More

TogTok

मुख्यविपणयः
right
देश अवलोकन
चेक् गणराज्यं चेकिया इति अपि ज्ञायते, मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य सीमाः पश्चिमदिशि जर्मनीदेशः, दक्षिणदिशि आस्ट्रियादेशः, पूर्वदिशि स्लोवाकियादेशः, ईशानदिशि पोलैण्डदेशः च देशाः सन्ति । प्रायः १०.७ मिलियनजनसंख्यायुक्तं चेकगणराज्यं विविधसांस्कृतिकविरासतां ऐतिहासिकमहत्त्वस्य च गृहम् अस्ति । राजधानी, बृहत्तमं नगरं प्राग्-नगरम् अस्ति, यत् प्रसिद्धं प्राग्-दुर्गं, चार्ल्स-सेतुञ्च सहितं आश्चर्यजनक-वास्तुकलायां प्रसिद्धम् अस्ति । अस्य देशस्य समृद्धः इतिहासः शताब्दपूर्वः अस्ति । १९१८ तमे वर्षे स्वातन्त्र्यं प्राप्तुं पूर्वं एकदा आस्ट्रिया-हङ्गरी-साम्राज्यस्य भागः आसीत् ।द्वितीयविश्वयुद्धे तदनन्तरं शीतयुद्धयुगे च चेकगणराज्यं सोवियतप्रभावे पतितम् परन्तु १९८९ तमे वर्षे मखमलक्रान्तिं कृत्वा लोकतान्त्रिकगणराज्ये संक्रमणं कर्तुं सफलम् अभवत् चेकगणराज्यस्य अर्थव्यवस्था सुविकसिता अस्ति यत्र विनिर्माणं, सेवाः, पर्यटनम् इत्यादयः क्षेत्राणि महत्त्वपूर्णं योगदानं ददति । मध्य-यूरोपीयदेशेषु प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादानाम् एकः सर्वाधिकः अस्ति, यूरोपीयसङ्घस्य (EU) अन्तः महत्त्वपूर्णं स्थानं धारयति । अत्र प्रयुक्ता मुद्रा चेक् कोरुना (CZK) इति कथ्यते । चेकगणराज्यस्य सांस्कृतिकदृश्यं प्राग्-वसन्त-अन्तर्राष्ट्रीय-संगीत-महोत्सव-सदृशैः अनेकैः सङ्गीत-महोत्सवैः सह जीवन्तं वर्तते, येषु विश्वस्य कलाकाराः आकर्षयन्ति । तदतिरिक्तं चेक्-देशस्य जनाः हिमहॉकी-क्रीडायाः, फुटबॉल-क्रीडायाः च प्रेम्णा प्रसिद्धाः सन्ति । चेक-भोजने गौलाश (मांसस्य स्टू) इत्यादीनि हृदयस्पर्शी भोजनानि प्राप्यन्ते यत् पकौड़ीभिः सह परोक्ष्यते अथवा svíčková (मैरिनेड् गोमांसम्) मलाईयुक्तेन चटनीया सह परोक्ष्यते प्रसिद्धेषु स्थानीयपेयेषु पिल्सनर् उर्केल् अथवा बुड्वाइजर बुड्वार इत्यादीनि विश्वप्रसिद्धानि बीयरब्राण्ड्-संस्थानि सन्ति । अस्य देशस्य प्राकृतिकसौन्दर्यम् अपि अस्य आकर्षणं वर्धयति । सेस्की क्रुमलोवस्य सुरम्यं पुरातनं नगरं अथवा कार्लोवी वैरी इत्यस्य तापस्रोताः चेकियादेशस्य अन्तः लोकप्रियपर्यटनस्थलानां केचन उदाहरणानि एव सन्ति । सारांशेन चेकगणराज्यं आर्थिकदृष्ट्या समृद्धः देशः इति रूपेण विशिष्टः अस्ति यस्य समृद्धः इतिहासः, सांस्कृतिकविरासतां, तथा श्वासप्रश्वासयोः दृश्यानि। एतत् एकं राष्ट्रं यत् आधुनिकविकासेन सह पुरातनविश्वस्य आकर्षणस्य मिश्रणं प्रदाति, येन आगन्तुकानां कृते आकर्षकं गन्तव्यं, नागरिकानां कृते आरामदायकं गृहं च भवति
राष्ट्रीय मुद्रा
चेकगणराज्यस्य मुद्रा चेककोरुना (CZK) अस्ति । चेकोस्लोवाकियादेशस्य विघटनानन्तरं १९९३ तमे वर्षे प्रवर्तमानं कोरुनं चेकगणराज्यस्य आधिकारिकमुद्रा अभवत् । एकः कोरुनः अपि १०० haléřů (haléř) इति उपविभक्तः अस्ति । चेक् कोरुना इत्यस्य मुद्रासङ्केतः CZK, तस्य चिह्नं च Kč । प्रचलितानि बैंकनोट् १०० केसी, २०० केसी, ५०० केसी, १,००० केसी, २,००० केसी, ५,००० केसीच इत्यादिषु विविधसंप्रदायेषु उपलभ्यन्ते । मुद्राः 1 Kč, 2 Kč ,5K č ,10K č ,20 k č इत्यादिषु मूल्येषु उपलभ्यन्ते । यूरो अथवा अमेरिकीडॉलर इत्यादीनां प्रमुखमुद्राणां विरुद्धं सीजेडके इत्यस्य विनिमयदरः उतार-चढावम् अनुभवति । विभिन्नमुद्राणां CZK-रूपान्तरणार्थं सम्पूर्णे देशे बङ्काः, विनिमयकार्यालयाः च सुलभतया प्राप्यन्ते । मौद्रिकनीतेः प्रबन्धनस्य नियमनस्य च उत्तरदायी केन्द्रीयबैङ्कः चेकराष्ट्रीयबैङ्कः (Česká národní banka) इति नाम्ना प्रसिद्धः अस्ति, यस्य संक्षिप्तरूपेण प्रायः ČNB इति भवति । देशस्य अन्तः मूल्यस्थिरतां निर्वाहयितुम् अस्य मौद्रिकनीतीनां माध्यमेन महत्त्वपूर्णा भूमिका अस्ति । समग्रतया चेकगणराज्यस्य मुद्रास्थितिः स्थिरविनिमयदरैः सह सुस्थापितां वित्तीयव्यवस्थां प्रतिबिम्बयति यत् घरेलुव्यवहारं अन्तर्राष्ट्रीयव्यापारसम्बन्धं च प्रभावीरूपेण सुलभं करोति।
विनिमय दर
चेकगणराज्यस्य कानूनीमुद्रा चेककोरुना (CZK) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र केचन सामान्यमूल्यानि सन्ति । 1 USD ≈ 21 CZK 1 EUR ≈ 25 CZK 1 GBP ≈ 28 CZK 1 JPY ≈ 0.19 CZK कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु उतार-चढावः भवितुम् अर्हति तथा च वास्तविकसमयस्य आधिकारिकदराणां च कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः समीपे वा जाँचः सर्वदा सर्वोत्तमः भवति।
महत्त्वपूर्ण अवकाश दिवस
चेकगणराज्ये चेकिया इति नाम्ना अपि प्रसिद्धे अनेके महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः, उत्सवाः च सन्ति ये देशस्य संस्कृतिः इतिहासस्य च अभिन्नाः सन्ति । चेकगणराज्ये आचरिताः केचन महत्त्वपूर्णाः अवकाशाः अत्र सन्ति । 1. स्वातन्त्र्यदिवसः (Den Nezávislosti): अक्टोबर्-मासस्य 28 दिनाङ्के आचरितः अयं दिवसः 1918 तमे वर्षे चेकोस्लोवाकिया-देशस्य स्थापनायाः, तदनन्तरं आस्ट्रिया-हङ्गरी-शासनात् स्वातन्त्र्यस्य च स्मरणं करोति 2. क्रिसमसः (Vánoce) : विश्वस्य बहवः देशाः इव चेकदेशिनः अपि डिसेम्बर्-मासस्य २४ दिनाङ्के क्रिसमस-उत्सवं कुर्वन्ति । परिवाराः उपहारस्य आदानप्रदानार्थं, आलूसलादेन सह तले कार्प् इत्यादीनां पारम्परिकभोजनानां आनन्दं लभन्ते, कैरोल् गायन्ति, अर्धरात्रे मासेषु भागं गृह्णन्ति च । 3. ईस्टर (Velikonoce) : ईस्टर चेकगणराज्ये आचरितः महत्त्वपूर्णः धार्मिकः अवकाशः अस्ति । अस्मिन् मोमबाटिक् अथवा मार्बलिंग् इत्यादीनां पारम्परिकप्रविधिना अण्डानां अलङ्कारः, सुस्वास्थ्यार्थं बालिकानां पादौ विलोशाखैः चाबुकेन प्रहारः, शोभायात्रासु भागं ग्रहीतुं च इत्यादयः विविधाः रीतिरिवाजाः सन्ति 4. सेण्ट् सिरिल-मेथोडियस-दिवसः (Den slovanských věrozvěstů Cyrila a Metoděje): प्रतिवर्षं जुलै-मासस्य ५ दिनाङ्के आचर्यते, अयं दिवसः संत-सिरिल्-मेथोडियसयोः सम्मानं करोति ये महान् मोरावियन-साम्राज्यस्य समये स्लाविक-जनानाम् कृते ईसाई-धर्मस्य परिचयं कृतवन्तः मिशनरीः आसन् 5. मे-दिवसः (Svátek práce): प्रतिवर्षं मे-मासस्य प्रथमदिनाङ्के चेकदेशिनः सम्पूर्णेषु प्रमुखनगरेषु संघैः आयोजितैः परेडैः श्रमिकसाधनानां उत्सवं कुर्वन्ति । 6. मुक्तिदिवसः (Den osvobození): प्रतिवर्षं मे-मासस्य ८ दिनाङ्के स्मर्यते; अस्मिन् द्वितीयविश्वयुद्धस्य समाप्तिः भवति यदा सोवियतसैनिकाः १९४५ तमे वर्षे प्राग्-नगरं जर्मनी-कब्जात् मुक्तवन्तः । 7. डायनानां दहनरात्रिः (Pálení čarodějnic अथवा Čarodejnice): प्रतिवर्षं एप्रिलमासस्य 30 दिनाङ्के देशे सर्वत्र डायनानां दहनस्य प्रतीकरूपेण दुष्टात्मनां निवारणाय च अग्निकुण्डाः प्रज्वलिताः भवन्ति, येन वसन्तस्य आगमनं भवति एते अवकाशदिनानि चेकगणराज्यस्य सांस्कृतिकपरिचये महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च निवासिनः आगन्तुकानां च पारम्परिकभोजनेषु, लोककथासु, रीतिरिवाजेषु, जीवन्तं उत्सवेषु च लिप्तुं अवसरं प्रददति
विदेशव्यापारस्य स्थितिः
