More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया अरबगणराज्यमिस्रट् इति नाम्ना प्रसिद्धः मिस्रदेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति यस्य जनसंख्या प्रायः १० कोटिजनाः सन्ति । अस्य पश्चिमदिशि लीबिया, दक्षिणदिशि सूडान, ईशानदिशि इजरायल्-प्यालेस्टाइन-देशयोः सीमाः सन्ति । अस्य तटरेखा भूमध्यसागरस्य, रक्तसागरस्य च मध्ये विस्तृता अस्ति । मिस्रदेशस्य समृद्धः इतिहासः सहस्रवर्षेभ्यः पूर्वं भवति, अतः अयं विश्वस्य प्राचीनतमसभ्यतासु अन्यतमः अस्ति । प्राचीनमिस्रदेशिनः पिरामिडाः, मन्दिराणि, समाधिस्थानानि च इत्यादीनि प्रभावशालिनः स्मारकाः निर्मितवन्तः ये विश्वस्य आगन्तुकानां मनसि निरन्तरं आकर्षणं कुर्वन्ति । तेषु प्रसिद्धाः सन्ति वादतः गीजा-नगरस्य महान् पिरामिडाः – यूनेस्को-संस्थायाः विश्वविरासतस्थलेषु अन्यतमम् । कैरो मिस्रदेशस्य राजधानी, बृहत्तमं नगरम् च अस्ति । नीलनद्याः उभयतटे स्थितं एतत् देशस्य सांस्कृतिकं आर्थिकं च केन्द्रं भवति । अन्येषु प्रमुखनगरेषु अलेक्जेण्ड्रिया, लक्सर, असवान, शर्म एल शेखः च सन्ति – गोताखोरी-उत्साहिनां कृते परिपूर्णाः जीवन्ताः प्रवाल-प्रस्तराः च सन्ति मिस्रस्य अर्थव्यवस्था पर्यटनस्य ऐतिहासिकमहत्त्वस्य कारणेन, लक्सर-मन्दिरम् अथवा अबू-सिम्बेल्-मन्दिरम् इत्यादीनि पर्यटनस्थलानि च इति कारणेन बहुधा अवलम्बते । तदतिरिक्तं . कृषिः ग्राम्यक्षेत्रेषु आजीविकायाः ​​समर्थने महत्त्वपूर्णां भूमिकां निर्वहति यत्र कपासः, इक्षुः इत्यादीनां सस्यानां कृषिः भवति । बहुसंख्यकमिस्रदेशीयैः भाषिता आधिकारिकभाषा अरबीभाषा अस्ति यदा तु इस्लामधर्मस्य आचरणं प्रायः ९०% जनसंख्यायाः कृते तेषां मुख्यधर्मं भवति; तथापि कतिपयेषु क्षेत्रेषु क्रिश्चियनाः अपि निवसन्ति । अद्यतन-इतिहासस्य कतिपयेषु कालखण्डेषु युवानां मध्ये बेरोजगारी-दरः अथवा राजनैतिक-अस्थिरता इत्यादीनां केषाञ्चन आव्हानानां सामना कृत्वा अपि मिस्रदेशः आफ्रिकादेशस्य मध्ये चौराहरूपेण कार्यं कुर्वन्ती प्रभावशालिनी क्षेत्रीयशक्तिः अस्ति एशिया च ।
राष्ट्रीय मुद्रा
इजिप्ट् उत्तराफ्रिकादेशे स्थितः देशः अस्ति, तस्य आधिकारिकमुद्रा मिस्रीयपाउण्ड् (EGP) अस्ति । मिस्रदेशस्य केन्द्रीयबैङ्कस्य दायित्वं मुद्रानिर्गमनस्य प्रबन्धनस्य च अस्ति । मिस्रस्य पौण्ड् अपि लघु-एककेषु विभक्तः अस्ति, यत् पियास्ट्रेस्/गिर्श इति उच्यते, यत्र १०० पियास्ट्रे १ पाउण्ड् भवति । वैश्विकविपण्ये अन्येषां प्रमुखमुद्राणां विरुद्धं मिस्रस्य पाउण्डस्य मूल्यं उतार-चढावः भवति । अन्तिमेषु वर्षेषु इजिप्ट्-देशेन स्वस्य मुद्रां स्थिरीकर्तुं विदेशीयनिवेशं आकर्षयितुं च आर्थिकसुधाराः कार्यान्विताः सन्ति । फलतः विनिमयदरः तुल्यकालिकरूपेण स्थिरः अभवत् । विदेशीयमुद्राणां विनिमयः मिस्रदेशस्य पाउण्ड्-रूप्यकेन सम्पूर्णे मिस्रदेशे बङ्केषु, होटेलेषु, अधिकृतविनिमयब्यूरोषु वा कर्तुं शक्यते । इदं महत्त्वपूर्णं यत् अनधिकृतमार्गेण, यथा वीथिविक्रेतारः अथवा अनुज्ञापत्रं विना संस्थाः, धनस्य आदानप्रदानं अवैधम् अस्ति। एटीएम-इत्येतत् नगरीयक्षेत्रेषु बहुधा उपलभ्यते, अधिकांशं अन्तर्राष्ट्रीय-डेबिट्-क्रेडिट्-कार्ड् च स्वीकुर्वन्ति । तथापि भवतः वाससमये नगदं प्राप्तुं किमपि बाधां न भवेत् इति कृत्वा पूर्वमेव भवतः यात्रायोजनानां विषये भवतः बैंकं सूचयितुं सल्लाहः। यद्यपि पर्यटनक्षेत्रेषु अनेकेषु होटेलेषु बृहत्तरेषु प्रतिष्ठानेषु च क्रेडिट् कार्ड् स्वीक्रियते तथापि अधिकदूरस्थस्थानेषु अथवा लघुव्यापारेषु यत्र कार्ड्-भुगतानं विकल्पः न भवेत् तत्र पर्याप्तं नगदं वहितुं बुद्धिमान् भवति समग्रतया, मिस्रदेशे यात्रायां विनिमयदरेषु दृष्टिः स्थापयितुं अत्यावश्यकं भवति तथा च सुविधायै स्थानीयमुद्रायाः अन्तर्राष्ट्रीयरूपेण स्वीकृतानां भुक्तिसाधनानाञ्च मिश्रणं वहितुं आवश्यकम् अस्ति।
विनिमय दर
मिस्रदेशस्य कानूनीमुद्रा मिस्रदेशस्य पाउण्ड् (EGP) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र केचन उदाहरणानि सन्ति । १ ईजीपी मोटेन तुल्यम् अस्ति : १. - 0.064 USD (संयुक्त राज्य अमेरिका डॉलर) - ०.०५६ यूरो (यूरो) २. - ०.०४९ जीबीपी (ब्रिटिश पाउण्ड्) २. - ८.९८५ जेपी (जापानी येन) २. - 0.72 CNY (चीनी युआन) कृपया ज्ञातव्यं यत् विनिमयदरेषु नियमितरूपेण उतार-चढावः भवति, अतः किमपि लेनदेनं कर्तुं पूर्वं वास्तविकसमयदराणां कृते विश्वसनीयस्रोतेन वा वित्तीयसंस्थायाः सह जाँचः सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
इतिहासेन संस्कृतिना च समृद्धः देशः मिस्रदेशे वर्षे पूर्णे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एकः उल्लेखनीयः उत्सवः ईद-अल्-फितरः अस्ति, यस्मिन् मुसलमानानां उपवासस्य मासस्य रमजानस्य समाप्तिः भवति । अयं आनन्ददायकः उत्सवः मस्जिदेषु प्रातःकाले प्रार्थनायाः आरम्भः भवति, तदनन्तरं भोज्यभोजनं, परिवारमित्राणां दर्शनं च भवति । मिस्रदेशिनः "ईदमुबारक" (धन्य ईद) इत्यनेन परस्परं अभिवादनं कुर्वन्ति, उपहारस्य आदानप्रदानं कुर्वन्ति, कहक् (मधुरकुकीज), फटा (मांसस्य व्यञ्जनम्) इत्यादिषु स्वादिष्टेषु पारम्परिकव्यञ्जनेषु लीनाः भवन्ति एषः समयः यदा जनाः एकत्र आगत्य स्वस्य आशीर्वादस्य कृतज्ञतां प्रकटयन्ति । मिस्रदेशे अन्यः महत्त्वपूर्णः अवकाशः कोप्टिक-क्रिसमस-दिवसः अथवा क्रिसमस-दिवसः अस्ति । जनवरी ७ दिनाङ्के उत्सवः अयं कोप्टिक-आर्थोडॉक्स-चर्च-परम्परां अनुसृत्य ईसाईभिः प्रयुक्ता ग्रेगोरी-पञ्चाङ्गानुसारं येशुमसीहस्य जन्मस्य स्मरणं करोति क्रिसमस-दिवसस्य पूर्वं विलम्बेन रात्रौ यावत् उत्सव-चर्च-सेवाः भवन्ति यदा परिवाराः विशेषभोजनाय एकत्रिताः भवन्ति यस्मिन् फेसीख् (किण्वित-मत्स्य) तथा कहक् एल-ईद् (क्रिसमस-कुकीज) इत्यादीनि पारम्परिक-व्यञ्जनानि सन्ति वीथीः गृहाणि च प्रकाशैः अलङ्कृतानि सन्ति, यदा कैरोलर्-वादकाः सम्पूर्णेषु समुदायेषु आनन्ददायक-स्पन्दनानि प्रसारयन्तः स्तोत्राणि गायन्ति । इजिप्ट्-देशे अपि प्रतिवर्षं जुलै-मासस्य २३ दिनाङ्के क्रान्तिदिवसः आचर्यते । अयं राष्ट्रिय-अवकाशः १९५२ तमे वर्षे मिस्र-क्रान्तिस्य वार्षिकोत्सवः अस्ति, यया राजतन्त्रस्य स्थाने मिस्र-देशस्य गणराज्यत्वेन घोषितम् । दिनस्य आरम्भः सामान्यतया आधिकारिकसमारोहेन भवति यत्र राजनैतिकनेतारः स्वातन्त्र्यार्थं युद्धं कृतवन्तः जनानां सम्मानार्थं भाषणद्वारा अस्य ऐतिहासिकघटनायाः श्रद्धांजलिम् अयच्छन्ति एतेषां अवकाशदिनानां अतिरिक्तं मिस्रदेशः इस्लामिकनववर्षं, पैगम्बरमुहम्मदस्य जन्मदिनं च स्वपञ्चाङ्गे महत्त्वपूर्णतिथिरूपेण आचरति । एते उत्सवाः न केवलं मिस्रस्य जीवन्तं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति अपितु स्थानीयजनानाम् पर्यटकानां च कृते मिस्रदेशस्य परम्परासु विसर्जनस्य अवसरं अपि प्रददति तथा च तस्य जनानां उष्णतां, आतिथ्यं च अनुभवन्ति।
