More

TogTok

मुख्यविपणयः
right
देश अवलोकन
समोआ, आधिकारिकतया स्वतन्त्रराज्यं समोआ इति नाम्ना प्रसिद्धः, दक्षिणप्रशान्तमहासागरे स्थितः द्वीपदेशः अस्ति । अस्मिन् उपोलु, सवैइ' इति मुख्यद्वीपद्वयं, लघुद्वीपैः सह कतिपयैः लघुद्वीपैः सह अस्ति । राजधानीनगरम् अपििया अस्ति । प्रायः द्विलक्षजनसंख्यायुक्तं समोआ-देशे पोलिनेशिया-परम्पराभिः प्रभावितं समृद्धं सांस्कृतिकविरासतां वर्तते । अत्रत्यानां बहुसंख्यकं देशीयसमोआ-जातीयसमूहस्य अस्ति, ईसाईधर्मं च आचरति । समोआ-देशे वर्षभरि उष्णतापमानं, उच्चस्तरं वर्षा च भवति इति उष्णकटिबंधीयजलवायुः अस्ति । ज्वालामुखीपर्वतशिखरैः, प्राचीनतटैः, जीवन्तैः प्रवालप्रस्तरैः च अलङ्कृतः हरितवर्णीयः परिदृश्यः अस्ति । फलतः अस्य अर्थव्यवस्थायां पर्यटनस्य महती भूमिका अस्ति । समोआ-देशस्य अर्थव्यवस्था मुख्यतया कृषि-निर्माण-उद्योगेषु अवलम्बते । प्रमुखकृषिपदार्थेषु नारिकेले, तारोमूलसस्यानि, कोकोबीन्स्, काफी च सन्ति । अन्तिमेषु वर्षेषु सेवाक्षेत्रे अपि महत्त्वपूर्णं निवेशः अभवत् । समोआदेशे शिक्षायाः महत् मूल्यं वर्तते; अतः सर्वेषु स्तरेषु छात्राणां कृते असंख्यानि विद्यालयाः संस्थाः च उपलभ्यन्ते । आङ्ग्लभाषा, समोआभाषा च देशे सर्वत्र व्यापकरूपेण भाषमाणाः आधिकारिकभाषाः सन्ति । समोआ-संस्कृतिः शिव-समोआ, फा'अतौपाटी (समोआ-स्लैप्-नृत्य) इत्यादिभिः पारम्परिकनृत्यैः प्रसिद्धा अस्ति । सूक्ष्मतया बुनानि चटाई (अर्थात् फैटो'ओ), उकुलेले वा काष्ठढोल (अर्थात् लॉगड्रम्) इत्यादिषु पारम्परिकवाद्येषु वाद्यमानं आकर्षकं संगीतं, जटिलगोदनानि (अर्थात् ताताऊ) इत्यादीनि कलाकृतयः तेषां विशिष्टानि सांस्कृतिकव्यञ्जनानि प्रदर्शयन्ति शासनस्य दृष्ट्या समोआ-देशः प्रधानमन्त्रिणः नेतृत्वे एकसदीयविधायकमण्डलेन सह संसदीयप्रजातन्त्ररूपेण वर्गीकृतः अस्ति । प्रशान्तद्वीपमञ्चादिभिः क्षेत्रीयसंस्थाभिः सह निकटसम्बन्धं धारयति, विश्वस्य विभिन्नैः देशैः सह कूटनीतिकसम्बन्धं च निर्वाहयति समग्रतया,समोआ आगन्तुकानां कृते आश्चर्यजनकं प्राकृतिकं सौन्दर्यं प्रदाति यत् तेषां सांस्कृतिकमूलानां गहनतया सम्बद्धानां मित्रवतः जनानां उष्णसत्कारेन सह संयुक्तम् अस्ति
राष्ट्रीय मुद्रा
समोआ दक्षिणप्रशान्तसागरे स्थितः देशः, तस्य मुद्रा च समोआ-ताला (SAT) इति । तालस्य उपखण्डः सेने इति कथ्यते, एकतालतुल्यः १०० सेने । समोआ-देशस्य केन्द्रीयबैङ्कः मुद्रायाः निर्गमनं, प्रसारणं च नियन्त्रयति । समोआदेशे मुद्राः १०, २०, ५० सेने, तथैव एकः, द्वौ च ताला च भवन्ति । एतानि मुद्राणि सामान्यतया लघुव्यापाराणां कृते उपयुज्यन्ते । पञ्चदश-विंशति-पञ्चाशत्-ताल-शत-संप्रदायेषु टिप्पण्याः उपलभ्यन्ते । आर्थिककारकाणां विनिमयदराणां च आधारेण अन्येषां प्रमुखमुद्राणां विरुद्धं समोआ-ताला-मूल्यं उतार-चढावः भवति । अन्तिमेषु वर्षेषु अमेरिकी-डॉलर-अथवा आस्ट्रेलिया-डॉलर् इत्यादीनां मुद्राणां विरुद्धं तुल्यकालिकरूपेण स्थिरं वर्तते । पर्यटकरूपेण समोआ-देशं गच्छन् वा तत्र व्यापारिकव्यवहारं कुर्वन् वर्तमानविनिमयदरैः परिचितः भवितुं व्ययस्य समीचीनगणना अत्यावश्यकः प्रमुखनगरेषु अन्तः बङ्केषु अथवा अधिकृतविदेशीयविनिमयब्यूरोषु विनिमयसुविधाः प्राप्यन्ते । यद्यपि केचन प्रतिष्ठानानि अपिया (राजधानीनगरम्) इत्यादिषु नगरीयक्षेत्रेषु बृहत्तरक्रयणार्थं वीजा अथवा मास्टरकार्ड इत्यादीनां प्रमुखक्रेडिट्कार्ड् स्वीकुर्वन्ति तथापि दूरस्थग्रामेषु गच्छन् यत्र कार्डस्वीकारः सीमितः भवितुम् अर्हति तत्र नगदं हस्ते भवितुं सल्लाहः भवति समग्रतया समोआ-देशस्य मुद्रास्थितेः अवगमनेन अस्य सुन्दरस्य द्वीपराष्ट्रस्य अन्वेषणं कुर्वन् सुचारुवित्तीयव्यवहारः सुनिश्चित्य साहाय्यं भविष्यति ।
विनिमय दर
समोआ-देशस्य कानूनीमुद्रा समोआ-ताला (WST) इति । प्रमुखमुद्राणां विनिमयदरेषु उतार-चढावः भवति, अतः सटीकं अद्यतनं च सूचनां प्राप्तुं विश्वसनीयस्रोतेन सह जाँचः अत्यावश्यकः परन्तु २०२१ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं केषाञ्चन प्रमुखमुद्राणां विरुद्धं समोआ-ताला-देशस्य अनुमानितविनिमयदराः सन्ति : - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 2.59 WST - 1 यूरो (यूरो) ≈ 3.01 WST - 1 GBP (ब्रिटिश पौण्ड) ≈ 3.56 WST - 1 AUD (ऑस्ट्रेलियाई डॉलर) ≈ 1.88 WST कृपया ज्ञातव्यं यत् एते विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च यदा भवान् मुद्रारूपान्तरणव्यवहारं पश्यति वा करोति तदा वर्तमानदराणि न प्रतिबिम्बयितुं शक्नुवन्ति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं समोआ-नगरं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु तेषां संस्कृतिः, परम्पराः, इतिहासः च इति अन्वेषणं प्राप्यते । समोआदेशस्य महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः प्रतिवर्षं जूनमासस्य प्रथमे दिने आचर्यते । अयं कार्यक्रमः १९६२ तमे वर्षे न्यूजीलैण्ड्-देशात् देशस्य स्वातन्त्र्यस्य चिह्नं भवति, तस्य स्मरणं च परेड, पारम्परिकनृत्य-सङ्गीत-प्रदर्शनम्, रग्बी-क्रीडा-सदृशाः क्रीडा-स्पर्धाः, राष्ट्रिय-नेतृणां भाषणं च इत्यादिभिः विविधैः क्रियाकलापैः क्रियते सम्पूर्णेषु समारोहेषु राष्ट्रगौरवस्य जीवन्तं प्रदर्शनं दृश्यते । समोआदेशे अन्यः प्रमुखः उत्सवः श्वेत रविवासरः अस्ति । अयं अवकाशः अक्टोबर्-मासस्य द्वितीय-रविवासरे भवति, परिवारेषु समुदायेषु च बालकानां सम्मानं कर्तुं परिभ्रमति । बालकाः चर्चसेवानां कृते श्वेतवेषं धारयन्ति यत्र ते स्तोत्रगानद्वारा वा बाइबिलश्लोकपाठद्वारा वा स्वप्रतिभां प्रदर्शयन्ति। परिवाराः स्वसन्ततिनां महत्त्वं स्वीकुर्वितुं विशेषभोजनस्य आदानप्रदानं कुर्वन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । ईस्टर-पर्वः समोआ-देशवासिनां कृते अपि उल्लेखनीयः उत्सवः अस्ति यतः अत्र गहनं धार्मिकं महत्त्वं वर्तते तथा च सांस्कृतिकपरम्पराः अपि सन्ति । जनसंख्यायाः बहुभागः ईसाईधर्मस्य अनुसरणं करोति; अतः तेषां विश्वासे ईस्टर-उत्सवस्य केन्द्रभूमिका भवति । उत्सवेषु चर्चसेवासु उपस्थितिः अन्तर्भवति यत्र शिवासमोआ (समोआनृत्यम्) इत्यादिभिः पारम्परिकनृत्यप्रदर्शनैः सह गीतानि महता उत्साहेन गायन्ति अनेकाः परिवाराः एकत्र मिलित्वा विशेषभोजनं साझां कुर्वन्ति यत्र पलुसामी (नारिकेलक्रीमस्य परितः वेष्टितानि तारोपत्राणि) इत्यादीनि समोआ-देशस्य स्वादिष्टानि खाद्यानि सन्ति । अन्तिमे समोआ-देशवासिनां कृते क्रिसमसस्य महत्त्वं वर्तते ये अस्य प्रियस्य अवकाशस्य अत्यन्तं आनन्देन, हर्षेण च आचरन्ति । गृहाणि प्रकाशैः, आभूषणैः च सहितैः विस्तृतैः अलङ्कारैः अलङ्कृतानि सन्ति, यदा तु चर्च-मन्दिरेषु कैरोल-गायन-कार्यक्रमाः भवन्ति यत्र गायनसमूहाः समोआ-व्यवस्थानां विशिष्टानां सामञ्जस्यपूर्ण-धुनानां माध्यमेन स्वप्रतिभां प्रदर्शयन्ति निष्कर्षतः एते उत्सवाः समोआ-देशस्य समृद्धस्य सांस्कृतिकविरासतां प्रतिरूपं भवन्ति तथा च एकत्रैव पारिवारिकबन्धनं, धार्मिकभक्तिः, राष्ट्रगौरवः, तस्य जनानां मध्ये सामुदायिकसहकार्यम् इत्यादीनां मूल्यानां सुदृढीकरणं कुर्वन्ति – येन प्रतिवर्षं तस्य पञ्चाङ्गे महत्त्वपूर्णाः तिथयः भवन्ति