चेकगणराज्यं मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य अर्थव्यवस्था अतीव विकसिता मुक्ता च अस्ति, अतः अस्य क्षेत्रस्य समृद्धतमदेशेषु अन्यतमः अस्ति । देशस्य व्यापारस्य स्थितिः तस्य दृढं आर्थिकं प्रदर्शनं प्रतिबिम्बयति । चेकगणराज्यस्य अर्थव्यवस्थायां निर्यातस्य महत्त्वपूर्णा भूमिका भवति, यत्र तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णः भागः भवति । देशे मुख्यतया यन्त्राणि उपकरणानि, वाहनानि, इलेक्ट्रॉनिक्सं, रसायनानि, विविधानि उपभोक्तृवस्तूनि च निर्यातयति । केचन प्रमुखाः व्यापारिकसाझेदाराः जर्मनी, स्लोवाकिया, पोलैण्ड्, फ्रान्स्, आस्ट्रिया च सन्ति । जर्मनीदेशः भौगोलिकसामीप्यस्य, दृढद्विपक्षीयव्यापारसम्बन्धस्य च कारणेन चेकव्यापाराणां कृते महत्त्वपूर्णनिर्यातगन्तव्यस्थानरूपेण तिष्ठति । ते मुख्यतया जर्मनीदेशं प्रति वाहनस्य, वाहनस्य भागस्य च निर्यातं कुर्वन्ति । अन्यत् प्रमुखं निर्यातविपण्यं स्लोवाकियादेशः अस्ति यतः उभयराष्ट्रयोः ऐतिहासिकसम्बन्धः अस्ति । अपरपक्षे चेकगणराज्यं आन्तरिकमागधां पूरयितुं विश्वस्य विभिन्नानि वस्तूनि आयातयति । प्राथमिक आयाताः यन्त्राणि उपकरणानि च, इन्धनं खनिजं च सहितं कच्चामालं (यथा कच्चा तैलं), रसायनानि (औषधानि च), परिवहनसाधनं (यात्रीकाराः इव), विद्युत्यन्त्राणि उपकरणानि च तथा च इलेक्ट्रॉनिक्सम् अन्यैः यूरोपीयसङ्घस्य सदस्यराज्यैः (चेकगणराज्यं २००४ तमे वर्षे यूरोपीयसङ्घस्य सदस्यं जातम्) तथा च चीन अथवा रूस इत्यादिभिः गैर-यूरोपीयसङ्घस्य राष्ट्रैः सह अन्तर्राष्ट्रीयव्यापारप्रवाहस्य कुशलतापूर्वकं सुविधां कर्तुं एतेषु कार्येषु मार्गजालसहितं परिवहनसंरचनायाः महत्त्वपूर्णा भूमिका भवति । अन्तिमेषु वर्षेषु चीनस्य नेतृत्वे "The Belt & Road Initiative" इत्यादिभिः उपक्रमैः अथवा Comprehensive इत्यादिषु मुक्तव्यापारसम्झौतेषु हस्ताक्षरं कृत्वा एशिया-प्रशांतदेशैः सह आर्थिकसम्बन्धं सुदृढं कृत्वा यूरोपीयसङ्घस्य सदस्यराज्येभ्यः परं स्वव्यापारसाझेदारानाम् विविधतां कर्तुं सर्वकारेण प्रयत्नाः कृताः सन्ति कनाडा सह आर्थिक एवं व्यापार सम्झौता अथवा यूरोपीय संघ-सिंगापुर मुक्त व्यापार सम्झौता आदि.. सारांशतः, चेक गणराज्य आर्थिकवृद्ध्यर्थम् अन्तर्राष्ट्रीयव्यापारे अत्यन्तं निर्भरः अस्ति।अस्य सशक्तः औद्योगिकक्षेत्रः वैश्विकआपूर्तिशृङ्खलासु महत्त्वपूर्णं योगदानं ददाति।यूरोपस्य अत्यन्तं स्थिर अर्थव्यवस्थासु अन्यतमस्य रूपेण, विदेशीयनिवेशार्थं आकर्षकगन्तव्यस्थानस्य सेवां निरन्तरं कुर्वन् पारम्परिकसाझेदारीभ्यः परं व्यापारसम्बन्धानां विस्तारार्थं दृढप्रतिबद्धतां प्रदर्शयति।
बाजार विकास सम्भावना
मध्ययुरोपे स्थितस्य चेकगणराज्यस्य विदेशव्यापारविपण्यविकासस्य आशाजनकक्षमता अस्ति । देशे सुविकसितं आधारभूतसंरचना, कुशलकार्यबलं, अनुकूलव्यापारवातावरणं च अस्ति येन अन्तर्राष्ट्रीयनिवेशकानां कृते अत्यन्तं आकर्षकं भवति चेकगणराज्यस्य विदेशव्यापारविपण्यस्य एकं प्रमुखं बलं तस्य सामरिकस्थानं अस्ति । यूरोपस्य हृदये स्थितः अयं देशः पश्चिम-पूर्व-यूरोपीय-विपण्ययोः प्रवेशद्वाररूपेण कार्यं करोति । एषः भौगोलिकलाभः चेकगणराज्ये कार्यं कुर्वन्तः व्यवसायाः सुलभतया समीपस्थेषु देशेषु स्वसञ्चालनस्य विस्तारं च कर्तुं शक्नुवन्ति । तदतिरिक्तं चेकगणराज्ये उच्चशिक्षितं कुशलं च कार्यबलं वर्तते । अस्मिन् देशे यूरोपे प्रतिव्यक्तिं विश्वविद्यालयस्नातकानाम् एकः उच्चतमः दरः अस्ति । इदं सशक्तं शैक्षिकं आधारं श्रमशक्तिं प्रौद्योगिकी, निर्माणं, अनुसन्धानं इत्यादीनां नवीनता-सञ्चालित-उद्योगानाम् कृते आवश्यकैः उन्नत-तकनीकी-कौशलैः, ज्ञानैः च सुसज्जितं करोति अपि च चेकगणराज्यं विदेशीयनिवेशकानां कृते प्रतिस्पर्धात्मककरप्रोत्साहनसहितं अनुकूलव्यापारवातावरणं प्रदाति । नवीनस्टार्टअप्स तथा लघु-मध्यम-आकारस्य उद्यमानाम् (SMEs) समर्थनार्थं अनुदानं अनुदानं च प्रदातुं सर्वकारः उद्यमशीलतायाः सक्रियरूपेण समर्थनं करोति एतत् व्यापार-अनुकूलं वातावरणं चेक-गणराज्ये स्वस्य उपस्थितिं स्थापयितुं विभिन्नक्षेत्रेभ्यः कम्पनीभ्यः प्रोत्साहयति । अपि च, यूरोपीयसङ्घस्य (EU) देशस्य एकीकरणेन व्यवसायेभ्यः ५० कोटिभ्यः अधिकेभ्यः जनानां विस्तृतं उपभोक्तृविपण्यं प्राप्यते एषा सदस्यता चेकनिर्यातकानां अन्येषां च यूरोपीयसङ्घस्य सदस्यराज्यानां मध्ये प्रतिबन्धं वा शुल्कं वा विना व्यापारं सुलभं करोति । अन्तिमे चेकगणराज्यस्य विविधा अर्थव्यवस्था विभिन्नेषु उद्योगेषु अवसरान् प्रस्तुतं करोति । प्रमुखक्षेत्रेषु वाहननिर्माणं, यन्त्रनिर्माणं, औषधनिर्माणं, सूचनाप्रौद्योगिकीसेवाः, खाद्यप्रसंस्करणं, निष्कर्षतः,चेकगणराज्यं स्वस्य सामरिकस्थानस्य कारणेन विदेशव्यापारविपण्यविकासस्य महतीं सम्भावनां प्रदर्शयति, कुशलकार्यबलम्, २. अनुकूलव्यापारवातावरण, २. यूरोपीयसङ्घस्य सदस्यता, २. तथा विविध अर्थव्यवस्था। अन्तर्राष्ट्रीयविस्तारं इच्छन्तः व्यवसायाः अस्य उदयमानस्य विपण्यस्य अन्वेषणं कर्तुं विचारणीयाः यतः एतत् वृद्धेः अनेकाः अवसराः प्रददाति।
विपण्यां उष्णविक्रयणानि उत्पादानि
चेकगणराज्ये विदेशव्यापारार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा केचन वर्गाः सन्ति ये विपण्यां उत्तमं प्रदर्शनं कुर्वन्ति । एते उत्पादवर्गाः उपभोक्तृप्राथमिकतानां अपि च देशस्य अन्तः उद्योगस्य माङ्गल्याः अपि पूर्तिं कुर्वन्ति । सफलस्य उत्पादचयनस्य एकः प्रमुखः क्षेत्रः इलेक्ट्रॉनिक्सः सूचनाप्रौद्योगिकी च अस्ति । चेकगणराज्यस्य प्रौद्योगिकीविकासे नवीनतायां च दृढं ध्यानं वर्तते । अतः स्मार्टफोन्, लैपटॉप्, गेमिङ्ग् कन्सोल्, स्मार्ट् होम एप्लायन्स् इत्यादीनां लोकप्रियानाम् इलेक्ट्रॉनिकयन्त्राणां समावेशः भवतः चयनं कर्तुं सल्लाहः भवति । अन्यः समृद्धः विपण्यविभागः अस्ति वाहनभागाः, उपसाधनाः च । चेकगणराज्ये एकः सुदृढः वाहन-उद्योगः अस्ति यस्य सीमान्तरे स्थिताः अनेके प्रमुखाः निर्मातारः सन्ति । फलतः टायर, बैटरी, फ़िल्टर, कारप्रकाशप्रणाली इत्यादीनां उत्पादानाम् अत्यधिकमागधा वर्तते । अपि च, फैशन-वेष-विषये ध्यानं दत्त्वा अपि फलप्रदं भवितुम् अर्हति । चेक-उपभोक्तृणां अन्तर्राष्ट्रीय-फैशन-ब्राण्ड्-मध्ये, ट्रेण्डी-वस्त्र-विकल्पेषु च रुचिः वर्धते । बाह्यवस्त्रं, पादपरिधानं, उपसाधनं (आभूषणं च), एथलेइजर-वस्त्रं च इत्यादीनां वस्त्रवस्तूनाम् चयनेन तेषां ध्यानं आकर्षितुं शक्यते । चेकगणराज्ये विदेशव्यापारार्थं उत्पादानाम् चयनं कुर्वन् खाद्यपदार्थाः अपि विचारणीयाः अत्यावश्यकाः वस्तूनि सन्ति । जैविकं वा स्वस्थं वा खाद्यविकल्पं प्रकाशयित्वा स्वास्थ्यसचेतनान् उपभोक्तृन् आकर्षयितुं शक्नोति ये स्थायिकृषिप्रथानां मूल्यं ददति। अन्तिमे परन्तु निश्चितरूपेण न्यूनतमं महत्त्वपूर्णं न भवति गृहसज्जा तथा साजसज्जा श्रेणी-एषः क्षेत्रः यः सामान्यतया देशस्य अन्तः सशक्तस्य आवासविपण्यस्य कारणेन स्थिरवृद्धिं प्रदर्शयति। सोफा इत्यादीनां आकर्षक-फर्निचर-खण्डानां प्रस्तावेन, अत्याधुनिक-डिजाइन-युक्ताः मेजः अथवा आधुनिक-सामग्रीभिः सह संयुक्ताः पारम्परिक-आकृतिः वा अभिनव-उत्पादन-प्रक्रियाभिः सह सम्भाव्य-ग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति सारांशतः, २. 1) इलेक्ट्रॉनिक्स & आईटी: स्मार्टफोन,लैपटॉप,गेमिंग कंसोल & स्मार्ट गृहउपकरणं विचारयन्तु। 2) मोटर वाहन भागों & सहायक उपकरण: टायर, बैटरी, फिल्टर, & कार प्रकाश प्रणाली पर ध्यान केंद्रित। 3) फैशन & परिधान: बाहरी परिधान,फैशन जूता, गहने, & athleisure परिधान समाविष्ट ४) खाद्यं तथा पेयम् : स्थायिकृषि-उत्साहिनां गृहीत्वा जैविक/स्वस्थविकल्पानां प्रचारः। 5) गृहसज्जा & साजसज्जा: आधुनिक & पारम्परिकरुचियोः पूर्तिं कुर्वन्तः आकर्षकं फर्निचरस्य टुकडयः प्रदर्शयन्तु। एतेषु खण्डेषु सावधानीपूर्वकं उत्पादचयनेन चेकगणराज्ये विपण्यसफलतायाः सम्भावना वर्धते।
