More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया इरिट्रियाराज्यम् इति प्रसिद्धः इरिट्रिया आफ्रिकादेशस्य पूर्वभागे स्थितः देशः अस्ति । अस्य पश्चिमदिशि सूडान-देशस्य, दक्षिणदिशि इथियोपिया-देशस्य, दक्षिणपूर्वदिशि जिबूती-देशस्य, यमन-देशेन सह समुद्रीयसीमा च अस्ति । इरिट्रियादेशः १९९३ तमे वर्षे इथियोपियादेशात् स्वातन्त्र्यं प्राप्तवान्, यस्य दीर्घकालीनसशस्त्रसङ्घर्षस्य अनन्तरं दशकत्रयं यावत् अभवत् । प्रायः ११७,६०० वर्गकिलोमीटर् क्षेत्रफलं व्याप्य इरिट्रियादेशे पर्वतात् निम्नभूमिपर्यन्तं विविधाः परिदृश्याः सन्ति । अस्य देशस्य राजधानी, बृहत्तमं च नगरम् असमारा अस्ति । प्रायः ६० लक्षजनसङ्ख्यायाः अनुमानेन इरिट्रियादेशे तिग्रीन्या (बृहत्तमः), तिग्रे, साहो, बिलेन्, रशैदा इत्यादयः अनेकाः जातीयसमूहाः निवसन्ति इरिट्रियादेशे भाषिताः आधिकारिकभाषाः तिग्रीनिया, अरबी च सन्ति; तथापि, द्वितीयविश्वयुद्धकाले इटालियन-उपनिवेशत्वेन इतिहासस्य कारणेन आङ्ग्लभाषा अपि बहुधा भाष्यते । इरिट्रियादेशे बहुसंख्यकधर्मः इस्लामधर्मः अस्ति तदनन्तरं ईसाईधर्मः । आर्थिकदृष्ट्या प्रमुखनौकायानमार्गसमीपे भौगोलिकस्थानस्य कारणात् सुवर्णादिप्राकृतिकसम्पदां च ताम्र, जस्ता, २. तथा लवणस्य निक्षेपाः,इरिट्रियादेशे आर्थिकवृद्धेः महती सम्भावना अस्ति । विदेशीयनिवेशं आकर्षयितुं मार्गाः, बन्दरगाहाः इत्यादीनां आधारभूतसंरचनापरियोजनानां विकासे सर्वकारः ध्यानं दत्तवान् अस्ति । इरिट्रियाभाषायां समाजः दृढसम्बन्धसम्बन्धयुक्तसामुदायिकमूल्यानां परितः परिभ्रमति । प्रायः सामाजिकसमागमेषु काफीसमारोहादिपरम्पराः आचर्यन्ते । इरिट्रियादेशिनः स्वस्य पारम्परिककलाशिल्पेषु गर्वं कुर्वन्ति येषु जटिलं आभूषणनिर्माणं च अन्तर्भवति तथा विभिन्नसांस्कृतिकसमूहानां प्रतिनिधित्वं कुर्वन्तः समृद्धतया कशीकृतवस्त्राणि। तथापि,एरिटिया राजनैतिकदमन,अनवृष्टिः सहनशीलः,सीमितनागरिकस्वतन्त्रता च इत्यादीनां चुनौतीनां सामनां करोति।देशस्य सर्वकारः अभिव्यक्तिस्वतन्त्रतां,राजनैतिकविरोधं,स्वतन्त्रमाध्यमान् च प्रतिबन्धयति।एतस्य कारणात्,विभिन्नमानवाधिकारसङ्गठनैः अत्र निवसतां जनानां सम्मुखे ये विषयाः सन्ति तेषां विषये चिन्ता उत्पन्ना अस्ति निष्कर्षतः,Eritea,एकं युवा राष्ट्रं,राजनैतिक, आर्थिक,सामाजिकचुनौत्यैः परिपूर्णं,स्थिरतायाः विकासस्य च प्रयासं निरन्तरं कुर्वन् अस्ति।
राष्ट्रीय मुद्रा
इरिट्रिया-देशः, आधिकारिकतया इरिट्रिया-राज्यम् इति प्रसिद्धः, आफ्रिका-शृङ्गे स्थितः देशः अस्ति । अधुना इरिट्रियादेशस्य स्वकीयं आधिकारिकमुद्रा नास्ति । दैनन्दिनव्यवहारेषु प्रयुक्तः कानूनी मुद्रा वस्तुतः इथियोपियादेशस्य बिर् (ETB) अस्ति । ऐतिहासिकदृष्ट्या यदा १९९३ तमे वर्षे इथियोपियादेशात् इरिट्रियादेशः स्वतन्त्रतां प्राप्तवान् तदा एरिट्रियादेशः इरिट्रियादेशस्य नक्फा इति स्वकीयं मुद्रां प्रवर्तयति स्म । परन्तु वर्षेषु देशस्य राजनैतिक-अस्थिरतायाः, आर्थिक-चुनौत्यस्य च कारणात्, यत्र समीपस्थैः देशैः सह द्वन्द्वः, अन्तर्राष्ट्रीय-सङ्गठनैः स्थापिताः प्रतिबन्धाः च सन्ति, अतः सर्वकारेण तेषां मुद्रायाः विनिमय-दरस्य अवमूल्यनं, स्थगितञ्च कर्तुं निर्णयः कृतः फलतः अन्येषां विदेशीयमुद्राणां तुलने तस्य मूल्यं महत्त्वपूर्णतया नष्टम् अभवत् । ततः परं अधिकांशव्यापाराः व्यक्तिश्च मुख्यतया इरिट्रियादेशस्य अन्तः दैनन्दिनव्यवहारार्थं इथियोपियादेशस्य बिर्र् इत्यस्य उपयोगं कुर्वन्ति । विदेशीयमुद्रायाः उपरि एतत् अवलम्बनं निवासिनः व्यापारिणां च कृते केचन आर्थिकचुनौत्यं सृजति । इदं महत्त्वपूर्णं यत् अन्यदेशस्य मुद्रायाः उपयोगेन अन्यराष्ट्रैः सह व्यापारं कुर्वतां नागरिकानां कृते व्यापारवार्तालापेषु कठिनताः, विनिमयदरजोखिमाः च भवितुम् अर्हन्ति स्वतन्त्रमुद्रायाः अभावेन मौद्रिकनीतेः आर्थिकस्थिरतायां च सर्वकारस्य नियन्त्रणं सीमितं भवति । निष्कर्षतः इरिट्रियादेशः ऐतिहासिकघटनानां आर्थिकचुनौत्यस्य च कारणेन इथियोपियादेशस्य बिर् इत्यस्य मुख्यरूपेण कानूनी मुद्रायाः उपरि अवलम्बते। स्वतन्त्रराष्ट्रीयमुद्रायाः अभावेन केचन दोषाः सन्ति किन्तु सम्प्रति इरिट्रियादेशे निवसतां जनानां दैनन्दिनजीवनस्य स्वीकृतः भागः अस्ति ।
विनिमय दर
इरिट्रियादेशस्य कानूनी मुद्रा नक्फा इति । सम्प्रति इरिट्रियादेशः विश्वस्य कस्यापि प्रमुखमुद्रायाः सह आधिकारिकविनिमयदरं सार्वजनिकरूपेण न घोषयति । परन्तु विदेशीयविनिमयविपण्यस्थित्यानुसारं अनधिकृतविपण्ये १ अमेरिकीडॉलर् प्रायः १५ तः १७ नाकापर्यन्तं भवति । कृपया ज्ञातव्यं यत् एते आकङ्क्षाः केवलं अनुमानाः एव सन्ति तथा च वास्तविकस्थितयः परिवर्तनस्य अधीनाः सन्ति । आवश्यकतायां नवीनतमविनिमयदरसूचनानां परामर्शः अनुशंसितः भवति ।
महत्त्वपूर्ण अवकाश दिवस
आफ्रिका-शृङ्गे स्थितः इरिट्रिया-देशे अनेकाः महत्त्वपूर्णाः राष्ट्रियाः अवकाशाः सन्ति येषां सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । एते उत्सवाः महता उत्साहेन आचर्यन्ते, स्वपरम्परायाः, धरोहरस्य च सम्मानार्थं जनान् एकत्र आनयन्ति । इरिट्रियादेशस्य महत्त्वपूर्णेषु अवकाशदिनेषु स्वातन्त्र्यदिवसः अन्यतमः अस्ति । मे २४ दिनाङ्के उत्सवः अयं दिवसः यदा १९९१ तमे वर्षे इरिट्रियादेशः दीर्घकालीनस्य रक्तरंजितस्य च संघर्षस्य अनन्तरं इथियोपियादेशात् स्वातन्त्र्यं प्राप्तवान् । उत्सवेषु परेडः, सङ्गीतप्रदर्शनं, पारम्परिकनृत्यं, स्वातन्त्र्यात् परं देशस्य उपलब्धीनां प्रकाशनं च भाषणं च भवति । अन्यः महत्त्वपूर्णः उत्सवः शहीददिवसः अस्ति, यः प्रतिवर्षं जूनमासस्य २० दिनाङ्के आचर्यते । इरिट्रियादेशस्य स्वातन्त्र्यसङ्घर्षे ये जनाः स्वप्राणान् बलिदानं कृतवन्तः तेषां कृते अयं दिवसः श्रद्धांजलिम् अयच्छति। पतितानां वीराणां स्मरणार्थं जनाः श्मशानानि गच्छन्ति, तेषां श्मशानेषु माल्याः, पुष्पाणि च स्थापयित्वा । इरिट्रियादेशिनः अपि नवम्बर् २४ दिनाङ्के राष्ट्रियसङ्घदिवसम् आचरन्ति । अयं अवकाशः १९५२ तमे वर्षे इरिट्रिया-इथियोपिया-देशयोः मध्ये एकस्य संघस्य निर्माणस्य स्मरणं करोति, ततः परं पश्चात् इथियोपिया-देशेन तस्य विलयः अभवत् । साझीकृतसंस्कृतीनां, रीतिरिवाजानां च स्वीकारं कुर्वन् उभयदेशेषु एकतायाः आकांक्षाणां सम्मानं करोति । मेस्केल् (सत्यक्रौसस्य अन्वेषणम्) इथियोपियादेशस्य रूढिवादीनां ईसाई-धर्मस्य प्राचीनः अवकाशः अस्ति, यः इरिट्रियादेशे अपि व्यापकरूपेण आचर्यते । इथियोपिया-रूढिवादी-चर्च-पञ्चाङ्ग-गणनायाः आधारेण प्रतिवर्षं सितम्बर्-मासस्य २७ दिनाङ्के अथवा अस्याः तिथ्याः परितः अवलोकितं भवति, एतत् चतुर्थशताब्द्यां ए.डी तस्य धार्मिकमहत्त्वस्य प्रतीकरूपेण अग्निना प्रज्वलितैः। समग्रतया, एते उत्सवाः एरिटिया-देशस्य समृद्धं इतिहासं, लचीलतां, सांस्कृतिकवैविध्यं च प्रदर्शयन्ति,तस्य नागरिकेषु राष्ट्रियगौरवं च ठोसरूपेण स्थापयन्ति यतः ते महत्त्वपूर्णक्षणानाम् स्मरणं कुर्वन्ति येन तेषां राष्ट्रं अद्यत्वे यत् अस्ति तस्य आकारं दत्तम् अस्ति।
