-क्रेतृणां कृते अवसरान् प्रददति
मङ्गोलियादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. www.google.mn: गूगलः मङ्गोलियादेशे अपि च वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र विस्तृतानि अन्वेषणपरिणामानि प्राप्यन्ते, मंगोलियनभाषायां च उपलभ्यते । 2. www.search.mn: Search.mn इति स्थानीयकृतं अन्वेषणयन्त्रं विशेषतया मंगोलियादेशस्य कृते विनिर्मितम् अस्ति । एतत् स्थानीयजालस्थलानां, वार्तानां, चित्राणां, भिडियोनां, अन्यसम्पदां च प्रवेशं प्रदाति । 3. www.yahoo.com: याहू मङ्गोलियादेशस्य उपयोक्तृणां कृते लोकप्रियस्य अन्वेषणयन्त्रविकल्पस्य रूपेण अपि कार्यं करोति । अत्र जालसन्धानं, ईमेलसेवा, वार्ता-अद्यतनं, इत्यादीनि विविधानि सेवानि प्रदत्तानि सन्ति । 4. www.bing.com: Bing इति अन्यत् अन्तर्राष्ट्रीयं अन्वेषणयन्त्रं यस्य उपस्थितिः मंगोलियादेशे अपि अस्ति। उपयोक्तारः Bing मञ्चस्य अन्तः जालसन्धानं, चित्रसन्धानं, विडियो अन्वेषणं च कर्तुं शक्नुवन्ति । 5. www.yandex.com: Yandex इति रूसी-आधारितं लोकप्रियं अन्वेषणयन्त्रं यत् मङ्गोलियन-सिरिलिक-लिप्याः भाषासमर्थनस्य कारणेन अन्यविशेषताभिः सह यथा नक्शाः, ईमेलसेवाः च सन्ति इति कारणेन मंगोलिया-देशस्य अन्तर्जाल-उपयोक्तृषु लोकप्रियतां प्राप्तवान् अस्ति उपरि उल्लिखितानां एतेषां मुख्यधाराविकल्पानां अतिरिक्तं येषां स्थानीयकृतसंस्करणं भवति अथवा आधिकारिकतया अनधिकृततया वा मंगोलियाईभाषायाः समर्थनं भवति; जनाः अन्येषां वैश्विकलोकप्रियइञ्जिनानां यथा Baidu (www.baidu.com) अथवा Naver (www.naver.com) इत्यादीनां प्रवेशार्थं VPN-सम्बद्धता इत्यादीनां वैकल्पिकपद्धतीनां उपयोगं अपि कर्तुं शक्नुवन्ति । कृपया ज्ञातव्यं यत् मङ्गोलियादेशे अन्तर्जाल-उपयोक्तृणां व्यक्तिगत-प्राथमिकतानां व्यक्तिगत-विकल्पानां च आधारेण भिन्न-भिन्न-सन्धान-इञ्जिनानां उपलब्धता, उपयोगः च भिन्नः भवितुम् अर्हति ।

प्रमुख पीता पृष्ठ

मंगोलियादेशस्य मुख्यपीतपृष्ठेषु विविधाः ऑनलाइननिर्देशिकाः सन्ति ये देशस्य व्यवसायानां सेवानां च विषये सूचनां ददति । अत्र केचन प्रमुखाः पीतपृष्ठजालपुटाः सन्ति: 1. पीतपृष्ठानि मंगोलिया - एषा एकः व्यापकः ऑनलाइननिर्देशिका अस्ति या विभिन्नेषु उद्योगेषु व्यवसायानां, सरकारीसंस्थानां, संस्थानां, व्यावसायिकसेवानां च सूचीं प्रदाति। तेषां जालपुटं www.yellowpages.mn इत्यत्र प्राप्यते । 2. Ulaanbaatar Online Yellow Pages - विशेषतया राजधानीनगरे Ulaanbaatar इत्यत्र केन्द्रीकृता एषा निर्देशिका निवासिनः आगन्तुकानां च भोजनं कुर्वतां स्थानीयव्यापाराणां सेवानां च विषये सूचनां प्रदाति। www.yellowpagesub.info इति जालपुटं उपलभ्यते । 