More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया सऊदी अरबराज्यम् इति नाम्ना प्रसिद्धः सऊदी अरबः मध्यपूर्वे स्थितः देशः अस्ति । प्रायः २१५ लक्षं वर्गकिलोमीटर् क्षेत्रफलं व्याप्य पश्चिम एशियायाः बृहत्तमं सार्वभौमराज्यं अरबविश्वस्य च द्वितीयं बृहत्तमं राज्यम् अस्ति सऊदी अरबदेशः उत्तरदिशि जॉर्डन्-इराक्-देशः, ईशानदिशि कुवैत-कतार-देशः, पूर्वदिशि बहरीन्-संयुक्त-अरब-अमीरात्-देशः, दक्षिणपूर्वदिशि ओमान-देशः, दक्षिणदिशि यमेन्-देशः, पश्चिमदिशि लालसागरतटः च सन्ति . अस्मिन् देशे फारसीखातेः अरबसागरः च द्वयोः प्रवेशः अपि अस्ति । तैलभण्डारैः समृद्धः सऊदी अरबदेशः विश्वस्य प्रमुखेषु पेट्रोलियमनिर्यातकेषु अन्यतमः अस्ति । अस्य अर्थव्यवस्था तैलस्य उत्पादनस्य उपरि बहुधा निर्भरं भवति परन्तु तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं उद्दिश्य विजन २०३० इत्यादिभिः विविधैः उपक्रमैः विविधतां कुर्वती अस्ति अस्मिन् देशे रियाद् (राजधानी), जेद्दाह (व्यापारिककेन्द्र), मक्का (इस्लामस्य पवित्रतमं नगरं), मदीना इत्यादीनि प्रभावशालिनः नगराणि सन्ति सऊदी अरबस्य जनसंख्या मुख्यतया अरबाः सन्ति ये सुन्नी मुसलमाना: इस्लामधर्मस्य कठोरव्याख्यां अनुसृत्य वहाबीवादः इति नाम्ना प्रसिद्धा अस्ति । अरबीभाषा तेषां आधिकारिकभाषा अस्ति यदा तु आङ्ग्लभाषा अपि बहुधा भाष्यते । सऊदीसमाजस्य अन्तः जीवनस्य सामाजिकराजनैतिकपक्षयोः स्वरूपनिर्माणे इस्लामधर्मस्य महत्त्वपूर्णा भूमिका अस्ति । सऊदी अरबसंस्कृतिः इस्लामिकपरम्पराणां परितः परिभ्रमति यत्र अतिथिनां प्रति आतिथ्यं वा "अरबीयसत्कारः" इति प्रबलं बलं दत्तम् अस्ति । पुरुषाणां पारम्परिकवेषे थोबे (दीर्घः श्वेतवस्त्रः) अन्तर्भवति, महिलाः तु सार्वजनिकरूपेण स्ववस्त्रं आच्छादयन् अबाया (कृष्णवस्त्रं) धारयन्ति । आगन्तुकानां/निवेशकानां कृते आकर्षणस्य दृष्ट्या सऊदी अरबदेशे प्राचीनसमाधिस्थलं विद्यमानं अल-उला पुरातत्त्वस्थलम् इत्यादीनि ऐतिहासिकस्थलानि प्राप्यन्ते; प्राकृतिकचमत्काराः यथा रिक्तचतुर्थांशमरुभूमिः; पुरातननगरं दिरियाह इत्यादीनि यूनेस्को-विश्वविरासतां स्थलानि; आधुनिकमूलसंरचना यत्र बुर्ज राफाल् होटेल् केम्पिन्स्की टॉवर इत्यादीनि विलासपूर्णानि होटलानि सन्ति; रियाद् गैलरी मॉल इत्यादीनि शॉपिङ्ग् गन्तव्यस्थानानि; किङ्ग् अब्दुल अजीज विश्वविद्यालय इत्यादयः शैक्षिकसंस्थाः; तथा वार्षिकसऊदीराष्ट्रदिवसस्य उत्सवः इत्यादयः मनोरञ्जनविकल्पाः। सऊदी अरबदेशः ऐतिहासिकरूपेण क्षेत्रीयराजनीतिषु अन्तर्राष्ट्रीयसम्बन्धेषु अपि महत्त्वपूर्णां भूमिकां निर्वहति । इस्लामिकसहकारसङ्गठनस्य (OIC) संस्थापकसदस्यः, अरबलीगस्य, खाड़ीसहकारपरिषदः (GCC), संयुक्तराष्ट्रसङ्घस्य (UN) च सक्रियभागीदारः अस्ति समग्रतया सऊदी अरबः प्राचीनपरम्पराणां आधुनिकविकासस्य च अद्वितीयं मिश्रणं प्रददाति, येन अन्वेषणस्य, निवेशस्य, सांस्कृतिकविनिमयस्य च रोचकं गन्तव्यं भवति
राष्ट्रीय मुद्रा
सऊदी अरबस्य मुद्रा सऊदी रियाल् (SAR) अस्ति । रियाल् ر.س अथवा SAR इति चिह्नेन सूचितं भवति, तस्य प्लवमानविनिमयदरः भवति । अस्य उपविभागः १०० हलालेषु अस्ति, यद्यपि अद्यत्वे हलालामुद्राणां प्रयोगः दुर्लभः अस्ति । सऊदी अरबस्य मौद्रिकप्राधिकरणस्य (SAMA) देशस्य मुद्रानिर्गमनस्य नियमनस्य च दायित्वम् अस्ति । सामा मौद्रिकनीतिषु स्थिरतां सुनिश्चितं करोति, सऊदी अरबदेशस्य अन्तः सर्वेषां बैंकसञ्चालनानां निरीक्षणं च करोति । अमेरिकीडॉलर इत्यादीनां प्रमुखानां अन्तर्राष्ट्रीयमुद्राणां विरुद्धं विगतकेषु वर्षेषु रियाल् तुल्यकालिकरूपेण स्थिरः अस्ति । परन्तु तैलस्य मूल्यं, भूराजनीतिकघटना, वैश्विक-आर्थिक-स्थितिः इत्यादीनां विविध-कारकाणां आधारेण किञ्चित् उतार-चढावः भवितुम् अर्हति । उपयोगस्य दृष्ट्या सम्पूर्णे सऊदी अरबदेशे स्थानीयबाजारेषु, दुकानेषु, लघुप्रतिष्ठानेषु च नगदं व्यापकरूपेण स्वीकृतम् अस्ति । क्रेडिट्/डेबिट् कार्ड् इत्यस्य उपयोगः सामान्यतया बृहत्तरक्रयणार्थं अथवा आधुनिकमूलसंरचनायुक्तेषु नगरीयक्षेत्रेषु भवति । नगदस्य सुविधायै देशे सर्वत्र एटीएम-इत्येतत् सुलभतया प्राप्यते । सऊदी अरबदेशं गच्छन्तः पर्यटकाः सामान्यतया विमानस्थानकेषु आगमनसमये अथवा प्रमुखनगरेषु अधिकृतविनिमयकेन्द्रद्वारा स्वगृहमुद्रायाः रियालरूपेण आदानप्रदानं कर्तुं प्रवृत्ताः भविष्यन्ति। तदतिरिक्तं अधिकांशहोटेलेषु अतिथिभ्यः मुद्राविनिमयसेवाः प्राप्यन्ते । इदं महत्त्वपूर्णं यत् यात्रायां बहुराशिं नगदं वहन् केचन सुरक्षाजोखिमाः उत्पद्यन्ते; अतः यदा सम्भवं तदा अन्येषां भुक्तिरूपेषु उपयोगः प्रशस्तः । समग्रतया, सऊदी अरबदेशं गच्छन् अथवा देशस्य अन्तः लेनदेनं कुर्वन् तस्य मुद्रां-सऊदी रियालं-तस्य वर्तमानस्थितिं च अवगत्य भवतः प्रवासकाले सुचारुतरवित्तीयअनुभवं सुनिश्चित्य सहायकं भवति
विनिमय दर
सऊदी अरबस्य आधिकारिकमुद्रा सऊदी रियाल् (SAR) अस्ति । सऊदी रियालविरुद्धं प्रमुखमुद्राणां विनिमयदराणि निरन्तरं परिवर्तन्ते, मम वास्तविकसमयदत्तांशस्य प्रवेशः नास्ति। परन्तु २०२१ तमस्य वर्षस्य मे-मासपर्यन्तं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः अत्र सन्ति । - १ अमेरिकी डॉलर (USD) = ३.७५ SAR - 1 यूरो (EUR) = 4.50 SAR - १ ब्रिटिश पाउण्ड् (GBP) = ५.२७ SAR - 1 कनाडा डॉलर (CAD) = 3.05 SAR - १ ऑस्ट्रेलिया-डॉलर (AUD) = २.९१ SAR कृपया ज्ञातव्यं यत् एते दराः भिन्नाः भवितुम् अर्हन्ति तथा च अद्यतनविनिमयदराणां कृते अधिकृतवित्तीयसंस्थायाः सह जाँचं कर्तुं वा विश्वसनीयानाम् ऑनलाइनस्रोतानां उपयोगः वा सर्वदा अनुशंसितः भवति।