विदेशव्यापारस्य स्थितिः
आफ्रिका-शृङ्गे स्थितः इरिट्रिया-देशः लघुदेशः अस्ति, यस्य जनसंख्या प्रायः ५३ लक्षं जनाः सन्ति । राष्ट्रस्य अर्थव्यवस्था कृषि, खनन, सेवाक्षेत्रेषु बहुधा अवलम्बते । व्यापारस्य दृष्ट्या इरिट्रियादेशः मुख्यतया खनिजपदार्थाः (सुवर्णं, ताम्रं, जस्ता), पशुधनं (पशवः, उष्ट्राः च), वस्त्राणि, फलशाकानि इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातं करोति अस्य मुख्यव्यापारसाझेदाराः इटली, चीन, सऊदी अरब, सूडान, कतार च सन्ति । अपरपक्षे इरिट्रियादेशः खनननिर्माणार्थं यन्त्राणि, उपकरणानि च समाविष्टानि विविधानि वस्तूनि आयातयति । कतिपयेषु कृषिक्षेत्रेषु स्वावलम्भस्य सीमितत्वात् तण्डुलगोधूमादीनां खाद्यपदार्थानाम् अपि आयातम् अस्ति । इरिट्रियादेशस्य प्रमुखाः आयातस्रोताः चीन, इटली मिस्र,तुर्की च सन्ति । प्रत्यक्षविदेशीयनिवेशस्य (FDI) आकर्षणस्य विषये विनिर्माणसदृशेषु क्षेत्रेषु विदेशीयनिवेशान् आकर्षयितुं सर्वकारेण अनेकाः मुक्तव्यापारक्षेत्राणि स्थापितानि सन्ति एते मुक्तक्षेत्राणि वस्त्रनिर्माणम् इत्यादीनां उद्योगानां प्रवर्धनार्थं करप्रोत्साहनं प्रदास्यन्ति ये घरेलुउत्पादनस्य आवश्यकतानां समर्थनं कुर्वन्ति । तथापि,इदं उल्लेखनीयं यत् इरिट्रियादेशः सीमाविवादानाम् विषये स्वस्य समीपस्थैः देशैः सह अनेकराजनैतिकतनावानां सामनां कृतवान् येन तस्य आर्थिकवृद्धेः सम्भावनाः प्रभाविताः अभवन्। एताः आव्हानाः अन्तर्राष्ट्रीयव्यापारसाझेदारीणां सम्भावनायां बाधां जनयन्ति ये स्थानीयोत्पादानाम् नूतनानि विपण्यं प्रदातुं आर्थिकविकासप्रयत्नेषु सहायतां कर्तुं शक्नुवन्ति। समग्रव्यापारघातः इरिट्रियादेशस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णः विषयः अस्ति यतः अपर्याप्तमूलसंरचनासहितानाम् विभिन्नानां आन्तरिकचुनौत्यानां मध्ये सीमितनिर्यातक्षमतायाः सह संघर्षं कुर्वती अस्ति। तदतिरिक्तं,मानवाधिकारचिन्तानां कारणेन केनचित् देशैः कार्यान्वितप्रतिबन्धाः अस्य राष्ट्रस्य अन्तर्राष्ट्रीयव्यापारस्य अवसरान् अधिकं प्रभावितवन्तः。 निष्कर्षतः,इरिट्रियादेशस्य वर्तमानव्यापारस्थितिः खननसञ्चालनेषु निवेशस्य माध्यमेन विविधीकरणस्य प्रयासं कुर्वन् कृषिविषये बहुधा निर्भरं अर्थव्यवस्थां प्रतिबिम्बयति、मुक्तव्यापारक्षेत्रेषु तथापि,व्यापारघाताः सम्भाव्यवृद्धावकाशान् सीमितं कुर्वन्तः भूराजनीतिकविषयैः सह एकः आव्हानः एव तिष्ठन्ति。
बाजार विकास सम्भावना
इरिट्रियादेशस्य विदेशव्यापारविपण्यस्य विकासाय महती क्षमता अस्ति । आफ्रिकाशृङ्गे स्थितः देशः इति नाम्ना प्रमुखनौकायानमार्गेषु सामरिकप्रवेशः अस्ति । एतेन इरिट्रियादेशाय क्षेत्रीयवैश्विकविपण्यैः सह मालसेवानां व्यापाराय अनुकूलपरिस्थितयः प्राप्यन्ते । इरिट्रियादेशस्य विदेशव्यापारक्षमतायां योगदानं ददाति इति प्रमुखक्षेत्रेषु अन्यतमं क्षेत्रं खननम् अस्ति । अस्मिन् देशे सुवर्ण, ताम्र, जस्ता, पोटाश इत्यादीनां खनिजानां पर्याप्तं निक्षेपः अस्ति । आधारभूतसंरचनायां प्रौद्योगिक्यां च समुचितनिवेशेन इरिट्रियादेशः एतान् बहुमूल्यं संसाधनं निष्कासयितुं रुचिं विद्यमानानाम् विदेशीयकम्पनीनां आकर्षणं कर्तुं शक्नोति। एतेन न केवलं निर्यातराजस्वं वर्धते अपितु रोजगारस्य अवसराः अपि सृज्यन्ते, आर्थिकवृद्धिः च उत्तेजितः भविष्यति । कृषिक्षेत्रे इरिट्रियादेशे विदेशव्यापारविकासस्य आशाजनकाः सम्भावनाः अपि प्राप्यन्ते । अस्मिन् देशे अनाजं, फलं, शाकं, काफी, कपासं च इत्यादीनां विविधसस्यानां कृषिं कर्तुं उपयुक्ता उर्वरभूमिः अस्ति । आधुनिकतकनीकानां माध्यमेन कृषिप्रथासु सुधारं कृत्वा सिञ्चनव्यवस्थासु निवेशं कृत्वा इरिट्रिया अन्तर्राष्ट्रीयबाजारे विश्वसनीयसप्लायररूपेण स्वं स्थापयित्वा घरेलुमागधां पूरयितुं स्वस्य उत्पादनक्षमतां वर्धयितुं शक्नोति। अपि च, पर्यटनं विदेशव्यापारविकासद्वारा आर्थिकवृद्धेः अन्यं मार्गं प्रस्तुतं करोति । इरिट्रियादेशे यूनेस्को-विश्वविरासतां सूचीद्वारा मान्यताप्राप्तं असमारा-नगरस्य आर्ट-डेको-वास्तुकला इत्यादीनि अद्वितीयाः ऐतिहासिकस्थलानि सन्ति । तदतिरिक्तं, अत्र लालसागरस्य समीपे सुन्दराः तटरेखाः सन्ति ये स्नोर्केलिंग्, गोताखोरी इत्यादीनां समुद्रतटपर्यटनक्रियाकलापानाम् कृते परिपूर्णाः सन्ति । अन्तर्राष्ट्रीयपर्यटकानाम् एतेषां आकर्षणानां प्रचारः विदेशीयविनिमयस्य आयस्य वर्धने महत्त्वपूर्णं योगदानं दातुं शक्नोति। पूर्वोक्तेषु विविधक्षेत्रेषु बाह्यव्यापारविकासस्य एतस्याः विशालसंभावनायाः अभावेऽपि, इरिट्रियादेशे केचन आव्हानाः सन्ति, येषां प्रभावीरूपेण निवारणं करणीयम्: परिवहनजालसहितस्य पर्याप्तमूलसंरचनायाः अभावः; वित्तस्य अवसरानां सीमितप्रवेशः; समीपस्थैः देशैः सह द्विपक्षीयसम्बन्धं प्रभावितं कुर्वन्तः राजनैतिकतनावाः येन सीमापारव्यापारसंभावनासु बाधाः अभवन् । तस्य बाह्यव्यापारक्षमतां पूर्णतया अनलॉक् कर्तुं, इरिट्रिया-सरकारी-अधिकारिणां कृते अत्यावश्यकं भवति यत् ते आधारभूत-संरचना-आवश्यकतानां सम्बोधनस्य दिशि प्राथमिकता-ध्यानयन्ति, उन्नत-रसद-सुविधानां प्रावधानं सक्षमं कुर्वन्ति, तथा च स्व-परिजनस्य सह सुचारु-सौहार्दपूर्ण-सम्बन्धान् प्रोत्साहयितुं उद्दिश्य राजनैतिक-प्रयत्नान् संलग्नं कुर्वन्ति, येन क्षेत्रीय-स्थिरतां सहकार्यं च सुनिश्चितं भवति |. समग्रतया, प्रमुखक्षेत्रेषु समुचितनिवेशेन सह, आव्हानानि दूरीकर्तुं प्रयत्नाः च इरिट्रियादेशस्य विदेशव्यापारविपण्यस्य विकासाय, आर्थिकवृद्धौ योगदानं दातुं च महती क्षमता अस्ति ।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा एरिट्रियादेशे विदेशव्यापारविपण्यस्य कृते लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा देशस्य अर्थव्यवस्था, उपभोक्तृप्राथमिकता, सम्भाव्यमागधा च विचारयितुं महत्त्वपूर्णम् अस्ति। एतानि उष्णविक्रयवस्तूनि चयनं कथं करणीयम् इति विषये कतिचन युक्तयः अत्र सन्ति । 1. विपण्यसंशोधनं कुर्वन्तु : इरिट्रियादेशस्य आर्थिकस्थितिं विकासक्षमतां च अवगत्य आरभत। प्रमुखान् उद्योगान् क्षेत्रान् च चिन्तयन्तु येषु देशस्य प्रतिस्पर्धात्मकं लाभं भवति अथवा उदयमानविपणयः। 2. उपभोक्तृप्राथमिकतानां आकलनं कुर्वन्तु : इरिट्रिया-उपभोक्तृणां स्थानीयसंस्कृतेः, जीवनशैलीप्रवृत्तीनां, क्रयशक्तेः च अध्ययनं कुर्वन्तु। तेषां आवश्यकतानां प्राधान्यानां च अनुरूपं उत्पादं विचारयन्तु तथा च स्थानीयतया किमपि अद्वितीयं वा अनुपलब्धं वा प्रस्तावयन्तु। 3. कृषिउत्पादानाम् उपरि ध्यानं दत्तव्यम् : कृषिजन्य अर्थव्यवस्थां दृष्ट्वा इरिट्रियादेशे कृषिउत्पादानाम् निर्यातस्य महती क्षमता अस्ति। कॉफीबीन्स्, मसालाः (यथा जीरा वा हल्दी), फलानि (आम्रं वा पपीता वा), शाकानि (टमाटरं वा प्याजं वा) इत्यादीनां विकल्पानां अन्वेषणं कुर्वन्तु । 