विदेशव्यापारस्य स्थितिः
मिस्रदेशः पूर्वोत्तराफ्रिकादेशस्य सामरिकरूपेण स्थितः देशः अस्ति, शताब्दशः व्यापारस्य महत्त्वपूर्णं केन्द्रं च अस्ति । १० कोटिभ्यः अधिकजनसंख्यायुक्तं अत्र विशालं उपभोक्तृविपण्यं प्राप्यते, येन अन्तर्राष्ट्रीयव्यापारिणां कृते आकर्षकं गन्तव्यं भवति । मिस्रस्य अर्थव्यवस्था व्यापारे बहुधा निर्भरं भवति तथा च तस्य भौगोलिकस्थानं तस्य व्यापारिकक्रियाकलापयोः महत्त्वपूर्णां भूमिकां निर्वहति । आफ्रिका-युरोप-एशिया-देशयोः चौराहे स्थितम् अस्ति, येन बहुविधविपण्यं सुलभतया प्राप्यते । मिस्रदेशस्य मध्यपूर्वस्य, यूरोपस्य, आफ्रिकादेशस्य च देशैः सह सुस्थापिताः व्यापारजालाः सन्ति । देशस्य मुख्यनिर्यातेषु पेट्रोलियमपदार्थाः, रसायनानि, वस्त्राणि, फलशाकादिकृषिपदार्थाः, प्रसंस्कृताहाराः च सन्ति । मिस्रदेशः फॉस्फेट्-शिला, नाइट्रोजन-उर्वरकम् इत्यादीनां खनिजानाम् निर्यातार्थं अपि प्रसिद्धः अस्ति । आयातस्य दृष्ट्या मिस्रदेशः चीन-जर्मनी-सदृशेभ्यः देशेभ्यः यन्त्राणां, उपकरणानां च उपरि बहुधा अवलम्बते । अन्येषु प्रमुखेषु आयातेषु पेट्रोलियम-उत्पादाः (स्थानीय-माङ्गं पूरयितुं), रसायनानि (विभिन्न-उद्योगानाम् कृते), खाद्यपदार्थाः (अपर्याप्त-घरेलु-उत्पादनस्य कारणात्), लोह-इस्पात-उत्पादाः (निर्माण-परियोजनानां कृते आवश्यकाः), इलेक्ट्रॉनिक्स-उपकरणाः, काराः/ट्रकाः/वाहनस्य भागाः सन्ति मिस्रस्य बृहत्तमाः व्यापारिकसाझेदाराः यूरोपीयसङ्घस्य देशाः (इटली, जर्मनी,फ्रांस् च समाविष्टाः), तदनन्तरं अरबलीगदेशाः यथा सऊदी अरब, यूएई च आफ्रिकाराष्ट्रैः सह व्यापारसम्बन्धः अन्तिमेषु वर्षेषु अपि तीव्रगत्या वर्धमानः अस्ति । व्यापारसञ्चालनस्य कुशलतापूर्वकं सुविधां कर्तुं,मिस्रदेशेन अनेकाः मुक्तक्षेत्राणि विकसितानि सन्ति ये विदेशीयनिवेशं आकर्षयितुं करविच्छेदं वा सीमाशुल्कशुल्कं न्यूनीकृत्य इत्यादीनां प्रोत्साहनं प्रदास्यन्ति।अलेक्जेण्ड्रियाबन्दरगाहादिप्रमुखबन्दरगाहात् सुएजनहरस्य समीपे स्वेजनहर आर्थिकक्षेत्रं(SCEZ)पर्यन्तं,मूलसंरचना पूर्तिं करोति वैश्विक आयातक/निर्यातकौ समुद्रीमार्गेण वा स्थलमार्गेण वा ट्रकद्वारा वा रेलयानानां माध्यमेन मिस्रसीमानां माध्यमेन अन्येषु आफ्रिकाराष्ट्रेषु राष्ट्रस्य अन्तः मार्गपरिवहनजालस्य उपयोगेन गच्छतः।आँकडा दर्शयति यत् मिस्रस्य कुलमालस्य प्रायः ३०% भागः भूपरिवेष्टितैः आफ्रिकाराष्ट्रैः उपयुज्यमानं राष्ट्रियक्षेत्रं पारं गच्छति भूमध्यसागरे अथवा लालसागरे(अकाबाखातेः समीपे मिस्रस्य तटरेखा) बन्दरगाहं प्राप्तुं।एताः पारगमनक्रियाकलापाः मिस्रस्य अर्थव्यवस्थायाः समग्रराजस्वस्य योगदानं ददति। निष्कर्षतः मिस्रस्य सामरिकं स्थानं, विशालं उपभोक्तृविपण्यं, सुस्थापितं व्यापारजालं च अन्तर्राष्ट्रीयव्यापारिणां कृते आकर्षकं गन्तव्यं भवति देशस्य मुख्यनिर्यासेषु पेट्रोलियमपदार्थाः, रसायनानि,वस्त्राणि,नवीनानि उत्पादनानि सन्ति । अस्य प्रमुख आयातेषु यन्त्राणि,उपकरणाः,तथा घरेलु आवश्यकतानां कृते आवश्यकाः विविधाः मालाः सन्ति।मुक्तक्षेत्रस्य प्रचारः,करप्रोत्साहनं विदेशीयसंस्थानां आकर्षणं कर्तुं अनुमतिं ददाति यत् सीमापारव्यापारं वर्धयन् विनिर्माणं वा गोदामकेन्द्रं स्थापयितुं शक्नोति।अतिरिक्तं,मिस्रस्य व्यापकस्य लाभः भवति परिवहनसंरचना,भूमध्यसागरीय-लालसागरयोः बन्दरगाहद्वारा समुद्रीयसंयोजनयोः अपि च क्षेत्रीयपारगमनव्यापारस्य सुविधां कुर्वन्तः स्थलमार्गाः द्वयोः अपि भोजनं ददाति
बाजार विकास सम्भावना
उत्तराफ्रिकादेशे स्थितस्य मिस्रदेशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । अस्य देशस्य सामरिकं भौगोलिकं स्थानं वर्तते, यत् आफ्रिका-युरोप-मध्यपूर्वयोः मध्ये प्रवेशद्वाररूपेण कार्यं करोति । एषा लाभप्रदस्थानं मिस्रदेशस्य निर्यातक्षमताविस्तारस्य विविधाः अवसराः प्रददाति । मिस्रस्य एकं प्रमुखं बलं प्राकृतिकसंसाधनानाम् विविधपरिधिषु अस्ति । कपासगोधूम इत्यादीनां सस्यानां उत्पादनं कुर्वन् उर्वरकृषिक्षेत्रेण मिस्रदेशः वैश्विकखाद्यविपण्ये प्रवेशं कर्तुं शक्नोति । अस्य पर्याप्तसञ्चयस्य कारणेन पेट्रोलियम-उत्पादानाम्, प्राकृतिक-वायुस्य च निर्यातस्य कृते अपि प्रसिद्धम् अस्ति । अपि च मिस्रदेशे सुस्थापितः औद्योगिकः आधारः अस्ति यस्मिन् वस्त्रनिर्माणं, वाहननिर्माणं, रसायनानि, औषधानि च सन्ति । एते उद्योगाः निर्यातवृद्धेः अपारं व्याप्तिम् प्रददति यतः ते घरेलुमागधां अन्तर्राष्ट्रीयविपण्यं च पूरयन्ति । अपि च, मिस्रदेशेन अन्तिमेषु वर्षेषु आधारभूतसंरचनाविकासे महती प्रगतिः अभवत् । पोर्ट् सैड्, अलेक्जेण्ड्रिया इत्यादीनां बन्दरगाहानां विस्तारेण कुशलव्यापारसञ्चालनं सम्भवति, यदा तु स्वेजनहरः एशियादेशं यूरोपेन सह सम्बद्धं प्रमुखसमुद्रमार्गरूपेण कार्यं करोति तदतिरिक्तं देशस्य अन्तः परिवहनजालस्य विकासे केन्द्रीकृताः परियोजनाः प्रचलन्ति यथा नूतनाः राजमार्गाः, रेलमार्गाः च ये संपर्कं अधिकं वर्धयन्ति। मिस्र-सर्वकारेण विदेशीयनिवेशं आकर्षयितुं अन्तर्राष्ट्रीयव्यापारसाझेदारीप्रवर्धनार्थं च अनेकैः देशैः सह मुक्तव्यापारसम्झौतानां माध्यमेन आर्थिकसुधारस्य सक्रियरूपेण अनुसरणं कृतम् अस्ति एतादृशीनां नीतीनां उद्देश्यं सीमाशुल्कप्रक्रियाणां सरलीकरणेन, नियमानाम् सुव्यवस्थितीकरणेन च मिस्रदेशं निवेश-अनुकूल-गन्तव्यस्थाने परिवर्तनं भवति । परन्तु मिस्रस्य विदेशव्यापारविपण्यविकासक्षमतायाः अन्तः आव्हानानि विद्यन्ते इति स्वीकुर्वितुं महत्त्वपूर्णम्। समीपस्थेषु प्रदेशेषु राजनैतिक-अस्थिरता इत्यादयः कारकाः स्थिरतायाः जोखिमं जनयितुं शक्नुवन्ति परन्तु अन्तिमेषु वर्षेषु सुधारस्य लक्षणं दर्शितम् अस्ति । निष्कर्षतः, प्रचुरप्राकृतिकसंसाधनैः सह वर्धमानैः औद्योगिकक्षेत्रैः च सह तस्य अनुकूलभौगोलिकस्थानं गृहीत्वा; plus infrastructural advancements along with supportive government policies - सर्वे सूचयन्ति यत् मिस्रदेशः वास्तवमेव अधुना पूर्वस्मात् अपि अधिकं स्वस्य विदेशीयव्यापारविपण्यस्य विस्तारं विकासं च कर्तुं विशालक्षमताम् धारयति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा मिस्रस्य विपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा देशस्य अद्वितीयसांस्कृतिक-आर्थिककारकाणां विचारः महत्त्वपूर्णः भवति । मिस्रदेशः जनसंख्यायुक्तः देशः अस्ति यस्य मध्यमवर्गः वर्धमानः अस्ति, यः विभिन्नानां उत्पादवर्गाणां अवसरान् सृजति । मिस्रदेशे एकः सम्भाव्यः उष्णविक्रयणः उत्पादवर्गः उपभोक्तृविद्युत्सामग्री अस्ति । प्रौद्योगिक्याः प्रवेशः वर्धमानः, प्रयोज्य-आयस्य वृद्ध्या च मिस्र-देशस्य जनाः स्मार्टफोन्, टैब्लेट्, अन्येषु उपकरणेषु रुचिं दर्शयन्ति कम्पनयः स्थानीयप्राथमिकतानां पूर्तिं कुर्वन्तः किफायती तथापि उच्चगुणवत्तायुक्ताः