महत्त्वपूर्ण अवकाश दिवस
सऊदी अरबदेशः समृद्धसांस्कृतिकविरासतां इस्लामिकपरम्पराभिः च प्रसिद्धः देशः अस्ति । सऊदी अरबदेशस्य जनाः वर्षे वर्षे अनेके महत्त्वपूर्णाः अवकाशाः आचरन्ति । एकः महत्त्वपूर्णः उत्सवः ईद-अल्-फितरः अस्ति, यस्मिन् मुसलमानानां कृते उपवासस्य पवित्रमासस्य रमजान-मासस्य समाप्तिः भवति । अयं उत्सवः अतीव आनन्देन आचर्यते, यत्र परिवाराः मित्राणि च मिलित्वा भोजनं साझां कुर्वन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । कृतज्ञतायाः, क्षमायाः, दानस्य च समयः अस्ति । सऊदी अरबदेशे अन्यः महत्त्वपूर्णः अवकाशः ईद-अल्-अधा अथवा बलिदानस्य उत्सवः अस्ति । अयं उत्सवः इब्राहिम पैगम्बरस्य ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः स्मरणं करोति। जनाः संस्कारपशुबलिदानं कृत्वा परिवारजनानां, प्रतिवेशिनः, आवश्यकतावशात् च मांसवितरणं कृत्वा एतत् अवसरं आचरन्ति । अस्मिन् विश्वासः, ईश्वरस्य प्रति निष्ठा, अन्यैः सह साझेदारी च इति विषये बलं दत्तम् अस्ति । सऊदीराष्ट्रदिवसस्य अपारं महत्त्वं वर्तते यतः प्रतिवर्षं सितम्बर्-मासस्य २३ दिनाङ्के राजा अब्दुलअजीज-अल्-सऊद-महोदयस्य अधीनं सऊदी-अरब-देशस्य एकीकरणस्य उत्सवः भवति । उत्सवेषु आतिशबाजीप्रदर्शनानि सन्ति; पारम्परिकनृत्यम् इत्यादीनि सांस्कृतिककार्यक्रमाः (यथा अर्दाहः) अलङ्कृतवस्त्रधारिणः भवन्ति स्म; सैन्यप्रदर्शनानि दर्शयन्ति परेडाः; स्थानीयप्रतिभां प्रदर्शयन्तः संगीतसङ्गीताः; तथा सऊदी-इतिहासः, संस्कृतिः, कलाः, उपलब्धयः च प्रकाशयन्तः प्रदर्शनयः। मुहम्मद-पैगम्बरस्य जन्मदिवसः (मौलिद-अल्-नबी) अन्यः महत्त्वपूर्णः अवकाशः अस्ति यः सऊदी अरबदेशे आचर्यते । अस्मिन् दिने आस्तिकाः मस्जिदेषु प्रवचनद्वारा मुहम्मद-पैगम्बरस्य शिक्षायाः सम्मानं कुर्वन्ति तदनन्तरं 'सलात-अल्-जनाजाह' इति विशेषप्रार्थनाः कुर्वन्ति । तस्य जीवनस्य कथाः श्रोतुं भक्ताः एकत्रिताः भवन्ति, यदा बालकाः पवित्रकुरानस्य श्लोकानां पाठनं वा हदीसानां (तस्य आरोपितवाक्यानि वा कर्माणि वा) कथयन् प्रतियोगितासु भागं गृह्णन्ति। एतेषां प्रमुखानां उत्सवानां अतिरिक्तं अन्ये इस्लामिक-उत्सवाः सन्ति यथा आशुरा (मूसा-महोदयस्य फिरौन-पलायनस्य स्मरणं करोति), लैलात-अल्-कद्रः (सत्ता-रात्रिः), यत्र कुरानस्य प्रथमाः श्लोकाः कदा मुहम्मद-पैगम्बराय प्रकटिताः, तथा च रास अस-सनाह (इस्लामी नववर्ष)। एते अवकाशदिनानि सऊदी अरब-समाजस्य गहनमूलानि धार्मिकाणि सांस्कृतिकानि च मूल्यानि प्रतिबिम्बयन्ति । ते जनानां कृते एकत्र आगन्तुं, बन्धनं सुदृढं कर्तुं, स्वविश्वासस्य, धरोहरस्य च सामञ्जस्यपूर्णरूपेण उत्सवस्य अवसरान् प्रयच्छन्ति ।
विदेशव्यापारस्य स्थितिः
सऊदी अरबदेशः तीव्रगत्या वर्धमाना अर्थव्यवस्था अस्ति, या स्वस्य आर्थिकविकासाय अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । अयं देशः विश्वस्य बृहत्तमेषु तैलनिर्यातकेषु अन्यतमः अस्ति, अत्र महत्त्वपूर्णः विदेशीयविनिमयसञ्चयः अस्ति । सऊदी अरबस्य कुलनिर्यातस्य ९०% अधिकं भागं तैलस्य भवति । सऊदी अरबस्य मुख्यव्यापारसाझेदाराः चीनदेशः, जापानदेशः, भारतं, दक्षिणकोरियादेशः, अमेरिकादेशः च सन्ति । एते देशाः सऊदी अरबस्य कच्चे तैलस्य प्रमुखाः आयातकाः सन्ति । अन्तिमेषु वर्षेषु तैलराजस्वस्य उपरि निर्भरतां न्यूनीकृत्य अर्थव्यवस्थायाः विविधतां प्रति ध्यानस्य परिवर्तनं जातम् । गैर-तैलनिर्यातस्य प्रवर्धनार्थं विदेशीयनिवेशस्य आकर्षणार्थं च सऊदी अरबदेशेन स्वस्य विजन २०३० योजनायाः अन्तर्गतं आर्थिकसुधाराः कार्यान्विताः सन्ति । अस्याः रणनीत्याः उद्देश्यं पर्यटनं मनोरञ्जनं च, खननं, डिजिटलप्रौद्योगिकीनवाचारः, नवीकरणीय ऊर्जानिर्माणम् इत्यादीनां क्षेत्राणां विकासः अस्ति । सऊदी अरबः खाड़ीसहकारपरिषदः (GCC) रूपरेखा इत्यादिषु क्षेत्रीयव्यापारसम्झौतेषु अपि भागं गृह्णाति तथा च अन्यराष्ट्रैः सह व्यापारस्य सुविधायै विश्वव्यापारसङ्गठनम् (WTO) इत्यादीनां संस्थानां सदस्यः अस्ति देशः "Invest Saudi" इत्यादिभिः कार्यक्रमैः विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहयति यत् स्वसीमाभिः अन्तः परिचालनं स्थापयितुं इच्छन्तीनां व्यवसायानां कृते प्रोत्साहनं प्रदाति। तैलनिर्यातस्य अतिरिक्तं सऊदी अरबदेशात् अन्ये उल्लेखनीयनिर्यातउत्पादाः सन्ति यथा पेट्रोकेमिकलं, प्लास्टिकं, उर्वरकं, धातुः (एल्युमिनियमः इत्यादयः), खजूरः (पारम्परिकः कृषिउत्पादः), चिकित्सायन्त्राणि च सऊदी अरबदेशे आयातेषु मुख्यतया सीमितघरेलुकृषिउत्पादनक्षमतायाः कारणात् खाद्यपदार्थानाम् सह आधारभूतसंरचनाविकासपरियोजनानां कृते आवश्यकाः यन्त्राणि उपकरणानि च सन्ति समग्रतया, वर्तमानकाले अद्यापि तैलनिर्यातेषु बहुधा निर्भरं भवति; तथापि, विविधतां प्रति समन्विताः प्रयत्नाः स्पष्टं कुर्वन्ति यत् सऊदी अरब-अधिकारिणः स्वदेशस्य भविष्याय स्थायि-आर्थिक-वृद्धिं सुनिश्चित्य गैर-तैल-व्यापार-अवकाशान् वर्धयितुं प्रतिबद्धाः सन्ति |.
