More

TogTok

मुख्यविपणयः
right
देश अवलोकन
जापानदेशः पूर्व एशियायां प्रशान्तमहासागरस्य पश्चिमभागे चतुर्भिः बृहत्द्वीपैः, अनेकैः लघुद्वीपैः च युक्तः देशः अस्ति । जापानदेशः प्रधानमन्त्रिणः नेतृत्वे संसदीयव्यवस्था अस्ति, राजनैतिकव्यवस्था च त्रयः अधिकाराः विभक्ताः सन्ति अर्थात् विधायिकाशक्तिः, कार्यकारीशक्तिः, न्यायिकशक्तिः च क्रमशः आहारपक्षेण, मन्त्रिमण्डलेन, न्यायालयैः च प्रयुक्ताः भवन्ति जापानदेशस्य राजधानी टोक्यो अस्ति । जापानदेशः अत्यन्तं विकसितः आधुनिकः देशः अस्ति, विश्वस्य तृतीयः बृहत्तमः अर्थव्यवस्था अस्ति, विश्वस्य प्रतिस्पर्धात्मकलाभेषु वाहनम्, इस्पातं, यन्त्रसाधनं, जहाजनिर्माणं, इलेक्ट्रॉनिक्सं, रोबोटिक्सं च उद्योगाः सन्ति जापानदेशे सम्पूर्णविद्युत्-दूरसञ्चारसंरचना, राजमार्गः, रेलमार्गः, विमानयानं, समुद्रपरिवहनं च इत्यादीनि सुविधाजनकपरिवहनसुविधाः, विशालः विपण्यः, ध्वनिविधयः नियमाः च ऋणव्यवस्थाः च सन्ति जापानदेशः पर्वतीयद्वीपराष्ट्रः अस्ति, यत्र ७५% भागः पर्वतीयः, पर्वतीयः च अस्ति, प्राकृतिकसंसाधनानाम् अभावः च अस्ति । जापानस्य जलवायुः मुख्यतया समशीतोष्णसमुद्रीमानसूनजलवायुः, चत्वारः विशिष्टाः ऋतुः, आर्द्रः वर्षायुक्तः च ग्रीष्मकालः, शिशिरः तुल्यकालिकरूपेण शुष्कः शीतः च भवति जापानदेशस्य जनसंख्या प्रायः १२६ मिलियनं भवति, अधिकतया यामाटो, लघु ऐनु अल्पसंख्याकाः अन्ये जातीयअल्पसंख्याकाः च सन्ति । जापानदेशस्य राजभाषा जापानीभाषा अस्ति, लेखनव्यवस्थायां मुख्यतया हिरागना, कटकाना च अन्तर्भवति । जापानस्य पारम्परिकसंस्कृतिः चीनीयपाश्चात्यसंस्कृतीनां प्रभावेण अद्वितीया सांस्कृतिकव्यवस्था निर्मितवती अस्ति । जापानदेशस्य खाद्यसंस्कृतिः अपि अतीव समृद्धा, प्रसिद्धाः जापानीभोजनाः यथा सुशी, रेमेन्, टेम्पूरा इत्यादयः । सामान्यतया जापानदेशः आधुनिकीकरणस्य उच्चस्तरीयः, समृद्धसांस्कृतिकपरम्परायुक्तः देशः अस्ति ।
राष्ट्रीय मुद्रा
जापानी येन् जापानस्य आधिकारिकमुद्रा अस्ति, १८७१ तमे वर्षे स्थापिता, प्रायः डॉलर-यूरो-योः अनन्तरं आरक्षितमुद्रारूपेण उपयुज्यते । अस्य नोट्स्, जापानी बैंकनोट् इति नाम्ना प्रसिद्धाः, जापानदेशे कानूनी मुद्राः सन्ति, तेषां निर्माणं मे १, १८७१ तमे वर्षे अभवत् ।जापानी येन् जापानस्य मुद्रा-एककस्य नाम अस्ति, यत् १०००, २०००, ५०००, १०,००० येन् चतुर्विध-नोट्-पत्रेषु निर्गतम् , १, ५, १०, ५०, १००, ५०० येन षट् संप्रदायः । विशेषतः येन-नोट्-पत्राणि जापान-बैङ्केन (" जापान-बैङ्क - जापान-नोट्स् ") निर्गताः भवन्ति, येन-मुद्राः च जापान-सर्वकारेण (" The Nation of Japan ") निर्गताः भवन्ति
विनिमय दर
अत्र अमेरिकी-डॉलरस्य, चीनीय-युआनस्य च विरुद्धं जापानी-येन्-रूप्यकाणां विनिमयदराणि सन्ति । येन/डॉलरस्य विनिमयदरः : प्रायः प्रति डॉलरं १०० येन् इत्यस्य परितः । परन्तु अयं दरः विपण्य-आपूर्ति-माङ्गल्याः, वैश्विक-आर्थिक-स्थितेः च अनुसारं उतार-चढावम् अनुभवति । येन-आरएमबी-योः मध्ये विनिमयदरः : सामान्यतया १ आरएमबी २ येन्-तः न्यूनः भवति । एषा दरः विपण्य-आपूर्ति-माङ्ग-वैश्विक-आर्थिक-स्थित्या अपि प्रभाविता भवति । इदं ज्ञातव्यं यत् विनिमयदराः गतिशीलाः भवन्ति तथा च विशिष्टव्यवहारात् पूर्वं व्यावसायिकेन परामर्शं कर्तुं वा नवीनतमविनिमयदरसूचनाः परीक्षितुं वा अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