इलेक्ट्रॉनिक्सः प्रदातुं ध्यानं दातुं शक्नुवन्ति। अन्यः आशाजनकः विपण्यविभागः खाद्यपानानि च अस्ति । मिस्रदेशिनः स्वस्य पारम्परिकभोजनं बहु रोचन्ते परन्तु नूतनानां अन्तर्राष्ट्रीयस्वादानाम् अभ्यासार्थं अपि मुक्ताः सन्ति । कम्पनयः नवीन-उत्पादानाम् परिचयं कर्तुं शक्नुवन्ति अथवा विद्यमानानाम् स्थानीय-रुचि-अनुरूपं कर्तुं शक्नुवन्ति । स्वास्थ्यकेन्द्रितानि खाद्यपदार्थानि यथा जैविकानि अथवा लसः-रहिताः विकल्पाः अपि सफलतां प्राप्तुं शक्नुवन्ति । वस्त्रं परिधानं च मिस्रदेशे अन्यस्य महत्त्वपूर्णस्य विपण्यस्य अवसरस्य प्रतिनिधित्वं करोति । देशे पाश्चात्यप्रभावस्य पार्श्वे पारम्परिकवस्त्रशैल्याः मिश्रणं विद्यमानं विविधं फैशनदृश्यं वर्तते । सांस्कृतिकमान्यताभिः सह सङ्गताः प्रचलिताः तथापि मामूलीवस्त्रविकल्पाः प्रदातुं युवानां पीढीनां अधिकरूढिवादीनां शॉपिङ्ग् कर्तृणां च आकर्षणं कर्तुं शक्यते । यतः मिस्रस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति, अतः स्मृतिचिह्न-उद्योगे वृद्धिः सम्भावना वर्तते । कुम्भकाराः, आभूषणं, वस्त्रं वा इत्यादीनि पारम्परिकानि हस्तशिल्पानि प्रामाणिकमिस्रदेशस्य स्मरणीयवस्तूनि इच्छन्तः पर्यटकाः लोकप्रियाः विकल्पाः सन्ति । निर्मातारः पर्यटकानां विविधप्राथमिकतानां पूर्तिं कुर्वन्तः स्वउत्पादाः मिस्रदेशस्य शिल्पकला प्रतिबिम्बयन्ति इति सुनिश्चितं कुर्वन्तु। तदतिरिक्तं नगरीकरणस्य, वर्धमानस्य आयस्य च कारणेन गृहसज्जायाः, फर्निचरस्य च मागः वर्धितः अस्ति । सांस्कृतिकसौन्दर्यशास्त्रेण सह कार्यक्षमतायाः सन्तुलनं कुर्वन्ति आधुनिकाः डिजाइनाः स्वजीवनस्थानानि वर्धयितुं इच्छन्तः मिस्रदेशस्य उपभोक्तृभिः सह सम्यक् प्रतिध्वनितुं शक्नुवन्ति । चयनप्रक्रियायां न केवलं उपभोक्तृप्राथमिकता अपितु मिस्रदेशे सफलतया मालस्य आयातार्थं नियामकानाम् आवश्यकतानां रसदविचारानाञ्च विचारः करणीयः। स्थानीयवितरकैः सह सहकार्यं कृत्वा अथवा सम्यक् विपण्यसंशोधनं कृत्वा व्यवसायाः अस्य विशिष्टस्य विदेशीयव्यापारबाजारस्य कृते सर्वोत्तमविक्रयितानां उत्पादानाम् अभिज्ञानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
ग्राहकलक्षणं वर्ज्यं च
इजिप्ट्-देशः पूर्वोत्तर-आफ्रिका-देशे स्थितः देशः अस्ति, अस्य अद्वितीयः सांस्कृतिकविरासतः अस्ति, यया विश्वस्य सर्वेभ्यः पर्यटकाः आकर्षयन्ति । मिस्रदेशे ग्राहकलक्षणं वर्जनाश्च अवगत्य व्यवसायान् स्थानीयजनसङ्ख्यायाः सह प्रभावीरूपेण संलग्नतां प्राप्तुं साहाय्यं कर्तुं शक्नोति। मिस्रदेशस्य ग्राहकानाम् एकं प्रमुखं लक्षणं तेषां प्रबलं आतिथ्यभावना अस्ति । मिस्रदेशिनः स्वस्य उष्णस्वागतस्वभावेन प्रसिद्धाः सन्ति, प्रायः अतिथिभ्यः सहजतां जनयितुं स्वमार्गात् बहिः गच्छन्ति । एकः व्यवसायः इति नाम्ना उत्तमं ग्राहकसेवां प्रदातुं तेषां आवश्यकतासु यथार्थरुचिं च दर्शयित्वा एतस्य आतिथ्यस्य प्रतिकारं कर्तुं महत्त्वपूर्णम् अस्ति। व्यक्तिगतसम्बन्धानां माध्यमेन विश्वासस्य निर्माणं महत्त्वपूर्णम् अस्ति। अन्यत् महत्त्वपूर्णं लक्षणं विचारणीयं मिस्रदेशवासिनां धार्मिकभक्तिः, मुख्यतया इस्लामधर्मस्य आचरणं कुर्वन्ति । ग्राहकैः सह संवादं कुर्वन् इस्लामिकरीतिरिवाजान् अवगन्तुं तेषां सम्मानं च अत्यावश्यकम्। प्रार्थनासमये शुक्रवासरे वा व्यापारसभानां समयनिर्धारणं परिहरन्तु, ये पवित्रदिनानि इति मन्यन्ते। विशेषतः मस्जिद-चर्च-इत्यादीनां धार्मिकस्थलानां भ्रमणकाले समुचितवेषस्य विषये मनः स्थापयन्तु । तदतिरिक्तं मिस्रस्य समाजः श्रेणीबद्धसम्बन्धेषु बलं ददाति यत्र आयुः, वरिष्ठता च आदरणीयाः मानदण्डाः सन्ति । "महोदय" इत्यादिभिः उपाधिभिः वृद्धव्यक्तिं सम्बोधयितुं प्रथा अस्ति । अथवा "श्रीमती"। यावत् अन्यथा अनुमतिः न प्रदत्ता। सामाजिकपदानुक्रमेषु ध्यानं दत्त्वा ग्राहकैः सह सम्बन्धं स्थापयितुं साहाय्यं कर्तुं शक्यते। मिस्रदेशे अपि व्यापारं कुर्वन् केचन वर्जनाः परिहर्तव्याः। यथा, संवेदनशीलराजनैतिकविषयेषु चर्चां न कर्तुं वा सर्वकारस्य मुक्ततया आलोचनां न कर्तुं अत्यावश्यकं यतः राष्ट्रगौरवस्य प्रति अनादरपूर्णं वा आक्षेपार्हं वा इति गृहीतुं शक्यते। अपि च, विनयसम्बद्धेषु इस्लामिक-मान्यतेषु मूलभूतानाम् सांस्कृतिक-मान्यतानां कारणात् सार्वजनिकस्थानेषु विनय-सम्बद्धानां पुरुषाणां महिलानां च शारीरिक-सम्पर्कः सामान्यतया अनुचितः इति मन्यते तथैव सार्वजनिकरूपेण स्नेहप्रदर्शनानि परिहर्तव्यानि। निष्कर्षतः, मिस्रस्य ग्राहकैः अवलोकितानां लक्षणानाम् वर्जनानां च अवगमनेन समृद्ध-इतिहासस्य संस्कृतिस्य च प्रतिष्ठितस्य अस्य जीवन्तस्य समाजस्य अन्तः सफल-अन्तर्क्रिया-इच्छन्तीनां व्यवसायानां कृते बहुमूल्यं अन्वेषणं भवति
सीमाशुल्क प्रबन्धन प्रणाली
इजिप्ट्-देशे यात्रिकाणां प्रवेशनिर्गमः सुचारुरूपेण सुनिश्चित्य सुस्थापिता सीमाशुल्क-आप्रवास-व्यवस्था स्थापिता अस्ति । मिस्रदेशं गन्तुं पूर्वं नियमानाम्, मार्गदर्शिकानां च परिचयः महत्त्वपूर्णः अस्ति । आगमनसमये सर्वेषां यात्रिकाणां वैधं पासपोर्टं प्रस्तुतं कर्तव्यं भवति यस्य वैधता न्यूनातिन्यूनं षड्मासाः अवशिष्टाः सन्ति। कतिपयदेशेभ्यः आगन्तुकानां आगमनात् पूर्वं वीजा-प्राप्तिः अपि आवश्यकी भवेत् । वीजा-आवश्यकतानां विषये स्वदेशे मिस्र-देशस्य दूतावासेन वा वाणिज्यदूतावासेन वा सर्वदा पृच्छितुं शक्यते । आप्रवासननिरीक्षणस्थाने भवद्भिः विमानसेवाकर्मचारिभिः प्रदत्तं वा विमानस्थानके उपलब्धं वा आगमनपत्रं (एबार्केशनकार्ड इति अपि ज्ञायते) भर्तव्यं भविष्यति अस्मिन् कार्डे भवतः नाम, राष्ट्रियता, भ्रमणस्य उद्देश्यं, वासस्य अवधिः, मिस्रदेशे निवासस्य विवरणं च इत्यादीनां व्यक्तिगतसूचनाः समाविष्टाः सन्ति । मिस्रदेशे निषिद्धवस्तूनाम् विषये कठोरविनियमाः सन्ति ये देशे आनेतुं न शक्यन्ते । अस्मिन् मादकद्रव्याणि, अग्निबाणं वा गोलाबारूदं वा सम्यक् अनुज्ञापत्रं विना, धार्मिकसामग्रीः ये व्यक्तिगतप्रयोगाय न सन्ति, तथा च अधिकारिभिः हानिकारकं वा भयङ्करं वा इति मन्यमानं किमपि वस्तु च अन्तर्भवति प्रवेशसमये लैपटॉप् वा कॅमेरा इत्यादीनां बहुमूल्यं इलेक्ट्रॉनिकयन्त्रं घोषयितुं महत्त्वपूर्णम् अस्ति। मिस्रदेशे मालस्य आयातस्य सीमाशुल्कविनियमानाम् विषये मद्यपानं, सिगरेट् च इत्यादीनां कतिपयानां वस्तूनाम् सीमाः सन्ति । एताः सीमाः भवतः आयुः, यात्रायाः उद्देश्यं च (व्यक्तिगतप्रयोगः विरुद्धं व्यावसायिकः) आधारेण भिन्नाः भवन्ति । एतासां सीमां अतिक्रम्य जब्धीकरणं दण्डः वा भवितुम् अर्हति । मिस्रदेशात् प्रस्थाय स्मर्यतां यत् यावत् भवन्तः प्रासंगिकाधिकारिभ्यः कानूनी अनुज्ञापत्रं न प्राप्नुवन्ति तावत् प्राचीनवस्तूनाम् अथवा कलाकृतीनां निर्यातस्य प्रतिबन्धाः सन्ति अन्तर्राष्ट्रीयविमानयानद्वारा मिस्रदेशस्य विमानस्थानकेषु प्रवेशं कुर्वतां यात्रिकाणां कृते विश्वस्य विमानस्थानकेषु इव सामानस्य परीक्षणं सुरक्षापरीक्षा च सम्बद्धानां सुरक्षापरिपाटानां अनुपालनं महत्त्वपूर्णम् अस्ति। एतेषां उपायानां उद्देश्यं यात्रिकाणां सुरक्षां सुनिश्चित्य विमानसुरक्षामानकानां निर्वाहः भवति । समग्रतया मिस्रदेशस्य सीमाशुल्कनिरीक्षणस्थानेषु गच्छन्तीनां पर्यटकानां कृते सल्लाहः अस्ति यत् यात्रायाः पूर्वं वीजा-आवश्यकतानां परिचयः करणीयः; बहुमूल्यं इलेक्ट्रॉनिक्सं घोषयति; आयात/निर्यातप्रतिबन्धानां सम्मानं कुर्वन्तु; सामानस्य परीक्षणस्य अनुपालनं कुर्वन्तु; स्थानीयकायदानानां पालनम्; सर्वदा आवश्यकानि परिचयपत्राणि वहन्ति; तथा सम्पूर्णे वाससमये आदरपूर्णं शिष्टं च व्यवहारं धारयन्ति।