विदेशव्यापारस्य स्थितिः
समोआ-नगरं प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य मिश्रित-अर्थव्यवस्था अस्ति यत्र कृषिः, मत्स्यपालनं, निर्माणं च अस्य मुख्याः उद्योगाः सन्ति । अस्मिन् देशे मुख्यतया नारिकेले, कोको, कोपरा, नोनुरसः इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातः भवति । समोआदेशस्य प्रमुखव्यापारसाझेदाराः सन्ति आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिका, अमेरिकनसमोआ, अन्ये च प्रशान्तद्वीपदेशाः । निर्यातविपण्यं मुख्यतया आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः अस्ति यत्र एतेषां कृषि-उत्पादानाम् अत्यधिकमागधा वर्तते । अन्तिमेषु वर्षेषु समोआ-देशस्य कृषिक्षेत्रे चक्रवातानां, प्राकृतिक-आपदानां च कारणेन सस्य-उत्पादनं प्रभावितं कृत्वा आव्हानानां सामनां कृतम् अस्ति । अनेन निर्यातमात्रायां न्यूनता, आन्तरिकमागधां पूरयितुं आयातानां उपरि निर्भरता च वर्धिता । समोआदेशे आयातेषु मुख्यतया निर्माण-उद्योगस्य कृते यन्त्राणि उपकरणानि च सन्ति, तथैव सीमितस्थानीय-उत्पादनक्षमतायाः कारणात् खाद्य-उत्पादाः अपि सन्ति । आयातस्य प्रमुखस्रोतानां मध्ये चीनदेशः, आस्ट्रेलिया, न्यूजीलैण्ड्, फिजी, अमेरिका च सन्ति । समोआ-सर्वकारेण PACER Plus (Pacific Agreement on Closer Economic Relations) इत्यादिव्यापारसम्झौतानां माध्यमेन ऑस्ट्रेलिया इत्यादिभिः क्षेत्रीयसाझेदारैः सह विविधसम्झौतानां हस्ताक्षरं कृत्वा व्यापारसम्बन्धसुधारार्थं पदानि स्वीकृतानि सन्ति एतेषां सम्झौतानां उद्देश्यं समोआदेशस्य निर्यातस्य विपण्यप्रवेशं वर्धयितुं भवति । कृषिनिर्गमं प्रभावितं कुर्वन्तः प्राकृतिकविपदाः, व्यापारस्य परिमाणं प्रभावितं कुर्वन्तः वैश्विकवस्तूनाम् मूल्येषु उतार-चढावः च इति विषये अन्तिमेषु वर्षेषु आव्हानानां बावजूदपि पर्यटनविकासस्य अवसरानां अन्वेषणं कृत्वा सूचनाप्रौद्योगिकीसेवानां प्रचारं कृत्वा समोआदेशस्य निर्यातस्य विविधतां कर्तुं प्रयत्नाः प्रचलन्ति। सकलं, समोआ-देशः कृषिनिर्यातेषु बहुधा निर्भरः अस्ति किन्तु जलवायुसम्बद्धानां आव्हानानां कारणेन बाधानां सामनां करोति । ऑस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः समोआ-वस्तूनाम् महत्त्वपूर्णाः गन्तव्यस्थानानि सन्ति । आयातेषु मुख्यतया निर्माणोद्योगानाम् यन्त्राणि/उपकरणाः सन्ति । सर्वकारः सक्रियरूपेण PACER Plus इत्यादीनां साझेदारी/अन्तर्राष्ट्रीयसमझौतानां अन्वेषणं करोति। कृषितः परं अर्थव्यवस्थायाः विविधीकरणस्य दिशि सततं प्रयासः अस्ति-उदाहरणार्थं- पर्यटन & IT क्षेत्राणां विकासः
बाजार विकास सम्भावना
दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं समोआ-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । आकारस्य, दूरस्थतायाः च अभावेऽपि समोआ-देशे अनेके लाभाः प्राप्यन्ते ये विदेशीयव्यापारिणः निवेशकाः च आकर्षयितुं शक्नुवन्ति । प्रथमं प्रशान्तक्षेत्रे समोआ-देशस्य सामरिकं स्थानं समीपस्थेषु विपण्येषु प्रवेशाय आदर्शद्वारं भवति । भौगोलिकदृष्ट्या अस्य स्थानं आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिकादेशयोः मध्ये अस्ति । एतेन सामीप्येन कम्पनीः एतेषु आकर्षकविपण्येषु स्वपरिधिं विस्तारयितुं समोआदेशे वितरणकेन्द्राणि वा क्षेत्रीयमुख्यालयं वा स्थापयितुं समर्थाः भवन्ति । द्वितीयं, समोआ-देशे सशक्तं कृषिक्षेत्रं वर्तते यत्र नारिकेलं, तारो, कदलीफलं, मत्स्यं च इत्यादीनि उत्पादनानि प्रमुखनिर्यासाः सन्ति । देशः एतेषां उत्पादानाम् मूल्यवर्धितप्रक्रियाकरणं यथा नारिकेले तेलं वा डिब्बाबन्दफलं वा केन्द्रीकृत्य एतस्य लाभस्य लाभं ग्रहीतुं शक्नोति स्म । स्वप्राकृतिकसंसाधनात् अधिकमूल्यकवस्तूनाम् उत्पादनेन समोआ वैश्विकरूपेण अधिकं महत्त्वपूर्णं विपण्यभागं ग्रहीतुं शक्नोति । अपि च, समोआ-संस्कृतेः, हस्तशिल्पस्य च विशिष्टतायाः उच्चगुणवत्तायाः च कारणेन विश्वे लोकप्रियता प्राप्ता अस्ति । स्थानीयशिल्पिनः तपवस्त्रं वा काष्ठाकारं वा इत्यादीनि पारम्परिकशिल्पानि निर्मान्ति ये पर्यटकानां संग्राहकानाम् च मध्ये समानरूपेण प्रार्थितवस्तूनि अभवन् एतेन देशस्य कृते ऑनलाइन-मञ्चैः अथवा अन्तर्राष्ट्रीय-व्यापार-मेलासु भागं गृहीत्वा स्वस्य सांस्कृतिक-निर्यातस्य प्रचारस्य अवसरः प्राप्यते । तदतिरिक्तं समोआ-देशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति, विदेशव्यापारे वृद्धेः अपारं सम्भावना च प्रददाति । द्वीपानां प्राचीनसमुद्रतटाः, रमणीयाः वर्षावनानि,सांस्कृतिकविरासतां च प्रतिवर्षं विश्वस्य सहस्राणि पर्यटकाः आकर्षयन्ति । होटल आधारभूतसंरचनायाः विस्तारः,पारिस्थितिकी-पर्यटन-उपक्रमानाम् समर्थनं,तथा च अद्वितीयसांस्कृतिक-अनुभवानाम् प्रचारः पर्यटन-सम्बद्धव्यापार-क्रियाकलापानाम् महत्त्वपूर्णं वर्धनं कर्तुं शक्नोति। अन्तिमे,समोआ-सर्वकारेण कर-विच्छेदः अथवा सुव्यवस्थित-नियामक-प्रक्रिया इत्यादिभिः विविध-प्रोत्साहन-माध्यमेन विदेशीय-निवेशस्य आकर्षणस्य महत्त्वं स्वीकृतम् अस्ति ।प्रशान्त-आर्थिक-सम्झौता (PACER Plus) इत्यादिषु क्षेत्रीय-आर्थिक-खण्डेषु सम्मिलितः सन् अन्यैः सह विस्तारित-व्यापार-सम्झौतानां अवसरान् अधिकं वर्धयति क्षेत्रान्तर्गतदेशाः । निष्कर्षतः,समोआदेशे स्वस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा अप्रयुक्ता क्षमता वर्तते। अस्य सामरिकस्थानं, सशक्तः कृषिक्षेत्रः, अद्वितीयः सांस्कृतिकनिर्यातः,तथा च समृद्धः पर्यटन-उद्योगः प्रशान्तक्षेत्रे विस्तारं कर्तुं इच्छन्तीनां व्यवसायानां कृते अनुकूलानि परिस्थितयः प्रदाति
विपण्यां उष्णविक्रयणानि उत्पादानि
