More

TogTok

मुख्यविपणयः
right
देश अवलोकन
लाओस्-देशः, आधिकारिकतया लाओ-जनजातीयगणराज्यम् इति नाम्ना प्रसिद्धः, दक्षिणपूर्व-एशिया-देशे स्थितः भू-परिवेष्टितः देशः अस्ति । अस्य पञ्चभिः देशैः सह सीमाः सन्ति : उत्तरदिशि चीनदेशः, पूर्वदिशि वियतनामदेशः, दक्षिणपूर्वदिशि कम्बोडियादेशः, पश्चिमदिशि थाईलैण्डदेशः, वायव्यदिशि म्यान्मारदेशः (बर्मादेशः) च प्रायः २३६,८०० वर्गकिलोमीटर् (९१,४२८ वर्गमाइल) क्षेत्रफलं विद्यमानः लाओस् मुख्यतया पर्वतीयः देशः अस्ति यत्र विविधाः परिदृश्याः सन्ति । मेकाङ्गनदी अस्य पश्चिमसीमायाः महत्त्वपूर्णं भागं भवति, परिवहने कृषिक्षेत्रे च महत्त्वपूर्णां भूमिकां निर्वहति । २०२१ तमे वर्षे अनुमानेन लाओस्-देशस्य जनसंख्या ७४ लक्षं जनाः सन्ति । राजधानीनगरं विएन्टियान्-नगरं देशस्य राजनैतिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । बौद्धधर्मः अधिकांशैः लाओसदेशीयैः बहुधा प्रचलति; तेषां जीवनपद्धतिं संस्कृतिं च स्वरूपयति । जलविद्युत्जलबन्धेषु, खननपरियोजनासु, पर्यटनक्षेत्रे च विदेशीयनिवेशानां वर्धनेन लाओस्-देशे अन्तिमेषु वर्षेषु तीव्र-आर्थिकवृद्धिः अभवत् । अस्य अर्थव्यवस्था मुख्यतया कृषिक्षेत्रे निर्भरं भवति यस्याः सकलघरेलूत्पादस्य (GDP) प्रायः २५% भागः भवति । प्रमुखसस्यानि तण्डुलं, कुक्कुटं, शाकं, काफीबीजानि च सन्ति । राष्ट्रे काष्ठवनानि, टीन-अयस्क-सुवर्णताम्र-जिप्सम-सीसा-अङ्गार-तैल-भण्डारः इत्यादीनि खनिजनिक्षेपाणि इत्यादीनि प्रचुराणि प्राकृतिकानि संसाधनानि सन्ति । परन्तु, एतेषां संसाधनानाम् संरक्षणं कुर्वन् स्थायिविकासस्य निर्वाहः लाओस्-देशस्य कृते आव्हानानि जनयति । लाओस्-देशस्य अर्थव्यवस्थायाः कृते पर्यटनम् अपि महत्त्वपूर्णं क्षेत्रं जातम्; आगन्तुकाः अस्य आश्चर्यजनकपरिदृश्यानि आकृष्टाः भवन्ति यत्र कुआङ्ग सी फॉल्स्क्क् इत्यादीनां झरनाः सन्ति यथा लुआङ्ग प्रबाङ्गः प्रसिद्धाः ऐतिहासिकस्थलानि – यूनेस्को विश्वविरासतां स्थलम् – यत् फ्रांसीसी उपनिवेशीकरणात् यूरोपीयप्रभावैः सह पारम्परिकलाओसशैल्याः मध्ये अद्वितीयं वास्तुशिल्पसंलयनं प्रदर्शयति हालवर्षेषु प्रगतिः कृता अस्ति चेदपि,, लाओस् अद्यापि कतिपयानां विकासात्मकचुनौत्यस्य सामनां करोति.. शिक्षास्वास्थ्यसेवामूलसंरचनासुरक्षितपेयजलस्य अन्तर्जालसंपर्कस्य इत्यादीनां मूलभूतसेवानां सीमितप्रवेशस्य कारणेन अनेकेषु ग्रामीणसमुदायेषु दरिद्रता प्रचलिता वर्तते सारांशेन,, लाओस् दक्षिणपूर्व एशियायाः हृदये निहितः एकः मनोहरः देशः अस्ति । अस्य समृद्धाः सांस्कृतिकविरासतां, श्वासप्रश्वासयोः दृश्यानि, उष्णहृदयजनाः च अस्य अन्वेषणार्थं अद्वितीयं आकर्षकं च गन्तव्यं कुर्वन्ति ।
राष्ट्रीय मुद्रा
आधिकारिकतया लाओ जनगणतन्त्रम् इति नाम्ना प्रसिद्धस्य लाओस्-नगरस्य स्वकीया मुद्रा अस्ति लाओ किप् (LAK) इति । किप् लाओस्देशे आधिकारिकः एकमात्रः कानूनी मुद्रा अस्ति । लाओकिप् इत्यस्य वर्तमानविनिमयदरः भिन्नः अस्ति किन्तु सामान्यतया एकस्य अमेरिकीडॉलरस्य कृते ९,००० तः १०,००० किप्स् यावत् भ्रमति । यूरो अथवा ब्रिटिशपाउण्ड् इत्यादीनां अन्येषां प्रमुखमुद्राणां विरुद्धं किपस्य मूल्यं अपि तुल्यकालिकरूपेण न्यूनम् अस्ति । यद्यपि विएन्टियान्, लुआङ्ग प्रबाङ्ग इत्यादिषु प्रमुखेषु नगरेषु बैंकेषु अधिकृतधनविनिमयकाउण्टरेषु च विदेशीयमुद्राणां आदानप्रदानं सम्भवति तथापि लाओस्-देशस्य अन्तः लेनदेनार्थं स्थानीयमुद्रायाः उपयोगः अधिकसुलभः भवितुम् अर्हति लघुनगरेषु ग्राम्यक्षेत्रेषु वा यत्र पर्यटनस्य प्रचलनं न्यूनं भवेत्, तत्र विदेशीयमुद्रां वा क्रेडिट् कार्ड् वा स्वीकुर्वन्ति प्रतिष्ठानानि प्राप्तुं कठिनं भवेत् लाओस्-देशे यात्रायां लाओ-किप्-देशे किञ्चित् नगदं वहितुं अनुशंसितम् अस्ति यत् भोजनं, परिवहनभाडा, ऐतिहासिकस्थलेषु अथवा राष्ट्रियनिकुञ्जेषु प्रवेशशुल्कं, स्थानीयबाजारक्रयणं, अन्ये च विशिष्टव्ययः इत्यादीनां दैनन्दिनव्ययस्य कृते बृहत्तरेषु होटेलेषु, उच्चस्तरीयभोजनागारेषु वा मुख्यतया पर्यटकानां भोजनं कुर्वतां दुकानेषु क्रेडिट् कार्ड् स्वीक्रियते । परन्तु कृपया ज्ञातव्यं यत् स्थानीयव्यापारैः आरोपितस्य प्रसंस्करणशुल्कस्य कारणेन क्रेडिट् कार्ड् इत्यस्य उपयोगे अतिरिक्तशुल्कं प्रवर्तयितुं शक्यते। लाओस्-देशं गच्छन्तीनां यात्रिकाणां कृते महत्त्वपूर्णं यत् तेषां वित्तीय-आवश्यकतानां विषये पूर्वमेव विचारः करणीयः, तदनुसारं च अन्तर्राष्ट्रीय-विमानस्थानकेषु आगमनात् पूर्वं वा अधिकृत-माध्यमेन वा आगमनसमये वा स्वस्य वांछित-मुद्रायाः आदान-प्रदानं कृत्वा योजनां कुर्वन्तु तदतिरिक्तं, आपत्कालीन-बैकअपरूपेण अल्पं अमेरिकी-डॉलर्-रूप्यकाणां स्थापनं अप्रत्याशित-स्थितौ लाभप्रदं सिद्धं भवितुम् अर्हति यत्र नगद-प्राप्तिः चुनौतीपूर्णा भवति स्मर्यतां यत् यात्रायाः पूर्वं वर्तमानविनिमयदराणां विषये ज्ञात्वा लाओस्-देशे भवतः निवासकाले धनस्य आदान-प्रदानं कुर्वन् भवतः गृहमुद्रा कियत् लाओ-किप्-रूपेण परिणमति इति विषये भवतः विचारः भवति इति सुनिश्चित्य सहायकं भवितुम् अर्हति
विनिमय दर
लाओस्-देशस्य आधिकारिकमुद्रा लाओ किप् (LAK) इति । कृपया ज्ञातव्यं यत् विनिमयदरेषु कालान्तरे भिन्नता, उतार-चढावः च भवितुम् अर्हन्ति । २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति : - १ USD (संयुक्त राज्य अमेरिका डॉलर) = ९,०७७ LAK - १ यूरो (यूरो) = १०,६६२ LAK - १ जीबीपी (ब्रिटिश पौण्ड) = १२,५२७ लाक - 1 CNY (चीनी युआन रेनमिन्बी) = 1,404 LAK कृपया मनसि धारयन्तु यत् एते दराः परिवर्तनस्य अधीनाः सन्ति तथा च अद्यतनतमानां विनिमयदराणां कृते विश्वसनीयस्रोतेन अथवा बैंकेन सह जाँचं कर्तुं अनुशंसितम्।
महत्त्वपूर्ण अवकाश दिवस
लाओस्, लाओ जनगणतन्त्रम् इति अपि ज्ञायते, दक्षिणपूर्व एशियायाः एकः देशः अस्ति यः वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एते उत्सवाः लाओस-जनानाम् पारम्परिक-प्रत्ययेषु, रीतिरिवाजेषु च गभीररूपेण निहिताः सन्ति । लाओस्देशे आचरिताः केचन महत्त्वपूर्णाः उत्सवाः अत्र सन्ति । 1. पी माई लाओ (लाओ नववर्ष) : पी माई लाओ लाओस् देशस्य महत्त्वपूर्णेषु व्यापकरूपेण च आचरेषु उत्सवेषु अन्यतमः अस्ति । पारम्परिकबौद्धपञ्चाङ्गानुसारं नववर्षस्य आरम्भः एप्रिल-मासस्य १३ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं भवति । अस्मिन् उत्सवे जनाः जलयुद्धेषु प्रवृत्ताः भवन्ति, आशीर्वादार्थं मन्दिराणि गच्छन्ति, नवीकरणस्य शुद्धीकरणस्य च प्रतीकरूपेण वालुकास्तूपं निर्मान्ति, सांस्कृतिकक्रियासु भागं गृह्णन्ति च 2. बौन् बङ्ग फै (रॉकेट महोत्सवः) : एषः प्राचीनः उत्सवः मे-मासस्य मासे भवति, प्रचुरफसलानां कृते वर्षाम् आहूतुं प्रयत्नः भवति । ग्रामजनाः बारूदादिभिः ज्वलनशीलैः पदार्थैः पूरितवेणुना निर्मिताः विशालाः रॉकेटाः निर्मान्ति ये ततः महता धूमधामेन स्पर्धायाः च आकाशे प्रक्षेपिताः भवन्ति 3. बौन् थाट् लुआङ्ग (That Luang Festival): प्रतिवर्षं नवम्बरमासस्य दिशि That Luang Stupa – लाओसस्य राष्ट्रियचिह्नम् – आचर्यते – अयं धार्मिकः उत्सवः Vientiane मध्ये स्थित That Luang Stupa परिसरस्य अन्तः निहितानाम् बुद्धस्य अवशेषाणां सम्मानार्थं सम्पूर्णे Laos तः भक्तान् एकत्रयति राजधानीनगरम् । 4. ख्मू नववर्षः ख्मू जातीयः समूहः स्वसमुदायस्य आधारेण विभिन्नेषु तिथौ स्वस्य नववर्षं आचरति परन्तु प्रायः प्रतिवर्षं नवम्बर-जनवरी-मासयोः मध्ये नृत्यप्रदर्शनं, रङ्गिणः वेषचित्रणं इत्यादयः पैतृकसंस्कारस्य अनुसरणं कुर्वन्ति 5. Awk Phansa: चन्द्रपञ्चाङ्गस्य पूर्णिमादिवसस्य आधारेण अक्टोबर-नवम्बर-मासेषु भिन्न-भिन्न-समयेषु भवति, तस्य अनन्तरं त्रयः मासाः अवधिः वर्षा-ऋतु-निवृत्ति-कालः 'वस्सः' यस्य अनुसरणं थेरवाद-बौद्ध-भिक्षुभिः भवति मानसूनकाले आकाशीयप्रवासानन्तरं बुद्धस्य पुनः पृथिव्यां अवरोहणस्य स्मरणं करोति । एते उत्सवाः लाओसस्य सांस्कृतिकविरासतां संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च स्थानीयजनानाम् आगन्तुकानां च कृते समृद्धपरम्पराणां, जीवन्तवेषभूषाणां, पारम्परिकसङ्गीतस्य, नृत्यस्य च अनुभवाय उत्तमः उपायः अस्ति, तथैव लाओससंस्कृतेः परिभाषां कुर्वन्ति स्वादिष्टानि भोजनानि च
विदेशव्यापारस्य स्थितिः
