More

TogTok

मुख्यविपणयः
right
देश अवलोकन
साओ टोमे एण्ड् प्रिन्सिप् इति आधिकारिकतया साओ टोमे एण्ड् प्रिन्सिपे इति लोकतान्त्रिकगणराज्यम् इति प्रसिद्धं मध्य आफ्रिकादेशस्य पश्चिमतटस्य समीपे स्थितं लघुद्वीपराष्ट्रम् अस्ति अस्मिन् देशे साओ टोमे, प्रिन्सिपे इति मुख्यद्वीपद्वयं, तथैव गिनी-खाते प्रसृताः अनेकाः लघुद्वीपाः सन्ति । प्रायः १,००० वर्गकिलोमीटर् क्षेत्रे विस्तृते साओ टोमे-प्रिन्सिपे-नगरयोः जनसंख्या प्रायः २२०,००० जनाः सन्ति । पुर्तगालीभाषा राजभाषा अस्ति, यदा तु क्रिश्चियनधर्मः अस्य निवासिनः प्रचलितः प्रमुखः धर्मः अस्ति । सीमितप्राकृतिकसंसाधनयुक्तः लघुदेशः अस्ति चेदपि साओ टोमे, प्रिन्सिपे च केचन अद्वितीयविशेषताः सन्ति येन आगन्तुकानां कृते आकर्षकं भवति । द्वीपाः विविधवनस्पतिजन्तुभिः सह लसत् वर्षावनैः युक्तैः अद्भुतैः उष्णकटिबंधीयदृश्यैः प्रसिद्धाः सन्ति । साओ टोमे द्वीपे पिको काओ ग्राण्डे – भूमौ नाटकीयरूपेण उत्तिष्ठति ज्वालामुखी प्लगः । आर्थिकदृष्ट्या साओ टोमे, प्रिन्सिपे च स्वजीविकायाः ​​निर्वाहार्थं कृषिविषये बहुधा निर्भराः सन्ति । अस्य अर्थव्यवस्थायां कोको-उत्पादनस्य महती भूमिका अस्ति; सर्वाधिकं उल्लेखनीयं यत् एतत् उच्चगुणवत्तायुक्तं कोको उत्पादयति यत् स्थानीयचॉकलेटनिर्माणे योगदानं ददाति । तदतिरिक्तं परितः जलेषु समृद्धसमुद्रजीवानां कारणात् अन्तिमेषु वर्षेषु मत्स्यपालन-उद्योगाः निरन्तरं वर्धन्ते । पर्यटनस्य अपि तेषां अर्थव्यवस्थायां महत्त्वपूर्णः भागः भवति यतः आगन्तुकाः गोताखोरी-स्नोर्केलिंग्-क्रियाकलापानाम् कृते परिपूर्णैः स्फटिक-स्पष्टजलयुक्तैः सुन्दरैः समुद्रतटैः आकृष्टाः भवन्ति पारम्परिकसङ्गीतस्य माध्यमेन प्रदर्शितानां संरक्षितसांस्कृतिकविरासतानां सह मिलित्वा अस्य शान्तवातावरणस्य सह त्चिलोली अथवा डान्को काङ्गो इत्यादीनां नृत्यानां च पर्यटनस्य आकर्षणे अधिकं योगदानं भवति १९७५ तमे वर्षे पुर्तगालदेशात् स्वातन्त्र्यं प्राप्तवान् ततः परं राजनैतिकदृष्ट्या स्थिरः; तथापि यूएनडीपी अथवा विश्वबैङ्क इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः आरब्धानां विविधविकासकार्यक्रमानाम् अन्तर्गतं कार्यान्वितप्रयत्नाः एतेषां उपक्रमानाम् समर्थनं कुर्वन्ति चेदपि दरिद्रतानिवृत्तिः इत्यादीनां चुनौतीनां निरन्तरं चिन्ता वर्तते। निष्कर्षतः, साओ टोमे, प्रिन्सिपे च भौगोलिकदृष्ट्या लघुः भवितुम् अर्हति परन्तु पर्यटनविकासस्य, स्थायिवृद्धेः च माध्यमेन आनयितानां अवसरानां सदुपयोगं कर्तुं उत्सुकानां आर्थिकचुनौत्यस्य मध्यं आविष्कारस्य योग्यं प्रचुरं प्राकृतिकं सौन्दर्यं प्रददति।
राष्ट्रीय मुद्रा
मध्य आफ्रिकादेशस्य पश्चिमतटे स्थितस्य साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य स्वकीया मुद्रा साओ टोमे एण्ड् प्रिन्सिपे डोब्रा (STD) इति नाम्ना प्रसिद्धा अस्ति । डोबरा देशस्य आधिकारिकमुद्रा अस्ति, सा १०० सेन्टिमोस् इति उपविभक्तः अस्ति । डोबरा कृते प्रयुक्तं चिह्नं Db अस्ति । साओ टोमे-प्रिन्सिपे-नगरयोः पुर्तगालदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं १९७७ तमे वर्षे प्रथमवारं डोबरा-वृक्षस्य प्रवर्तनं कृतम् । एकतः एकस्य परिवर्तनस्य दरेन पुर्तगालीय-एस्कुडो-इत्यस्य स्थाने तेषां राष्ट्रियमुद्रारूपेण स्थापितं । ततः परं आर्थिककारणात् अस्मिन् विविधाः उतार-चढावः अभवन् । सीमितसम्पदां युक्तं तैलनिर्भरं द्वीपराष्ट्रं इति नाम्ना साओ टोमे-प्रिन्सिपे-नगरयोः अर्थव्यवस्था कृषिक्षेत्रे विशेषतः कोको-उत्पादने बहुधा निर्भरं भवति । देशे महङ्गानां विषयाः, उच्चदारिद्र्यस्य दरः च समाविष्टाः महत्त्वपूर्णाः आर्थिकचुनौत्ययः सन्ति । विनिमयदरस्य दृष्ट्या यद्यपि एकस्य एसटीडी-मूल्यं प्रमुखवैश्विकमुद्राणां विरुद्धं उतार-चढावः भवति तथापि अन्यमुद्राणां तुलने सामान्यतया तुल्यकालिकरूपेण न्यूनं भवति अतः साओ टोमे, प्रिन्सिपे च यात्रायाः योजनां कुर्वन्तः आगन्तुकाः अवगन्तुं अर्हन्ति यत् तेषां विदेशीयमुद्रायाः देशस्य अन्तः पर्याप्तं क्रयशक्तिः भविष्यति यात्रिकाः साओ टोमे तथा प्रिन्सिपे इत्येतयोः प्रमुखनगरेषु वा विमानस्थानकेषु वा उपलभ्यमानेषु बैंकेषु अथवा अधिकृतविनिमयकार्यालयेषु विदेशीयमुद्राणां आदानप्रदानं कर्तुं शक्नुवन्ति । क्रेडिट् कार्ड् केवलं केषुचित् होटेलेषु अथवा बृहत्तरेषु प्रतिष्ठानेषु एव स्वीक्रियते; अतः आगन्तुकानां कृते दैनन्दिनव्ययस्य कृते नगदं वहितुं प्रशस्तम् । साओ टोमे तथा प्रिन्सिपे भ्रमणात् पूर्वं धनस्य आदानप्रदानसम्बद्धस्य कस्यापि यात्रापरामर्शस्य वा प्रतिबन्धस्य वा विषये स्वस्थानीयबैङ्केन वा वित्तीयसंस्थायाः वा सह जाँचः अत्यावश्यकः यतः मुद्राविनियमाः भवतः गृहदेशस्य आधारेण भिन्नाः भवितुम् अर्हन्ति। समग्रतया, यात्रायाः पूर्वं साओ टोमे तथा प्रिन्सिपे इत्यस्य मुद्रास्थितेः अवगमनं भवतः भ्रमणकाले सुचारुवित्तीयव्यवहारं सुनिश्चित्य सहायकं भवति।
विनिमय दर
साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य आधिकारिकमुद्रा साओ टोमे एण्ड् प्रिन्सिपे डोब्रा (STD) इति । प्रमुखविश्वमुद्राणां विनिमयदरस्य विषये अत्र २०२१ तमस्य वर्षस्य सितम्बरमासस्य अनुमानितमूल्यानि सन्ति । 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 21,000 STD १ यूरो (यूरो) ≈ २४,७०० एसटीडी १ जीबीपी (ब्रिटिश पौण्ड) ≈ २८,७०० एसटीडी 1 CNY (चीनी युआन) ≈ 3,200 STD कृपया ज्ञातव्यं यत् विनिमयदरेषु कालान्तरे उतार-चढावः भवति तथा च विभिन्नवित्तीयसंस्थानां अथवा विनिमयमञ्चानां आधारेण भिन्नता भवितुम् अर्हति । यदि भवन्तः सटीकसूचनाः आवश्यकाः सन्ति तर्हि अद्यतनतमानां दरानाम् कृते विश्वसनीयस्रोतेन सह जाँचः सर्वदा सल्लाहः भवति ।
महत्त्वपूर्ण अवकाश दिवस