3. Biznetwork.mn - एतत् डिजिटलमञ्चं उद्योगानुसारं वर्गीकृतानां व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति, येन उपयोक्तारः आवश्यकविशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति। तेषां जालपुटं www.biznetwork.mn इत्यत्र पश्यन्तु। 4. SeekYellow.MN - सम्पूर्णे मंगोलियादेशे उद्योगेन वा श्रेणीनुसारं व्यावसायिकसूचनाः प्रदातुं अन्यः व्यापकः पीतपृष्ठनिर्देशिका www.seekyellow.mn इत्यस्य माध्यमेन प्राप्तुं शक्यते। 5. InfoMongolia.com - यद्यपि पूर्णतया पीतपृष्ठसूचीकरणाय समर्पिता नास्ति, तथापि पर्यटनकेन्द्रितं वेबसाइट् आतिथ्य, वित्त, खुदरा इत्यादिक्षेत्रैः वर्गीकृतैः सम्पर्कसूचनाभिः सह उपयोगीव्यापारनिर्देशिकाः अपि प्रदाति, तथैव आतिथ्यं, वित्तं, खुदरा, तथैव आगन्तुकानां वा निवसतां वा विदेशिनां कृते अन्ये महत्त्वपूर्णाः संसाधनाः अपि प्रदाति मंगोलियादेशे; तेषां साइट् www.infomongolia.com/directory/ इत्यत्र उपलभ्यते । अद्यत्वे मंगोलियादेशस्य ऑनलाइनवातावरणे उपलभ्यमानानां प्राथमिकपीतपृष्ठसंसाधनानाम् एतानि कतिचन उदाहरणानि एव सन्ति । कस्मिन् अपि देशे विशिष्टव्यापाराणां सेवाप्रदातृणां वा अन्वेषणकाले बहुविधस्रोतानां अन्वेषणं सर्वदा अनुशंसितम्।

प्रमुख वाणिज्य मञ्च

मङ्गोलियादेशे विगतदशके स्वस्य ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् । अत्र देशस्य केचन प्रमुखाः ई-वाणिज्य-मञ्चाः स्वस्व-जालस्थल-URL-सहिताः सन्ति- 1. Mart.mn - मार्ट् मङ्गोलियादेशस्य प्रमुखेषु ऑनलाइन-शॉपिङ्ग्-मञ्चेषु अन्यतमम् अस्ति, यत्र इलेक्ट्रॉनिक्स-वस्त्रात् आरभ्य गृहसामग्रीपर्यन्तं उत्पादानाम् विस्तृतश्रेणी प्रदत्ता अस्ति वेबसाइटः www.mart.mn 2. MyShops - MyShops इति एकः उदयमानः ई-वाणिज्यमञ्चः अस्ति यः सम्पूर्णे मंगोलियादेशे स्थानीयविक्रेतृभिः सह क्रेतृभिः सह संयोजयति। प्रतिस्पर्धात्मकमूल्येषु विविधानां उत्पादानाम् शॉपिङ्गं कर्तुं सुलभं मार्गं प्रददाति । जालपुटम् : www.myshops.mn 3. GooGoo - GooGoo इति एकः ऑनलाइन-बाजारः अस्ति यः स्वस्य विविध-उत्पाद-चयनस्य कृते प्रसिद्धः अस्ति, यत्र फैशन, इलेक्ट्रॉनिक्स, सौन्दर्य-प्रसाधनं, गृह-उपकरणं च सन्ति । उपभोक्तृणां प्राधान्यानां पूर्तये स्थानीयानि अन्तर्राष्ट्रीयानि च ब्राण्ड्-द्वयं प्रदाति । जालपुटम् : www.googoo.mn 4. हुन्नु मॉल - हुन्नु मॉल मंगोलियादेशस्य लोकप्रियं शॉपिङ्ग् गन्तव्यं यत् ई-वाणिज्य-मञ्चस्य माध्यमेन ऑनलाइन-रूपेण स्वस्य उपस्थितिं विस्तारितवान् अस्ति । अत्र वस्त्रात् आरभ्य पाकशालायाः, सौन्दर्यस्य च उत्पादानाम् विस्तृतसमूहः प्राप्यते । वेबसाइटः www.hunnumall.com