जापानदेशे महत्त्वपूर्णाः उत्सवाः सन्ति नववर्षदिवसः, आयुषः आगमनदिवसः, राष्ट्रियसंस्थापनदिवसः, वसंतविषुवदिवसः, शोवादिवसः, संविधानदिवसः, हरितदिवसः, बालदिवसः, समुद्रदिवसः, वृद्धानां सम्मानदिवसः, शरदविषुवदिवसः, क्रीडादिवसः, संस्कृतिदिवसः, तथा कर्मठप्रशंसनदिवसः। एतेषु केचन उत्सवाः राष्ट्रियावकाशाः सन्ति, केचन पारम्परिकाः लोकोत्सवाः सन्ति । तेषु नववर्षस्य दिवसः जापानी-नववर्षः अस्ति, जनाः केचन पारम्परिकाः उत्सवाः करिष्यन्ति, यथा प्रथमदिने घण्टां वादयितुं, पुनर्मिलनस्य रात्रिभोजनं खादितुम् इत्यादयः; आयुः-आगमनदिवसः २० वर्षाधिकानां युवानां उत्सवः अस्ति, यदा ते किमोनो-वस्त्रं धारयन्ति, स्थानीय-उत्सवेषु भागं गृह्णन्ति च; राष्ट्रदिवसः जापानदेशस्य स्थापनायाः वार्षिकोत्सवस्य स्मरणार्थं अवकाशदिवसः अस्ति, तथा च देशस्य स्थापनायाः स्मरणार्थं सर्वकारः समारोहान् करिष्यति, जनाः च उत्सवे भागं गृह्णन्ति तदतिरिक्तं वसन्तविषुवः, शरदविषुवः, ग्रीष्मकालीनविषुवः इत्यादयः पारम्परिकाः सौरपदाः अपि जापानदेशे महत्त्वपूर्णाः उत्सवाः सन्ति, जनाः च केचन यज्ञकार्यं आशीर्वादकार्यं च करिष्यन्ति बालदिवसः बालकानां उत्सवस्य दिवसः अस्ति । जनाः बालकानां कृते विविधानि क्रियाकलापाः, उपहाराः च धारयन्ति । क्रीडामहोत्सवे १९६४ तमे वर्षे टोक्योनगरे आयोजितस्य ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य स्मरणं भवति, तथा च सर्वकारेण विविधाः क्रीडाकार्यक्रमाः, स्मारककार्यक्रमाः च भवन्ति सामान्यतया जापानदेशे अनेके महत्त्वपूर्णाः उत्सवाः सन्ति येषु जापानीसंस्कृतिः, इतिहासः, पारम्परिकमूल्यानि च प्रतिबिम्बितानि सन्ति । राष्ट्रिय-अवकाशः वा पारम्परिकः लोक-अवकाशः वा, जापानीजनाः जीवनस्य प्रकृतेः च प्रति स्वस्य विस्मयस्य, कृतज्ञतां च प्रकटयितुं विविधरीत्या उत्सवं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
जापानदेशस्य विदेशव्यापारः निम्नलिखितरूपेण अस्ति । जापानदेशः विश्वस्य तृतीयः बृहत्तमः अर्थव्यवस्था अस्ति, तस्य अर्थव्यवस्थायां विदेशव्यापारस्य महत्त्वपूर्णा भूमिका अस्ति । जापानस्य मुख्यनिर्यातेषु वाहनानि, इलेक्ट्रॉनिक्सः, इस्पातः, जहाजाः इत्यादयः सन्ति, तस्य मुख्यतया आयातेषु ऊर्जा, कच्चामालः, खाद्यम् इत्यादयः सन्ति । जापानदेशस्य अनेकैः देशैः प्रदेशैः च सह व्यापारः अस्ति, येषु अमेरिका, चीनदेशः च जापानस्य बृहत्तमाः व्यापारिकभागिनः सन्ति । तदतिरिक्तं जापानदेशस्य यूरोपीयसङ्घः, दक्षिणकोरिया, दक्षिणपूर्व एशिया इत्यादिभिः देशैः क्षेत्रैः च सह विस्तृतव्यापारसम्बन्धः अस्ति । जापानस्य विदेशव्यापारस्य मुख्यलक्षणं आयातनिर्यातवस्तूनाम् उच्चस्तरीयं, व्यापारिकसाझेदारानाम् विविधता, व्यापारपद्धतीनां विविधीकरणं च अन्तर्भवति तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य उदयेन वैश्वीकरणस्य त्वरणेन च जापानस्य विदेशव्यापारः अपि निरन्तरं विकसितः परिवर्तमानः च अस्ति जापानसर्वकारः विदेशव्यापारस्य विकासं प्रवर्धयितुं, व्यापारिकसाझेदारैः सह सहकारीसम्बन्धं सुदृढं कृत्वा जापानस्य विदेशीयव्यापारस्य उत्तमं वातावरणं परिस्थितयः च निर्मातुं, व्यापारस्य उदारीकरणं सुविधां च प्रवर्धयितुं च अन्ये उपायाः च प्रतिबद्धः अस्ति सामान्यतया जापानस्य विदेशव्यापारस्य स्थितिः तुल्यकालिकरूपेण जटिला अस्ति, यत्र क्षेत्राणां क्षेत्राणां च विस्तृतपरिधिः सम्मिलितः अस्ति । अर्थव्यवस्थायाः स्थिरवृद्धिं अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सुधारं च प्रवर्धयितुं जापानसर्वकारः उद्यमाः च विदेशव्यापारस्य विकासाय अन्यैः देशैः सह सहकार्यं सुदृढं करिष्यन्ति
बाजार विकास सम्भावना
जापानदेशं प्रति निर्यातस्य विपण्यक्षमता मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिता अस्ति । उपभोगस्य उन्नयनम् : जापानी अर्थव्यवस्थायाः पुनरुत्थानेन उपभोक्तृणां क्रयशक्तेः सुधारेण च उपभोक्तृणां उच्चगुणवत्तायुक्तानां उच्चमूल्यवर्धितानां उत्पादानाम् आग्रहः निरन्तरं वर्धते। एतेन निर्यात-उद्यमानां कृते अधिकाः व्यापार-अवकाशाः प्राप्यन्ते । प्रौद्योगिकी नवीनता : वैश्विकप्रौद्योगिकी नवीनतायां जापानदेशः महत्त्वपूर्णः देशः अस्ति, विशेषतः इलेक्ट्रॉनिक्स, ऑटोमोबाइल, रोबोट् इत्यादिषु क्षेत्रेषु। निर्यात उद्यमाः जापानी उद्यमैः