मध्य आफ्रिकादेशस्य पश्चिमतटे स्थितं लघुद्वीपराष्ट्रं साओ टोमे एण्ड् प्रिन्सिपे इत्यत्र अनेके महत्त्वपूर्णाः अवकाशाः, उत्सवाः च सन्ति ये स्वजनानाम् कृते महत्त्वं धारयन्ति एतादृशः एकः उत्सवः साओ टोमे-प्रिन्सिपे-नगरयोः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं जुलै-मासस्य १२ दिनाङ्के आचर्यते । अयं अवकाशः १९७५ तमे वर्षे प्राप्तस्य पुर्तगाली-उपनिवेशशासनात् देशस्य स्वतन्त्रतायाः स्मरणं करोति ।अयं राष्ट्रगौरवस्य देशभक्तेः च दिवसः अस्ति, यत्र परेडः, ध्वजारोहणसमारोहाः, सांस्कृतिकप्रदर्शनानि, आतिशबाजीप्रदर्शनानि च सन्ति साओ टोमे तथा प्रिन्सिपे इत्यत्र अन्यः महत्त्वपूर्णः अवकाशः मुक्तिदिवसः अस्ति, यः प्रतिवर्षं ३० सितम्बर् दिनाङ्के आचर्यते । अस्याः तिथिः ऐतिहासिकं महत्त्वं धारयति यतः १९७४ तमे वर्षे पुर्तगालीनियन्त्रणात् मुक्तिः अभवत् ।प्रायः राजनैतिकभाषणैः, स्थानीयप्रतिभायाः प्रदर्शनेन सङ्गीतप्रदर्शनैः, साम्प्रदायिकसमागमैः च अयं दिवसः आचर्यते यत्र जनाः स्वतन्त्रतायाः संघर्षस्य स्मरणार्थं एकत्र आगच्छन्ति सैन् सेबास्टियन-उत्सवः (फर-महोत्सवः इति अपि ज्ञायते) साओ टोमे-द्वीपे प्रतिवर्षं जनवरी-मासस्य २० दिनाङ्के आचर्यते इति महत्त्वपूर्णः सांस्कृतिकः कार्यक्रमः । अयं उत्सवः "त्चिलोली" अथवा "डान्सो काङ्गो" इति पारम्परिकनृत्यानां माध्यमेन संत सेबास्टियनस्य – बटेपा-ग्रामस्य संरक्षकस्य – श्रद्धांजलिम् अयच्छति । एतेषु नृत्येषु त्चिलोली-लोककथानां विविधपात्राणां प्रतिनिधित्वं कुर्वन्तः रङ्गिणः वेषभूषाः धारयन्तः स्थानीयसङ्गीतकाराः प्रदर्शिताः सजीवाः ढोलकतालाः भवन्ति अपि च , कार्निवलः साओ टोमियनसंस्कृतौ अन्यस्य अत्यावश्यकस्य उत्सवस्य रूपेण कार्यं करोति । फरवरी-मासस्य वा मार्च-मासस्य वा (ईसाई-पञ्चाङ्गस्य आधारेण) प्रतिवर्षं आचर्यते, कार्निवलः साओ टोमे-नगरस्य अथवा सैन्टो एण्टोनियो डी सोना रिबिएरा इत्यादीनां प्रमुखनगरानां मार्गेषु जीवन्तवेषैः मुखौटैः च पूरिताः आनन्ददायकाः नृत्यशोभायात्राः आनयति "तुकी तुकी" इत्यादि पारम्परिकसङ्गीतं उत्सवे जीवन्तं वर्धयति यदा स्थानीयजनाः स्वस्य अद्वितीयसंस्कृतेः प्रदर्शनं कृत्वा परेडं कुर्वन्ति । एतेषां वार्षिकोत्सवानां कृते साओ टोमे-प्रिन्सिपे-नगरयोः जनानां कृते महत् महत्त्वं वर्तते यतः ते स्वस्य सांस्कृतिकविरासतां उत्सवं, संरक्षणं च कुर्वन्तः स्वस्य स्वातन्त्र्यदिवसस्य पोषणं कुर्वन्ति एते उत्सवाः न केवलं ऐतिहासिकघटनानां चिह्नं कुर्वन्ति अपितु देशस्य समृद्धपरम्पराणां, सङ्गीतस्य, साम्प्रदायिकभावनायाः च सजीवप्रदर्शनरूपेण अपि कार्यं कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
साओ टोमे एण्ड् प्रिन्सिपे इति लघुद्वीपराष्ट्रं मध्य आफ्रिकादेशस्य तटस्य समीपे गिनी-खाते स्थितम् अस्ति । देशस्य अर्थव्यवस्था कृषिक्षेत्रे विशेषतः कोको-उत्पादने बहुधा अवलम्बते । साओ टोमे तथा प्रिन्सिपे इत्येतयोः मुख्यनिर्यातेषु कोकोबीन्स् सन्ति, येषां कुलनिर्यातमूल्यानां महत्त्वपूर्णः भागः अस्ति । अन्ये कृषिजन्यपदार्थाः यथा नारिकेले, कोपरा, काफी इत्यादीनि अपि राजस्वं प्राप्तुं निर्यातयन्ति । तदतिरिक्तं देशस्य निर्यातस्य अल्पं प्रतिशतं मत्स्यं समुद्रीभोजनं च भवति । राष्ट्रं यन्त्राणि, उपकरणानि, पेट्रोलियम-उत्पादाः, खाद्यपदार्थाः, निर्मितवस्तूनि च इत्यादीनि विविधानि वस्तूनि आयातयति । सीमित औद्योगिकक्षमतायाः कारणात् साओ टोमे, प्रिन्सिपे च स्वस्य घरेलु आवश्यकतानां पूर्तये आयातेषु बहुधा निर्भरं भवति । व्यापारिकसाझेदारानाम् दृष्ट्या पुर्तगालदेशः साओ टोमे-प्रिन्सिपे-नगरयोः प्रमुखेषु आयातस्रोतेषु अन्यतमः अस्ति तथा च तेषां निर्यातस्य गन्तव्यस्थानम् अस्ति । अन्येषु महत्त्वपूर्णेषु व्यापारिकसाझेदारेषु मध्य-आफ्रिका-राज्यानां आर्थिकसमुदायस्य (ECCAS) अन्तः देशाः सन्ति यथा भूमध्यरेखीयगिनी-गबन्-देशाः । साओ टोमे एण्ड् प्रिन्सिपे विदेशीयनिवेशस्य अवसरान् वर्धयितुं आर्थिकवृद्धिं च प्रवर्धयितुं विश्वव्यापारसङ्गठनम् (WTO) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः सह स्वव्यापारसम्बन्धसुधारार्थं कार्यं कुर्वन् अस्ति समग्रतया साओ टोमे-प्रिन्सिपे-नगरयोः अर्थव्यवस्था बहुधा कृषिनिर्यातेषु निर्भरं भवति यत्र घरेलु उपभोगार्थं आयातेषु किञ्चित् निर्भरता वर्तते । कृषितः परं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं विविधक्षेत्रेषु स्थायिविकासाय विदेशीयनिवेशान् आकर्षयितुं च विभिन्नैः देशैः सह व्यापारसाझेदारी वर्धयितुं सर्वकारस्य उद्देश्यम् अस्ति
बाजार विकास सम्भावना
मध्य आफ्रिकादेशस्य पश्चिमतटस्य समीपे स्थितं लघुद्वीपराष्ट्रं साओ टोमे एण्ड् प्रिन्सिपे इति विदेशव्यापारविपण्यस्य विकासस्य दृष्ट्या महत्त्वपूर्णा अप्रयुक्ता क्षमता अस्ति साओ टोमे-प्रिन्सिपे-योः व्यापारक्षमतायां योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं तस्य सामरिकं स्थानं अस्ति । गिनी-खाते स्थितः अयं देशः पश्चिमाफ्रिका-मध्य-आफ्रिका-देशयोः विपण्यद्वाररूपेण कार्यं करोति । एतेन विशालस्य उपभोक्तृवर्गस्य प्रवेशः, समीपस्थैः देशैः सह व्यापारस्य अवसराः च प्राप्यन्ते । अपि च, साओ टोमे, प्रिन्सिपे च प्रचुरं प्राकृतिकसंसाधनं विद्यते, येषां उपयोगः निर्यातार्थं कर्तुं शक्यते । देशः कोको-उत्पादनस्य कृते प्रसिद्धः अस्ति, यस्य गुणवत्तायाः कृते अन्तर्राष्ट्रीय-मान्यता प्राप्ता अस्ति । जैविक-स्थायि-स्रोत-उत्पादानाम् वैश्विक-माङ्गं वर्धमानेन सह साओ-टोमे-प्रिन्सिपे-देशयोः कोको-उत्पादन-प्रथाः वर्धयित्वा, सशक्त-व्यापार-साझेदारी-स्थापनेन च अस्य आला-बाजारस्य पूंजीकरणं कर्तुं शक्यते कोको इत्यस्य अतिरिक्तं साओ टोमे, प्रिन्सिपे च विविधकृषिक्षेत्रं अधिकानि अवसरानि उपस्थापयति । अस्मिन् देशे काफी, ताडतैलं, उष्णकटिबंधीयफलानि, मत्स्यजन्यपदार्थानि च निर्यातयितुं महती सम्भावना वर्तते । आधारभूतसंरचनाविकासे समुचितनिवेशेन, आधुनिककृषिप्रविधिषु, मूल्यशृङ्खलाअनुकूलनविषये शिक्षा, तथैव अन्तर्राष्ट्रीयगुणवत्तामानकानां पालनम्; एतेषु क्षेत्रेषु निर्यातस्य दृढवृद्धिः अनुभवितुं शक्नोति। अपि च,प्रचुरस्य समुद्रीयजीवनस्य कारणात् साओ टोमे, प्रिन्सिपे च मत्स्यपालनम् अथवा समुद्रीभोजनप्रसंस्करणम् इत्यादिषु समुद्राधारित-उद्योगेषु टैपं कर्तुं शक्नुवन्ति स्म । अस्मिन् प्रदेशे मत्स्यस्य भण्डारः विश्वस्य अन्येषां भागानां तुलने तुल्यकालिकरूपेण अस्पृष्टः अस्ति; एवं मत्स्यनिर्यातस्य आकर्षकसंभावनाः सृज्यन्ते । तथापि,इदं ज्ञातव्यं यत् साओ टोमे And principe इत्यस्य विदेशव्यापारबाजारविकासक्षमतायाः आकलने सति एतादृशाः आव्हानाः सन्ति येषां विषये विचारस्य आवश्यकता वर्तते। एतेषु सीमितमूलसंरचनासुविधाः (बन्दरगाहाः/बन्दरगाहाः), कुशलश्रमबलस्य अभावः,अपर्याप्तनिवेशपूञ्जी च सन्ति . एतासां बाधानां निवारणं पूर्णक्षमताम् अनलॉक् कर्तुं महत्त्वपूर्णं भविष्यति। तथापि,Sao tome And princiep इत्यस्य अद्वितीयं भौगोलिकं स्थितिं,रणनीतिकसंसाधनं,अप्रयुक्तबाजाराणि च न केवलं आर्थिकविविधीकरणाय अपितु सततविकासे योगदानं दातुं अपि अवसरं प्रस्तुतयन्ति। अन्तर्राष्ट्रीयसाझेदारैः सह सहकारेण सर्वकारः प्रमुखक्षेत्रेषु निवेशं करोति, व्यापारसम्बन्धं वर्धयति, विदेशीयनिवेशं प्रोत्साहयति इति नीतयः कार्यान्वितुं च अत्यावश्यकम्।