इति ५ . Nomin Shop - Nomin Shop इत्यस्य विशेषज्ञता अस्ति यत् स्मार्टफोन्, कम्प्यूटर्, कैमरा, सहायकसामग्री इत्यादीनां इलेक्ट्रॉनिक्स-सामग्रीणां विक्रयणं मङ्गोलिया-देशस्य विपण्यां स्वस्य ऑनलाइन-भण्डारस्य माध्यमेन प्रतिस्पर्धात्मकमूल्येन भवति जालपुटम् : www.nomin-shop.com ६ . सुपर नेट ऑनलाइन - सुपर नेट ऑनलाइन अन्तर्जालसम्बद्धसेवाः यथा ब्रॉडबैण्ड् संयोजनं, स्मार्टयन्त्राणि, गृहस्वचालनसमाधानं, सूचनाप्रौद्योगिकीसेवा च स्वस्य वेबसाइट् मार्गेण प्रदातुं केन्द्रीक्रियते वेबसाइट्:www.supernetonline.net एते केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये मङ्गोलिया-देशस्य वर्धमानस्य डिजिटल-विपण्य-अन्तरिक्षस्य अन्तः कार्यं कुर्वन्ति । नोटः यथा यथा अन्तर्जालप्रवृत्तयः तीव्रगत्या विकसिताः भवन्ति तथा च नूतनाः व्यवसायाः निरन्तरं उद्भवन्ति तथा तथा मंगोलियादेशे विशिष्टजालस्थलानां विषये अथवा अस्य उद्योगखण्डस्य अन्तः कस्यापि नूतनस्य परिवर्तनस्य/प्रस्थानस्य विषये अत्यन्तं सटीकसूचनाः प्राप्तुं स्वकीयं शोधं कर्तुं वा अद्यतनस्रोतानां परामर्शं कर्तुं वा सदैव सल्लाहः भवति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मङ्गोलियादेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये अस्य निवासिनः लोकप्रियाः सन्ति । एतेषां केषाञ्चन मञ्चानां सूची तेषां जालपुटसङ्केताभिः सह अत्र अस्ति । 1. फेसबुक (www.facebook.com) 1.1. फेसबुक् मङ्गोलियादेशे सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु अन्यतमम् अस्ति । एतेन उपयोक्तारः मित्रैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. ट्विटर (www.twitter.com) . मङ्गोलियादेशे ट्विट्टर् इत्येतत् अन्यत् लोकप्रियं सामाजिकसंजालस्थलम् अस्ति । एतत् उपयोक्तृभ्यः स्वअनुयायिभिः सह लघुसन्देशान् "ट्वीट्" वा साझां कर्तुं वर्तमानघटनासु अद्यतनं भवितुं च समर्थयति । 3. इन्स्टाग्राम (www.instagram.com) . इन्स्टाग्रामस्य उपयोगः मंगोलिया-देशस्य जनाः स्वमित्रैः अनुयायिभिः च सह छायाचित्रं, विडियो च साझां कर्तुं बहुधा उपयुज्यन्ते । उपयोक्तारः हैशटैग्-माध्यमेन लोकप्रिय-प्रवृत्तीनां अन्वेषणमपि कर्तुं शक्नुवन्ति । 4. विकोन्तक्ते (vk.com) . VKontakte, सामान्यतया VK इति नाम्ना प्रसिद्धं, रूसी-आधारितं सामाजिकसंजालस्थलं यत् मंगोलियादेशे अपि लोकप्रियतां प्राप्तवान् अस्ति । अस्मिन् फेसबुक्-सदृशानि विशेषतानि प्राप्यन्ते यथा सामग्रीसाझेदारी, समूहाः पृष्ठानि वा निर्मातुं, मित्रैः सह गपशपं च । 5.कुकेदुओ(微视) https://kukeduo.mn/ Kuukeduo(मङ्गोलीभाषायां: 微视) इति टिकटोक् इत्यस्य सदृशं मंगोलिया-आधारितं विडियो-साझेदारी-एप् अस्ति यत् मंगोलिया-देशस्य युवानां मध्ये अतीव लोकप्रियं जातम् अस्ति । 