समोआ-देशस्य अन्तर्राष्ट्रीयव्यापारे विपण्यप्रवृत्तीनां, माङ्गल्यस्य च विचारं कुर्वन् देशस्य विशिष्टानि आवश्यकतानि, प्राधान्यानि च पूरयन्ति इति उत्पादानाम् चयनं कर्तुं ध्यानं दत्तुं अत्यावश्यकम् अत्र समोआदेशस्य निर्यातविपण्यस्य कृते उष्णविक्रयवस्तूनि चयनं कुर्वन् विचारणीयाः कतिचन कारकाः सन्ति । 1. कृषिः मत्स्यपालनं च : समोआ-देशस्य अर्थव्यवस्थायाः पर्याप्तः भागः कृषि-मत्स्यपालनयोः उपरि निर्भरः अस्ति, अतः अस्य क्षेत्रस्य लक्ष्यीकरणं लाभप्रदं भवितुम् अर्हति कदलीफलं, अनानासं, पपीता, नारिकेलं, साइट्रसफलं इत्यादीनां उष्णकटिबंधीयफलानाम् निर्यातेन महत्त्वपूर्णा रुचिः प्राप्तुं शक्यते । तदतिरिक्तं ताजा मत्स्यं, डिब्बाबन्दं टूना वा सार्डिन् इत्यादीनां समुद्रीभोजनस्य उत्पादानाम् स्थानीयविस्वादरूपेण लोकप्रियतायाः कारणात् उच्चक्षमता वर्तते । 2. हस्तशिल्पम् : समोआ संस्कृतिः नारिकेले तन्तुः, पाण्डानुसपत्राणि, समुद्रीशैलानि, काष्ठानि उत्कीर्णानि इत्यादीनां प्राकृतिकसामग्रीणां उपयोगेन कुशलशिल्पिनां निर्मितानाम् जीवन्तं पारम्परिकहस्तशिल्पानां कृते प्रसिद्धा अस्ति।बुना चटाई ("अर्थात टोगा"), पारम्परिकपरिधानम् ( "puletasi"), खोलैः अथवा बीजैः निर्मिताः हाराः सांस्कृतिक-अनुभवानाम् कृते समोआ-देशं गच्छन्तीनां पर्यटकानाम् अपि च स्वदेशीय-शिल्प-विषये रुचिं विद्यमानानाम् वैश्विक-क्रेतृणां कृते अपि आकर्षितुं शक्नुवन्ति 3. जैविक-उत्पादाः : यथा यथा वैश्विकरूपेण अधिकाः उपभोक्तारः जैविक-प्राकृतिक-विकल्पान् अन्विष्यन्ति तथा समोआ-देशात् जैविक-कृषि-उत्पादानाम् निर्यातस्य सम्भावना वर्धमाना अस्ति जैविकरूपेण उत्पादितानां काफीबीजानां कोकोफलानां च चयनेन एतस्याः वर्धमानस्य माङ्गल्याः उपयोगः कर्तुं शक्यते । 4. नवीकरणीय ऊर्जा प्रौद्योगिकी : जलवायुपरिवर्तनप्रभावानाम् विरुद्धं दुर्बलतायाः कारणात् सौरशक्तिः अथवा पवन ऊर्जासमाधानम् इत्यादीनां नवीकरणीय ऊर्जास्रोतानां प्रति समोआदेशस्य प्रतिबद्धतां दृष्ट्वा एतेषु प्रौद्योगिकीषु केन्द्रीकृताः निर्यातकाः स्थानीयविपण्यस्य अन्तः महत्त्वपूर्णान् अवसरान् प्राप्नुयुः । 5. सौन्दर्य-कल्याण-उत्पादाः : ज्वालामुखी-खनिजाः अथवा वनस्पति-अर्काः (उदा., नारियल-तैलं) इत्यादीनां समोआ-प्राकृतिक-संसाधनानाम् उपयोगेन निर्मातारः सौन्दर्य-उत्पादाः यथा त्वचा-संरक्षण-लोशनं वा स्पा-आवश्यकवस्तूनि निर्मातुं शक्नुवन्ति स्म, ये घरेलु-अन्तर्राष्ट्रीय-स्तरयोः कल्याण-सचेत-उपभोक्तृणां प्रति पूर्तिं कुर्वन्ति स्म समोआ-देशस्य विपण्य-प्रवृत्तिं लक्ष्यं कृत्वा निर्यातार्थं उष्ण-विक्रय-वस्तूनाम् चयनं कुर्वन् : - स्थानीयबाजारमागधा, उपभोक्तृप्राथमिकता, क्रयशक्ति च सम्यक् शोधं कुर्वन्तु। - गुणवत्ता, प्रामाणिकता, सम्भाव्यसांस्कृतिक-पर्यावरण-लाभान् च केन्द्रीकृत्य चयनित-उत्पादानाम् अद्वितीय-विक्रय-बिन्दु-परिचयः। - स्थानीयवितरकैः अथवा एजेण्टैः सह विश्वसनीयसाझेदारीस्थापनं कुर्वन्तु येषां समीपे बाजारज्ञानं संजालं च भवति। - समोआदेशं निर्यातयितुं आवश्यकानां प्रयोज्यविनियमानाम् प्रमाणीकरणानां च अनुपालनं विचारयन्तु। - ऑनलाइन मञ्चानां तथा पारम्परिकविज्ञापनपद्धतीनां विचारेण प्रभावीविपणनरणनीतयः उपयुज्य उत्पादानाम् प्रचारः। समग्रतया, उदयमानवैश्विकप्रवृत्तीनां विचारं कुर्वन् समोआ-देशस्य विशिष्ट-आर्थिक-क्षेत्रैः सह सङ्गत-उत्पादानाम् सावधानीपूर्वकं चयनं कृत्वा तेषां अन्तर्राष्ट्रीय-व्यापारे सफल-बाजार-प्रवेशं जनयितुं शक्नोति
ग्राहकलक्षणं वर्ज्यं च
दक्षिणप्रशान्तमहासागरे स्थितः समोआदेशः सुन्दरः देशः अस्ति । अस्य अद्भुतदृश्यानां, समृद्धसंस्कृतेः, उष्णसत्कारस्य च कृते प्रसिद्धम् अस्ति । समोआ-देशस्य जनानां केचन अद्वितीयाः लक्षणाः सन्ति येन ते विशिष्टाः भवन्ति । समोआदेशे ग्राहकानाम् एकः उल्लेखनीयः लक्षणः अस्ति तेषां समुदायस्य प्रबलभावना, वृद्धानां प्रति सम्मानः च । पारिवारिकं सामुदायिकं च मूल्यं बहु पोषितं भवति, एतत् च ग्राहकैः सह तेषां अन्तरक्रियासु प्रतिबिम्बयति । समोआदेशिनः अन्येषां प्रति दयालुता, धैर्यं, यथार्थपरिचर्या च कर्तुं विश्वसन्ति । अन्यत् महत्त्वपूर्णं ग्राहकलक्षणं शिष्टता अस्ति । समोआदेशिनः अन्यैः सह व्यवहारे असाधारणतया शिष्टाः इति प्रसिद्धाः सन्ति । ते स्थानीयजनानाम् आगन्तुकानां च प्रति समानरूपेण शिष्टाचारं दर्शयितुं आदरपूर्णभाषायाः, हावभावस्य च उपयोगं कुर्वन्ति । अपि च पाश्चात्यदेशानां तुलने समोआदेशे कालस्य मूल्यं भिन्नम् अस्ति । समोआदेशिनः प्रायः समयव्यवस्थापनस्य अधिकं शिथिलं दृष्टिकोणं आलिंगयन्ति । अन्यत्र यथा भवति तथा समयपालनं न कठोररूपेण आलम्बितम् इति भावः । समोआ-ग्राहकैः सह संवादं कुर्वन् केचन सांस्कृतिकाः वर्जनाः (अथवा "लाफोगा") अवगन्तुम् अपि अत्यावश्यकम् अस्ति: १) समुदायस्य अन्तः महत्त्वपूर्णं अधिकारं धारयन्तः ग्रामप्रमुखाः अथवा उच्चपदवीधारिणः व्यक्तिः प्रति अनादरपूर्णव्यवहारं परिहरन्तु। २) ग्रामेषु गच्छन् पारम्परिकसमारोहेषु वा गच्छन् प्रकाशकवस्त्रं न धारयन्तु। ३) प्रत्यक्षतया जनान् वा वस्तुनि वा दर्शयितुं निवर्तयन्तु यतः तत् अशिष्टं गणयितुं शक्यते। ४) अनुमतिं विना छायाचित्रं ग्रहीतुं आक्रमणकारी इति द्रष्टुं शक्यते स्म, यावत् व्यक्तिना वा परिस्थित्या वा स्पष्टतया अनुमतिः न भवति स्म। एतासां सांस्कृतिकसूक्ष्मतानां सम्मानं कृत्वा भवन्तः समोआ-ग्राहकैः सह स्वसम्बन्धं वर्धयिष्यन्ति, तथैव परस्परं परम्पराणां विषये परस्परं अवगमनं, प्रशंसाञ्च पोषयिष्यन्ति |
सीमाशुल्क प्रबन्धन प्रणाली
समोआदेशे सीमाशुल्कप्रबन्धनव्यवस्था देशे प्रवेशं निर्गच्छन्त्याः मालस्य कुशलं प्रभावी च नियन्त्रणं सुनिश्चितं करोति । अत्र समोआ-देशस्य सीमाशुल्क-विनियमानाम् केचन प्रमुखाः पक्षाः, महत्त्वपूर्णाः विषयाः च ज्ञातव्याः सन्ति । 1. घोषणा : समोआदेशं आगच्छन्ति सर्वेषां यात्रिकाणां सीमाशुल्कघोषणाप्रपत्रं भर्तव्यं, यत्र ते देशे आनयन्तः मालस्य मूल्यं प्रकृतिं च ज्ञापयन्ति। 2. शुल्कमुक्तभत्ता : 18 वर्षाणाम् अधिकवयसः आगन्तुकाः विशिष्टशुल्कमुक्तभत्तेः अधिकारिणः सन्ति, यत्र 200 सिगरेट् वा 250 ग्रामं तम्बाकू, 2 लीटरस्प्रिट् वा वाइनः, तथा च निश्चितमूल्यं यावत् उपहाराः (परिवर्तनस्य अधीनाः, अतः यात्रायाः पूर्वं परीक्षितुं सर्वोत्तमम्)। 3. निषिद्धवस्तूनि : समोआदेशे कतिपयानां वस्तूनाम् आयातः निषिद्धः अस्ति, यथा मादकद्रव्याणि/मादकद्रव्याणि, अग्निबाणाः/गोलाबारूदः/विस्फोटकाः, अश्लीलसामग्री/प्रकाशनानि/प्रतिमाः/माध्यमाः। 4. प्रतिबन्धितवस्तूनि : केषाञ्चन वस्तूनाम् समोआदेशे आयातार्थं अनुज्ञापत्रं वा अनुमोदनं वा आवश्यकं भवति। अस्मिन् नियन्त्रितौषधानि/औषधानि, जीविताः पशवः/वनस्पतयः/तस्य उत्पादाः (फलसहिताः), विलुप्तप्रजातयः (हस्तिदन्तस्य/पशुचर्म), अग्निबाणाः/गोलाबारूदः/विस्फोटकाः (पुलिस आयुक्तेन नियन्त्रिताः) इत्यादयः सन्ति 5. जैवसुरक्षापरिपाटाः : कृषिं वन्यजीवं च हानिम् अकुर्वतां कीटानां/रोगाणां प्रवेशं निवारयितुं समोआसीमासु कठोरजैवसुरक्षापरिपाटाः स्थापिताः सन्ति। आगमनसमये फलानि, शाकानि, मांसपदार्थानि च घोषितव्यानि; एतेषां निरीक्षणं जैवसुरक्षाधिकारिभिः भविष्यति। 6. मुद्रासीमा: SAT $10,000 (Samoan Tala) इत्यस्मात् अधिकं वा विदेशीयमुद्रायाः समकक्षं वा गृहीत्वा आगच्छन्तः/प्रस्थायन्तः यात्रिकाः आगमन/प्रस्थानसमये तत् घोषयितुं अर्हन्ति। 7. निषिद्धनिर्यातवस्तूनि : समोआ-देशस्य सांस्कृतिकविरासतां कृते महत्त्वपूर्णानि इति मन्यमाणानि सांस्कृतिकवस्तूनि सम्बन्धितप्रधिकारिणां समुचितप्राधिकरणं/प्रमाणपत्रं विना निर्यातयितुं न शक्यन्ते। 8. अस्थायी आयातः पुनः निर्यातः च : आगन्तुकाः अस्थायी आयातानुज्ञापत्रस्य (प्रस्थानसमये पुनः निर्यातस्य अपेक्षितम्) अन्तर्गतं व्यक्तिगतप्रयोगाय अस्थायीरूपेण उपकरणानि/वस्तूनाम् आनेतुं शक्नुवन्ति। नगदबन्धनस्य आवश्यकता भवितुम् अर्हति । सुचारु सीमाशुल्कप्रक्रिया सुनिश्चित्य यात्रिकाः अनुशंसन्ति यत् : - समोआदेशस्य सीमाशुल्कविनियमैः परिचिताः भूत्वा सर्वान् मालान् सम्यक् घोषयन्तु। - दण्डः, दण्डः, कारावासः वा न भवेत् इति निषिद्धवस्तूनि वहनं परिहरन्तु। - समोआदेशस्य पर्यावरणस्य कृषिसम्पदां च रक्षणार्थं जैवसुरक्षापरिपाटनानां अनुसरणं कुर्वन्तु। - मुद्रासीमानां पालनं कुर्वन्तु तथा च यदि प्रयोज्यम् अस्ति तर्हि अस्थायी आयातनियमानाम् अनुपालनं कुर्वन्तु। यात्रिकाणां कृते यात्रायाः पूर्वं सीमाशुल्कविनियमानाम् अद्यतनतमानां सूचनानां कृते प्रत्यक्षतया आधिकारिकसरकारीस्रोतानां सन्दर्भं कर्तुं वा समोआ सीमाशुल्कविभागस्य परामर्शं कर्तुं वा अत्यावश्यकम्।