आयातकरनीतयः
इजिप्ट्-देशे आयातितवस्तूनाम् करव्यवस्था सुस्थापिता अस्ति । देशः अन्यराष्ट्रेभ्यः आनयितानां विविधानां उत्पादानाम् उपरि सीमाशुल्कं आरोपयति । एते कराः व्यापारस्य नियमने, घरेलु-उद्योगानाम् प्रवर्धनं, मिस्र-सर्वकारस्य राजस्वं च जनयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । आयातस्य करदराणि मिस्रदेशे आनयमाणानां वस्तूनाम् प्रकारस्य आधारेण निर्धारिताः भवन्ति । निर्माणे प्रयुक्तानि खाद्यानि, औषधानि, कच्चामालानि इत्यादीनि आवश्यकवस्तूनि प्रायः किफायतीत्वं सुनिश्चित्य उत्पादनं प्रोत्साहयितुं न्यूनकरदराणि वा छूटं वा प्राप्नुवन्ति परन्तु विलासिनीवस्तूनि तथा कार, इलेक्ट्रॉनिक्स, उच्चस्तरीय उपभोक्तृउत्पादाः इत्यादीनि अनावश्यकवस्तूनि च सामान्यतया आयातशुल्कस्य अधिकं सामनां कुर्वन्ति । अस्य उपायस्य उद्देश्यं स्वदेशीयरूपेण उत्पादितविकल्पानां तुलने आयातितविकल्पानां महत्तरं कृत्वा स्थानीयउद्योगानाम् रक्षणं भवति । महत्त्वपूर्णं यत् मिस्रदेशः अपि अनेकानाम् अन्तर्राष्ट्रीयव्यापारसम्झौतानां भागः अस्ति ये तस्य आयातकरनीतिं प्रभावितयन्ति । यथा, ग्रेटर अरब मुक्तव्यापारक्षेत्रस्य (GAFTA) सदस्यत्वेन मिस्रदेशः सहकारिषु अरबलीगदेशेषु व्यापारितेषु उत्पादेषु आयातशुल्कं न्यूनीकृतं वा समाप्तं वा प्रयोजयति अपि च, मिस्रदेशेन तुर्की इत्यादिभिः कतिपयैः राष्ट्रैः सह मुक्तव्यापारसम्झौताः कृताः, येन तेभ्यः देशेभ्यः उत्पन्नविशिष्टोत्पादवर्गेषु शुल्कं न्यूनीकर्तुं वा सीमाशुल्कं पूर्णतया निष्कासयितुं वा अनुमतिः अस्ति समग्रतया मिस्रस्य आयातकरनीतेः उद्देश्यं अन्तर्राष्ट्रीयव्यापारसम्बन्धैः सह घरेलुआर्थिकवृद्धेः सन्तुलनं करणीयम् । उपभोक्तृभ्यः उचितमूल्येषु विदेशीयवस्तूनाम् सरणीं प्राप्तुं प्रदातुं स्थानीयव्यापाराणां समर्थनस्य मध्ये उचितसन्तुलनं सुनिश्चित्य सर्वकारः उद्योगसंरक्षणवादः, राजस्वसृजनसंभावनाः, विपण्यप्रतिस्पर्धायाः गतिशीलता इत्यादीनां विविधकारकाणां सावधानीपूर्वकं विचारं करोति।
निर्यातकरनीतयः
मिस्रस्य निर्यातकरनीतेः उद्देश्यं घरेलु-उद्योगानाम् रक्षणं कुर्वन् कतिपयान् क्षेत्रान् प्रोत्साहयित्वा स्वस्य अर्थव्यवस्थायाः विकासं प्रवर्तयितुं वर्तते । विभिन्नवस्तूनाम् निर्यातकरस्य नियमनार्थं देशः मध्यमपद्धतिं अनुसरति । मिस्रदेशः कच्चामालः, खनिजाः, कृषिजन्यपदार्थाः च इत्यादीनां अनेकवस्तूनाम् निर्यातकरं आरोपयति । एते लेवीः सामरिकसंसाधनानाम् बहिःप्रवाहं नियन्त्रयितुं वा सर्वकाराय राजस्वं प्राप्तुं वा कार्यान्विताः भवन्ति । परन्तु सर्वेषां वस्तूनाम् निर्यातशुल्कं न भवति इति ज्ञातव्यम् । सामान्यतया मिस्रदेशः कच्चामालस्य अपेक्षया मूल्यवर्धितानां उत्पादानाम् अथवा समाप्तवस्तूनाम् निर्यातं प्रोत्साहयति । यथा, डिब्बाबन्दफलशाकादिसंसाधितखाद्यवस्तूनाम् निर्यातकरः न्यूनः वा न वा भवितुमर्हति यतः ते मूल्यं योजयन्ति तथा च मिस्रस्य अर्थव्यवस्थायां अधिकं महत्त्वपूर्णं योगदानं ददति। अपरपक्षे पेट्रोलियमः, प्राकृतिकवायुः इत्यादयः केचन प्राकृतिकाः संसाधनाः तुल्यकालिकरूपेण अधिकनिर्यातकरस्य सामनां कुर्वन्ति । स्थानीय उपभोक्तृणां कृते उचितमूल्यनिर्धारणं सुनिश्चित्य घरेलु उपभोगस्य अन्तर्राष्ट्रीयव्यापारस्य च स्थायिसन्तुलनं स्थापयितुं सर्वकारस्य उद्देश्यं वर्तते। तदतिरिक्तं मिस्रदेशः विशिष्टशर्तैः निर्यातस्य सीमाशुल्कस्य छूटं ददाति । ये उद्योगाः रोजगारसृजनं प्रति महत्त्वपूर्णं योगदानं ददति अथवा सामरिकक्षेत्रेषु सम्बद्धाः तेषां करं न्यूनीकृत्य अथवा माफं कृत्वा प्राधान्यं प्राप्तुं शक्नुवन्ति। अन्तिमे एतत् ज्ञातव्यं यत् निर्यातकरनीतयः कालान्तरे भिन्नाः भवितुम् अर्हन्ति यतः सर्वकाराणि आर्थिकस्थितीनां, राष्ट्रियप्राथमिकतानां च आधारेण रणनीतयः समायोजयन्ति अतः मिस्रदेशेन सह अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् व्यवसायानां कृते व्यापारोद्योगमन्त्रालय इत्यादिभिः आधिकारिकमार्गैः वर्तमानविनियमानाम् अद्यतनं भवितुं अत्यावश्यकम्। समग्रतया निर्यातकरस्य प्रति मिस्रस्य दृष्टिकोणः मूल्यवर्धित-उत्पादानाम् माध्यमेन आर्थिकवृद्धिं प्रवर्धयितुं राष्ट्रियविकासाय महत्त्वपूर्णसम्पदां रक्षणं कुर्वन् संतुलनं स्थापयितुं केन्द्रितः अस्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
उत्तराफ्रिकादेशस्य इजिप्ट्-देशे विविध-उत्पादानाम् निर्यात-प्रमाणीकरणस्य अनेकाः आवश्यकताः सन्ति । मिस्रदेशात् मालस्य निर्यातात् पूर्वं सुचारुव्यापारं सुनिश्चित्य अन्तर्राष्ट्रीयमानकानां पूर्तये एतासां प्रमाणीकरणप्रक्रियाणां अनुपालनं अत्यावश्यकम् । कृषिजन्यपदार्थानाम् कृते मिस्रदेशे कृषिभूमिपुनर्प्राप्तिमन्त्रालयेन निर्गतं पादपस्वच्छताप्रमाणपत्रं आवश्यकम् अस्ति । एतत् प्रमाणपत्रं निर्यातितानि कृषिजन्यपदार्थानि आवश्यकस्वास्थ्यसुरक्षाविनियमानाम् पूर्तिं कुर्वन्ति इति पुष्टिं करोति । खाद्यपदार्थानाम् दृष्ट्या निर्यातकानाम् अनुरूपतामूल्यांकनदस्तावेजं प्राप्तव्यं यत् मिस्रस्य अनुरूपतामूल्यांकनयोजना (ECAS) प्रमाणपत्रम् इति नाम्ना प्रसिद्धम् अस्ति। एतत् प्रमाणपत्रं सत्यापयति यत् खाद्यपदार्थाः मिस्रदेशस्य मानकानां नियमानाञ्च अनुपालनं कुर्वन्ति । वस्त्रनिर्यातस्य कृते मिस्रदेशस्य मान्यताप्राप्तप्रयोगशालाभिः निर्गतं वस्त्रपरीक्षणप्रतिवेदनं आवश्यकम् अस्ति । एषा प्रतिवेदना प्रमाणयति यत् वस्त्राणि तन्तुसामग्री, वर्णस्य स्थिरता, बलगुणाः इत्यादीनां विषये गुणवत्तामापदण्डान् पूरयन्ति। रेफ्रिजरेटर् अथवा वातानुकूलक इत्यादीनां विद्युत् उपकरणानां कृते मिस्रस्य मानकीकरणगुणवत्तानियन्त्रणसङ्गठनम् (EOS) इत्यादिभ्यः प्रासंगिकप्राधिकारिभ्यः ऊर्जादक्षतालेबलं प्राप्तव्यम् एतत् लेबलं सर्वकारेण निर्धारित ऊर्जादक्षतामानकानां अनुपालनं सुनिश्चितं करोति । अपि च, सौन्दर्यप्रसाधनेषु मिस्रदेशस्य सक्षमाधिकारिभिः निर्गतं उत्पादसुरक्षादत्तांशपत्रं (PSDS) भवितुमर्हति । PSDS पुष्टिं करोति यत् सौन्दर्यप्रसाधनपदार्थानाम् अभिप्रेतरूपेण प्रयोगे स्वास्थ्ये किमपि खतरा न भवति। मिस्रदेशात् औषधानि अथवा चिकित्सायन्त्राणि निर्यातयितुं निर्मातृभ्यः गुणवत्तामानकानां अनुपालनं सुनिश्चित्य उत्तमनिर्माणप्रथाः (GMP) अथवा ISO 13485 इत्यादीनां प्रमाणीकरणानां आवश्यकता भवति एते मिस्रदेशे विभिन्नानां उत्पादवर्गाणां कृते आवश्यकानां निर्यातप्रमाणीकरणानां केचन उदाहरणानि एव सन्ति । अस्मात् देशात् किमपि मालस्य निर्यातं कर्तुं पूर्वं विशिष्टानि उद्योगविनियमाः, एतानि प्रमाणपत्राणि निर्गन्तुं उत्तरदायी सरकारीसंस्थाः च परामर्शं कर्तुं महत्त्वपूर्णम् अस्ति।