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा साओ टोमे, प्रिन्सिपे च विपण्यां निर्यातार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः अस्मिन् देशे विदेशव्यापारार्थं उष्णविक्रयणपदार्थानाम् चयनं कथं करणीयम् इति विषये केचन युक्तयः निम्नलिखितरूपेण सन्ति । प्रथमं साओ टोमे तथा प्रिन्सिपे उपभोक्तृणां माङ्गं प्राधान्यं च अवगन्तुं विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति। एतत् सर्वेक्षणेन, साक्षात्कारेण, पूर्वविक्रयदत्तांशविश्लेषणेन वा कर्तुं शक्यते । पूर्वमेव के उत्पादाः लोकप्रियाः सन्ति इति अवगत्य विपण्यां किमपि अन्तरं चिन्वन् निर्यातार्थं सम्भाव्यवस्तूनाम् चयनार्थं उत्तमं आरम्भबिन्दुं प्राप्स्यति द्वितीयं साओ टोमे-प्रिन्सिपे-नगरयोः आर्थिकस्थितेः गणनां कुर्वन्तु । आयातेषु बहुधा निर्भरं द्वीपराष्ट्रत्वेन अस्य स्थितिः अस्ति यत् ये मालाः धनस्य मूल्यं प्रदास्यन्ति अथवा विशिष्टानि आवश्यकतानि पूरयन्ति तेषां सफलतायाः सम्भावना अधिका भवितुम् अर्हति यथा, किफायती उपभोक्तृविद्युत्साधनानाम् अथवा कृषियन्त्राणां महती माङ्गलिका भवितुम् अर्हति । तदतिरिक्तं उत्पादानाम् चयनं कुर्वन् सांस्कृतिककारकाणां विषये विचारं कुर्वन्तु। साओ टोमे तथा प्रिन्सिपे इत्येतयोः जनसंख्यायाः आफ्रिका-पुर्तगाली-परम्पराभिः प्रभाविताः विविधाः सांस्कृतिकाः पृष्ठभूमिः अस्ति । तेषां सांस्कृतिकरुचिभिः, प्राधान्यैः च प्रतिध्वनितानि उत्पादनानि प्रदातुं महत्त्वपूर्णम् अस्ति। यथा, पारम्परिकविन्यासयुक्ताः वस्त्राणि वा स्थानीयशिल्पानि वा एतान् अद्वितीयतत्त्वान् प्रशंसन्तः क्रेतारः आकर्षयितुं शक्नुवन्ति । अपि च, साओ टोमे, प्रिन्सिपे च सहितं विश्वव्यापीरूपेण पर्यावरणचेतना वर्धमाना अस्ति इति कारणतः स्थायि-उत्पाद-विकल्पेषु ध्यानं दत्तव्यम् । जैविकभोजनं वा पर्यावरण-अनुकूलं गृहसामग्री इत्यादीनां उत्पादानाम् उपभोक्तृणां मध्ये ग्रहणशीलं प्रेक्षकवर्गं प्राप्नुयात् ये स्थायित्वं प्राथमिकताम् अददात्। अन्तिमे स्थानीयव्यापारिभिः वा वितरकैः सह सम्बन्धं स्थापयन्तु ये अस्मिन् विशेषे विपण्ये निर्यातार्थं योग्यानां उत्पादानाम् चयनार्थं भवन्तं मार्गदर्शनं कर्तुं शक्नुवन्ति। उपभोक्तृव्यवहारस्य विषये तेषां ज्ञानं भवन्तं अपरिचितक्षेत्रे नूतनवस्तूनाम् प्रवेशेन सह सम्बद्धानां जोखिमानां न्यूनीकरणेन सह सूचितनिर्णयान् कर्तुं समर्थं करिष्यति। निष्कर्षतः साओ टोमे तथा प्रिन्सिपे इत्यस्य विपण्यां विदेशीयव्यापारार्थं उष्णविक्रयणानां उत्पादानाम् चयनं कुर्वन् : १. १) सम्यक् विपण्यसंशोधनं कुर्वन्तु २) आर्थिकस्थितीनां विचारः करणीयः ३) सांस्कृतिकप्राथमिकतानां पूर्तये ४) स्थायित्वस्य उपरि बलं ददातु ५) स्थानीयव्यापारिभ्यः वा वितरकेभ्यः मार्गदर्शनं याचत।
ग्राहकलक्षणं वर्ज्यं च
गिनी-खाते स्थितस्य लघुद्वीपराष्ट्रस्य साओ टोमे-प्रिन्सिप्-इत्यस्य स्वकीयाः अद्वितीयाः ग्राहक-लक्षणाः वर्जनाश्च सन्ति । ग्राहकस्य लक्षणम् : १. 1. मैत्रीपूर्णः, मिलनसारः च : साओ टोमेयन्-जनाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते व्यक्तिगतसम्बन्धानां प्रशंसाम् कुर्वन्ति, अन्यैः सह सम्बन्धनिर्माणस्य मूल्यं च ददति। 2. आरामः मनोवृत्तिः : साओ टोमे, प्रिन्सिपे च जनानां समयव्यवस्थापनस्य विषये विरक्तदृष्टिकोणः भवति । अस्य अर्थः अस्ति यत् ग्राहकाः सर्वदा समये न भवन्ति वा समयसूचनायाः कठोररूपेण पालनं न कुर्वन्ति । 3. स्थानीय-उत्पादानाम् प्रशंसा : साओ टोमे-नगरस्य ग्राहकाः प्रायः स्थानीयतया उत्पादितानां वस्तूनाम् कृते प्रबलं प्राधान्यं दर्शयन्ति, विशेषतः यदा काको, कॉफी, मत्स्यं, उष्णकटिबंधीयफलं च इत्यादीनां खाद्यवस्तूनाम् विषयः आगच्छति। वर्जनाः : १. 1. अग्रजानाम् अनादरः : साओ टोमियनसंस्कृतौ प्राचीनाः महत्त्वपूर्णाधिकारयुक्ताः अत्यन्तं सम्मानिताः व्यक्तिः भवन्ति। तेषां कथमपि अनादरः अवज्ञा वा वर्ज्यः इति मन्यते । 2. स्नेहस्य सार्वजनिकप्रदर्शनम् : साओ टोमे तथा प्रिन्सिपे इत्यत्र सार्वजनिकस्थानेषु विनयसम्बद्धानां सांस्कृतिकमान्यतानां कारणात् सामान्यतया स्नेहस्य मुक्तप्रदर्शनस्य भ्रूभङ्गः भवति। 3. अन्नस्य अपव्ययः : यतः द्वीपेषु कृषिः अर्थव्यवस्थायाः अत्यावश्यकः भागः अस्ति, अतः अन्नस्य अपव्ययः तस्य उत्पादनार्थं क्रियमाणानां प्रयत्नानाम् अनादरः इति दृश्यते समग्रतया, मैत्रीपूर्णता, सामाजिकता, स्थानीयोत्पादानाम् प्राधान्यं ग्राहकलक्षणानाम् अवगमनेन सह वृद्धानां अधिकारेण सह सम्बद्धानां सांस्कृतिकनिषेधानां सम्मानः, स्नेहस्य सार्वजनिकप्रदर्शनेषु विनयः, अपव्ययस्य परिहारः च साओ टोमे तथा प्रिन्सिपे.एस
सीमाशुल्क प्रबन्धन प्रणाली
साओ टोमे एण्ड् प्रिन्सिप् इति द्वीपराष्ट्रं मध्य आफ्रिकादेशस्य पश्चिमतटे गिनी-खाते स्थितम् अस्ति । देशे स्वसीमासु प्रवेशं निर्गच्छन्त्याः मालस्य, यात्रिकाणां च प्रवाहस्य नियमनार्थं अद्वितीयः सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति । साओ टोमे एण्ड् प्रिन्सिपे इत्यत्र सीमाशुल्कप्रबन्धनव्यवस्थायाः उद्देश्यं राष्ट्रियविनियमानाम् अन्तर्राष्ट्रीयव्यापारमानकानां च अनुपालनं सुनिश्चितं कर्तुं वर्तते । देशे प्रवेशे वा निर्गमने वा सर्वेषां यात्रिकाणां आप्रवासन-सीमाशुल्क-परीक्षाद्वारा गन्तव्यम् । एतेषु जाँचेषु पासपोर्ट् अथवा अन्येषां यात्रादस्तावेजानां सत्यापनम्, उच्चमूल्यकवस्तूनाम् इत्यादीनां करयोग्यवस्तूनाम् अथवा मद्यं वा तम्बाकू इत्यादीनां कतिपयानां उत्पादानाम् बृहत् परिमाणेन घोषणं च अन्तर्भवति आगन्तुकानां कृते साओ टोमे तथा प्रिन्सिपे इत्यस्य सीमाशुल्कविनियमानाम् विषये कतिपयानां प्रमुखविन्दुनां विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति: 1. निषिद्धवस्तूनि : कतिपयानां वस्तूनाम् आयातः देशे निषिद्धः अस्ति, यत्र मादकद्रव्याणि, नकलीमुद्रा, शस्त्राणि, विस्फोटकाः, अश्लीलचित्रं, अथवा सार्वजनिकसुरक्षायाः हानिकारकं किमपि सामग्रीं भवति 2. प्रतिबन्धितवस्तूनि : विशिष्टवस्तूनि प्रतिबन्धाः भवितुम् अर्हन्ति येषां प्रवेशार्थं विशेषानुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि सन्ति। उदाहरणानि सन्ति अग्निबाणाः, विलुप्तप्रायजातीयपदार्थाः (हस्तिदन्तवत्), कृषिजन्यपदार्थाः (यथा जीविताः वनस्पतयः), औषधविधानं विना औषधानि 3. मुद्राघोषणा : 10 सहस्राधिकं यूरो (अथवा अन्यमुद्रायां तस्य समकक्षं) वहन्तः यात्रिकाः साओ टोमे एण्ड् प्रिन्सिपेतः आगमनसमये वा प्रस्थानसमये वा तत् घोषयितुं अर्हन्ति। 