4. हस्तशिल्पस्य प्रचारः : हस्तशिल्पस्य विशिष्टतायाः सांस्कृतिकमहत्त्वस्य च कारणेन अन्तर्राष्ट्रीयग्राहकानाम् कृते पर्याप्तं आकर्षणं वर्तते। शिल्पिनां पारम्परिकशिल्पं यथा कुम्भकारः, शालः वा गलीचा इत्यादीनि बुनानि वस्त्राणि, काष्ठानि, स्थानीयसामग्रीभिः निर्मिताः टोकरीः च निर्मातुं प्रोत्साहयन्तु। 5. कृषि-प्रसंस्करण-वस्तूनाम् विकासः : निर्यातार्थं सज्जायां पिष्ट-कॉफी-रूपेण कॉफीबीन-सदृशानां कृषि-उत्पादानाम् मूल्य-वर्धनार्थं इरिट्रिया-देशस्य अन्तः कृषि-प्रसंस्करण-सुविधासु निवेशं कर्तुं विचारयन्तु एतेन नूतनानि विपणयः उद्घाट्य उत्पादस्य मूल्यं वर्धयितुं शक्यते। 6.पारम्परिकवस्त्रस्य विज्ञापनं कुर्वन्तु: स्थानीयवस्त्रस्य डिजाइनस्य च उपयोगेन इरिट्रियासंस्कृतेः प्रतिबिम्बं कृत्वा प्रामाणिकजातीयवस्त्रस्य विपणनं कुर्वन्तु-एतत् पर्यटकानाम् अपि च अद्वितीयफैशनप्रवृत्तिषु रुचिं विद्यमानानाम् विदेशीयक्रेतृणां आकर्षणं कर्तुं शक्नोति। 7.खनिजसंसाधनक्षमतानां मूल्याङ्कनं:खननउद्योगस्य मूल्याङ्कनं देशस्य अन्तः उपस्थितानां बहुमूल्यं खनिजानाम् पहिचाने सहायकं भवितुम् अर्हति येषां वैश्विकरूपेण अन्वेषणं भवितुं शक्नोति यथा सुवर्ण, टैंटलम,निकेल,ताम्र इत्यादयः 8.अनवीकरणीय ऊर्जा समाधानं विचारयन्तु:Erectria अपार सौर ऊर्जा संभावनाः प्रस्तुतं करोति।एकः शुष्कः क्षेत्रः इति कारणतः, सौरजलतापकाः,सौरलालटेनाः प्रचारार्थं महत्त्वपूर्णाः संसाधनाः भवितुम् अर्हन्ति। 9. साझेदारीनिर्माणम् : इरिट्रियादेशस्य अन्तः स्थानीयव्यापारैः, संस्थाभिः, व्यापारसङ्घैः च सह सम्पर्कं स्थापयतु। विपण्यमागधानां, प्रवेशबाधानां विषये अन्वेषणं प्राप्तुं सम्भाव्यावकाशानां आविष्कारार्थं च सहकार्यं कुर्वन्तु। 10. गुणवत्तां अनुपालनं च सुनिश्चितं कुर्वन्तु : निर्यातार्थं अन्तर्राष्ट्रीयमानकान् पूरयन्तः उच्चस्तरीयाः उत्पादाः निर्वाहयितुम् गुणवत्तानियन्त्रणपरिपाटान् प्राथमिकताम् अददात्। व्यापारविनियमानाम् प्रमाणीकरणानां च कानूनी आवश्यकतानां अनुपालनं कुर्वन्तु। स्मर्यतां यत् विदेशीयबाजारेषु कस्यापि उत्पादस्य सफलता सम्यक् अनुसन्धानं, अनुकूलनक्षमता, विपण्यप्रवृत्तीनां निरन्तरनिरीक्षणं,तथा च विकसित उपभोक्तृणां आवश्यकतानुसारं उत्पादानाम् अनुरूपं कर्तुं लचीलापनं च निर्भरं भवति
ग्राहकलक्षणं वर्ज्यं च
इरिट्रियादेशस्य ग्राहकलक्षणम् : १. 1. आतिथ्यं : इरिट्रियादेशस्य जनाः उष्णं यथार्थं च आतिथ्यं कृत्वा प्रसिद्धाः सन्ति । ते अतिथिभ्यः महता आदरेन स्वागतं च कुर्वन्ति, आगन्तुकाः गृहे एव अनुभूयन्ते । 2. वृद्धानां सम्मानः : इरिट्रियासंस्कृतौ प्राचीनाः पूज्यपदं धारयन्ति, तेषां च अत्यन्तं सम्मानः भवति। ग्राहकाः विशेषतः युवानां पीढयः वृद्धव्यक्तिषु विभिन्नेषु परिवेशेषु तेषां सह संवादं कुर्वन्तः प्रति आदरं दर्शयन्ति । 3. समुदायस्य दृढभावना : इरिट्रियादेशस्य समुदायस्य प्रबलभावना वर्तते तथा च व्यक्तिगतआवश्यकतानां अपेक्षया समूहसौहार्दं प्राथमिकताम् अददात्। ग्राहकाः क्रयणस्य वा व्यावसायिकवार्तालापस्य वा विषये व्यक्तिगतदृष्टिकोणानां अपेक्षया साम्प्रदायिकनिर्णयप्रक्रियाणां मूल्यं दातुं शक्नुवन्ति। 4. सौदामिकी संस्कृतिः : इरिट्रियादेशे विपण्येषु लघुव्यापारेषु च सौदाः सामान्यः अस्ति । स्थानीयविक्रेतृभ्यः शिल्पिभ्यः वा मालस्य सेवायाः वा क्रयणकाले मूल्येषु वार्तालापः अपेक्षितः भवति । ग्राहकानाम् कृते शिष्टतां धारयन् मैत्रीपूर्णवार्तालापं कर्तुं महत्त्वपूर्णम् अस्ति। वर्जना वा सांस्कृतिकसंवेदनशीलता : १. 1.धर्मानाम् प्रति संवेदनशीलता : अनेकेषां इरिट्रिया-देशवासिनां जीवने धर्मस्य महत्त्वपूर्णा भूमिका भवति, अतः धार्मिक-वार्तालापेषु सावधानीपूर्वकं समीपं गन्तुं ग्राहकैः सह अन्तरक्रियायाः समये सम्मुखीभूतानां भिन्नानां विश्वासानां वा व्यवहारानां वा आदरः करणीयः। 2.राजनैतिकचर्चा: देशस्य इतिहासस्य अन्तः पूर्वसङ्घर्षाणां, मानवअधिकारविषयाणां, अन्यसम्बद्धविवादानाम् कारणेन राजनैतिकविषयाः संवेदनशीलाः भवितुम् अर्हन्ति; एवं ग्राहकेन एव आमन्त्रितं न भवति तावत् राजनैतिक-आरोपित-वार्तालापं परिहरितुं श्रेयस्करम् । 3.शरीरभाषा : इरिट्रिया-देशस्य सांस्कृतिकसन्दर्भे अन्यत्र स्वीकार्यं भवितुम् अर्हन्ति केचन हावभावाः आक्षेपार्हाः इति गण्यन्ते-यथा प्रत्यक्षतया कस्यचित् प्रति अङ्गुलीः दर्शयितुं वा उपविष्टस्य कस्यचित् प्रति पादतलं दर्शयितुं वा-अतः शरीरभाषायाः विषये मनः स्थापयितुं अत्यावश्यकम् व्यावसायिकव्यवहारं कुर्वन्। 4.लैङ्गिकभूमिकाः समानता च : पारम्परिकाः लैङ्गिकभूमिकाः अद्यापि समाजस्य अन्तः विद्यन्ते; अतः ग्राहकाः लैङ्गिकसम्बद्धविषयेषु संवेदनशीलतां प्रयोक्तव्याः यथा विशिष्टसन्दर्भेषु महिलानां भूमिकां आदरपूर्वकं सम्बोधयितुं तथा कार्यस्य अथवा पारिवारिकगतिशीलतायाः विषये रूढिवादानाम् आधारेण धारणानां परिहारः। प्रभावीसञ्चारं स्थापयितुं दृढसम्बन्धनिर्माणं च कर्तुं सांस्कृतिकसंवेदनशीलतां, स्थानीयरीतिरिवाजानां सम्मानेन, तेषां विशिष्टलक्षणानाम् अवगमनेन च इरिट्रियादेशस्य ग्राहकानाम् समीपं गन्तुं सल्लाहः भवति।
सीमाशुल्क प्रबन्धन प्रणाली
इरिट्रिया-देशः आफ्रिका-शृङ्गे स्थितः देशः अस्ति । अस्य सीमासु सुस्थापिता सीमाशुल्कव्यवस्था, आप्रवासव्यवस्था च अस्ति । देशस्य सीमाशुल्कप्रबन्धनस्य उद्देश्यं स्वसीमापारं मालस्य, जनानां, वाहनानां च गमनस्य नियन्त्रणं, नियमनं च भवति । इरिट्रियादेशे प्रवेशे वा निर्गमने वा सीमाशुल्कविनियमानाम् विषये केचन अत्यावश्यकाः विषयाः मनसि स्थापयितव्याः सन्ति- १. 1. आवश्यकं दस्तावेजीकरणं : यात्रिकाणां कृते वैधं पासपोर्टं भवितुमर्हति यस्य वैधता न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भवति। इरिट्रियादेशे प्रवेशार्थं प्रायः वीजा अपि आवश्यकं भवति यद्यपि केषाञ्चन देशानाम् नागरिकाः अस्मात् आवश्यकतायाः मुक्ताः भवितुम् अर्हन्ति । यात्रायाः पूर्वं समीपस्थेन इरिट्रिया-देशस्य दूतावासेन वा वाणिज्यदूतावासेन वा पृच्छितुं शक्यते । 2. निषिद्धवस्तूनि : इरिट्रियादेशात् पूर्वानुमतिं विना कतिपयानां वस्तूनाम् आयातः निर्यातः वा निषिद्धः अस्ति, यत्र अग्निबाणः, मादकद्रव्याणि, अश्लीलसामग्री, नकलीउत्पादाः च सन्ति 3. शुल्कमुक्त भत्ताः : यात्रिकाः स्वस्य उपयोगाय व्यक्तिगतवस्तूनि शुल्कमुक्तं आनेतुं शक्नुवन्ति; तथापि व्यक्तिगतप्रयोगाय विचारितानां कतिपयानां वस्तूनाम् (उदा. तम्बाकू-उत्पादानाम्, मद्यं च) परिमाणे सीमाः भवितुम् अर्हन्ति । 4. बहुमूल्यवस्तूनि घोषयन्तु : यदि इरिट्रियादेशे प्रवेशे महत् इलेक्ट्रॉनिक्सं वा आभूषणं वा इत्यादीनि बहुमूल्यवस्तूनि वहन्ति तर्हि पश्चात् किमपि दुर्बोधं परिहरितुं आगमनसमये सीमाशुल्के स्पष्टतया घोषयितुं अत्यावश्यकम्। 