More

TogTok

मुख्यविपणयः
right
देश अवलोकन
इथियोपिया, आधिकारिकतया संघीय लोकतान्त्रिकगणराज्यम् इथियोपिया इति नाम्ना प्रसिद्धः, आफ्रिका-शृङ्गे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य पश्चिमदिशि सूडान-देशः, उत्तरदिशि एरिट्रिया-देशः, पूर्वदिशि जिबूती-सोमालिया-देशः, दक्षिणदिशि केन्या-देशः च अस्ति । प्रायः ११ लक्षं वर्गकिलोमीटर् क्षेत्रेण अयं आफ्रिकादेशस्य बृहत्तमेषु देशेषु अन्यतमः अस्ति । इथियोपियादेशस्य विविधाः परिदृश्याः सन्ति येषु उच्चभूमिः, पठारः, सवाना, मरुभूमिः च सन्ति । इथियोपिया-उच्चभूमिषु आफ्रिकादेशस्य केचन उच्चतमाः शिखराः सन्ति, तत्र नील-बेसिन्-मध्ये योगदानं ददति अनेकानि नद्यः सन्ति । सहस्रवर्षपूर्वस्य अस्य देशस्य समृद्धः इतिहासः अस्ति । मानवसभ्यतायाः प्रारम्भिकपालनेषु अन्यतमः इति बहुधा गण्यते, अक्सुमाइटसाम्राज्यम् इत्यादीनां प्राचीनसभ्यतानां, ज़ाग्वेवंशसदृशानां राज्यानां च कृते प्रसिद्धम् अस्ति इथियोपियादेशे अपि दृढं सांस्कृतिकविरासतां वर्तते यत्र तस्य सीमान्तरे अनेकाः जनजातयः सहजीविताः सन्ति । ११५ मिलियनतः अधिका जनसंख्यायुक्तः इथियोपियादेशः आफ्रिकादेशस्य सर्वाधिकजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । राजधानी अदीस् अबाबा अस्य राजनैतिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । इथियोपियादेशे भाष्यते राजभाषा अम्हारिकभाषा अस्ति; तथापि जातीयवैविध्यस्य कारणेन विभिन्नेषु प्रदेशेषु ८० तः अधिकाः भाषाः भाष्यन्ते । इथियोपियादेशस्य अर्थव्यवस्था कृषिक्षेत्रे बहुधा निर्भरं वर्तते यत्र तस्याः जनसंख्यायाः महत्त्वपूर्णः भागः कार्यरतः अस्ति । अत्र काफीबीन्स् (इथियोपिया काफी उत्पन्नं कृत्वा प्रसिद्धः अस्ति), पुष्पाणि, शाकानि च निर्यातयति तथा च वस्त्रनिर्माणं चर्मवस्तूनाम् उत्पादनम् इत्यादीनि उल्लेखनीयाः औद्योगिकक्षेत्राणि अपि सन्ति कदाचित् केषुचित् भागेषु दरिद्रता इत्यादीनां आव्हानानां, सामाजिकराजनैतिकविषयाणां च सामना कृत्वा अपि; हालदशकेषु इथियोपियादेशेन शिक्षापरिवेषणसुधार इत्यादिषु क्षेत्रेषु महती प्रगतिः कृता यत् कालान्तरे अशिक्षादरस्य कठोररूपेण न्यूनीकरणं प्रति नेति & स्वास्थ्यसेवामूलसंरचनायाः विस्तारः इत्यादिषु अतः अतीतस्य तुलने Quality Of Life सूचकाङ्के उल्लेखनीयरूपेण सुधारः अभवत्। पर्यटनस्य दृष्ट्या सम्भाव्य आकर्षणानि सन्ति ऐतिहासिकस्थलानि यथा लालिबेला शिलाखण्डितचर्चाः अथवा अक्सुम ओबेलिस्काः; तथा च दानाकिल् अवसादः अथवा सिमिएन् पर्वतः इत्यादयः प्राकृतिकाः आश्चर्याः । इथियोपियादेशस्य विविधसंस्कृतिः, वन्यजीवाः, साहसिककार्यस्य अवसराः च अस्य आशाजनकं पर्यटनस्थलं कुर्वन्ति । उपसंहाररूपेण इथियोपिया समृद्धः इतिहासः, विविधाः परिदृश्याः, सांस्कृतिकविरासतां च विद्यमानः सजीवः देशः अस्ति । आव्हानानां अभावेऽपि विकासस्य विभिन्नेषु पक्षेषु प्रगतिम् अकुर्वत्, पर्यटनस्य व्यापारस्य च अवसरानां कृते रोचकं गन्तव्यं च अस्ति
राष्ट्रीय मुद्रा
इथियोपिया-देशस्य संघीय-लोकतान्त्रिकगणराज्यम् इति अपि प्रसिद्धस्य इथियोपिया-देशस्य स्वकीया मुद्रा अस्ति, यस्य नाम इथियोपिया-बिर् (ETB) इति । "बिर्र्" इति नाम पुरातनस्य इथियोपियादेशस्य भारमापनात् निष्पन्नम् अस्ति । मुद्रा "बर्" अथवा केवलं "ETB" इति चिह्नेन सूचितं भवति । इथियोपियादेशस्य बिर् इथियोपियादेशस्य केन्द्रीयबैङ्केन निर्गतं नियमितं च भवति । एतत् मौद्रिकनीतिं प्रबन्धयति, वित्तीयव्यवस्थायां स्थिरतां च सुनिश्चितं करोति । बिर् भिन्न-भिन्न-संप्रदायैः सह नोट्-रूपेण आगच्छति, यत्र १ बिर्, ५ बिर्, १० बिर्, ५० बिर्, १०० बिर् च सन्ति । प्रत्येकं टिप्पण्यां ऐतिहासिकव्यक्तिः, प्रतिष्ठितचिह्नानि च दृश्यन्ते ये इथियोपियादेशस्य समृद्धसांस्कृतिकविरासतां प्रतिनिधियन्ति । विनिमयदरस्य दृष्ट्या एतत् महत्त्वपूर्णं यत् आर्थिकस्थितिः, अन्तर्राष्ट्रीयव्यापारः इत्यादीनां विविधकारकाणां आधारेण मुद्रायाः मूल्यं उतार-चढावः भवितुम् अर्हति [वर्तमानतिथिः] यावत् १ अमेरिकी-डॉलर् (USD) [विनिमयदरः] इथियोपिया-बिर्र्-रूप्यकाणां बराबरम् अस्ति । इथियोपियादेशे स्थानीयव्यवहारेषु मुख्यतया नगदस्य उपयोगः भवति, परन्तु प्रमुखनगरेषु डिजिटलभुगतानपद्धतयः धीरे धीरे लोकप्रियतां प्राप्नुवन्ति । केषुचित् होटेलेषु पर्यटनप्रतिष्ठानेषु वा क्रेडिट् कार्ड् स्वीक्रियते; तथापि व्यवसायानां कृते नगददेयता प्राधान्यं अधिकं भवितुम् अर्हति । इथियोपियादेशं गच्छन्तीनां यात्रिकाणां कृते स्थानीयबाजारात् मालक्रयणं वा परिवहनसेवानां भुक्तिः इत्यादिषु दैनन्दिनव्ययेषु किञ्चित् स्थानीयमुद्रा हस्ते भवितुं सल्लाहः भवति। मुद्राविनिमयसेवाः सम्पूर्णेषु प्रमुखनगरेषु बङ्केषु अथवा अधिकृतविदेशविनिमयब्यूरोषु प्राप्यन्ते । समग्रतया इथियोपियादेशस्य मुद्रास्थितेः विषये ज्ञानेन सह अवगत्य सज्जता च अस्मिन् आकर्षकदेशस्य भ्रमणकाले सुचारुतरवित्तीयअनुभवं सुनिश्चित्य साहाय्यं कर्तुं शक्नोति।
विनिमय दर
इथियोपियादेशस्य कानूनीमुद्रा इथियोपियादेशस्य बिर् (ETB) अस्ति । प्रमुखविश्वमुद्राणां अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतानि मूल्यानि कालान्तरे उतार-चढावम् अनुभवन्ति । अत्र नवम्बर् २०२१ तमस्य वर्षस्य केचन अनुमानितविनिमयदराः सन्ति । १ अमरीकी डालर ≈ १३० ईटीबी १ यूरो ≈ १५० ईटीबी १ जीबीपी ≈ १७० ईटीबी १ सीएनवाई ≈ २० ईटीबी कृपया ज्ञातव्यं यत् एते आँकडा: परिवर्तनस्य अधीनाः सन्ति तथा च अद्यतनविनिमयदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः समीपे सर्वदा जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
इथियोपिया पूर्वाफ्रिकादेशस्य एकः देशः अस्ति यः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः अवकाशदिनानि च आचरन्ति । एकः महत्त्वपूर्णः उत्सवः टिमकाट् इति अस्ति, यः जनवरी १९ दिनाङ्के (अथवा अधिवर्षेषु २० दिनाङ्के) भवति । टिम्काट् इथियोपिया-एपिफेनी इति अपि ज्ञायते, यदर्थनद्याः येशुमसीहस्य बप्तिस्मायाः स्मरणं च करोति । अस्मिन् उत्सवे सहस्राणि इथियोपियादेशिनः देशे सर्वत्र चर्च-मन्दिरेषु समागत्य उत्सवं कुर्वन्ति । याजकाः सन्धिसन्दूकस्य प्रतिकृतयः वहन्ति, यस्मिन् दश आज्ञाः सन्ति इति तेषां मतम् । प्रतिभागिनः पारम्परिकशुक्लवस्त्रं धारयन्ति, दिवसं यावत् स्तोत्राणि गायन्ति च । अनुष्ठानेन शोभायात्रायां जनाः अनुवर्तन्ते यथा पुरोहिताः स्वस्य मज्जनस्य प्रतीकरूपेण जलं तेषां उपरि सिञ्चित्वा आशीर्वादं ददति । इथियोपियादेशे अन्यः महत्त्वपूर्णः अवकाशः क्रिसमसः अस्ति, यः तेषां रूढिवादीनां पञ्चाङ्गानुसारं जनवरीमासे ७ दिनाङ्के पतति । इथियोपियादेशस्य क्रिसमस-उत्सवस्य आरम्भः गेन्ना-ईव इति चर्च-मन्दिरेषु रात्रौ यावत् जागरणेन भवति । क्रिसमसदिने एव परिवाराः भोजार्थं समागच्छन्ति यस्मिन् सामान्यतया इन्जेरा (अम्लपिष्टस्य सपाटरोटी) डोरो वाट् (मसालेदारकुक्कुटस्य स्टू) च भवति । सम्पूर्णे इथियोपियादेशे ईस्टर-उत्सवः अथवा फसिका-उत्सवः अपि बहुधा आचर्यते । एतत् ख्रीष्टस्य क्रूसे स्थापनानन्तरं मृत्युतः पुनरुत्थानस्य चिह्नं भवति तथा च प्रायः पाश्चात्य-ईसाईभिः आचरितस्य ईस्टर-रविवासरस्य एकसप्ताहस्य अनन्तरं भवति । अस्मिन् काले बहवः चर्चसेवासु गच्छन्ति अन्ये तु अग्निप्रज्वालनं वा गागा इत्यादिषु पारम्परिकक्रीडासु सांस्कृतिककार्यक्रमेषु भागं गृह्णन्ति । अपि च, मेस्केल् अन्यः उल्लेखनीयः उत्सवः अस्ति यः २७ सितम्बर् दिनाङ्के आचर्यते यत् राज्ञी हेलेना इत्यनेन चतुर्थशताब्द्यां ई.पू. मेस्केल्-उत्सवस्य मुख्यविषयः अस्ति यत् सूर्यास्तसमये डेमेरा-नामकं विशालं अग्निकुण्डं प्रज्वलितं ततः पूर्वं तस्य परितः आनन्ददायकगीतैः नृत्यं करणीयम् । एतानि इथियोपियादेशस्य महत्त्वपूर्णपर्वणां कतिचन उदाहरणानि एव सन्ति येषु तस्य जीवन्तं संस्कृतिः, इतिहासः, दृढधर्मविश्वासाः च प्रदर्श्यन्ते ।
विदेशव्यापारस्य स्थितिः