4. शुल्कमुक्तभत्ता : केवलं व्यक्तिगतसेवनार्थं अल्पमात्रायां आनयन्ते सति सिगरेट् वा मद्यपानम् इत्यादीनां कतिपयानां वस्तूनाम् शुल्कमुक्तभत्ताः सन्ति। यात्रायाः पूर्वं वर्तमानसीमानां जाँचः करणीयः । 5. अस्थायी आयात/निर्यातः : यदि भवान् अस्थायीरूपेण देशे कैमरा वा लैपटॉप इत्यादीनां बहुमूल्यं उपकरणं नेतुम् योजनां करोति यत् भवान् प्रस्थानसमये स्वेन सह बहिः नेतुम् इच्छति तर्हि सुनिश्चितं कुरुत यत् एतानि वस्तूनि साओ-अन्तर्गतं विक्रयणार्थं न अभिप्रेतानि इति समुचितदस्तावेजाः सन्ति टोमे एण्ड प्रिंसिपे। नवीनतम सीमाशुल्कविनियमानाम् अद्यतनतां प्राप्तुं यात्रायाः पूर्वं साओ टोमे तथा प्रिन्सिपस्य दूतावासाः अथवा वाणिज्यदूतावासाः इत्यादीनां आधिकारिकस्रोतानां परामर्शं सर्वदा अनुशंसितम् अस्ति। एतेषां नियमानाम् अनुपालने असफलतायाः परिणामः दण्डः, मालस्य जब्धः, कानूनी कार्रवाई अपि भवितुम् अर्हति ।
आयातकरनीतयः
गिनी-खाते स्थितस्य लघुद्वीपराष्ट्रस्य साओ टोमे-प्रिन्सिप्-इत्यस्य आयातकरनीतेः सरलतायाः पारदर्शितायाः च लक्षणम् अस्ति विदेशात् देशे आनयमाणानां विस्तृतानां वस्तूनाम् आयातकरं देशः गृह्णाति । साओ टोमे तथा प्रिन्सिपे इत्यत्र आयातकरः मुख्यतया आयातितवस्तूनाम् CIF (Cost, Insurance, and Freight) मूल्यस्य आधारेण भवति । सर्वकारेण एकीकृता सीमाशुल्कव्यवस्था कार्यान्विता अस्ति या सुलभकरार्थं विभिन्नानां उत्पादानाम् विशिष्टशुल्कसङ्केतेषु वर्गीकरणं करोति । एते संहिताः प्रत्येकस्य उत्पादवर्गस्य प्रयोज्यकरदराणि निर्धारयितुं साहाय्यं कुर्वन्ति । आयातितस्य मालस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । सामान्यतया खाद्यपदार्थाः, औषधानि, शैक्षिकसामग्रीः इत्यादयः मूलभूताः आवश्यकताः जनसंख्यायाः कृते तेषां किफायतीत्वं सुनिश्चित्य आयातकरं न्यूनं वा शून्यं वा आकर्षयन्ति अपरपक्षे विलासिनीवस्तूनि अथवा अनावश्यकपदार्थाः अनावश्यकं आयातं निरुत्साहयितुं स्थानीयं उत्पादनं प्रवर्धयितुं च साधनरूपेण अधिककरदराणां अधीनाः भवितुम् अर्हन्ति व्यापारस्य निवेशस्य च सुविधायै साओ टोमे, प्रिन्सिपे च यूरोपीयसङ्घस्य सदस्यराज्यैः सह आर्थिकसाझेदारीसमझौताः इत्यादीनि अनेकक्षेत्रीयसम्झौतानि अपि हस्ताक्षरितवन्तौ एतेषां सम्झौतानां उद्देश्यं भागीदारदेशैः सह व्यापारितेषु कतिपयेषु मालेषु शुल्कं न्यूनीकर्तुं वा समाप्तुं वा भवति । अपि च, आयातितानां उत्पादानाम् प्रकृतेः आधारेण विभिन्नैः नियामकसंस्थाभिः एजेन्सीभिः वा अतिरिक्तशुल्कं वा लेवी वा आरोपितं भवितुम् अर्हति इति महत्त्वपूर्णम् यथा, कतिपयेषु कृषिपदार्थेषु देशे प्रवेशात् पूर्वं प्रासंगिकप्रधिकारिभिः निर्गतैः पादपस्वच्छताप्रमाणपत्राणां आवश्यकता भवितुम् अर्हति । निष्कर्षे साओ टोमे तथा प्रिन्सिपे इत्येतयोः आयातकरनीतेः उद्देश्यं स्वनागरिकाणां कृते आवश्यकवस्तूनाम् उपलब्धतां सुनिश्चित्य घरेलु-उद्योगानाम् प्रचारः अस्ति । करव्यवस्था तुल्यकालिकरूपेण सरलं भवति यत्र स्थापितेन सीमाशुल्कशुल्कव्यवस्थायाः निर्धारितस्य उत्पादवर्गस्य आधारेण भिन्नदराणि सन्ति ।
निर्यातकरनीतयः
साओ टोमे एण्ड् प्रिन्सिप् इति लघुद्वीपराष्ट्रं मध्य आफ्रिकादेशस्य पश्चिमतटे गिनीखाते स्थितम् अस्ति । देशस्य अर्थव्यवस्था मुख्यतया कृषिः, मत्स्यपालनं, कोको उत्पादनं च इत्येतयोः उपरि अवलम्बते । निर्यातकरनीतेः दृष्ट्या साओ टोमे एण्ड् प्रिन्सिपे देशात् निर्यातितविशिष्टवस्तूनाम् उपरि केचन कराः आरोपयति । करव्यवस्थायाः उद्देश्यं सर्वकाराय राजस्वं जनयितुं भवति तथा च स्थानीयोद्योगस्य प्रचारः अपि भवति । देशे विविधनिर्यातवस्तूनाम् उपरि मूल्यवर्धितकरः (VAT) कार्यान्वितः अस्ति । एषः करः उत्पादनस्य वितरणस्य वा प्रत्येकस्मिन् चरणे उत्पादानाम् मूल्याङ्कितमूल्याधारितं भवति । निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण वैट्-दराः भिन्नाः भवितुम् अर्हन्ति इति महत्त्वपूर्णम् । तदतिरिक्तं साओ टोमे तथा प्रिन्सिपे कतिपयेषु वस्तूषु सीमाशुल्कं वा आयात/निर्यातकरं वा आरोपयितुं शक्नुवन्ति । एते कर्तव्याः प्रायः घरेलु-उद्योगानाम् रक्षणार्थं वा व्यापार-प्रवाहस्य नियमनार्थं वा प्रयुक्ताः भवन्ति । परन्तु निर्यातकानां कृते एतत् अवगन्तुं महत्त्वपूर्णं यत् निर्यातकरसम्बद्धाः विशिष्टविवरणाः कालान्तरे सर्वकारीयनीतिषु अथवा अन्तर्राष्ट्रीयव्यापारसम्झौतेषु परिवर्तनस्य कारणेन भिन्नाः भवितुम् अर्हन्ति अतः साओ टोमे तथा प्रिन्सिपे इत्यनेन सह निर्यातकार्यं कर्तुं पूर्वं सम्बन्धितप्रधिकारिभिः सह परामर्शं कर्तुं वा व्यावसायिकपरामर्शं प्राप्तुं वा अनुशंसितम्। निष्कर्षतः साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य निर्यातकरनीत्यां मूल्यवर्धितकरस्य (VAT) कार्यान्वयनम् अपि च विशिष्टवस्तूनाम् आधारेण सीमाशुल्कं वा आयात/निर्यातकरं वा आरोपयितुं च अन्तर्भवति निर्यातकाः अस्मिन् राष्ट्रेण सह व्यापारक्रियाकलापं कर्तुं पूर्वं समीचीनसूचनार्थं सर्वकारीयस्रोतानां परामर्शं कृत्वा वर्तमानविनियमानाम् अद्यतनं भवितव्यम्।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
साओ टोमे एण्ड् प्रिन्सिप् इति लघुद्वीपराष्ट्रं मध्य आफ्रिकादेशस्य पश्चिमतटे गिनीखाते स्थितम् अस्ति । देशे मुख्यतया कृषिजन्यपदार्थानाम् निर्यातः भवति, मुख्यतया कोको, काफी च । स्वस्य मालस्य निर्यातार्थं साओ टोमे एण्ड् प्रिन्सिपे निर्यातकानां निर्यातप्रमाणपत्रं वा प्राधिकरणं वा प्राप्तुं आवश्यकम् अस्ति । एषा प्रमाणीकरणप्रक्रिया निर्यातितानि उत्पादनानि कतिपयान् गुणवत्तामानकान् पूरयन्ति, अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं च कुर्वन्ति इति सुनिश्चितं करोति । निर्यातप्रमाणपत्रं प्राप्तुं निर्यातकानां व्यापारव्यापारयोः उत्तरदायीभिः सर्वकारीयप्रधिकारिभिः निर्धारितविशिष्टप्रक्रियाणां पालनम् आवश्यकम् । प्रथमं तेषां उत्पादवर्गानुसारं कृषिमन्त्रालये वा व्यापारमन्त्रालये वा सम्बन्धितविभागे वा एजेन्सीयां वा पञ्जीकरणं करणीयम्। ततः निर्यातकानां कृते गुणवत्तामानकानां नियामकानाम् आवश्यकतानां च अनुपालनं प्रदर्शयन्तः दस्तावेजाः प्रदातव्याः भवन्ति । अस्मिन् उत्पत्तिप्रमाणपत्राणि, पादपस्वच्छताप्रमाणपत्राणि (कृषिउत्पादानाम्), स्वास्थ्यसुरक्षाविनियमानाम् अनुपालनस्य प्रमाणं (खाद्यपदार्थानाम्), तथैव तेषां उद्योगविशिष्टानि अन्ये प्रासंगिकदस्तावेजानि च समाविष्टानि भवितुम् अर्हन्ति निर्यातप्रमाणपत्रं निर्गन्तुं पूर्वं