ग्राहकलक्षणं वर्ज्यं च
चेकगणराज्यं मध्य-यूरोपे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । अत्र चेक-समाजस्य प्रचलिताः केचन ग्राहक-लक्षणाः वर्जनाश्च प्रकाशयितुम् इच्छामि । ग्राहकगुणाः : १. 1. समयपालनम् : चेकग्राहकाः समयपालनस्य मूल्यं ददति तथा च अपेक्षन्ते यत् व्यवसायाः वितरणसमयस्य अथवा समागमस्य समयसूचनायाः विषये स्वप्रतिबद्धतां पालयितुम्। 2. शिष्टता : चेकग्राहकाः सेवाप्रदातृभिः सह विनयपूर्णं आदरपूर्णं च अन्तरक्रियां प्रशंसन्ति। व्यावसायिकप्रतिष्ठाने प्रवेशे "Dobrý den" (Good day) इत्यादीनां औपचारिक-अभिवादनानां उपयोगः महत्त्वपूर्णः अस्ति । 3. व्यावहारिकतावादः - चेकगणराज्ये ग्राहकाः क्रयनिर्णयं कुर्वन् व्यावहारिकाः भवन्ति। ते ब्राण्ड्-नाम वा डिजाइन इत्यादिषु अन्येषु कारकेषु कार्यक्षमतां, गुणवत्तां, मूल्यं च प्राधान्यं ददति । 4. व्यक्तिगतस्थानस्य सम्मानः : चेकगणराज्ये व्यक्तिगतस्थानस्य अवधारणायाः महत् मूल्यं वर्तते। ग्राहकाः साक्षात्कारस्य समये समुचितं दूरं स्थापयितुं प्राधान्यं ददति यावत् परिचितता न स्थापिता । वर्जनाः : १. 1. लघुवार्तानां परिहारः : यद्यपि केषुचित् संस्कृतिषु मैत्रीपूर्णं वार्तालापं सामान्यं भवितुम् अर्हति तथापि चेकगणराज्ये अत्यधिकं लघुवार्तालापं वा व्यक्तिगतविषयेषु घुसपैठं वा अनुचितं मन्यते 2. औचित्यं विना आलोचना : कस्यचित् कार्यस्य वा व्यापारप्रथानां वा प्रति अयुक्तं आलोचनां प्रदातुं अत्र ग्राहकैः आक्षेपार्हं द्रष्टुं शक्यते। रचनात्मकप्रतिक्रिया सर्वदा आदरपूर्वकं दातव्या, वैधकारणैः च समर्थिता भवेत्। 3.अतिशीघ्रं अत्यधिकं अनौपचारिकं भवितुं: व्यावसायिकसम्बन्धस्य आरम्भे औपचारिकतायाः निश्चितस्तरस्य निर्वाहः चेकगणराज्यस्य ग्राहकैः सह व्यवहारं कुर्वन् अत्यावश्यकं भवति यावत् अधिका परिचितता न स्थापिता भवति। 4.स्थानीय रीतिरिवाजानां अनादरः : स्थानीयरीतिरिवाजानां सम्मानं प्रदर्शयितुं अत्र ग्राहकानाम् कृते महत्त्वपूर्णम् अस्ति; thus, स्थानीयजनैः प्रियं धारितानां परम्पराणां वा घटनानां वा अनादरः न कर्तव्यः इति महत्त्वपूर्णम्। एतेषां ग्राहकगुणानां विषये अवगतः भवितुं तेषां वर्जनानां सम्मानं च करणं व्यावसायिकानां कृते चेकगणराज्यस्य ग्राहकैः सह सकारात्मकसम्बन्धं स्थापयितुं साहाय्यं करिष्यति, तथा च अस्मिन् सांस्कृतिकरूपेण विविधतापूर्णे देशे सफलानि कार्याणि सम्पादयितुं शक्नुवन्ति
सीमाशुल्क प्रबन्धन प्रणाली
चेक् गणराज्यं चेकिया इति अपि ज्ञायते, मध्ययुरोपदेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यूरोपीयसङ्घस्य (EU) सदस्यत्वेन यूरोपीयसङ्घस्य साधारणरीतिरिवाजानां, आप्रवासननीतीनां च अनुसरणं करोति । अत्र सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन प्रमुखाः पक्षाः सन्ति तथा च चेकगणराज्यं प्रति यात्रायां वा तस्य माध्यमेन वा गच्छन् मनसि स्थापनीयानि वस्तूनि सन्ति । 1. सीमानियन्त्रणम् : चेकगणराज्ये आन्तरिकबाह्यश्च शेन्गेन्-सीमाः सन्ति । शेन्गेन् क्षेत्रस्य अन्तः यात्रायां प्रायः सदस्यराज्यानां मध्ये व्यवस्थितसीमापरीक्षा न भवति; तथापि सुरक्षाकारणात् नैमित्तिकं स्पॉट् चेक् भवितुं शक्नोति । 2. सीमाशुल्कविनियमाः : कतिपयवस्तूनाम् आयातनिर्यासः यूरोपीयसङ्घस्य मानकानुसारं प्रतिबन्धानां वा नियमानाम् अधीनः भवितुम् अर्हति। सीमाशुल्कस्थाने कस्यापि विषयस्य परिहाराय सुनिश्चितं कुर्वन्तु यत् भवान् मद्य, तम्बाकू-उत्पादः, निर्दिष्टसीमाभ्यः अतिक्रम्य नगदराशिः इत्यादीनां वस्तूनाम् शुल्कमुक्तसीमानां अनुपालनं करोति 3. वीजायाः आवश्यकताः : भवतः राष्ट्रियतायाः अथवा भ्रमणस्य उद्देश्यस्य आधारेण देशे कानूनानुसारं प्रवेशार्थं वीजायाः आवश्यकता भवितुम् अर्हति । सीमापारेषु अनावश्यकजटिलतां परिहरितुं यात्रायाः पूर्वं वीजायाः आवश्यकता अस्ति वा इति अन्वेषणं कुर्वन्तु। 4. शुल्कमुक्तभत्तेः : गैर-यूरोपीयसङ्घस्य देशेभ्यः आगन्तुकाः केवलं व्यक्तिगत उपभोगस्य विषये प्रासंगिकप्रधिकारिभिः निर्धारितविशिष्टभत्तेः अन्तः चेकियादेशे शुल्कमुक्तवस्तूनि सीमितमात्रायां आनेतुं शक्नुवन्ति। 5.विनिमयनियन्त्रणप्रतिबन्धाः : 10,000 यूरोतः अधिकं मूल्यं वा अन्यमुद्रायां (यात्रिकाणां चेकसहितं) समकक्षं मुद्रां वहन् देशे प्रवेशं निर्गन्तुं वा सति सीमाशुल्कप्रधिकारिभ्यः घोषितं भवितुमर्हति। 6.निषिद्धवस्तूनि : विश्वव्यापीविनियमानाम् सदृशं मादकद्रव्याणां मनोरोगजनकपदार्थानां च सक्षमसंस्थानां समुचितप्राधिकरणं विना राष्ट्रियसीमानां पारं नेतुम् सख्यं निषिद्धम् अस्ति। 7.पशु-वनस्पति-उत्पादाः : कीट-रोगाणां संचरणं निवारयितुं उद्दिश्य पादप-स्वच्छता-चिन्तानां कारणात् पशु-स्वास्थ्य-सम्बद्धं आयातं/निर्यातं सख्तं नियन्त्रणं नियन्त्रयति (पालतूपजीविनां) अपि च फलानि/शाकानि इत्यादीनां वनस्पति-आधारित-उत्पादानाम्। 8.रसीदाः दस्तावेजीकरणं च: सुनिश्चितं कुर्वन्तु यत् भवान् स्वक्रयणसम्बद्धानि सर्वाणि आवश्यकानि रसीदानि दस्तावेजानि च, विशेषतः उच्चमूल्यकवस्तूनि, स्थापयति। सीमाशुल्क-अधिकारिणः क्रयणस्य स्वामित्वस्य वा प्रमाणं आवश्यकं भवितुम् अर्हन्ति । 9.यात्रास्वास्थ्यस्य आवश्यकताः : वर्तमानस्य अन्तर्राष्ट्रीयस्वास्थ्यस्थितेः आधारेण चेकियादेशस्य यात्रायां किमपि विशिष्टस्वास्थ्यविनियमाः वा आवश्यकताः वा सन्ति वा इति जाँचः महत्त्वपूर्णः अस्ति, यथा अनिवार्यः कोविड-19 परीक्षणं वा क्वारेन्टाइन-उपायाः। 10. सीमाशुल्क-अधिकारिभिः सह सहकार्यम् : सीमाशुल्क-अधिकारिभिः प्रवेशे निर्गमने वा कृतायाः कस्यापि पृच्छायाः सहकार्यं कृत्वा यथार्थतया प्रतिक्रियां दातुं सल्लाहः दत्तः अस्ति। तेषां निर्देशानां अनुपालने असफलतायाः परिणामः विलम्बः, मालस्य जब्धः, दण्डः, कानूनी प्रतिक्रिया अपि भवितुम् अर्हति । अनुशंसितं यत् यात्रिकाः चेकगणराज्यस्य यात्रां कर्तुं पूर्वं सीमाशुल्कविनियमानाम्, यात्रापरामर्शदातृणां च विषये नवीनतमसूचनाः सर्वदा अद्यतनाः भवेयुः।
आयातकरनीतयः
चेकगणराज्ये देशे आनयितवस्तूनाम् आयातशुल्कस्य करस्य च व्यापकव्यवस्था अस्ति । करनीतेः उद्देश्यं व्यापारस्य नियमनं, घरेलु-उद्योगानाम् रक्षणं च, तथैव सर्वकारस्य राजस्वं च जनयितुं वर्तते । चेकगणराज्ये आयातेषु मूल्यवर्धितकरः (VAT) भवति, यः सम्प्रति २१% इति निर्धारितः अस्ति । उत्पादनस्य वितरणस्य वा प्रत्येकस्मिन् चरणे अधिकांशवस्तूनाम् सेवासु च वैट् गृह्यते, अन्ततः अन्तिमग्राहकेन वह्यते । तदतिरिक्तं आयातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टाः सीमाशुल्काः प्रवर्तन्ते । मालस्य उत्पत्तिः, सामञ्जस्ययुक्तप्रणालीसंहितानुसारं तेषां वर्गीकरणं, अथवा कस्यापि प्रयोज्यद्विपक्षीयसम्झौतानां आधारेण दराः भिन्नाः भवन्ति आयातकाः चेक्-क्षेत्रे प्रवेशे स्वस्य मालस्य औपचारिकरूपेण घोषणां कर्तुं बाध्यन्ते । तेषां वाणिज्यिकचालान, परिवहनदस्तावेजाः, अनुज्ञापत्राणि (यदि प्रयोज्यम्) इत्यादीनि आवश्यकदस्तावेजानि प्रस्तुतव्यानि तथा च देयकरस्य वा शुल्कस्य वा भुक्तिः प्रमाणं दातव्यम्। ज्ञातव्यं यत् कतिपये उत्पादाः आयातकरस्य अतिरिक्तं अतिरिक्तं आबकारीशुल्कस्य अधीनाः भवितुम् अर्हन्ति यदि ते मद्य, तम्बाकू उत्पादाः, ईंधनतैलानि वा ऊर्जास्रोताः इत्यादिषु वर्गेषु पतन्ति। एते आबकारीदराः स्वस्य प्रकृतेः अभिप्रेतप्रयोगस्य च आधारेण उत्पादे उत्पादे भिन्नाः भवन्ति । चेकगणराज्ये आयातकरसम्बद्धविनियमानाम् अनुपालनं सुनिश्चित्य व्यवसायस्वामिनः स्थानीयाधिकारिभिः अथवा व्यावसायिकसल्लाहकारैः परामर्शं कुर्वन्तु ये स्वउद्योगस्य स्थितियाश्च अनुरूपं विशिष्टं मार्गदर्शनं दातुं शक्नुवन्ति। समग्रतया चेकगणराज्ये आयातकरस्य जटिलतां अवगन्तुं अन्तर्राष्ट्रीयव्यापारे सम्बद्धस्य कस्यचित् कृते अत्यावश्यकम् अस्ति । एतेषां नीतीनां अनुपालनेन निष्पक्षप्रतिस्पर्धायाः समर्थनं कृत्वा राष्ट्रिय-आर्थिक-वृद्धौ सकारात्मकं योगदानं दातुं सम्भाव्य-दण्ड-परिहाराय सहायकं भविष्यति |.