5. मुद्राविनियमाः : इरिट्रियादेशस्य कानूनानुसारं समुचितघोषणा विना देशे बृहत्प्रमाणेन विदेशीयमुद्रायाः आनेतुम् प्रतिबन्धाः सन्ति। एतेषां नियमानाम् पूर्वमेव परिचयः प्रशस्तः । 6.सांस्कृतिकवस्तूनाम् उपरि प्रतिबन्धाः : प्रासंगिकप्रधिकारिणां अनुमतिं विना पुरातत्त्वीयनिष्कर्षाणि वा ऐतिहासिकरूपेण महत्त्वपूर्णवस्तूनि इत्यादीनां सांस्कृतिकवस्तूनाम् निर्यातेन इरिट्रियादेशस्य अन्तः अन्तर्राष्ट्रीयस्तरस्य च कानूनी परिणामाः भवितुम् अर्हन्ति। 7.स्थानीय सीमाशुल्क-शिष्टाचारस्य सम्मानः: इरिट्रियादेशे स्थित्वा सीमाशुल्क-अधिकारिभिः अन्यैः स्थानीयैः वा सह संवादं कुर्वन् तेषां संस्कृतिस्य सम्मानं दर्शयितुं व्यवहारस्य स्थानीय-मान्यतानां अनुसरणं च महत्त्वपूर्णम् अस्ति। एतेषां मार्गदर्शिकानां उद्देश्यं इरिट्रियादेशे सीमाशुल्कप्रबन्धनव्यवस्थायाः विषये सामान्यसूचनाः प्रदातुं वर्तते । यात्रिकाः मनसि धारयन्तु यत् नियमाः परिवर्तयितुं शक्नुवन्ति, यात्रायाः पूर्वं आधिकारिकस्रोतैः सह परामर्शं कर्तुं वा प्रासंगिकाधिकारिभ्यः मार्गदर्शनं प्राप्तुं वा सर्वदा सल्लाहः भवति
आयातकरनीतयः
आफ्रिका-शृङ्गे स्थितस्य इरिट्रिया-देशस्य देशे मालस्य प्रवाहस्य नियमनार्थं विशिष्टा आयातकरनीतिः अस्ति । आन्तरिक-उद्योगानाम् रक्षणाय, सर्वकाराय राजस्वं प्राप्तुं च विभिन्नेषु आयातित-उत्पादानाम् आयात-शुल्कं भवति । आयातितस्य मालस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । यथा, खाद्यपदार्थाः, औषधं, केचन कृषिनिवेशाः इत्यादीनां मूलभूतानाम् आवश्यकतानां किफायतीत्वं उपलब्धतां च सुनिश्चित्य आयातशुल्कं न्यूनं वा मुक्तं वा प्रदत्तं भवति अपरपक्षे वाहनानि, इलेक्ट्रॉनिक्सः, उच्चस्तरीयाः उपभोक्तृवस्तूनि इत्यादीनि विलासिनीवस्तूनि आयातकरं अधिकं आकर्षयन्ति । एतेषां उच्चशुल्कानां उद्देश्यं अनावश्यकवस्तूनाम् अत्यधिकं सेवनं निरुत्साहयितुं, सम्भवति चेत् स्थानीयं उत्पादनं प्रवर्धयितुं च अस्ति । तदतिरिक्तं इरिट्रियादेशेन हानिकारकं वा अपर्यावरणानुकूलं वा इति मन्यमानेषु कतिपयेषु उत्पादेषु अतिरिक्तकरः कार्यान्वितः अस्ति । अस्मिन् तम्बाकू-उत्पादाः, मद्यपानानि अपि च अजैव-अपघटनीय-पैकेजिंग-सामग्री अपि सन्ति । उद्देश्यं न केवलं अतिरिक्तराजस्वं जनयितुं अपितु पर्यावरणस्य रक्षणं कुर्वन् उत्तरदायी उपभोगं प्रोत्साहयितुं अपि अस्ति। अपि च, इरिट्रिया यदा कदा आर्थिकविचारानाम् आधारेण अन्यैः देशैः अथवा विश्वव्यापारसङ्गठनम् (WTO) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः सह व्यापारवार्तालापस्य आधारेण आयातकरदराणां समायोजनं करोति एतेषु समायोजनेषु आयातानां विशिष्टवर्गाणां शुल्केषु न्यूनीकरणं वा आपत्कालेषु अथवा संकटस्थितौ अस्थायीमुक्तिः वा अन्तर्भवितुं शक्यते । ज्ञातव्यं यत् इरिट्रियादेशे प्रविष्टानां सर्वेषां आयातानां कृते सीमाशुल्कघोषणा, समुचितचालानम् इत्यादीनां दस्तावेजीकरणस्य आवश्यकताः आवश्यकाः सन्ति। एतेषां नियमानाम् अनुपालनेन सीमाशुल्कप्रधिकारिभिः दण्डः वा मालस्य जब्धः वा भवितुम् अर्हति । समग्रतया,इरिट्रियादेशस्य आयातकरनीतेः उद्देश्यं उत्पादवर्गाणाम् आधारेण भिन्नशुल्कदराणि आरोपयित्वा प्रमुखोद्योगानाम् रक्षणं भवति। तदतिरिक्तं,पर्यावरणस्थायित्वलक्ष्याणां अनुरूपं उत्तरदायी उपभोगप्रथानां प्रवर्धनं कुर्वन् राष्ट्रियविकासाय राजस्वं जनयितुं तस्य अभिप्रायः अस्ति
निर्यातकरनीतयः
आफ्रिकाशृङ्गे स्थितस्य इरिट्रियादेशस्य निर्यातशुल्कनीतिः व्यापकः अस्ति । राष्ट्रं स्वस्य निर्यातितवस्तूनाम् उपरि उत्पादस्य प्रकारः, तस्य मूल्यं च इत्यादीनां विविधकारकाणां आधारेण केचन कराः गृह्णाति । इरिट्रियादेशस्य निर्यातशुल्कनीतेः उद्देश्यं सर्वकाराय राजस्वं जनयित्वा आर्थिकवृद्धिं विकासं च प्रवर्तयितुं तथा च घरेलुउद्योगानाम् रक्षणं कर्तुं वर्तते। देशः मुख्यतया प्राकृतिकसंसाधनानाम्, कृषिजन्यपदार्थानाम्, निर्मितवस्तूनाम् च निर्यातशुल्कं आरोपयति । निर्यातितस्य विशिष्टवस्तूनाम् आधारेण करस्य दराः भिन्नाः भवन्ति । यथा, इरिट्रियादेशः खनिजपदार्थानाम् (सुवर्णताम्रं च सहितम्), पशुधनपदार्थानाम् (यथा चर्मचर्म च), काफी, वस्त्रं, संसाधितानि खाद्यपदार्थानि, यन्त्रसाधनं, रसायनानि, अन्ये च निर्मितवस्तूनि इत्यादीनां वस्तूनाम् कृते भिन्नानि करदराणि प्रयोजयति इरिट्रियादेशः स्वसीमाभिः अन्तः मूल्यवर्धनक्रियाकलापं प्रोत्साहयति इति महत्त्वपूर्णम् । अतः देशस्य अन्तः महत्त्वपूर्णानि निर्माणप्रक्रियाः कृताः संसाधितानां वा परिवर्तितानां वा उत्पादानाम् कृते निर्यातशुल्कं न्यूनं वा शून्यं वा अपि प्रदातुं शक्नोति निर्यातकाले एतेषां नियमानाम् अनुपालनं कर-आवश्यकतानां च सुनिश्चित्य इच्छुकपक्षैः सीमाशुल्क-निरीक्षणस्थानेषु स्वस्य मालस्य समीचीनरूपेण घोषणा करणीयम् निर्यातकानां कृते आवश्यकं दस्तावेजं प्रदातुं आवश्यकं भवति यत्र उत्पादविवरणस्य विवरणं दत्तं वाणिज्यिकचालानं यदि प्रयोज्यम् अस्ति तर्हि वैधअनुज्ञापत्रैः सह। इरिट्रियादेशस्य निर्यातशुल्कनीतिः निर्यातद्वारा आर्थिकवृद्धिं प्रवर्धयितुं घरेलुउद्योगानाम् रक्षणं च कर्तुं सन्तुलनं स्थापयितुं प्रयतते। इरिट्रियासीमानां अन्तः तेषां प्रकारस्य मूल्यवर्धनस्य च उपायानां आधारेण कतिपयेषु निर्यातितवस्तूनाम् उपरि करं आरोपयित्वा दृढतया प्रोत्साहितं भवति। एषा सूचना इरिट्रियादेशस्य निर्यातशुल्कनीतीनां अवलोकनं प्रददाति; तथापि इरिट्रियादेशेन सह निर्यातकार्यं कर्तुं पूर्वं प्रासंगिकसरकारीस्रोताभ्यां वा व्यापारसङ्घैः वा विस्तृतसूचना प्राप्तुं शक्यते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
इरिट्रिया-देशः आफ्रिका-शृङ्गे स्थितः देशः अस्ति । १९९३ तमे वर्षे इथियोपियादेशात् स्वातन्त्र्यं प्राप्तवान् ततः परं विभिन्नैः उद्योगैः स्वस्य अर्थव्यवस्थायाः विकासे केन्द्रितः अस्ति । निर्यातितानां उत्पादानाम् गुणवत्तां वैधानिकं च सुनिश्चित्य इरिट्रियादेशे निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । इरिट्रियादेशे निर्यातप्रमाणीकरणे अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते स्वव्यापारस्य पञ्जीकरणं प्रासंगिकसरकारीसंस्थासु, यथा व्यापारोद्योगमन्त्रालये च करणीयम्। एतत् पञ्जीकरणं निर्यातकसंस्था कानूनानुसारं मान्यतां प्राप्नोति, सर्वाणि आवश्यकानि आवश्यकतानि च पूरयति इति सुनिश्चितं करोति । द्वितीयं निर्यातकैः कतिपयानां उत्पादानाम् निर्यातार्थं विशिष्टानि अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा प्राप्तव्यानि। एतानि अनुज्ञापत्राणि निर्यातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति, यथा कृषिजन्यवस्तूनाम् अथवा निर्मितवस्तूनाम् । कृषिमन्त्रालयः कृषिनिर्यातानां प्रमाणपत्राणि निर्गन्तुं शक्नोति, अन्ये मन्त्रालयाः वा नियामकसंस्थाः वा विभिन्नक्षेत्राणां प्रमाणपत्राणां निरीक्षणं कुर्वन्ति