लाओस् दक्षिणपूर्व एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति, चीन, वियतनाम, थाईलैण्ड्, कम्बोडिया, म्यान्मार इत्यादिभिः अनेकैः देशैः सह सीमाः साझाः सन्ति । अस्य जनसंख्या प्रायः ७० लक्षं जनाः सन्ति, अस्य अर्थव्यवस्था कृषिः, उद्योगः, सेवा च इत्येतयोः उपरि बहुधा अवलम्बते । व्यापारस्य दृष्ट्या लाओस्-देशः अन्तर्राष्ट्रीयसम्बन्धानां विस्तारार्थं प्रयतते । देशः मुख्यतया खनिजपदार्थाः (ताम्रं सुवर्णं च), जलविद्युत्परियोजनाभ्यः उत्पद्यमानं विद्युत्, कृषिजन्यपदार्थाः (कॉफी, तण्डुलः), वस्त्राणि, परिधानं च इत्यादीनां प्राकृतिकसंसाधनानाम् निर्यातं करोति अस्य मुख्यव्यापारसाझेदाराः सन्ति थाईलैण्ड्, चीन, वियतनाम, जापान, दक्षिणकोरिया इत्यादयः । भौगोलिकसमीपतायाः कारणात् लाओस्-देशस्य व्यापारक्रियाकलापयोः थाईलैण्ड्-देशस्य महत्त्वपूर्णा भूमिका अस्ति । सीमापारं मार्गजालद्वारा बहवः मालाः परिवहनं कुर्वन्ति येन द्वयोः देशयोः मध्ये उत्पादानाम् आवागमनं सुलभं भवति । जलबन्धः, रेलमार्गः इत्यादिषु आधारभूतसंरचनापरियोजनासु अपि चीनदेशः प्रमुखनिवेशकरूपेण महत्त्वपूर्णां भूमिकां निर्वहति । तथापि , उल्लेखनीयं यत् लाओस्-देशस्य व्यापारक्षेत्रे अनेकानि आव्हानानि सन्ति । नौकरशाहीप्रक्रियाभिः सह सीमितमूलसंरचनाविकासः सुचारुव्यापारसञ्चालने बाधितुं शक्नोति। Additionally , कुशलकार्यबलस्य अभावः विदेशीयनिवेशान् आकर्षयितुं चुनौतीं जनयति। व्यापारक्रियाकलापं वर्धयितुं लाओस् आसियान (दक्षिणपूर्व एशियाई राष्ट्रसङ्घः) इत्यादिभिः संस्थाभिः सह सदस्यतायाः माध्यमेन क्षेत्रीयएकीकरणप्रयासेषु सक्रियरूपेण संलग्नः अस्ति एतेन सदस्यदेशेषु प्राधान्यशुल्कद्वारा विपण्यप्रवेशस्य अवसराः प्राप्यन्ते । एतासां चुनौतीनां बावजूदपि,लाओ-सर्वकारः व्यावसायिकविनियमसुधारं कृत्वा अधिकं विदेशीयनिवेशं आकर्षयितुं कार्यं कुर्वन् अस्ति,निवेशकानां कृते आकर्षकं गन्तव्यं कृत्वा .उत्तमपरिवहनमूलसंरचनाविकासाः प्रचलन्ति ये समीपस्थदेशैः सह संपर्कं वर्धयितुं साहाय्यं करिष्यन्ति अतः सीमापारव्यापारस्य सुचारुतया सहायतां करिष्यति समग्रतया,लाओ-देशस्य व्यापारस्य स्थितिः सम्भाव्य-अवकाशान् दर्शयति परन्तु केचन बाधाः अपि दर्शयति।क्षेत्रीय-एकीकरणस्य प्रति प्रयत्नाः सह अस्य समृद्धाः प्राकृतिक-संसाधनाः प्रतिज्ञां दर्शयन्ति,किन्तु अधिक-निवेशान् आकर्षयितुं सुधारः करणीयः यत् देशस्य कृते स्थायि-आर्थिक-वृद्धौ योगदानं दातुं शक्नोति।
बाजार विकास सम्भावना
दक्षिणपूर्व एशियायाः भूपरिवेष्टितः देशः लाओस्-देशे स्वस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना दर्शिता अस्ति । विगतदशके लाओस्-देशः स्वव्यापारसम्बन्धं वर्धयितुं विदेशीयनिवेशान् आकर्षयितुं च प्रगतिम् अकरोत् । आसियानक्षेत्रस्य वर्धमानानाम् अर्थव्यवस्थानां मध्ये देशस्य सामरिकस्थानं व्यापाराय अनुकूलं गन्तव्यं करोति । लाओस्-देशं थाईलैण्ड्, वियतनाम, चीन इत्यादिभिः समीपस्थैः देशैः सह संयोजयति इति सुस्थापितैः परिवहनजालैः सह क्षेत्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण कार्यं करोति "बेल्ट् एण्ड् रोड् इनिशिएटिव्" इत्यस्य अन्तर्गतं नवीनमार्गाः रेलमार्गजालं च सहितं प्रचलति आधारभूतसंरचनाविकासपरियोजनासु संपर्कं अधिकं वर्धयिष्यति, वैश्विकमूल्यशृङ्खलासु लाओसस्य एकीकरणं च वर्धयिष्यति। अपि च लाओस्-देशे जलविद्युत्क्षमता, खनिजाः, काष्ठानि, कृषिजन्यपदार्थानि च इत्यादीनि प्रचुरप्राकृतिकसम्पदानि सन्ति । एते संसाधनाः आयातनिर्यातयोः कृते आकर्षकाः अवसराः उपस्थापयन्ति । कृषिक्षेत्रं कॉफी, चावल, मक्का, रबर, तम्बाकू,चाय इत्यादीनां सस्यानां माध्यमेन रोजगारस्य अवसरेषु निर्यातस्य अर्जने च योगदानं दत्त्वा महत्त्वपूर्णां भूमिकां निर्वहति लाओस-सर्वकारेण विनिर्माण-उद्योगेषु (वस्त्र/वस्त्र), पर्यटन-आतिथ्य-सेवाः,ऊर्जा-उत्पादनम् इत्यादिषु प्रमुखक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं (FDI) आकर्षयितुं उद्दिश्य विविधाः आर्थिकसुधाराः कार्यान्विताः सन्ति ।मूलसंरचनाविकासयोजनाभिः प्रत्यक्षविदेशीयनिवेशस्य वृद्धिः अभवत् चीन,थाईलैण्ड्,वियतनाम,सिंगापुर,दक्षिणकोरिया इत्यादिदेशेभ्यः आगच्छन्ति।अतिरिक्तं,देशः आसियान-सदस्यतायाः माध्यमेन क्षेत्रीय-आर्थिक-एकीकरण-प्रयासेषु सक्रियरूपेण भागं गृह्णाति तथा च एसीएफटीए,एएफटीए,आरसीईपी सहितं विविध-मुक्तव्यापार-समझौतेषु (FTA) यत्... अन्तर्राष्ट्रीयविपण्येषु अधिकं प्रवेशं सुलभं करोति। यद्यपि लाओसदेशे विदेशव्यापारवृद्धेः सकारात्मकसूचकाः सन्ति, तथापि देशस्य सामना एतादृशानां चुनौतीनां सामनां करोति येषु ध्यानस्य आवश्यकता वर्तते।उदाहरणार्थं,पर्याप्तपरिवहनसंरचनायाः अभावः,यथा बन्दरगाहाः,कुशलश्रमस्य अभावः,अकुशल सीमाशुल्कप्रक्रियाणां,नौकरशाही,शुल्कबाधाः,तथा गैर -शुल्कबाधाः सुचारुव्यापारसञ्चालनं बाधितुं शक्नुवन्ति।तथापि,लाओसः आधारभूतसंरचनासुधारार्थं,कस्टम्सप्रक्रियासु सुव्यवस्थितीकरणेन व्यापारविनियमानाम् सरलीकरणेन च महतीं निवेशं कृत्वा एतेषां विषयाणां सक्रियरूपेण सम्बोधनं कुर्वन् अस्ति। समग्रतया, लाओसः स्वस्य सामरिकस्थानस्य, प्राकृतिकसंसाधनानाम्, सततं आर्थिकसुधारस्य,एकीकरणप्रयासानां च कारणेन स्वस्य विदेशीयव्यापारबाजारे पर्याप्तं अप्रयुक्तक्षमताम् प्रददाति।लाओस्देशः प्रत्यक्षविदेशीयविदेशीयविदेशीयविदेशीयविदेशं आकर्षयितुं, स्वस्य क्षेत्रीयसाझेदारैः सह व्यापारं प्रवर्धयितुं च प्रगतिम् अकरोत्। निरन्तरसुधारैः महत्त्वपूर्णक्षेत्रेषु निवेशेन च लाओस् वैश्विकविपण्ये प्रतिस्पर्धात्मकः खिलाडी भवितुं स्वस्य क्षमताम् अधिकं उपयोक्तुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
लाओस्देशे विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिकप्राथमिकता, आर्थिकस्थितिः, आयातविनियमाः च इत्यादीनां कारकानाम् विचारः महत्त्वपूर्णः भवति अत्र लाओस्-देशस्य अन्तर्राष्ट्रीयव्यापारविपण्ये उष्णविक्रयण-उत्पादानाम् केचन अनुशंसाः सन्ति । 1. वस्त्रं परिधानं च : लाओसदेशस्य जनानां वस्त्रस्य वस्त्रस्य च प्रबलमागधा वर्तते। रेशम, कपास इत्यादीनि पारम्परिकानि हस्तबुनानि वस्त्राणि स्थानीयजनानाम् अपि च लाओस्-देशं गच्छन्तीनां पर्यटकानां मध्ये विशेषतया लोकप्रियाः सन्ति । पारम्परिकवस्त्रस्य उपयोगेन आधुनिकपरिधानस्य डिजाइनं स्थानीयग्राहकानाम् अपि च अद्वितीयस्मारकीनां इच्छुकानाम् आकर्षणं कर्तुं शक्नोति। 2. हस्तशिल्पम् : लाओस्-देशः कुशलशिल्पिभिः निर्मितस्य जटिलहस्तशिल्पस्य कृते प्रसिद्धः अस्ति । तेषु काष्ठानि, रजतपात्राणि, कुम्भकाराः, टोकरीः, आभूषणं च सन्ति । एते उत्पादाः महत्त्वपूर्णं सांस्कृतिकं मूल्यं धारयन्ति तथा च स्थानीयशिल्पस्य अनुभवं कर्तुं रुचिं विद्यमानाः पर्यटकाः आकर्षयन्ति । 3. कृषिजन्यपदार्थाः : लाओसदेशस्य उर्वरभूमिं अनुकूलजलवायुस्थितिं च दृष्ट्वा विदेशीयव्यापारबाजारे कृषिउत्पादानाम् अपारक्षमता वर्तते। स्थानीयतया उत्पादिताः जैविकाः तण्डुलजातयः गुणवत्तायाः स्वादस्य कारणेन अत्यन्तं लोकप्रियाः सन्ति । अन्ये निर्यात-योग्याः कृषिजन्यपदार्थाः सन्ति यथा कॉफीबीन्स् (अरबिका), चायपत्राणि, मसालाः (यथा इलायची), फलानि & शाकानि (यथा आमः वा लीची), प्राकृतिकं मधु, पारम्परिकचिकित्सायां प्रयुक्तानि ओषधयः च 4. फर्निचरम् : सम्पूर्णे देशे आधारभूतसंरचनाविकासपरियोजनानां वर्धमानेन फर्निचरवस्तूनाम् यथा मेजः, कुर्सीः, अलमारियाः च इत्यादीनां स्थायिसामग्रीणां यथा वेणुः अथवा सागौनकाष्ठा निर्मिताः इति महती माङ्गलिका वर्तते। 5.कॉफी & चाय उत्पादाः: दक्षिणी लाओस उच्चभूमिषु समृद्धा मृत्तिका कॉफीवृक्षाणां कृते आदर्शवृद्धिस्थितिः प्रदाति यदा उत्तरप्रदेशाः चायकृष्यर्थं उपयुक्तं उत्तमं भूभागं प्रदाति। बोलावेन् पठारतः प्राप्ताः कॉफीबीन्स् वैश्विकरूपेण प्रसिद्धाः सन्ति यदा तु लाओ चायस्य अद्वितीयगन्धस्य कारणेन अन्तर्राष्ट्रीयस्तरस्य मान्यता प्राप्ता अस्ति । 6.Electronics & Home Appliances: यथा लाओसदेशे शहरीजनसंख्यानां मध्ये जीवनस्तरः सुधरति तथा स्मार्टफोन,लैपटॉप,टीवी,फ्रिज,वॉशिंग मशीन इत्यादीनां सस्तीनां तथापि उत्तमगुणवत्तायुक्तानां उपभोक्तृइलेक्ट्रॉनिक्सस्य उपलब्धतां सुनिश्चित्य। लाओसस्य विदेशव्यापारबाजारस्य कृते उत्पादानाम् चयनं कुर्वन् सम्यक् विपण्यसंशोधनं कृत्वा स्थानीयग्राहकानाम् अन्तर्राष्ट्रीयपर्यटकानाञ्च अद्वितीयप्राथमिकतानां आवश्यकतानां च विचारः अत्यावश्यकः तदतिरिक्तं, आयातविनियमानाम् अवगमनं तथा पैकेजिंग & लेबलिंग मानकानां अनुपालनं सुनिश्चितं करणं लाओसस्य विदेशव्यापारबाजारे सफलस्य उद्यमस्य कृते महत्त्वपूर्णं भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