बाजार विकास सम्भावना
मध्यपूर्वे स्थितस्य सऊदी अरबदेशस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । सामरिकभौगोलिकस्थानस्य, प्रचुरप्राकृतिकसम्पदां च कारणेन अयं देशः अन्तर्राष्ट्रीयव्यापाराणां कृते अनेकाः अवसराः प्रददाति । प्रथमं सऊदी अरबदेशः तैलस्य विशालसञ्चयस्य कृते प्रसिद्धः अस्ति, अतः सः विश्वस्य बृहत्तमेषु तैलनिर्मातृषु निर्यातकेषु च अन्यतमः अस्ति । एषा संसाधनप्रचुरता ऊर्जाक्षेत्रे सम्बद्धानां देशानाम् कृते साझेदारीस्थापनार्थं तैलस्य अन्वेषणं उत्पादनपरियोजनासु च संलग्नतां प्राप्तुं उत्तमसंभावनाः प्रस्तुतं करोति। तदतिरिक्तं सऊदी अरबदेशः विजन २०३० इत्यादिभिः उपक्रमैः स्वस्य अर्थव्यवस्थायाः विविधतां कुर्वन् अस्ति, यस्य उद्देश्यं पर्यटनं, मनोरञ्जनं, स्वास्थ्यसेवा, प्रौद्योगिकी इत्यादीनां अन्यक्षेत्राणां विकासेन तैलस्य उपरि निर्भरतां न्यूनीकर्तुं वर्तते एते प्रयत्नाः विदेशीयकम्पनीनां कृते विभिन्नेषु उद्योगेषु निवेशस्य अवसरान् सृज्यन्ते । अपि च सऊदी अरबदेशस्य सशक्त आर्थिकप्रदर्शनस्य कारणेन उच्चक्रयशक्तियुक्ताः युवानः जनसंख्याः सन्ति । वर्धमानः मध्यमवर्गः विदेशेभ्यः उपभोक्तृवस्तूनाम् विस्तृतपरिधिं आग्रहयति, तस्मात् खुदरा-आयातस्य वृद्धिं प्रेरितवान् । एतेन अन्तर्राष्ट्रीयव्यापाराणां कृते उद्घाटनानि सृज्यन्ते ये स्वउत्पादानाम् निर्यातं कर्तुम् इच्छन्ति अथवा स्थानीयसाझेदारैः सह संयुक्तोद्यमं स्थापयित्वा एतस्याः माङ्गल्याः पूर्तये। तदतिरिक्तं सऊदी अरबस्य सामान्यनिवेशप्राधिकरणस्य (SAGIA) इत्यादिभिः कार्यक्रमैः विदेशीयनिवेशं आकर्षयितुं सर्वकारः प्रोत्साहनं समर्थनं च प्रदाति । एतेषां उपक्रमानाम् उद्देश्यं नियमानाम् सरलीकरणेन विदेशव्यापारं सुदृढं कर्तुं भवति तथा च करमुक्तिः अथवा निगमीय आयकरस्य न्यूनीकरणं सहितं विविधानि प्रोत्साहनं प्रदातुं शक्यते। अपि च, खाड़ीसहकारपरिषदः (GCC) इत्यादिषु क्षेत्रीयसङ्गठनेषु अथवा मुक्तव्यापारसमझौतासु (FTA) इत्यादिषु द्विपक्षीयसम्झौतेषु सदस्यतायाः कारणात् सऊदी अरबदेशः विश्वव्यापीभिः अनेकैः देशैः सह अनुकूलव्यापारसम्बन्धं प्राप्नोति एते सम्झौताः हस्ताक्षरकर्तृदेशानां मध्ये कतिपयेषु उत्पादानाम् शुल्केषु अथवा आयातकोटेषु प्राधान्यं प्रदास्यन्ति । एतेषां व्यवस्थानां लाभं गृहीत्वा सऊदी अरब-विपण्ये प्रवेशे वा विस्तारे वा व्यवसायाः प्रतिस्पर्धायां धारं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति । निष्कर्षतः,सऊदी अरबस्य समृद्धप्राकृतिकसंसाधनानाम्, विजन 2030 उपक्रमस्य माध्यमेन आर्थिकविविधीकरणप्रयत्नाः,लक्षितसरकारीसमर्थनकार्यक्रमाः,अनुकूलव्यापारसमझौतानां च कारणेन बाजारविकासस्य दृष्ट्या क्षमता पर्याप्ता अस्ति। सऊदी अरबदेशे व्यापारावकाशानां अन्वेषणं कुर्वन्तः अन्तर्राष्ट्रीयव्यापाराः एतेषां लाभानाम् उपयोगं कृत्वा स्वस्य उपस्थितिविस्तारं कर्तुं शक्नुवन्ति तथा च देशस्य वर्धमानस्य उपभोक्तृविपण्यस्य उपयोगं कर्तुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
सऊदी अरबदेशः सशक्तविदेशव्यापारविपण्यस्य कृते प्रसिद्धः देशः अस्ति । यदा अस्मिन् विपण्ये सुविक्रयणस्य सम्भावनायुक्तानां उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेकाः कारकाः विचारणीयाः सन्ति । प्रथमं सऊदी अरब उपभोक्तृणां प्राधान्यानि अवगन्तुं महत्त्वपूर्णम्। सऊदी अरबदेशे उपभोक्तृणां प्राधान्यानां स्वरूपनिर्माणे इस्लामिकपरम्पराः संस्कृतिः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । येषु उत्पादेषु हलालप्रमाणपत्रं भवति, इस्लामिकसिद्धान्तानां पालनम् अस्ति, तेषु ग्राहकानाम् आकर्षणस्य सम्भावना अधिका भवति । तदतिरिक्तं, ये उत्पादाः सऊदी-देशस्य अद्वितीय-आवश्यकतानां जीवनशैल्याः च पूर्तिं कुर्वन्ति यथा मामूली-वस्त्रं, प्रार्थना-उपकरणं, पारम्परिक-आहार-वस्तूनि च, तेषां अपि उत्तमं स्वागतं भवितुम् अर्हति द्वितीयं, सऊदी अरबदेशे विस्तारमाणः मध्यमवर्गः विलासिनीवस्तूनाम्, ब्राण्ड्-उत्पादानाम् च वर्धमानं माङ्गं दर्शितवान् अस्ति । अतः उपभोक्तृणां अस्मिन् खण्डे उच्चगुणवत्तायुक्ताः फैशनवस्तूनि, सौन्दर्यप्रसाधनवस्तूनि, सुप्रसिद्धानां अन्तर्राष्ट्रीयब्राण्डानां इलेक्ट्रॉनिक्सः च लोकप्रियाः विकल्पाः भविष्यन्ति इति अपेक्षा कर्तुं शक्यते। अपि च, तेलनिर्भरतायाः दूरं अर्थव्यवस्थायाः विविधीकरणं लक्ष्यं कृत्वा सऊदीसर्वकारेण विजन २०३० इत्यस्य कार्यान्वयनेन निर्माणसामग्री, नवीकरणीय ऊर्जाव्यवस्था, स्वास्थ्यसेवासाधनं, शैक्षिकसेवा इत्यादिषु क्षेत्रेषु व्यावसायिकविस्तारस्य अनेकाः अवसराः सन्ति कृषिजन्यपदार्थानाम् दृष्ट्या विदेशीयदेशेभ्यः सऊदी अरबदेशं प्रति निर्यातः सीमितस्थानीयउत्पादनक्षमतायाः कारणात् हालवर्षेषु महतीं वृद्धिं प्राप्तवान् अतः निर्यातकदेशाः फलानि (विशेषतः खट्टे फलानि), शाकानि (उदा. प्याजं), मांसं (मुख्यतया कुक्कुटपालनं) दुग्धजन्यपदार्थानि च समाविष्टानि कृषिवस्तूनि केन्द्रीक्रियन्ते अन्तिमे परन्तु अतीव महत्त्वपूर्णं सौन्दर्यप्रसाधनक्षेत्रे उल्लेखनीयवृद्धिः दृष्टा यतः महिलाः अधिकानि स्वतन्त्रतासम्बद्धानि नीतयः हस्ताक्षरितानि प्राप्नुवन्ति तथा च तस्य अपेक्षितं सौन्दर्यं & परिचर्याक्षेत्रं स्वस्य आलेखं ऊर्ध्वं निरन्तरं करिष्यति समापनार्थं,सऊदी अरब-बाजारे निर्यातार्थं उष्ण-विक्रय-उत्पादानाम् चयनं कुर्वन् इस्लामिक-सिद्धान्तानां पालनम् इत्यादीनां सांस्कृतिक-प्राथमिकतानां ध्यानं ग्रहीतुं अत्यावश्यकम् अस्ति तथा च विलासिता-अथवा ब्राण्ड्-उत्पादानाम् विचारः परिवर्तनशीलनीतिभिः सह वर्धमानमागधान् पूरयन्तः क्षेत्राणि प्रति ध्यानं दातव्यम्; अतिरिक्तरूपेण कृषि & उपभोग्यवस्तूनाम् आयातः अवश्यमेव स्थानं प्राप्स्यति।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया सऊदी अरबराज्यम् इति नाम्ना प्रसिद्धस्य सऊदी अरबस्य ग्राहकविशेषताः सांस्कृतिकाः वर्जनाः च अद्वितीयाः सन्ति, येषां विषये व्यापारं कुर्वन् अथवा स्थानीयजनैः सह संवादं कुर्वन् अवगन्तुं महत्त्वपूर्णम् अस्ति ग्राहकस्य लक्षणम् : १. 1. आतिथ्यं : सऊदीदेशिनः अतिथिनां प्रति उष्णसत्कारस्य उदारतायाः च कृते प्रसिद्धाः सन्ति । मुक्तबाहुभिः स्वागतं कृत्वा जलपानं च अपेक्षन्ते। 2. सम्बन्धेषु उच्चमूल्यं : सऊदी अरबदेशे व्यापारसञ्चालने दृढव्यक्तिगतसम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति। सफलसाझेदारीस्थापनार्थं विश्वासः निष्ठा च महत्त्वपूर्णां भूमिकां निर्वहति । 3. वृद्धानां सम्मानः : सऊदीदेशिनः स्वपरिवारस्य अन्तः समाजस्य च अन्तः स्ववृद्धानां प्रति महत् आदरं कुर्वन्ति। सभायां सामाजिकसम्बन्धेषु वा वृद्धव्यक्तिषु आदरं दर्शयितुं प्रथा अस्ति । 4. विनयम् : सऊदीसंस्कृतौ विनयस्य महत् मूल्यं वर्तते, विशेषतः तेषां महिलानां कृते ये गृहात् बहिः स्थित्वा रूढिवादीनां वेषसंहितानां पालनम् कुर्वन्ति। 5. व्यावसायिकपदानुक्रमः : सऊदीदेशिनः आदिवासीरीतिरिवाजैः प्रभावितस्य पदानुक्रमिकसंरचनायाः कारणात् कार्यस्थले अन्तः अधिकारस्य सम्मानं कुर्वन्ति। सांस्कृतिक वर्जना : १. 1. धार्मिकसंवेदनशीलता : सऊदी अरबदेशः कठोर इस्लामिककायदानानां अनुसरणं करोति; अतः आदरात् संवेदनशीलधार्मिकविषयेषु चर्चां परिहरन् इस्लामिकरीतिरिवाजानां परम्पराणां च आदरः महत्त्वपूर्णः अस्ति। 2.. असम्बद्धेषु सार्वजनिकस्थानेषु स्त्रीपुरुषयोः शारीरिकसंपर्कः स्थानीयरीतिरिवाजनानुसारं अनुचितः इति गणयितुं शक्यते 3.. सऊदी अरबदेशे इस्लामिककायदानानां कारणात् मद्यस्य सेवनं सख्यं निषिद्धम् अस्ति, अतः सऊदी अरबदेशेन सह संवादं कुर्वन् मद्यपानस्य अर्पणं वा सेवनं वा कर्तुं परहेजं कुर्वन्तु। 4.. व्यावसायिकसमागमेषु समयपालनं अत्यावश्यकं यतः विलम्बः अनादरः इति गृहीतुं शक्यते; समये वा कतिपयनिमेषपूर्वमपि आगन्तुं यथाशक्ति प्रयतध्वम्। एतानि ग्राहकलक्षणं अवगत्य सांस्कृतिकनिषेधानां विषये मनः स्थापयित्वा सऊदी अरबदेशस्य ग्राहकैः वा भागिनैः सह संलग्नतायाः समये उत्तमसञ्चारः, सुचारुतरपरस्परक्रियाः, सफलता च वर्धते।
सीमाशुल्क प्रबन्धन प्रणाली
सऊदी अरबदेशे देशे प्रवेशं कुर्वन्तः निर्गच्छन्त्याः वा मालस्य, जनानां च प्रवाहस्य नियमनार्थं कठोर सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति । यात्रिकाः सऊदी अरबदेशं गन्तुं पूर्वं कतिपयानां मार्गदर्शिकानां प्रक्रियाणां च विषये अवगताः भवेयुः । सऊदी अरबस्य रीतिरिवाजानां प्राथमिकं उद्देश्यं राष्ट्रियसुरक्षां सुनिश्चित्य जनस्वास्थ्यस्य रक्षणं च अस्ति । कानूनव्यवस्थां निर्वाहयितुम् सर्वेषां व्यक्तिनां आगमनसमये वा प्रस्थानसमये वा विमानस्थानकेषु, समुद्रबन्दरेषु, स्थलसीमासु च सीमाशुल्कनिरीक्षणस्थानानि अवश्यं गन्तव्यानि । प्रवेशदिनाङ्कात् न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टानां पासपोर्ट् सहितं वैधयात्रादस्तावेजानां भवितुं अत्यावश्यकम् । सऊदी अरबदेशं गच्छन्तीनां यात्रिकाणां कृते यत्किमपि प्रतिबन्धितं निषिद्धं वा वस्तु घोषयितुं बाध्यते। अस्मिन् अग्निबाणः, मद्यं, मादकद्रव्याणि, मादकद्रव्याणि, इस्लामस्य आक्षेपार्हं धार्मिकसामग्री, शूकरमांसस्य उत्पादाः, अश्लीलसामग्री, गैर-इस्लामिकधार्मिकपुस्तकानि वा कलाकृतयः, अनुज्ञापत्ररहिताः औषधानि वा चिकित्सासाधनं वा सन्ति आयातप्रतिबन्धाः इलेक्ट्रॉनिकयन्त्राणाम् इत्यादीनां मालानाम् एकां श्रेणीं प्रति अपि प्रवर्तन्ते येषु सम्बन्धितप्रधिकारिभ्यः पूर्वानुमोदनस्य आवश्यकता भवति । आगन्तुकाः एतादृशानि वस्तूनि देशे आनेतुं प्रयत्नात् पूर्वं एतेषां प्रतिबन्धानां विषये पृच्छितव्याः । सीमाशुल्क-अधिकारिणः आगच्छन्तः निर्गच्छन्त्याः च यात्रिकाणां कृते यादृच्छिकसामानपरीक्षां कर्तुं शक्नुवन्ति । तेषां सामानस्य निरीक्षणस्य