इथियोपिया आफ्रिकाशृङ्गे स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र कृषिः मुख्यक्षेत्रः अस्ति, देशस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति, जनसंख्यायाः बृहत् भागं च नियोजयति अन्तिमेषु वर्षेषु इथियोपियादेशेन स्वस्य अर्थव्यवस्थायाः विविधीकरणाय, अन्यक्षेत्राणां विकासाय च प्रयत्नाः कृताः यथा निर्माणं, निर्माणं, सेवा च । व्यापारस्य दृष्ट्या इथियोपियादेशः मुख्यतया काफी, तैलबीजानि, दालानि, पुष्पाणि, फलानि, शाकानि च इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातं करोति । इथियोपियादेशस्य अर्थव्यवस्थायाः कृते काफी विशेषतया महत्त्वपूर्णा अस्ति यतः आफ्रिकादेशस्य बृहत्तमेषु उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति । अन्येषु प्रमुखेषु निर्यातेषु सुवर्णं, चर्मउत्पादाः, वस्त्राणि, खनिजाः इत्यादयः प्राकृतिकसंसाधनाः च सन्ति । इथियोपिया मुख्यतया वस्त्राणि, वाहनानि, विमानभागाः च सहितं परिवहनप्रयोजनार्थं वाहनानि इत्यादीनां उद्योगानां कृते यन्त्राणि उपकरणानि च आयातयति । अस्य महत्त्वपूर्णस्य घरेलुतैलस्य भण्डारस्य अभावात् पेट्रोलियम-उत्पादानाम् आयातम् अपि करोति । निर्यातस्य अर्जनस्य तुलने आयातमूल्यानां अधिकस्य कारणेन देशस्य व्यापारसन्तुलनं सामान्यतया नकारात्मकं जातम् । परन्तु ऐतिहासिकदृष्ट्या उच्चनिर्यातवृद्धिदराः विविधनिवेशप्रोत्साहनैः सह मिलित्वा अन्तिमेषु वर्षेषु अस्य अन्तरस्य संकुचनं कर्तुं योगदानं दत्तवन्तः। इथियोपियादेशस्य उद्देश्यं AfCFTA (African Continental Free Trade Area) इत्यादीनां उपक्रमानाम् अन्तर्गत-आफ्रिका-व्यापारस्य पोषणं कृत्वा अफ्रीका-सङ्घस्य (AU) सदस्यराज्येषु क्षेत्रीय-आर्थिक-एकीकरण-प्रयत्नाः सहितं विविध-उपक्रमैः सह स्वस्य अन्तर्राष्ट्रीय-व्यापारं वर्धयितुं वर्तते निष्कर्षतः,इथियोपिया कृषिनिर्यातेषु निर्भरं भवति परन्तु अन्यक्षेत्रेषु विविधतां याचते, तथा च AfCFTA इत्यादिभिः एयू-उपक्रमैः प्रस्तावितैः क्षेत्रीय-एकीकरण-अवकाशैः अन्तर्राष्ट्रीय-व्यापार-सम्बन्धं वर्धयितुं प्रयत्नाः निरन्तरं कुर्वन्ति |.
बाजार विकास सम्भावना
आफ्रिका-शृङ्गे स्थितस्य इथियोपिया-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य अपार-क्षमता अस्ति । प्रायः ११२ मिलियनजनसंख्यायाः, वर्धमानस्य अर्थव्यवस्थायाः च अयं देशः अन्तर्राष्ट्रीयव्यापाराणां कृते लाभप्रदान् अवसरान् प्रददाति । इथियोपियादेशस्य प्रमुखप्रतिस्पर्धालाभानां मध्ये एकं सामरिकं स्थानं अस्ति । आफ्रिकादेशस्य मध्यपूर्वस्य च विभिन्नक्षेत्रीयविपण्यद्वाररूपेण कार्यं करोति, येन व्यापारस्य आकर्षकं गन्तव्यं भवति । तदतिरिक्तं इथियोपियादेशे जिबूतीदेशस्य बन्दरगाहद्वारा प्रमुखान् अन्तर्राष्ट्रीयजलमार्गान् प्राप्तुं शक्यते, येन आयातनिर्यातक्रियाकलापाः सुचारुतया भवन्ति । महत्त्वपूर्णक्षमतायुक्तः एकः क्षेत्रः कृषिः अस्ति । इथियोपियादेशे कृषियोग्यः विशालः उर्वरभूमिः अस्ति, विविधसस्यानां कृते अनुकूलजलवायुस्थितिः च अस्ति । अयं देशः पूर्वमेव वैश्विकरूपेण काफी-तिलस्य बृहत्तमेषु निर्यातकेषु अन्यतमः इति प्रसिद्धः अस्ति । अपि च पुष्पफलादिषु उद्यानपदार्थेषु निवेशः वर्धमानः अस्ति । कृषिनिर्यातस्य विस्तारः खाद्यपदार्थानाम् वैश्विकमागधां पूरयन् विदेशीयविनिमयस्य अर्जने योगदानं दातुं शक्नोति। अप्रयुक्तक्षमताम् अयच्छन् अन्यः क्षेत्रः निर्माणम् अस्ति । इथियोपिया-सर्वकारस्य उद्देश्यं औद्योगिकक्षेत्राणि इत्यादीनां उपक्रमानाम्, निवेशकानां कृते प्रोत्साहनस्य च माध्यमेन देशस्य आफ्रिकादेशस्य प्रमुखविनिर्माणकेन्द्रे परिणतुं वर्तते। अन्येषां बहूनां देशानाम् अपेक्षया न्यूनश्रमव्ययस्य कारणात् निर्मातारः स्वस्य उत्पादनक्षमतायाः विस्तारं कुर्वन् प्रतिस्पर्धात्मकमूल्यनिर्धारणस्य लाभं प्राप्तुं शक्नुवन्ति । सेवाक्षेत्रं वृद्धेः अवसरान् अपि प्रस्तुतं करोति यतः इथियोपियादेशः स्वस्य आधारभूतसंरचना, प्रौद्योगिकी, दूरसञ्चारः, पर्यटनं, बैंकसुविधाः, शैक्षिकसंस्थाः च विकसितुं प्रवृत्ताः सन्ति यथा यथा एते क्षेत्राः देशस्य अन्तः एव गुणवत्तायां उपलब्धतायां च सुधारं कुर्वन्ति तथा तथा साझेदारीम् अथवा विस्तारस्य अवसरान् इच्छन्तीनां विदेशीयनिवेशकानां कृते ते अधिकं आकर्षकाः भवन्ति इथियोपियादेशस्य विदेशव्यापारबाजारक्षमतायाः अन्वेषणकाले आव्हानाः अवश्यं विद्यन्ते यथा अपर्याप्तपरिवहनसंरचना अथवा नौकरशाहीसम्बद्धविलम्बः; तथापि; एतानि बाधानि नियामकप्रक्रियासु सुव्यवस्थितीकरणस्य पार्श्वे आधारभूतसंरचनाविकासयोजनासु सुधारं कर्तुं केन्द्रितैः सततं सर्वकारीयप्रयत्नैः सम्बोधिताः सन्ति। उपसंहारः २. इथियोपियादेशस्य प्रचुरप्राकृतिकसंसाधनाः तस्य लाभप्रदभौगोलिकस्थानस्य सह मिलित्वा कृषिसम्बद्धेषु उद्योगेषु यथा कॉफीनिर्यासः अथवा तिलबीजस्य उत्पादनं इत्यादिषु जीवन्तविदेशव्यापारबाजाराणां विकासाय पर्याप्तसंभाव्यमार्गान् प्रददाति तथा च उदयमानक्षेत्रेषु यत्र स्थानीयतया सस्तीदरेण माङ्गल्याः पूर्तये सज्जाः विनिर्माणक्षमता अपि सन्ति निरन्तरसरकारीसमर्थनेन, चुनौतीनां सम्बोधनेन, आवश्यकसुधारस्य कार्यान्वयनेन च इथियोपिया अत्यन्तं आकर्षकं अन्तर्राष्ट्रीयव्यापारगन्तव्यं भवितुं स्थितिं प्राप्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा इथियोपियादेशे निर्यातार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा देशस्य विपण्यमागधाः आर्थिकशक्तयः च विचारयितुं महत्त्वपूर्णम् अस्ति । इथियोपियादेशे सम्भाव्यनिर्यातउत्पादानाम् विविधता अस्ति, परन्तु केचन वस्तूनि अन्तिमेषु वर्षेषु विशेषतया सफलाः अभवन् । एकः प्रमुखः क्षेत्रः यः महतीं प्रतिज्ञां दर्शयति सः कृषि-उद्योगः अस्ति । इथियोपियादेशः उर्वरभूमिः अनुकूलजलवायुः च इति प्रसिद्धः अस्ति, अतः विभिन्नसस्यानां कृषिं कर्तुं आदर्शः अस्ति । अन्तर्राष्ट्रीयविपण्येषु काफी, तिलबीजानि, तैलबीजानि, दालानि (यथा मसूरः, चटनी च), मसालाः च अत्यन्तं प्रार्थिताः सन्ति । एतेषां उत्पादानाम् न केवलं प्रबलमागधा वर्तते अपितु पारम्परिककृषीविधिना उच्चगुणवत्ता अपि अस्ति । वस्त्रं, वस्त्रं च अन्यत् क्षेत्रं यत्र इथियोपिया प्रतिस्पर्धात्मकरूपेण उद्भूतः अस्ति । देशस्य वस्त्र-उद्योगः आफ्रिका-वृद्धि-अवसर-अधिनियम (AGOA) इत्यादिभिः व्यापार-सम्झौतैः प्रचुर-श्रम-बलस्य, वैश्विक-बाजारेषु प्राधान्य-प्रवेशस्य च लाभं प्राप्नोति स्थानीयस्रोतः कपासेन निर्मितस्य तत्परवस्त्रस्य निर्यातः उत्तमः विकल्पः अस्ति । अपि च इथियोपियादेशस्य शिल्पिभिः निर्मिताः हस्तशिल्पाः देशस्य समृद्धं सांस्कृतिकविरासतां प्रदर्शयन्ति । विभिन्नाः पारम्परिकाः शिल्पाः यथा बुनाः टोकरीः, कुम्भकाराः, चर्मवस्तूनि (यथा जूताः, पुटं च), सुवर्णस्य वा रजतस्य वा सूत्रैः निर्मिताः आभूषणाः विश्वव्यापीरूपेण उपभोक्तृभिः अतीव मूल्यं प्राप्नुवन्ति एतेषां वस्तूनाम् विपण्यचयनरणनीतयः दृष्ट्या : १. १) लक्ष्यबाजाराणां पहिचानः : विशिष्टोत्पादानाम् आग्रहस्य आधारेण विभिन्नक्षेत्राणां मूल्याङ्कनं कुर्वन्तु। २) बाजारसंशोधनं कुर्वन्तु : उपभोक्तृप्राथमिकतानां, प्रतिस्पर्धास्तरस्य, मूल्यनिर्धारणप्रवृत्तीनां विश्लेषणं कुर्वन्तु। ३) अनुकूलनम् : अन्तर्राष्ट्रीयमानकानां नियमानाञ्च पूर्तये पैकेजिंग् अथवा उत्पादविनिर्देशेषु परिवर्तनं कुर्वन्तु। ४) प्रचारः : व्यापारमेलाभिः अथवा ऑनलाइन-मञ्चैः विदेशेषु सम्भाव्यक्रेतृभ्यः लक्ष्यं कृत्वा प्रभावीविपणन-अभियानानां विकासः। ५) संजालीकरणम् : आयातकैः वा वितरकैः सह साझेदारी स्थापयन्तु येषां लक्ष्यबाजारस्य अन्तः विद्यमानजालम् अस्ति । समग्रतया, इथियोपियादेशस्य कृषिवस्तूनाम् यथा कॉफी अथवा मसालानां सङ्गमे वस्त्र/वस्त्रं & हस्तनिर्मितशिल्पं च विचार्य निर्यातकान् विविधनिर्यातबाजाराणां अनुरूपं लोकप्रियं उत्पादविकल्पं प्रभावीरूपेण चिन्तयितुं साहाय्यं कर्तुं शक्नोति।
ग्राहकलक्षणं वर्ज्यं च