6.Odonchimeg.mn(Одончимэг - Социаль холбооны шилдэг сайт): https://odonchimeg.mn/ Odonchimeg.mn एकः स्थानीयः मंगोलियाई सामाजिकमाध्यममञ्चः अस्ति यः मित्रैः सह सम्बद्धः, विचारान् वा लेखान् वा साझां कर्तुं, समाचार-अद्यतन-अन्वेषणं च इत्यादीनि विविधानि विशेषतानि प्रदाति 7.TsagiinTailbar(Цагийн тайлбар): http://tzag.chatsmgl.net/ 2019 . Tsagiin Tailbar(Monglian: Цагийн тайлбар) एकः लोकप्रियः मंगोलियाई समाचारसाझेदारी मञ्चः अस्ति यत्र उपयोक्तारः लेखं स्थापयितुं, अन्येषां पोस्ट् इत्यत्र टिप्पणीं कर्तुं, चर्चायां भागं ग्रहीतुं च शक्नुवन्ति। 8. गोगो.mn(Гоогоо - Монголын олон нийтийн портал): https://www.gogo.mn/ Gogo.mn इति मङ्गोलियादेशस्य ऑनलाइन-पोर्टल् अस्ति यत् मित्रैः सह सम्बद्धं कर्तुं विचारान् साझां कर्तुं च समाचार-अद्यतनं, ई-वाणिज्यम्, सामाजिक-संजाल-कार्यक्षमतां च इत्यादीनां विविधानां सेवानां प्रदाति कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता लोकप्रियता च कालान्तरेण परिवर्तयितुं शक्नोति ।

प्रमुख उद्योग संघ

"नीलाकाशस्य भूमिः" इति नाम्ना प्रसिद्धः मङ्गोलियादेशः मध्य एशियायां स्थितः देशः अस्ति । अस्य अर्थव्यवस्थायां योगदानं ददति इति विविधाः उद्योगाः सन्ति । अत्र मङ्गोलियादेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति- 1. मंगोलियायाः राष्ट्रियवाणिज्य-उद्योगसङ्घः (MNCCI) - MNCCI मंगोलियादेशस्य व्यवसायानां हितस्य प्रतिनिधित्वं करोति तथा च देशस्य अन्तः व्यापारं, निवेशं, आर्थिकविकासं च प्रवर्धयति। तेषां जालपुटम् अस्ति : https://mncci.mn/en/ 2. मंगोलियाई बैंकरसङ्घः (एमबीए) - एमबीए मङ्गोलियादेशे बङ्कानां मध्ये सहकार्यस्य सुविधां कृत्वा उत्तमप्रथानां प्रचारं कृत्वा मङ्गोलियादेशे बैंकक्षेत्रस्य विकासाय सुदृढीकरणाय च कार्यं करोति। तेषां जालपुटम् अस्ति : http://www.mbassoci.org.mn/ । 3. मंगोलियाई खननसङ्घः (एमएमए) - एमएमए मंगोलियादेशे संचालितानाम् खननकम्पनीनां प्रतिनिधित्वं करोति तथा च स्थायिआर्थिकवृद्धौ योगदानं दत्त्वा उत्तरदायी खननप्रथानां प्रवर्धनं करोति। तेषां जालपुटम् अस्ति : http://mongoliamining.org/ . 4. मंगोलियाई नवीकरणीय ऊर्जा उद्योगसङ्घः (MoREIA) - MoREIA नवीकरणीय ऊर्जा उत्पादनस्य प्रवर्धनं, जीवाश्मईंधनस्य उपरि निर्भरतां न्यूनीकर्तुं, मंगोलियादेशे नवीकरणीय ऊर्जावृद्धेः समर्थनार्थं अनुकूलनीतीनां वकालतुं च केन्द्रीक्रियते। तेषां जालपुटम् अस्ति : http://www.morei.nuuledom.mn/Home/index 5. मंगोलियाई पर्यटनसङ्घः (एमटीए) - एमटीए मंगोलियादेशे पर्यटनमूलसंरचनासेवासु सुधारं कर्तुं हितधारकैः सह सक्रियरूपेण सहकार्यं कृत्वा आर्थिकवृद्ध्यर्थं पर्यटनं प्रमुखक्षेत्ररूपेण प्रवर्धयितुं कार्यं करोति। तेषां जालपुटम् अस्ति:http://www.tourismassociation.mn/ 6.