अधिकारः अस्ति यत् किमपि अवैधद्रव्यं वा निषिद्धवस्तूनि वा सन्ति। एतेषु जाँचेषु अधिकारिभिः सह सहकार्यं अनिवार्यम् अस्ति। आगन्तुकानां कृते सऊदी अरबदेशे प्रवेशे वा निर्गमने वा अत्यधिकराशिं नगदं न वहितुं अपि सल्लाहः दत्तः यतः मुद्राआयात/निर्यातसीमानां विषये विशिष्टाः नियमाः सन्ति येषां पालनं धनशोधनविरोधी नियमानाम् अनुपालनाय करणीयम्। तदतिरिक्तं सऊदी अरबदेशे स्थित्वा आगन्तुकानां कृते स्थानीयपरम्पराणां सांस्कृतिकमान्यतानां च आदरः अत्यावश्यकः अस्ति । सार्वजनिकरूपेण स्नेहप्रदर्शनानि परिहर्तव्यानि; विनयशीलवेषसंहिता (विशेषतः महिलानां कृते) अवश्यं पालनीया; सार्वजनिकस्थानेषु मद्यपानं सख्यं निषिद्धम् अस्ति; छायाचित्रग्रहणात् पूर्वं सर्वदा अनुमतिं याचत; कोविड-१९ महामारी-मध्यं स्थानीयाधिकारिभिः निर्दिष्टानां सर्वेषां स्वास्थ्यसुरक्षा-प्रोटोकॉलानाम् अनुसरणं कुर्वन्तु। सारांशतः: सऊदी अरब-रीतिरिवाजद्वारा यात्रां कुर्वन् अत्यन्तं महत्त्वपूर्णं यत् यात्रिकाः वैधयात्रादस्तावेजान् वहन्ति यत् ते सर्वाणि आवश्यकघोषणानि समीचीनतया सहकारीरूपेण अनुपालनं कुर्वन्ति -निरीक्षणैः सह - तथा च स्थानीयकायदानानां, परम्पराणां, सांस्कृतिकमान्यतानां च पालनं कुर्वन्ति येन सुचारुप्रवेशः निर्गमनं च सुनिश्चितं भवति देशः ।
आयातकरनीतयः
सऊदी अरबदेशे आयातितवस्तूनाम् करनीतिः स्थापिता अस्ति या सीमाशुल्कम् इति प्रसिद्धा अस्ति । विदेशात् देशे आनयितानां विविधानां वस्तूनाम् उपरि देशः शुल्कं स्थापयति । सऊदी अरबसर्वकारः आयातितवस्तूनाम् घोषितमूल्यानां प्रतिशतं सीमाशुल्करूपेण गृह्णाति, यत्र उत्पादस्य प्रकारस्य आधारेण दराः भिन्नाः भवन्ति इदं महत्त्वपूर्णं यत् सऊदी अरबः खाड़ीसहकारपरिषदः (GCC) भागः अस्ति, यस्मिन् षट् सदस्यदेशाः सन्ति, येषु साधारणं बाह्यशुल्कं कार्यान्वितम् अस्ति अस्य अर्थः अस्ति यत् सऊदी अरबदेशेन प्रयुक्ताः आयातशुल्काः सामान्यतया अन्यैः जीसीसीदेशैः निर्धारितशुल्कैः सह सङ्गताः सन्ति । सऊदी अरबदेशे सीमाशुल्कस्य दराः ०% तः ५०% पर्यन्तं भवितुम् अर्हन्ति तथा च अन्तर्राष्ट्रीयवर्गीकरणसङ्केतेषु आधारिताः सन्ति ये हार्मोनाइज्ड सिस्टम् (HS) कोड् इति नाम्ना प्रसिद्धाः सन्ति । एते कोडाः उत्पादानाम् वर्गीकरणं भिन्नसमूहेषु कुर्वन्ति, प्रत्येकं स्वकीयं विशिष्टं दरं नियुक्तं भवति । यथा, औषधं, खाद्यपदार्थाः, केचन कृषिजन्यपदार्थाः इत्यादीनां आवश्यकवस्तूनाम् उपभोक्तृणां कृते तेषां उपलब्धतां, किफायतीत्वं च प्रवर्धयितुं न्यूनशुल्कं वा न वा भवति कार, ​​इलेक्ट्रॉनिक्स, उच्चस्तरीयफैशन-उपकरणं इत्यादीनि विलासिनीवस्तूनि प्रायः अत्यावश्यकत्वात् अधिकं आयातशुल्कं आकर्षयन्ति । उल्लेखनीयं यत् कतिपयेषु संवेदनशीलक्षेत्रेषु केवलं सीमाशुल्कस्य अतिरिक्तं अतिरिक्तं करं वा शुल्कं वा अपि आरोपितं भवितुम् अर्हति। अपि च, सऊदी अरबदेशः आन्तरिक-उद्योगानाम् अनुचितप्रतिस्पर्धायाः अथवा आयातस्य आकस्मिक-उत्थानस्य रक्षणार्थं आवश्यके समये डम्पिंग-विरोधी अथवा सुरक्षा-उपायाः इत्यादीनि अस्थायी-व्यापार-बाधाः कार्यान्वितुं शक्नोति समग्रतया सऊदी अरबस्य सीमाशुल्कनीतिः सर्वकारस्य कृते राजस्वजननं, आवश्यकतायां विदेशीयप्रतिस्पर्धायाः विरुद्धं घरेलु-उद्योगानाम् संरक्षणवादः, राष्ट्रिय-प्राथमिकतानां लक्ष्याणां च अनुरूपं आयातानां नियमनं च इत्यादीनां बहुविध-उद्देश्यानां सेवां करोति
निर्यातकरनीतयः
सऊदी अरबदेशः निर्यातराजस्वार्थं मुख्यतया स्वस्य तैलभण्डारस्य उपरि अवलम्बते । परन्तु सर्वकारः सक्रियरूपेण स्वस्य अर्थव्यवस्थायाः विविधतां कृत्वा अतैलनिर्यातस्य अपि प्रचारं कुर्वन् अस्ति । निर्यातवस्तूनाम् सम्बद्धानां करनीतीनां दृष्ट्या सऊदी अरबदेशः कतिपयान् मार्गदर्शिकान् अनुसरति । देशः स्वदेशीयरूपेण उत्पादितानां अधिकांशवस्तूनाम् उपरि कोऽपि विशिष्टः निर्यातकरः न आरोपयति । अस्य अर्थः अस्ति यत् व्यवसायाः सर्वकारेण कार्यान्वितं अतिरिक्तकरं वा शुल्कं वा विना स्वउत्पादानाम् निर्यातं स्वतन्त्रतया कर्तुं शक्नुवन्ति । एषा नीतिः व्यवसायान् अन्तर्राष्ट्रीयव्यापारे संलग्नतायै प्रोत्साहयति तथा च वैश्विकबाजारेषु सऊदी अरबस्य उत्पादानाम् समग्रप्रतिस्पर्धां वर्धयति। तथापि अस्य सामान्यनियमस्य केचन अपवादाः सन्ति । सुवर्णरजत इत्यादीनां कतिपयानां खनिजानाम् निर्यातशुल्कस्य दरः ५% भवति । तदतिरिक्तं स्क्रैप् मेटल निर्यातः अपि ५% शुल्कदरं आकर्षयति । इदं महत्त्वपूर्णं यत् सऊदी अरबदेशे निर्यातप्रयोजनार्थं विशिष्टवस्तूनाम् अन्ये नियमाः प्रतिबन्धाः च भवितुम् अर्हन्ति । एते नियमाः मुख्यतया अन्तर्राष्ट्रीयमानकानां अनुपालनं सुनिश्चित्य राष्ट्रहितस्य रक्षणं च केन्द्रीभवन्ति । अपि च, सऊदी अरबदेशः विश्वव्यापारसङ्गठनम् (WTO) खाड़ीसहकारपरिषदः (GCC) इत्यादिषु विविधेषु अन्तर्राष्ट्रीयव्यापारसम्झौतेषु सम्बद्धः अस्ति । एते