निर्यातकरनीतयः
मध्ययुरोपे स्थितस्य चेकगणराज्यस्य निर्यातवस्तूनाम् करनीतिः व्यापकः अस्ति । निर्यातोन्मुखपद्धत्या आर्थिकवृद्धिं प्रवर्धयितुं विदेशीयनिवेशं आकर्षयितुं च देशस्य उद्देश्यम् अस्ति । सामान्यतया चेकगणराज्यं निर्यातितवस्तूनाम् उपरि विशिष्टकरं न आरोपयति । परन्तु एतत् ज्ञातव्यं यत् उत्पादनप्रक्रियायां विक्रयस्थाने वा कतिपयेषु उत्पादेषु केचन परोक्षकराः प्रवर्तन्ते । मूल्यवर्धितकरः (VAT) एतादृशः एकः अप्रत्यक्षकरः अस्ति यः चेकगणराज्ये निर्यातं प्रभावितं करोति । अधिकांशवस्तूनाम् सेवासु च वैट् २१% मानकदरेण अथवा १५% १०% न्यूनीकृतदरेण वा गृह्यते । निर्यातकाः सामान्यतया स्वस्य निर्यातितवस्तूनाम् वैट् दातुं मुक्ताः भवन्ति यदि ते कतिपयान् आवश्यकतान् पूरयन्ति तथा च स्वव्यवहारस्य सम्यक् दस्तावेजीकरणं कुर्वन्ति । तदतिरिक्तं, आबकारीशुल्कं विशिष्टोत्पादानाम् यथा मद्यं, तम्बाकू, ऊर्जाउत्पादानाम् (उदा., तैलं, गैसः), वाहनानां च कृते प्रयोज्यः भवितुम् अर्हति । निर्यातितानां एतेषां उत्पादानाम् परिमाणं वा परिमाणं वा आधारीकृत्य एते कराः गृह्यन्ते । आबकारीशुल्कस्य उद्देश्यं उपभोगस्य नियमनं करणीयम्, तथा च सर्वकाराय राजस्वं जनयितुं शक्यते । निर्यातकान् अधिकं प्रोत्साहयितुं प्रतिस्पर्धां वर्धयितुं च चेकगणराज्येन निर्यातितवस्तूनाम् विशिष्टवर्गाणां सीमाशुल्कशुल्केषु छूटं वा न्यूनीकरणं वा सहितं विविधाः उपायाः स्थापिताः सन्ति एते उपायाः कृषिः अथवा विनिर्माणादिषु उद्योगेषु संचालितव्यापाराणां निर्यातसम्बद्धव्ययस्य न्यूनीकरणे सहायकाः भवन्ति । ज्ञातव्यं यत् अन्तर्राष्ट्रीयव्यापारसम्झौतानां सङ्गतिं कर्तुं आवश्यकराजनैतिकनिर्णयानां वा समायोजनस्य वा कारणेन निर्यातविनियमाः कालान्तरे परिवर्तयितुं शक्नुवन्ति। अतः निर्यातकानां कृते अन्तर्राष्ट्रीयव्यापारकानूनविशेषज्ञानाम् प्रासंगिकाधिकारिणां वा व्यावसायिकानां वा परामर्शं कृत्वा वर्तमानकरनीतिभिः सह अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति। समग्रतया, यूरोपस्य अन्तः सामरिकभौगोलिकस्थानस्य सुविकसितमूलसंरचनाजालस्य च सह मिलित्वा निर्यातस्य अनुकूलकरनीतिं स्वीकृत्य चेकगणराज्यस्य उद्देश्यं अस्ति यत् अन्तर्राष्ट्रीयरूपेण स्वसञ्चालनस्य विस्तारं कर्तुं इच्छन्तीनां घरेलुउत्पादनक्षेत्राणां विदेशीयकम्पनीनां च कृते अनुकूलं वातावरणं निरन्तरं पोषयितुं शक्नोति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मध्ययुरोपे स्थितं चेकगणराज्यं निर्यात-उद्योगस्य सशक्तस्य कृते प्रसिद्धम् अस्ति । निर्यातितानां उत्पादानाम् गुणवत्तां अनुपालनं च सुनिश्चित्य निर्यातप्रमाणीकरणस्य सुदृढव्यवस्था अस्ति देशे । चेकगणराज्ये निर्यातप्रमाणीकरणं विविधकारणात् आवश्यकम् अस्ति । प्रथमं, अन्तर्राष्ट्रीयविपण्येषु चेक-उत्पादानाम् गुणवत्तायाः, सुरक्षा-मानकानां च गारण्टीं दत्त्वा तेषां प्रतिष्ठां प्रतिस्पर्धां च रक्षितुं साहाय्यं करोति । द्वितीयं, निर्यातितवस्तूनि विदेशदेशानां सीमाशुल्कविनियमानाम् आवश्यकतानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं करोति । चेकगणराज्यं निर्यातप्रमाणीकरणसम्बद्धानां यूरोपीयसङ्घस्य (EU) नियमानाम् अनुसरणं करोति । यूरोपीयसङ्घस्य सदस्यराज्यत्वेन देशः निर्यातं कुर्वन् यूरोपीयसङ्घस्य सामान्यव्यापारनीतिविधानानाम् अनुसरणं करोति । अस्य अर्थः अस्ति यत् निर्यातकानां उत्पादानाम् निर्यातार्थं प्रमाणीकरणात् पूर्वं कतिपयानि आवश्यकतानि पूर्तव्यानि सन्ति । निर्यातकानां सामान्यतया स्वस्य मालस्य उत्पत्तिप्रमाणपत्रं (COO) प्राप्तुं आवश्यकं भवति, यत् सत्यापयति यत् ते चेकगणराज्ये एव उत्पादिताः अथवा निर्मिताः सन्ति इति । आयातकदेशेषु सीमाशुल्कप्रधिकारिभिः सीओओ-इत्यस्य आवश्यकता भवति यत् उत्पादाः विशिष्टदेशात् उत्पद्यन्ते इति प्रमाणम् । COOs इत्यस्य अतिरिक्तं निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण अन्येषां प्रमाणीकरणानां आवश्यकता भवितुम् अर्हति । उद्योगव्यापारमन्त्रालयः कृषिजन्यपदार्थानाम्, यन्त्राणां, रसायनानां इत्यादीनां विभिन्नप्रकारस्य निर्यातस्य प्रमाणपत्रं निर्गन्तुं उत्तरदायी भवति ते विशिष्टक्षेत्रस्य अनुपालनं सुनिश्चित्य पशुचिकित्साविभागैः अथवा खाद्यसुरक्षासंस्थाभिः इत्यादिभिः विविधसक्षमप्राधिकारिभिः सह सहकार्यं कुर्वन्ति सम्बन्धित मानक। निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां प्रासंगिकानुरोधाः भर्तव्याः तथा च आन्तरिकविधानेन तथा आयातकदेशानां आवश्यकताभिः च निर्धारितसर्वप्रयोज्यविनियमानाम् अनुपालनं प्रदर्शयन्तः समर्थनदस्तावेजाः प्रदातव्याः। एतेषु दस्तावेजेषु उत्पादपरीक्षणपरिणामानां प्रमाणं वा अधिकृतप्रयोगशालाभिः संस्थाभिः वा कृतस्य अनुरूपतामूल्यांकनस्य वा समावेशः भवितुम् अर्हति । सारांशतः, चेकगणराज्यतः मालस्य निर्यातार्थं मूलप्रमाणपत्राणि इत्यादीनि समुचितनिर्यातप्रमाणपत्राणि प्राप्तुं तथा च विदेशीयबाजारेषु प्रवेशकाले उच्चगुणवत्तायुक्तानां मानकानां पूर्तिं सुनिश्चित्य एमपीओ इत्यादिभिः सक्षमप्राधिकारिभिः प्रवर्तितानां प्रासंगिकानां यूरोपीयसङ्घविनियमानाम् अनुपालनस्य आवश्यकता वर्तते।
अनुशंसित रसद
मध्ययुरोपे स्थितं चेकगणराज्यं परिवहनस्य, रसदस्य च सशक्तसंरचनायाः कृते प्रसिद्धम् अस्ति । अस्मिन् देशे सुविकसिताः मार्ग-रेल-वायु-जलमार्ग-जालाः सन्ति येन रसद-सञ्चालनार्थं आदर्शस्थानं भवति । सडकपरिवहनम् : १. चेकगणराज्ये सुसंरक्षितानां मार्गाणां विस्तृतं जालम् अस्ति यत् प्रमुखनगरान् औद्योगिकक्षेत्रान् च सम्बध्दयति । मार्गयानव्यवस्था अत्यन्तं कार्यकुशलं विश्वसनीयं च अस्ति । अत्र आन्तरिक-अन्तर्राष्ट्रीय-सेवाः प्रदातुं बहवः मालवाहन-कम्पनयः सन्ति । केचन अनुशंसिताः मार्गमालवाहनप्रदातारः DHL Freight, DB Schenker Logistics, Gebrüder Weiss च सन्ति । रेल परिवहनम् : १. चेकगणराज्यस्य रेलमार्गव्यवस्था तस्य रसद-उद्योगस्य महत्त्वपूर्णः घटकः अस्ति । एतत् देशे सर्वत्र, जर्मनी, आस्ट्रिया, स्लोवाकिया, पोलैण्ड् इत्यादिषु समीपस्थेषु देशेषु मालस्य परिवहनस्य व्यय-प्रभावी साधनं प्रदाति । सेस्के द्राही (चेकरेलवे) चेकगणराज्यस्य राष्ट्रियरेलसञ्चालकः अस्ति यः यात्रिकाणां मालवाहनस्य च सेवां प्रदाति । विमानयानम् : १. समय-संवेदनशील-शिपमेण्ट् अथवा अन्तर्राष्ट्रीय-रसद-आवश्यकतानां कृते चेक-गणराज्ये विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति । वाक्लाव् हेवेल् विमानस्थानकं प्राग् देशस्य मुख्यं अन्तर्राष्ट्रीयविमानस्थानकं अस्ति यत्र उत्तमाः मालवाहनसञ्चालनसुविधाः सन्ति । अन्ये विमानस्थानकानि यथा ब्रनो-तुरानी विमानस्थानकानि अपि मालवाहनस्य प्रेषणं न्यूनतया सम्पादयन्ति । जलमार्गपरिवहनम् : १. यद्यपि चेकगणराज्यं