प्राधिकारिणः मालस्य निरीक्षणं वा लेखापरीक्षां वा करिष्यन्ति। एषा प्रक्रिया सुनिश्चितं करोति यत् निर्यातितानि सर्वाणि वस्तूनि गन्तव्यदेशैः आरोपितानां घरेलुआवश्यकतानां अन्तर्राष्ट्रीयव्यापारविनियमानाञ्च पूर्तिं कुर्वन्ति । निर्यातकाः अपि अवगताः भवेयुः यत् भिन्न-भिन्न-देशेषु विशिष्टवस्तूनाम् अतिरिक्त-आयात-प्रतिबन्धाः अथवा आवश्यकताः भवितुम् अर्हन्ति । एतेषु शुल्कं, कोटा, लेबलिंग् मानकं, खाद्यसुरक्षायै कोडेक्स एलिमेण्टेरियस् इत्यादीनां अन्तर्राष्ट्रीयसम्मेलनानां पालनम् वा भवितुं शक्नोति । साओ टोमे तथा प्रिन्सिपतः निर्यातकानां कृते महत्त्वपूर्णं यत् तेषां निर्यातं प्रभावितं कर्तुं शक्नुवन्ति इति नियमेषु यत्किमपि परिवर्तनं भवति तस्य विषये अद्यतनं भवितुं शक्नुवन्ति। तेषां साओ टोमे-प्रिन्सिपे-तटतः मालस्य निर्यातात् पूर्वं अनुज्ञापत्रप्रक्रियाणां आवश्यकप्रमाणीकरणानां च अद्यतनसूचनार्थं अन्तर्राष्ट्रीयव्यापारस्य उत्तरदायीस्थानीयव्यापारसङ्घैः अथवा सर्वकारीयविभागैः परामर्शः करणीयः।
अनुशंसित रसद
मध्य आफ्रिकादेशे स्थितं साओ टोमे, प्रिन्सिपे च मुख्यद्वीपद्वयेन युक्तः द्वीपसमूहः अस्ति । यद्यपि अयं लघुदेशः अस्ति यस्य जनसंख्या द्विलक्षं जनानां किञ्चित् अधिका अस्ति तथापि कृषिः, मत्स्यपालनं, पर्यटनं च इत्यनेन प्रेरिता अर्थव्यवस्था वर्धमाना अस्ति । यदा साओ टोमे-प्रिन्सिपे-नगरयोः रसद-अनुशंसानाम् विषयः आगच्छति तदा अत्र विचारणीयाः केचन प्रमुखाः बिन्दवः सन्ति । 1. बन्दरगाहस्य आधारभूतसंरचना : देशस्य मुख्यौ बन्दरगाहौ स्तः - साओ टोमे बन्दरगाहः, नेवेस् बन्दरगाहः च । एते बन्दरगाहाः आयातनिर्यातयोः महत्त्वपूर्णद्वाररूपेण कार्यं कुर्वन्ति । साओ टोमे-बन्दरे मालवाहनस्य, यात्रिकपरिवहनस्य च सुविधाः प्राप्यन्ते । 2. वायुसंपर्कः : साओ टोमे अन्तर्राष्ट्रीयविमानस्थानकं देशस्य अन्तर्राष्ट्रीयगन्तव्यस्थानैः सह सम्बद्धं प्राथमिकविमानस्थानकरूपेण कार्यं करोति । शीघ्रं कुशलतया च मालस्य परिवहनं कर्तुं अस्य महत्त्वपूर्णा भूमिका अस्ति । 3. मार्गजालम् : द्वीपेषु मार्गजालस्य क्रमेण सुधारः भवति चेदपि नगरेषु नगरेषु च संपर्कस्य दृष्ट्या अद्यापि सीमाः सन्ति दूरस्थप्रदेशानां तुलने नगरीयक्षेत्रेषु परिवहनं तुल्यकालिकरूपेण सुलभं भवितुम् अर्हति । 4. स्थानीयपरिवहनम् : द्वीपानां अन्तः स्थानीयरसदस्य कृते स्थानीयपरिवहनकम्पनीनां नियुक्तिः अथवा अनुभविनां रसदप्रदातृभिः सह साझेदारी कृत्वा स्थानानां मध्ये मालस्य सुचारुगतिः सुनिश्चितं कर्तुं शक्यते। 5. गोदामसुविधाः : साओ टोमे तथा प्रिन्सिपे इत्यत्र गोदामस्य आधारभूतसंरचना विकसिता अस्ति परन्तु अद्यापि अन्तर्राष्ट्रीयमानकानां समकक्षं न भवितुम् अर्हति। परन्तु यावत् वितरणार्थं निर्यातार्थं वा सज्जं न भवति तावत् मालस्य सुरक्षितरूपेण संग्रहणस्य विकल्पाः उपलभ्यन्ते । 6. सीमाशुल्कविनियमाः : कानूनी आवश्यकतानां अनुपालनं सुनिश्चित्य साओ टोमे तथा प्रिन्सिपतः मालस्य आयातं निर्यातं वा कुर्वन् सीमाशुल्कविनियमैः परिचिताः भवन्तु। 7.विश्वसनीयसाझेदारी: अन्यदेशानां तुलने अस्य आकारस्य अपेक्षाकृतं लघुत्वात्, विश्वसनीयस्थानीयसाझेदारानाम् अन्वेषणं येषां रसदचुनौत्यं नेविगेट् करणस्य अनुभवः अस्ति, कुशलं आपूर्तिश्रृङ्खलाप्रबन्धनं सुनिश्चित्य अमूल्यं भवितुम् अर्हति। 8.रसदसमर्थनकम्पनयः: आयातस्य निर्यातस्य वा विषये सुचारुतरसंक्रमणार्थं मध्य-अफ्रिका-अन्तर्गतं वा विशेषतया ब्राजीलस्य व्यापारक्षेत्रे कार्यं कुर्वतां विशेषज्ञतां विद्यमानानाम् स्थानीय-अन्तर्राष्ट्रीय-रसद-समर्थन-कम्पनीनां संलग्नीकरणे विचारयन्तु। स्मर्यतां यत् सम्यक् शोधं करणं विशेषज्ञैः सल्लाहं च प्राप्तुं साओ टोमे तथा प्रिन्सिपे इत्यत्र सफलं रसदसञ्चालनं स्थापयितुं महत्त्वपूर्णाः कदमाः सन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

साओ टोमे एण्ड् प्रिन्सिपे इति लघुद्वीपराष्ट्रं मध्य आफ्रिकादेशस्य तटस्य समीपे गिनी-खाते स्थितम् अस्ति । आकारस्य अभावेऽपि देशे स्वस्य उपस्थितिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेताविकासमार्गाः प्रदर्शनीश्च प्रदाति 1. साओ टोमे अन्तर्राष्ट्रीयमेला (FISTP): 1.1. साओ टोमे अन्तर्राष्ट्रीयमेला साओ टोमे तथा प्रिन्सिपे इत्यस्य राजधानीनगरे साओ टोमे इत्यत्र वार्षिकव्यापारमेला अस्ति । एतत् स्थानीय-अन्तर्राष्ट्रीय-कम्पनीनां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति । मेला कृषिः, पर्यटनं, निर्माणं, निर्माणं च इत्यादीनां विविध-उद्योगानाम् क्रेतारः आकर्षयन्ति । 2. अफ्रीकायाः ​​लघुद्वीपविकासशीलराज्यानां वैश्विकव्यापारजालम् (SIDS-GN): साओ टोमे एण्ड् प्रिन्सिपे SIDS-GN संजालस्य भागः अस्ति यस्य उद्देश्यं विश्वे लघुद्वीपराष्ट्रेषु व्यापारं वर्धयितुं वर्तते । इदं जालम् अन्येभ्यः एसआईडीएसदेशेभ्यः सम्भाव्यक्रेतृभिः सह आपूर्तिकर्तान् सम्बद्ध्य व्यावसायिकविकासाय बहुमूल्यं मञ्चं प्रदाति । 3. आफ्रिकासङ्घस्य व्यापारवेधशाला : १. आफ्रिकासङ्घस्य व्यापारवेधशाला एकः उपक्रमः अस्ति यः आफ्रिकादेशस्य अन्तः अन्तरक्षेत्रीयव्यापारं प्रवर्धयति यत् मार्केटसूचनाः प्रदातुं, व्यापारस्य अवसरान् प्रवर्धयति, क्रेतृविक्रेतृणां मध्ये मेलनं सुलभं करोति च इदं मञ्चं साओ टोमे, प्रिन्सिपे च अन्येभ्यः आफ्रिकादेशेभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह व्यवसायान् सम्बद्धुं साहाय्यं कर्तुं शक्नोति । 4. ऑनलाइन B2B मञ्चाः : १. Alibaba.com अथवा GlobalSources.com इत्यादीनि अनेकाः ऑनलाइन-बी 2 बी-मञ्चाः अन्तर्राष्ट्रीय-बाजारेषु गन्तुं इच्छन्त-व्यापाराणां वैश्विक-प्रकाशनं प्रदास्यन्ति, यत्र साओ-टोमे-प्रिन्सिपे-इत्यादीनि सन्ति एतेषु मञ्चेषु कम्पनीः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति तथा च तान् विश्वव्यापीरूपेण सम्भाव्यक्रेतृभिः सह सम्बद्धं कुर्वन्ति । 5. दूतावासाः व्यापारमिशनाः च : १. साओ टोमे तथा प्रिन्सिपे इत्यत्र मालस्य वा सेवानां वा निर्यातं कर्तुं रुचिं विद्यमानाः कम्पनयः विदेशीयदूतावासैः सह साझेदारीम् अपि अन्वेष्टुं शक्नुवन्ति अथवा विदेशेषु निर्यातस्य प्रचारार्थं सम्बद्धैः स्वदेशस्य सर्वकारीयसंस्थाभिः आयोजितेषु व्यापारमिशनेषु भागं ग्रहीतुं शक्नुवन्ति 6.सरकारी उपक्रमाः : १. साओ टोमे-सर्वकारेण आयातेषु करलाभानां आकर्षणं/वार्तालापः इत्यादीनि उपक्रमाः कार्यान्विताः सन्ति । स्थानीयसर्वकारः एतेषां उपक्रमानाम् माध्यमेन अन्तर्राष्ट्रीयकम्पनीनां स्थानीयोद्यमानां च मध्ये साझेदारीम् प्रोत्साहयति। निष्कर्षतः साओ टोमे, प्रिन्सिपे च व्यापारमेला, क्षेत्रीयजालम्, ऑनलाइन बी टू बी मञ्चाः, दूतावासाः, सर्वकारीयपरिकल्पनाः इत्यादीनि विविधानि अन्तर्राष्ट्रीयक्रेतृविकासमार्गाणि प्रददति एते मार्गाः व्यवसायानां कृते सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं, अस्मिन् द्वीपराष्ट्रे स्वस्य उपस्थितिविस्तारं कर्तुं च बहुमूल्यं अवसरं प्रददति । परन्तु व्यावसायिकानां कृते महत्त्वपूर्णं यत् ते व्यापकं विपण्यसंशोधनं कुर्वन्तु तथा च अस्मिन् विपण्ये उद्यमं कर्तुं पूर्वं साओ टोमे तथा प्रिन्सिपे इत्यत्र अद्वितीयचुनौत्यं अवसरं च अवगन्तुं शक्नुवन्ति।