मंगोलिया सूचनाप्रौद्योगिकी परिषद्- एतादृशान् सुधारान् प्रवर्धयितुं यत् राष्ट्रियस्तरस्य सूचनाप्रौद्योगिकीक्षेत्रे स्थानीयं & विदेशीयप्रत्यक्षनिवेशं आकर्षयिष्यति; क्षेत्रीयस्तरस्य अभिन्नसूचनासमाजस्य विकासं सुनिश्चितं कुर्वन्तु तेषां वेबसाइटं @https://mongoliadigital.com/council/ict-council इति सञ्चिकां पश्यन्तु। एते उद्योगसङ्घाः स्वस्वक्षेत्रस्य हितस्य प्रतिनिधित्वं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च मंगोलियादेशस्य अन्तः समग्ररूपेण आर्थिकविकासे योगदानं ददति। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु परिवर्तनं भवितुम् अर्हति, अत्यन्तं अद्यतनसूचनार्थं तत्सम्बद्धस्य संस्थायाः जालपुटं गन्तुं अनुशंसितम् ।

व्यापारिकव्यापारजालस्थलानि

मङ्गोलियादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । तेषु केषाञ्चन सूची अत्र अस्ति । 1. मंगोलिया सकल राष्ट्रीय सुख: https://www.grossnationalhappiness.com अस्मिन् जालपुटे मङ्गोलियादेशस्य अर्थव्यवस्था, व्यापारः, व्यापारस्य अवसराः, निवेशः च इति विषये सूचनाः प्राप्यन्ते । देशस्य स्थायिविकासस्य उपक्रमाः अपि अत्र प्रकाशिताः सन्ति । 2. मंगोलियाई वाणिज्य-उद्योगसङ्घः http://www.mongolchamber.mn मंगोलिया-वाणिज्य-उद्योगसङ्घस्य आधिकारिकजालस्थले मङ्गोलियादेशे व्यापारप्रवर्धनस्य, व्यापारसंजालस्य, विपण्यसंशोधनस्य, निवेशस्य च अवसरानां कृते बहुमूल्यं संसाधनं प्रददाति 3. विदेशनिवेश एजेन्सी - विदेशमन्त्रालयः https://foreigninvestment.mn इदं जालपुटं मङ्गोलियादेशे अवसरान् अन्वेष्टुं इच्छन्तीनां विदेशीयनिवेशकानां कृते प्रवेशद्वाररूपेण कार्यं करोति । अत्र मंगोलिया-अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु निवेशस्य विषये व्यापकसूचनाः प्राप्यन्ते । 4. व्यापार एवं विकास बैंक : https://www.tdbm.mn व्यापारविकासबैङ्कः मङ्गोलियादेशस्य प्रमुखवित्तीयसंस्थासु अन्यतमः अस्ति यत्र व्यापारवित्तसेवानां, परियोजनावित्तपोषणस्य, अन्तर्राष्ट्रीयबैङ्कसञ्चालनस्य च माध्यमेन व्यवसायानां समर्थनं कर्तुं केन्द्रितम् अस्ति 5. Invest Mongolia Agency - खनन तथा भारी उद्योग मन्त्रालयः http://investmongolia.gov.mn/en/ मंगोलियादेशस्य खननक्षेत्रे निवेशस्य अवसरान् प्रवर्धयितुं समर्पिता एषा वेबसाइट् निवेशसाझेदारी अथवा अधिग्रहणाय उपलब्धानां अनुज्ञापत्राणां, नियमानाम्, परियोजनानां विषये सूचनां प्रदाति। 