भूपरिवेष्टितं तथापि नहरद्वारा डैन्यूबनद्याः सह सम्बद्धायाः नदीव्यवस्थायाः माध्यमेन जलमार्गयानस्य सुविधा अस्ति । जर्मनीदेशस्य हैम्बर्ग्-बन्दरगाहः mPortugalentually distributed throughout Europe रसदसेवाप्रदाताः : १. उपरि उल्लिखितानां परिवहनसञ्चालकानां (DHL Freight,DB Schenker Logistics,and Gebrüder Weiss) इत्यस्य अतिरिक्तं, अन्ये अनेके रसदसेवाप्रदातारः चेकगणराज्ये Kuehne + Nagel,Ceva Logistics,TNT Express,and UPS Supply Chain Solutions.Providers like these offer गोदाम,वितरणसेवा,पार-डॉकिंग,तथा सीमाशुल्क-निकासी सहितं अंततः अन्तः समाधानम्। गोदाम एवं वितरण : १. चेकगणराज्ये आधुनिकगोदामसुविधानां वितरणकेन्द्राणां च सुविकसितं जालम् अस्ति । एतेषु सुविधासु सूचीप्रबन्धनम्, आदेशपूरणं, लेबलिंग्, पैकेजिंग् इत्यादीनां मूल्यवर्धितसेवानां सह विविधप्रकारस्य मालस्य समायोजनं कर्तुं शक्यते मुख्यतया प्राग्, ब्रनो, ओस्ट्रावा, प्ल्जेन् इत्यादिषु प्रमुखनगरेषु स्थितम् । निष्कर्षतः,चेकगणराज्यं विस्तृतं रसद-अन्तर्निर्मितं प्रदाति यत् स्वसञ्चालनं स्थापयितुं वा मध्य-यूरोपे अधिकं विस्तारं कर्तुं वा इच्छन्तीनां व्यवसायानां कृते एकं प्रमुखं स्थानं भवति। अस्य कुशलमार्ग,रेल,वायु,जलमार्गपरिवहनजालस्य,तथा च प्रतिष्ठितरसदसेवाप्रदातृणां उपस्थितिः,देशः भवतः सर्वेषां रसदस्य आवश्यकतानां कृते विश्वसनीयं,कुशलं,तथा च लागत-प्रभावी समाधानं प्रदाति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मध्य-यूरोपे स्थितं चेक-गणराज्यं महत्त्वपूर्ण-अन्तर्राष्ट्रीय-क्रयण-मार्गाणां, व्यापार-मेलानां च वर्धमानसङ्ख्यायुक्तं उदयमानं विपण्यम् अस्ति । अन्तिमेषु वर्षेषु प्रतिस्पर्धात्मक-उद्योगानाम् अनुकूलव्यापारवातावरणस्य च कारणेन देशे विश्वस्य अनेकाः क्रेतारः आकृष्टाः सन्ति । चेकगणराज्ये केचन महत्त्वपूर्णाः क्रेताविकासमार्गाः व्यापारमेलाश्च अन्वेषयामः। प्रथमं चेकगणराज्ये महत्त्वपूर्णेषु क्रयणमार्गेषु अन्यतमः स्थापितानां ऑनलाइन-मञ्चानां माध्यमेन अस्ति । Alibaba.com, Global Sources इत्यादीनि वेबसाइट्-स्थानानि अन्तर्राष्ट्रीयक्रेतृषु लोकप्रियाः सन्ति ये अस्य क्षेत्रस्य उत्पादानाम् स्रोतः प्राप्तुं इच्छन्ति । एते मञ्चाः व्यवसायान् सम्भाव्य-आपूर्तिकर्तृभिः सह सम्पर्कं कर्तुं, उत्पाद-नमूनानां अनुरोधं कर्तुं, मूल्येषु वार्तालापं कर्तुं, सुविधानुसारं प्रेषणस्य व्यवस्थां कर्तुं च शक्नुवन्ति । तदतिरिक्तं क्रेतृणां आपूर्तिकर्ताभिः सह सम्बद्धीकरणे व्यापारसङ्घस्य महत्त्वपूर्णा भूमिका भवति । चेकगणराज्ये विभिन्नाः उद्योगविशिष्टसङ्घाः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च व्यापारसम्बन्धानां प्रवर्धनार्थं कार्यं कुर्वन्ति । एते संघाः क्रेतृणां आपूर्तिकर्तानां च एकत्र आगन्तुं संजालकार्यक्रमाः, संगोष्ठीः, कार्यशालाः, व्यावसायिकमेलनसत्रं च आयोजयन्ति । उदाहरणतया: १) चेक निर्यातकसङ्घः : अस्य संघस्य उद्देश्यं चेकनिर्यातकान् सम्भाव्य अन्तर्राष्ट्रीयसाझेदारैः सह स्वस्य संगठितकार्यक्रमेण सह सम्बद्ध्य निर्यातक्रियाकलापानाम् सुविधां कर्तुं वर्तते। २) चेक वाणिज्यसङ्घः : सङ्घः उद्योगक्षेत्रेषु सम्मेलनानां, व्यवसायानां मध्ये सभायाः आयोजनेन द्विपक्षीय आर्थिकसम्बन्धविकासे सहायकः भवति विक्रेतृभिः/निर्मातृभिः/ आपूर्तिकर्ताभिः सह क्रेतृणां संयोजने ऑनलाइन-मञ्चानां व्यापारसङ्घस्य च प्रयत्नानाम् अतिरिक्तं; चेकगणराज्ये वार्षिकरूपेण द्विवार्षिकरूपेण वा आयोजिताः अनेके प्रसिद्धाः अन्तर्राष्ट्रीयव्यापारमेलाः अपि सन्ति ये वैश्विकभागीदारीम् आकर्षयन्ति: 1) MSV Brno (International Engineering Fair): एषः एकः प्रमुखः औद्योगिकमेला अस्ति यस्मिन् मशीनरी उपकरणप्रौद्योगिकी स्वचालनम् इत्यादिषु विभिन्नक्षेत्रेषु अभियांत्रिकी उत्पादानाम् प्रदर्शनं भवति, यत् घरेलु & विदेशीय क्रेतारः आकर्षयति। २) प्रागव्यापारमेला : अयं प्रदर्शनीकेन्द्रः वर्षे पूर्णे अनेकाः बृहत्-परिमाणेन अन्तर्राष्ट्रीयमेलाः आयोजयति येषु खाद्य-पेयम् (सालिमा), निर्माणम् (For Arch), वस्त्र-फैशन (फैशन-सप्ताहः) इत्यादीनि क्षेत्राणि सन्ति ३) DSA Defense & Security Expo: एषा प्रदर्शनी रक्षासम्बद्धेषु उपकरणेषु केन्द्रीभूता अस्ति यत्र प्रमुखाः अन्तर्राष्ट्रीयक्रेतारः प्रतिवर्षं एकत्रिताः भूत्वा उद्योगे अत्याधुनिकप्रौद्योगिकीनां अन्वेषणं कुर्वन्ति। 4) Furniture & Living: अयं व्यापारमेला फर्निचरस्य डिजाइनस्य, गृहसज्जा, आन्तरिकसमाधानस्य च नवीनतमप्रवृत्तिः प्रदर्शयति, उच्चगुणवत्तायुक्तानि उत्पादनानि इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयति। ५) टेकाग्रो : एषः द्विवार्षिकरूपेण आयोजितः अन्तर्राष्ट्रीयकृषिव्यापारमेला अस्ति यः कृषियन्त्राणि, सस्यनिर्माणसाधनं, पशुपालनप्रौद्योगिक्यां रुचिं विद्यमानानाम् क्रेतृणां आकर्षणं करोति। एते चैनलाः व्यापारमेलाश्च चेकदेशस्य आपूर्तिकर्तानां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यावसायिकसम्बन्धानां सुविधायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतेषु मञ्चेषु भागं गृहीत्वा अथवा प्रदर्शनीषु/व्यापारमेलासु भागं गृहीत्वा क्रेतारः उत्पादानाम् विस्तृतश्रेणीं अन्वेष्टुं शक्नुवन्ति तथा च चेकगणराज्यस्य विश्वसनीयानाम् आपूर्तिकर्ताभिः सह साझेदारी स्थापयितुं शक्नुवन्ति। यूरोपदेशस्य अन्तः देशस्य सामरिकस्थानं, तस्य सुविकसितमूलसंरचनायाः, कुशलकार्यबलस्य च सह मिलित्वा वैश्विकक्रयणक्रियाकलापानाम् आदर्शगन्तव्यं भवति
मध्ययुरोपे स्थिते चेकगणराज्ये केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु कतिचन तेषां जालपुटस्य URL-सहितं सन्ति । 1. सेज्नाम् : चेक् गणराज्ये सेज्नाम् इति सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति । अत्र सामान्यजालसन्धानं, मानचित्रं, वार्ता, अन्यसेवाः च प्राप्यन्ते । वेबसाइट URL: www.seznam.cz 2. गूगल चेकगणराज्यम् : गूगलस्य व्यापकसन्धानक्षमतायाः कृते विश्वव्यापीरूपेण उपयोगः भवति, चेकगणराज्यस्य कृते अपि अस्य स्थानीयकृतसंस्करणम् अस्ति । उपयोक्तारः गूगलस्य उन्नत-अल्गोरिदम्-इत्यस्य उपयोगेन विविधविषयेषु सूचनां सहजतया प्राप्तुं शक्नुवन्ति । वेबसाइट् URL: www.google.cz 3.Depo: Depo इति लोकप्रियं स्थानीयं अन्वेषणयन्त्रं यत् चेकगणराज्यस्य अन्तः जालसन्धानस्य व्यापकपरिणामान् प्रदाति। वेबसाइट्-अन्वेषणं विहाय, एतत् उपयोक्तृभ्यः वर्गीकृतविज्ञापनानाम् अन्यसेवानां च प्रवेशं कर्तुं शक्नोति यथा देशस्य विशिष्टानि मानचित्रं, वार्ता-अद्यतनं च वेबसाइट् URL: www.depo.cz 4.अन्ततः; Centrum.cz: Centrum.cz सामान्यजालसन्धानं, Inbox.cz इत्यादीनां ईमेलसेवानां, Aktualne.cz इत्यस्मात् समाचार-अद्यतनं तथा च कुण्डलीः अथवा गेम-पोर्टल् इत्यादीनि लोकप्रियमनोरञ्जन-विशेषतानि समाविष्टानि विविधानि ऑनलाइन-सेवानि प्रदाति वेबसाइट् URL: www.centrum.cz एते चेकगणराज्ये बहुधा प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् उल्लेखनीयं यत् उपयोक्तारः अन्तर्राष्ट्रीयप्रसिद्धानां Bing अथवा Yahoo!, इत्यादीनां विकल्पं अपि कर्तुं शक्नुवन्ति, ये व्यापकं वैश्विकं कवरेजं प्रदास्यन्ति । स्मर्यतां यत् उपलब्धता व्यक्तिगतप्राथमिकतानां आधारेण भवति तथा च स्थानस्य व्यक्तिगत-अन्तर्जाल-सेटिंग्स्-अनुसारं च सुलभता भिन्ना भवितुम् अर्हति ।{400 शब्दाः}