सह सहकार्यं कृत्वा संयुक्तरूपेण नूतनानां उत्पादानाम् विकासं कर्तुं शक्नुवन्ति येन विपण्यमागधा पूरयितुं शक्यते। पर्यावरणस्य माङ्गल्यम् : पर्यावरणजागरूकतायाः वृद्ध्या जापानदेशस्य पर्यावरणसौहृदानां उत्पादानाम् स्वच्छ ऊर्जायाः च माङ्गलिका अपि वर्धमाना अस्ति निर्यात उद्यमाः एतस्याः विपण्यमागधायाः पूर्तये पर्यावरणसौहृदप्रौद्योगिकीः उत्पादाः च प्रदातुं शक्नुवन्ति । सीमापार-ई-वाणिज्य-मञ्चाः : सीमापार-ई-वाणिज्यस्य उदयेन जापानी-उपभोक्तृभिः विदेश-वस्तूनाम् आग्रहः वर्धितः । चीनीयनिर्यात-उद्यमाः सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन जापानी-विपण्ये प्रवेशं कृत्वा विविध-उत्पादानाम् सेवानां च प्रदातुं शक्नुवन्ति । सांस्कृतिकविनिमयः : चीन-जापानयोः मध्ये नित्यं सांस्कृतिक-आदान-प्रदानेन जापानी-उपभोक्तृणां चीनीयसंस्कृतौ, इतिहासे, उत्पादेषु च रुचिः वर्धते निर्यात उद्यमाः सांस्कृतिकविनिमयस्य अवसरानां लाभं गृहीत्वा स्वस्य उत्पादान् सांस्कृतिकान् अभिप्रायं च दर्शयितुं शक्नुवन्ति। कृषिसहकार्यम् : चीन-जापानयोः कृषिक्षेत्रे महती सहकार्यक्षमता अस्ति । यथा जापानस्य कृषिविपणनं बहिः जगति उद्घाटितं भवति तथा चीनीयकृषिउद्यमाः विपण्यमागधां पूरयितुं उच्चगुणवत्तायुक्तानि कृषिपदार्थानि प्रदातुं शक्नुवन्ति। विनिर्माणसहकारः : जापानदेशे विनिर्माणक्षेत्रे उच्चस्तरीयप्रौद्योगिक्याः अनुभवः च अस्ति, यदा तु चीनदेशे विशालविनिर्माणक्षमता मानवसंसाधनं च अस्ति पक्षद्वयं विनिर्माणक्षेत्रे गहनसहकार्यं कर्तुं शक्नोति, अन्तर्राष्ट्रीयविपण्यस्य संयुक्तरूपेण अन्वेषणं च कर्तुं शक्नोति। सामान्यतया जापानदेशं प्रति निर्यातस्य विपण्यक्षमता मुख्यतया उपभोगस्य उन्नयनं, प्रौद्योगिकीनवाचारः, पर्यावरणसंरक्षणस्य आवश्यकताः, सीमापारं ई-वाणिज्यमञ्चाः, सांस्कृतिकविनिमयाः, कृषिसहकार्यं, निर्माणसहकार्यं च इत्यत्र प्रतिबिम्बितम् अस्ति निरन्तरं नवीनतायाः गुणवत्तासुधारस्य च माध्यमेन चीनीय उद्यमाः जापानी उद्यमैः सह सहकार्यं कृत्वा संयुक्तरूपेण विपण्यस्य अन्वेषणं कर्तुं शक्नुवन्ति तथा च परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
जापानदेशं प्रति निर्यातिताः लोकप्रियाः उत्पादाः अत्र सन्ति : १. उच्चगुणवत्तायुक्तानि खाद्यानि पेयानि च : जापानीजनाः स्वभोजनस्य गुणवत्तायाः विषये अतीव आग्रहं कुर्वन्ति अतः उच्चगुणवत्तायुक्तानि आयातितानि खाद्यानि पेयानि च स्वागतं कर्तुं शक्नुवन्ति। यथा - विशेषपेस्ट्री, चॉकलेट्, जैतुनतैलं, मधु इत्यादयः जैविकाः उत्पादाः । स्वास्थ्यं सौन्दर्यं च उत्पादाः : जापानी उपभोक्तारः स्वास्थ्यं सौन्दर्यं च अतीव जागरूकाः सन्ति, अतः स्वास्थ्यसेवाउत्पादाः, प्राकृतिकाः त्वचासंरक्षणं उत्पादाः, जैविकप्रसाधनसामग्री इत्यादीनां विपण्यक्षमता भवितुम् अर्हति गृहस्य जीवनशैल्याः च वस्तूनि : उच्चगुणवत्तायुक्तानि गृहसामग्रीणि, रचनात्मकरूपेण डिजाइनं कृतानि जीवनशैल्याः वस्तूनि जापानीविपण्ये लोकप्रियाः भवितुम् अर्हन्ति। यथा अद्वितीयं गृहसज्जा, लेखनसामग्री, मेजपात्रम् इत्यादयः। फैशनं तथा साजसज्जा : अद्वितीयडिजाइनं अवधारणां च युक्तं फैशनयुक्तं वस्त्रं, हस्तपुटं, सामानं इत्यादीनि जापानीग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति। प्रौद्योगिकी-उत्पादाः इलेक्ट्रॉनिक-उपकरणाः च : जापान-देशः प्रौद्योगिकी-नवीनीकरणस्य देशः अस्ति, अतः नवीन-प्रौद्योगिकी-उत्पादाः, इलेक्ट्रॉनिक-उपकरणाः, स्मार्ट-गृह-उत्पादाः च स्वागतं कर्तुं शक्नुवन्ति संस्कृतिः हस्तशिल्पः च : अद्वितीयसांस्कृतिकतत्त्वानि वा हस्तशिल्पयुक्तानि उत्पादानि जापानीविपण्ये स्थानं प्राप्नुयुः । यथा पारम्परिकाः शिल्पाः कला इत्यादयः । क्रीडा तथा बहिः वस्तूनि : जापानदेशे स्वास्थ्यस्य बहिः क्रियाकलापस्य च महत् मूल्यं वर्तते, अतः क्रीडासाधनानाम्, बहिः