तृतीयम्, निर्यातकानां निर्यातप्रमाणीकरणं प्राप्तुं अन्तर्राष्ट्रीयगुणवत्तामानकानां नियमानाञ्च अनुपालनं करणीयम्। अस्मिन् सुनिश्चितं करणीयम् यत् उत्पादाः सुरक्षामानकान् पूरयन्ति, समुचितलेबलिंग्, पैकेजिंग् च भवति, आयातकदेशैः निर्धारितानि कानिचन विशिष्टानि आवश्यकतानि च पूरयन्ति एतेषां पदानां अतिरिक्तं इरिट्रियादेशस्य निर्यातकानां निर्यातप्रक्रियायाः कालखण्डे सीमाशुल्कनिकासीवित्तीयव्यवहारसम्बद्धदस्तावेजान् अपि प्रदातुं आवश्यकता भवितुम् अर्हति एतत् कागदपत्रं मालवाहनस्य निरीक्षणं कर्तुं व्यापारक्रियाकलापयोः पारदर्शितां स्थापयितुं च सहायकं भवति । इरिट्रियादेशस्य निर्यातकानां कृते महत्त्वपूर्णं यत् ते निर्यातं कर्तुम् इच्छन्ति प्रत्येकस्य लक्ष्यविपण्यस्य विशिष्टापेक्षाभिः परिचिताः भवेयुः। भिन्न-भिन्न-देशेषु आयात-सम्बद्धाः भिन्नाः नियमाः सन्ति, यथा स्वच्छता-उपायाः, शुल्क-दराः वा । निर्यातकाः स्वस्य उत्पादानाम् विदेशं प्रेषणात् पूर्वं एतासां आवश्यकतानां विषये अवगताः भवेयुः। समग्रतया, इरिट्रियादेशे निर्यातप्रमाणपत्रं प्राप्तुं प्रासंगिकाधिकारिभिः सह स्वव्यापारस्य पञ्जीकरणं, कानूनेन वा नियमेन वा आवश्यकं चेत् उत्पादविशिष्टानुज्ञापत्राणि/अनुज्ञापत्राणि प्राप्तुं च अन्तर्भवति अन्तर्राष्ट्रीयगुणवत्तामानकानां अनुपालनं; सीमाशुल्कनिष्कासनार्थं आवश्यकदस्तावेजान् प्रदातुं; लक्ष्यविपण्यविनियमानाम् अवगमनं; निर्यातप्रक्रियायाः सम्पूर्णे पारदर्शिता सुनिश्चित्य
अनुशंसित रसद
आफ्रिकादेशस्य शृङ्गे स्थितः इरिट्रियादेशः रक्तसागरतटरेखायाः सामरिकस्थित्या प्रसिद्धः देशः अस्ति । अन्तिमेषु वर्षेषु इरिट्रियादेशः व्यापारस्य सुविधायै आर्थिकवृद्ध्यर्थं च स्वस्य रसदसंरचनायाः उन्नयनार्थं महत्त्वपूर्णप्रयत्नाः कुर्वन् अस्ति । इरिट्रियादेशे रसदसेवानां कृते केचन अनुशंसाः अत्र सन्ति । 1. मस्सावा-बन्दरगाहः : मस्सावा-बन्दरगाहः इरिट्रिया-देशस्य बृहत्तमः महत्त्वपूर्णः च बन्दरगाहः अस्ति । न केवलं इरिट्रियादेशस्य अपितु इथियोपिया, सूडान इत्यादीनां समीपस्थानां भूपरिवेष्टितानां देशानाम् अपि आयातनिर्यातानां द्वाररूपेण कार्यं करोति । अस्मिन् बन्दरगाहः कंटेनर-नियन्त्रणं, माल-भण्डारण-सुविधाः, सीमाशुल्क-निष्कासनं, कुशल-पोत-सञ्चालनं च इत्यादीनि विविधानि सेवानि प्रदाति । 2. अस्मारा अन्तर्राष्ट्रीयविमानस्थानकम् : असमारा अन्तर्राष्ट्रीयविमानस्थानकं इरिट्रियादेशस्य मुख्यं विमानस्थानकम् अस्ति यत् आन्तरिक-अन्तर्राष्ट्रीयविमानयानानि सम्पादयति । देशस्य अन्तः विमानमालपरिवहनस्य महत्त्वपूर्णां भूमिकां निर्वहति, विश्वस्य अन्यैः भागैः सह सम्पर्कस्य सुविधां च करोति । आधुनिकमूलसंरचनायाः उन्नतमालनियन्त्रणक्षमतायाः च सह अयं विमानस्थानकः विश्वसनीयं रसदसमाधानं प्रदाति । 3. मार्गजालम् : इरिट्रियादेशस्य मार्गजालस्य वर्षेषु महती उन्नतिः अभवत् यत्र देशस्य अन्तः विभिन्नक्षेत्राणां कुशलतापूर्वकं संयोजनं लक्ष्यं कृत्वा प्रचलति विकासपरियोजना अस्ति। नूतनमार्गनिर्माणेन दूरस्थक्षेत्रेषु सुलभता वर्धिता यत्र पूर्वं परिवहनं चुनौतीपूर्णं आसीत् । 4. नौकायानरेखाः : यूरोप, एशिया, मध्यपूर्व इत्यादिभ्यः अन्तर्राष्ट्रीयगन्तव्यस्थानेभ्यः इरिट्रियादेशस्य बन्दरगाहं प्रति विभिन्नाः नौकायानरेखाः नियमितमार्गान् चालयन्ति । प्रमुखाः वैश्विकवाहकाः इरिट्रियादेशे आयाताय तस्मात् निर्याताय च कंटेनरशिपिङ्गसेवाः प्रदास्यन्ति । 5.गोदामसुविधाः : अनेकाः निजीकम्पनयः असमारा अथवा मस्सावा इत्यादिषु प्रमुखनगरेषु गोदामसुविधाः प्रदास्यन्ति येषु नाशवन्तवस्तूनि सहितं विभिन्नप्रकारस्य मालस्य सुरक्षितभण्डारणविकल्पाः प्रदत्ताः सन्ति। 6.Customs Clearance Agents:इरिट्रिया सीमाशुल्क नियमाः जटिलाः भवितुम् अर्हन्ति; अतः विश्वसनीयं सीमाशुल्कनिकासी एजेण्टं नियुक्त्य बन्दरगाहेषु वा विमानस्थानकेषु सुचारुप्रवेशनिर्गमप्रक्रियासु सुनिश्चित्य सहायतां कर्तुं शक्नोति।सः आयातकानाम्/निर्यातकानां दस्तावेजीकरणस्य आवश्यकताभिः,शुल्कवर्गीकरणेन,मालस्य शीघ्रनिष्कासनेन च सहायतां करिष्यति। 7.स्थानीयपरिवहनम् : विभिन्नाः रसदकम्पनयः इरिट्रियादेशस्य अन्तः अन्तिमगन्तव्यस्थानं प्रति वा समीपस्थदेशेषु वा बन्दरगाहात् मालवाहनं स्थानान्तरयितुं अन्तर्देशीयपरिवहनसेवाः प्रदास्यन्ति।वृद्धिजालविस्तारपरियोजनाभिः सह मार्गपरिवहनस्य सुलभता सुलभा भवति। 8.अन्तर्राष्ट्रीयमालवाहक:अन्तर्राष्ट्रीयमालवाहकाः मालवाहनप्रक्रियायाः प्रबन्धने सहायतां कुर्वन्ति, मालवाहनस्य समन्वयं कृत्वा, बहुविधपरिवहनसमाधानस्य व्यवस्थां कृत्वा, सीमाशुल्कविनियमानाम् अनुपालनं सुनिश्चित्य च आयातनिर्यातसञ्चालनयोः कृते व्यापकं रसदसमर्थनं प्रदातुं शक्नुवन्ति। निष्कर्षतः,इरिट्रियादेशः देशस्य अन्तः मालस्य कुशलपरिवहनस्य सुविधायै अन्यराष्ट्रैः सह व्यापारं पोषयितुं च स्वस्य रसदसंरचनायां निवेशं कुर्वन् अस्ति।मस्सावा-बन्दरगाहः, असमारा-अन्तर्राष्ट्रीयविमानस्थानकं,तथा च सुसम्बद्धं मार्गजालं रसदविकासे योगदानं दत्तवन्तः प्रमुखाः सम्पत्तिः सन्ति . अतिरिक्तरूपेण,गोदामसुविधानां, सीमाशुल्कनिकासी एजेण्ट् ,अन्तर्राष्ट्रीयमालवाहकानाम्, विश्वसनीयस्थानीयपरिवहनसेवाप्रदातृणां च उपलब्धता इरिट्रियादेशस्य समग्ररसदक्षमतां अधिकं वर्धयति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

इरिट्रिया आफ्रिकाशृङ्गे स्थितः लघुदेशः अस्ति । अस्य आकारस्य अभावेऽपि अत्र अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणविकासमार्गाः, व्यापारमेला च सन्ति । 1. असमारा अन्तर्राष्ट्रीयव्यापारमेला : एषः वार्षिकः कार्यक्रमः इरिट्रियादेशस्य राजधानीनगरे असमारानगरे भवति । एतत् स्थानीयान् अन्तर्राष्ट्रीयव्यापारान् एकत्र आनयति येन तेषां उत्पादानाम् सेवानां च प्रदर्शनं भवति । व्यापारमेला कृषिः, निर्माणं, निर्माणं, प्रौद्योगिकी इत्यादीनां विविध-उद्योगानाम् क्रेतारः आकर्षयन्ति । 2. इरिट्रिया-इथियोपिया-व्यापारगलियारा : इरिट्रिया-इथियोपिया-देशयोः मध्ये अद्यतनशान्तिसम्झौतेः अनन्तरं द्वयोः देशयोः मध्ये व्यापारगलियारा स्थापितः अस्ति एतेन अन्तर्राष्ट्रीयक्रेतृभ्यः उभयदेशेभ्यः मालस्य प्राप्त्यर्थं महत्त्वपूर्णं मार्गं प्राप्यते । 3. असाब-बन्दरगाहः : असाब-बन्दरगाहः इरिट्रिया-देशस्य प्रमुखेषु समुद्रबन्दरेषु अन्यतमः अस्ति यः अन्तर्राष्ट्रीयव्यापारस्य सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति । देशे आगच्छन्तं वा निर्गच्छन्तं वा मालस्य प्रवेशबिन्दुरूपेण कार्यं करोति । अनेके अन्तर्राष्ट्रीयक्रेतारः अस्य बन्दरगाहस्य उपयोगं यन्त्राणि, वाहनानि, इलेक्ट्रॉनिक्स, कच्चामालः, उपभोक्तृवस्तूनि इत्यादीनां उत्पादानाम् आयाताय कुर्वन्ति । 4.आर्थिकमुक्तक्षेत्राणि:इरिट्रियादेशेन विदेशीयनिवेशं आकर्षयितुं निर्यातं प्रवर्धयितुं च आर्थिकमुक्तक्षेत्राणि निर्दिष्टानि सन्ति।