साओ टोमे तथा प्रिन्सिप् इत्यत्र सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । एतेषु अन्वेषणयन्त्रेषु अन्तर्जालस्य विशालमात्रायां सूचनाः प्राप्यन्ते, तेषां अन्वेषणप्रश्नानां कृते स्थानीयजनाः बहुधा उपयुज्यन्ते । एतेषां सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां जालपुटानि अधः सन्ति । 1. गूगल - www.google.st गूगलः निःसंदेहं वैश्विकरूपेण लोकप्रियतमेषु अन्वेषणयन्त्रेषु अन्यतमः अस्ति यतोहि तस्य विस्तृतसेवानां श्रेणी अस्ति, यत्र जालसन्धानं, चित्रसन्धानं, मानचित्रं, ईमेलसेवाः (Gmail), इत्यादीनि सन्ति 2. बिंग - www.bing.com Bing इति अन्यत् बहुधा प्रयुक्तं अन्वेषणयन्त्रं यत् अन्यैः विशेषताभिः सह यथा वार्तासङ्ग्रहकर्तृभिः अनुवादसेवाभिः च सह जालसन्धानादिकं समानं विशेषतां प्रदाति 3. याहू - www.yahoo.com याहू स्वस्य विश्वसनीयजाल-आधारित-अन्वेषण-विशेषतायाः अतिरिक्तं विविधाः सेवाः प्रदाति । एतत् मेलसेवाः (Yahoo Mail), समाचार-अद्यतनं, वित्त-सूचना (Yahoo Finance), क्रीडा-अद्यतनं इत्यादीनि प्रदाति, येन उपयोक्तृणां कृते एतत् व्यापकं मञ्चं भवति उपरि सूचीकृताः एते त्रयः विकल्पाः साओ टोमे, प्रिन्सिपे च व्यापकरूपेण सुलभाः सन्ति यतः ते सामान्यतया विश्वस्य अधिकांशदेशेषु उपलभ्यन्ते । स्थानीय उपयोक्तारः ऑनलाइन सामग्रीं अन्वेष्टुं वा शोधं कुर्वन्तः व्यक्तिगतप्राथमिकतानां वा विशिष्टानां आवश्यकतानां आधारेण एकं चयनं कर्तुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

साओ टोमे एण्ड् प्रिन्सिप् इति गिनी-खाते स्थितः लघुः आफ्रिकादेशः । विकासशीलराष्ट्रत्वेन अस्य विस्तृतपीतपृष्ठनिर्देशिका न स्यात् यथा अधिकविकसितदेशेषु दृश्यते । परन्तु अद्यापि केचन उल्लेखनीयाः निर्देशिकाः जालपुटाः च सन्ति ये साओ टोमे तथा प्रिन्सिपे इत्यत्र विविधसेवानां व्यवसायानां च सूचनां दातुं शक्नुवन्ति । 1. Yellow Pages STP - साओ टोमे तथा प्रिन्सिपे इत्यत्र व्यवसायानां कृते आधिकारिकः ऑनलाइन निर्देशिका। अत्र निवासस्थानं, भोजनालयः, परिवहनं, शॉपिङ्ग्, इत्यादीनि विविधानि वर्गाणि प्राप्यन्ते । जालपुटम् : https://www.yellowpages.st/ 2. TripAdvisor - यद्यपि मुख्यतया यात्राजालस्थलरूपेण प्रसिद्धम्, तथापि TripAdvisor Sao Tome and Principe इत्यत्र होटल्, रेस्टोरन्ट्, आकर्षणम् इत्यादीनां विभिन्नसेवानां सूचीं अपि प्रदाति। जालपुटम् : https://www.tripadvisor.com/ 3. Lonely Planet - TripAdvisor इत्यस्य सदृशं किन्तु विश्वव्यापीरूपेण यात्रा-अनुशंसानाम् उपरि ध्यानं दत्तम्। अस्मिन् सम्पूर्णे साओ टोमे, प्रिन्सिपे च निवासस्थानानां, भोजनालयानाम्, दर्शनीयस्थानानां सूचीः समाविष्टाः सन्ति । जालपुटम् : https://www.lonelyplanet.com/ 4. Apontador São Tomé e Príncipe - ब्राजीलस्य लोकप्रियव्यापारनिर्देशिका या साओ Tome तथा Principe इत्यत्र विविधसेवानां सूचीं अपि प्रदाति। वेबसाइटः https://www.apontador.com.br/em/st/sao_tome_e_principe 5. Infobel - एकं वैश्विकं दूरभाषनिर्देशिकाजालस्थलं यत् साओ टोमे, प्रिन्सिपे च सहितं विश्वव्यापीविशिष्टस्थानानां आधारेण व्यवसायानां कृते सम्पर्कसूचना प्रदाति। जालपुटम् : https://www.infobel.com/en/world कृपया ज्ञातव्यं यत् एते संसाधनाः सम्पूर्णाः वा सर्वदा अद्यतनाः वा न भवेयुः यतोहि व्यावसायिकानां सम्पर्कविवरणानां ऑनलाइन-रूपेण तीव्रगत्या परिवर्तमानस्य प्रकृतेः कारणात्। एतेभ्यः स्रोतेभ्यः प्राप्तानां सूचनानां सत्यापनम् अनुशंसितं यत् किमपि प्रतिबद्धतां कर्तुं वा प्रतिष्ठानैः प्रत्यक्षतया सम्पर्कं कर्तुं वा अत्यन्तं सटीकविवरणार्थम्।

प्रमुख वाणिज्य मञ्च

साओ टोमे एण्ड् प्रिन्सिप् इति आफ्रिकादेशस्य पश्चिमतटस्य समीपे गिनी-खाते स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य आर्थिकस्थितेः च कारणात् साओ टोमे-नगरे प्रिन्सिपे-नगरे च बहवः प्रमुखाः ई-वाणिज्य-मञ्चाः नास्ति । परन्तु कतिपयानि ऑनलाइन-जालपुटानि सन्ति ये निवासिनः उत्पादान् सेवाश्च प्रदास्यन्ति । 1. BuyInSTP: इदं साओ टोमे एण्ड् प्रिन्सिपे इत्यत्र प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य-उत्पादाः, गृह-उपकरणाः, इत्यादीनि विस्तृतानि उत्पादानि प्राप्यन्ते । जालपुटं www.buyinstp.st इत्यत्र उपलभ्यते । 2. बाजार एसटीपी : बाजार एसटीपी साओ टोमे तथा प्रिन्सिपे इत्यत्र अन्यत् लोकप्रियं ऑनलाइन मार्केटप्लेस् अस्ति यत्र स्थानीयविक्रेतारः विक्रयणार्थं स्वस्य उत्पादानाम् विज्ञापनं कर्तुं शक्नुवन्ति। अस्मिन् विविधाः वर्गाः सन्ति यथा वस्त्रं, उपसाधनं, गृहसामग्री, पुस्तकानि इत्यादयः तेषां जालपुटं www.bazardostp.com इत्यत्र द्रष्टुं शक्यते। 3. Olx STP: Olx एकः अन्तर्राष्ट्रीयः वर्गीकृतविज्ञापनमञ्चः अस्ति यः Sao Tome and Principe इत्यत्र अपि कार्यं करोति यत् व्यक्तिभ्यः स्वस्य वेबसाइट् इत्यत्र निःशुल्कविज्ञापनं स्थापयित्वा स्थानीयरूपेण नूतनानि वा प्रयुक्तानि वा वस्तूनि यथा कार, इलेक्ट्रॉनिक्स, घरेलू वस्तूनि वा रियल एस्टेट् सम्पत्तिः वा क्रेतुं विक्रेतुं च अनुमतिं ददाति (www.olx.st) इति । कृपया ज्ञातव्यं यत् एतेषु ई-वाणिज्य-मञ्चेषु साओ टोमे-प्रिन्सिपे-जनसंख्यायाः (प्रायः २०० सहस्राणां) अपेक्षाकृतं लघु-बाजार-आकारस्य कारणात् बृहत्तर-अन्तर्राष्ट्रीय-मञ्चानां तुलने सीमित-उत्पादचयनं भवितुम् अर्हति तदतिरिक्तं, अस्मिन् देशे ऑनलाइन-खुदरा-संरचनायाः विकासः निरन्तरं भवति इति कारणतः उपलब्धता समये समये भिन्ना भवितुम् अर्हति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