वस्तूनि, फिटनेस-उपकरणानाम् च विपण्यं भवितुम् अर्हति पालतूपजीविनां उत्पादाः : जापानीजनाः पालतूपजीविनां प्रेम्णा भवन्ति, अतः पालतूपजीविनां सम्बद्धानां उत्पादानाम्, यथा पालतूपजीविनां भोजनं, पालतूपजीविनां खिलौनाः, पालतूपजीविनां परिचर्यायाः उत्पादाः इत्यादयः अपि कतिपयानि विपण्यसंभावनाः सन्ति पर्यावरण-अनुकूल-उत्पादाः : पर्यावरण-संरक्षणस्य वैश्विक-जागरूकतायाः वर्धनेन सह जापानी-उपभोक्तृणां पर्यावरण-अनुकूल-उत्पादानाम् अपि मागः वर्धते, यथा नवीकरणीय-ऊर्जा-उत्पादाः, ऊर्जा-बचत-उत्पादाः इत्यादयः व्यक्तिगत-परिचर्या-उत्पादाः : जापान-देशः सौन्दर्य-प्रसाधन-उपकरणानाम्, त्वचा-संरक्षण-उत्पादानाम् च कृते सुप्रसिद्धः अस्ति, अतः उच्चगुणवत्तायुक्ताः व्यक्तिगत-परिचर्या-उत्पादाः यथा मास्क, सीरम, क्लींजर इत्यादयः अपि उपभोक्तृषु लोकप्रियाः भवितुम् अर्हन्ति सामान्यतया जापानदेशं प्रति निर्यातितेषु सर्वाधिकविक्रयितेषु उत्पादेषु जापानी उपभोक्तृणां आवश्यकतानां रुचिनां च पूर्तये उच्चगुणवत्तायाः, नवीनतायाः, सांस्कृतिकलक्षणस्य च लक्षणं भवितुमर्हति तस्मिन् एव काले जापानी-विपण्यस्य कानून-विनियमानाम् आयात-आवश्यकतानां च अवगमनं महत्त्वपूर्णं यत् उत्पादाः प्रासंगिकमानकानां नियमानाञ्च अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति
ग्राहकलक्षणं वर्ज्यं च
जापानीग्राहकानाम् विशेषताः वर्जनाश्च निम्नलिखितपक्षाः सन्ति । शिष्टाचारः - जापानीजनाः शिष्टाचारस्य महत् महत्त्वं ददति, विशेषतः व्यापारिकस्थितौ । औपचारिकसञ्चारस्य मध्ये स्त्रीपुरुषाणां सूट्, वेषः, आकस्मिकरूपेण वा अव्यवस्थितरूपेण वा परिधानं कर्तुं न शक्यते, शिष्टाचारः च समुचितः भवितुम् आवश्यकः । प्रथमवारं कस्यचित् साक्षात्कारे प्रायः व्यापारपत्राणां आदानप्रदानं भवति, प्रायः प्रथमं कनिष्ठसहभागिना समर्पितं भवति । संचारकाले आदरस्य, विनयस्य च प्रदर्शनार्थं प्रणामस्य सामान्यः शिष्टाचारः अस्ति । कथं संवादः करणीयः : जापानीजनाः स्वमतं परोक्षरूपेण व्यञ्जनात्मकरूपेण च प्रकटयितुं प्रवृत्ताः भवन्ति, न तु प्रत्यक्षतया स्वविचारं वदन्ति । प्रश्नस्य प्रत्यक्षं उत्तरं न दातुं अस्पष्टशब्दानां प्रयोगमपि कर्तुं शक्नुवन्ति । अतः जापानीग्राहकैः सह संवादं कुर्वन् भवद्भिः धैर्यपूर्वकं श्रोतव्यं, रेखानां मध्ये अवगन्तुं च आवश्यकम् । कालस्य अवधारणा : जापानीजनाः कालव्यवस्थायाः महत्त्वं ददति, सम्झौतां च पालयन्ति । व्यापारसञ्चारस्य मध्ये यथासम्भवं समये एव सम्मतस्थानं प्राप्तुं यदि किमपि परिवर्तनं भवति तर्हि शीघ्रमेव परपक्षं सूचयितव्यम्। उपहारदानम् : जापानीव्यापारविनिमयस्थानेषु उपहारविनिमयः सामान्यः प्रथा अस्ति । उपहारचयनं प्रायः परपक्षस्य प्राधान्यं सांस्कृतिकपृष्ठभूमिं च गृह्णाति, अतिमहत्त्वपूर्णं उपहारं दातुं न शक्नोति, अन्यथा अनुचितघूसरूपेण दृश्यते मेजशिष्टाचारः जापानीजनाः मेजशिष्टाचारस्य महत्त्वं ददति, नियममाला च पालनं कुर्वन्ति, यथा भोजनं आरभ्यतुं पूर्वं सर्वेषां उपविष्टानां यावत् प्रतीक्षा, अन्येभ्यः प्रत्यक्षतया चॉप्स्टिकं न दर्शयितुं, उष्णभोजनं शीतलं न कृत्वा ततः उष्णं प्रति प्रत्यागन्तुं च सांस्कृतिकभेदाः : व्यावसायिकपरस्परक्रियासु जापानीसंस्कृतेः मूल्यानां च सम्मानं कुर्वन्तु तथा च राजनीतिः धर्मः इत्यादीनां संवेदनशीलविषयाणां विषये चर्चां परिहरन्तु। तत्सह, सत्सहकारसम्बन्धं स्थापयितुं जापानीजनानाम् कार्याभ्यासानां व्यापाराभ्यासानां च आदरः अपि आवश्यकः सामान्यतया जापानीग्राहकैः सह व्यवहारं कुर्वन् तेषां संस्कृतिः, मूल्यानि, व्यापाराभ्यासाः च सम्मानयितुं, तेषां संचारशैलीं, समयसंकल्पना च अवगन्तुं, उपहारचयनं, मेजशिष्टाचारादिविवरणेषु ध्यानं दातुं च आवश्यकम् तत्सह दीर्घकालीनस्थिरसहकारसम्बन्धस्थापनार्थं व्यावसायिकतां अखण्डतां च निर्वाहयितुं आवश्यकम्।