प्रमुख पीता पृष्ठ

मध्य-यूरोपे स्थितस्य चेक-गणराज्यस्य अनेकाः लोकप्रियाः पीतपृष्ठनिर्देशिकाः सन्ति, येषां उपयोगेन जनाः व्यवसायान् सेवां च अन्वेष्टुं शक्नुवन्ति । अत्र देशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. Telefonní seznam - चेकगणराज्ये एषा सर्वाधिकं प्रयुक्तासु पीतपृष्ठनिर्देशिकासु अन्यतमा अस्ति । एतत् विभिन्नवर्गेषु व्यवसायानां व्यापकसूचीं प्रददाति । जालपुटम् : https://www.zlatestranky.cz/ 2. Sreality.cz - यद्यपि मुख्यतया अचलसम्पत्सूचीनां कृते प्रसिद्धः अस्ति तथापि Sreality.cz एकां निर्देशिकां अपि प्रदाति यस्मिन् विविधाः व्यवसायाः सेवाश्च सन्ति । वेबसाइट्: https://sreality.cz/sluzby 3. Najdi.to - Najdi.to सामान्यसर्चइञ्जिनस्य अतिरिक्तं चेकगणराज्ये संचालितानाम् अनेककम्पनीनां व्यावसायिकसूचीं सम्पर्कसूचना च प्रदाति। जालस्थलः https://najdi.to/ 4. Firmy.cz - एषा निर्देशिका विशिष्टानि आवश्यकतानि पूरयन्तः विविध-उद्योगानाम् कम्पनीनां सूचीं कृत्वा व्यापार-व्यापार-सम्बन्धेषु केन्द्रीभूता अस्ति । जालपुटम् : https://www.firmy.cz/ 5. Expats.cz - चेकगणराज्ये निवसन्तः अथवा कार्यं कुर्वन्तः प्रवासिनः उद्दिश्य, एषा निर्देशिका आङ्ग्ल-अनुकूल-सेवाः प्रदातुं विविधव्यापाराणां विषये सूचनां प्रदाति। वेबसाइट् : http://www.expats.cz/prague/directory इति 6. Firemni-ruzek.CZ – सम्पूर्णे देशे विभिन्नक्षेत्रेषु लघुमध्यम-आकारस्य उद्यमानाम् (SMEs) विषये सम्पर्कं सूचनां च प्रदातुं विशेषज्ञः अस्ति। जालपुटम् : https://firemni-ruzek.cz/ एते चेकगणराज्यस्य ऑनलाइन-विपण्यस्थानस्य अन्तः उपलभ्यमानानां प्रमुखपीतपृष्ठनिर्देशिकानां कतिपयानि उदाहरणानि सन्ति । प्रत्येकं वेबसाइट् व्यक्तिगतरूपेण अन्वेष्टुं अनुशंसितं यतः ते देशस्य अन्तः वांछित-उत्पादानाम् अथवा सेवानां स्थानं ज्ञातुं सम्बद्धानां विशिष्टानां आवश्यकतानां अनुरूपं विशिष्टानि विशेषतानि प्रदास्यन्ति कृपया ज्ञातव्यं यत् वर्तमानसूचनाः आधिकारिकस्रोतैः सह सत्यापयितुं सर्वदा सल्लाहः भवति यतः सेवाप्रदातृणां डोमेननामसु प्रौद्योगिकीप्रगतेः अथवा अद्यतनस्य कारणेन कालान्तरे वेबसाइटपतेः परिवर्तनं भवितुम् अर्हन्ति। 注意:以上网站信息仅供参考,大公司在多个平台都有注册,请以官方提供的最新信息为准。