आफ्रिका-शृङ्गे स्थितः इथियोपिया-देशः विविधः सांस्कृतिकरूपेण समृद्धः देशः अस्ति यस्य ग्राहकलक्षणाः अद्वितीयाः वर्जनाः च सन्ति । एतेषां पक्षानाम् अवगमनेन व्यवसायाः इथियोपिया-ग्राहकानाम् सांस्कृतिकसंवेदनशीलतायाः सम्मानं कुर्वन्तः प्रभावीरूपेण पूर्तिं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। ग्राहकस्य लक्षणम् : १. 1. मूल्य-उन्मुखाः : इथियोपियादेशिनः सामान्यतया मूल्य-सचेतनाः भवन्ति, स्वधनस्य उत्तमं मूल्यं च अन्विषन्ति । 2. सम्बन्ध-प्रेरितं : इथियोपिया-व्यापारसंस्कृतौ व्यक्तिगतसम्बन्धानां माध्यमेन विश्वासस्य निर्माणं अत्यावश्यकम् अस्ति। 3. वृद्धानां सम्मानः : इथियोपिया-समाजस्य आयुः अत्यन्तं सम्मानितः अस्ति, अतः वृद्धग्राहकानाम् प्राथमिकता अथवा आदरः दीयते। 4. सामूहिकतावादी मानसिकता : इथियोपियादेशिनः प्रायः व्यक्तिगत इच्छाभ्यः अपेक्षया स्वसमुदायस्य अथवा परिवारस्य आवश्यकतां प्राथमिकताम् अददात्। 5. निष्ठावान् ग्राहकवर्गः : एकदा विश्वासः प्राप्तः चेत् इथियोपियादेशिनः विश्वसनीयाः इति मन्यमाणानां व्यवसायानां प्रति निष्ठां दर्शयन्ति। सांस्कृतिक वर्जना : १. १. 2. वामहस्तस्य उपयोगः : इथियोपियादेशे हस्तप्रहारः इत्यादिषु इशारेषु वामहस्तस्य उपयोगः, वस्तूनि दातुं/प्राप्तिः अशुद्धं मन्यते यतः एतत् व्यक्तिगतस्वच्छताप्रयोजनाय आरक्षितम् अस्ति। 3 .अनुचितवेषसंहिता : इथियोपियासंस्कृतौ सामान्यतया रूढिवादीप्रकृतेः कारणात् वस्त्रस्य प्रकाशनं अनुचितं मन्यते; स्थानीयग्राहकैः सह संवादं कुर्वन् विनयशीलं वेषं धारयितुं सल्लाहः भवति। 4.देशस्य वा तस्य नेतारः वा विषये नकारात्मकानि टिप्पण्यानि : इथिपोदेशस्य जनानां देशभक्तिभावना प्रबलं भवति, स्वदेशस्य इतिहासे च गर्वः भवति; अतः इथियोपियादेशस्य विषये नकारात्मकानि टिप्पण्यानि परिहर्तव्यानि। इथियोपियादेशस्य ग्राहकैः सह प्रभावीरूपेण संलग्नतां प्राप्तुं सम्भाव्यनिषेधानां मार्गदर्शनाय च: 1.आदरपूर्वकं संवादं कुर्वन्तु – अभिवादनम् ('सेलम' - नमस्कार) इत्यादीनां विनयपूर्णवाक्यानां प्रयोगं कृत्वा सांस्कृतिकमान्यतानां सम्मानं कुर्वन्तु & वार्तालापस्य समये स्थानीयपरम्परासु/रीतिरिवाजेषु रुचिं दर्शयन्तु। 2.व्यक्तिगतसम्बन्धानां निर्माणं – साझारुचिषु & अनुभवेषु बलं ददाति लघुवार्तालापेषु संलग्नः भूत्वा सम्बन्धनिर्माणे समयं निवेशयन्तु 3.विपणनरणनीतयः अनुकूलतां - विपणन-अभियानेषु किफायती-मूल्यं, परिवार-केन्द्रित-मूल्यानि च प्रकाशयितुं इथियोपिया-ग्राहकानाम् आकर्षणं कर्तुं शक्नोति 4. परम्पराणां सम्मानं स्थापयन्तु - लोगो अथवा प्रचारसामग्रीणां डिजाइनं कुर्वन् धार्मिकचिह्नानां समावेशं परिहरन्तु यतः एतत् अनादरपूर्णं दृश्यते। 5.धार्मिककार्यक्रमेषु संवेदनशीलाः भवन्तु - रमजान-अथवा रूढिवादी-ईसाई-अवकाशादिषु महत्त्वपूर्ण-धार्मिक-कार्यक्रमेषु परितः स्वव्यापार-क्रियाकलापानाम् अभियानानां च योजनां कुर्वन्तु। इथियोपियादेशे अद्वितीयग्राहकलक्षणं सांस्कृतिकनिषेधं च अवगत्य व्यवसायाः स्थानीयपरम्पराणां सम्मानं प्रदर्शयन् अस्य विविधविपण्यस्य आवश्यकतानां पूर्तये स्वरणनीतयः प्रभावीरूपेण अनुकूलितुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
आफ्रिका-शृङ्गे स्थितः भूपरिवेष्टितः देशः इथियोपिया-देशस्य स्वकीयाः रीतिरिवाजाः, आप्रवासन-विनियमाः च सन्ति, येषां अनुसरणं आगन्तुकाः देशे प्रवेशे वा निर्गमने वा अवश्यं कुर्वन्ति इथियोपियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः विषये केचन प्रमुखाः बिन्दवः महत्त्वपूर्णविचाराः च अत्र सन्ति । 1. प्रवेशप्रक्रियाः : इथियोपियादेशस्य विमानस्थानकेषु अथवा सीमानिरीक्षणस्थानेषु आगत्य आगन्तुकानां देशे प्रवेशार्थं आप्रवासनप्रपत्रं भर्तव्यम्। अस्मिन् प्रपत्रे प्रायः भवतः निवासस्य विषये व्यक्तिगतसूचनाः विवरणानि च समाविष्टानि सन्ति । 2. वीजायाः आवश्यकताः : इथियोपियादेशं गन्तुं पूर्वं भवतः विशिष्टराष्ट्रीयतायाः वीजाआवश्यकतानां जाँचः महत्त्वपूर्णः यतः ते देशे देशे भिन्नाः सन्ति। केचन यात्रिकाः वीजा-रहित-प्रवेशस्य योग्याः भवितुम् अर्हन्ति, अन्येषां तु आगमनात् पूर्वं वीजा-प्राप्त्यर्थं आवश्यकता भवितुम् अर्हति । 3. निषिद्धवस्तूनि : अधिकांशदेशानां सदृशं इथियोपियादेशे अपि कतिपयवस्तूनि देशे आनेतुं निषिद्धानि सन्ति । एतेषु अवैधमादकद्रव्याणि, अग्निबाणं, नकलीमुद्रा, अश्लीलसामग्री, सांस्कृतिकरूपेण संवेदनशीलं वा हानिकारकं वा मन्यमानं किमपि वस्तु च अन्तर्भवति 4. शुल्कमुक्तभत्ता: आगन्तुकानां इथियोपियादेशे स्थित्वा केवलं व्यक्तिगतप्रयोगाय उद्दिष्टानां व्यक्तिगतसामग्रीणां यथा वस्त्रं, कैमरा, लैपटॉपं, अन्ये च इलेक्ट्रॉनिकयन्त्राणि शुल्कमुक्तप्रवेशस्य अनुमतिः अस्ति। 5. मुद्राविनियमाः : इथियोपियादेशस्य विमानस्थानकात् अथवा सीमापारस्थानात् आगमनसमये वा प्रस्थानसमये $3,000 (USD) अधिकाधिकं किमपि राशिं घोषयितुं अनिवार्यम् अस्ति। 6. पशु-वनस्पति-उत्पादाः : यात्रिकाः अवगताः भवेयुः यत् देशान्तरेषु रोग-संक्रमणं निवारयितुं उद्दिश्य पशुचिकित्सा-विनियमानाम् कारणात् पशु-उत्पादानाम् (जीवित-पशूनां सहितम्) यथा मांसं वा दुग्ध-उत्पादं वा आनेतुं सख्यं निषिद्धम् अस्ति 7. निर्यातप्रतिबन्धाः : यदा इथियोपियादेशात् पुरातत्त्वनिष्कर्षाः इत्यादीनां बहुमूल्यसांस्कृतिकवस्तूनाम् अथवा 50 वर्षाणाम् अधिकपुराणानां धार्मिकवस्तूनि गृहीत्वा गच्छन्ति; भवन्तः तान् विधिपूर्वकं देशात् बहिः नेतुम् पूर्वं निर्दिष्टाधिकारिभ्यः आवश्यकानि अनुज्ञापत्राणि अवश्यं प्राप्तव्यानि। 8.स्वास्थ्यस्य आवश्यकताः: कुतः यात्रां कुर्वन्ति इति अवलम्ब्य; इथियोपियादेशे प्रवेशे पीतज्वरस्य टीकाकरणस्य प्रमाणस्य आवश्यकता भवितुम् अर्हति यतः केचन देशाः अद्यतनस्वास्थ्यमार्गदर्शिकानुसारम् अस्य रोगस्य स्थानिकक्षेत्राणि इति मन्यन्ते 9.कस्टम्स चेकपोस्ट् : १. सीमाशुल्कविनियमानाम् आप्रवासनप्रक्रियाणां च अनुपालनं सुनिश्चित्य यात्रिकाणां प्रवेशे निर्गमने वा सीमाशुल्कनिरीक्षणस्थानानि गन्तुं आवश्यकं भवितुमर्हति एतेषु नाकास्थानेषु सीमाशुल्काधिकारिणां निर्देशान् श्रोतुं अनुसरणं च महत्त्वपूर्णम् अस्ति। 10. स्थानीयसंस्कृतेः सम्मानः : इथियोपियादेशे स्थित्वा आगन्तुकानां स्थानीयपरम्पराणां, संस्कृतिस्य, धर्मस्य च सम्मानः अपेक्षितः अस्ति। स्थानीयकायदानानां अवगमनं पालनं च, धार्मिकस्थलेषु वा ग्राम्यक्षेत्रेषु वा गच्छन् विनयशीलवेषं धारयितुं, व्यक्तिनां छायाचित्रं ग्रहीतुं पूर्वं अनुमतिं प्राप्तुं च महत्त्वपूर्णम् स्मर्यतां यत् प्रदत्ता सूचना सामान्यमार्गदर्शिका अस्ति। प्रवेशस्य आवश्यकतानां, वीजाविनियमानाम्, इथियोपियादेशस्य सीमाशुल्कप्रबन्धनव्यवस्थायां च अद्यतनपरिवर्तनानां विषये विशिष्टविवरणार्थं स्वदेशे इथियोपियादेशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं सर्वदा अनुशंसितं भवति।
आयातकरनीतयः
इथियोपिया आफ्रिकाशृङ्गे स्थितः देशः अस्ति, तस्य विशिष्टा आयातकरनीतिः स्थापिता अस्ति । इथियोपिया-सर्वकारः सीमाशुल्कं मूल्यवर्धितकरं (VAT) इत्यादिभिः विभिन्नैः उपायैः देशे मालस्य आयातस्य नियमनं करोति इथियोपियादेशे आयातशुल्कस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । सामान्यतया शुल्कस्य गणना Harmonized System (HS) कोडस्य आधारेण भवति, यत् वर्गीकरणार्थं प्रत्येकं उत्पादाय एकं अद्वितीयं कोडं नियुक्तं करोति । वर्गानुसारं शुल्कदराणि ०% तः अधिकप्रतिशतपर्यन्तं भवितुम् अर्हन्ति । आयातशुल्कस्य अतिरिक्तं इथियोपियादेशः आयातितवस्तूनाम् उपरि वैट् अपि प्रयोजयति । एषः करः भिन्न-भिन्न-दरैः आरोपितः भवति, अधिकांश-उत्पादानाम् उपरि १५% मानक-दरः भवति । परन्तु कतिपयानि आवश्यकवस्तूनि न्यूनीकृतदरेण वा वैट्-तः पूर्णतया मुक्ताः वा भवितुम् अर्हन्ति । अपि च, विशिष्टवस्तूनाम् अथवा तेषां उत्पत्तिम् आधारीकृत्य अतिरिक्तकराः शुल्काः वा प्रयुक्ताः भवितुम् अर्हन्ति । एतेषु मद्यस्य तम्बाकू-उत्पादानाम् आबकारीकरः अथवा उचितविपण्यमूल्यात् न्यूनमूल्यानां वस्तूनाम् डम्पिंगविरोधीशुल्कं वा भवितुं शक्नोति । इदं ज्ञातव्यं यत् इथियोपियादेशः संरक्षणवादीनीतिभिः अपि घरेलुउत्पादनं प्रवर्धयति तथा च कतिपयानां वस्तूनाम् आयाताय प्रासंगिकाधिकारिभ्यः अनुज्ञापत्रं वा अनुज्ञापत्रं वा प्राप्तुं आवश्यकता भवितुम् अर्हति। तदतिरिक्तं स्वास्थ्यचिन्तानां, पर्यावरणविनियमानाम्, सांस्कृतिकविचाराना वा कारणेन कतिपयानां वस्तूनाम् आयाते प्रतिबन्धाः भवितुम् अर्हन्ति । इथियोपियादेशस्य आयातकरनीतिविनियमानाम् अनुपालनं सुनिश्चित्य आयातकार्यं कर्तुं पूर्वं सीमाशुल्कप्रधिकारिभिः अथवा अन्तर्राष्ट्रीयव्यापारकायदानानां विषये ज्ञातैः व्यावसायिकविशेषज्ञैः सह परामर्शं कर्तुं सल्लाहः दीयते। समग्रतया, इथियोपियादेशस्य आयातकरनीतिं अवगन्तुं अस्मिन् देशेन सह अन्तर्राष्ट्रीयव्यापारे संलग्नव्यापाराणां कृते महत्त्वपूर्णं यतः आयातेन सह सम्बद्धानां व्ययस्य निर्धारणे सहायकं भवति तथा च इथियोपियासर्वकारेण निर्धारितकानूनीआवश्यकतानां पालनं सुनिश्चितं करोति।
निर्यातकरनीतयः