गिनी-खाते स्थितं लघुद्वीपराष्ट्रं साओ टोमे एण्ड् प्रिन्सिपे च आकारस्य जनसंख्यायाः च कारणेन सीमितसङ्ख्यायां सामाजिकमाध्यममञ्चाः उपलभ्यन्ते परन्तु अन्येषां बहूनां देशानाम् इव अस्य अपि केषाञ्चन लोकप्रियानाम् वैश्विकसामाजिकजालस्थलानां प्रवेशः अवश्यमेव अस्ति । अधः कतिचन सामाजिकमाध्यममञ्चाः सन्ति ये साओ टोमे तथा प्रिन्सिपे इत्यत्र सामान्यतया उपयुज्यन्ते: 1. फेसबुकः : विश्वे सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलं साओ टोमे तथा प्रिन्सिपे इत्यत्र अपि प्रचलितम् अस्ति । फेसबुक् उपयोक्तृभ्यः व्यक्तिगतप्रोफाइलद्वारा मित्रैः परिवारैः सह सम्बद्धं कर्तुं, अपडेट्, फोटो, विडियो साझां कर्तुं, स्वरुचिनुसारं समूहेषु पृष्ठेषु च सम्मिलितुं च अनुमतिं ददाति। जालपुटम् : www.facebook.com 2. व्हाट्सएप् : यद्यपि परम्परागतरूपेण सामाजिकमाध्यममञ्चः न मन्यते तथापि तत्क्षणसन्देशसेवानां अनुमतिं दत्त्वा साओ टोमे प्रिन्सिपे च जनान् संयोजयितुं व्हाट्सएप् अत्यावश्यकभूमिकां निर्वहति। उपयोक्तारः ध्वनि-कॉलं वा वीडियो-कॉलं वा कर्तुं शक्नुवन्ति तथा च पाठसन्देशं वा बहुमाध्यमसञ्चिकां वा निजीरूपेण वा समूहेषु वा प्रेषयितुं शक्नुवन्ति । जालपुटम् : www.whatsapp.com 3. इन्स्टाग्रामः : फोटो, विडियो इत्यादिषु दृश्यसामग्रीसाझेदारीषु केन्द्रीकरणार्थं प्रसिद्धः इन्स्टाग्रामः साओ टोमे तथा प्रिन्सिपे इत्यत्र अपि तेषां व्यक्तिभिः व्यापकरूपेण उपयुज्यते ये स्वजीवनस्य क्षणाः स्वअनुयायिभिः सह साझां कर्तुं आनन्दं लभन्ते। जालपुटम् : www.instagram.com 4. ट्विटर : एषा माइक्रोब्लॉगिंग् साइट् उपयोक्तृभ्यः ट्वीट् इति लघुसन्देशान् प्रकाशयितुं समर्थयति येषु पाठलिङ्क् अथवा बहुमाध्यमसामग्री यथा चित्राणि वा विडियो वा समाविष्टानि भवितुम् अर्हन्ति। साओ टोमे तथा प्रिन्सिपे इत्यत्र बहवः व्यक्तिः ट्विटरस्य उपयोगं कुर्वन्ति ये व्यापकदर्शकैः सह वार्ता अद्यतनं वा विचारं वा साझां कर्तुम् इच्छन्ति। जालपुटम् : www.twitter.com 5. लिङ्क्डइन: मुख्यतया साओ टोमे, प्रिन्सिपे च सहितं विश्वव्यापीरूपेण व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते; लिङ्क्डइन व्यक्तिभ्यः विविध-उद्योगेभ्यः अन्यैः व्यावसायिकैः सह सम्बद्धतां कुर्वन्तः स्वस्य कार्य-अनुभव-उपार्जनानि प्रकाशयन् व्यावसायिक-प्रोफाइल-निर्माणं कर्तुं शक्नोति । जालपुटम् : www.linkedin.com 6. यूट्यूब (सीमितप्रवेशः): यद्यपि तकनीकीरूपेण स्वतः पारम्परिकं सामाजिकमाध्यममञ्चं न मन्यते अपितु अधिकं ऑनलाइन-वीडियो-साझेदारी-जालस्थलं मन्यते तथापि यूट्यूबः साओ टोमे-प्रिन्सिपे-देशयोः उपयोक्तृभ्यः विविधविषयेषु विडियो अपलोड् कर्तुं द्रष्टुं च मञ्चं प्रदाति जालपुटम् : www.youtube.com इदं ज्ञातव्यं यत् एतेषां सामाजिकमाध्यममञ्चानां उपलब्धता लोकप्रियता च साओ टोमे तथा प्रिन्सिपे इत्यत्र भिन्ना भवितुम् अर्हति, व्यक्तिगतप्राथमिकतानां अन्तर्जालसंपर्कादिकारकाणां च आधारेण।

प्रमुख उद्योग संघ

साओ टोमे एण्ड् प्रिन्सिप् इति लघुद्वीपराष्ट्रं मध्य आफ्रिकादेशस्य तटस्य समीपे गिनी-खाते स्थितम् अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि देशे अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये आर्थिकविकासस्य प्रवर्धनार्थं विविधक्षेत्राणां हितस्य रक्षणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति अत्र साओ टोमे तथा प्रिन्सिपे इत्यत्र केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति: 1. राष्ट्रीय वाणिज्य, उद्योग, कृषि, सेवा च सङ्घः (CNCIAS) - CNCIAS साओ टोमे तथा प्रिन्सिपे इत्यत्र बहुक्षेत्रेषु व्यवसायानां हितस्य प्रतिनिधित्वं करोति। जालपुटम् : http://www.cciasstp.com/ 2. पर्यटनप्रवर्धनसङ्घः (APT) - एपीटी साओ टोमे तथा प्रिन्सिपे इत्यत्र पर्यटनस्य प्रचारार्थं, अन्तर्राष्ट्रीयस्तरस्य दृश्यतां वर्धयितुं, स्थायिवृद्धिं सुनिश्चित्य च कार्यं करोति। जालपुटम् : https://www.sao-tome.st/ 3. राष्ट्रीय कृषकसङ्घः (ANAGRI) - अनाग्री कृषिप्रगतेः समर्थनं कृत्वा, कृषकाणां कृते तकनीकीसहायतां प्रदातुं, कृषिजन्यपदार्थानाम् विपण्यपरिवेषणं सुगमं कृत्वा इत्यादिभिः कृषकहितानाम् प्रतिनिधित्वं करोति। जालपुटम् : उपलब्धं नास्ति 4. औद्योगिकसङ्घः (ACI) - एसीआई साओ टोमे तथा प्रिन्सिपे इत्यस्य अन्तः औद्योगिकविकासस्य प्रवर्धनं कर्तुं केन्द्रीक्रियते यत् नीतयः वकालतम् कुर्वन्ति ये विनिर्माणउद्योगानाम् समर्थनं कुर्वन्ति तथा च तेषां चुनौतयः सम्बोधयन्ति। जालपुटम् : उपलब्धं नास्ति 5. मत्स्यजीविसङ्घः (AOPPSTP) - AOPPSTP इत्यस्य उद्देश्यं मत्स्यजीविनां अधिकारानां रक्षणं, स्थायिमत्स्यपालनप्रथानां प्रवर्धनं, मत्स्यजीविनां व्यावसायिकविकासाय प्रशिक्षणकार्यक्रमाः प्रदातुं इत्यादयः अस्ति। जालपुटम् : उपलब्धं नास्ति 6. नवीकरणीय ऊर्जा संघ (ADERE-STP) - ADERE-STP ऊर्जा उत्पादनेन सह सम्बद्धानां पर्यावरणीयचिन्तानां निवारणं कुर्वन् जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं सौर-शक्ति इत्यादीनां नवीकरणीय-ऊर्जा-स्रोतानां प्रचारं करोति जालपुटम् : उपलब्धं नास्ति एते उद्योगसङ्घाः स्वस्वक्षेत्रेषु कार्यक्षमतां सुधारयितुम् उद्दिश्य कार्यशालाः, संगोष्ठीसम्मेलनानि इत्यादीनां क्षमतानिर्माणकार्यक्रमानाम् माध्यमेन तेषां प्रतिस्पर्धां वर्धयितुं स्थानीयव्यापारैः सह सक्रियरूपेण संलग्नाः भवन्ति। कृपया ज्ञातव्यं यत् सर्वेषु संस्थासु जालपुटानि न उपलभ्यन्ते, परन्तु अधिकसूचनार्थं भवान् प्रत्यक्षतया तेषां सम्पर्कं कर्तुं शक्नोति ।

व्यापारिकव्यापारजालस्थलानि

साओ टोमे एण्ड् प्रिन्सिप् इति आधिकारिकतया साओ टोमे एण्ड् प्रिन्सिपे इति लोकतान्त्रिकगणराज्यम् इति प्रसिद्धं मध्य आफ्रिकादेशस्य पश्चिमतटे गिनी-खाते स्थितं लघुद्वीपराष्ट्रम् अस्ति अल्प अर्थव्यवस्थायुक्तः अविकसितः देशः अस्ति चेदपि अत्र अनेकानि जालपुटानि सन्ति यत्र साओ टोमे, प्रिन्सिपे च आर्थिकव्यापारक्रियाकलापानाम् सूचनाः प्राप्यन्ते अत्र केचन उल्लेखनीयाः सन्ति- १. 1. राष्ट्रीयनिवेश एजेन्सी (ANIP) - एषा आधिकारिकजालस्थलं साओ टोमे तथा प्रिन्सिपे इत्यत्र निवेशस्य अवसरानां विषये सूचनां प्रदाति, यत्र कृषिः, मत्स्यपालनं, ऊर्जा, पर्यटनं, आधारभूतसंरचनाविकासः, इत्यादीनि क्षेत्राणि सन्ति जालपुटम् : http://www.anip.st/ . 