प्रमुख वाणिज्य मञ्च

मध्य-यूरोपे स्थितस्य चेक-गणराज्यस्य कतिपयानि प्रमुखाणि ई-वाणिज्य-मञ्चानि सन्ति ये अस्य निवासिनः लोकप्रियाः सन्ति । अत्र देशस्य केचन मुख्याः ई-वाणिज्यजालस्थलाः स्वस्व-URL-सहिताः सन्ति । 1. Alza.cz: चेकगणराज्यस्य बृहत्तमेषु सुप्रसिद्धेषु च ई-वाणिज्यजालस्थलेषु अन्यतमम्, यत्र इलेक्ट्रॉनिक्स, उपकरणानि, फैशनवस्तूनि, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। वेबसाइट् : www.alza.cz 2. Mall.cz: अन्यत् लोकप्रियं ऑनलाइन-शॉपिंग-मञ्चं यत् इलेक्ट्रॉनिक्स, गृह-उपकरणं, खिलौनाः, फैशन-वस्तूनि, इत्यादीनि विविधानि उत्पादानि प्रदाति। वेबसाइट् : www.mall.cz 3. Zoot.cz: भिन्न-भिन्न-ब्राण्ड्-परिधान-विकल्पानां विस्तृत-श्रेणी-सहितं पुरुष-महिलानां कृते वस्त्रेषु केन्द्रितं भवति । ते विक्रयणार्थं जूताः, उपसाधनं च प्रददति । वेबसाइट् : www.zoot.cz 4. Rohlik.cz: ताजाः उत्पादाः अपि च दुग्धजन्यपदार्थाः, पेयपदार्थाः, सफाईसामग्रीः इत्यादीनि समाविष्टानि अन्ये गृहसामग्रीणि प्रदातुं एकः प्रमुखः ऑनलाइनकिराणावितरणमञ्चः, यः घण्टाभिः अन्तः वा भवतः चयनितसमये वा सीधे भवतः द्वारे वितरितः भवति। वेबसाइटः www.rohlik.cz ५ 6.DrMax.com - एकः सुस्थापितः ऑनलाइन औषधालयः यः विभिन्नाः स्वास्थ्यसेवाउत्पादाः यथा ओवर-द-काउण्टर औषधानि,विटामिन,पूरकद्रव्याणि इत्यादीनि प्रदाति.website :www.drmax.com. एतानि वेबसाइट्-स्थानानि विश्वसनीय-भुगतान-विधिभिः सुरक्षित-व्यवहारं सुनिश्चित्य स्थानीय-सामग्री-सेवाः च प्रदातुं चेक-गणराज्ये उपभोक्तृणां कृते विशेषतया पूर्तिं कुर्वन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

मध्य-यूरोपे स्थितस्य चेक-गणराज्यस्य अनेकाः लोकप्रियाः सामाजिक-माध्यम-मञ्चाः सन्ति, येषां उपयोगः तस्य नागरिकैः बहुधा भवति । अत्र केचन प्रमुखाः सन्ति- १. 1. फेसबुक (https://www.facebook.com) - अन्येषु बह्वीषु देशेषु इव फेसबुक् चेक् उपयोक्तृषु अपि अत्यन्तं लोकप्रियम् अस्ति । मित्रैः परिवारैः सह सम्पर्कं कर्तुं, पोस्ट्-फोटो-साझेदारी कर्तुं, समूहेषु, इवेण्ट्-मध्ये च सम्मिलितुं, व्यवसायानां प्रचारार्थं अपि अस्य उपयोगः भवति । 2. इन्स्टाग्राम (https://www.instagram.com) - चेक् गणराज्ये इन्स्टाग्रामः फोटो, विडियो इत्यादीनां दृश्यसामग्रीणां साझाकरणस्य मञ्चरूपेण महत्त्वपूर्णं लोकप्रियतां प्राप्तवान् अस्ति। अस्मिन् सामाजिकमाध्यममञ्चे बहवः व्यक्तिः, प्रभावकाः, कलाकाराः, व्यवसायाः च सक्रियलेखाः सन्ति । 3. ट्विटर (https://twitter.com) - यद्यपि फेसबुक अथवा इन्स्टाग्राम इत्यस्य तुलने अस्य लोकप्रियता तावत् अधिका नास्ति तथापि ट्विटर इत्येतत् अद्यापि माइक्रोब्लॉगिंग् मञ्चरूपेण कार्यं करोति यत्र उपयोक्तारः ट्वीट् इति लघुसन्देशद्वारा स्वविचारं साझां कर्तुं शक्नुवन्ति। बहवः चेकराजनेतारः, पत्रकाराः, प्रसिद्धाः जनाः स्वप्रेक्षकैः सह संलग्नतायै ट्विट्टर् इत्यस्य उपयोगं कुर्वन्ति । 4. लिङ्क्डइन (https://www.linkedin.com) - व्यावसायिकसंजालसाइट् इत्यस्य रूपेण वैश्विकरूपेण व्यापकरूपेण कार्यशिकारार्थं वा व्यावसायिकसम्बन्धान् अन्वेष्टुं वा समानरूपेण उपयुज्यते; चेकगणराज्यस्य अन्तः अपि तस्य उचितप्रयोगः भवति यत्र व्यक्तिः विविध-उद्योगानाम् व्यावसायिकैः सह सम्बद्धः भवितुम् अर्हति । 5. व्हाट्सएप् (https:/www.whatsapp.com/) - यद्यपि सामान्यतया पारम्परिकं सामाजिकमाध्यममञ्चं न मन्यते; चेक-देशस्य मोबाईल-फोन-उपयोक्तृषु तत्क्षण-सन्देश-प्रयोजनार्थं व्हाट्सएप्-इत्येतत् अत्यन्तं लोकप्रियम् अस्ति; एतेन व्यक्तिः समूहचर्चा निर्मातुं वा निजीसन्देशान् सहजतया प्रेषयितुं वा शक्नोति । 6. स्नैपचैट् (https://www.snapchat.com/) - एतत् बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगं यत्र उपयोक्तारः दृष्टानां अनन्तरं अन्तर्धानं भवन्ति चित्राणि वा विडियो वा साझां कर्तुं शक्नुवन्ति, देशस्य अन्तः कनिष्ठजनसांख्यिकीयजनानाम् लोकप्रियता निरन्तरं वर्धिता अस्ति। ज्ञातव्यं यत् एतेषु मञ्चेषु भाषाप्राथमिकतानां आधारेण प्रादेशिकविविधताः भवितुम् अर्हन्ति; तथापि चेकगणराज्यात् बहिः निवसतां सहितं वैश्विकप्रवेशस्य अनुमतिं दत्तवन्तः आङ्ग्ल-अन्तरफलकाः सामान्यतया उपलभ्यन्ते

प्रमुख उद्योग संघ

चेक् गणराज्यम् मध्ययुरोपदेशे स्थितः देशः अस्ति । अस्य दृढ औद्योगिक आधारस्य, विविध अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति । देशे अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । अत्र चेकगणराज्यस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. चेकगणराज्यस्य उद्योगसङ्घः (SPCR) - SPCR विनिर्माण, खनन, ऊर्जा, निर्माण, सेवा उद्योगानां हितानाम् प्रतिनिधित्वं करोति, प्रवर्धयति च जालपुटम् : https://www.spcr.cz/en/ 2. चेकगणराज्यस्य लघु-मध्यम-आकारस्य उद्यमानाम् शिल्पस्य च संघः (AMSP CR) - AMSP CR वकालतम्, सूचना-साझेदारी, संजाल-कार्यक्रमाः, अन्यसहायतां च प्रदातुं लघु-मध्यम-आकारस्य उद्यमानाम् अपि च शिल्पिनां समर्थनं करोति जालपुटम् : https://www.asociace.eu/ 3. नियोक्तृसङ्घस्य संघः (KZPS CR) - KZPS CR नियोक्तृसङ्घस्य मध्ये सहकार्यं वर्धयितुं चेकनियोक्तृणां प्रतिनिधित्वं करोति। वेबसाइटः https://kzpscr.cz/en/main-page 4. इलेक्ट्रॉनिकसञ्चारसङ्घः (APEK) - APEK इत्यस्य उत्तरदायित्वं भवति यत् स्थिरदूरभाषः, मोबाईलदूरभाषः, अन्तर्जालपरिवेषणसेवा इत्यादिषु इलेक्ट्रॉनिकसञ्चारसेवासु निष्पक्षप्रतिस्पर्धा सुनिश्चिता भवति। जालपुटम् : http://www.apk.cz/en/ 5. चेक गणराज्यस्य वाणिज्यसङ्घः (HKCR) - एचकेसीआर विभिन्नव्यापारसेवाः प्रदातुं घरेलु-अन्तर्राष्ट्रीयरूपेण आर्थिकविकासस्य पोषणद्वारा व्यवसायानां समर्थनस्य दिशि कार्यं करोति। जालपुटम् : https://www.komora.cz/ 6. वित्तीयविश्लेषणसंस्थानां संघः (COFAI) - COFAI इत्यस्य उद्देश्यं बैंकाः, बीमाकम्पनयः अथवा निवेशसंस्थाः इत्यादिषु विभिन्नक्षेत्रेषु वित्तीयविश्लेषणस्य अन्तः व्यावसायिकहितं प्रवर्तयितुं वर्तते। वेबसाइट्: http://cofai.org/index.php?action=home&lang=en 7.सीआर – एप्रा - एप्रा इत्यस्मिन् जनसंपर्क एजेन्सी एसोसिएशन जनसंपर्क एजेन्सीः एकत्र आनयति यत् ते उत्तमप्रथाः साझां कुर्वन्ति तथा च जनसंपर्कस्य नैतिकमानकानां प्रवर्धनं कुर्वन्ति। वेबसाइट :https://apra.cz/en/ एते चेकगणराज्यस्य असंख्यानां उद्योगसङ्घस्य कतिचन उदाहरणानि एव सन्ति । उल्लिखितानि जालपुटानि प्रत्येकस्य संघस्य विषये अधिकविवरणं प्रदास्यन्ति, यत्र सदस्यलाभाः, आयोजनानि, सम्पर्कसूचना च सन्ति ।