इथियोपियादेशस्य निर्यातकरनीतेः उद्देश्यं आर्थिकवृद्धिं प्रवर्धयितुं, विदेशीयनिवेशं आकर्षयितुं, देशस्य निर्यातस्य अर्जनं वर्धयितुं च अस्ति । इथियोपिया-सर्वकारेण स्वस्य निर्यातक्षेत्रस्य समर्थनार्थं अनुकूलव्यापारवातावरणस्य निर्माणार्थं च अनेकाः उपायाः कार्यान्विताः सन्ति । प्रथमं इथियोपिया निर्यातकानां कृते विविधानि करप्रोत्साहनानि प्रदाति । विनिर्माणक्षेत्रे अथवा कृषिप्रसंस्करणक्षेत्रेषु संलग्नाः कम्पनयः आयातितपूञ्जीवस्तूनाम्, कच्चामालस्य, उत्पादनार्थं प्रयुक्तानां स्पेयरपार्ट्स् इत्यादीनां मूल्यवर्धितकरस्य (वैट्) सीमाशुल्कस्य च छूटस्य पात्रतां प्राप्नुवन्ति एतेन उत्पादनव्ययस्य न्यूनीकरणे सहायता भवति तथा च निर्यातकाः अन्तर्राष्ट्रीयविपण्येषु प्रतिस्पर्धां कर्तुं समर्थाः भवन्ति । द्वितीयं, इथियोपियादेशे पात्रनिर्यातकानां कृते शुल्कस्य दोषस्य व्यवस्था कार्यान्विता अस्ति । अस्याः योजनायाः अन्तर्गतं निर्यातकाः तदनन्तरं निर्यातितवस्तूनाम् निर्माणे वा प्रसंस्करणे वा प्रयुक्तानां निवेशानां उपरि दत्तस्य आयातशुल्कस्य प्रतिदानस्य दावान् कर्तुं शक्नुवन्ति एषा नीतिः कम्पनीभ्यः आयातव्ययस्य प्रतिपूर्तिं कृत्वा वित्तीयराहतं प्रदातुं आयातस्य अपेक्षया स्थानीयतया उत्पादितानां निवेशानां स्रोतः प्राप्तुं प्रोत्साहयति । अपि च इथियोपियादेशेन देशे सर्वत्र अनेकाः निर्यातप्रक्रियाक्षेत्राणि (EPZs) स्थापितानि सन्ति । ईपीजेड् अतिरिक्तलाभान् प्रदाति यथा स्थानस्य क्षेत्रप्रकारस्य च आधारेण 0% तः 25% पर्यन्तं न्यूनीकृतनिगमआयकरदराणि। तदतिरिक्तं ईपीजेड्-आधारितकम्पनयः उत्पादनार्थं आवश्यकस्य कच्चामालस्य, यन्त्राणां च शुल्कमुक्त-आयातस्य आनन्दं लभन्ते । निर्यातकानां कृते व्यापारस्य सुगमतायै इथियोपियादेशः स्वस्य सीमाशुल्कप्राधिकरणकार्यालयानाम् अन्तः एकस्थानसेवाम् अपि संचालयति । इयं केन्द्रीकृतसेवा सम्बन्धितप्रधिकारिभिः सह पञ्जीकरणं, अनुज्ञापत्रं वा अनुज्ञापत्रं वा प्राप्तुं, एकस्याः छतस्य अधः निरीक्षणसेवाः इत्यादीनां प्रक्रियाणां एकीकरणेन निर्यातसम्बद्धानि सुव्यवस्थितप्रशासनिकप्रक्रियाणि सक्षमं करोति समग्रतया इथियोपियादेशस्य निर्यातकरनीतीनां उद्देश्यं निर्यातउद्योगेषु सम्बद्धानां व्यवसायानां करभारं न्यूनीकृत्य व्यापारक्रियाकलापानाम् सुविधां कृत्वा प्रोत्साहयितुं वर्तते। एते उपायाः स्थानीयकम्पनीनां विदेशीयनिवेशकानां च निर्यातक्रियाकलापयोः कृते समानरूपेण प्रोत्साहयन्ति तथा च इथियोपिया-अर्थव्यवस्थायाः विकासे योगदानं ददति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पूर्वाफ्रिकादेशे स्थितः इथियोपियादेशः विविध-अर्थव्यवस्थायाः निर्यातकेन्द्रित-उद्योगानाम् च कृते प्रसिद्धः अस्ति । इथियोपियादेशस्य निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य देशे प्रमाणीकरणप्रक्रिया स्थापिता अस्ति । इथियोपियादेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः निकायः इथियोपिया-अनुरूपता-मूल्यांकन-उद्यमः (ECAE) अस्ति । ईसीएई एकः स्वतन्त्रः नियामकसंस्था अस्ति यः राष्ट्रिय-अन्तर्राष्ट्रीय-मानकानां अनुपालनस्य गारण्टीं दातुं निरीक्षण-सत्यापन-सेवाः प्रदाति । इथियोपियादेशे निर्यातकानां उत्पादानाम् निर्यातं कर्तुं पूर्वं ECAE इत्यस्मात् अनुरूपताप्रमाणपत्रं (CoC) प्राप्तुं आवश्यकम् अस्ति। एतत् प्रमाणपत्रं सुनिश्चितं करोति यत् उत्पादाः आयातकदेशैः निर्धारितानि आवश्यकगुणवत्ता, स्वास्थ्यं, सुरक्षां, पर्यावरणस्य च आवश्यकतां पूरयन्ति । प्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते ईसीएई इत्यत्र स्वस्य अनुरोधानाम् पञ्जीकरणं करणीयम् अस्ति तथा च उत्पादविनिर्देशाः परीक्षणप्रतिवेदनानि इत्यादीनि प्रासंगिकदस्तावेजानि प्रस्तूयन्ते। ततः ईसीएई मानकानां अनुपालनस्य सत्यापनार्थं उत्पादनसुविधासु निरीक्षणं करोति । यदि उत्पादाः निरीक्षणं पारयन्ति तर्हि ECAE एकं CoC निर्गच्छति यत् अनुरूपतायाः प्रमाणरूपेण कार्यं करोति। अस्मिन् प्रमाणपत्रे निर्यातकस्य विषये सूचनाः, उत्पादविवरणं, परीक्षणकाले अनुपालने प्रयोज्यविनियमाः वा मानकाः, वैधताकालः च समाविष्टाः सन्ति । निर्यातप्रमाणपत्रं भवति चेत् न केवलं विपण्यपरिवेषणं सुधरति अपितु इथियोपियादेशस्य उत्पादानाम् गुणवत्तायाः विषये ग्राहकानाम् विश्वासः अपि निर्मीयते। एतत् वैश्विकरूपेण निष्पक्षव्यापारप्रथाः सुनिश्चित्य अन्तर्राष्ट्रीयमानकानां पूर्तये इथियोपियादेशस्य प्रतिबद्धतां प्रदर्शयति। सामान्यनिर्यातानां कृते ईसीएई-प्रमाणीकरणप्रक्रियायाः अतिरिक्तं विशिष्टक्षेत्रेषु अतिरिक्ताः आवश्यकताः भवितुम् अर्हन्ति । क्षणिक: 1. कॉफी : इथियोपियायाः कॉफी निर्यातकसङ्घः (CEA) इथियोपियादेशस्य वस्तुविनिमयस्य (ECX) इत्यादिभिः सरकारीसंस्थाभिः सह निकटतया कार्यं करोति यत् ईसीएक्सव्यापारनियमानुसारं कॉफीनिर्यातस्य प्रमाणीकरणं करोति। 2. चर्म : चर्म उद्योगविकाससंस्था ISO 14001 इत्यादिषु अन्तर्राष्ट्रीयमान्यताप्राप्तपर्यावरणप्रबन्धनप्रणालीषु आधारेण अनुपालनस्य सत्यापनम् करोति। 3. उद्यानिकी : उद्यानविकास एजेन्सी निर्यातबाजाराणां कृते अभिप्रेतानां ताजानां उत्पादानाम् उत्तमकृषिप्रथानां (GAPs) पालनं सुनिश्चितं करोति। समग्रतया इथियोपियादेशस्य सुदृढनिर्यातप्रमाणीकरणप्रणाली वैश्विकरूपेण देशस्य उत्पादानाम् प्रचारार्थं सहायकं भवति, उपभोक्तृसन्तुष्टिं सुनिश्चित्य अन्तर्राष्ट्रीयबाजारेषु प्रतिस्पर्धां वर्धयति।
अनुशंसित रसद
आफ्रिकादेशस्य शृङ्गे स्थितः इथियोपियादेशे रसदस्य, आपूर्तिशृङ्खलाप्रबन्धनस्य च बहु अवसराः प्राप्यन्ते । इथियोपियादेशे रसदसञ्चालनस्य केचन अनुशंसाः अत्र सन्ति । 1. आधारभूतसंरचना : इथियोपियादेशस्य आधारभूतसंरचनायां विशेषतः परिवहनस्य दृष्ट्या तीव्रगत्या सुधारः भवति । देशे अनेके अन्तर्राष्ट्रीयविमानस्थानकानि सन्ति, यथा अदीस् अबाबानगरस्य बोले अन्तर्राष्ट्रीयविमानस्थानकम्, यत् अस्मिन् क्षेत्रे मालवाहकसेवानां प्रमुखं परिवहनकेन्द्रं भवति 2. बन्दरगाहस्य प्रवेशः : यद्यपि इथियोपियादेशः भूपरिवेष्टितः देशः अस्ति तथापि जिबूती, सूडान इत्यादिभिः समीपस्थदेशैः बन्दरगाहपर्यन्तं प्रवेशः अस्ति । जिबूती-बन्दरगाहः इथियोपिया-सीमायाः समीपे स्थितः अस्ति, सः मार्ग-रेलमार्ग-संयोजनैः मालस्य प्रवेशद्वाररूपेण कार्यं करोति । 3. मार्गजालम् : इथियोपियादेशः देशस्य अन्तः तथा च समीपस्थराष्ट्रैः सह संपर्कं सुधारयितुम् स्वस्य मार्गजालस्य महत्त्वपूर्णं निवेशं कुर्वन् अस्ति। मार्गजाले पक्के राजमार्गाः ग्रामीणमार्गाः च सन्ति, येन घरेलुवितरणस्य, सीमापारव्यापारस्य च सुविधा भवति । 4. रेलमार्गसंपर्कः : इथियोपियादेशेन अन्तिमेषु वर्षेषु स्वस्य रेलमार्गसंरचनायाः विकासे उल्लेखनीयप्रगतिः अभवत् । इथियो-जिबूती-रेलमार्गः अडिस्-अबाबा-नगरं जिबूती-बन्दरगाहेन सह सम्बध्दयति, येन मालवाहनस्य कुशलं परिवहनं भवति । 5. विशेष आर्थिकक्षेत्राणि (SEZs) : इथियोपियादेशेन विदेशीयनिवेशं आकर्षयितुं औद्योगिकविकासं प्रवर्धयितुं च सम्पूर्णे देशे अनेकाः SEZs स्थापिताः सन्ति। एते क्षेत्राः विविधाः लाभाः प्रदास्यन्ति यथा सुव्यवस्थिताः सीमाशुल्कप्रक्रियाः, करप्रोत्साहनं, विश्वसनीयाः उपयोगितासेवाः च ये रसदसञ्चालनस्य अनुकूलनं कर्तुं शक्नुवन्ति 6. गोदामसुविधाः : अदीस् अबाबानगरे तापमाननियन्त्रणप्रणाली, इन्वेण्ट्रीप्रबन्धनसॉफ्टवेयर इत्यादिभिः उन्नतप्रौद्योगिकीभिः सुसज्जिताः अनेकाः आधुनिकगोदामसुविधाः सन्ति एताः सुविधाः विशेषनिबन्धनस्य अथवा भण्डारणस्थितीनां आवश्यकतां विद्यमानानाम् मालानाम् सुरक्षितभण्डारणविकल्पान् प्रददति । 7.व्यापारसमझौताः : COMESA (Common Market for Eastern & Southern Africa), IGAD (Intergovernmental Authority on Development), तथा SADC (Soutern African Development Community) इत्यादीनां क्षेत्रीय आर्थिकसमुदायानाम् सदस्यत्वेन इथियोपिया प्राधान्यव्यापारसमझौतानां लाभं प्राप्नोति। एतेषु सम्झौतेषु सीमाशुल्कप्रक्रियाः सरलाः भवन्ति, क्षेत्रस्य अन्तः मालस्य आवागमनं च सुलभं भवति । 8. निजीरसदप्रदातारः : इथियोपियादेशे कतिपयानि निजीरसदकम्पनयः कार्यं कुर्वन्ति ये मालवाहनप्रवाहः, सीमाशुल्कनिष्कासनं, गोदामीकरणं, परिवहनं, वितरणं च इत्यादीनां विस्तृतश्रेणीं सेवां प्रदास्यन्ति। एतेषां अनुभविनां प्रदातृणां सह साझेदारी कृत्वा सुचारुरूपेण रसदसञ्चालनं सुनिश्चितं कर्तुं शक्यते। सारांशतः, इथियोपियादेशस्य सुधारः आधारभूतसंरचना, समीपस्थदेशानां माध्यमेन बन्दरगाहेषु प्रवेशः, मार्ग-रेलवे-जालस्य विस्तारः, निवेशकानां कृते आकर्षक-प्रोत्साहनं प्रदातुं सेज्-संस्थाः, आधुनिकगोदाम-सुविधाः, क्षेत्रस्य अन्तः अनुकूलव्यापार-सम्झौताः,विश्वसनीय-निजी-रसद-प्रदातारः च एतत् कुशलानाम् आदर्शं गन्तव्यं कुर्वन्ति तथा प्रभावी रसदसञ्चालन।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