लाओस्, आधिकारिकतया लाओ जनगणराज्यगणराज्यम् (LPDR) इति नाम्ना प्रसिद्धः दक्षिणपूर्व एशियायां स्थितः भूपरिवेष्टितः देशः अस्ति । प्रायः ७० लक्षजनसंख्यायुक्तं लाओस्-देशस्य स्वकीयाः अद्वितीयाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । ग्राहकलक्षणस्य विषये सामान्यतया लाओस्-देशस्य जनाः शिष्टाः, मैत्रीपूर्णाः, आदरपूर्णाः च इति प्रसिद्धाः सन्ति । ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, ग्राहकसहितं अन्यैः सह अन्तरक्रियासु विश्वासं निष्ठां च प्राथमिकताम् अददात् । व्यावसायिकसन्दर्भे लाओस्-देशस्य ग्राहकाः केवलं डिजिटल-मञ्चेषु अवलम्बनस्य अपेक्षया साक्षात्कार-सञ्चारं प्राधान्येन पश्यन्ति । सफलव्यापारव्यवहाराय ग्राहकैः सह दृढव्यक्तिगतसम्बन्धनिर्माणं अत्यावश्यकम्। तदतिरिक्तं लाओस-ग्राहकैः सह व्यवहारं कुर्वन् धैर्यः महत्त्वपूर्णः गुणः अस्ति यतः ते निर्णयं कर्तुं वा अनुबन्धं वार्तायां वा स्वसमयं गृह्णन्ति । वार्तायां त्वरितम् अथवा अधीरता दर्शयित्वा सम्बन्धस्य भङ्गः भवितुम् अर्हति । अपरपक्षे, लाओस्देशे व्यापारं कुर्वन् ग्राहकैः सह संवादं कुर्वन् वा केचन सांस्कृतिकाः वर्जनाः सन्ति येषां सम्मानः करणीयः। 1. स्वस्य आक्रोशस्य हानिः परिहरन्तु : वार्तायां वा किमपि प्रकारस्य व्यापारविनिमयस्य समये स्वरं उत्थापयितुं वा क्रोधं प्रदर्शयितुं वा अत्यन्तं अनादरः इति मन्यते। आव्हानात्मकेषु परिस्थितिषु अपि शान्तं, समाहितं च भवितुं बहु प्रशंसनीयम्। 2. वृद्धानां सम्मानः : पारम्परिकमूल्यानि लाओससंस्कृतौ गभीररूपेण निहिताः सन्ति; अतः व्यावसायिकपरस्परक्रियासहितं जीवनस्य सर्वेषु पक्षेषु वृद्धानां प्रति सम्मानं दर्शयितुं महत्त्वपूर्णम् अस्ति। 3.शारीरिकसंपर्कं स्केल बैक कुर्वन्तु: लाओसदेशिनः सामान्यतया परस्परं अभिवादनं कुर्वन्तः आलिंगनं वा चुम्बनं वा इत्यादिषु अत्यधिकं शारीरिकसंपर्कं न कुर्वन्ति; अतः व्यक्तिगतस्थानस्य समुचितस्तरं निर्वाहयितुं महत्त्वपूर्णं यावत् भवतः समकक्षेन अन्यथा न सूचितम्। 4.बौद्धरीतिरिवाजानां सम्मानः : लाओसमाजस्य बौद्धधर्मस्य महत्त्वपूर्णा भूमिका अस्ति; therefore it's essential to respect their religious practices and beliefs throughout any interaction.धार्मिकस्थलानां अन्तः अनुचितव्यवहारः अथवा धार्मिकप्रतीकानाम् अनादरः स्थानीयजनैः सह सम्बन्धानां भृशं क्षतिं करिष्यति। एतानि सांस्कृतिकलक्षणं अवगत्य लाओस-ग्राहकैः सह संलग्नाः सन् वर्जना-परिहारेन,विश्वास-सम्मान-आधारित-सशक्त-सम्बन्ध-संवर्धनं कृत्वा,सफलव्यापार-प्रयासानां परिणामः भवति।
सीमाशुल्क प्रबन्धन प्रणाली
लाओसस्य सीमाशुल्क-आप्रवासनविभागः देशस्य सीमाशुल्कविनियमानाम् आप्रवासनप्रक्रियाणां च प्रबन्धनस्य दायित्वं धारयति । लाओस्-देशात् प्रविशन्तः प्रस्थायन्ते वा यात्रिकाः एतेषां नियमानाम् अनुपालनं कुर्वन्तु येन प्रवेशः निर्गमन-प्रक्रिया सुचारुरूपेण भवति । अत्र लाओसस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः केचन महत्त्वपूर्णाः पक्षाः विचारणीयाः सावधानताः च सन्ति । 1. प्रवेशप्रक्रियाः : आगमनसमये सर्वेषां यात्रिकाणां कृते आप्रवासनप्रपत्रं पूरयितुं आवश्यकं भवति, यत्र व्यक्तिगतविवरणं, भ्रमणस्य उद्देश्यं च प्रदातव्यम्। तदतिरिक्तं न्यूनातिन्यूनं षड्मासानां वैधतायुक्तं पासपोर्ट् आवश्यकम् अस्ति । 2. वीजा आवश्यकताः : भवतः राष्ट्रियतायाः आधारेण भवतः पूर्वमेव वीजा आवश्यकी भवितुम् अर्हति अथवा अनुमोदितेषु नाकास्थानेषु आगमनसमये वीजा प्राप्तुं शक्यते। यात्रायाः पूर्वं वीजा-आवश्यकतानां कृते लाओ-राष्ट्रीयपर्यटनप्रशासनस्य आधिकारिकजालस्थलं पश्यन्तु इति सल्लाहः । 3. निषिद्धवस्तूनि : कतिपयवस्तूनि लाओस्-देशे प्रवेशं निर्गमनं वा निषिद्धानि सन्ति, यत्र मादकद्रव्याणि (अवैधमादकद्रव्याणि), अग्निबाणं, गोलाबारूदं, वन्यजीवपदार्थाः (हस्तिदन्तस्य, पशुभागाः), नकलीवस्तूनि, सांस्कृतिकवस्तूनि च समुचितप्राधिकरणं विना। 4. मुद्राविनियमाः : लाओस्देशे विदेशीयमुद्रायाः राशिः आनेतुं शक्यते इति विषये कोऽपि प्रतिबन्धः नास्ति किन्तु यदि प्रतिव्यक्तिं USD 10,000 समतुल्यम् अधिकं भवति तर्हि आगमनसमये तस्य घोषणा करणीयम्। अपि च स्थानीयमुद्रां (लाओ किप्) देशात् बहिः न नेतव्यम् । 5. शुल्कमुक्तभत्ताः : यात्रिकाः व्यक्तिगतप्रयोगाय मद्यं तम्बाकूजन्यपदार्थानि च सीमितमात्रायां शुल्कमुक्तवस्तूनि आनेतुं शक्नुवन्ति; तथापि निर्दिष्टसीमायाः परं अतिरिक्तराशिषु प्रयोज्यशुल्कानां भुक्तिः आवश्यकी भविष्यति। 6. निर्यातसीमाः : लाओसतः मालस्य निर्यातं कुर्वन् अपि एतादृशाः प्रतिबन्धाः प्रवर्तन्ते - प्राचीनवस्तूनाम् अथवा सांस्कृतिकदृष्ट्या महत्त्वपूर्णवस्तूनाम् इत्यादीनां निषिद्धवस्तूनाम् निर्यातार्थं विशेषानुज्ञापत्राणां आवश्यकता भवति। 7.स्वास्थ्यसावधानी: लाओसदेशं गन्तुं पूर्वं केचन टीकाः यथा हेपेटाइटिस ए एण्ड बी टीकाः मलेरियाविरोधी औषधानि च अनुशंसितानि सन्ति-प्रस्थानात् पूर्वं स्वचिकित्सकस्य परामर्शं कुर्वन्तु। लाओस्-नगरं गच्छन् उपद्रव-रहितं प्रवेश/निर्गमन-अनुभवं प्राप्तुं सल्लाहः यत् यात्रिकाः पूर्वमेव एतैः सीमाशुल्क-प्रबन्धन-प्रणाली-मार्गदर्शिकैः परिचिताः भवेयुः
आयातकरनीतयः
दक्षिणपूर्व एशियायाः भूपरिवेष्टितः देशः लाओस्-देशस्य सीमासु प्रविष्टानां वस्तूनाम् आयातशुल्कं, करं च भवति । देशः आयातस्य नियमनार्थं, सर्वकारस्य राजस्वं च प्राप्तुं शुल्काधारितव्यवस्थां अनुसरति । लाओस्-देशे आयातकरस्य दराः देशे आनयमाणानां वस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । सामान्यतया मुख्यतया त्रयः वर्गाः सन्ति- १. 1. कच्चामालः उपकरणानि च : निर्माणोद्योगेषु प्रयुक्तानि यन्त्राणि, उपकरणानि, कच्चामालानि च इत्यादीनां आवश्यकवस्तूनाम् प्रायः विशेषाधिकारः प्रदत्तः भवति लाओस्-देशस्य अन्तः निवेशं औद्योगिकविकासं च प्रवर्तयितुं एतेषां मालानाम् आयातशुल्कं न्यूनं वा शून्यं वा भवितुं शक्नोति । 2. उपभोक्तृवस्तूनाम् : व्यक्तिभिः प्रत्यक्ष उपभोगार्थं उद्दिष्टाः आयातिताः उत्पादाः घरेलु उद्योगानां रक्षणार्थं मध्यम आयातशुल्कस्य सामनां कुर्वन्ति। उपभोक्तृवस्तूनाम् प्रकारस्य आधारेण, यथा वस्त्रं, इलेक्ट्रॉनिक्सं, गृहोपकरणं वा, सीमाशुल्केषु भिन्नाः करदराः प्रवर्तन्ते । 3. विलासितावस्तूनि : आयातितानि विलासिनीवस्तूनि यथा उच्चस्तरीयकाराः, आभूषणं, इत्रं/प्रसाधनसामग्रीः स्वस्य गैर-आवश्यकप्रकृतेः, अपेक्षाकृतं उच्चमूल्यस्य च कारणेन अधिकं आयातशुल्कं आकर्षयन्ति। इदं महत्त्वपूर्णं यत् लाओस्-देशः अनेकानाम् क्षेत्रीय-आर्थिक-सम्झौतानां सदस्यः अस्ति, ये तस्य व्यापार-नीतिषु प्रभावं कुर्वन्ति । क्षणिक: - दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) सदस्यत्वेन लाओस् क्षेत्रीयव्यापारसम्झौतानां अन्तर्गतं अन्यैः आसियानदेशैः सह व्यापारं कुर्वन् प्राधान्यशुल्कं प्राप्नोति - अन्येषां मध्ये चीन-जापान-सदृशैः देशैः सह द्विपक्षीयमुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन अपि एतेभ्यः राष्ट्रेभ्यः लाओस्-देशस्य आयातं प्रभावितं करोति यत् कतिपयशुल्कानि न्यूनीकरोति वा समाप्तं करोति वा। लाओस्देशे मालस्य आयाते सीमाशुल्कप्रक्रियाणां अनुसरणं करणीयम् । दस्तावेजीकरणस्य आवश्यकतासु उत्पादविवरणानां विवरणं दत्तवन्तः वाणिज्यिकचालानाः तेषां स्वस्वमूल्यानां सह; पैकिंग सूचीः; मालवाहनपत्राणि/वायुमार्गपत्राणि; यदि उपलब्धं भवति तर्हि उत्पत्तिप्रमाणपत्राणि; आयातघोषणाप्रपत्रम्; अन्येषां मध्ये । सुझावः दत्तः यत् लाओस्देशे मालस्य आयातस्य योजनां कुर्वन्तः व्यवसायाः वा व्यक्तिः देशस्य आवश्यकतानां अनुपालनं सुनिश्चित्य आयातकरसम्बद्धेषु लाओविनियमैः परिचितैः सीमाशुल्कविभागैः वा व्यावसायिकसल्लाहकारैः इत्यादिभिः प्रासंगिकैः प्राधिकारिभिः सह परामर्शं कुर्वन्तु।
निर्यातकरनीतयः