सीमाशुल्क प्रबन्धन प्रणाली
जापानस्य सीमाशुल्कप्रशासनव्यवस्था सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य, राष्ट्रियसुरक्षायाः जनहितस्य च रक्षणाय, अन्तर्राष्ट्रीयव्यापारस्य आर्थिकविकासस्य च प्रवर्धनार्थं च निर्मितवती अस्ति जापान सीमाशुल्क स्वप्रशासितः अस्ति, तस्य स्वतन्त्रप्रशासनिकप्रवर्तनं न्यायिकशक्तिः च अस्ति । सीमाशुल्कविनियमानाम् निर्माणं प्रवर्तनं च, पर्यवेक्षणं, निरीक्षणं, करं, आयातनिर्यातवस्तूनाम् तस्करीविरोधी च दायित्वं धारयति जापानी सीमाशुल्कप्रबन्धनव्यवस्थायाः मुख्यविशेषताः सन्ति- १. आयातनिर्यातवस्तूनाम् सख्तं पर्यवेक्षणम् : जापानी सीमाशुल्कं आयातनिर्यातवस्तूनाम् सख्तरूपेण निरीक्षणं करोति यत् ते सुरक्षा, स्वास्थ्यं, पर्यावरणसंरक्षणमानकान् च पूरयन्ति इति सुनिश्चितं भवति। केषाञ्चन विशिष्टवस्तूनाम्, यथा खाद्यं, औषधं, चिकित्सायन्त्रम् इत्यादीनां कृते जापानी-सीमाशुल्क-आवश्यकता अधिका कठोरः भवति । कुशल सीमाशुल्कनिष्कासनप्रक्रिया : जापान सीमाशुल्क सीमाशुल्कनिष्कासनस्य दक्षतायां सुधारं कर्तुं आयातनिर्यातयोः प्रतीक्षासमयं व्ययञ्च न्यूनीकर्तुं प्रतिबद्धः अस्ति। उन्नत सीमाशुल्कनिष्कासनप्रणालीनां स्वचालितसाधनानाञ्च उपयोगेन जापानी सीमाशुल्कः सीमाशुल्कघोषणानां शीघ्रं प्रक्रियां कर्तुं मालस्य निरीक्षणं च कर्तुं समर्थः अस्ति तस्करीविरोधी भ्रष्टाचारविरोधी च उपायाः : आयातनिर्यातव्यापारे अवैधक्रियाकलापानाम् निवारणाय जापानी सीमाशुल्कं तस्करीविरोधी भ्रष्टाचारविरोधी च कठोरपरिहारं स्वीकुर्वति सीमाशुल्क-अधिकारिणः संदिग्धवस्तूनाम् निरीक्षणं कुर्वन्ति, तस्करी-भ्रष्टाचारयोः च दमनं कुर्वन्ति । अन्तर्राष्ट्रीयसहकार्यम् : जापानी सीमाशुल्कः सीमापारतस्करस्य आपराधिकक्रियाकलापस्य च संयुक्तरूपेण निवारणार्थं सूचनाविनिमये, संयुक्तकानूनप्रवर्तने इत्यादिषु अन्यदेशानां सीमाशुल्कसंस्थाभिः सह सहकार्यं कृत्वा अन्तर्राष्ट्रीयसहकार्ये सक्रियरूपेण भागं गृह्णाति सामान्यतया जापानी सीमाशुल्कप्रबन्धनव्यवस्थायाः विशेषता अस्ति यत् अन्तर्राष्ट्रीयव्यापारस्य आर्थिकविकासस्य च प्रवर्धनं, राष्ट्रियसुरक्षां जनहितं च सुनिश्चित्य सख्तं, कुशलं, पारदर्शकं च भवति
आयातकरनीतयः
जापानस्य आयातकरनीतौ मुख्यतया शुल्कं उपभोगकरं च अन्तर्भवति । शुल्कः एकः प्रकारः करः अस्ति यः जापानदेशः आयातितवस्तूनाम् उपरि आरोपयति, मालस्य प्रकारस्य, उत्पत्तिदेशस्य च आधारेण दराः भिन्नाः भवन्ति । जापानी सीमाशुल्क आयातितवस्तूनाम् प्रकारस्य मूल्यस्य च अनुसारं शुल्कदरं निर्धारयति । केषाञ्चन विशिष्टवस्तूनाम्, यथा खाद्यं, पेयम्, तम्बाकू इत्यादीनां कृते जापानदेशः अन्यविशिष्टान् आयातकरान् अपि आरोपयितुं शक्नोति । शुल्कस्य अतिरिक्तं आयातितवस्तूनाम् उपभोगकरः अपि भवितुम् अर्हति । उपभोक्तृकरः आयातितवस्तूनाम् अपि बहुधा गृह्यते । आयातकाः आयातितवस्तूनाम् मूल्यं, परिमाणं, प्रकारं च जापानी सीमाशुल्कं प्रति घोषयितुं, आयातितवस्तूनाम् मूल्याधारितं तदनुरूपं उपभोगकरं दातुं च बाध्यन्ते तदतिरिक्तं जापानदेशः कतिपयेषु आयातितवस्तूनाम् अन्यकराः अपि आरोपयितुं शक्नोति, यथा आयातनिक्षेपः, पर्यावरणकरः इत्यादयः एतेषां करानाम् विवरणं मालस्य आयातस्य स्रोतस्य च आधारेण भिन्नं भवति इदं महत्त्वपूर्णं यत् जापानस्य करनीतिः परिवर्तनस्य अधीनः अस्ति, जापानसर्वकारस्य निर्णयानुसारं विशिष्टकरदरः, संग्रहणस्य पद्धतिः च भिन्ना भवितुम् अर्हति अतः आयातकाः जापानदेशे कानूनानुसारं मालस्य आयातार्थं वर्तमानकरविनियमानाम् अवगमनं अनुपालनं च कुर्वन्तु ।
निर्यातकरनीतयः