सम्झौताः देशस्य सीमाशुल्कं, आयात/निर्यातविनियमं, शुल्कं, कोटा, बौद्धिकसम्पत्त्याधिकारसंरक्षणपरिहाराः इत्यादीनां आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति, ये निर्यातसम्बद्धानां तेषां करनीतीनां परोक्षरूपेण प्रभावं कुर्वन्ति। समग्रतया एतत् निष्कर्षं निकासितुं शक्यते यत् यद्यपि सऊदी अरब सामान्यतया निर्यातितवस्तूनाम् उपरि महत्त्वपूर्णं करं न आरोपयति यथा सुवर्णं, रजतं वा स्क्रैप् मेटलवस्तूनि इत्यादीनां कतिपयानां अपवादानाम् अतिरिक्तं ५% शुल्कदरेण अधीनाः आर्थिकवृद्धिं प्रोत्साहयितुं तैलनिर्यातात् परं स्वस्य राजस्वस्रोतानां विविधतां कर्तुं च अनुकूलकरनीतिभिः व्यापारस्य सुविधायां अधिकं ध्यानं ददाति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
सऊदी अरबदेशः मध्यपूर्वस्य देशः अस्ति यः तैलस्य, पेट्रोलियमस्य च समृद्धस्य भण्डारस्य कृते प्रसिद्धः अस्ति । वैश्विक ऊर्जाविपण्ये प्रमुखः खिलाडी इति नाम्ना सऊदी अरबदेशः अन्यदेशेभ्यः अपि विस्तृतप्रकारस्य मालस्य सेवायाः च निर्यातं करोति । एतेषां निर्यातानाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य सर्वकारेण विविधानि निर्यातप्रमाणपत्राणि कार्यान्वितानि सन्ति । सऊदी अरबदेशे निर्यातप्रमाणीकरणस्य उत्तरदायी मुख्यः प्राधिकारी सऊदीमानकमापविज्ञानं, गुणवत्तासङ्गठनम् (SASO) अस्ति । विभिन्नेषु उद्योगेषु मानकानां गुणवत्तानियन्त्रणपरिपाटानां च नियमनार्थं सासो इत्यस्य स्थापना अभवत् । निर्यातकानां मध्ये निष्पक्षप्रतिस्पर्धां प्रवर्धयितुं उपभोक्तृणां हितस्य रक्षणं च अस्य उद्देश्यम् अस्ति । सऊदी अरबतः मालस्य निर्यातार्थं व्यवसायेभ्यः SASO द्वारा निर्गतं अनुरूपता प्रमाणपत्रं (CoC) अथवा उत्पादपञ्जीकरणप्रमाणपत्रं (PRC) इत्यादीनि प्रमाणपत्राणि प्राप्तव्यानि सन्ति । एते प्रमाणपत्राणि पुष्टयन्ति यत् उत्पादाः विशिष्टानि तकनीकी आवश्यकतानि पूरयन्ति अथवा SASO द्वारा निर्धारितप्रयोज्यमानकानां अनुपालनं कुर्वन्ति। प्रक्रियायां प्रायः उत्पादविनिर्देशाः, परीक्षणप्रतिवेदनानि, व्यापारसमझौताः इत्यादीनि प्रासंगिकदस्तावेजानि आवेदनपत्रेण सह SASO इत्यस्मै प्रस्तूयन्ते । संस्था आयातित/निर्यात उत्पादानाम् निरीक्षणं वा परीक्षणं वा करोति यत् ते सुरक्षाविनियमानाम् गुणवत्तामानकानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं करोति। अपि च, कतिपयेषु क्षेत्रेषु सामान्यसासो प्रमाणपत्रस्य अतिरिक्तं अतिरिक्तविशेषप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति । यथा, कृषिउत्पादानाम् प्रमाणीकरणस्य आवश्यकता कृषिमन्त्रालयात् अथवा सऊदी अरबस्य अन्तः प्रासंगिककृषिविकासकम्पनीभ्यः प्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति निर्यातप्रमाणीकरणं न केवलं अनुपालनं सुनिश्चित्य अपितु विदेशेषु सऊदी अरबनिर्यातकानां कृते विपण्यप्रवेशस्य अवसरान् वर्धयितुं अपि महत्त्वपूर्णां भूमिकां निर्वहति। एते प्रमाणपत्राणि विदेशीयक्रेतृभ्यः उत्पादस्य गुणवत्तायाः विषये अन्तर्राष्ट्रीयमानकानां अनुरूपतायाः च आश्वासनं ददति । निष्कर्षतः सऊदी अरबदेशात् प्रभावीरूपेण मालस्य निर्यातार्थं सासो इत्यादिभ्यः संस्थाभ्यः निर्यातप्रमाणपत्रं प्राप्तुं अत्यावश्यकम्। एतेषां आवश्यकतानां पालनेन निर्यातित-उत्पादानाम् सुरक्षा-विनियमानाम् अनुपालनं सुनिश्चितं भवति, तथा च वैश्विक-बाजारैः माङ्गल्याः उच्च-गुणवत्ता-मानकानां निर्वाहः भवति
अनुशंसित रसद
सऊदी अरबः मध्यपूर्वस्य एकः देशः अस्ति यः व्यवसायानां उद्योगानां च कृते सुदृढं रसद-अन्तर्निर्मितं प्रदाति । सामरिकस्थानेन, सुविकसितबन्दरगाहैः, विमानस्थानकैः, मार्गजालेन च सऊदी अरबदेशः अस्मिन् क्षेत्रे व्यापारस्य परिवहनस्य च महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति समुद्रबन्दरगाहस्य विषये सऊदी अरबदेशे दम्मम-नगरस्य किङ्ग् अब्दुलअजीज्-बन्दरगाहः, जुबैल्-नगरस्य किङ्ग्-फहद्-औद्योगिक-बन्दरगाहः इत्यादयः प्रमुखाः बन्दरगाहाः सन्ति । एते बन्दरगाहाः न केवलं कंटेनरयुक्तं मालम् अपितु बल्क-शिपमेण्ट् अपि सम्पादयन्ति, येन ते विविध-उद्योगानाम् आदर्श-विकल्पाः भवन्ति । तदतिरिक्तं जेद्दाह-इस्लामिक-बन्दरम् इत्यादिषु बन्दरगाहेषु लालसागरं प्रति प्रत्यक्षं प्रवेशः प्राप्यते, येन यूरोप-आफ्रिका-देशयोः सह व्यापारसम्बन्धः सुलभः भवति । सऊदी अरबदेशे विमानयानव्यवस्था अपि तथैव प्रबलम् अस्ति । जेद्दाह-नगरस्य किङ्ग् अब्दुलअजीज्-अन्तर्राष्ट्रीयविमानस्थानकं अस्य प्रदेशस्य व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति । अत्र मालवस्तुनिबन्धनार्थं समर्पितक्षेत्रैः सह विस्तृताः मालवाहनसेवाः प्रदत्ताः सन्ति । अपि च, रियाद्-नगरस्य किङ्ग् खालिद्-अन्तर्राष्ट्रीय-विमानस्थानकं अपि अन्तर्राष्ट्रीय-वायु-माल-सेवाद्वारा सऊदी-अरब-देशं विश्वस्य अन्यैः भागैः सह सम्बद्धं