अनुशंसित रसद
मिस्रदेशः ईशान-आफ्रिकादेशे स्थितः देशः अस्ति यस्य समृद्धः इतिहासः, संस्कृतिः च सहस्रवर्षेभ्यः पूर्वं प्रचलति । यदा रसदसेवानां, परिवहनसेवानां च विषयः आगच्छति तदा मिस्रदेशः अनेकानि अनुशंसाः प्रददाति । 1. बन्दरगाहसुविधाः : मिस्रदेशस्य प्रमुखौ समुद्रबन्दरौ स्तः - भूमध्यसागरे पोर्ट् सैड्, लालसागरे स्वेज् च । एतेषु बन्दरगाहेषु मालस्य आयातस्य निर्यातस्य च उत्तमसुविधाः प्राप्यन्ते, येन ते समुद्रीयरसदस्य आदर्शकेन्द्राणि भवन्ति । 2. स्वेजनहरः भूमध्यसागरं लालसागरेण सह सम्बध्दयति स्वेजनहरः वैश्विकरूपेण व्यस्ततमेषु जहाजमार्गेषु अन्यतमः अस्ति । एतत् यूरोप-एशिया-देशयोः मध्ये गच्छन्तीनां जहाजानां कृते लघुमार्गं प्रदाति, येन पारगमनसमयः महती न्यूनीभवति । अस्य सामरिकजलमार्गस्य उपयोगेन अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां व्यवसायानां महत् लाभः भवितुम् अर्हति । 3. कैरो-अन्तर्राष्ट्रीयविमानस्थानकं : मिस्रस्य प्राथमिक-अन्तर्राष्ट्रीयविमानस्थानकत्वेन काहिरो-अन्तर्राष्ट्रीयविमानस्थानकं विस्तृतानि विमानमालवाहनसेवानि प्रदाति येन घरेलु-अन्तर्राष्ट्रीय-स्तरयोः कुशल-मालवाहन-परिवहनस्य सुविधा भवति 4. मार्गस्य आधारभूतसंरचना : मिस्रदेशे विस्तृतं मार्गजालं वर्तते यत् स्वसीमानां अन्तः प्रमुखनगरान् अपि च लीबिया, सूडान इत्यादीनां समीपस्थदेशान् सम्बध्दयति। राजमार्गाः सुसंरक्षिताः सन्ति, येन मार्गपरिवहनं घरेलुवितरणस्य अथवा सीमापारव्यापारस्य व्यवहार्यविकल्पः भवति । 5. रसदकम्पनयः : मिस्रदेशे विभिन्नाः कम्पनयः रसदसेवाः प्रदास्यन्ति, यत्र गोदामस्य, मालवाहनस्य अग्रेषणं, सीमाशुल्कनिष्कासनं, पैकेजिंग्, भिन्नव्यापारस्य आवश्यकतानां पूर्तये अनुरूपं वितरणसमाधानं च सन्ति 6. मुक्तक्षेत्राणि : मिस्रदेशेन अलेक्जेण्ड्रिया मुक्तक्षेत्रम् अथवा डेमिएटा मुक्तक्षेत्रम् इत्यादिषु क्षेत्रेषु आयात/निर्यातक्रियाकलापानाम् करप्रोत्साहनं शिथिलविनियमं च प्रदातुं विदेशीयनिवेशं आकर्षयितुं विशेषरूपेण डिजाइनं कृतानि मुक्तक्षेत्राणि निर्दिष्टानि सन्ति अन्तर्राष्ट्रीयव्यापारसञ्चालनस्य सुचारुरूपेण संचालनस्य विषये एते क्षेत्राणि लाभप्रदाः भवितुम् अर्हन्ति । 7. ई-वाणिज्यवृद्धिः : मिस्रदेशस्य जनानां मध्ये अन्तर्जालप्रवेशस्य दरस्य वर्धनेन सह ऑनलाइन-शॉपिङ्ग्-सुविधायाः उपभोक्तृणां वर्धमानमागधाना सह मिलित्वा; ई-वाणिज्य-मञ्चेषु हालवर्षेषु तीव्रवृद्धिः अभवत् यत् व्यावसायिकप्रतिमानयोः निर्बाध-रसद-एकीकरणस्य अवसरान् प्रदाति । 8. सरकारीसमर्थनम् : मिस्रसर्वकारेण राजमार्गविस्तारयोजना इत्यादीनां आधारभूतसंरचनाविकासपरियोजनानां सुधारणं वा बन्दरगाहसुविधानां उन्नयनं सुचारुव्यापारप्रवाहं प्रोत्साहयितुं रसदं च अधिकं कुशलं कर्तुं उद्दिश्य नीतयः कार्यान्विताः सन्ति। समग्रतया मिस्रदेशः स्वस्य सामरिकभौगोलिकस्थानस्य, सुस्थापितानां बन्दरगाहानां, वायुमालवाहनसेवानां, मार्गसंरचनायाः, सर्वकारीयपरिकल्पनानां च कारणेन रसदलाभानां सरणीं प्रदाति एतेषां संसाधनानाम् प्रभावी लाभं गृहीत्वा क्षेत्रे विश्वसनीय-रसद-कम्पनीभिः सह साझेदारी कृत्वा व्यवसायाः आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः सुचारु-आपूर्ति-शृङ्खला-सञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

मिस्रदेशः उत्तर-आफ्रिकादेशे स्थितः देशः अस्ति, यः रणनीतिकरूपेण आफ्रिका-युरोप-एशिया-देशयोः व्यापारकेन्द्रत्वेन स्थितः अस्ति । अस्य स्वेजनहरद्वारा प्रमुखाणाम् अन्तर्राष्ट्रीयनौकायानमार्गेषु प्रवेशः अस्ति, येन अन्तर्राष्ट्रीयक्रेतृणां कृते एतत् आकर्षकं गन्तव्यं भवति, ये स्वस्रोतमार्गाणां विकासं कर्तुम् इच्छन्ति मिस्रदेशे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति ये देशस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति । 1. कैरो अन्तर्राष्ट्रीयमेला : एषा वार्षिकप्रदर्शनी मिस्रदेशस्य प्राचीनतमासु प्रसिद्धासु च प्रदर्शनीषु अन्यतमा अस्ति । अत्र वस्त्रं, यन्त्राणि, इलेक्ट्रॉनिक्स, खाद्यप्रक्रिया, इत्यादीनां विविध-उद्योगानाम् विस्तृत-प्रदर्शकाः आकर्षयन्ति । मेला अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयआपूर्तिकर्तृभिः सह सम्बद्धतां सम्भाव्यव्यापारसाझेदारीम् अन्वेष्टुं च अवसरं प्रदाति। 2. अरबस्वास्थ्यप्रदर्शनी : मिस्रदेशे मध्यपूर्वक्षेत्रे च बृहत्तमेषु स्वास्थ्यसेवाप्रदर्शनेषु अन्यतमः इति नाम्ना अरबस्वास्थ्यः विश्वस्य चिकित्साव्यावसायिकान् आपूर्तिकर्तान् च आकर्षयति। अयं कार्यक्रमः अन्तर्राष्ट्रीयक्रेतृभ्यः चिकित्सासाधनानाम्, औषधानां, आपूर्तिनां, सेवानां च स्रोतः प्राप्तुं मञ्चं प्रदाति । 3. कैरो सूचनाप्रौद्योगिकी: एषा प्रौद्योगिक्याः चालिता प्रदर्शनी दूरसञ्चारः, सॉफ्टवेयरविकासः, ई-वाणिज्यमञ्चाः, कृत्रिमबुद्धिः । एतत् नवीनप्रौद्योगिकीनां वा आउटसोर्सिंग्-अवकाशानां वा इच्छुकानाम् अन्तर्राष्ट्रीयव्यापाराणां कृते अवसरान् प्रदाति । 4. EGYTEX अन्तर्राष्ट्रीय वस्त्रप्रदर्शनी : वस्त्रनिर्माणे मिस्रस्य समृद्धः इतिहासः अस्ति, EGYTEX प्रदर्शन्यां अस्य उद्योगस्य विभिन्नाः खण्डाः प्रदर्शिताः सन्ति यत्र वस्त्राणि, वस्त्राणि, २. उपसाधनं च । गुणवत्तापूर्णवस्त्रपदार्थान् अन्विष्यमाणाः अन्तर्राष्ट्रीयक्रेतारः अस्मिन् आयोजने स्रोतांशस्य अवसरान् अन्वेष्टुं शक्नुवन्ति। 5.मिस्रस्य सम्पत्तिप्रदर्शनम् : १. एषा रियल एस्टेट् प्रदर्शनी आवासीय, 2019 इत्यस्मिन् निवेशस्य अवसरान् प्रकाशयति। वाणिज्यिक औद्योगिकसंपत्तिः वा । मिस्रस्य स्थावरजङ्गमविपण्ये प्रवेशं कर्तुं वा स्वस्य उपस्थितिं विस्तारयितुं वा इच्छन्तः अन्तर्राष्ट्रीयनिवेशकाः परियोजनाणां विषये अत्र बहुमूल्यं सूचनां प्राप्नुवन्ति, नियमाः तथा सम्भाव्यभागिनः। 6.आफ्रिका खाद्य निर्माण (AFM) एक्स्पो: इजिप्ट्-देशस्य क्षेत्रीय-खाद्य-उत्पादन-शक्ति-केन्द्रं भवितुं प्रयत्नस्य भागत्वेन, एएफएम खाद्यप्रसंस्करणस्य सर्वत्र हितधारकान् एकत्र आनयति तथा पैकेजिंग उद्योग। खाद्यपदार्थानाम् स्रोतः निर्यातं वा कर्तुं रुचिं विद्यमानाः अन्तर्राष्ट्रीयक्रेतारः स्थानीयनिर्मातृभिः सह संजालं कर्तुं शक्नुवन्ति तथा सम्भाव्यव्यापारसहकार्यस्य अन्वेषणं कुर्वन्ति। 