इथियोपियादेशः समृद्धसांस्कृतिकविरासतां, विविधप्रदेशैः, ऐतिहासिकमहत्त्वैः च प्रसिद्धः अस्ति । वर्षेषु अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च केन्द्रत्वेन अपि अयं देशः प्रमुखतां प्राप्तवान् । अस्मिन् लेखे वयं इथियोपियादेशस्य केषाञ्चन महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च अन्वेषणं करिष्यामः। इथियोपियादेशस्य प्रमुखक्रयणमार्गेषु अन्यतमः अस्य प्रमुखस्य आर्थिकक्षेत्रस्य द इथियोपिया औद्योगिकपार्कविकासनिगमस्य (IPDC) माध्यमेन अस्ति । देशे सर्वत्र विभिन्नानां औद्योगिकनिकुञ्जानां विकासाय, प्रबन्धनाय च IPDC इत्यस्य दायित्वम् अस्ति । एते उद्यानानि स्थानीय-अन्तर्राष्ट्रीय-निवेशकानां कृते आकर्षक-प्रोत्साहन-सुविधाः च प्रददति । केचन उल्लेखनीयाः उद्यानाः हवस्सा औद्योगिकनिकुञ्जः, बोले लेमी औद्योगिकनिकुञ्जः, कोम्बोल्चा औद्योगिकनिकुञ्जः इत्यादयः सन्ति एतेषु उद्यानेषु निर्मातृभ्यः विविधप्रदर्शनानां व्यापारमेलानां च माध्यमेन वैश्विकक्रेतृभ्यः स्वउत्पादानाम् प्रदर्शनार्थं मञ्चः प्राप्यते इथियोपियादेशे अपि अनेके अन्तर्राष्ट्रीयप्रदर्शनानि, प्रदर्शनीश्च सन्ति ये विश्वस्य सर्वेभ्यः क्रेतारः आकर्षयन्ति । एडिस् चैम्बर् अन्तर्राष्ट्रीयव्यापारमेला (ACITF) एतादृशः एकः कार्यक्रमः अस्ति यः इथियोपिया-देशस्य अन्यराष्ट्रानां च मध्ये व्यापारं प्रवर्धयति यत् स्थानीयनिर्यातकान् सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह एकत्र आनयति |. कृषिः, वस्त्रं, यन्त्राणि, निर्माणसामग्री इत्यादिषु क्षेत्रेषु व्यावसायिकानां कृते स्वस्य उत्पादानाम् प्रदर्शनस्य अवसरः प्राप्यते । अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति इथियो-कॉन् अन्तर्राष्ट्रीयप्रदर्शनी तथा निर्माणं ऊर्जासाधनविषये सम्मेलनं च यत् प्रतिवर्षं अदीस् अबाबानगरे आयोजितं भवति। अस्याः प्रदर्शन्याः उद्देश्यं वैश्विकसाधननिर्मातृभिः सह घरेलुसप्लायरं सम्बद्ध्य इथियोपियादेशस्य निर्माणक्षेत्रे स्थायिवृद्धिं प्रवर्धयितुं वर्तते। एतेषां आयोजनानां अतिरिक्तं इथियोपियादेशः चीन-आयात-निर्यात-मेला (कैण्टन-मेला), दुबई एक्स्पो २०२० (अधुना २०२१ तमे वर्षे स्थगितः), फ्रैंकफर्ट-पुस्तक-मेला (प्रकाशन-उद्योगाय) इत्यादिषु अन्तर्राष्ट्रीय-प्रसिद्धेषु एक्स्पोषु भागं ग्रहीतुं सक्रियरूपेण संलग्नः अस्ति, ये विश्वस्य विभिन्नभागेभ्यः क्रेतारः आकर्षयन्ति। औद्योगिकनिकुञ्जाः, प्रदर्शनीः इत्यादीनां भौतिकमञ्चानां अतिरिक्तं इथियोपियादेशेन क्रयणप्रयोजनार्थं आधुनिकप्रौद्योगिकी-सञ्चालितमार्गाः अपि आलिंगिताः सन्ति । इथियोपियादेशस्य वस्तुविनिमयस्य (ECX) कृषिवस्तूनाम् कुशलव्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति । एतत् क्रेतृभ्यः विक्रेतृभ्यः च एकस्य ऑनलाइन-मञ्चस्य माध्यमेन स्व-उत्पादानाम् व्यापारार्थं पारदर्शीं विश्वसनीयं च प्रणालीं प्रदाति । अन्तर्राष्ट्रीयक्रयणपरिदृश्ये इथियोपियादेशस्य संलग्नता विभिन्नेषु क्षेत्रीय-अन्तर्राष्ट्रीयव्यापारसम्झौतेषु सदस्यतायाः माध्यमेन अधिकं वर्धिता भवति । आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रे (AfCFTA) देशस्य समावेशः इथियोपियाव्यापारिणां कृते महाद्वीपस्य अन्तः बृहत्तरं विपण्यं प्राप्तुं नूतनावकाशान् उद्घाटयति। निष्कर्षतः इथियोपिया विभिन्नाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च प्रदाति ये व्यापारविकासस्य व्यापारस्य च सुविधां कुर्वन्ति। IPDC द्वारा प्रबन्धित औद्योगिकनिकुञ्जेभ्यः आरभ्य ACITF, Ethio-Con International Exhibition इत्यादिषु कार्यक्रमेषु, वैश्विक-एक्सपोषु सहभागिता च, इथियोपिया स्थानीयनिर्मातृणां अन्तर्राष्ट्रीयक्रेतृणां च कृते फलप्रदव्यापारपरस्परक्रियासु संलग्नतायै मञ्चान् प्रदाति तदतिरिक्तं ईसीएक्स इत्यादीनि आधुनिकप्रौद्योगिकी-सञ्चालितानि चैनलानि अपि देशस्य क्रयण-परिदृश्ये महत्त्वपूर्णं योगदानं ददति । यथा यथा इथियोपियादेशः स्वस्य आधारभूतसंरचनायाः, उद्योगेषु, अन्यैः राष्ट्रैः सह सम्पर्कस्य च निवेशं निरन्तरं कुर्वन् अस्ति, तथैव देशे अन्तर्राष्ट्रीयक्रयणक्रियाकलापानाम् अधिकाः अवसराः उत्पद्यन्ते इति संभावना वर्तते
इथियोपियादेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (https://www.google.com.et): गूगल विश्वव्यापीं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, इथियोपियादेशे अपि तस्य व्यापकरूपेण उपयोगः भवति। एतत् विस्तृतां सूचनां प्रदाति, तस्य सटीकतायां विस्तृते अन्वेषणपरिणामेन च प्रसिद्धम् अस्ति । 2. Bing (https://www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् Google इत्यस्य सदृशानि विशेषतानि प्रदाति। अस्मिन् जालपुटं, चित्रं, भिडियो, नक्शा च अन्वेषणं, वार्ता, शॉपिङ्ग् विकल्पाः च प्राप्यन्ते । 3. याहू (https://www.yahoo.com): याहू इत्यस्य अन्वेषणयन्त्रस्य इथियोपियादेशे अपि महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । अस्मिन् अन्वेषणार्थं जालम्, चित्राणि, भिडियो, वार्ता, क्रीडा, वित्तम् इत्यादयः विविधाः वर्गाः प्रदत्ताः सन्ति । 4. Yandex (https://www.yandex.com): यद्यपि इथियोपियादेशे पूर्वत्रयाणां इव व्यापकरूपेण उपयोगः न भवति परन्तु अद्यापि वर्धमानस्य लोकप्रियतायाः कृते उल्लेखनीयम्। Yandex इथियोपिया-उपयोक्तृणां कृते विशेषतया अनुकूलितं अनुकूलितं समाचार-फीड्, नक्शां च समाविष्टं स्थानीयसामग्री प्रदाति । इदं महत्त्वपूर्णं यत् यद्यपि एते इथियोपियादेशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति; तथापि देशस्य ऑनलाइनजनसंख्यायाः अन्तः व्यक्तिगतप्राथमिकतानां आधारेण वा क्षेत्रीयविविधतायाः आधारेण भिन्नव्यक्तिषु तेषां उपयोगः भिन्नः भवितुम् अर्हति ।