दक्षिणपूर्व एशियायां स्थितः भूपरिवेष्टितः देशः लाओस् इति देशः स्वव्यापारक्रियाकलापस्य नियमनार्थं निर्यातकरनीतयः कतिपयानि कार्यान्वितवान् । देशः मुख्यतया प्राकृतिकसंसाधनानाम्, कृषिजन्यपदार्थानां च निर्यातं करोति । लाओसस्य निर्यातकरनीतिं गहनतया गच्छामः। सामान्यतया लाओस्-देशः सर्वेषां वस्तूनाम् अपेक्षया विशिष्टवस्तूनाम् निर्यातकरं आरोपयति । एतेषां करानाम् उद्देश्यं देशस्य अन्तः मूल्यवर्धनं प्रवर्तयितुं स्थानीया अर्थव्यवस्थायाः वर्धनं च भवति । लाओस्-देशात् केचन प्रमुखनिर्यासाः ताम्रं सुवर्णं च इत्यादीनि खनिजपदार्थानि, काष्ठजन्यपदार्थानि, तण्डुल-कॉफी-इत्यादीनि कृषिजन्यपदार्थानि, प्रसंस्कृतवस्त्राणि च सन्ति ताम्रं, सुवर्णं च इत्यादीनां खनिजसम्पदां कृते एतेषां वस्तूनाम् विपण्यमूल्याधारितं १% तः २% पर्यन्तं निर्यातकरः गृह्यते । अस्य करस्य उद्देश्यं भवति यत् अधःप्रवाहप्रसंस्करणं प्रोत्साहयित्वा स्थानीयनिर्माणउद्योगानाम् निवेशकान् आकर्षयित्वा लाभस्य उचितभागः देशस्य अन्तः एव तिष्ठति इति। तदतिरिक्तं, अन्तिमेषु वर्षेषु लाओ-सर्वकारेण स्थायि-काष्ठ-उत्पादन-प्रथानां प्रवर्धनार्थं प्रयत्नाः कृताः सन्ति । अस्य उपक्रमस्य भागरूपेण आराकाष्ठनिर्यासे १०% समतुल्यः निर्यातकरः प्रयुक्तः भवति । एतेन अत्यधिकं वनानां कटनं निरुत्साहितं कुर्वन् घरेलुप्रक्रियासुविधानां उपयोगं प्रोत्साहयति । यदा तण्डुल-कफी-बीज इत्यादीनां कृषि-आधारित-निर्यातानां विषयः आगच्छति तदा सम्प्रति कोऽपि विशिष्टः निर्यातकरः न आरोपितः । तथापि, एतत् ज्ञातव्यं यत् एते उत्पादाः नियमितरूपेण सीमाशुल्कस्य अधीनाः सन्ति ये गुणवत्तामानकानां वा निर्यातस्य परिमाणस्य इत्यादीनां कारकानाम् आधारेण ५% तः ४०% पर्यन्तं भवन्ति लाओस् आसियान (दक्षिणपूर्व एशियाई राष्ट्रसङ्घः) अथवा एसीएमईसीएस (अयेयावाडी-चाओ फ्राया-मेकाङ्ग आर्थिकसहकाररणनीतिः) इत्यादीनां संस्थानां माध्यमेन समीपस्थैः देशैः सह प्राधान्यव्यापारसम्झौतानां लाभं प्राप्नोति एतेषां सम्झौतानां अन्तर्गतं क्षेत्रीय-आर्थिक-एकीकरणस्य पोषणस्य उद्देश्यं कृत्वा सदस्य-राष्ट्रेषु कतिपय-वस्तूनि आयात-निर्यातशुल्कं न्यूनीकृतं वा मुक्तं वा प्राप्तुं शक्नुवन्ति समग्रतया लाओसस्य निर्यातकरनीतिः खनिजनिष्कासनं, काष्ठोत्पादनं च इत्यादिषु क्षेत्रेषु स्थायिविकासप्रथाः सुनिश्चित्य स्थानीयरूपेण मूल्यवर्धनं अधिकतमं कर्तुं केन्द्रीक्रियते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
लाओस्-देशः, आधिकारिकतया लाओ-जनजातीयगणराज्यम् इति नाम्ना प्रसिद्धः, दक्षिणपूर्व-एशिया-देशे स्थितः भू-परिवेष्टितः देशः अस्ति । अस्मिन् क्षेत्रे द्रुततरं वर्धमानानाम् अर्थव्यवस्थानां मध्ये एकः इति नाम्ना लाओस्-देशः आर्थिकवृद्धिं वर्धयितुं अन्यैः देशैः सह व्यापारसम्बन्धेषु सुधारं कर्तुं च स्वस्य निर्यात-उद्योगस्य विकासे केन्द्रितः अस्ति निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य लाओस्-देशेन निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । अस्मिन् प्रक्रियायां निरीक्षणानाम् प्रमाणीकरणानां च श्रृङ्खला भवति, येषां माध्यमेन उत्पादानाम् विदेशविपण्येषु निर्यातस्य पूर्वं गन्तव्यम् । निर्यातकानां कृते प्रथमं सोपानं उत्पत्तिप्रमाणपत्रं प्राप्तुं भवति । एतत् दस्तावेजं निर्यातितं मालम् लाओस्देशे निर्मितं वा निर्मितं वा इति सत्यापयति । एतत् उत्पादस्य उत्पत्तिविषये सूचनां ददाति, प्रायः आयातकदेशैः सीमाशुल्कनिष्कासनार्थं आवश्यकं भवति । तदतिरिक्तं, कतिपयेषु उत्पादेषु विशिष्टप्रमाणीकरणस्य अथवा अनुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति । यथा, तण्डुलं वा काफी इत्यादीनां कृषिपदार्थानाम् कीटैः वा रोगैः वा मुक्ताः इति सिद्ध्यर्थं पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । अन्येषां वस्तूनाम् यथा वस्त्रं वा परिधानं वा गुणवत्तामानकसम्बद्धप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । अन्तर्राष्ट्रीयव्यापारविनियमानाम् मानकानां च अनुपालनं सुनिश्चित्य लाओनिर्यातकानां विशिष्टलेबलिंग् आवश्यकतानां अनुपालनमपि करणीयम् । लेबलेषु उत्पादस्य नाम, सामग्रीः (यदि प्रयोज्यम्), भारः/मात्रा, निर्माणतिथिः (अथवा यदि प्रयोज्यम् अस्ति तर्हि समाप्तितिथिः), उत्पत्तिदेशः, आयातकस्य विवरणं च इत्यादीनां आवश्यकसूचनाः समाविष्टाः भवेयुः निर्यातप्रमाणीकरणप्रक्रियायाः अधिकं सुविधां कर्तुं लाओस् आसियान (दक्षिणपूर्व एशियाईराष्ट्रसङ्घः) तथा विश्वव्यापारसंस्थायाः (विश्वव्यापारसङ्गठनम्) इत्यादिषु अन्तर्राष्ट्रीयसङ्गठनेषु सक्रियरूपेण भागं गृह्णाति एताः सदस्यताः व्यापारनीतिप्रथानां विषये देशानाम् मध्ये सहकार्यस्य अनुमतिं ददति तथा च लाओनिर्यातानां कृते विपण्यप्रवेशस्य अवसरान् अपि प्रवर्धयन्ति समग्रतया लाओस्-देशः गुणवत्तानिर्धारणाय अन्तर्राष्ट्रीयमानकान् पूरयति इति सुनिश्चित्य महत्त्वं स्वीकुर्वति । वैश्विकव्यापारसङ्गठनानां प्रयत्नेषु भागं ग्रहीतुं सह निर्यातप्रमाणीकरणव्यवस्थां कार्यान्वयित्वा लाओस्-देशस्य उद्देश्यं निर्यातकर्तृणां मध्ये तेषां उत्पादानाम् प्रामाणिकतायां गुणवत्तायाश्च विषये विश्वासं वर्धयितुं निर्यातक्रियाकलापानाम् वर्धितानां माध्यमेन स्थायि-आर्थिक-वृद्धिं प्रवर्धयितुं वर्तते
अनुशंसित रसद
दक्षिणपूर्व एशियायां स्थितः भूपरिवेष्टितः देशः लाओस्-देशः अन्तिमेषु वर्षेषु स्वस्य रसद-अन्तर्गत-संरचनायाः महतीं प्रगतिम् अकरोत् । अत्र लाओस्-देशस्य काश्चन अनुशंसिताः रसद-सूचनाः सन्ति । 1. परिवहनम् : लाओस्-देशस्य परिवहनजालं मुख्यतया मार्गाः, रेलमार्गाः, वायुमार्गाः च सन्ति । आन्तरिक-सीमा-पार-यान-यानस्य कृते मार्ग-यान-यानस्य उपयोगः सर्वाधिकं प्रचलितः अस्ति । देशस्य अन्तः सम्पर्कस्य उन्नयनार्थं प्रमुखनगराणि सम्बद्धाः मुख्यराजमार्गाः उन्नयनं कृतवन्तः । परन्तु एतत् ज्ञातव्यं यत् मार्गस्य स्थितिः भिन्ना भवितुम् अर्हति तथा च केषुचित् क्षेत्रेषु अद्यापि सम्यक् आधारभूतसंरचनायाः अभावः भवितुम् अर्हति । 2. वायुमालवाहनम् : समयसंवेदनशीलानाम् अथवा उच्चमूल्यकवस्तूनाम् कृते हवाईमालवाहनस्य अनुशंसा भवति। राजधानी विएन्टियान्-नगरे स्थितं वाट्टे-अन्तर्राष्ट्रीयविमानस्थानकं विमानमालवाहनस्य मुख्यकेन्द्रत्वेन कार्यं करोति । विश्वस्य प्रमुखनगरेभ्यः अस्मिन् विमानस्थानकं प्रति अनेकाः अन्तर्राष्ट्रीयविमानसेवाः नियमितरूपेण विमानयानानि कुर्वन्ति । 3. बन्दरगाहाः : भूपरिवेष्टितः देशः अस्ति चेदपि लाओस्-देशस्य मेकाङ्ग-नद्याः प्रणाल्याः समीपे थाईलैण्ड्-वियतनाम-इत्यादीनां समीपस्थदेशानां माध्यमेन अन्तर्राष्ट्रीयबन्दरगाहानां प्रवेशः अस्ति प्रमुखनदीबन्दरगाहेषु थाईलैण्ड्देशस्य सीमायां विएन्टियान्-बन्दरगाहः, चीनदेशस्य सीमायां लुआङ्ग-प्रबाङ्ग-बन्दरगाहः च सन्ति । 4.सीमापारव्यापारः : लाओस् थाईलैण्ड्, वियतनाम, कम्बोडिया, चीन, म्यांमार इत्यादिभिः सह अनेकदेशैः सह सीमां साझां करोति येन सीमापारव्यापारः स्वस्य रसदजालस्य महत्त्वपूर्णः पक्षः भवति। व्यापारक्रियाकलापानाम्, सीमाशुल्कनिष्कासनप्रक्रियाणां च सुविधायै विविधाः सीमानिरीक्षणस्थानानि विकसितानि सन्ति । 5.रसद सेवा प्रदाता: लाओसस्य अन्तः संचालिताः स्थानीयाः अन्तर्राष्ट्रीयाः च रसदसेवाप्रदातारः सन्ति ये गोदाम, सीमाशुल्कनिकासीसहायता,तथा मालवाहनसेवाः सहितं सेवानां विस्तृतश्रेणीं प्रदातुं शक्नुवन्ति आव्हानानि ये उत्पद्यन्ते। 6.गोदामसुविधाः: गोदामसुविधाः मुख्यतया Vientiane.Laos इत्यादिषु नगरीयक्षेत्रेषु उपलब्धाः सन्ति।भण्डारणसमाधानं प्रदातुं आधुनिकगोदामसंरचनायाः वृद्धिः दृष्टा,बन्धितगोदामसदृशसुविधाः ये विशेषतया भिन्नभण्डारणआवश्यकतानां पूर्तिं कुर्वन्ति समग्रतया,लाओस् रसदसञ्चालनस्य अवसरान् चुनौतीं च प्रस्तुतं करोति। देशस्य भूपरिवेष्टितः स्थितिः यद्यपि एकं चुनौतीं जनयति तथापि परिवहनसंरचनायाः निवेशः, रसदसेवाप्रदातृणां उपस्थितिः च लाओस्-देशस्य अन्तः रसदजालस्य उन्नतौ योगदानं दत्तवती अस्ति लाओसदेशे भवतः आपूर्तिशृङ्खलासञ्चालनस्य अनुकूलनार्थं स्थानीयरसदपरिदृश्यस्य माध्यमेन नेविगेट्-करणस्य अनुभवं विद्यमानानाम् विश्वसनीयसाझेदारैः सह कार्यं कर्तुं अनुशंसितम् अस्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