व्यापारिकव्यापारजालस्थलानि

चेकगणराज्यसम्बद्धाः केचन आर्थिकव्यापारजालस्थलानि अत्र सन्ति । 1. उद्योगव्यापारमन्त्रालयः (Ministerstvo průmyslu a obchodu) - एषा सरकारीजालस्थलं चेकगणराज्ये उद्योगस्य, व्यापारनीतीनां, निवेशस्य अवसरानां, व्यावसायिकविकासकार्यक्रमस्य च विषये सूचनां प्रदाति। जालपुटम् : https://www.mpo.cz/en/ 2. CzechInvest - एषा एजेन्सी देशे प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं उत्तरदायी अस्ति। वेबसाइट् निवेशप्रोत्साहनस्य, व्यापारसमर्थनसेवानां, विपण्यप्रवृत्तीनां, निवेशाय उपयुक्तानां उद्योगानां च विषये सूचनां प्रदाति । जालपुटम् : https://www.czechinvest.org/en 3. प्राग वाणिज्यसङ्घः (Hospodářská komora Praha) - चेकगणराज्यस्य बृहत्तमेषु क्षेत्रीयवाणिज्यसङ्घेषु अन्यतमः इति नाम्ना एषा संस्था स्थानीयव्यापाराणां कृते संसाधनं प्रदाति यथा संजालकार्यक्रमाः, प्रशिक्षणकार्यक्रमाः, वकालतपरिकल्पनाः च वेबसाइटः http://www.prahachamber.cz/en 4. चेकगणराज्यस्य लघुमध्यम-आकारस्य उद्यमानाम् शिल्पस्य च संघः (Svaz malých a středních podniků a živnostníků ČR) - एषः संघः व्यावसायिकसम्बद्धसूचनाः, परामर्शसेवाः, प्रशिक्षणस्य अवसराः च प्राप्तुं लघुमध्यम-आकारस्य उद्यमानाम् समर्थनं करोति , तथा विधिपरामर्शः। जालपुटम् : https://www.smsp.cz/ 5. चेकव्यापार - राष्ट्रियनिर्यातप्रवर्धनसंस्था चेककम्पनीनां अन्तर्राष्ट्रीयबाजारेषु स्वस्य उपस्थितिविस्तारार्थं सहायतां करोति तथा च विदेशीयक्रेतृभ्यः स्थानीयव्यापारेषु निवेशं कर्तुं वा सहकार्यं कर्तुं वा आकर्षयति। जालपुटम् : http://www.czechtradeoffices.com/ 6. एसोसिएशन फ़ॉर फॉरेन इन्वेस्टमेण्ट् (Asociace pro investice do ciziny) - एकः गैर-लाभकारी संस्था यस्य उद्देश्यं संजाल-कार्यक्रमाः, निवेश-जलवायु-विश्लेषण-रिपोर्ट्-तैयारी इत्यादीनां विविध-क्रियाकलापानाम् माध्यमेन देशे प्रत्यक्ष-विदेशीय-निवेश-प्रवाहस्य सुविधां कर्तुं वर्तते। वेबसाइटः http://afic.cz/?lang=en एतानि जालपुटानि चेकगणराज्ये आर्थिकावकाशान्, निवेशसंभावनान्, व्यापारसम्बद्धसूचनाः च अन्वेष्टुं रुचिं विद्यमानानाम् व्यवसायानां कृते बहुमूल्यं संसाधनं प्रददति

दत्तांशप्रश्नजालस्थलानां व्यापारः

चेकगणराज्यस्य विषये व्यापारदत्तांशजिज्ञासायै अनेकानि जालपुटानि उपलभ्यन्ते । तेषु कतिचन अत्र सन्ति- १. 1. चेकट्रेड डाटाबेस जालपुटम् : https://www.usa-czechtrade.org/trade-database/ 2. व्यापार अर्थशास्त्र डॉट कॉम वेबसाइट्: https://tradingeconomics.com/czech-republic/exports 3. चेकगणराज्यस्य उद्योगव्यापारमन्त्रालयः वेबसाइटः https://www.mpo.cz/hi/व्यापार-व्यापार-चेक-गणराज्ये-व्यापार-आर्थिक-सूचना/आँकड़ा/ 4. अन्तर्राष्ट्रीय व्यापार केन्द्र - व्यापार मानचित्र वेबसाइटः https://www.trademap.org/देश_विक्रयउत्पाददेश_TS.aspx?nvpm=1||170|||-2|||6|1|1|2|1|2 5. The World Bank इत्यस्मात् स्थूल-आर्थिकसूचकाः वेबसाइट्: https://databank.worldbank.org/reports.aspx?source=विश्व-विकास-सूचकाः# 6. यूरोस्टैट् - यूरोपीय-आयोगस्य सांख्यिकी-महानिदेशालयः वेबसाइट्: http://ec.europa.eu/eurostat/data/database कृपया ज्ञातव्यं यत् एताः जालपुटाः चेकगणराज्यस्य अर्थव्यवस्थायाः निर्यातः, आयातः, व्यापारसन्तुलनं, अन्ये प्रासंगिकसूचकाः च समाविष्टाः भिन्नप्रकारस्य व्यापारदत्तांशं प्रददति

B2b मञ्चाः

चेकगणराज्यं अनेके B2B मञ्चाः प्रदाति ये व्यवसायान् संयोजयन्ति तथा च विभिन्नानां उद्यमानाम् मध्ये व्यापारस्य सुविधां कुर्वन्ति । अत्र स्वस्वजालस्थलैः सह केचन उल्लेखनीयाः उदाहरणानि सन्ति- 1. यूरोपेज्स् (https://www.europages.co.uk/) यूरोपेज् यूरोपदेशस्य प्रमुखं B2B मञ्चम् अस्ति, यत्र विभिन्नानां उद्योगानां लक्षशः कम्पनयः सन्ति । एतेन चेकव्यापारिणः सम्पूर्णे महाद्वीपे सम्भाव्यग्राहकानाम् कृते स्वस्य उत्पादानाम् अथवा सेवानां प्रचारं कर्तुं शक्नुवन्ति । 2. अलीबाबा डॉट कॉम (https://www.alibaba.com/) Alibaba.com एकः वैश्विकः ऑनलाइन-मञ्चः अस्ति यत्र व्यवसायाः थोकमात्रायां उत्पादानाम् क्रयणं विक्रेतुं च शक्नुवन्ति। एतत् चेक-कम्पनीनां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं, स्वग्राहक-आधारस्य विस्तारं कर्तुं च अवसरान् प्रदाति । 3. कोम्पस् (https://cz.kompass.com/) . Kompass इति विश्वव्यापी B2B निर्देशिका अस्ति या चेकगणराज्यस्य कम्पनीभिः सह विभिन्नक्षेत्राणां व्यवसायान् संयोजयति । मञ्चः आपूर्तिकर्तानां, निर्मातृणां, सेवाप्रदातृणां च विस्तृतं दत्तांशकोशं प्रदाति । 4. निर्यातकाः।एसजी (https://www.exporters.sg/) निर्यातकाः.एसजी एकः अन्तर्राष्ट्रीयव्यापारपोर्टलः अस्ति यः चेकनिर्यातकान् वैश्विकरूपेण स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं तथा च विश्वस्य सम्भाव्यव्यापारसाझेदारानाम् आविष्कारं कर्तुं समर्थयति। 5. वैश्विकस्रोताः (https://www.globalsources.com/) . ग्लोबल सोर्सेस् एशियादेशे निर्मितवस्तूनाम् प्रचारार्थं विशेषज्ञतां प्राप्नोति परन्तु चेकगणराज्ये स्थितानां सहितं वैश्विकरूपेण गुणवत्तापूर्णसप्लायरं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते विपण्यस्थानं अपि प्रदाति 6. IHK-निर्यातप्लेटफॉर्म Tschechien (http://export.bayern-international.de/en/countries/czech-republic) . बवेरिया-अन्तर्राष्ट्रीय-आर्थिक-कार्य-केन्द्रं विशेषतया बवेरिया-चेक-गणराज्ययोः मध्ये व्यावसायिक-अवकाशान् लक्ष्यं कृत्वा एतत् निर्यात-मञ्चं संचालयति अस्मिन् सम्भाव्यव्यापारसाझेदारानाम् प्रोफाइलः उद्योगस्य अन्वेषणं च समाविष्टम् अस्ति । एते मञ्चाः चेकगणराज्यस्य अन्तः B2B व्यापारसञ्चालनस्य सन्दर्भे घरेलु-अन्तर्राष्ट्रीय-स्तरयोः अन्तः संयोजनं स्थापयितुं, नूतनानां विपणानाम् अन्वेषणं कर्तुं, अथवा विद्यमानजालस्य विस्तारं कर्तुं इच्छन्तीनां क्रेतृणां विक्रेतृणां च कृते बहुमूल्यसाधनरूपेण कार्यं कुर्वन्ति
//