प्रमुख पीता पृष्ठ

आफ्रिका-शृङ्गे स्थिते इथियोपिया-देशे प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति, ये देशस्य व्यवसायानां सेवानां च विषये सहायकसूचनाः प्रदातुं शक्नुवन्ति इथियोपियादेशस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह अत्र सन्ति । 1. इथियोपिया पीतपृष्ठानि - एषा निर्देशिका इथियोपियादेशस्य विभिन्नक्षेत्रेषु व्यवसायानां सेवानां च विस्तृतसूचीं प्रदाति। https://www.ethyp.com/ इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 2. येने निर्देशिका - येने निर्देशिका भोजनालयाः, होटलानि, बैंकाः, अस्पतालाः, इत्यादीनि च समाविष्टानां विभिन्नव्यापारवर्गाणां व्यापकसूचीं प्रदाति। तेषां जालपुटं http://yenedirectory.com/ अस्ति । 3. AddisMap - AddisMap एकं ऑनलाइन नक्शा-आधारितं निर्देशिकां प्रदाति यत्र भवान् Addis Ababa (राजधानीनगरम्) इत्यत्र निवासस्थानं, स्वास्थ्यसेवासुविधाः, भोजनालयाः, शॉपिंगकेन्द्राणि च इत्यादीनां विविधवर्गाणां अन्वेषणं कर्तुं शक्नोति। नगरस्य अन्तः विशिष्टानि स्थानानि अन्वेष्टुं तेषां जालपुटं https://addismap.com/ इति पश्यन्तु । 4. इथियोपिया-YP - इथियोपिया-YP सम्पूर्णे इथियोपियादेशे श्रेणीद्वारा अथवा स्थानस्य आधारेण स्थानीयव्यापाराणां अन्वेषणार्थं सुविधाजनकं मञ्चं प्रदाति। https://ethipoian-yp.com/ इत्यत्र तेषां सेवां प्राप्तुं शक्नुवन्ति। 5. इथियोपेज - उपयोक्तृ-अनुकूल-अन्तरफलकेन विस्तृत-अन्वेषण-विकल्पैः च इथियोपेज-उपयोक्तृभ्यः सम्पूर्णे इथियोपिया-देशे विभिन्नक्षेत्रेषु सेवां कुर्वतां असंख्यानां व्यावसायिकसूचीनां आविष्कारं कर्तुं समर्थं करोति तेषां जालपुटं https://www.ethiopages.net/ इत्यत्र उपलभ्यते । एतानि पीतपृष्ठनिर्देशिकाः इथियोपियादेशस्य सम्पूर्णेषु प्रमुखनगरेषु यथा अदीस् अबाबा, दिरे दावा, बहिरदार, हवसा, मेकेले इत्यादिषु व्यवसायानां सेवानां च विषये सूचनां याचमानानां व्यक्तिनां कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति। कृपया ज्ञातव्यं यत् एताः वेबसाइट् गतिशीलसूचीं प्रदास्यन्ति येषां नियमितरूपेण अद्यतनीकरणस्य आवश्यकता भवितुम् अर्हति यत् सूचीकृतप्रतिष्ठानानां कृते सम्पर्कविवरणस्य सेवा उपलब्धतायाः च विषये सटीकता सुनिश्चिता भवति।