दक्षिणपूर्व एशियायां स्थितः भूपरिवेष्टितः देशः लाओस्-देशः व्यावसायिकानां कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च प्रदाति । लाओस्-देशस्य प्रमुखेषु क्रयणमार्गेषु अन्यतमः लाओ-राष्ट्रिय-वाणिज्य-उद्योगसङ्घः (LNCCI) अस्ति । एलएनसीसीआई व्यापारप्रतिनिधिमण्डलानां, व्यावसायिकमेलनकार्यक्रमानाम्, संजालस्य अवसरानां च माध्यमेन स्थानीयसप्लायरैः निर्मातृभिः च सह सम्बद्धतां प्राप्तुं अन्तर्राष्ट्रीयक्रेतृणां सहायतां करोति एलएनसीसीआई स्थानीयव्यापाराणां वैश्विकसमकक्षानां च आर्थिकसहकार्यं प्रवर्धयितुं व्यापारमेलाः प्रदर्शनीः च आयोजयति । लाओस्देशे अन्तर्राष्ट्रीयक्रयणस्य अन्यत् महत्त्वपूर्णं मञ्चं वियन्टिएन् केयर जोन् (VCZ) अस्ति । वीसीजेड् कृषिजन्यपदार्थानाम्, वस्त्राणां, हस्तशिल्पस्य, फर्निचरस्य, औषधस्य, निर्माणसामग्रीणां, इत्यादीनां स्रोतांशस्य केन्द्ररूपेण कार्यं करोति । कुशलव्यापारव्यवहारस्य सुविधायै एकस्याः छतस्य अधः असंख्यानि आपूर्तिकर्तान् एकत्र आनयति । तदतिरिक्तं लाओस्-देशे विविधान् उद्योगान् प्रदर्शयितुं अन्तर्राष्ट्रीयक्रेतृणां आकर्षणार्थं च अनेके उल्लेखनीयव्यापारप्रदर्शनानि भवन्ति । लाओ-थाई-व्यापारमेला उभयोः देशयोः सर्वकारैः संयुक्तरूपेण आयोजितः वार्षिकः कार्यक्रमः अस्ति । थाईलैण्ड्-लाओस्-देशयोः द्विपक्षीयव्यापारं प्रोत्साहयन् थाई-कम्पनीनां कृते स्व-उत्पादानाम् प्रचारार्थं मञ्चं प्रदाति । लाओ हस्तशिल्पमहोत्सवः अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति यस्मिन् लाओसस्य विभिन्नप्रदेशेभ्यः पारम्परिकहस्तशिल्पस्य प्रदर्शनं भवति । अस्मिन् उत्सवे लाओ-शिल्पिनां कृते पर्याप्तं परिचयः प्राप्यते ये उच्चगुणवत्तायुक्तानि वस्त्राणि, कुम्भकारवस्तूनि, काष्ठानि उत्कीर्णानि, रजतपात्रसामग्री इत्यादीनां उत्पादनं कुर्वन्ति भूयस्; मेकाङ्गपर्यटनमञ्चः (MTF) लाओस् इत्यादिषु बृहत्तरमेकाङ्ग-उपक्षेत्रेषु देशेषु कार्यं कुर्वतां यात्रा-उद्योगव्यावसायिकानां कृते अत्यावश्यकसमागमस्य रूपेण कार्यं करोति अन्तर्राष्ट्रीययात्रासंस्थाः होटेल/रिसॉर्ट्-प्रतिनिधिभिः सह अस्मिन् मञ्चे भागं गृह्णन्ति, पर्यटनक्षेत्रस्य अन्तः संजालं कर्तुं, सहकार्यस्य अवसरान् अन्वेष्टुं च। चीन-लाओस-उद्यमानां मध्ये वाणिज्यिकसम्बन्धं पोषयितुं; तत्र वार्षिकं चीन-लाओस् कृषिउत्पादमेलनसम्मेलनं अपि अस्ति यत् वैकल्पिकरूपेण द्वयोः राष्ट्रयोः मध्ये आयोजितम् अस्ति; उभयतः व्यापारिणः विपण्यप्रवृत्तीनां विषये चर्चां कर्तुं अनुमतिं दत्तवन्तः; सम्भाव्यसाझेदारीम् अन्वेष्टुम्; तेन द्विपक्षीयकृषिसहकार्यं वर्धते। सकलं; एलएनसीसीआई सहितं एते क्रयणमार्गाः; वीसीजेड् लाओ-थाई-व्यापारमेला इत्यादिभिः व्यापारप्रदर्शनैः सह मिलित्वा; लाओ हस्तशिल्पमहोत्सवः, मेकाङ्गपर्यटनमञ्चः, चीन-लाओस् कृषिउत्पादमेलनसम्मेलनं च अन्तर्राष्ट्रीयक्रेतृभ्यः उत्पादानाम् स्रोतः प्राप्तुं उत्तमः अवसरः प्रददाति; व्यावसायिकसंपर्कं स्थापयति, लाओस्देशे सम्भाव्यविपण्यं च अन्वेष्टुम्।
लाओस्देशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (https://www.google.la) - अन्वेषणयन्त्रेषु वैश्विकविशालकायत्वेन गूगलस्य व्यापकरूपेण उपयोगः भवति तथा च व्यापकसन्धानपरिणामेन सह उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति। 2. Bing (https://www.bing.com) - Microsoft द्वारा विकसितं Bing अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् दृश्यरूपेण आकर्षकं मुखपृष्ठं यात्रां, शॉपिंगसुझावम् इत्यादीनां विशेषविशेषतानां च कृते प्रसिद्धम् अस्ति 3. याहू! (https://www.yahoo.com) - यद्यपि वैश्विकरूपेण एकदा यथा प्रबलं नासीत् तथापि याहू! अद्यापि लाओस्-देशे उपस्थितिं निर्वाहयति तथा च वार्ता-अद्यतन-सहितं सामान्य-अन्वेषण-क्षमताम् अपि प्रदाति । 4. बैडु (https://www.baidu.la) - चीनदेशे लोकप्रियं किन्तु लाओस्देशे चीनीभाषाभाषिभिः समुदायैः अपि सामान्यतया उपयुज्यमानं, बैडु चीनीभाषा-आधारितं अन्वेषणयन्त्रं चीनीय-विशिष्टसामग्री ब्राउज् कर्तुम् इच्छन्तीनां उपयोक्तृणां कृते प्रदाति 5. DuckDuckGo (https://duckduckgo.com) - गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः DuckDuckGo उपयोक्तृ-क्रियाकलापानाम् अनुसरणं विना अथवा व्यक्तिगत-सूचनाः संग्रहणं विना अनाम-सन्धानं प्रदाति 6. Yandex (https://yandex.la) - यद्यपि मुख्यतया रूसस्य क्षेत्रस्य अन्तः उपयुज्यते तथापि Yandex लाओस्देशे अपि सुलभं भवति तथा च अन्येभ्यः प्रमुखेभ्यः अन्वेषणयन्त्रेभ्यः अपि तथैव विशेषताः प्रदाति यत्र रूसी-सम्बद्धेषु अन्वेषणेषु विशिष्टं बलं दत्तम् अस्ति एते केचन मुख्याः अन्वेषणयन्त्राणि सन्ति, येषां उपयोगः लाओस्-देशे निवसन्तः वा गच्छन्तः वा व्यक्तिभिः ऑनलाइन-उपलब्धानां सूचनानां विविधपक्षेषु अन्वेषणार्थं बहुधा उपयुज्यन्ते । इदं महत्त्वपूर्णं यत् देशस्य अन्तः व्यक्तिगतपरिचयस्य, सुलभतायाः च आधारेण निवासिनः मध्ये प्राधान्यानि भिन्नानि भवितुम् अर्हन्ति ।