ते आयातनिर्यातक्रियाकलापानाम् अनुकूलपरिस्थितयः प्रददति।मस्सावानगरस्य समीपे मस्सावामुक्तक्षेत्रं आधारभूतसंरचनासुविधाः च प्रदाति यत्र व्यवसायाः स्वस्य परिचालनस्य आधारं स्थापयितुं शक्नुवन्ति। 5.आयातसाझेदारी: इरिट्रियादेशेन सूडान इत्यादिभिः समीपस्थैः देशैः सह साझेदारी स्थापिता यत्र सीमापारव्यापारस्य सुविधायै संयुक्तपरिकल्पनाः कृताः सन्ति।प्राथमिकशुल्कव्यवस्थाभिः सह,क्रेतारः न्यूनदरेण मालस्य प्रवेशं कर्तुं शक्नुवन्ति,यत् तेषां कृते उत्पादानाम् स्रोतः आकर्षकं भवति एतानि साझेदारी। 6.कृषिव्यापारविकासः इरिट्रिया-अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति।कृषि-सञ्चालित-औद्योगीकरण-योजनानां उद्देश्यं कृषिव्यापार-क्षेत्राणां विकासः भवति यथा खाद्य-प्रसंस्करणं,तैल-निष्कासनं,कपास-उत्पादनम् इत्यादयः।अन्तर्राष्ट्रीय-क्रेतारः आकर्षयितुं,सरकारः प्रोत्साहनं,निर्माणं प्रदातुं निवेशं प्रोत्साहयति क्रयणसौदानां सम्भाव्यमार्गः अस्ति 7.खननक्षेत्रम् : इरिट्रियादेशः सुवर्ण,ताम्र,जस्ता, पोटाश इत्यादिभिः खनिजसंसाधनैः समृद्धः अस्ति।एतत् खननक्षेत्रे निवेशं कृतवान् यत् कच्चानि खनिजक्रयणे वा खननकार्यक्रमेषु निवेशं कर्तुं वा रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते अवसराः प्राप्यन्ते। 8.वस्त्रनिर्माण उद्योगः : इरिट्रियादेशस्य वस्त्रउद्योगः निरन्तरं वर्धमानः अस्ति, अन्तर्राष्ट्रीयक्रेतृणां ध्यानं आकर्षितवान्। प्रोत्साहनं प्रदातुं औद्योगिकनिकुञ्जानां स्थापनां च कृत्वा वस्त्रनिर्माणस्य विकासाय सर्वकारः समर्थनं करोति । क्रेतारः अस्मात् क्षेत्रात् सज्जानि वस्त्राणि, वस्त्राणि, वस्त्राणि च प्राप्तुं शक्नुवन्ति । 9.मूलसंरचनाविकासः : इरिट्रियादेशः आधारभूतसंरचनाविकासपरियोजनासु बहुधा निवेशं कुर्वन् अस्ति। एतेषु मार्गनिर्माणं, आवासविकासः, ऊर्जापरियोजनानि यथा बान्धाः विद्युत्संस्थानानि च सन्ति।एतेभ्यः परियोजनाभ्यः उत्पद्यमानाः अवसराः अन्तर्राष्ट्रीयनिर्माणकम्पनयः यन्त्राणि,उपकरणं,साजसज्जा इत्यादीनां आपूर्तिकर्तानां च आकर्षणं कुर्वन्ति। निष्कर्षतः,इरिट्रिया व्यापारमेला,बन्दरगाहपरिवेश,तथा साझेदारीद्वारा विविधाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति।एते मार्गाः अन्तर्राष्ट्रीयक्रेतृणां कृते उत्तमअवकाशान् प्रदाति ये व्यापारोद्यमान्,व्यापारसौदान्,अथवा इरिट्रिया-उद्योगेषु निवेशं अन्वेष्टुं इच्छन्ति
इरिट्रियादेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषां केषाञ्चन सूची स्वस्वजालस्थल-URL-सहितम् अस्ति । 1. Bing (www.bing.com): Bing इति लोकप्रियं अन्वेषणयन्त्रं यत् जालसन्धानं, चित्रसन्धानं, विडियो अन्वेषणं, समाचारसन्धानं, इत्यादीनि प्रदाति । उपयोक्तुः स्थानस्य आधारेण स्थानीयकृतं परिणामं प्रदाति । 2. Yandex (www.yandex.com): इरिट्रियादेशे Yandex इति अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, चित्राणि, भिडियो, मानचित्रं, वार्तालेखाः, अन्यसेवाः च प्राप्यन्ते । 3. गूगल (www.google.com): यद्यपि देशस्य अधिकांशव्यक्तिनां कृते सीमित-अन्तर्जाल-प्रवेशस्य कारणात् इरिट्रिया-देशे Bing अथवा Yandex इव गूगलस्य उपयोगः न भवति तथापि सामान्यसूचनाः अन्विष्यमाणानां बहवः उपयोक्तृणां कृते अयं लोकप्रियः विकल्पः एव अस्ति . 4. सोगौ (www.sogou.com): सोगौ चीनदेशीयं अन्वेषणयन्त्रम् अस्ति यत् जालसन्धानं अन्यसेवाः च यथा चित्राणि वार्तालेखाः च प्रदाति। 5. DuckDuckGo (duckduckgo.com): DuckDuckGo जालपुटे अन्वेषणस्य गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः अस्ति । एतत् उपयोक्तृणां व्यक्तिगतसूचनाः ब्राउजिंग्-अभ्यासान् वा न अनुसृत्य वा संगृह्णाति वा । 6. याहू अन्वेषणम् (search.yahoo.com): याहू अन्वेषणं समाचारलेखानां, चित्रसन्धानस्य, बहुस्रोतानां विडियो अन्वेषणस्य च सह याहू इत्यस्य स्वस्य एल्गोरिदम् इत्यस्य उपयोगेन जालसन्धानं सहितं विविधानि विशेषतानि प्रदाति। 7: Startpage (startpage.com): Startpage इत्यनेन उपयोक्तारः स्वस्य प्रॉक्सी सर्वरेण अनामरूपेण अन्वेषणं कुर्वन् उपयोक्तुः तेषां जालस्थलानां च मध्ये मध्यस्थरूपेण कार्यं कृत्वा ऑनलाइन गोपनीयतां वर्धयितुं शक्नोति। 8: Qwant (qwant.com/en/): Qwant इति यूरोपीय-आधारितं गोपनीयता-उन्मुखं अन्वेषण-इञ्जिनं यत् चित्र-समाचार-अन्वेषणैः सह जाल-परिणामान् प्रदातुं उपयोक्तृ-गोपनीयतां प्राथमिकताम् अददात्

प्रमुख पीता पृष्ठ

इरिट्रिया आफ्रिकादेशस्य शृङ्गे स्थितः देशः, यस्य सीमायां सूडान, इथियोपिया, जिबूती च देशाः सन्ति । आफ्रिकादेशस्य कनिष्ठतमराष्ट्रेषु अन्यतमम् अस्ति चेदपि अस्य समृद्धः इतिहासः, विविधसंस्कृतिः च अस्ति । यदि भवान् इरिट्रियादेशे केचन महत्त्वपूर्णाः पीतपृष्ठानि अन्विष्यति तर्हि तेषां स्वस्वजालस्थलैः सह कतिचन विकल्पाः अत्र सन्ति: 1. इरिट्रियादेशस्य पीतपृष्ठानि (www.er.yellowpages.net): एषा ऑनलाइननिर्देशिका इरिट्रियादेशस्य विभिन्नक्षेत्रेषु व्यवसायानां, सेवानां, संस्थानां च विषये सूचनां प्रदाति। अस्मिन् होटेल्, रेस्टोरन्ट्, कारभाडा, बैंक्, चिकित्सालयाः, शिक्षासंस्थाः, इत्यादीनि वर्गाणि सन्ति । 2. इथियोपिया-विमानसेवा - असमारा-कार्यालयः (www.ethiopianairlines.com): इथियोपिया-विमानसेवा इरिट्रिया-देशस्य सेवां कुर्वतीषु प्रमुखासु अन्तर्राष्ट्रीयविमानसेवासु अन्यतमम् अस्ति । तेषां स्थानीयकार्यालयः इरिट्रियादेशस्य अन्तः विमानयानस्य बुकिंग् अथवा तत्सम्बद्धानां कस्यापि पृच्छनस्य सम्पर्कविवरणं प्रदाति । 3. Sheraton Asmara Hotel +251 29 1121200 (www.marriott.com/asmse): Sheraton Asmara Hotel राजधानीनगरे एकं प्रतिष्ठितं होटलं वर्तते यत् व्यापारिक-अवकाश-यात्रिकाणां कृते विलासपूर्णं निवासस्थानं सुविधां च प्रदातुं शक्नोति। 4. इरिट्रिया-बैङ्कः (+291 1 182560 / www.bankoferitrea.org): इरिट्रिया-देशस्य केन्द्रीयबैङ्कः बैंकक्षेत्रस्य अन्तः वित्तीयस्थिरतां सुनिश्चित्य देशस्य मौद्रिकनीतीनां प्रबन्धने अपि महत्त्वपूर्णां भूमिकां निर्वहति 5. मस्सावा बन्दरगाह प्राधिकरण +291 7 1162774: मस्सावा बन्दरगाह इरिट्रियादेशे आयातनिर्यातयोः महत्त्वपूर्णः प्रवेशद्वारः अस्ति । तेषां प्राधिकरणेन सह सम्पर्कं कृत्वा भवन्तं शिपिंगसेवानां वा रसदसम्बद्धानां अन्यचिन्तानां वा प्रासंगिकसूचनाः प्रदातुं शक्नुवन्ति। 6. असमारा ब्रुअरी लिमिटेड (+291 7 1190613 / www.asmarabrewery.com): असमारा ब्रुअरी देशस्य अन्तः लोकप्रियं मद्यपानं उत्पादयति, तेषां उत्पादानाम् अथवा वितरणमार्गाणां विषये पृच्छनार्थं सम्पर्कं कर्तुं शक्यते। कृपया ज्ञातव्यं यत् सूचनानां उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति, अतः अद्यतनतमानां सूचनानां कृते वेबसाइट्-स्थानानां द्विवारं परीक्षणं वा प्रत्यक्षतया सम्पर्कं वा कर्तुं अनुशंसितम्