6. निर्यातमङ्गोलिया.gov.mn: https://exportmongolia.gov.mn/eng/ विदेशमन्त्रालयेन चालितः अयं मञ्चः मङ्गोलिया-व्यापाराणां समर्थनं करोति यत् तेषां उत्पादानाम् विदेशीय-बाजारेषु निर्यातं कर्तुं सहायतां प्रदातुं शक्नोति 7. व्यावसायिकपरिषद् एवं संघ : १. - मङ्गोलियादेशे अमेरिकनव्यापारसङ्घः (AmCham): http://amcham.org.il/en/Home/ - यूरोपीयव्यापारसङ्घः (EBA): http://www.eba-mng.com/members.html - जर्मन-मंगोलियाई व्यापार संघ (DMUV): https://dmuv.de एतानि वेबसाइट्-स्थानानि मङ्गोलिया-देशस्य अर्थव्यवस्थायाः, व्यापार-आँकडानां, निवेश-अवकाशानां, विपण्य-विनियमानाम्, व्यावसायिक-संजाल-मञ्चानां च विषये बहुमूल्यं अन्वेषणं प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति येषु मङ्गोलियादेशस्य विषये व्यापारदत्तांशः प्राप्यते । अत्र कतिपयानि अधिकतया प्रयुक्तानि, तेषां जालपुटलिङ्कानि च सन्ति । 1. मंगोलियाई सीमाशुल्कसामान्यप्रशासनम् (https://www.customs.mn/) - मंगोलियाई सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थलम् अस्ति । अत्र आयातनिर्यातदत्तांशसहितविदेशव्यापारसांख्यिकीयविषये व्यापकसूचनाः प्राप्यन्ते । 2. मंगोलियादेशस्य राष्ट्रियसांख्यिकीयकार्यालयः (http://www.nso.mn/en) - मंगोलियादेशस्य राष्ट्रियसांख्यिकीयकार्यालयः व्यापारसांख्यिकीयदत्तांशसहितं विविधसांख्यिकीयदत्तांशसङ्ग्रहणं प्रकाशयति च जालपुटे विदेशव्यापारसम्बद्धानि प्रतिवेदनानि, सारणीः, प्रकाशनानि च प्राप्यन्ते । 3. व्यापारनक्शा (https://trademap.org/Country_SelProduct_TS.aspx) - व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) विकसितं ऑनलाइन-उपकरणम् अस्ति । अस्मिन् मङ्गोलिया-सहितस्य विश्वस्य विभिन्नदेशानां आयात/निर्यात-आँकडानां विस्तृतसूचनाः प्राप्यन्ते । 4. UN Comtrade Database (https://comtrade.un.org/) - संयुक्तराष्ट्रस्य वस्तुव्यापारसांख्यिकीयदत्तांशकोशः उपयोक्तृभ्यः विश्वस्य प्रायः प्रत्येकस्य देशस्य वैश्विकव्यापारदत्तांशं प्राप्तुं शक्नोति देशमेनूतः मंगोलियादेशं चित्वा क्षेत्रानुसारं उत्पादेन वा विस्तृतव्यापारसूचनाः प्राप्तुं शक्नुवन्ति । 5. विश्वबैङ्कस्य विश्वविकाससूचकाः (https://databank.worldbank.org/source/world-development-indicators) - विश्वबैङ्कस्य विश्वविकाससूचकाः अन्तर्राष्ट्रीयसहितं वैश्विकरूपेण अनेकसामाजिक-आर्थिकपक्षेषु विस्तृतं सांख्यिकीयदत्तांशसमूहं प्रदास्यन्ति मङ्गोलियादेशस्य कृते मालव्यापारः । एतानि वेबसाइट्-स्थानानि भवन्तं मंगोलिया-देशस्य आयातनिर्यातयोः विषये अद्यतनव्यापारदत्तांशं प्रदास्यन्ति, येन देशेन सह सम्बद्धानां अन्तर्राष्ट्रीयव्यापारव्यवहारैः सम्बद्धं भवतः शोधं वा विश्लेषणं वा सुलभं भविष्यति कृपया ज्ञातव्यं यत् केषुचित् साइट्-स्थानेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा विशिष्टदत्तांशसमूहानां प्रवेशे केचन प्रतिबन्धाः सन्ति