प्रमुख पीता पृष्ठ

लाओस्-देशे मुख्यानि पीतपृष्ठानि सन्ति- १. 1. लाओ पीतपृष्ठानि : एषा एकः व्यापकः ऑनलाइननिर्देशिका अस्ति या लाओस्देशस्य विभिन्नव्यापाराणां, सेवानां, संस्थानां च सूचीं प्रदाति। जालपुटे भोजनालयाः, होटलानि, यात्रासंस्थाः, शॉपिङ्ग् सेण्टर्, इत्यादीनि वर्गाणि प्राप्यन्ते । जालपुटम् : https://www.laoyellowpages.com/ 2. LaosYP.com: एषा ऑनलाइन निर्देशिका सम्पूर्णे लाओस् मध्ये विभिन्नेषु उद्योगेषु व्यावसायिकसूचीनां विस्तृतश्रेणीं प्रदाति। एतत् बीमा, बैंकिंग्, निर्माणं, शिक्षा, स्वास्थ्यसेवासुविधाः इत्यादीनि सेवानि प्रदातुं कम्पनीनां कृते सम्पर्कसूचनाः प्रदाति । जालपुटम् : https://www.laosyp.com/ 3. Vientiane YP: एषा निर्देशिका विशेषतया Vientiane-लाओस-राजधानी-नगरे स्थितेषु व्यवसायेषु केन्द्रीभूता अस्ति । अस्मिन् आतिथ्यं, खुदराभण्डारः, सूचनाप्रौद्योगिकीसेवाप्रदातारः इत्यादिषु क्षेत्रेषु कार्यं कुर्वतीनां विविधानां कम्पनीनां सूची अस्ति । जालपुटम् : http://www.vientianeyp.com/ 4. Biz Direct Asia - Lao Yellow Pages: एतत् मञ्चं लाओस सहितं सम्पूर्णे एशियायां व्यावसायिकनिर्देशिकासु विशेषज्ञतां प्राप्नोति। उपयोक्तारः सूचीकृतव्यापाराणां सम्पर्कविवरणसहितं आवश्यकं सेवां वा उत्पादं वा अन्वेष्टुं विभिन्नानि उद्योगक्षेत्राणि अन्वेष्टुं शक्नुवन्ति। जालपुटम् : http://la.bizdirectasia.com/ 5. प्रवासी-लाओस-व्यापारनिर्देशिका: लाओस्-देशे निवसन्तः वा व्यापारं कुर्वन्तः वा तत्र गन्तुं योजनां कुर्वतां वा विदेशिनां लक्ष्यं कृत्वा; अस्मिन् जालपुटे प्रवासी-आवश्यकतानां विशिष्टानां विविधानां उत्पादानाम् सेवानां च सूची अस्ति यथा आवास-भाडा-संस्थाः अथवा स्थानान्तरण-सेवा-प्रदातारः । जालपुटम् : https://expat-laos.directory/ कृपया ज्ञातव्यं यत् प्रदत्ताः लिङ्काः कालान्तरे परिवर्तनं कर्तुं शक्नुवन्ति; यदि एतेषु कश्चन अपि जालपुटः उपरि उल्लिखितेषु URL-मध्ये सुलभः नास्ति तर्हि अन्वेषणयन्त्राणां उपयोगेन अन्वेषणं करणीयम् ।