प्रमुख वाणिज्य मञ्च

इथियोपिया पूर्वाफ्रिकादेशस्य विकासशीलः देशः अस्ति, अद्यापि अत्र अन्तर्जालस्य, डिजिटलसेवानां च सीमितप्रवेशः अस्ति । परन्तु देशे कतिपयानि उदयमानाः ई-वाणिज्य-मञ्चाः सन्ति ये लोकप्रियतां प्राप्नुवन्ति । इथियोपियादेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह अत्र सन्ति: 1. जुमिया इथियोपिया : जुमिया इथियोपिया सहित अनेक आफ्रिकादेशेषु कार्यं कुर्वन् एकः प्रसिद्धः ई-वाणिज्यमञ्चः अस्ति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहसाधनम्, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । जालपुटम् : https://www.jumia.com.et/ 2. शेबिला : शेबिला इथियोपियादेशस्य ई-वाणिज्यमञ्चः अस्ति यः देशे सर्वत्र ग्राहकानाम् कृते स्थानीयानि उत्पादानि प्रदातुं केन्द्रितः अस्ति। तेषां विविधाः वर्गाः सन्ति यथा फैशन, इलेक्ट्रॉनिक्स, किराणां वस्तूनि । जालपुटम् : https://www.shebila.com/ 3. Miskaye.com: Miskaye.com इथियोपियादेशस्य शिल्पिनां शिल्पशिल्पस्य हस्तनिर्मितस्य च उत्पादानाम् कृते विशेषतया डिजाइनं कृतं ऑनलाइन-बाजारस्थानं अस्ति। जालपुटम् : https://miskaye.com/ 4. अडिस् मर्काटो : अडिस् मर्काटो स्थानीयशिल्पिभिः निर्मिताः पोशाकाः, साजसज्जा, सांस्कृतिकवस्तूनि इत्यादीनां पारम्परिकानां इथियोपियादेशस्य परिधानानाम् क्रयणार्थं ऑनलाइन-गन्तव्यस्थानम् अस्ति जालपुटम् : http://www.addismercato.com/ 5. डिलिवर अडिस् : डिलिवर एडिस् मुख्यतया खाद्यवितरणमञ्चः अस्ति परन्तु अदीस् अबाबानगरे ग्राहकानाम् आहारं कुर्वतां स्थानीयभण्डारस्य औषधालयस्य च किराणां वस्तूनि इत्यादीनि अन्ये उत्पादानि अपि प्रदाति। वेबसाइट्:http://deliveraddis.com/ इदं ज्ञातव्यं यत् इथियोपियादेशे ई-वाणिज्य-उद्योगः अद्यापि विकसितः अस्ति तथा च कालान्तरे अतिरिक्तसेवाः प्रदातुं नूतनाः खिलाडयः विपण्यां प्रविशन्ति वा विद्यमानाः मञ्चाः वा भवितुम् अर्हन्ति। अस्वीकरणम् : एतेषां मञ्चानां विषये उपरि प्रदत्ता सूचना कालान्तरेण परिवर्तयितुं वा पुरातनं वा भवितुम् अर्हति; अतः किमपि क्रयणं कर्तुं पूर्वं तेषां उपलब्धतायाः सत्यापनम् अनुशंसितम्। समग्रतया एतेषां मञ्चानां उद्देश्यं देशस्य सीमान्तरे न्यूनतमभौतिकखुदराविकल्पानां अभावेऽपि डिजिटलसाधनद्वारा मालस्य प्रवेशं प्रदातुं इथियोपियादेशवासिनां सुविधां वर्धयितुं वर्तते।

प्रमुखाः सामाजिकमाध्यममञ्चाः

पूर्वाफ्रिकादेशस्य इथियोपियादेशे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये जनसङ्ख्यायां लोकप्रियाः सन्ति । एतेषु केषुचित् मञ्चेषु अन्तर्भवन्ति : १. 1. फेसबुक (https://www.facebook.com): इथियोपिया सहितं वैश्विकरूपेण सर्वाधिकं प्रयुक्तेषु सामाजिकमाध्यममञ्चेषु फेसबुकः अन्यतमः अस्ति । एतत् उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धं कर्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, रुचिपृष्ठानां अनुसरणं कर्तुं च शक्नोति । 2. लिङ्क्डइन (https://www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालमञ्चं वर्तते यत् विभिन्नानां उद्योगानां व्यावसायिकान् संयोजयति। एतत् उपयोक्तृभ्यः व्यावसायिकं प्रोफाइलं निर्मातुं, सहकारिभिः सम्भाव्यनियोक्तृभिः सह सम्बद्धं कर्तुं, उद्योगविशिष्टसमूहेषु सम्मिलितुं, प्रासंगिकसामग्री साझां कर्तुं च शक्नोति । 3. ट्विटर (https://twitter.com): ट्विटर एकः सूक्ष्मब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशद्वारा स्वस्य अभिव्यक्तिं कर्तुं शक्नुवन्ति। इथियोपिया-देशवासिनां मध्ये वार्ता-अद्यतन-समारोहाणां साझेदारी, वर्तमान-घटनानां विषये मतं, हैशटैग् (#) इत्यस्य उपयोगेन चर्चां कर्तुं, प्रभावशालिनः व्यक्तित्वानां अनुसरणं च कृत्वा लोकप्रियम् अस्ति 4. इन्स्टाग्राम (https://www.instagram.com): इन्स्टाग्रामः एकः फोटो-साझेदारी-सामाजिक-माध्यम-मञ्चः अस्ति यः लघु-वीडियो-समर्थनं अपि करोति । इथियोपियादेशिनः स्वप्रियप्रभावकानाम् अथवा ब्राण्ड्-अनुसरणं कुर्वन्तः यात्रा-चित्रं, खाद्य-चित्रं, फैशन-पोस्ट्, कला-निर्माणम् इत्यादीनां दृश्य-आकर्षक-सामग्रीणां साझेदारी कर्तुं इन्स्टाग्राम-उपयोगं कुर्वन्ति । 5. टेलिग्राम (https://telegram.org): टेलिग्राम इति तत्क्षणसन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः अनेकेषां इथियोपिया-देशवासिनां समूह-चैट्-कृते अथवा निजी-वार्तालापस्य कृते भवति । एतत् अतिरिक्तगोपनीयतायै अन्त्यतः अन्तः एन्क्रिप्शनम् इत्यादीनि विशेषतानि प्रदाति तथा च ग्राहकानाम् कृते सन्देशप्रसारणार्थं चैनल्स् निर्मातुं क्षमता च । 6. टिकटोक् (https://www.tiktok.com): टिकटोक् इत्यस्य लघु-वीडियो-स्वरूपस्य कारणेन विश्वव्यापीरूपेण लोकप्रियता प्राप्ता यत्र उपयोक्तारः नृत्य-चुनौत्यस्य अथवा ओष्ठ-सिङ्किंग्-प्रदर्शनस्य माध्यमेन स्वस्य सृजनशीलतां प्रदर्शयितुं शक्नुवन्ति अनेके इथियोपियादेशिनः अपि विभिन्नविषयेषु टिकटोक्-वीडियो-निर्माणं, दर्शनं च कुर्वन्ति । 7. Viber (https://viber.com): Viber इति अन्यत् सन्देशप्रसारण-अनुप्रयोगं यत् यदि प्रयोज्यम् अस्ति तर्हि आँकडा-उपयोगशुल्कं विहाय अतिरिक्तशुल्कं विना अन्तर्जाल-संयोजनेन विश्वव्यापीं निःशुल्क-श्रव्य/वीडियो-कॉल-प्रदानार्थं प्रसिद्धम् अस्ति इथियोपियादेशिनः स्वदेशीय-अन्तर्राष्ट्रीय-स्तरयोः मित्रैः परिवारैः सह सम्पर्कं कर्तुं Viber-इत्यस्य उपयोगं कुर्वन्ति । एते सामाजिकमाध्यममञ्चाः इथियोपियादेशिनः सम्बद्धतां प्राप्तुं, सूचनां साझां कर्तुं, स्वमतं प्रकटयितुं, प्रतिभां प्रदर्शयितुं, वैश्विकरूपेण नवीनतमप्रवृत्तीनां विषये अपडेट् भवितुं च विविधान् मार्गान् प्रदास्यन्ति। इथियोपियादेशस्य अन्तः विभिन्नेषु आयुवर्गेषु क्षेत्रेषु च सामाजिकमाध्यमानां उपयोगः भिन्नः भवितुम् अर्हति इति महत्त्वपूर्णम्।

प्रमुख उद्योग संघ

आफ्रिका-शृङ्गे स्थितः इथियोपिया-देशः विविधैः समृद्धैः उद्योगैः सह विविध-अर्थव्यवस्थायाः कृते प्रसिद्धः अस्ति । इथियोपियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति । 1. इथियोपियादेशस्य वाणिज्यसङ्घः क्षेत्रीयसङ्घः (ECCSA) - इथियोपियादेशे विभिन्नव्यापारसङ्घस्य क्षेत्रीयसङ्घस्य च प्रतिनिधित्वं कुर्वन् अग्रणीसंस्था अस्ति। आर्थिकवृद्धिः, व्यापारविकासः, निवेशस्य अवसराः च प्रवर्धयितुं अस्य उद्देश्यम् अस्ति । वेबसाइट् : www.eccsa.org.et 2. इथियोपियाई वस्त्रउद्योगविकाससंस्था (ETIDI) - ETIDI अनुसन्धानं, प्रशिक्षणकार्यक्रमं, क्षमतानिर्माणं, वकालतक्रियाकलापं च माध्यमेन वस्त्रउद्योगस्य विकासे प्रवर्धनं च केन्द्रीक्रियते। वेबसाइट् : www.etidi.gov.et ३. वेबसाइट् : www.ehpea.org.et ५. तेषां प्राथमिकं ध्यानं विमानचालकानाम् हितस्य रक्षणं, इथियोपियादेशे विमाननक्षेत्रस्य अन्तः सुरक्षितसञ्चालनं सुनिश्चितं च भवति । 5. अदीस अबाबा वाणिज्यसङ्घः क्षेत्रीयसङ्घः (AACCSA) - एएसीसीएसए अदीस अबाबा-अन्तर्गतं संचालितव्यापाराणां कृते स्थानीयसरकारस्तरस्य अपि च राष्ट्रिय-अन्तर्राष्ट्रीय-मञ्चेषु स्वसामान्यहितानाम् सम्पर्कं, सहकार्यं, वकालतम् च कर्तुं मञ्चरूपेण कार्यं करोति जालपुटम् : www.addischamber.com 6.इथियोपिया-बैङ्कर-सङ्घः (ETBA)- ETBA इथियोपिया-देशस्य बैंक-क्षेत्रस्य अन्तः संचालित-वाणिज्यिक-बैङ्कानां प्रतिनिधित्वं करोति, येन तेभ्यः वित्तीय-सेवा-सम्बद्धेषु नीति-वकालत-विषयेषु सहकार्यं कर्तुं मञ्चं प्रदत्तं भवति वेबसाइट्:http://www.ethiopianbankers.net/ 7.इथियोपियाई मुर्गी उत्पादक एवं संसाधक संघ (EPPEPA)- EPPEPA अनुसन्धान, प्रशिक्षण, वकालत च उत्पादन, प्रसंस्करण, विपणन च सम्बद्धानां विषयाणां सम्बोधनं कृत्वा मुर्गी पालनं प्रवर्धयति। जालपुटम् : उपलब्धं नास्ति कृपया ज्ञातव्यं यत् केषाञ्चन संघानां आधिकारिकजालस्थलं नास्ति अथवा तेषां जालपुटेषु कालान्तरे परिवर्तनं भवितुम् अर्हति । एतेषां संस्थानां विषये अद्यतनतमानि सूचनानि विश्वसनीयस्रोतानां उपयोगेन अन्वेष्टुं सर्वदा अनुशंसितम् ।