जापानस्य निर्यातकरनीतौ मुख्यतया उपभोगकरः, शुल्कः इत्यादयः कराः सन्ति । निर्यातवस्तूनाम् कृते जापानदेशस्य काश्चन विशेषकरनीतयः सन्ति, यथा उपभोगकरस्य शून्यकरदरः, शुल्कनिवृत्तिः, निर्यातकरस्य छूटः च । उपभोक्तृकरः : जापानदेशे प्रायः निर्यातस्य करस्य दरः शून्यः भवति । निर्यातितवस्तूनाम् निर्यातकाले उपभोगकरः न भवति, अपितु आयाते तदनुरूपशुल्कं भवति इति तात्पर्यम् । शुल्कम् : जापानदेशः आयातितवस्तूनाम् उपरि शुल्कं आरोपयति, यत् उत्पादेन भिन्नं भवति । सामान्यतया शुल्कदरः न्यूनः भवति, परन्तु केषुचित् मालेषु अधिकदरेण करः भवितुं शक्नोति । निर्यातितवस्तूनाम् कृते जापानी-सर्वकारः शुल्क-राहतं वा निर्यातकर-छूटं वा दातुं शक्नोति । अन्ये कराः : उपभोगकरस्य सीमाशुल्कस्य च अतिरिक्तं जापानदेशे निर्यातसम्बद्धाः अन्ये अपि कराः सन्ति, यथा मूल्यवर्धनकरः, स्थानीयकरः इत्यादयः एतेषां करानाम् शुल्कानां च विवरणं वस्तुनिर्यातगन्तव्यस्थानानुसारं भिन्नं भवति तदतिरिक्तं निर्यातस्य प्रवर्धनार्थं जापानसर्वकारेण निर्यातबीमा, निर्यातवित्तपोषणं, करप्रोत्साहनं च इत्यादीनि अनेकानि नीतयः कार्यान्विताः सन्ति एताः नीतयः कम्पनीनां निर्यातव्यापारस्य विस्ताराय, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः उन्नयनार्थं च सहायार्थं निर्मिताः सन्ति । जापानदेशे विशिष्टकरनीतयः सर्वकारेण सर्वकारेण भिन्नाः भवितुम् अर्हन्ति इति महत्त्वपूर्णम् । अतः निर्यातव्यापारस्य उत्तमव्यवस्थापनार्थं उद्यमैः मालनिर्यातपूर्वं जापानदेशस्य प्रासंगिककरनीतयः सावधानीपूर्वकं अवगन्तुं अर्हन्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
जापानदेशं प्रति निर्यातितानां उत्पादानाम् जापानदेशे प्रासंगिकविनियमानाम् मानकानां च पूर्तये आवश्यकता वर्तते, निम्नलिखिताः केचन सामान्याः योग्यतायाः आवश्यकताः सन्ति: CE प्रमाणीकरणं : यूरोपीयसङ्घस्य यूरोपीयसङ्घस्य आयातितविक्रयितपदार्थानाम् सुरक्षा आवश्यकताः सन्ति, तथा च CE प्रमाणीकरणं एकं कथनं भवति यत् सिद्धयति यत् उत्पादः यूरोपीयसङ्घस्य निर्देशस्य आवश्यकतां पूरयति। RoHS प्रमाणीकरणम् : विद्युत् तथा इलेक्ट्रॉनिक उत्पादेषु षट् खतरनाकपदार्थानाम् अन्वेषणं, यत्र सीसा, पारा, कैडमियमः, षट्संयोजकक्रोमियमः, पॉलीब्रोमिनेटेड् बाइफेनिल्स् तथा पॉलीब्रोमिनेटेड् डाइफेनिल् ईथर्स् च सन्ति। ISO प्रमाणीकरणं : अन्तर्राष्ट्रीयमानकीकरणसङ्गठनेन प्रमाणीकरणं, यस्य उत्पादस्य गुणवत्तायाः प्रक्रियाप्रबन्धनस्य च सख्तमानकाः सन्ति, उत्पादानाम् विश्वसनीयतायां स्थिरतायां च सुधारं कर्तुं शक्नोति JIS प्रमाणीकरणम् : विशिष्टानां उत्पादानाम् अथवा सामग्रीनां सुरक्षा, प्रदर्शनं, विनिमेयता च कृते जापानी उद्योगस्य मानकप्रमाणीकरणम्। पीएसई प्रमाणीकरणं : जापानीबाजारे विक्रियमाणानां विद्युत्साधनानाम् सामग्रीनां च सुरक्षाप्रमाणीकरणं, यत्र विद्युत् तथा भूरेखा उपकरणानि सामग्री च सन्ति। तदतिरिक्तं केषुचित् विशिष्टेषु प्रमाणीकरणापेक्षासु अपि ध्यानं दातुं आवश्यकम्, यथा चिकित्सायन्त्राणां प्रमाणीकरणं जापानीयानां स्वास्थ्यश्रमकल्याणमन्त्रालयेन करणीयम्, खाद्यसुरक्षाकानूनेन खाद्यस्वच्छतायाश्च प्रमाणीकरणं करणीयम् विधि। अतः निर्यात उद्यमानाम् लक्ष्यविपण्यस्य मानकानि प्रमाणीकरणस्य आवश्यकतानि च अवगन्तुं आवश्यकं यत् उत्पादः आवश्यकतानां पूर्तिं करोति तथा च सुचारुतया विपण्यां प्रवेशं करोति इति सुनिश्चितं भवति।
अनुशंसित रसद
जापानी-अन्तर्राष्ट्रीय-रसद-कम्पनीषु जापान-पोस्ट्, सगावा-एक्सप्रेस्, निप्पोन्-एक्सप्रेस्, हिताची-रसद-कम्पनयः इत्यादयः सन्ति । एतेषु कम्पनीषु सम्पूर्णं अन्तर्राष्ट्रीयं रसदजालं उन्नतं रसदप्रौद्योगिकी च अस्ति, यत् वैश्विकस्तरस्य रसदसेवाः प्रदाति, यत्र अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं, माल-परिवहनं, गोदाम-स्थापनं, लोडिंग्-अनलोडिंग्, पैकेजिंग् च सन्ति एताः कम्पनयः ग्राहकानाम् गुणवत्तापूर्णसेवाः प्रदातुं रसददक्षतां सुधारयितुम्, रसदव्ययस्य न्यूनीकरणाय च प्रतिबद्धाः सन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