2. वाणिज्यसङ्घः - साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य वाणिज्यसङ्घस्य उद्देश्यं देशे व्यवसायानां समर्थनं कृत्वा आर्थिकवृद्धिं प्रवर्धयितुं वर्तते। तेषां वेबसाइट् स्थानीय उद्यमिनः कृते संसाधनं प्रदाति तथा च स्थानीयोद्यमेषु साझेदारी कर्तुं वा निवेशं कर्तुं वा रुचिं विद्यमानानाम् विदेशीयनिवेशकानां कृते सूचनां प्रदाति। जालपुटम् : https://ccstp.org/ 3. अर्थव्यवस्था तथा अन्तर्राष्ट्रीयसहकारमन्त्रालयः - अस्य सर्वकारीयमन्त्रालयस्य उत्तरदायित्वं आर्थिकनीतीनां समन्वयः अन्तर्राष्ट्रीयसहकार्यपरिकल्पनानां पोषणं च भवति। वेबसाइट् देशस्य अन्तः आर्थिकविकासानां विषये अद्यतनसूचनाः प्रदाति, निवेशस्य अवसरान् च प्रकाशयति । जालपुटम् : https://www.economia.st/ 4. केन्द्रीयबैङ्कः - Banco Central de São Tomé e do Príncipe राष्ट्रस्य अन्तः मौद्रिकनीतिकार्यन्वयनस्य उत्तरदायी अस्ति । यदा तेषां जालपुटं मुख्यतया विशिष्टव्यापारसम्बद्धसामग्रीणां अपेक्षया केन्द्रीयबैङ्केन एव प्रदत्तानां वित्तीयसेवानां विषये केन्द्रितं भवति; अद्यापि राष्ट्रिय अर्थव्यवस्थां प्रभावितं कुर्वतीनां नीतीनां विषये बहुमूल्यं अन्वेषणं दातुं शक्नोति। जालस्थलः https://www.bcstp.st/ 5.निर्यातप्रवर्धन एजेन्सी(STPEXPORT) - STPExport वैश्विकरूपेण साओ टोमे ई प्रिन्सिपेतः घरेलुपदार्थानाम् प्रचारं कुर्वन् निर्यातबाजाराणां पहिचानाय उत्प्रेरकरूपेण कार्यं करोति।अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धः भवति अतः तस्य सकलराष्ट्रीयउत्पादं अधिकं वर्धयति website :https://stlexport.st कृपया ज्ञातव्यं यत् केचन जालपुटाः केवलं पुर्तगालीभाषायां एव उपलभ्यन्ते, यतः साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य आधिकारिकभाषा अस्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

साओ टोमे एण्ड् प्रिन्सिपे मध्य आफ्रिकादेशे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य, सीमितसम्पदां च कारणात् अस्य अर्थव्यवस्था कोकोनिर्यासस्य उपरि बहुधा अवलम्बते । यद्यपि साओ टोमे, प्रिन्सिपे च विषये व्यापारदत्तांशस्य सीमितस्रोताः भवितुम् अर्हन्ति तथापि कतिपयानि जालपुटानि सन्ति येषु तस्य व्यापारक्रियाकलापस्य विषये काश्चन सूचनाः प्राप्यन्ते । अत्र केचन मञ्चाः सन्ति येषां अन्वेषणं भवन्तः कर्तुं शक्नुवन्ति: 1. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - ITC वैश्विकव्यापारसांख्यिकीयानां विश्वसनीयः स्रोतः अस्ति । ते साओ टोमे, प्रिन्सिपे इत्यादीनां विविधदेशानां व्यापारदत्तांशं प्रददति । तेषां जालपुटं https://www.intracen.org/Traderoot/ इत्यत्र द्रष्टुं शक्नुवन्ति । "Country Profile" इति चयनं कृत्वा Sao Tome and Principe इति अन्वेषणं कृत्वा भवान् भिन्नव्यापारसम्बद्धसूचनाः प्राप्तुं शक्नोति । 2. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः विश्वव्यापी 170 तः अधिकेभ्यः देशेभ्यः व्यापकं अन्तर्राष्ट्रीयव्यापारदत्तांशं प्रदाति, यत्र साओ टोमे, प्रिन्सिपे च सन्ति भवान् विशिष्टवस्तूनि अन्वेष्टुं शक्नोति अथवा देशस्य समग्रव्यापारप्रतिमानस्य अवलोकनं प्राप्तुं शक्नोति तेषां जालपुटे इष्टमापदण्डान् प्रविष्ट्वा: https://comtrade.un.org/data/। 3. विश्वबैङ्कस्य विश्वएकीकृतव्यापारसमाधानम् (WITS) - WITS विश्वबैङ्कसमूहेन https://wits.worldbank.org/ इत्यत्र परिपालितवैश्विकवस्तूनाम् व्यापारदत्तांशकोषेषु व्यापकपरिवेषणं प्रदाति। भवान् स्वस्य इष्टदेशं (Sao Tome and Principe) चयनं कर्तुं शक्नोति, कस्टम् उत्पादसमूहान् वा श्रेणीं वा, रुचिवर्षं च चयनं कर्तुं शक्नोति, आयातस्य, निर्यातस्य, शुल्कस्य, अन्यस्य च बहुमूल्यसूचनायाः आँकडान् प्राप्तुं शक्नोति कृपया ज्ञातव्यं यत् यतः साओ टोमे तथा प्रिन्सिपे लघु अर्थव्यवस्था अस्ति यस्याः विशेषतया तेषां व्यापारिकक्रियाकलापानाम् विषये सीमितसंसाधनाः ऑनलाइन उपलभ्यन्ते; एतेषु जालपुटेषु यथा विस्तृताः अद्यतनाः वा आँकडा: न सन्ति यथा बृहत्तराः अर्थव्यवस्थाः प्रदास्यन्ति। साओ टोमे एण्ड प्रिन्सिपे इत्यस्य व्यापारप्रदर्शनस्य विषये सटीकविवरणेषु शोधं कुर्वन् कस्यापि व्यक्तिगतमञ्चस्य व्यापकरूपेण निर्भरतां कर्तुं पूर्वं विभिन्नस्रोतेभ्यः प्राप्तसूचनाः पारसत्यापनं कर्तुं अनुशंसितम् अस्ति।

B2b मञ्चाः

साओ टोमे एण्ड् प्रिन्सिप् आफ्रिकादेशस्य पश्चिमतटस्य समीपे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य दूरस्थस्थानस्य च अभावेऽपि अस्य कतिपयानि B2B मञ्चानि सन्ति ये देशस्य व्यवसायान् पूरयन्ति । तेषु केचन अत्र सन्ति- १. 1. STP Trade Portal: एतत् मञ्चं Sao Tome and Principe इत्यत्र व्यवसायानां कृते ऑनलाइन निर्देशिकारूपेण कार्यं करोति। अत्र विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां विविधानां कम्पनीनां विषये सम्पर्कसूचनाः विवरणं च प्राप्यते । जालपुटम् : www.stptradeportal.com 2. साओ टोमे व्यापारसंजालम् : एतत् एकं B2B संजालमञ्चम् अस्ति यस्य उद्देश्यं साओ टोमे तथा प्रिन्सिपे इत्यस्य अन्तः व्यवसायान् तथा च स्थानीयकम्पनीभिः सह सहकार्यं कर्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयसाझेदारैः सह सम्बद्धं कर्तुं वर्तते। वेबसाइट् : www.saotomebusinessnetwork.com 3. EDBSTP - साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य आर्थिकविकासमण्डलम् : यद्यपि सम्यक् B2B मञ्चः नास्ति तथापि एषा सर्वकारसञ्चालितसंस्था देशस्य अन्तः व्यावसायिकावकाशान्, निवेशान्, आर्थिकविकासान् च प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। ते सम्भाव्यव्यापारसाझेदारानाम् अथवा निवेशस्य अवसरानां विषये सूचनां स्वस्य वेबसाइट् मध्ये ददति: www.edbstp.org 4. Stpbiz मार्केटप्लेस् : एतत् ऑनलाइन मार्केटप्लेस् स्थानीयव्यापाराणां कृते स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं, साओ टोमे तथा प्रिन्सिपे इत्यस्य अन्तः सम्भाव्यक्रेतृभिः अथवा आपूर्तिकर्ताभिः सह सम्बद्धं कर्तुं, मञ्चस्य माध्यमेन एव व्यापारव्यवहारस्य सुविधां कर्तुं च अनुमतिं ददाति। वेबसाइट् : www.stpbizmarketplace.com 5. साओ टोमे ई प्रिन्सिपस्य वाणिज्यसङ्घः, उद्योगः, कृषिः, सेवा च (CCIA-STP): CCIA-STP नेटवर्किंग इवेण्ट्, व्यापारमेला/प्रदर्शनी, उद्यमिनः कृते प्रशिक्षणकार्यक्रमाः इत्यादीनां अन्यमूल्यवर्धितसेवानां सह तस्य सदस्यानां मध्ये व्यावसायिकमेलनसेवाः-एवं परोक्षरूपेण तस्य सदस्यानां मध्ये B2B अन्तरक्रियाः पोषयन्ति। कृपया ज्ञातव्यं यत् यद्यपि एते मञ्चाः एतस्य प्रतिक्रियायाः लेखनसमये (2024) विद्यन्ते तथापि तेषां वर्तमान-उपलब्धतायाः/वैधतायाः सत्यापनम् सल्लाहः यतः प्रौद्योगिकी-प्रगतेः व्यावसायिक-परिदृश्ये परिवर्तनस्य च परिणामः अद्यतनं वा नूतन-मञ्चस्य उद्भवं वा भवितुम् अर्हति
//