कृत्वा महत्त्वपूर्णां भूमिकां निर्वहति सऊदी अरबस्य मार्गजालं सुसंरक्षिताः राजमार्गाः सन्ति ये देशस्य प्रमुखनगराणि औद्योगिकक्षेत्राणि च सम्बध्दयन्ति । एतेन सऊदी अरबस्य अन्तः स्थलमार्गेण अथवा बहरीन, कुवैत, ओमान, कतार अथवा संयुक्त अरब अमीरात इत्यादीनां समीपस्थदेशानां प्रति कुशलपरिवहनस्य अनुमतिः भवति सीमाशुल्कनिष्कासनप्रक्रियासु सुविधां कर्तुं खाड़ीसहकारपरिषदः (GCC) अन्तः देशानाम् मध्ये मालस्य सुचारुगतिः सुनिश्चित्य सऊदी सीमाशुल्केन FASAH इत्यादीनां उन्नतविद्युत्प्रणाल्याः कार्यान्वयनम् अस्ति एषा प्रणाली प्रासंगिकविनियमानाम् अनुपालनं सुनिश्चित्य दस्तावेजीकरणप्रक्रियाः सुव्यवस्थितं करोति । सऊदी अरबस्य अन्तः विविधाः रसदकम्पनयः सर्वेषां प्रकारानां (सडक/समुद्र/वायुः) परिवहनसेवाः, आधुनिकप्रौद्योगिक्या सुसज्जिताः गोदामसुविधाः यथा खाद्यपदार्थाः अथवा औषधानि इत्यादीनां नाशवन्तवस्तूनाम् उपयुक्ताः तापमाननियन्त्रितभण्डारण-एककाः इत्यादीनि व्यापकसमाधानं प्रदातुं कार्यं कुर्वन्ति सारांशतः,सऊदी अरबः स्वस्य सुसम्बद्धानां समुद्रीबन्दरगाहानां, विमानस्थानकानाम्,सडकजालस्य च माध्यमेन एकं सुदृढं रसदसंरचना प्रदाति।एतत् घरेलु-अन्तर्राष्ट्रीय-स्तरयोः मालस्य सुचारु-आवागमनस्य सुविधां करोति।इलेक्ट्रॉनिक-प्रणालीनां कार्यान्वयनेन सीमाशुल्क-निकासी-प्रक्रियाः अपि सुव्यवस्थिताः भवन्ति, येन अन्तः व्यापारः सुलभः भवति खाड़ीसहकारपरिषदः इति । कुशलरसदसमाधानं अन्विष्यमाणाः व्यवसायस्वामिनः उद्योगाः च सऊदी अरबदेशे व्यापकसेवाप्रदातृणां प्रतिष्ठितरसदकम्पनीनां विस्तृतश्रेणीं प्राप्नुवन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या सऊदी अरबदेशः महत्त्वपूर्णः देशः अस्ति, वैश्विकक्रेतृणां विकासाय अनेके महत्त्वपूर्णमार्गाः अपि च महत्त्वपूर्णप्रदर्शनानां श्रेणी अस्ति प्रथमं सऊदी अरबदेशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः विभिन्नेषु मुक्तव्यापारसम्झौतेषु भागग्रहणद्वारा अस्ति । अयं देशः खाड़ीसहकारपरिषदः (GCC) सदस्यः अस्ति, येन बहरीन, कुवैत, ओमान, कतार, संयुक्त अरब अमीरात् इत्यादिभिः अन्यैः जीसीसीदेशैः सह व्यापारसम्बन्धः स्थापयितुं शक्यते एतेन अन्तर्राष्ट्रीयक्रेतृणां कृते न केवलं सऊदी अरबविपण्यं अपितु अन्यक्षेत्रीयविपण्यं अपि एकीकृतस्य सीमाशुल्कसङ्घस्य माध्यमेन प्रवेशस्य मार्गः प्राप्यते द्वितीयं सऊदी अरबदेशेन किङ्ग् अब्दुल्ला आर्थिकनगरं, जाजान् आर्थिकनगरं च इत्यादीनि आर्थिकनगराणि स्थापितानि सन्ति । एतानि आर्थिकनगराणि विदेशीयनिवेशकान् आकर्षयितुं अन्तर्राष्ट्रीयव्यापारस्य सुविधायै च विकसितानि सन्ति । ते एतेषु क्षेत्रेषु निवेशं कर्तुं इच्छुकानां कम्पनीनां कृते प्रोत्साहनं प्रदास्यन्ति येषु स्थानीयक्षेत्रीयविपण्येषु प्रवेशः अपि अन्तर्भवति । तृतीयम्, सऊदी अरबदेशे जुबैल् औद्योगिकनगरम्, यान्बु औद्योगिकनगरम् इत्यादयः विविधाः विशेषाः औद्योगिकक्षेत्राणि सन्ति । एते क्षेत्राणि पेट्रोकेमिकल, तैलशोधनं, निर्माणं च इत्यादिषु विशिष्टेषु उद्योगेषु केन्द्रीभवन्ति । अन्तर्राष्ट्रीयक्रेतारः स्वस्य क्रयण-आवश्यकतानां कृते सम्भाव्य-आपूर्तिकर्तान् वा भागिनान् वा अन्वेष्टुं एतान् औद्योगिकक्षेत्रान् अन्वेष्टुं शक्नुवन्ति । एतेषां क्रयणमार्गाणां अतिरिक्तं सऊदी अरबदेशे अनेकाः महत्त्वपूर्णाः प्रदर्शनयः आयोजिताः सन्ति येषु वैश्विकक्रेतृणां कृते अवसराः प्राप्यन्ते: १) सऊदी कृषिप्रदर्शनी : एषा प्रदर्शनी कृषिसम्बद्धेषु उत्पादेषु केन्द्रीभूता अस्ति यत्र यन्त्राणि/उपकरणाः, पशुपालनसमाधानं, कृषिरसायनानि/उर्वरकानि/कीटनाशकाः इत्यादयः सन्ति। कृषिक्षेत्रस्य अन्तः व्यापारस्य अवसरान् इच्छन्तः स्थानीयप्रदर्शकाः अन्तर्राष्ट्रीयप्रतिभागिनः च आकर्षयति । २) बिग ५ सऊदी : अस्मिन् निर्माणप्रदर्शने विश्वस्य वास्तुशिल्पस्य डिजाइनस्य/नवाचारस्य च सह निर्माणसामग्री, यन्त्राणि/उपकरणं/उपकरणं च सहितं निर्माणोत्पादानाम् विस्तृतश्रेणी प्रदर्शिता अस्ति। सऊदी अरब-निर्माण-उद्योगस्य अन्तः स्वस्य उपस्थितिं विस्तारयितुं वा अनुबन्धं सुरक्षितुं वा इच्छन्तीनां वैश्विकनिर्माण-सम्बद्धानां संस्थानां कृते मञ्चरूपेण कार्यं करोति ३) अरबस्वास्थ्यप्रदर्शनी : मध्यपूर्वस्य बृहत्तमेषु स्वास्थ्यसेवाप्रदर्शनेषु अन्यतमत्वेन स्वास्थ्यसेवाउत्पादाः, चिकित्सासाधनाः, औषधानि, नवीनताः च प्रदर्श्यन्ते सऊदी अरबस्य स्वास्थ्यसेवाक्षेत्रस्य अन्तः व्यावसायिकसहकार्यं वा साझेदारीअवकाशं वा इच्छन्तीनां अन्तर्राष्ट्रीयप्रतिभागिनां विविधश्रेणीं आकर्षयति। ४) सऊदी अन्तर्राष्ट्रीयमोटरप्रदर्शनम् (SIMS) : एषा प्रदर्शनी विश्वस्य प्रमुखाः वाहननिर्मातारः आपूर्तिकर्ताश्च एकत्र आनयन्ति। इदं वैश्विकवाहनसंस्थानां कृते मञ्चरूपेण कार्यं करोति यस्य उद्देश्यं भवति यत् तेषां नवीनतममाडलं/नवाचारं प्रस्तुतं कर्तुं तथा च सऊदी अरबस्य वाहनबाजारस्य अन्तः साझेदारी अथवा वितरणजालं स्थापयितुं शक्यते। एते सऊदी अरबदेशे महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च कतिचन उदाहरणानि सन्ति । देशस्य सामरिकस्थानं, आर्थिकविकासयोजनाः, मुक्तव्यापारसम्झौतेषु सहभागिता च विविध-उद्योगानाम् अन्तः व्यापार-अवकाशान् इच्छन्तीनां वैश्विक-क्रेतृणां कृते आकर्षकं केन्द्रं भवति