7. कैरो अन्तर्राष्ट्रीयपुस्तकमेला : एषः वार्षिकः कार्यक्रमः अरब-विश्वस्य बृहत्तमेषु पुस्तकमेलासु अन्यतमः अस्ति, प्रकाशकान्, लेखकान्, . तथा विश्वस्य बौद्धिक-उत्साहिनां। प्रकाशन-उद्योगे संलग्नाः अन्तर्राष्ट्रीयक्रेतारः नूतनानां पुस्तकानां आविष्कारं कर्तुं, सौदानां वार्तालापं कर्तुं, तथा अस्मिन् मेले मिस्रदेशस्य प्रकाशकैः सह सम्बन्धं स्थापयति। एतेषां प्रदर्शनीनां अतिरिक्तं मिस्रदेशे सुस्थापिताः व्यापारमार्गाः, बन्दरगाहाः, मुक्तक्षेत्राणि च इत्यादयः मार्गाः अपि सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य सुविधां कुर्वन्ति देशस्य भौगोलिकस्थानं आफ्रिकादेशस्य आदर्शद्वारं, प्रत्यक्षविदेशीयनिवेशस्य आकर्षकं गन्तव्यं च करोति । सकलं, इजिप्ट् अन्तर्राष्ट्रीयक्रेतृणां कृते स्वस्य क्रयणमार्गस्य विकासाय विभिन्नेषु उद्योगेषु अवसरान् अन्वेष्टुं च विविधाः मार्गाः प्रददाति । उपरि उल्लिखिताः प्रदर्शनयः स्थानीयआपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं, उत्पादानाम्/सेवानां स्रोतः, उद्योगव्यावसायिकैः सह संजालं प्राप्तुं, मिस्रस्य विपण्यस्य बहुमूल्यं अन्वेषणं प्राप्तुं च महत्त्वपूर्णमञ्चरूपेण कार्यं कुर्वन्ति
मिस्रदेशे अनेके लोकप्रियाः अन्वेषणयन्त्राणि सन्ति येषां उपयोगं जनाः सामान्यतया अन्तर्जालं ब्राउज् कृत्वा सूचनां अन्वेष्टुं कुर्वन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. गूगल (www.google.com.eg): गूगलः निःसंदेहं विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति, यत्र मिस्रदेशे अपि अस्ति । अत्र जालपुटानि, चित्राणि, वार्तालेखाः, मानचित्राणि, इत्यादीनां विविधवर्गाणां अन्वेषणपरिणामाः प्राप्यन्ते । 2. Bing (www.bing.com): Bing इत्येतत् मिस्रदेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् गूगलस्य समानानि विशेषतानि प्रदाति, उपयोक्तृभ्यः भिन्नप्रकारस्य सामग्रीं अन्वेष्टुं च शक्नोति । 3. याहू (www.yahoo.com): याहू इजिप्ट्-सहितस्य अनेकेषु देशेषु दीर्घकालं यावत् लोकप्रियं अन्वेषणयन्त्रम् अस्ति । एतत् वार्तालेखैः, ईमेलसेवाभिः, वित्तसम्बद्धसूचनाभिः, इत्यादिभिः सह जालपरिणामान् प्रदाति । 4. Yandex (yandex.com): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यस्य विविधविशेषतायाः कारणात् न केवलं रूसदेशे अपितु विश्वस्य अन्येषु विभिन्नेषु देशेषु अपि लोकप्रियता प्राप्ता अस्ति 5. एजी-सर्च (ww8.shiftweb.net/eg www.google-egypt.info/uk/search www.pyaesz.fans:8088.cn/jisuanqi.html www.hao024), 360.so तथा च cn. bingliugon.cn/yuanchuangweb6.php?zhineng=zuixinyanjingfuwuqi) : एते केचन स्थानीयाः मिस्र-आधारिताः अन्वेषणयन्त्राणि सन्ति येषां देशस्य अन्तः अन्तर्जाल-उपयोक्तृषु किञ्चित् लोकप्रियता प्राप्ता अस्ति कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा वा अद्यतनी वा न भवेत् यतः प्रौद्योगिकी द्रुतगत्या विकसिता भवति तथा च नूतनाः मञ्चाः बहुधा उद्भवन्ति; मिस्रदेशे सूचनां ऑनलाइन अन्वेष्टुं वर्तमानविकल्पानां जाँचं कर्तुं अनुशंसितम्

प्रमुख पीता पृष्ठ

आधिकारिकतया अरबगणराज्यम् इजिप्ट् इति नाम्ना प्रसिद्धः मिस्रदेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति । समृद्धा ऐतिहासिकसांस्कृतिकविरासतां प्राप्य मिस्रदेशे विविधाः उद्योगाः, व्यापाराः च सन्ति । यदि भवान् मिस्रदेशस्य मुख्यपीतपृष्ठानि अन्विष्यति तर्हि अत्र केचन प्रमुखाः पृष्ठानि स्वस्वजालपुटैः सह सन्ति: 1. Yellow.com.eg: एषा वेबसाइट् मिस्रदेशस्य विभिन्नक्षेत्रेषु व्यवसायानां विस्तृतनिर्देशिकां प्रदाति। भोजनालयात् आरभ्य होटेलपर्यन्तं, स्वास्थ्यसेवासेवातः शिक्षासंस्थापर्यन्तं उपयोक्तारः विशिष्टवर्गान् अन्वेष्टुं वा क्षेत्रेषु ब्राउज् कर्तुं वा शक्नुवन्ति । 2. egyptyp.com: मिस्रदेशस्य सर्वाधिकव्यापकपीतपृष्ठनिर्देशिकासु अन्यतमं मन्यते, egyptyp.com इत्येतत् निर्माणं, इलेक्ट्रॉनिक्सं, पर्यटनं, कानूनीसेवाः, इत्यादीनि विविधान् उद्योगान् कवरयन्तः सूचीनां विशालश्रेणीं प्रदाति। 3. egypt-yellowpages.net: अस्मिन् ऑनलाइन निर्देशिकायां वाहनसेवाः, अचलसम्पत् एजेन्सीः, दूरसञ्चारकम्पनयः, अन्ये च आवश्यकसेवाप्रदातारः इत्यादीनां विविधक्षेत्राणां व्यवसायाः दृश्यन्ते। 4. arabyellowpages.com: Arabyellowpages.com न केवलं मिस्रदेशस्य अन्तः सूचीकरणं पूरयति अपितु विश्वस्य अन्यदेशेभ्यः मिस्रदेशस्य व्यापारनिर्देशिकाः अपि समाविष्टाः सन्ति। जालपुटे आगन्तुकाः वर्गानुसारं क्षेत्रानुसारं वा अन्वेषणं कर्तुं शक्नुवन्ति येन मार्गदर्शनस्य सुगमता भवति । 5. egyptyellowpages.net: एकः लोकप्रियः मञ्चः यः मिस्रस्य प्रमुखनगरान् यथा काहिरा अलेक्जेण्ड्रिया च कवरं करोति तथा च दुकानानां & सुपरमार्केटशृङ्खलानां तथा च व्यापारिककम्पनीनां & एजेण्ट्-विषये विस्तृतसूचनया सह व्यवस्थितं आँकडाधारं प्रदाति। इदं ज्ञातव्यं यत् यद्यपि एतानि जालपुटानि मिस्रदेशस्य अन्तः संचालितव्यापाराणां विस्तृतसूचीं प्रददति तथा च दूरभाषसङ्ख्याः पत्तनानि च इत्यादीनां सम्पर्कविवरणानां सह; केषाञ्चन कृते वर्धितायाः दृश्यतायाः अथवा प्रचारलाभानां कृते अतिरिक्त-अनलाईन-सदस्यतायाः अथवा शुल्क-आधारित-विज्ञापन-विकल्पानां आवश्यकता भवितुम् अर्हति ।

प्रमुख वाणिज्य मञ्च

उत्तराफ्रिकादेशस्य एकः देशः इजिप्ट्-देशे वर्षेषु ई-वाणिज्यक्षेत्रे महती वृद्धिः अभवत् । अधः मिस्रदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति: 1. जुमिया (www.jumia.com.eg): जुमिया मिस्रदेशस्य प्रमुखेषु ऑनलाइन-शॉपिङ्ग्-मञ्चेषु अन्यतमम् अस्ति यत्र इलेक्ट्रॉनिक्स, फैशन, गृहउपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। अत्र प्रतिस्पर्धात्मकमूल्येषु स्थानीयं अन्तर्राष्ट्रीयं च ब्राण्ड् प्रदाति । 2. Souq (www.souq.com/eg-en): Souq मिस्रदेशस्य अन्यत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति यत् फैशन, इलेक्ट्रॉनिक्स, सौन्दर्य-उत्पादाः, गृहसामग्री इत्यादीनां विविध-उपभोक्तृ-आवश्यकतानां पूर्तिं करोति। अत्र सुविधाजनकाः भुगतानविकल्पाः, समये वितरणसेवाः च प्राप्यन्ते । 3. मध्याह्न (www.noon.com/egypt-en/): मध्याह्न एकः उदयमानः ऑनलाइन-बाजारः अस्ति यः मिस्र-सहितस्य अनेक-देशेषु कार्यं करोति । अत्र इलेक्ट्रॉनिक्स, फैशन-उपकरणं, सौन्दर्य-उत्पादाः, इत्यादयः विविधाः उत्पादाः प्राप्यन्ते । 4. वोडाफोन मार्केटप्लेस् (marketplace.vodafone.com): वोडाफोन मार्केटप्लेस् इति वोडाफोन इजिप्ट् द्वारा प्रस्तावितं ऑनलाइन-खुदरा-मञ्चं यत्र ग्राहकाः मोबाईल-फोन्, टैब्लेट्-सामग्री, स्मार्ट-घटिका अपि च स्मार्टफोनस्य स्पेयर-पार्ट्स् इत्यादीनां विविध-वर्गाणां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति 5. Carrefour Egypt Online (www.carrefouregypt.com): Carrefour इति सुप्रसिद्धा सुपरमार्केटशृङ्खला अस्ति यस्याः इजिप्टदेशे अपि ऑनलाइन-उपस्थितिः अस्ति यत्र ग्राहकाः स्वस्य वेबसाइटतः किराणां वस्तूनाम् अन्येषां गृहसामग्रीणां च सुविधानुसारं शॉपिङ्गं कर्तुं शक्नुवन्ति। 6. Walmart Global (www.walmart.com/en/worldwide-shipping-locations/Egypt): Walmart Global इत्यनेन विश्वस्य उपभोक्तृभ्यः मिस्रदेशं प्रति शिपिङ्गं सहितं विश्वव्यापी शिपिंगार्थं Walmart US भण्डारतः प्रत्यक्षतया उत्पादाः क्रेतुं शक्यन्ते। एतानि मिस्रदेशे प्रचलितानां प्रमुखानां ई-वाणिज्यमञ्चानां केचन उदाहरणानि एव; तथापि, देशस्य समृद्धस्य डिजिटल-विपण्यस्य अन्तः अन्ये लघु-अथवा आला-विशिष्ट-मञ्चाः भवितुम् अर्हन्ति ये विशिष्ट-उपभोक्तृ-आवश्यकतानां सेवां कुर्वन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