प्रमुख वाणिज्य मञ्च

इरिट्रियादेशे कतिचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति : 1. Shoptse : Shoptse इरिट्रियादेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति । अत्र इलेक्ट्रॉनिक्स, वस्त्रं, गृहसामग्री, इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते । Shoptse इत्यस्य जालपुटं www.shoptse.er इति अस्ति । 2. ज़की : इरिट्रियादेशस्य अन्यत् लोकप्रियं ई-वाणिज्यमञ्चं ज़की अस्ति । अत्र फैशन-वस्तूनि, उपसाधनं, सौन्दर्य-उत्पादाः, गृह-उपकरणं च इत्यादीनि विविधानि उत्पादनानि प्राप्यन्ते । तेषां जालपुटं www.zaky.er इत्यत्र द्रष्टुं शक्नुवन्ति। 3. MekoradOnline: MekoradOnline एकः ऑनलाइन मार्केटप्लेस् अस्ति यः इलेक्ट्रॉनिक्सतः आरभ्य फर्निचरपर्यन्तं किराणां वस्तूनाम् इत्यादीनां विविधसङ्ग्रहं प्रदाति। तेषां जालपुटं www.mekoradonline.er इत्यत्र द्रष्टुं शक्नुवन्ति । 4. असमारा ऑनलाइन-दुकानम् : असमारा-अनलाईन-दुकानम् एकः ई-वाणिज्य-मञ्चः अस्ति यः मुख्यतया इरिट्रिया-देशस्य असमारा-नगरस्य निवासिनः पूरयति परन्तु सम्पूर्णे देशे ग्राहकानाम् अपि सेवां करोति ते वस्त्रं, उपसाधनं, पुस्तकानि, गृहसज्जायाः वस्तूनि च इत्यादीनि विविधानि उत्पादनानि प्रददति । तेषां जालपुटं www.asmaraonlineshop.er इत्यत्र उपलभ्यते । 5. Qemer Shopping Center: Qemer Shopping Center एकः ऑनलाइन स्टोरः अस्ति यः इरिट्रियादेशे इलेक्ट्रॉनिक्स, पाकशालासामग्री, वस्त्रं, खिलौनानि, इत्यादीनां उपभोक्तृवस्तूनाम् विशालं चयनं प्रदाति। www.qemershoppingcenter.er इत्यत्र तेषां वेबसाइट् इत्यत्र तेषां प्रस्तावानां अन्वेषणं कुर्वन्तु। एते इरिट्रियादेशे संचालिताः केचन प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति यत्र भवान् ऑनलाइन-शॉपिङ्ग्-अनुभवस्य माध्यमेन विविध-वस्तूनि सुविधापूर्वकं प्राप्नुयात् ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

पूर्वाफ्रिकादेशस्य एरिट्रियादेशे अन्तर्जालस्य उपयोगे सर्वकारीयप्रतिबन्धानां कारणात् सामाजिकमाध्यममञ्चेषु सीमितप्रवेशः अस्ति । सर्वकारः ऑनलाइन-क्रियाकलापानाम् दृढतया नियन्त्रणं करोति, सामाजिक-माध्यमानां उपयोगे च कठोर-विनियमाः अपि स्थापिताः सन्ति । फलतः देशे केवलं कतिचन आधिकारिकसामाजिकमाध्यमजालस्थलानि उपलभ्यन्ते : १. 1. शाएबिया : इरिट्रिया-सर्वकारस्वामित्वयुक्तं समाचार-पोर्टल् अस्ति यत् आधिकारिकवार्तानां सूचनानां च साझेदारी-मञ्चरूपेण कार्यं करोति । जालपुटम् : www.shaebia.org 2. हड्डस एरित्रा : एकं राज्यसञ्चालितं दैनिकं वृत्तपत्रं यत् राष्ट्रिय-अन्तर्राष्ट्रीय-वार्ता, राजनीतिः, क्रीडा, संस्कृतिः, इत्यादीनां विषये अद्यतनं प्रदाति।फेसबुक अथवा ट्विटर इत्यादिषु विभिन्नेषु मञ्चेषु हड्डस एरित्रायाः सक्रियः उपस्थितिः भवितुम् अर्हति। 3. Shabait.com: अन्यत् राज्यनियन्त्रितजालस्थलं यत् राजनीतिः, अर्थव्यवस्था, समाजः, संस्कृतिः च तथा च मनोरञ्जनसम्बद्धानि वार्तानि आङ्ग्लभाषा, तिग्रीनिया च सहितं बहुषु भाषासु प्रकाशयति। 4. Madote.com: अयं स्वतन्त्रः ऑनलाइन-मञ्चः समसामयिकविषयान्, विज्ञान-प्रौद्योगिकी इत्यादिषु विविधक्षेत्रेषु सामान्यज्ञानप्रश्नाः उत्तराणि, मानवअधिकारविषयाणि इत्यादयः विषयान् कवरयन्तः विविधाः लेखाः प्रदाति। इदं महत्त्वपूर्णं यत् एतानि आधिकारिकजालस्थलानि विशिष्टानि सामाजिकमाध्यममञ्चानि न सन्ति यत्र उपयोक्तारः परस्परं स्वतन्त्रतया संवादं कर्तुं शक्नुवन्ति अपितु सर्वकारेण अनुमोदितानां कतिपयानां सूचनानां नियन्त्रितप्रवेशं प्रदातुं शक्नुवन्ति। अपि च, इरिट्रिया-देशस्य अन्तः अन्तर्जालस्य सीमितप्रवेशस्य, कठोर-सेन्सर्शिप-नीतीनां च कारणात्; फेसबुक*, इन्स्टाग्राम*, ट्विटर* अथवा यूट्यूब* इत्यादीनां लोकप्रियवैश्विकसामाजिकमाध्यमजालस्थलानां कृते देशस्य अन्तः निवसतां व्यक्तिनां कृते सुलभं न भवितुमर्हति। (*टिप्पणी: एतेषां वैश्विकरूपेण लोकप्रियानाम् उदाहरणानां उल्लेखः विश्वव्यापीरूपेण तेषां लोकप्रियतायाः आधारेण कृतः परन्तु इरिट्रियादेशस्य अन्तः सुलभाः सन्ति वा इति द्विवारं पश्यन्तु।) उल्लेखनीयं यत् एषा सूचना इरिट्रियादेशे अद्यतनविकासान् वा नूतनान् मञ्चान् वा पूर्णतया न गृह्णीयात् यतः अन्तर्जालविनियमाः कालान्तरे परिवर्तयितुं शक्नुवन्ति। देशस्य अन्तः एव सामाजिकमाध्यमानां उपलब्धतायाः विषये अद्यतनसूचनार्थं वा इरिट्रियाविशिष्टानां कस्यापि सम्भाव्यवैकल्पिकमञ्चानां कृते वर्तमानस्थित्या परिचितानाम् स्थानीयस्रोतानां वा व्यक्तिनां वा परामर्शः सल्लाहः भविष्यति।

प्रमुख उद्योग संघ

इरिट्रिया-देशः, आधिकारिकतया इरिट्रिया-राज्यम् इति प्रसिद्धः, आफ्रिका-शृङ्गे स्थितः देशः अस्ति । तुल्यकालिकरूपेण लघुराष्ट्रत्वेऽपि अस्य आर्थिकविकासे योगदानं ददति अनेके उल्लेखनीयाः उद्योगसङ्घाः, संस्थाः च सन्ति । इरिट्रियादेशस्य केचन मुख्याः उद्योगसङ्घाः अत्र सन्ति । 1. इरिट्रिया-वाणिज्य-उद्योग-सङ्घः (ECCI) - इरिट्रिया-देशस्य अन्तः व्यापारं वाणिज्यं च प्रवर्तयितुं ECCI महत्त्वपूर्णां भूमिकां निर्वहति । एतत् संजालस्य अवसरान्, व्यावसायिकसमर्थनसेवाः, अन्तर्राष्ट्रीयसमकक्षैः सह साझेदारीसुविधां च प्रदातुं व्यवसायानां सहायतां करोति । आधिकारिकजालस्थलं अस्ति : http://www.eritreachamber.org/ . 2. इरिट्रिया-राष्ट्रीयखनननिगमः (ENAMCO) - यतः इरिट्रिया-देशस्य अर्थव्यवस्थायां खननं प्रमुखक्षेत्रेषु अन्यतमम् अस्ति, अतः ENAMCO टीन, ताम्र, जस्ता, सुवर्ण, रजत, अन्येषु खनिजेषु कार्यं कुर्वतां खननकम्पनीनां हितस्य प्रतिनिधित्वं करोति ते निवेशान् आकर्षयितुं, अस्मिन् उद्योगे स्थायिविकासं सुनिश्चित्य कार्यं कुर्वन्ति । 3. कृषिउत्पादप्रसंस्करणसङ्घः (एप्पा) - स्वस्य बहुधा कृषि अर्थव्यवस्थां दृष्ट्वा एप्पा इत्यस्य उद्देश्यं ज्वार, बाजरा, गोधूम, मक्का, जौ इत्यादीनां सस्यानां कृते उत्तमकृषिप्रथानां माध्यमेन, उन्नतप्रसंस्करणपद्धतीनां च माध्यमेन खाद्यसुरक्षां वर्धयितुं वर्तते। 4. पर्यटनसेवासङ्घः (TSA)- इरिट्रियादेशस्य आर्थिकवृद्ध्यर्थं पर्यटनस्य प्रवर्धनं अधिकाधिकं महत्त्वपूर्णं जातम्; टीएसए गुणवत्तामानकानि स्थापयित्वा भ्रमणसञ्चालकानां समर्थनं करोति यत् आगन्तुकानां कृते प्रामाणिकम् अनुभवं प्रदाति तथा च असमारा-नगरस्य अद्वितीयवास्तुकला अथवा मस्सावा-नगरस्य ऐतिहासिकभवनानि इत्यादीनां सांस्कृतिकविरासतां स्थलानां संरक्षणं करोति 5.निर्माणठेकेदारसङ्घः-आवासपरियोजनाभ्यः आधारभूतसंरचनाविकासपर्यन्तं विभिन्नक्षेत्रेषु निर्माणक्रियाकलापानाम् अवलोकनार्थं स्थापितः। 6.EITC(Eritrean Information & Communication Technology)- सूचनाप्रौद्योगिकी-आधारित-उद्योगेषु यथा सॉफ्टवेयर-विकासः & ICT सेवाः च केन्द्रीकृत्य देशे सर्वत्र डिजिटल-समावेशः अपि सुनिश्चितः। कृपया ज्ञातव्यं यत् एते संघाः लेखनसमये उपलब्धसूचनानाम् आधारेण उदाहरणानि सन्ति; इरिट्रियादेशे अन्ये अधिकविशेषाः उद्योगसङ्घाः अपि भवितुम् अर्हन्ति ये विशिष्टक्षेत्राणां आवश्यकतां पूरयन्ति । तदतिरिक्तं, केचन जालपुटाः उपलब्धाः न भवेयुः अथवा भविष्ये परिवर्तिताः भवेयुः, अतः अन्वेषणयन्त्राणां उपयोगेन अद्यतनतमानि सूचनानि अन्वेष्टुं अनुशंसितम्