B2b मञ्चाः

पूर्व एशियायाः भूपरिवेष्टितः देशः मङ्गोलियादेशे अन्येषु केषुचित् राष्ट्रेषु इव B2B मञ्चाः न सन्ति, परन्तु अद्यापि कतिचन उल्लेखनीयाः सन्ति येषां उपयोगं व्यवसायाः कर्तुं शक्नुवन्ति अत्र मङ्गोलियादेशस्य केचन B2B मञ्चाः स्वस्व-URL-सहिताः सन्ति । 1. मंगोलियाई व्यावसायिकविकास एजेन्सी (MBDA) - MBDA मञ्चः मंगोलियादेशस्य विभिन्नव्यापारावकाशानां विषये सूचनां प्रदाति तथा च स्थानीयविदेशीयकम्पनीनां कृते मेलनसेवाः प्रदाति। जालपुटम् : www.mongolbd.com 2. मंगोलिया-व्यापार-औद्योगिक-सङ्घः (MTIA) - MTIA इति मङ्गोलिया-देशे व्यापार-व्यापार-विकासं प्रवर्धयति इति संस्था अस्ति । तेषां जालपुटे सदस्यकम्पनीनां निर्देशिका अन्तर्भवति, येन व्यवसायाः देशस्य अन्तः सम्भाव्यसाझेदाराः वा आपूर्तिकर्तारः वा अन्वेष्टुं शक्नुवन्ति । वेबसाइटः www.mtia.mn 3. मंगोलियायाः राष्ट्रियवाणिज्य-उद्योगसङ्घः (MNCCI) - MNCCI मंगोलियादेशे स्वसञ्चालनस्य प्रवेशं वा विस्तारं वा कर्तुम् इच्छन्तीनां व्यवसायानां कृते संसाधनं प्रदाति। तेषां ऑनलाइन-मञ्चे व्यावसायिकनिर्देशिका, संजालस्य अवसराः, विपण्यसूचनायाः प्रवेशः च सन्ति । वेबसाइटः www.mongolchamber.mn 4. बिज्नेटवर्क् - बिज्नेटवर्क् सम्पूर्णे मङ्गोलियादेशे विभिन्नानां उद्योगानां व्यवसायान् संयोजयति इति लोकप्रियः ऑनलाइन-मञ्चः अस्ति, यस्य उद्देश्यं देशस्य सीमान्तरेषु कम्पनीषु सहकार्यं साझेदारी-अवकाशान् च पोषयितुं वर्तते। वेबसाइट् : www.biznetwork.mn 5. एशियाई व्यापार एयरब्रिज (ABAB) - एबीएबी एकः अन्तर्राष्ट्रीयव्यापारमञ्चः अस्ति यः मंगोलियादेशस्य व्यवसायान् तेषां आवश्यकतानुसारं अनुकूलितव्यापारसमाधानं प्रदातुं विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः, आयातकैः, निर्यातकैः च सह सम्बद्धं कर्तुं समर्थयति। जालपुटम् : www.ababtrade.com/en/mng.html एते B2B मञ्चाः साझेदारीम् इच्छन्तीनां व्यवसायानां कृते उपयोगीसंसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति ये मङ्गोलियादेशस्य सीमान्तरे अथवा अन्तर्राष्ट्रीयसीमाभ्यः परं स्वसञ्चालनस्य विस्तारं कर्तुम् इच्छन्ति। स्मर्यतां यत् सम्भाव्यसाझेदारी अथवा व्यावसायिकव्यवहारस्य विचारं कुर्वन् कस्यापि B2B मञ्चस्य वा कम्पनीयाः वा सह संलग्नतायाः पूर्वं यथायोग्यं परिश्रमं कर्तुं सर्वदा सल्लाहः भवति।
//