प्रमुख वाणिज्य मञ्च

दक्षिणपूर्व एशियायां स्थितः लाओस्-देशः थाईलैण्ड्, वियतनाम, कम्बोडिया, म्यान्मार, चीनदेशैः सह सीमान्तं भूपरिवेष्टितः देशः अस्ति । यद्यपि ई-वाणिज्यम् लाओस्-देशे तस्य समीपस्थदेशानां तुलने तुल्यकालिकरूपेण नूतनम् अस्ति तथापि अनेके मञ्चाः लोकप्रियतां प्राप्तवन्तः, तेषां व्यापकरूपेण स्थानीयजनसङ्ख्यायाः उपयोगः भवति अत्र लाओस्-देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः तेषां जालपुटैः सह सन्ति । 1. Laoagmall.com: Laoagmall लाओस्-देशस्य प्रमुखेषु ई-वाणिज्य-मञ्चेषु अन्यतमम् अस्ति । अस्मिन् जालपुटे इलेक्ट्रॉनिक्सतः आरभ्य फैशनवस्तूनि यावत् विस्तृताः उत्पादाः प्राप्यन्ते । जालपुटम् : www.laoagmall.com 2. Shoplao.net: Shoplao.net इत्यत्र इलेक्ट्रॉनिक्स, गृहउपकरणं, सौन्दर्यस्य उत्पादाः, फैशनवस्तूनि, इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते। एतत् ग्राहकानाम् उपयोक्तृ-अनुकूल-अन्तरफलकस्य माध्यमेन ऑनलाइन-शॉपिङ्ग्-सुविधां प्रदाति । जालपुटम् : www.shoplao.net 3. Laotel.com: Laotel एकः स्थापितः दूरसंचारकम्पनी अस्ति या ई-वाणिज्य-मञ्चरूपेण अपि कार्यं करोति यत् तेषां वेबसाइट् मध्ये स्मार्टफोन, सहायकसामग्री, गृहोपकरणं, इत्यादीनि विविधानि उत्पादनानि प्रदाति। जालपुटम् : www.laotel.com/ecommerce 4. चम्पामॉलः चम्पामॉलः स्मार्टफोन-लैपटॉप-इत्यादीनां इलेक्ट्रॉनिक्स-उपकरणानाम् अपि च गृह-उपकरणानाम्, फैशन-सामग्रीणां च विस्तृतां श्रेणीं प्रदाति, ये सर्वे स्वस्य वेबसाइट्-माध्यमेन ऑनलाइन-क्रयणार्थं उपलभ्यन्ते वेबसाइट:www.champamall.com 5.Thelаоshop (ທ່ານເຮັດແຜ່ເຄ ສ ມ - एतत् स्थानीयं मञ्चं उपभोक्तृभ्यः ताजानां उत्पादनात् आरभ्य खाद्यप्रधानपदार्थपर्यन्तं किराणां विस्तृतचयनं प्रदाति तेषां उद्देश्यं किराणां शॉपिङ्ग-अनुभवं ऑनलाइन-क्रयणद्वारा सरलीकर्तुं भवति । वेबसाइटः:https://www.facebook.com/thelaoshop/ एते लाओस्देशे उपलभ्यन्ते केचन प्रमुखाः ई-वाणिज्य-मञ्चाः यत्र उपभोक्तारः स्वगृहे वा कार्यालये वा आरामेन विविधवस्तूनि ब्राउज् कृत्वा क्रेतुं शक्नुवन्ति ध्यानं कुर्वन्तु यत् एषा सूचना परिवर्तनस्य अधीनः अस्ति तथा च कस्यापि क्रयणस्य पूर्वं एतेषां मञ्चानां उपलब्धतायाः विश्वसनीयतायाः च पुष्टिः सल्लाहः भवति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

लाओस्देशे सामाजिकमाध्यमस्य परिदृश्यं अन्यदेशेषु इव विस्तृतं न भवेत्, परन्तु कतिपयानि लोकप्रियमञ्चानि सन्ति येषां उपयोगं जनाः अन्यैः सह सम्बद्धं कर्तुं सामग्रीं साझां कर्तुं च कुर्वन्ति अत्र लाओस्-देशस्य केचन सामाजिक-माध्यम-मञ्चाः तेषां वेबसाइट्-URL-सहिताः सन्ति- 1. फेसबुक (www.facebook.com) - लाओस्देशे फेसबुकः सर्वाधिकं प्रयुक्तः सामाजिकसंजालमञ्चः अस्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, मित्रैः परिवारैः सह सम्बद्धं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं च शक्नोति । 2. इन्स्टाग्राम (www.instagram.com) - इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यः लाओशिया-देशस्य युवानां मध्ये लोकप्रियतां प्राप्तवान् अस्ति । उपयोक्तारः चित्राणि वा लघु-वीडियो वा कैप्शन-सहितं अपलोड् कर्तुं शक्नुवन्ति, अन्यैः सह पसन्दं, टिप्पणीं, सन्देशं च माध्यमेन संलग्नाः भवितुम् अर्हन्ति । 3. टिकटोक् (www.tiktok.com) - टिकटोक् एकः लघुरूपः विडियो एप् अस्ति यत्र उपयोक्तारः संगीते अथवा श्रव्यक्लिप् इत्यत्र सेट् 15 सेकेण्ड् यावत् विडियो निर्माय साझां कर्तुं शक्नुवन्ति। लाओस्-देशे कनिष्ठदर्शकानां मध्ये अस्य महती लोकप्रियता प्राप्ता अस्ति । 4. ट्विटर (www.twitter.com) - यद्यपि उपरि उल्लिखितानां अन्येषां मञ्चानां तुलने अस्य उपयोक्तृवर्गः तावत् विशालः न भवेत् तथापि ट्विटर अद्यापि समाचार-अद्यतन-अनुसरणं कर्तुं वा विविध-विषयेषु चर्चां कर्तुं वा रुचिं विद्यमानानाम् व्यक्तिनां कृते सक्रिय-स्थानरूपेण कार्यं करोति 5. यूट्यूब (www.youtube.com) - यूट्यूबः एकः लोकप्रियः विडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः विश्वस्य व्यक्तिभिः अथवा संस्थाभिः पोस्ट् कृतानि विडियो द्रष्टुं, पसन्दं कर्तुं, टिप्पणीं कर्तुं शक्नुवन्ति। 6. लिङ्क्डइन (ww.linkedin.com) - यद्यपि मुख्यतया वैश्विकरूपेण व्यावसायिकसंजालप्रयोजनानां कृते उपयुज्यते यत्र कार्यसन्धानं/भर्तीप्रक्रियाः अथवा व्यावसायिकावकाशानां/संपर्कानाम्/आदिनां प्रचारः भवति, तथापि लिङ्क्डइनस्य लाओसव्यावसायिकानां कतिपयेषु खण्डेषु अपि उपस्थितिः अस्ति ये अन्तः एतादृशान् अन्तरक्रियान् इच्छन्ते तेषां उद्योगः। इदं ज्ञातव्यं यत् एतेषु सामाजिकमाध्यममञ्चेषु प्रवेशः लाओसस्य विभिन्नेषु क्षेत्रेषु व्यक्तिगत-अन्तर्जाल-संयोजन-उपलब्धतायाः/प्राथमिकतानां आधारेण भिन्नः भवितुम् अर्हति

प्रमुख उद्योग संघ

लाओस् दक्षिणपूर्व एशियायाः भूपरिवेष्टितः देशः अस्ति, यः प्राकृतिकसौन्दर्यस्य, समृद्धसांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । देशे अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विविधक्षेत्राणां विकासे, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र लाओस्-देशस्य केचन मुख्याः उद्योगसङ्घाः, तेषां जालपुटैः सह सन्ति । 1. लाओ राष्ट्रिय वाणिज्य-उद्योगसङ्घः (LNCCI) - https://www.lncci.org.la/ एलएनसीसीआई लाओस्-देशे निजीक्षेत्रस्य प्रतिनिधित्वं कुर्वन् प्रमुखः संस्था अस्ति । देशे संचालितव्यापाराणां व्यापारस्य निवेशस्य च अवसरान् वर्धयितुं अस्य उद्देश्यम् अस्ति । 2. लाओ बैंकर एसोसिएशन - http://www.bankers.org.la/ लाओ-बैङ्कर्-सङ्घः लाओस्-देशे बङ्क-क्षेत्रस्य निरीक्षणं समर्थनं च करोति, येन बङ्कानां, वित्तीय-संस्थानां, तत्सम्बद्धानां च व्यवसायानां मध्ये सहकार्यं प्रवर्धयति 3. लाओ हस्तशिल्प संघ (LHA) - https://lha.la/ एलएचए स्थानीयशिल्पिनां निर्मितानाम् पारम्परिकहस्तशिल्पानां प्रचारार्थं केन्द्रीक्रियते । शिल्पिभ्यः विपण्यपरिवेषणं व्यावसायिकविकाससमर्थनं च प्रदातुं सांस्कृतिकविरासतां संरक्षणाय कार्यं करोति । 4. लाओ परिधान उद्योग संघ (LGIA) . यद्यपि वर्तमानकाले विशिष्टा वेबसाइट् सूचना उपलब्धा नास्ति तथापि एलजीआईए निर्मातृणां समर्थनं कृत्वा, निर्यातस्य प्रचारं कृत्वा, प्रासंगिकहितधारकैः सह सहकार्यं कृत्वा परिधानक्षेत्रस्य हितस्य प्रतिनिधित्वं करोति 5. लाओ होटल एण्ड रेस्टोरन्ट एसोसिएशन (LHRA) . यद्यपि एलएचआरए कृते विशेषरूपेण आधिकारिकजालस्थलं सम्प्रति न प्राप्यते तथापि होटेलानां भोजनालयानाञ्च सहकार्यं कर्तुं, उद्योगस्य सम्मुखीभूतानां सामान्यचुनौत्यं सम्बोधयितुं, पर्यटकानाम् आकर्षणार्थं आयोजनानि/प्रचारस्य आयोजनार्थं च मञ्चरूपेण कार्यं करोति 6. लाओसस्य पर्यटनपरिषदः (TCL) - http://laostourism.org/ . टीसीएल लाओस्देशे आगन्तुकानां अनुभवं वर्धयितुं स्थायिपर्यटनप्रथानां प्रवर्धनार्थं सर्वकारीयसंस्थानां निजीपर्यटनसञ्चालकानां च मध्ये नीतीनां समन्वयस्य उत्तरदायी अस्ति 7. कृषिप्रवर्धनसङ्घः सम्पूर्णे लाओस्देशे विभिन्नप्रान्तेषु वा मण्डलेषु वा विविधाः कृषिप्रवर्धनसङ्घाः विद्यन्ते परन्तु अस्मिन् समये केन्द्रीकृतजालस्थलानि वा ऑनलाइनमञ्चानि वा नास्ति ते कृषकाणां समर्थने, कृषिव्यापारस्य सुविधायां, स्थायिकृषिप्रथानां प्रवर्धने च केन्द्रीभवन्ति । एते संघाः स्वस्वक्षेत्रेषु विकासं विकासं च पोषयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । तदतिरिक्तं ते लाओसस्य उद्योगानां स्थायित्वं समृद्धिं च सुनिश्चित्य सर्वकारेण, अन्तर्राष्ट्रीयसाझेदारैः, अन्यैः हितधारकैः च सह निकटतया सहकार्यं कुर्वन्ति ।