व्यापारिकव्यापारजालस्थलानि

इरिट्रियादेशेन सह सम्बद्धाः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । तेषु कतिचन अत्र सन्ति- १. 1. सूचनामन्त्रालयः : एषा जालपुटे इरिट्रिया-अर्थव्यवस्थायाः विभिन्नक्षेत्राणां सूचनाः प्राप्यन्ते, यथा कृषिः, खननम्, पर्यटनम्, निवेशस्य अवसराः च अस्मिन् वार्ता अद्यतनं, आधिकारिकप्रकाशनं च दृश्यते । जालपुटम् : http://www.shabait.com/ 2. इरिट्रिया निवेशप्रवर्धनकेन्द्र (EIPC): इरिट्रियादेशे प्रत्यक्षविदेशीयनिवेशस्य प्रवर्धनार्थं उत्तरदायी राष्ट्रियसंस्थारूपेण EIPC वेबसाइट् निवेशस्य वातावरणस्य, नीतयः, प्रोत्साहनस्य, परियोजनायाः अवसरानां च विषये विस्तृतसूचनाः प्रदाति। जालपुटम् : http://www.eipce.org/ 3. राष्ट्रीयसांख्यिकीयकार्यालयः (NSO): एनएसओ-जालस्थलं कृषि, उद्योग, व्यापारसन्तुलनं, रोजगारदराः, महङ्गानि दराः, जनसंख्याजनगणनाप्रतिवेदनानि च इत्यादिभिः विभिन्नक्षेत्रैः सम्बद्धानां आर्थिकदत्तांशस्य सांख्यिकीनां च बहुमूल्यं संसाधनरूपेण कार्यं करोति जालपुटम् : https://eritreadata.org.er/ 4. इरिट्रियादेशे वाणिज्य-उद्योगसङ्घः (CCIE): एतत् मञ्चं CCIE द्वारा प्रस्तावितानां सदस्यतालाभानां विषये सूचनायाः सह स्थानीयव्यापाराणां व्यावसायिकनिर्देशिकासूचीनां प्रवेशं प्रदाति। उद्यमिनः कृते संजालस्य अवसराः अपि अत्र प्राप्यन्ते । जालपुटम् : http://cciepro.adsite.com.er/ 5. बन्दरगाहप्रशासनप्राधिकरणम् (PAA): इरिट्रियादेशे समुद्रीयपरिवहनविकल्पानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यापारिणां निवेशकानां च कृते PAA इत्यस्य वेबसाइट् महत्त्वपूर्णं संसाधनम् अस्ति। मस्सावा बन्दरगाह इत्यादीनां बन्दरगाहानां आधारभूतसंरचनासुविधानां सूचना अत्र प्राप्यते । जालपुटम् : https://asc-er.com.er/port-authorities.php स्मर्यतां यत् यद्यपि एतानि जालपुटानि इरिट्रियादेशस्य आर्थिकपरिदृश्यस्य विषये उपयोगिनो सूचनां ददति; प्रत्यक्षतया प्रासंगिकसरकारीप्राधिकारिभिः अथवा एजेन्सीभिः सह सम्पर्कं कृत्वा व्यापारेण वा निवेशेन वा सम्बद्धानां कस्यापि विशिष्टावश्यकतानां वा नियमानाम् अधिकाधिकं अद्यतनविवरणं प्रदातुं शक्नोति। कृपया ज्ञातव्यं यत् उपरि सूचीकृतानां ऑनलाइन-संसाधनानाम् गतिशीलत्वात्; उपयोगात् पूर्वं तेषां वर्तमान-उपलब्धतायाः सत्यापनम् इति सल्लाहः दत्तः

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवन्तः इरिट्रियादेशस्य व्यापारदत्तांशं प्राप्नुवन्ति । तेषु कतिचन अत्र सन्ति- १. 1. संयुक्तराष्ट्रसङ्घस्य सहव्यापारः : एषः संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन परिपालितः व्यापकः अन्तर्राष्ट्रीयव्यापारदत्तांशकोशः अस्ति । देशं इष्टवर्षदत्तांशं च चित्वा इरिट्रियादेशस्य व्यापारदत्तांशं अन्वेष्टुं शक्नुवन्ति । जालपुटम् अस्ति : https://comtrade.un.org/ . 2. विश्वबैङ्कस्य आँकडा: विश्वबैङ्कः प्रत्येकस्य देशस्य व्यापारदत्तांशसहितविविधानाम् आर्थिकसूचकानाम् अभिगमनं प्रदाति। भवान् तेषां जालपुटे गत्वा तेषां दत्तांशकोशस्य उपयोगेन इरिट्रियादेशस्य व्यापारसूचनाः अन्वेष्टुं शक्नोति । जालपुटम् अस्ति : https://databank.worldbank.org/source/trade-statistics 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): विश्वव्यापारसङ्गठनस्य संयुक्तराष्ट्रसङ्घस्य च संयुक्तसंस्था ITC इरिट्रियासहितस्य विश्वस्य विभिन्नदेशानां निर्यातं आयातं च सहितं व्यापकव्यापारसांख्यिकीयं प्रदाति तेषां जालपुटम् अस्ति : https://www.intracen.org/ . 4. व्यापार अर्थशास्त्र : व्यापार अर्थशास्त्र इरिट्रिया सहित विश्वव्यापी देशानाम् आर्थिकसूचकाः ऐतिहासिकव्यापारदत्तांशं च प्रदाति। तेषां दत्तांशकोशं भवान् अत्र प्राप्तुं शक्नोति: https://tradingeconomics.com/ कृपया ज्ञातव्यं यत् एतेषु मञ्चेषु व्यापारदत्तांशस्य उपलब्धता सटीकता च भिन्ना भवितुम् अर्हति यतः एतत् एतेभ्यः संस्थाभ्यः अथवा सर्वकारेभ्यः एतादृशसूचनाः प्रत्यक्षतया स्वराष्ट्रीयजालस्थलेषु प्रकाशयन्तः आधिकारिकस्रोतानां उपरि निर्भरं भवति

B2b मञ्चाः

आफ्रिकाशृङ्गे स्थितः इरिट्रियादेशः लघुदेशः अस्ति यस्य जनसंख्या प्रायः ३५ लक्षं भवति । यद्यपि सीमित-अन्तर्जाल-प्रवेशः, आर्थिक-विकासः च इत्यादीनि अनेकानि आव्हानानि अस्य सम्मुखीभवति तथापि इरिट्रिया-देशे व्यावसायिकानां कृते केचन B2B-मञ्चाः अद्यापि उपलभ्यन्ते 1. आफ्रिकाबाजारः (www.africanmarket.com.er): अस्य मञ्चस्य उद्देश्यं विभिन्नक्षेत्रेषु व्यवसायान् संयोजयित्वा आफ्रिकादेशस्य अन्तः व्यापारं प्रवर्तयितुं वर्तते। इरिट्रिया-देशस्य व्यवसायाः अस्मिन् मञ्चे स्वस्य उत्पादानाम् अथवा सेवानां सूचीं कृत्वा अन्येषु आफ्रिकादेशेषु सम्भाव्यक्रेतृभिः सहभागिभिः च सह सम्बद्धतां प्राप्तुं शक्नुवन्ति । 2. इथियोपिया-यूरोपीयव्यापारसङ्घः (www.eeba.org.er): यद्यपि एषः संघः मुख्यतया इथियोपिया-यूरोपयोः मध्ये व्यापारस्य प्रवर्धनं प्रति केन्द्रितः अस्ति तथापि इरिट्रिया-व्यापाराणां कृते व्यापक-अन्तर्राष्ट्रीय-दर्शकानां समक्षं स्व-उत्पादानाम् सेवानां च प्रदर्शनस्य अवसरान् अपि प्रदाति 3. GlobalTrade.net: एषः ऑनलाइन-मञ्चः विश्वव्यापीरूपेण विविध-उद्योगानाम् अन्तर्राष्ट्रीय-B2B-विपण्यस्थानस्य रूपेण कार्यं करोति । इरिट्रियादेशस्य व्यवसायाः अस्मिन् मञ्चे पञ्जीकरणं कर्तुं शक्नुवन्ति, विश्वस्य विभिन्नभागेभ्यः सम्भाव्यक्रेतारः आकर्षयितुं प्रोफाइलं उत्पादसूचीं च निर्मातुं शक्नुवन्ति । 4. Tradeford.com: TradeFord अन्यत् वैश्विकं B2B मार्केटप्लेस् अस्ति यत् विश्वस्य कम्पनीभ्यः सम्बद्धं कर्तुं, उत्पादानाम् सेवानां च व्यापारं कर्तुं, तथैव विशिष्टेषु उद्योगेषु आपूर्तिकर्तान् वा निर्मातान् वा अन्वेष्टुं च अनुमतिं ददाति। इरिट्रिया-देशस्य व्यवसायाः राष्ट्रियसीमाभ्यः परं स्वस्य व्याप्तिविस्तारार्थं एतस्य मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति । इदं ज्ञातव्यं यत् इरिट्रियादेशे बहवः व्यवसायाः अन्तर्जालसंपर्कस्य विषयाः इत्यादीनां सीमानां कारणात् आर्थिकबाधानां च कारणात् अधिकविकसित-अर्थव्यवस्थानां अन्येषां देशानाम् अपेक्षया समर्पितानां B2B-मञ्चानां उपलब्धता सीमितं भवितुम् अर्हति परन्तु एते मञ्चाः एतासां चुनौतीनां अभावेऽपि स्थानीय-उद्यमानां कृते अन्तर्राष्ट्रीयव्यापारसाझेदारी-अन्वेषणस्य अवसरान् प्रददति ।
//