आयातकरनीतयः
समोआ दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । यदा आयातकरनीतीनां विषयः आगच्छति तदा समोआदेशः शुल्काधारितव्यवस्थां अनुसरति । देशे आयातानां वस्तूनाम् आयातकरः भवति । एतेषां करानाम् दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति, ते च ०% तः २००% पर्यन्तं भवितुम् अर्हन्ति । एतेषां करानाम् उद्देश्यं स्थानीय-उद्योगानाम् रक्षणं, घरेलु-उत्पादनस्य प्रोत्साहनं च भवति । कतिपयवस्तूनि छूटं वा न्यूनीकृतकरदराणि वा प्राप्नुवन्ति । यथा, औषधं, मूलभूतभोजनं च इत्यादीनां आवश्यकवस्तूनाम् आयातकरः न्यूनः वा न वा भवति । अपरपक्षे उच्चस्तरीय-इलेक्ट्रॉनिक्स-विलासिता-कार-इत्यादीनां विलासितानां वस्तूनाम् अधिककर-दराः भवितुं शक्नुवन्ति । समोआ-सर्वकारः आर्थिक-आवश्यकतानां, राष्ट्रिय-हितस्य च आधारेण स्वस्य आयात-कर-नीतयः समये समये समीक्षां करोति, अद्यतनं च करोति । एतेन स्थानीयोद्योगानाम् समर्थनं कुर्वन् कतिपयेषु क्षेत्रेषु आत्मनिर्भरतायाः प्रवर्धनं कुर्वन् करव्यवस्था न्यायपूर्णा एव तिष्ठति इति सुनिश्चितं भवति । समोआदेशे मालस्य आयातं कर्तुं योजनां कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते सीमाशुल्कविभागः अथवा राजस्वमन्त्रालयः इत्यादीनां प्रासंगिकसरकारीसंस्थानां परामर्शं कृत्वा स्वस्य वांछितपदार्थैः सह सम्बद्धविशिष्टशुल्कैः परिचितं भवितुं महत्त्वपूर्णम् अस्ति। एताः एजेन्सीः वर्तमानशुल्ककार्यक्रमस्य, दस्तावेजीकरणस्य आवश्यकतानां, समोआदेशे मालस्य आयातेन सह सम्बद्धानां अन्येषां आवश्यकप्रक्रियाणां च विषये विस्तृतसूचनाः दातुं शक्नुवन्ति निष्कर्षे समोआदेशस्य आयातकरनीतेः उद्देश्यं आन्तरिकव्यापाराणां प्रवर्धनस्य अन्तर्राष्ट्रीयव्यापारस्य सुविधायाः च सन्तुलनं भवति । एताः नीतयः पूर्वमेव अवगत्य व्यक्तिः व्यवसायाः च प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्तः समोआदेशे स्वस्य आयातस्य योजनां उत्तमरीत्या कर्तुं शक्नुवन्ति
निर्यातकरनीतयः
दक्षिणप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं समोआ-देशेन स्वस्य निर्यातवस्तूनाम् उपरि करनीतिः कार्यान्विता अस्ति । देशः मुख्यतया निर्यातार्थं कृषिजन्यपदार्थानाम् उपरि अवलम्बते, यत्र नारिकेलेतैलं, नोनीरसः, तारो, मत्स्यं च इत्यादीनि प्रमुखवस्तूनि सन्ति । समोआदेशे निर्यातकरस्य दरः उत्पादस्य प्रकारस्य आधारेण भिन्नः भवति । नारिकेले तैलं मुख्यनिर्यातवस्तूनाम् एकम् अस्ति, तस्य करदरेण ०% भवति । एतत् प्रोत्साहनं स्थानीयनिर्मातृभ्यः अतिरिक्तभारं विना स्वस्य नारिकेलेतैलस्य निर्यातं कर्तुं प्रोत्साहयति। तदतिरिक्तं नोनीरसस्य नाममात्रं ५% करदरेण भवति । नोनीरसः मोरिण्डा सिट्रिफोलियावृक्षस्य फलात् निष्कासितः भवति, तस्य सम्भाव्यस्वास्थ्यलाभानां कारणात् विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् यद्यपि अस्मिन् उत्पादवर्गे निर्यातकरः प्रयोज्यः अस्ति तथापि सः तुल्यकालिकरूपेण न्यूनः एव अस्ति, यस्य उद्देश्यं स्थानीयकृषकाणां निर्यातकानां च समर्थनं भवति । समोआ-देशस्य अर्थव्यवस्थायां अपि तारो-कृषेः महती भूमिका अस्ति । तारो निर्यातस्य प्रसंस्करणस्तरस्य आधारेण भिन्नदरेण करः भवति । कच्चा अथवा अप्रसंस्कृत तारो 0% निर्यातशुल्कदरस्य सामनां करोति, यदा तु संसाधित अथवा मूल्यवर्धित तारो-आधारित उत्पादेषु १०% तः २०% पर्यन्तं अधिकशुल्कं भवति अन्तिमे समोआदेशात् मत्स्यनिर्यातस्य न्यूनतमकरस्य सामना भवति यत्र ५% तः न्यूनतया प्रयुक्तशुल्कदरेण भवति । एषः उपायः स्थानीयमत्स्यजीविनां प्रोत्साहनं करोति, मत्स्यक्षेत्रस्य अन्तः आर्थिकवृद्धिं च प्रोत्साहयति । इदं महत्त्वपूर्णं यत् एते आँकडा: परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति यतः ते समोआदेशे आर्थिकस्थिरतां विकासं च प्रवर्धयितुं उद्दिश्य सर्वकारीयनीतिषु निर्भराः सन्ति। निर्यातितवस्तूनाम् उपरि गृहीताः एते कराः राजस्वस्य उत्पादनस्य अनुमतिं ददति तथा च स्थानीय-अन्तर्राष्ट्रीय-बाजारयोः अन्तः निष्पक्ष-प्रतिस्पर्धां सुनिश्चित्य घरेलु-उद्योगानाम् अपि समर्थनं कुर्वन्ति महत्त्वपूर्णतया एतासां नीतीनां उद्देश्यं निर्यातं प्रोत्साहयितुं सन्तुलनं स्थापयितुं भवति तथा च उचितकरस्तरं निर्वाहयित्वा राष्ट्रहितस्य रक्षणं करणीयम्।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
समोआ दक्षिणप्रशान्तक्षेत्रे स्थितः देशः अस्ति, अयं देशः अद्वितीयसांस्कृतिकविरासतां प्राकृतिकसौन्दर्यस्य च कृते प्रसिद्धः अस्ति । निर्यातस्य दृष्ट्या समोआ-देशः मुख्यतया कृषिजन्यपदार्थेषु हस्तशिल्पेषु च केन्द्रितः अस्ति । समोआदेशात् निर्यातस्य प्रमुखेषु उत्पादेषु अन्यतमं कोपरा इति शुष्कं नारिकेले मांसं निर्दिशति । एतत् बहुमुखी वस्तु सौन्दर्यप्रसाधनं, खाद्यप्रक्रियाकरणं, जैवइन्धननिर्माणं च इत्यादिषु विविधेषु उद्योगेषु उपयुज्यते । समोआदेशे उत्पादितं कोपरा अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति इति सुनिश्चित्य कठोरगुणवत्तानियन्त्रणपरिपाटाः भवन्ति । समोआदेशात् अन्यः महत्त्वपूर्णः निर्यातः नोनीरसः अस्ति । समोआ-देशस्य उर्वरभूमौ नोनी-फलं प्रचुरं वर्धते, अस्मात् फलात् निष्कासितस्य रसस्य स्वास्थ्यलाभस्य कारणेन अन्तर्राष्ट्रीयस्तरस्य लोकप्रियता अभवत् नोनीरसनिर्यातस्य प्रामाणिकतायाः गुणवत्तायाः च गारण्टीं दातुं प्रमाणितं भवति । तदतिरिक्तं समोआ-देशस्य अर्थव्यवस्थायां हस्तशिल्पस्य महत्त्वपूर्णा भूमिका अस्ति । समोआ-देशस्य शिल्पिनः सुन्दर-हस्तशिल्प-निर्माणे कुशलाः सन्ति यथा बुनन-टोकरी, चटाई, स्थानीयसामग्रीभिः निर्मिताः अलङ्कारिकवस्तूनि यथा पाण्डानुस-पत्राणि वा नारिकेले-शैलानि वा एते हस्तशिल्पनिर्याताः प्रामाणिकसमोआसृष्टयः इति प्रमाणिताः सन्ति । अन्यैः देशैः सह व्यापारस्य सुविधायै समोआदेशेन निर्यातप्रमाणीकरणकार्यक्रमः स्थापितः यः देशात् निर्गच्छन्त्याः मालस्य अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चितं करोति अयं कार्यक्रमः अधिकृतैः एजेन्सीभिः कृतनिरीक्षणद्वारा निर्यातितानां उत्पादानाम् गुणवत्तायाः मूल्याङ्कनं सत्यापनञ्च करोति । निष्कर्षतः समोआदेशस्य निर्यातप्रमाणीकरणप्रक्रिया सुनिश्चितं करोति यत् तस्य कृषिजन्यपदार्थाः यथा कोपरा, नोनीरसः च अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्ति तथा च तस्य बहुमूल्यहस्तशिल्पस्य प्रामाणिकताम् अपि प्रमाणयति। एते प्रयत्नाः समोआ-निर्यातस्य सकारात्मकं प्रतिष्ठां निर्वाहयितुम् योगदानं ददति, तथा च राष्ट्रस्य आर्थिकवृद्धिं प्रवर्धयन्ति ।