व्यापारिकव्यापारजालस्थलानि

इथियोपियादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति, येषु निवेशस्य अवसराः, व्यापारनीतिः, व्यापारपञ्जीकरणं, अन्येषां प्रासंगिकसम्पदां च सूचनाः प्राप्यन्ते अत्र कतिपये प्रमुखाः स्वस्व-URL-सहिताः सन्ति । 1. इथियोपियानिवेशआयोगः (EIC): EIC वेबसाइट् इथियोपियादेशे निवेशस्य अवसरानां विषये व्यापकसूचनाः प्रदाति। एतत् प्राथमिकताक्षेत्राणां, निवेशकायदानानां, नियमानाम्, प्रोत्साहनस्य च विवरणं प्रदाति, व्यावसायिकमेलनसेवानां सुविधां च ददाति । जालपुटम् : https://www.investethiopia.gov.et/ 2. व्यापार-उद्योग-मन्त्रालयः (MoTI): MoTI-संस्थायाः वेबसाइट् इथियोपिया-देशे व्यापार-प्रवर्धन-क्रियाकलापानाम् विषये केन्द्रीभूता अस्ति । एतत् निर्यातकानां आयातकानां च कृते विपण्यसंशोधनप्रतिवेदनानि, व्यापारसम्झौतानि, शुल्कानि, शुल्कसूचनानि च विषये आवश्यकसम्पदां प्रदाति । जालपुटम् : https://moti.gov.et/ 3. इथियोपियायाः वाणिज्यसङ्घः क्षेत्रीयसङ्घः (ECCSA): इथियोपियादेशस्य अन्तः व्यावसायिकक्रियाकलापानाम् प्रचारार्थं ECCSA एकः मञ्चः अस्ति। अस्य जालपुटे देशे विभिन्नेषु क्षेत्रेषु संचालितानाम् विभिन्नानां वाणिज्यसङ्घस्य विषये सूचनाः प्राप्यन्ते । जालपुटम् : https://www.ethiopianchamber.com/ 4. इथियोपियादेशस्य राष्ट्रियबैङ्कः (NBE): एनबीई इति केन्द्रीयबैङ्कः यः मौद्रिकनीतिं नियन्त्रयति, देशे वित्तीयक्षेत्रस्य निरीक्षणं च करोति । अस्य जालपुटे महङ्गानि, व्याजदराणि, तथैव बैंकिंग्-सम्बद्धानि कानूनीरूपरेखाः इत्यादीनां आर्थिकसूचकानाम् सांख्यिकीयप्रतिवेदनानि प्राप्यन्ते । 5.जालस्थलम् : http://www.nbe.gov.et/ . 5.अदीस अबाबा वाणिज्य मंडल एवं क्षेत्रीय संघ(AACCSA) एएसीसीएसए व्यावसायिककार्यक्रमद्वारा संजालस्य अवसरान् प्रदातुं स्थानीयान् अन्तर्राष्ट्रीयव्यापारपरस्परक्रियान् प्रवर्धयति जालपुटम्:http://addischamber.com/ 6.इथियोपिया उद्यान उत्पादक निर्यातक संघ(EHPEA): ईएचपीईए पुष्पेभ्यः फलपर्यन्तं निर्यात-उन्मुख-उत्पादैः उत्पादकानां/उद्यान-कम्पनीनां प्रतिनिधित्वं करोति जालपुटम्:http://ehpea.org/ 7.अदीस अबाबा वाणिज्यिक पञ्जीकरण एवं व्यापार अनुज्ञापत्र ब्यूरो: एषा साइट् अदीस् अबाबा-नगरे व्यवसायस्य आरम्भार्थं विस्तृतं मार्गदर्शनं प्रदाति, यत्र अनुज्ञापत्रस्य सूचनाः प्रक्रियाः च सन्ति । वेबसाइट्:http://www.addisababcity.gov.et/ कृपया ज्ञातव्यं यत् एतानि जालपुटानि परिवर्तनस्य अथवा अद्यतनीकरणस्य अधीनाः भवितुम् अर्हन्ति, अतः उपयोगसमये तेषां सटीकताम् प्रासंगिकतां च पश्यितुं सल्लाहः ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

इथियोपियादेशस्य व्यापारदत्तांशं प्रदातुं कतिपयानि जालपुटानि सन्ति । अत्र केचन प्रमुखाः स्वस्व-URL-सहितं सन्ति । 1. इथियोपिया सीमाशुल्क आयोग (ECC): ईसीसी वेबसाइट सीमाशुल्कसम्बद्धविविधसेवासु प्रवेशं प्रदाति, यत्र व्यापारस्य आँकडा: शुल्कसूचना च सन्ति। यूआरएलः https://www.ecc.gov.et/ 2. इथियोपियानिवेशआयोगः (EIC): ईआईसी इथियोपियादेशे निवेशस्य अवसरानां विषये उपयोगीसूचनाः प्रदाति, यत्र आयातनिर्यातक्रियाकलापानाम् आँकडानां व्यापारविनियमानाञ्च आँकडा: सन्ति। यूआरएलः https://www.ethioinvest.org/ 3. इथियोपियायाः वाणिज्यसङ्घः क्षेत्रीयसङ्घः (ECCSA): ECCSA इत्यस्य वेबसाइट् न केवलं देशस्य वाणिज्यसङ्घस्य सूचनां ददाति अपितु व्यापारसम्बद्धानां बहुमूल्यं आँकडानां समावेशं करोति। यूआरएलः https://ethiopianchamber.com/ 4. इथियोपियादेशस्य राष्ट्रियबैङ्कः (NBE): एनबीई इथियोपियादेशस्य आर्थिकवित्तीयदत्तांशं प्रदाति, यत्र भुगतानसन्तुलनं, विदेशीयविनिमयदराः, अन्ये च प्रासंगिकाः आँकडा: सन्ति ये देशस्य अन्तर्राष्ट्रीयव्यापारस्य विश्लेषणार्थं सहायकाः भवितुम् अर्हन्ति। यूआरएलः https://www.nbe.gov.et/ 5. इथियोपिया-राजस्व- सीमाशुल्क-प्राधिकरणं (ERCA) - ERCA इथियोपिया-देशे कर-सङ्ग्रहणस्य, सीमाशुल्क-विनियमानाम् प्रवर्तनस्य च उत्तरदायी अस्ति । तेषां जालपुटे करसम्बद्धानां विविधानां सेवानां प्रवेशः अपि च आयातनिर्यातप्रक्रियाः प्राप्यन्ते । यूआरएलः http://erca.gov.et/ एताः वेबसाइट् इथियोपियादेशस्य अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् विषये व्यापकसूचनाः प्रदातुं शक्नुवन्ति, यत्र निर्यातप्रदर्शनम्, आयातमूल्यानि, प्रमुखव्यापारसाझेदाराः, सीमाशुल्कशुल्काः, निवेशस्य अवसराः इत्यादयः सन्ति

B2b मञ्चाः

आफ्रिका-शृङ्गस्य इथियोपिया-देशे विविध-उद्योगानाम् आवश्यकतां पूरयन्तः B2B-मञ्चानां वर्धमानं उपस्थितिः दृश्यते । एते मञ्चाः अङ्कीयविपण्यस्थानरूपेण कार्यं कुर्वन्ति यत्र व्यवसायाः मालसेवानां च सम्पर्कं, सहकार्यं, व्यापारं च कर्तुं शक्नुवन्ति । अत्र इथियोपियादेशे केचन उल्लेखनीयाः B2B मञ्चाः स्वस्वजालस्थलस्य URL-सहिताः सन्ति: 1. Qefira (https://www.qefira.com/): Qefira एकः ऑनलाइन मञ्चः अस्ति यः इथियोपियादेशे संचालितव्यापाराणां मध्ये वर्गीकृतविज्ञापनस्य व्यापारस्य च सुविधां करोति। अस्मिन् वाहनानि, अचलसम्पत्, इलेक्ट्रॉनिक्स, फैशन, कार्याणि, इत्यादीनि विस्तृतानि श्रेणीनि सन्ति । 2. इथियोपिया-देशस्य एक्जिम्-बैङ्कः (https://eximbank.et/): इथियोपिया-देशस्य एक्जिम्-बैङ्कः इथियोपिया-देशस्य व्यवसायानां कृते अन्तर्राष्ट्रीय-व्यापारस्य प्रवर्धनार्थं विविधानि वित्तीय-उत्पादाः सेवाश्च प्रदाति अस्य जालपुटं B2B मञ्चरूपेण कार्यं करोति यत्र कम्पनयः निर्यात-आयातस्य अवसरान् अन्वेष्टुं, व्यापारवित्तसुविधासु प्रवेशं कर्तुं, विपण्यबुद्धिविषये सूचनां प्राप्तुं च शक्नुवन्ति 3. एन्टोटो मार्केट (https://entotomarket.net/): इदं मञ्चं इथियोपियादेशस्य कारीगरानाम् उत्पादानाम् प्रचारार्थं विशेषज्ञतां प्राप्नोति यथा पारम्परिकवस्त्रेभ्यः अथवा हस्तनिर्मितसामग्रीभ्यः निर्मिताः वस्त्रवस्तूनि। एण्टोटो मार्केट् क्रेतृभ्यः आपूर्तिकर्ताभिः सह प्रत्यक्षतया सम्बद्धुं मार्गं प्रददाति । 4. इथियोमार्केट् (https://ethiomarket.net/): इथियोमार्केट् इथियोपियादेशे उत्पादितानां कॉफीबीन्स् अथवा मसालानां इत्यादीनां कृषिजन्यपदार्थानाम् इच्छुकैः क्रेतृभिः सह कृषकान् संयोजयित्वा कृषिक्षेत्रे केन्द्रीक्रियते। एतेन कृषकाः स्वउत्पादानाम् आन्लाईनरूपेण प्रदर्शनं कर्तुं शक्नुवन्ति तथा च क्रेतारः विश्वसनीयाः आपूर्तिकर्तारः अन्वेष्टुं शक्नुवन्ति। 5.BirrPay: BirrPay इथियोपियादेशे स्थितः एकः इलेक्ट्रॉनिकभुगतानसमाधानप्रदाता अस्ति यः सुविधाजनकडिजिटलभुगतानविकल्पान् अन्विष्यमाणानां स्थानीयव्यापाराणां कृते सुरक्षितं B2Bभुगतानद्वारं प्रदाति। 6.इथियोपियाई व्यापार पोर्टल: इथियोपियाई व्यापार पोर्टल (https://ethbizportal.com/) विनिर्माण एवं उद्योग विकास क्षेत्र समाचार अद्यतन एवं सूची इत्यादीनां विभिन्नक्षेत्राणां कृते सर्व-एक-सूचनात्मक-पोर्टलरूपेण कार्यं करोति। एतानि इथियोपियादेशे उपलब्धानां B2B मञ्चानां कतिपयानि प्रमुखानि उदाहरणानि एव सन्ति । यथा यथा देशे अङ्कीयपारिस्थितिकीतन्त्रं वर्धते तथा तथा सम्भवति यत् अतिरिक्तमञ्चाः उद्भवन्ति, ये भिन्न-भिन्न-उद्योगानाम्, व्यावसायिक-आवश्यकतानां च पूर्तिं कुर्वन्ति |.
//