जापानदेशं निर्यातयितुं केचन महत्त्वपूर्णाः प्रदर्शनीः जापान-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शनी (http://www.jaaero.org/), जापान-अन्तर्राष्ट्रीय-नौका-प्रदर्शनम् (http://www.jibshow.com/english/), जापान-देशः च सन्ति अन्तर्राष्ट्रीयमोटरप्रदर्शनम् (https://www.japan-motorshow.com/), अन्तर्राष्ट्रीयरोबोट्प्रदर्शनी च (http://www.international-robot-expo.jp/en/) । एताः प्रदर्शनयः प्रतिवर्षं भवन्ति, एतानि नवीनतम-उत्पादानाम् प्रौद्योगिकीनां च प्रदर्शनार्थं व्यापार-विनिमयस्य सहकार्यस्य च प्रवर्धनार्थं महत्त्वपूर्णाः मञ्चाः सन्ति। निर्यातकाः एतासां प्रदर्शनीनां उपयोगेन स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, जापानी-क्रेतृभिः सह सम्पर्कं कर्तुं, स्वव्यापारस्य विस्तारं कर्तुं च शक्नुवन्ति ।
याहू! जापान (https://www.yahoo.co.jp/) गूगल जापान (https://www.google.co.jp/) एमएसएन जापान (https://www.msn.co.jp/) डकडकगो जापान (https://www.duckduckgo.com/jp/)