व्यापारिकव्यापारजालस्थलानि

लाओस्-देशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र तेषु केचन तेषां तत्सम्बद्धैः URL-सहितं सन्ति । 1. उद्योगवाणिज्यमन्त्रालयः : एषा वेबसाइट् लाओस्देशे निवेशस्य अवसरानां, व्यापारनीतीनां, नियमानाम्, व्यावसायिकपञ्जीकरणस्य च विषये सूचनां ददाति। जालपुटम् : http://www.industry.gov.la/ 2. लाओ राष्ट्रियवाणिज्य-उद्योगसङ्घः (LNCCI): LNCCI लाओस्-देशे निजीक्षेत्रस्य प्रतिनिधित्वं करोति, देशस्य अन्तः व्यावसायिकक्रियाकलापं च प्रवर्धयति लाओस्देशे निवेशं कर्तुं वा व्यापारं कर्तुं वा इच्छुकानाम् व्यवसायानां कृते जालपुटे संसाधनाः प्रदत्ताः सन्ति । जालस्थलः https://lncci.la/ 3. लाओ पीडीआर व्यापार पोर्टल: एतत् ऑनलाइन पोर्टल् लाओस् मध्ये/तः मालस्य आयातं निर्यातं वा कर्तुं रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयव्यापारिणां कृते प्रवेशद्वाररूपेण कार्यं करोति। एतत् सीमाशुल्कप्रक्रियाणां, शुल्कानां, विपण्यप्रवेशस्य स्थितिः, व्यापारस्य आँकडानां च विषये बहुमूल्यं सूचनां ददाति । जालपुटम् : https://lao-pdr.org/tradeportal/en/ 4. लाओ पीडीआर-देशे निवेशं कुर्वन्तु: एषा वेबसाइट् विशेषतया लाओस-अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु यथा कृषिः, उद्योगः, पर्यटनं, ऊर्जा, आधारभूतसंरचना च इत्यादिषु निवेशस्य अवसरान् अन्वेष्टुं इच्छन्तीनां सम्भाव्यनिवेशकानां कृते डिजाइनं कृतम् अस्ति जालपुटम् : https://invest.laopdr.gov.la/ 5. दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) सचिवालयः - लाओ पीडीआर अनुभागः : आसियानस्य आधिकारिकजालस्थले लाओसविषये समर्पितः विभागः अन्तर्भवति यस्मिन् आसियानदेशानां अन्तः आर्थिकसमायोजनपरिकल्पनाभिः सम्बद्धा सूचना दृश्यते। जालपुटम् : https://asean.org/asean/lao-pdr/ 6. लाओ-सङ्घस्य बङ्क-सङ्घः पीडीआर (BAL): BAL लाओस्-देशे संचालितानाम् वाणिज्यिकबैङ्कानां प्रतिनिधित्वं करोति तथा च देशस्य बैंक-व्यवस्थायाः अन्तः वित्तीय-व्यवहारस्य सुविधां करोति । वेबसाइट् (सम्प्रति अनुपलब्धम्): न प्रयोज्यम् एतानि वेबसाइट्-स्थानानि भवन्तं लाओस्-देशस्य आर्थिक-परिदृश्यस्य महत्त्वपूर्ण-अन्तर्दृष्टिं प्रदातुं शक्नुवन्ति, तथैव देशस्य विपण्य-अन्तर्गतं व्यापारं वा निवेशं वा कर्तुं आवश्यकानि प्रमुख-सूचनाः प्रदातुं शक्नुवन्ति कृपया ज्ञातव्यं यत् कालान्तरे वेबसाइट् उपलब्धता भिन्ना भवितुम् अर्हति; एवं तेषां प्रवेशात् पूर्वं तेषां स्थितिं सत्यापयितुं शस्यते ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

लाओस्-देशस्य कृते अनेकानि व्यापार-दत्तांश-प्रश्न-जालस्थलानि उपलभ्यन्ते- 1. लाओ पीडीआर व्यापार पोर्टल: इदं लाओसस्य आधिकारिकव्यापारपोर्टलम् अस्ति, यत्र निर्यातस्य आयातस्य च आँकडानां, सीमाशुल्कप्रक्रियाणां, व्यापारविनियमानाम्, निवेशस्य च अवसरानां विषये व्यापकसूचनाः प्राप्यन्ते। अस्य जालपुटस्य प्रबन्धनं लाओस्-देशस्य उद्योग-वाणिज्यमन्त्रालयेन भवति । जालपुटम् : http://www.laotradeportal.gov.la/ 2. आसियानव्यापारसांख्यिकीयदत्तांशकोशः : एषा वेबसाइट् लाओससहितस्य दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (आसियान) सर्वेषां सदस्यदेशानां व्यापारदत्तांशं प्रदाति। निर्यातस्य आयातस्य च प्रवृत्तीनां, वस्तुवर्गीकरणं, व्यापारिकसाझेदारानाम्, शुल्कदराणां च विषये विस्तृतसूचनाः अत्र प्रदत्ताः सन्ति । वेबसाइटः https://asean.org/asean-economic-community/asean-व्यापार-आँकडा-दत्तांशकोशः/ 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC वैश्विकव्यापारदत्तांशस्य अपि च लाओससहितस्य विश्वस्य विभिन्नदेशानां कृते देशविशिष्टसांख्यिकीयानाम् अभिगमनं प्रदाति एतत् उपयोक्तृभ्यः उत्पादवर्गाणां, व्यापारिकसाझेदारानाम्, विपण्यप्रवृत्तीनां, प्रतिस्पर्धासूचकानां च आधारेण निर्यातस्य आयातस्य च विश्लेषणं कर्तुं शक्नोति । जालपुटम् : https://www.trademap.org/ 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः : COMTRADE संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन परिपालितः एकः निःशुल्कः आँकडाकोषः अस्ति यस्मिन् विश्वव्यापीरूपेण 200 तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानि सन्ति including Laos.दत्तांशकोषः एचएस 6-अङ्कीयस्तरस्य भागीदारदेशैः सह विस्तृतं द्विपक्षीयव्यापारप्रवाहं प्रदाति अथवा भिन्नवर्गीकरणप्रणालीनां उपयोगेन समुच्चयस्य विभिन्नस्तरयोः अधिकसमुच्चयवस्तूनि प्रदाति। जालपुटम् : https://comtrade.un.org/data/ एतानि वेबसाइट्-स्थानानि लाओस-देशस्य अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापानाम् आयात-निर्यातः , व्यापारित-उत्पादानाम् इत्यादीनां विषये गहन-सूचनाः प्राप्तुं विश्वसनीय-स्रोतान् प्रदास्यन्ति

B2b मञ्चाः

लाओस् दक्षिणपूर्व एशियायाः भूपरिवेष्टितः देशः अस्ति यः स्वस्य अर्थव्यवस्थायाः तीव्रगत्या विकासं कुर्वन् प्रौद्योगिकीम् आलिंगयति । फलतः देशे अनेकेषां बी टू बी मञ्चानां उद्भवः दृष्टः ये विविधान् उद्योगान् पूरयन्ति । अत्र लाओस्देशे केचन उल्लेखनीयाः B2B मञ्चाः स्वस्वजालस्थलपतेः सह सन्ति: 1. बिज्लाओ (https://www.bizlao.com/): बिज्लाओ एकः ऑनलाइन B2B मञ्चः अस्ति यः व्यावसायिकसूचीं, व्यापारमेलासु प्रदर्शनीषु च सूचनां, तथैव लाओव्यापारक्षेत्रेण सह सम्बद्धानि समाचार-अद्यतनं च प्रदाति। लाओस्देशे संचालितव्यापाराणां निर्देशिकारूपेण कार्यं करोति । 2. लाओ व्यापार पोर्टल (https://laotradeportal.gov.la/): उद्योग वाणिज्य मन्त्रालयेन प्रारब्धं लाओ व्यापार पोर्टल् लाओसदेशे निर्यात-आयातप्रक्रियाणां, सीमाशुल्कविनियमानाम्, व्यापारनीतीनां, बाजारस्य अवसरानां च विषये व्यापकसूचनाः प्रदाति . अन्तर्राष्ट्रीयव्यापारव्यवहारस्य सुविधायां साहाय्यं करोति । 3. Wattanapraneet.com (https://www.wattanapraneet.com/): अयं मञ्चः लाओसस्य अन्तः स्थानीय उद्यमिनः विविधप्रकारस्य व्यावसायिकसाझेदारी यथा संयुक्तोद्यमः, सामरिकगठबन्धनः, वितरकसमझौतानां च कृते संयोजयितुं विशेषज्ञः अस्ति। 4. Huaxin Group (http://www.huaxingroup.la/): Huaxin Group उभयदेशेभ्यः आपूर्तिश्रृङ्खलाप्रबन्धनविशेषज्ञता, रसदसमाधानं, द्वयोः देशयोः क्रेतृविक्रेतृणां मध्ये मिलानसेवाः इत्यादीनां सेवानां प्रदातुं चीन-लाओसयोः मध्ये व्यापारस्य सुविधां कर्तुं केन्द्रीक्रियते। 5. फु बिया खनन आपूर्तिकर्ता संजाल (http://www.phubiamarketplace.com/Suppliers.php): एषः मञ्चः विशेषतया फु बिया खननकम्पनी - लाओसस्य खननक्षेत्रे महत्त्वपूर्णः खिलाडी - सह सम्बद्धतां प्राप्तुं इच्छन्तीनां आपूर्तिकर्तानां आवश्यकतां पूरयति। 6. AsianProducts लाओस आपूर्तिकर्तानिर्देशिका (https://laos.asianproducts.com/suppliers_directory/A/index.html): एशियाई उत्पादाः लाओसदेशे आधारितस्य आपूर्तिकर्तानां विस्तृतनिर्देशिकां प्रदाति यत्र कृषि & खाद्यप्रसंस्करणयन्त्रनिर्मातारः सहितं विविधक्षेत्राणि कवरं भवति इलेक्ट्रॉनिक घटक एवं भाग आपूर्तिकर्ता; फर्निचर, हस्तशिल्प, गृहसज्जा च आपूर्तिकर्ताः इत्यादयः । एतानि लाओस्-देशस्य B2B-मञ्चानां कतिचन उदाहरणानि एव सन्ति । इदं महत्त्वपूर्णं यत् व्यापारस्य परिदृश्यं निरन्तरं विकसितं भवति, तथा च कालान्तरे नूतनाः मञ्चाः उद्भवितुं शक्नुवन्ति। अतः लाओस्देशे B2B मञ्चेषु अद्यतनतमासु सूचनासु अधिकं शोधं कर्तुं वा स्थानीयव्यापारसङ्घैः परामर्शं कर्तुं वा सल्लाहः भवति।
//