अनुशंसित रसद
समोआ, आधिकारिकतया स्वतन्त्रराज्यं समोआ इति प्रसिद्धः, दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । आकारस्य दूरस्थस्थानस्य च अभावेऽपि समोआ-देशे सुविकसितं रसदजालम् अस्ति यत् व्यावसायिकानां व्यक्तिनां च परिवहनवितरण-आवश्यकतानां कुशलतापूर्वकं पूर्तिं करोति अन्तर्राष्ट्रीयनौकायानस्य विषयः आगच्छति चेत् समोआ-देशः अपििया-नगरस्य मुख्यबन्दरगाहद्वारा सुसम्बद्धः अस्ति । अपििया बन्दरगाहप्राधिकरणं विभिन्नेभ्यः अन्तर्राष्ट्रीयगन्तव्यस्थानेभ्यः मालवाहनस्य सम्पादनं करोति, सीमाशुल्कनिष्कासनप्रक्रियाः सुचारुरूपेण च सुनिश्चितं करोति । स्थापितैः मालवाहनकम्पनीभिः सह कार्यं कर्तुं अनुशंसितं येषां समोआदेशं प्रति गन्तुं गन्तुं च मालवाहनस्य निबन्धने विशेषज्ञता वर्तते । समोआ-देशस्य अन्तः घरेलु-रसदस्य कृते उपोलु-(मुख्यद्वीपः) तथा सवै'इ (बृहत्तरः किन्तु न्यूनजनसंख्यायुक्तः द्वीपः) इत्येतयोः द्वयोः क्षेत्रयोः विभिन्नेषु प्रदेशेषु मालस्य स्थानान्तरणस्य प्राथमिकः मार्गः अस्ति समोआदेशस्य मार्गसंरचना तुल्यकालिकरूपेण उत्तमः अस्ति, येन उचितदूरे मालस्य समये वितरणं भवति । स्थानीयट्रककम्पनयः सम्पूर्णद्वीपेषु नगरग्रामयोः मध्ये मालवाहनार्थं सेवां प्रयच्छन्ति । अपिया-नगरस्य समीपे स्थितस्य फालेओलो-अन्तर्राष्ट्रीयविमानस्थानकस्य माध्यमेन समोआ-देशे विमानमालवाहनसेवाः अपि उपलभ्यन्ते । एषः विकल्पः समुद्रमालवाहनस्य तुलने द्रुततरं वितरणसमयं ददाति परन्तु महत्तरं भवितुम् अर्हति । स्थानीयविमानसेवाः यात्रिकयात्राम् अपि च मालवाहनस्य मालवाहनार्थं समर्पितानां मालवाहकविमानानाम् अथवा यात्रिकविमानयानानां उपयोगेन मालवाहनार्थं उपलब्धस्थानयुक्तानां उपयोगेन सम्पादयन्ति समोआदेशे स्वस्य रसदसञ्चालनं सुव्यवस्थितं कर्तुं स्थानीयरसदसेवाप्रदातृभिः सह साझेदारी कर्तुं सल्लाहः भवति येषां अस्य द्वीपराष्ट्रस्य अद्वितीयानाम् आवश्यकतानां मार्गदर्शनस्य अनुभवः अस्ति एते सेवाप्रदातारः सीमाशुल्कदस्तावेजानां सज्जीकरणे, गोदामसुविधासु, सूचीप्रबन्धनसमाधानेषु, अन्तिममाइलवितरणसेवासु च सहायतां कर्तुं शक्नुवन्ति पारम्परिकरसदसेवानां अतिरिक्तं समोआदेशे ई-वाणिज्यमञ्चानां कृते अपि वर्धमानं विपण्यं वर्तते यत् स्थानीयतया ऑनलाइन-शॉपिङ्ग्-विकल्पान् प्रदाति अथवा समोआ-व्यापारान् वैश्विकग्राहकैः सह संयोजयति केचन लोकप्रियाः ई-वाणिज्यजालस्थलानि समोआ-देशात् बहिः स्थितानां व्यवसायानां वा व्यक्तिनां वा स्थले भौतिक-उपस्थितेः आवश्यकतां विना प्रत्यक्षतया देशस्य सीमान्तरे स्व-उत्पादानाम् सहजतया प्रेषणं कर्तुं शक्नुवन्ति समग्रतया प्रशान्तमहासागरे निगूढं लघुद्वीपराष्ट्रं भवति चेदपि समोआदेशः सुस्थापितं रसदजालं गर्वति यत् अन्तर्राष्ट्रीयं घरेलुं च मालवाहनं पूरयति प्रतिष्ठितमालवाहकसंस्थाभिः, ट्रककम्पनीभिः, स्थानीयरसदप्रदातृभिः च सह कार्यं कृत्वा समोआदेशे मालस्य सुचारुपरिवहनं वितरणं च सुनिश्चितं भविष्यति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

समोआ दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि अत्र केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः विकसिताः सन्ति, विविधाः प्रदर्शनीः च आयोजयन्ति । तानि अधः अन्वेषयामः : 1. समोआ अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् : १. समोआ अन्तर्राष्ट्रीयव्यापारप्रदर्शनं देशे आयोजितासु महत्त्वपूर्णप्रदर्शनेषु अन्यतमम् अस्ति । कृषिः, पर्यटनं, निर्माणं, सेवा च इत्यादीनां विविध-उद्योगानाम् प्रतिभागिनः अत्र आकर्षयन्ति । एषः कार्यक्रमः अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयसप्लायरैः सह सम्बद्धतां सम्भाव्यव्यापारसाझेदारीम् अन्वेष्टुं च अवसरं प्रदाति। 2. अपिया निर्यातबाजारः : १. अपििया निर्यातविपण्यं वैश्विकरूपेण समोआ-उत्पादानाम् प्रचारार्थं निर्मितं मञ्चम् अस्ति । एतत् अन्तर्राष्ट्रीयक्रेतृभ्यः हस्तशिल्पस्य, वस्त्रस्य, खाद्यपदार्थानाम् (यथा कोकोबीन्स्, नारिकेलेण च), कृषिवस्तूनाम् (ताजाफलसहिताः), इत्यादीनां स्थानीयनिर्मातृभिः सह सम्बध्दयति 3. व्यापाराय सहायता उपक्रमः : १. व्यापारसहायतापरिकल्पनायाः उद्देश्यं समोआ इत्यादिषु विकासशीलदेशेषु विश्वसनीयनिर्यातमार्गनिर्माणार्थं सहायतां दत्त्वा व्यापारक्षमतां वर्धयितुं वर्तते। एषा उपक्रमः समोआ-व्यापारिणां विश्वस्य सम्भाव्यक्रेतृभिः सह सम्बद्ध्य अन्तर्राष्ट्रीयस्तरस्य विस्तारं कर्तुं साहाय्यं करोति । 4. दक्षिणप्रशान्तव्यापारविकासः : १. दक्षिणप्रशान्तव्यापारविकासः (SPBD) इत्यादिभिः क्षेत्रीयपरिकल्पनैः समोआदेशः लाभं प्राप्नोति । SPBD समोआ सहितं कतिपयेषु प्रशान्तद्वीपदेशेषु उद्यमशीलतायाः सूक्ष्मवित्तस्य च अवसरानां समर्थनं करोति । SPBD इत्यनेन सह सहकार्यं कृत्वा अन्तर्राष्ट्रीयक्रेतारः स्थानीयतया निर्मितानाम् उत्पादानाम् एकां विस्तृतां श्रेणीं प्राप्तुं शक्नुवन्ति । 5.पश्चिमी आपूर्तिकर्ता संलग्नता परियोजना: 1.1. पाश्चात्य आपूर्तिकर्तानां संलग्नता परियोजना समोआ-आपूर्तिकर्तानां सम्भाव्यविदेशीयग्राहकानाम् च मध्ये लक्षित-प्रचार-अभियानानां माध्यमेन सम्बन्धानां सुविधां करोति यत्र परिधान/वस्त्र/जूता/उपकरणं/प्रसाधनसामग्री/सुगन्धाः/बोतलजल/गहना/विवाहस्य गाउन/तापा & ठीकम् इत्यादिषु क्षेत्रेषु समोआ-निर्मित-उत्पादानाम् प्रकाशनं भवति चटाई/गृहवस्त्र/गृहसामग्री (उदा., ईखचटाई)/जैविकरूपेण प्रमाणितं उत्पादनं/नोनीरसः/तारोचिप्स्/डिब्बाबंद अल्बाकोर टूना/अनानासस्य रसः/नारियलक्रीम/शुष्कगोमांस/पक्वं तारो/याम्/ब्रेडफ्रूट् आटा। 6. द्विपक्षीयसम्झौताः मुक्तव्यापारसम्झौताः च : १. समोआदेशः विविधद्विपक्षीयसम्झौतानां मुक्तव्यापारसम्झौतानां च लाभं प्राप्नोति । उदाहरणार्थं, अस्य निकटतर-आर्थिक-सम्बन्ध-सम्झौते (PACER) प्लस्-इत्यस्य अन्तर्गतं आस्ट्रेलिया-देशेन सह अनुकूल-व्यापार-सम्बन्धः अस्ति, यत् समोआ-उत्पादानाम् आस्ट्रेलिया-देशाय निर्यातस्य सुविधां करोति, सम्भाव्य-क्रेतृणां कृते आस्ट्रेलिया-विपण्येषु प्रवेशं च प्रदाति 7. ऑनलाइन मार्केटप्लेस् : १. अद्यतनस्य अङ्कीययुगे अन्तर्राष्ट्रीयक्रयणे ऑनलाइन-विपण्यस्थानानां महती भूमिका अस्ति । अलीबाबा, अमेजन, ईबे इत्यादीनां मञ्चानां कृते समोआ-देशस्य आपूर्तिकर्तानां कृते सम्भाव्यक्रेतृणां वैश्विकदर्शकानां समक्षं स्वस्य उत्पादानाम् प्रदर्शनस्य अवसराः प्राप्यन्ते । निष्कर्षतः समोआदेशे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये अन्तर्राष्ट्रीयक्रेतृभिः सह व्यापारसम्बन्धं सक्षमं कुर्वन्ति । समोआ अन्तर्राष्ट्रीयव्यापारप्रदर्शनम् इत्यादिभ्यः व्यापारप्रदर्शनेभ्यः आरभ्य दक्षिणप्रशान्तव्यापारविकासादिक्षेत्रीयपरिकल्पनेभ्यः यावत् एते मञ्चाः समोआदेशस्य उत्पादानाम् वैश्विकरूपेण प्रचारार्थं सहायकाः भवन्ति तदतिरिक्तं द्विपक्षीयसम्झौताः, मुक्तव्यापारसम्झौताः, ऑनलाइनविपण्यस्थानानि च अन्तर्राष्ट्रीयव्यापारसमुदायस्य अन्तः समोआदेशस्य व्याप्तिविस्तारस्य प्रयत्नस्य अधिकं समर्थनं कुर्वन्ति
समोआदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. गूगल - विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं, गूगलस्य उपयोगः समोआदेशे अपि बहुधा भवति । अत्र व्यापकं अन्वेषणपरिणामं, नक्शा, ईमेल, अनुवादः, इत्यादीनि विविधानि सेवानि च प्राप्यन्ते । जालपुटम् : www.google.com 2. Bing - Microsoft इत्यस्य अन्वेषणयन्त्रं Bing इति समोआदेशे अन्यत् लोकप्रियं विकल्पम् अस्ति । एतत् चित्राणि, भिडियो, वार्तालेखाः, इत्यादीनि विशेषताभिः सह जालसन्धानपरिणामान् प्रदाति । जालपुटम् : www.bing.com 3. याहू - यद्यपि वैश्विकरूपेण एकदा यथा प्रबलं नासीत् तथापि याहू इत्यस्य समोआदेशे अद्यापि उपस्थितिः अस्ति यस्य अन्वेषणयन्त्रं जालपरिणामान् अन्यसेवाः च यथा ईमेल, वार्ता च प्रदाति। जालपुटम् : www.yahoo.com 4. DuckDuckGo - जालपुटे अन्वेषणं कुर्वन् गोपनीयतासंरक्षणं प्रति प्रबलं बलं दत्तवान् इति प्रसिद्धः DuckDuckGo पारम्परिकसर्चइञ्जिनस्य अधिकसुरक्षितविकल्पान् अन्विष्यमाणानां उपयोक्तृणां मध्ये लोकप्रियतां प्राप्तवान् अस्ति। वेबसाइटः www.duckduckgo.com इति 5. यिप्पी - यिप्पी एकं मेटासर्च इञ्जिन् अस्ति यत् व्यापकं विविधं च अन्वेषणं प्रदातुं Bing तथा Yahoo इत्यादिभ्यः बहुस्रोतेभ्यः परिणामान् संकलयति। जालपुटम् : www.yippy.com 6. प्रारम्भपृष्ठम् - अन्वेषणकाले गोपनीयतासंरक्षणस्य विषये ध्यानं दत्तुं DuckDuckGo इत्यस्य सदृशम्; Startpage Google इत्यस्य जालसूचकाङ्कस्य उपयोगेन स्वस्य अन्वेषणपरिणामान् पुनः प्राप्नोति । जालपुटम् : www.startpage.com 7. इकोसिया - इकोसिया इति पर्यावरण-अनुकूलं अन्वेषणयन्त्रं यत् स्वस्य विज्ञापन-आयस्य उपयोगं विश्वे वृक्षान् रोपयितुं करोति। जालपुटम् : www.ecosia.org एते समोआदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति ये गोपनीयतायाः अथवा पारिस्थितिकी-चेतनायाः सम्बद्धानां भवतः प्राधान्यानां आधारेण सूचनां कुशलतया ऑनलाइन-रूपेण अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति। (टिप्पणी: कालान्तरे वेबसाइट्-सङ्केताः परिवर्तयितुं शक्यन्ते ।)

प्रमुख पीता पृष्ठ

समोआदेशे मुख्यानि पीतपृष्ठानि निर्देशिकाश्च व्यवसायानां सेवानां च स्थानं ज्ञातुं महत्त्वपूर्णसंसाधनरूपेण कार्यं कुर्वन्ति । अत्र समोआदेशस्य केचन प्राथमिकपीतपृष्ठानि, तेषां स्वस्वजालपुटैः सह सन्ति । 1. Talamua Media & Publications: Talamua समोआदेशस्य एकः प्रमुखः मीडियासङ्गठनः अस्ति यः स्वस्य ऑनलाइननिर्देशिकायाः ​​माध्यमेन व्यापकव्यापारसूचीं प्रदाति। जालपुटम् : www.talamua.com 2. समोआ पीतपृष्ठानि : एषा एकः ऑनलाइननिर्देशिकासेवा अस्ति या समोआदेशस्य विस्तृतव्यापाराणां सेवानां च कवरं करोति। जालपुटम् : www.yellowpages.ws/samoa 3. डिजिसेल् निर्देशिकाः : डिजिसेल् प्रशान्तक्षेत्रे एकः प्रमुखः दूरसञ्चारकम्पनी अस्ति या समोआ इत्यादीनां देशानाम् आच्छादनं कृत्वा स्वकीयां निर्देशिकासेवाम् अयच्छति। वेबसाइट् : www.digicelpacific.com/directories/samoa 4. Samoalive निर्देशिका: Samoalive एकः ऑनलाइन मञ्चः अस्ति यः आवासः, भोजनं, शॉपिंगं, चिकित्सासेवाः, इत्यादीनि च समाविष्टानि विविधवर्गाणां निर्देशिकाः प्रदाति। जालपुटम् : www.samoalive.com/directory इति 5. सवैई निर्देशिका ऑनलाइन (SDO): एसडीओ विशेषतया सवैईद्वीपे स्थितेषु व्यवसायेषु केन्द्रितः अस्ति, यः समोआदेशस्य मुख्यद्वीपद्वयेषु अन्यतमः अस्ति। वेबसाइटः www.savaiidirectoryonline.com इति 6. अपिया निर्देशिका ऑनलाइन (ADO): एडीओ राजधानी अपिया-नगरस्य अन्तः संचालितव्यापाराणां विस्तृतसूचीं प्रदाति, येन निवासिनः पर्यटकाः च स्थानीयप्रतिष्ठानानां अन्वेषणं सुलभं भवति जालपुटम् : www.apiadirectoryonline.com एताः निर्देशिकाः सम्पूर्णे समोआदेशे होटेलेषु, पर्यटनकेन्द्रेषु, अन्येषु च सार्वजनिकस्थानेषु स्थानीयरूपेण उपलब्धानां मुद्रितसंस्करणानाम् माध्यमेन ऑनलाइन-माध्यमेन वा अभिगन्तुं शक्यन्ते । कृपया ज्ञातव्यं यत् कालान्तरे जालपुटेषु परिवर्तनं भवितुम् अर्हति; अतः समोआदेशे व्यावसायिकसूचीभिः सम्बद्धानां एतान् संसाधनानाम् अभिगमनसमये अन्वेषणयन्त्राणां उपयोगेन अद्यतनसूचनाः अन्वेष्टुं वा स्थानीयस्रोतानां परामर्शं कर्तुं वा सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

समोआ-देशः एकः लघुः प्रशान्तद्वीपीयः राष्ट्रः अस्ति यस्य ई-वाणिज्यक्षेत्रं वर्धमानः अस्ति । यद्यपि बृहत्तरदेशानां इव अत्र तावन्तः ऑनलाइन-विपण्यस्थानानि न सन्ति तथापि अद्यापि केचन उल्लेखनीयाः मञ्चाः उल्लेखनीयाः सन्ति । अत्र समोआदेशस्य मुख्यानि ई-वाणिज्यमञ्चानि तेषां वेबसाइट् URL-सहितं सन्ति: 1. तालोफा वाणिज्यम् : तालोफा वाणिज्यम् समोआ-देशस्य प्रमुखं ऑनलाइन-बाजारस्थानं वर्तते यत् वस्त्रं, सामानं, इलेक्ट्रॉनिक्सं, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। अस्य जालपुटस्य URL https://www.talofacommerce.com/ अस्ति । 2. समोआ-बाजारः : अयं मञ्चः समोआ-शिल्पिनां व्यवसायानां च स्थानीयनिर्मित-उत्पादानाम् प्रचारार्थं केन्द्रितः अस्ति । अत्र हस्तशिल्पं, कलाकृतिः, पारम्परिकवस्त्रं, खाद्यविशेषता च इत्यादीनि अद्वितीयवस्तूनि प्राप्यन्ते । तान् https://www.samoanmarket.com/ इत्यत्र द्रष्टुं शक्नुवन्ति। 3. प्रशांत ई-मॉल : समोआदेशे एकस्य उदयमानस्य ई-वाणिज्यमञ्चस्य रूपेण प्रशांत ई-मॉलस्य उद्देश्यं ग्राहकानाम् कृते सुविधाजनकं शॉपिंग-अनुभवं प्रदातुं इलेक्ट्रॉनिक्स, गृह-उपकरणं, व्यक्तिगत-परिचर्या-वस्तूनि, इत्यादीनि विविधानि उत्पादानि प्रदातुं वर्तते। तेषां जालपुटस्य URL https://www.pacifice-mall.com/ अस्ति । 4. समोआ मॉल ऑनलाइन: समोआ-मॉल-ऑनलाइन्: एतत् ऑनलाइन-बाजारस्थानं समोआ-विपण्यसन्दर्भे पुरुषाणां महिलानां च वस्त्रं, सहायकसामग्री, स्वास्थ्यपूरकं, गैजेट्, प्रौद्योगिकी-उत्पादाः च समाविष्टाः विविध-वस्तूनाम् एक-स्थान-दुकानस्य रूपेण कार्यं करोति तेषां जालपुटं http://sampsonlinemall.com/ इत्यत्र द्रष्टुं शक्नुवन्ति । उल्लेखनीयं यत् यद्यपि एते मञ्चाः मुख्यतया समोआदेशस्य स्थानीयविपण्यस्य सेवां कुर्वन्ति; ते कतिपयेभ्यः देशेभ्यः अन्तर्राष्ट्रीयनौकायानम् अपि प्रदातुं शक्नुवन्ति । कृपया ज्ञातव्यं यत् एषा सूचना परिवर्तनस्य अधीनः भवितुम् अर्हति अथवा भविष्ये नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति यतः समोआदेशे प्रौद्योगिक्याः उन्नतिः, ई-वाणिज्यस्य च वृद्धिः निरन्तरं भवति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

समोआदेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये तस्य जनानां मध्ये लोकप्रियाः सन्ति । एते मञ्चाः समोआदेशवासिनां कृते मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, विडियो च साझां कर्तुं, वर्तमानघटनानां विषये अद्यतनं भवितुं च साधनं प्रददति । अत्र समोआदेशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः स्वस्वजालस्थलपतेः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः समोआदेशे दूरतः सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलम् अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइलं निर्मातुं, मित्रैः परिवारस्य सदस्यैः सह सम्बद्धं कर्तुं, रुचिसमूहेषु वा पृष्ठेषु वा सम्मिलितुं, फोटो, विडियो, स्थिति-अद्यतन-आदीनि सामग्रीं साझां कर्तुं च शक्नोति । 2. व्हाट्सएप् (www.whatsapp.com): यद्यपि तकनीकीरूपेण सामाजिकमाध्यममञ्चः नास्ति तथापि समोआदेशे तत्क्षणसन्देशप्रसारणस्य तथा स्वर/वीडियोकॉलिंग् कृते व्हाट्सएप्पस्य व्यापकरूपेण उपयोगः भवति। उपयोक्तारः अतिरिक्तशुल्कं न स्वीकृत्य अन्तर्जालमाध्यमेन पाठसन्देशं प्रेषयितुं, ध्वनिं वा वीडियोकॉलं वा कर्तुं शक्नुवन्ति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः लोकप्रियः फोटो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः कैप्शन-सहितं चित्राणि वा लघु-वीडियो-पत्राणि वा पोस्ट् कर्तुं शक्नुवन्ति । समोआदेशिनः स्वस्य दैनन्दिनक्रियाकलापं प्रदर्शयितुं वा स्वगतस्थानानि प्रकाशयितुं वा इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । 4. टिकटोक् (www.tiktok.com): टिकटोक् इत्यनेन समोआ सहितं विश्वव्यापीरूपेण महत्त्वपूर्णा लोकप्रियता प्राप्ता अस्ति यत् संगीतपट्टिकासु सेट् लघुरूपस्य मोबाईल-वीडियो-निर्माणस्य मञ्चः अस्ति एतत् आव्हानानां प्रवृत्तीनां च माध्यमेन मनोरञ्जनं प्रदाति यस्मिन् उपयोक्तारः रचनात्मकसामग्रीनिर्माणं कृत्वा भागं गृह्णन्ति । 5. स्नैपचैट् (www.snapchat.com): स्नैपचैट् उपयोक्तृभ्यः "स्नैप्स्" इति नाम्ना फोटो वा अल्पायुषः विडियो वा प्रेषयितुं समर्थयति यत् प्राप्तकर्ता (प्राप्तकर्तृभिः) एकवारं दृष्ट्वा अन्तर्धानं भवति। समोआदेशे एतत् एप् विविधानि फ़िल्टर्-विशेषतानि अपि प्रदाति ये स्नैप्स्-मध्ये मजेदार-तत्त्वानि योजयन्ति । 6. ट्विटर (www.twitter.com): यद्यपि समोआदेशे उपरि उल्लिखितानां अन्यमञ्चानां अपेक्षया न्यूनतया उपयुज्यते तथापि ट्विट्टर् व्यक्तिभ्यः अनुयायिनां द्रष्टुं स्वस्य प्रोफाइलपृष्ठे 280 अक्षराणि यावत् सीमितं ट्वीट् इति नाम्ना प्रसिद्धान् संक्षिप्तसन्देशान् प्रकाशयितुं शक्नोति। 7.YouTube( www.youtube.com): YouTube इत्यत्र विडियो-साझेदारी-सेवाः प्रदाति येन समोआ-देशवासिनां सहितं विश्वस्य सर्वेभ्यः जनाः विडियो अपलोड्, साझाकरणं, द्रष्टुं, टिप्पणीं च कर्तुं शक्नुवन्ति। समोआदेशिनः स्वरुचिसम्बद्धानि सामग्रीनि द्रष्टुं अपलोड् कर्तुं च यूट्यूबस्य उपयोगं कुर्वन्ति । कृपया ज्ञातव्यं यत् एते समोआदेशस्य लोकप्रियसामाजिकमाध्यममञ्चानां कतिचन उदाहरणानि एव सन्ति। अन्ये आलापाः अथवा स्थानीयमञ्चाः विशेषतया समोआ-उपयोक्तृणां कृते अपि पूरिताः भवितुम् अर्हन्ति ।

प्रमुख उद्योग संघ

समोआ दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । तुल्यकालिकरूपेण अल्पस्य आकारस्य अभावेऽपि अस्य अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र समोआदेशस्य केचन मुख्याः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. समोआ वाणिज्य-उद्योगसङ्घः (SCCI) - SCCI एकः प्रभावशाली संस्था अस्ति यः समोआदेशे संचालितव्यापाराणां उद्यमिनः च प्रतिनिधित्वं करोति। आर्थिकवृद्धिं प्रवर्धयितुं, वकालतम्, सदस्येभ्यः समर्थनं दातुं च अस्य उद्देश्यम् अस्ति । जालपुटम् : https://samoachamber.ws/ 2. समोआ एसोसिएशन आफ् मैन्युफैक्चरर्स एण्ड् एक्सपोर्टर्स् (SAME) - SAME स्थानीयनिर्मातृणां निर्यातकानां च हितं प्रवर्धयितुं कार्यं करोति। एतत् सहकार्यस्य, सूचनासाझेदारीस्य, एतेषां उद्योगानां सम्मुखीभूतानां सामान्यचुनौत्यस्य निवारणाय च मञ्चरूपेण कार्यं करोति । जालपुटम् : http://www.same.org.ws/ 3. समोआ पर्यटन उद्योगसङ्घः (STIA) - यतः समोआ-अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति, अतः STIA अस्मिन् क्षेत्रे व्यवसायानां हितस्य प्रतिनिधित्वं कर्तुं केन्द्रीक्रियते। तेषां प्रयत्नाः पर्यटनविकासं वर्धयितुं स्थायित्वं पोषयितुं च उद्दिश्यन्ते । जालपुटम् : https://www.stia.org.ws/ 4. समोआ कृषकसङ्घः (SFA) - एसएफए समोआदेशे कृषिक्रियाकलापानाम् समर्थनार्थं समर्पितः अस्ति, यत् उद्यानपालनं, पशुपालनं, अथवा सस्यनिर्माणं इत्यादिषु विभिन्नक्षेत्रेषु कृषकाणां कृते प्रतिनिधित्वं प्रदातुं शक्नोति। जालपुटम् : उपलब्धं नास्ति। 5. समोआ निर्माणक्षेत्रसमूहसमूहः (SCSG) - एससीएसजी अस्मिन् क्षेत्रे विकासं सततविकासं च पोषयितुं निर्माणसम्बद्धव्यापाराणां मध्ये सहकार्यं प्रवर्धयति। जालपुटम् : उपलब्धं नास्ति। 6. समोआमत्स्यपालनसङ्घः (SFA) - मत्स्यसंसाधनैः परिपूर्णेन समुद्रजलेन परितः स्थितं स्थानं दृष्ट्वा एसएफए एतादृशीनां नीतीनां वकालतम् करोति यत् स्थानीयमत्स्यजीविनां आजीविकायाः ​​रक्षणं कुर्वन् स्थायिमत्स्यपालनप्रथाः सुनिश्चितं कुर्वन्ति। जालपुटम् : उपलब्धं नास्ति। एतानि केवलं समोआदेशे सक्रियस्य प्रमुखानां उद्योगसङ्घस्य केचन उदाहरणानि सन्ति; देशस्य अन्तः क्षेत्रविशेषेभ्यः प्रदेशेभ्यः वा अन्ये विशिष्टाः स्युः ये अपि प्रासंगिकाः भवितुम् अर्हन्ति । अधिकविस्तृतं अद्यतनसूचनार्थं अधिकं शोधं कर्तुं वा पूर्वोक्तजालस्थलेषु गन्तुं वा सल्लाहः भवति ।

व्यापारिकव्यापारजालस्थलानि