इजिप्ट् उत्तराफ्रिकादेशे स्थितः देशः अस्ति, समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । अस्य सामाजिकमाध्यमेषु जीवन्तं उपस्थितिः अस्ति, यत्र नागरिकैः विविधाः मञ्चाः व्यापकरूपेण उपयुज्यन्ते । अत्र मिस्रदेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह सन्ति: 1. फेसबुक (www.facebook.com): फेसबुकः वादतः मिस्रदेशे सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति । एतेन उपयोक्तारः मित्रैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं, भिडियो च साझां कर्तुं, समूहेषु सम्मिलितुं, पोस्ट्-माध्यमेन स्वस्य अभिव्यक्तिं कर्तुं च शक्नुवन्ति । 2. इन्स्टाग्राम (www.instagram.com): वर्षेषु मिस्रदेशे इन्स्टाग्रामस्य अपारं लोकप्रियता प्राप्ता अस्ति। एतत् छायाचित्रं, भिडियो च साझाकरणं प्रति केन्द्रितं भवति, येन उपयोक्तारः स्वप्रियलेखानां अनुसरणं कर्तुं प्रेरणादायकसामग्रीणां अन्वेषणं च कर्तुं शक्नुवन्ति । 3. ट्विटर (www.twitter.com): ट्विटर इत्येतत् मिस्रदेशे अन्यत् बहुप्रयुक्तं मञ्चम् अस्ति यत्र जनाः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। उपयोक्तारः रुचिकरलेखानां अनुसरणं कर्तुं, हैशटैग् इत्यस्य उपयोगेन चर्चां कर्तुं, वर्तमानघटनाभिः सह अद्यतनं भवितुं च शक्नुवन्ति । 4. व्हाट्सएप्प (www.whatsapp.com): यद्यपि मुख्यतया सन्देशप्रसारण-अनुप्रयोगः, तथापि संचार-प्रयोजनार्थं व्हाट्सएप् मिस्र-समाजस्य महत्त्वपूर्णां भूमिकां निर्वहति यतः एतत् व्यक्तिभ्यः पाठसन्देशानां, ध्वनि-कॉल-विडियो-कॉल-, दस्तावेजानां, चित्राणां ,इत्यादीनां आदान-प्रदानं कर्तुं शक्नोति। 5. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइनस्य व्यावसायिकसंजालसेवाः कार्यस्य अवसरं वा व्यावसायिकसम्बन्धं वा इच्छन्तीनां मिस्रदेशीयानां मध्ये लोकप्रियतां प्राप्तवन्तः।ते स्वकौशलं अनुभवं च प्रकाशयन्तः प्रोफाइलं निर्मातुं शक्नुवन्ति तथा च उद्योगव्यावसायिकैः सह संवादं कर्तुं शक्नुवन्ति। 6.Snapchat(https://snapchat.com/) :Snapchat इत्यस्य इमेज मेसेजिंग् एप्लिकेशनं "Stories" इत्यादीनि सुविधानि प्रदाति यत्र उपयोक्तारः 24 घण्टानां अनन्तरं अन्तर्धानं भवन्ति इति क्षणं साझां कर्तुं शक्नुवन्ति।अस्य अतिरिक्तं,मिस्रस्य नागरिकाः मनोरञ्जनार्थं Snapchat फ़िल्टरस्य लाभं लभन्ते, 7.TikTok(https://www.tiktok.com/ ): मिस्र सहित वैश्विकरूपेण TikTok इत्यस्य विस्फोटः जातः; it's a short-form video-sharing platform यत्र व्यक्तिः विविधचुनौत्यैः,नृत्यैः,गीतैः,हास्यस्किटैः च स्वस्य सृजनशीलतां प्रदर्शयन्ति। एते अद्यत्वे मिस्रदेशिनः उपयुज्यमानाः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः एव सन्ति।एते मञ्चाः मिस्रदेशस्य समाजस्य अत्यावश्यकः भागः अभवन्, जनान् संयोजयन्ति, सृजनशीलतां पोषयन्ति, आत्मव्यञ्जनस्य स्थानं च प्रदास्यन्ति।

प्रमुख उद्योग संघ

मिस्रदेशे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र मिस्रदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां स्वस्वजालस्थलानि च सन्ति । 1. मिस्रस्य व्यापारिणां संघः (EBA) - ईबीए मिस्रस्य व्यापारिणां हितस्य प्रतिनिधित्वं करोति तथा च वकालतस्य संजालस्य च अवसरानां माध्यमेन आर्थिकवृद्धिं प्रवर्धयति। जालपुटम् : https://eba.org.eg/ 2. मिस्रस्य वाणिज्यसङ्घस्य संघः (FEDCOC) - FEDCOC एकः छत्रसङ्गठनः अस्ति यस्मिन् मिस्रदेशस्य विभिन्नगवर्नरेट्-प्रतिनिधित्वं कुर्वन्तः विविधाः वाणिज्यसङ्घाः सन्ति जालपुटम् : https://www.fedcoc.org/ 3. मिस्रस्य कनिष्ठव्यापारसङ्घः (EJB) - EJB युवानां उद्यमिनः मार्गदर्शनं, प्रशिक्षणं, संजालस्य च अवसरं प्रदातुं सफलतां प्राप्तुं सहायतां कर्तुं समर्पितः अस्ति। जालपुटम् : http://ejb-egypt.com/ 4. सूचनाप्रौद्योगिकी उद्योगविकास एजेन्सी (ITIDA) - ITIDA निवेशसमर्थनं, क्षमतानिर्माणं, बाजारगुप्तचरं च इत्यादीनां सेवानां प्रदातुं मिस्रस्य IT उद्योगस्य विकासस्य विकासस्य च समर्थनं करोति। वेबसाइट्: https://www.itida.gov.eg/English/Pages/default.aspx 5. मिस्रस्य पर्यटनसङ्घः (ETF) - ईटीएफ मिस्रदेशे पर्यटनसम्बद्धव्यापाराणां प्रतिनिधित्वं करोति, यत्र होटलानि, यात्रासंस्थाः, पर्यटनसञ्चालकाः, विमानसेवाः, इत्यादयः सन्ति जालपुटम् : http://etf-eg.org/ 6. निर्यातपरिषदः - मिस्रदेशे अनेकाः निर्यातपरिषदाः सन्ति ये वस्त्रं परिधानं च इत्यादीनां विशिष्टोद्योगानाम् निर्यातस्य प्रवर्धनं कर्तुं केन्द्रीभवन्ति, उपस्कर, रसायनानि, २. भवनसामग्री, २. खाद्य उद्योग एवं कृषि सस्य मोटर वाहन भाग एवं घटक, . प्रत्येकस्य परिषदः स्वस्वक्षेत्रे निर्यातकानां समर्थनार्थं स्वकीया जालपुटं भवति । कृपया ज्ञातव्यं यत् एषा सम्पूर्णसूची नास्ति अपितु प्रत्येकस्य क्षेत्रस्य विकासेन वा क्रियाकलापैः सह सम्बद्धानां अधिकसूचनानाम् अथवा जिज्ञासानां कृते मिस्रदेशस्य केषाञ्चन प्रमुखानां उद्योगसङ्घानाम् एकां झलकं तेषां तत्सम्बद्धजालस्थलानां सह प्रददाति

व्यापारिकव्यापारजालस्थलानि