प्रमुख पीता पृष्ठ

जापान पीता पृष्ठ (https://www.jpyellowpages.com/) पीले पृष्ठ जापान (https://yellowpages.jp/) निप्पोन् तारः दूरभाषः च पीतपृष्ठानि (https://www.ntt-bp.co.jp/yellow_pages/en/)

प्रमुख वाणिज्य मञ्च

जापानी-देशस्य केषुचित् ई-वाणिज्य-मञ्चेषु राकुटेन् (https://www.rakuten.co.jp/), अमेजन-जापान (https://www.amazon.co.jp/), याहू! नीलाम जापान (https://auctions.yahoo.co.jp/). एते मञ्चाः जापानीग्राहकानाम् अन्तर्राष्ट्रीयक्रयणकर्तृणां च कृते उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदास्यन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

जापानीयानां केचन सामाजिकमाध्यममञ्चाः सन्ति यथा ट्विटर जापान (https://twitter.jp/), फेसबुक जापान (https://www.facebook.com/Facebook-in-Japan), इन्स्टाग्राम जापान (https://www. instagram.com/explore/locations/195432362/japan/), तथा लाइन जापान (https://www.line.me/en/) इति । एते मञ्चाः जापानी-उपयोक्तृषु लोकप्रियाः सन्ति, अन्यैः सह सम्बद्धतां प्राप्तुं विविधाः सामग्रीः सेवाः च प्रददति ।

प्रमुख उद्योग संघ

जापानदेशं प्रति निर्यातं कुर्वन्तः प्रमुखाः उद्योगसङ्घाः जापानबाह्यव्यापारसङ्गठनम् (JETRO) (https://www.jetro.go.jp/en/), एशियायां जापानव्यापारपरिषदः (JBCA) (https://www.jbca) अन्तर्भवन्ति .or.jp/en/), तथा जापानवाहननिर्मातृसङ्घः (JAMA) (https://www.jama.or.jp/english/) इति । एते संघाः जापानदेशं निर्यातयन्तः व्यवसायाः समर्थनं संसाधनं च ददति तथा च जापानदेशयोः अन्यदेशयोः व्यापारं निवेशं च प्रवर्तयितुं साहाय्यं कुर्वन्ति ।

व्यापारिकव्यापारजालस्थलानि

जापानदेशं निर्यातयितुं मुख्यानि आर्थिकव्यापारजालस्थलानि सन्ति ECノミカタ (http://ecnomikata.com/), यत् जापानी-ई-वाणिज्य-उद्योगे सुप्रसिद्धं व्यापकसूचनाजालस्थलम् अस्ति अस्मिन् अनेके ई-वाणिज्यपरामर्शः, ई-वाणिज्य技巧分享, विज्ञापनं च सन्ति । विज्ञापनमपि जापानी-ई-वाणिज्यस्य वर्तमानस्थितिं दर्शयितुं शक्नोति, जापानी-चिन्तनस्य ई-वाणिज्य-क्रीडां च पूर्णतया अवगन्तुं शक्नोति । अत्र EコマースやるならECサポーター (http://tsuhan-ec.jp/) अपि अस्ति, यत् जापानी-ई-वाणिज्यसञ्चालकैः निर्मितं सूचनाजालस्थलम् अस्ति । सूचना तुल्यकालिकरूपेण समये एव अद्यतनं भवति, अतीव पार्थिवं च भवति । तदतिरिक्तं ECニュース: MarkeZine (マーケジン) (https://markezine.jp/) अस्ति, यत् जापानदेशस्य शीर्षस्थानेषु ई-वाणिज्य-मोबाइल-अन्तर्जाल-सम्बद्धेषु सूचना-जालस्थलेषु अपि अन्यतमम् अस्ति उपर्युक्तसूचना केवलं सन्दर्भार्थम् अस्ति, जापानीविपण्यस्य गहनज्ञानं येषां अन्तःस्थानां परामर्शं कृत्वा अधिकविस्तृतसूचनाः प्राप्तुं शक्यन्ते

दत्तांशप्रश्नजालस्थलानां व्यापारः

जापानस्य व्यापारदत्तांशप्रश्नजालस्थलं यत्र जापान सीमाशुल्कसांख्यिकीयदत्तांशप्रश्नजालस्थलं (कस्टम्ससांख्यिकीयदत्तांशकोशः, https://www.customs.go.jp/statistics/index.htm) सहितं, वेबसाइट् जापानी सीमाशुल्कसांख्यिकीयं, आयातनिर्यातव्यापारदत्तांशं सहितं, trade partner data, etc. तदतिरिक्तं जापान बाह्यव्यापारसङ्गठनस्य (JETRO) व्यापारसांख्यिकीयदत्तांशकोशः अस्ति । https://www.jetro.go.jp/en/stat_publication/trade_stats.html), जापानस्य विश्वस्य च देशानाम् व्यापारस्य आँकडानि प्रदातुं दत्तांशकोशः, आयातनिर्यातयोः सहितं, यथा व्यापारसाझेदारदत्तांशः एतानि जालपुटानि जापानीव्यापारस्य स्थितिं अवगन्तुं अन्तर्राष्ट्रीयव्यापारस्य सन्दर्भान् च प्रदातुं साहाय्यं कर्तुं शक्नुवन्ति ।

B2b मञ्चाः

जापानी-देशस्य केचन B2B-मञ्चाः Hitachi Chemical, Toray, Daikin च सन्ति । एते मञ्चाः व्यवसायानां कृते ऑनलाइनव्यापारसेवाः प्रदास्यन्ति तथा च क्रेतारः आपूर्तिकर्ताश्च परस्परं प्रत्यक्षतया सम्बद्धाः व्यवहारं च कर्तुं शक्नुवन्ति । एतेषां मञ्चानां केचन उदाहरणानि अत्र सन्ति । हिताची रसायनः https://www.hitachichemical.com/ तोरायः https://www.toray.com/ दैकिन्: https://www.daikin.com/ एते मञ्चाः व्यवसायानां कृते विविधानि उत्पादानि सेवाश्च प्रदास्यन्ति तथा च तेषां व्यवहारं कुशलतया सुविधापूर्वकं च कर्तुं साहाय्यं कुर्वन्ति।
//