समोआ, आधिकारिकतया स्वतन्त्रराज्यं समोआ इति नाम्ना प्रसिद्धं दक्षिणप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । मामूली आकारस्य जनसंख्यायाः च अभावेऽपि समोआदेशे कृषिः, मत्स्यपालनं, पर्यटनं, प्रेषणं च इत्येतयोः विषयेषु बलं दत्तं सुदृढा अर्थव्यवस्था विकसिता अस्ति । यदा समोआदेशे आर्थिकव्यापारसम्बद्धक्रियाकलापानाम् विषयः आगच्छति तदा अनेकानि जालपुटानि सन्ति ये देशस्य आर्थिकपरिदृश्यस्य विषये सूचनां इच्छन्तीनां व्यवसायानां, निवेशकानां, व्यक्तिनां च कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति अत्र समोआदेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. वाणिज्य-उद्योग-श्रम-मन्त्रालयः - आधिकारिक-सरकारी-जालस्थले समोआ-देशे वाणिज्य-उद्योग-नीति-विनियमानाम् विषये व्यापक-सूचनाः प्राप्यन्ते जालपुटम् : www.mcil.gov.ws 2. समोआ-देशस्य केन्द्रीयबैङ्कः - एषा वेबसाइट् मौद्रिकनीतीनां, वित्तीयसेवाविनियमनस्य, विनिमयदराणां, महङ्गानि दराः, सकलराष्ट्रीयउत्पादवृद्धिः इत्यादीनां आर्थिकसूचकानाम् अन्वेषणं प्रददाति जालपुटम् : www.cbs.gov.ws 3. निवेशप्रवर्धनप्राधिकरणम् (IPA) - विदेशीयनिवेशकानां कृते मार्गदर्शनं प्रदातुं समोआदेशे निवेशस्य अवसरान् प्रवर्धयितुं IPA उत्तरदायी अस्ति। जालपुटम् : www.investsamoa.org 4. वाणिज्य-उद्योगसङ्घः (CCIS) - CCIS समोआ-व्यापाराणां प्रतिनिधित्वं करोति तथा च सदस्यानां मध्ये संजालस्य अवसरानां मञ्चं प्रदाति। वेबसाइट् : www.samoachamber.ws 5. समोआ-विकासबैङ्कः (डीबीएस) - डीबीएस देशस्य अन्तः व्यावसायिकविकासपरियोजनानां सुविधां कर्तुं उद्दिश्य ऋणं अन्यवित्तीयसेवाश्च प्रदातुं स्थानीय उद्यमानाम् समर्थनं करोति। जालपुटम् : www.dbsamoa.ws 6. समोआ एसोसिएशन निर्माता निर्यातक निगमित (SAMEX) - SAMEX स्थानीयनिर्मातृणां वैश्विकरूपेण तेषां उत्पादानाम् निर्यातने सहायतां करोति तथा च समोआ आपूर्तिकर्ताभ्यः स्रोतः प्रवर्धयति। जालपुटम् : www.samex.gov.ws 7. पर्यटनप्राधिकरणम् – पर्यटनसम्बद्धेषु उद्यमेषु रुचिं विद्यमानानाम् अथवा अवकाशार्थं वा व्यावसायिकप्रयोजनार्थं वा समोआदेशं गच्छन्तीनां कृते; अस्मिन् जालपुटे आकर्षणानां विषये आवश्यकाः सूचनाः प्राप्यन्ते, निवासविकल्पाः, २. तथा यात्राविनियमाः। जालपुटम् : www.samoa.travel एतानि वेबसाइट्-स्थानानि समोआ-देशस्य आर्थिकनीतीनां, निवेश-अवकाशानां, व्यापार-विनियमानाम्, पर्यटन-क्षेत्रस्य, अन्येषां व्यापार-सम्बद्धानां च क्रियाकलापानाम् विषये सूचनां याचमानानां कृते बहुमूल्यं संसाधनं भवितुम् अर्हन्ति एतानि जालपुटानि नियमितरूपेण गन्तुं सर्वदा सल्लाहः यतः तेषु समोआ-देशस्य अर्थव्यवस्थायाः नवीनतमवार्ताभिः, विकासैः च अद्यतनं भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र समोआदेशस्य केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. समोआ व्यापारसूचना पोर्टल् : १. जालपुटम् : https://www.samoatic.com/ एषा जालपुटे समोआदेशस्य व्यापारसांख्यिकीयविषये व्यापकसूचनाः प्रदत्ताः सन्ति, यथा आयातः, निर्यातः, व्यापारसन्तुलनं च । एतत् विपण्यदृष्टिम् अपि क्षेत्रविशिष्टदत्तांशं च प्रदाति । 2. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : १. जालपुटम् : https://comtrade.un.org/ संयुक्तराष्ट्रसङ्घस्य Comtrade Database इति एकः व्यापकः मञ्चः अस्ति यः वैश्विकव्यापारसूचनाः प्रदाति । उपयोक्तारः इष्टमापदण्डान् चयनं कृत्वा समोआ सहितं विशिष्टदेशानां व्यापारदत्तांशं अन्वेष्टुं शक्नुवन्ति । 3. विश्व एकीकृत व्यापार समाधान (WITS): 1.1. वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/SAM WITS इति विश्वबैङ्केन प्रबन्धितः एकः ऑनलाइन-दत्तांशकोशः अस्ति यस्मिन् विभिन्नस्रोतानां विस्तृतव्यापारसूचनाः सन्ति । एतत् समोआ-सहितस्य विश्वव्यापीनां अनेकदेशानां कृते अन्तर्राष्ट्रीय-वस्तु-सेवा-व्यापार-सम्बद्धानां प्रमुख-सूचकानाम् अभिगमनं प्रदाति । 4. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा : १. जालपुटम् : https://www.trademap.org/Home.aspx ITC Trade Map इति अन्तर्राष्ट्रीयव्यापारकेन्द्रेण विकसितं ऑनलाइन-उपकरणं यत् अन्तर्राष्ट्रीयव्यापार-आँकडानां, विपण्यविश्लेषणस्य च प्रवेशं प्रदाति । उपयोक्तारः अत्र समोआ-देशस्य अन्येषां देशानाम् निर्यात-आयात-दत्तांशं प्राप्नुवन्ति । 5. आर्थिकजटिलतायाः वेधशाला (OEC): वेबसाइट्: http://atlas.cid.harvard.edu/explore/वृक्षस्य_नक्शा/निर्यात/wsm/all/show/2019/ ओईसी विश्वे आर्थिकजटिलतायाः दृश्यप्रतिपादनं प्रदाति, यत्र देशस्तरीयनिर्यात-आयातगतिशीलता अपि अस्ति । तेषां जालपुटे उपयोक्तारः अन्तरक्रियाशीलचित्रकलाद्वारा समोआदेशस्य व्यापारप्रतिमानानाम् अन्वेषणं विश्लेषणं च कर्तुं शक्नुवन्ति । इदं ज्ञातव्यं यत् सटीकं अद्यतनं च व्यापारदत्तांशं प्राप्तुं उपरि उल्लिखितेषु केषुचित् जालपुटेषु पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

प्रशान्तमहासागरे स्थितः समोआ-देशः अनेके B2B-मञ्चाः प्रददाति ये विविध-उद्योगानाम् आवश्यकतां पूरयन्ति । अत्र समोआदेशस्य केचन प्रमुखाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. समोआ व्यापारसंजाल (www.samoabusinessnetwork.org): एतत् मञ्चं समोआव्यापारान् स्थानीयतया वैश्विकतया च संयोजयति। अस्मिन् कम्पनीनां निर्देशिका दृश्यते, येन व्यवसायाः साझेदारीम्, संजालस्य अवसरान् च स्थापयितुं समर्थाः भवन्ति । 2. प्रशान्तव्यापारनिवेशः (www.pacifictradeinvest.com): यद्यपि समोआदेशस्य कृते विशिष्टः नास्ति तथापि प्रशान्तक्षेत्रे संचालितव्यापाराणां कृते अयं मञ्चः बहुमूल्यं संसाधनं प्रदाति। एतत् व्यापारसूचनाः, व्यापारसमर्थनसेवाः, निवेशस्य अवसराः च प्रदाति, क्रेतृभ्यः आपूर्तिकर्ताभिः सह सम्बद्धं च करोति । 3. NesianTrade (www.nesiantrade.com): अयं ऑनलाइन-बाजारः पारम्परिक-समोआ-उत्पादानाम् प्रचारार्थं केन्द्रितः अस्ति यथा हस्तशिल्पं, कला, स्थानीयजनैः निर्मितं वस्त्रम्। समोआदेशस्य शिल्पिनां लघु-उद्यमिनां च स्वस्य अद्वितीय-उत्पादानाम् प्रदर्शनार्थं मञ्चरूपेण कार्यं करोति । 4. समोआ वाणिज्य-उद्योग-सङ्घः (www.samoachamber.ws): समोआ-वाणिज्य-उद्योग-सङ्घस्य आधिकारिकजालस्थले देशस्य अन्तः स्थानीयव्यापाराणां उद्यमानाञ्च विषये सूचनाः प्राप्यन्ते प्रासंगिक उद्योगवार्ता अद्यतनं प्रदातुं सदस्यानां मध्ये संचारस्य सुविधां करोति । 5. दक्षिणप्रशांतनिर्यातः (www.spexporters.com): अयं मञ्चः प्रामाणिकसमोआ-कृषि-उत्पादानाम् यथा तारो-मूलं, केल-पपीता-इत्यादीनां उष्णकटिबंधीय-फलानाम् अथवा नारियल-तैल-उत्पादानाम् इत्यादीनां निर्यातस्य विशेषज्ञतां प्राप्नोति, येन एतेषां अधिग्रहणे रुचिं विद्यमानानाम् विदेशीय-क्रेतृणां कृते एकः मार्गः प्रदाति स्थानीयसमोआ उत्पादकानां प्रत्यक्षतया मालम्। इदं ज्ञातव्यं यत् एते मञ्चाः B2B क्षेत्रस्य अन्तः विभिन्नपक्षेषु अथवा क्षेत्रेषु केन्द्रीकृताः भवितुम् अर्हन्ति परन्तु सामूहिकरूपेण समोआ-अन्तर्गतं घरेलु-अन्तर्राष्ट्रीय-रूपेण च व्यावसायिकक्रियाकलापानाम् प्रचारार्थं योगदानं ददति।
//