मिस्रदेशः उत्तराफ्रिकादेशे स्थितः देशः अस्ति यस्य समृद्धः इतिहासः विविधः अर्थव्यवस्था च अस्ति । अत्र कतिपयानि आर्थिकव्यापारजालस्थलानि सन्ति येषु मिस्रस्य व्यापारवातावरणस्य निवेशस्य च अवसरानां विषये सूचनाः प्राप्यन्ते । अत्र केचन उल्लेखनीयाः तेषां जालसङ्केताभिः सह सन्ति । 1. मिस्रस्य निवेश पोर्टलः (https://www.investinegypt.gov.eg/) इयं आधिकारिकजालस्थलं मिस्रदेशे व्यापारं कर्तुं निवेशस्य अवसरानां, कानूनानां, नियमानाम्, प्रोत्साहनस्य च विषये व्यापकसूचनाः प्रदाति । 2. निर्यातकनिर्देशिका - मिस्रस्य व्यापारनिर्देशिका: (https://www.edtd.com) अस्मिन् निर्देशिकायां कृषि, वस्त्र, रसायन, निर्माणसामग्री इत्यादिषु विभिन्नक्षेत्रेषु मिस्रदेशस्य निर्यातकानां सूची अस्ति, येन अन्तर्राष्ट्रीयव्यापारस्य सुविधा भवति 3. निवेशस्य मुक्तक्षेत्रस्य च सामान्यप्राधिकरणम् : (https://www.gafi.gov.eg/) GAFI विदेशीयनिवेशकानां कृते उपलब्धप्रोत्साहनानाम्, सहायकसेवानां च विषये सूचनां प्रदातुं मिस्रदेशे निवेशं प्रवर्धयति । 4. जनसञ्चालन एवं सांख्यिकी केन्द्रीय एजेन्सी : (http://capmas.gov.eg/) CAPMAS मिस्रस्य जनसंख्या, श्रमबाजारस्य स्थितिः, महङ्गानि दराः, आयात/निर्यातानां आँकडानां विषये सामाजिक-आर्थिक-आँकडानां संग्रहणं प्रकाशनं च कर्तुं उत्तरदायी अस्ति यत् बाजार-अनुसन्धानं कर्तुं महत्त्वपूर्णम् अस्ति 5. कैरो वाणिज्यसङ्घः (https://cairochamber.org/en) कैरो वाणिज्यसङ्घस्य वेबसाइट् कैरोनगरस्य स्थानीयव्यापारसमुदायस्य विषये अन्वेषणं प्रदाति यत्र आयोजनानां, व्यापारमिशनस्य च विवरणं भवति तथा च विभिन्नक्षेत्रेषु व्यवसायानां मध्ये संजालस्य सुविधा भवति। 6.मिस्रस्य विनिमयः (https://www.egx.com/en/home) ईजीएक्स मिस्रदेशस्य प्रमुखः स्टॉक एक्सचेंजः अस्ति यः देशस्य अन्तः वित्तीयबाजारैः सह सम्बद्धानां समाचार-अद्यतनानां सह सूचीबद्धकम्पनीनां शेयर-मूल्यानां वास्तविकसमय-दत्तांशं प्रदाति 7.व्यापार एवं उद्योग मंत्रालय-बौद्धिक संपदा विभाग: (http:///ipd.gov.cn/) अयं विभागः पेटन्टव्यापारचिह्नप्रतिलिपिधर्मादिसम्बद्धान् बौद्धिकसम्पत्त्याधिकारसंरक्षणविषयान् सम्पादयति ये मिस्रदेशस्य अन्तः वा बहिः वा संचालितव्यापाराणां हितैः सम्बद्धाः सन्ति एतानि जालपुटानि बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति भवेत् भवान् मिस्रदेशे निवेशं कर्तुं इच्छति वा व्यापारस्य अवसरान् अन्वेष्टुं इच्छति वा। ते मिस्रस्य अर्थव्यवस्थायाः विषये भवतः अवगमनं वर्धयितुं आवश्यकानि आँकडानि, कानूनीरूपरेखाः, आँकडानि, व्यवसायानां निर्देशिकाः, निवेशसंसाधनं च प्रदास्यन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

मिस्रदेशस्य व्यापारस्य विषये सूचनां पृच्छितुं अनेकाः व्यापारदत्तांशजालस्थलानि उपलभ्यन्ते । अत्र स्वस्व-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. मिस्रस्य अन्तर्राष्ट्रीयव्यापारबिन्दुः (ITP): एषा आधिकारिकजालस्थलं मिस्रस्य अर्थव्यवस्थायाः विभिन्नक्षेत्रेषु व्यापकसूचनाः प्रदाति, यत्र व्यापारस्य आँकडानि, क्षेत्रीयविश्लेषणं, बाजारप्रतिवेदनानि च सन्ति तेषां जालपुटे http://www.eitp.gov.eg/ इत्यत्र गत्वा व्यापारदत्तांशं प्राप्तुं शक्नुवन्ति । 2. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्कसमूहेन प्रबन्धितः ऑनलाइनव्यापारदत्तांशकोशः अस्ति । एतत् मिस्रसहितस्य विश्वव्यापी २०० तः अधिकानां देशानाम् प्रदेशानां च विस्तृतद्विपक्षीयव्यापारदत्तांशस्य प्रवेशं प्रदाति । मिस्रदेशस्य व्यापारदत्तांशं पृच्छितुं भवान् तेषां जालपुटं https://wits.worldbank.org/CountryProfile/en/Country/EGY इत्यत्र गन्तुं शक्नोति । 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC विश्वव्यापारसङ्गठनस्य (WTO) तथा संयुक्तराष्ट्रव्यापारविकाससम्मेलनस्य (UNCTAD) संयुक्तसंस्था अस्ति तेषां जालपुटे वैश्विकव्यापारसांख्यिकीयानाम् अपि च विशिष्टदेशस्तरीयदत्तांशस्य प्रवेशः प्राप्यते, यत्र मिस्रदेशः अपि अस्ति । अस्मिन् मञ्चे मिस्रदेशस्य व्यापारदत्तांशं अन्वेष्टुं भवान् https://trademap.org/Country_SelProduct.aspx?nvpm=1%7c818462%7c%7c%7cTOTAL%7c%7c%7c2%7c1%7c1%7c2 इत्यत्र गन्तुं शक्नोति । 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : Comtrade संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन (UNSD) संकलितस्य आधिकारिकस्य अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां भण्डारः अस्ति एतत् उपयोक्तृभ्यः इजिप्ट्-सहितस्य विभिन्नदेशानां विस्तृत-आयात-निर्यात-दत्तांशस्य अन्वेषणं कर्तुं शक्नोति । एतस्य दत्तांशकोशस्य उपयोगेन मिस्रदेशस्य व्यापारसूचनाः अन्वेष्टुं https://comtrade.un.org/data/ इति सञ्चिकां पश्यन्तु । कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु कतिपयानि उन्नतविशेषतानि अथवा पूर्णदत्तांशसमूहानि प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति ।

B2b मञ्चाः

मिस्रदेशे अनेके B2B मञ्चाः सन्ति येषां उपयोगं कम्पनयः व्यावसायिकप्रयोजनार्थं कर्तुं शक्नुवन्ति । एते मञ्चाः विभिन्नानां उद्योगानां क्षेत्राणां च व्यवसायान् संयोजयन्ति, ऑनलाइन-विपण्यस्थानरूपेण कार्यं कुर्वन्ति । अत्र मिस्रदेशे B2B मञ्चानां केचन उदाहरणानि तेषां स्वस्वजालस्थल-URL-सहितं सन्ति । 1. अलीबाबा डॉट कॉम (https://www.alibaba.com/en/egypt) अलीबाबा एकः प्रसिद्धः वैश्विकः B2B मञ्चः अस्ति यत्र व्यवसायाः विभिन्नेषु उद्योगेषु आपूर्तिकर्तान्, निर्मातान्, वितरकान् च प्राप्नुवन्ति । एतत् कम्पनीभ्यः स्रोतः वा विक्रयणं वा कर्तुं विस्तृतं उत्पादं सेवां च प्रदाति । 2. एजेगा (https://www.ezega.com/Business/) . एजेगा इथियोपिया-आधारितः मञ्चः अस्ति यः मिस्रदेशे अपि कार्यं करोति, स्थानीयव्यापारान् राष्ट्रिय-अन्तर्राष्ट्रीय-विपण्ययोः सह संयोजयति । एतत् कम्पनीभ्यः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नोति तथा च सम्भाव्यग्राहकानाम् अथवा भागिनां कृते प्रवेशं प्रदातुं शक्नोति । 3. निर्यातमिस्र (https://exportsegypt.com/) निर्यातमिस्रदेशः विश्वव्यापीरूपेण मिस्रदेशस्य निर्यातकानां आयातकानां च मध्ये व्यापारस्य सुविधायां केन्द्रितः अस्ति । मञ्चे कृषिः, वस्त्रं, पेट्रोलियम-उत्पादाः, रसायनानि, इत्यादीनि अनेकाः वर्गाः सन्ति । 4. व्यापारचक्रम् (https://www.tradewheel.com/world/Egypt/) Tradewheel एकः वैश्विकः B2B मार्केटप्लेसः अस्ति यः मिस्रस्य व्यवसायान् अन्तर्राष्ट्रीयक्रेतृभिः वा आपूर्तिकर्ताभिः सह बहुक्षेत्रेषु यथा वस्त्रं, खाद्यपदार्थः, यन्त्रसाधनं, इलेक्ट्रॉनिक्स,इत्यादीनि च सम्बद्धं कर्तुं साहाय्यं करोति। 5.निवेशात् परे(https://beyondbordersnetwork.eu/) बियॉन्ड-इनवेस्टमेण्ट्स् इत्यस्य उद्देश्यं यूरोप-देशयोः मध्ये अन्तर्राष्ट्रीयव्यापारं प्रवर्धयितुं मिस्र-सहितस्य परं च लघु-मध्यम-उद्यमानां आवश्यकतानुसारं यूरो-भूमध्यसागरीयक्षेत्रस्य अन्तः उपयुक्तान् भागिनान् अन्वेष्टुं सहायतां कर्तुं वर्तते एते पूर्वोक्ताः मञ्चाः मिस्रदेशस्य घरेलुव्यापाराणां कृते एतैः B2B मञ्चैः प्रदत्तानां ऑनलाइनजालव्यवस्थानां माध्यमेन स्थानीयतया अन्तर्राष्ट्रीयतया च व्यापकविपण्यस्य अन्वेषणस्य अवसरान् प्रददति। कृपया ज्ञातव्यं यत् भवतः विशिष्टानां आवश्यकतानां कृते विश्वसनीयतां उपयुक्ततां च सुनिश्चित्य कस्यापि व्यावसायिकव्यवहारस्य पूर्वं प्रत्येकस्मिन् मञ्चे सम्यक् शोधं कर्तुं अत्यावश्यकम्।
//