सऊदी अरबदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (www.google.com.sa): विश्वस्य सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं इति नाम्ना सऊदी अरबदेशे अपि गूगलस्य प्रमुखं स्थानं वर्तते। अत्र जाल-प्रतिबिम्ब-अन्वेषणं सहितं विस्तृतं सेवां प्रदाति, नक्शा-अनुवाद-विशेषताभिः सह । 2. Bing (www.bing.com): Microsoft इत्यनेन विकसितं Bing इति सऊदी अरबदेशे अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । इदं गूगलस्य सदृशानि विशेषतानि प्रदाति, वैकल्पिकविकल्परूपेण वर्षेषु लोकप्रियतां प्राप्तवान् च । 3. याहू (www.yahoo.com): यद्यपि याहू एकदा वैश्विकरूपेण यथा लोकप्रियः आसीत् तथा लोकप्रियः न भवेत् तथापि सऊदी अरबदेशे केषाञ्चन उपयोक्तृणां कृते अद्यापि तस्य वर्धितानां ईमेलसेवानां, समाचारपोर्टलस्य च कारणेन प्राधान्यविकल्पः एव अस्ति। 4. Yandex (www.yandex.com.sa): यद्यपि Google अथवा Bing इत्यस्मात् न्यूनं लोकप्रियं तथापि Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यत् अरबीभाषासमर्थनेन सह सऊदी अरबदेशे उपयोक्तृभ्यः स्थानीयसेवाः प्रदाति। 5. DuckDuckGo (duckduckgo.com.sa): गोपनीयतायाः सुरक्षायाश्च उपरि बलं दत्तस्य कृते प्रसिद्धः DuckDuckGo वैश्विकरूपेण अन्तर्जाल-उपयोक्तृणां मध्ये लोकप्रियतां प्राप्नोति यत्र सऊदी अरब-देशे निवसन्तः अपि सन्ति ये व्यक्तिगत-दत्तांश-संरक्षणं प्राथमिकताम् अददात् |. 6. AOL Search (search.aol.com): यद्यपि पूर्वकालस्य तुलने इदानीं तावत् प्रमुखं नास्ति तथापि AOL Search अद्यापि सऊदी अरबदेशस्य अन्तर्जालप्रयोक्तृणां कतिपयेषु जनसांख्यिकीयविवरणेषु किञ्चित् उपयोगः अस्ति ये ऐतिहासिकरूपेण तस्य उपयोगं कुर्वन्ति स्म। उल्लेखनीयं यत् एते सऊदी अरबदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि एव सन्ति; अन्ये क्षेत्रीयाः अथवा विशेषविकल्पाः अपि विशिष्टप्रयोक्तृप्राथमिकतानां आवश्यकतानां वा आधारेण उपलभ्यन्ते ।

प्रमुख पीता पृष्ठ

सऊदी अरबस्य मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. सहारा पीता पृष्ठ - sa.saharayp.com.sa 2. Atninfo Yellow Pages - www.atninfo.com/Yellowpages 3. सऊदी पीतपृष्ठ - www.yellowpages-sa.com 4. दलीली सऊदी अरब - daleeli.com/en/saudi-arabia-yellow-pages 5. अरबी व्यावसायिक समुदाय (एबीसी) सऊदी अरब निर्देशिका - www.arabianbusinesscommunity.com/directory/saudi-arabia/ 6. DreamSystech KSA व्यावसायिक निर्देशिका - www.dreamsystech.co.uk/ksadirectors/ एताः पीतपृष्ठनिर्देशिकाः सऊदी अरबदेशस्य विभिन्नेषु उद्योगेषु व्यवसायानां, सेवानां, संस्थानां च व्यापकसूचीं प्रददति । भोजनालयात् आरभ्य होटेलपर्यन्तं, चिकित्साचिकित्सालयात् शैक्षिकसंस्थाः यावत्, एतानि जालपुटानि देशस्य स्थानीयव्यापाराणां कृते सम्पर्कसूचनाः, पताः, अन्यविवरणं च अन्वेष्टुं उपयोक्तृभ्यः अत्यावश्यकसंसाधनरूपेण कार्यं कुर्वन्ति इदं ज्ञातव्यं यत् विशिष्टसूचीनां उपलब्धता सटीकता च एतेषु निर्देशिकासु स्वयं व्यवसायैः अथवा निर्देशिकासञ्चालकैः कृतानां अद्यतनपरिवर्तनानां आधारेण भिन्ना भवितुम् अर्हति कृपया ज्ञातव्यं यत् निर्देशिकासूचीनां आधारेण किमपि निर्णयं कर्तुं पूर्वं बहुस्रोतानां माध्यमेन प्रदत्तानां सूचनानां सत्यापनम् सर्वदा अनुशंसितम् अस्ति ।

प्रमुख वाणिज्य मञ्च

मध्यपूर्वस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः सऊदी अरबदेशः विगतकेषु वर्षेषु स्वस्य ई-वाणिज्यक्षेत्रे महतीं वृद्धिं दृष्टवान् अस्ति । अत्र सऊदी अरबदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटलिङ्कैः सह सन्ति: 1. जरिर् पुस्तकालयः (https://www.jarir.com.sa) - इलेक्ट्रॉनिक्स, पुस्तकानि, कार्यालयसामग्री, इत्यादीनां विस्तृतश्रेणीयाः कृते प्रसिद्धः। 2. मध्याह्न (https://www.noon.com/saudi-en/) - एकः प्रमुखः ऑनलाइन-विक्रेता फैशन, इलेक्ट्रॉनिक्स, सौन्दर्य-उत्पादः, गृह-उपकरणं, किराणां च सहितं विविध-उत्पाद-श्रेणीं प्रदाति। 3. Souq.com (https://www.souq.com/sa-en/) - 2017 तमे वर्षे Amazon इत्यनेन अधिग्रहीतम् अधुना Amazon.sa इति नाम्ना प्रसिद्धम्। उपकरणानि इलेक्ट्रॉनिक्स च फैशनं किराणां च उत्पादानाम् एकं विस्तृतं संग्रहं प्रदाति। 4. नामशी (https://en-ae.namshi.com/sa/en/) - विभिन्नस्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-समूहानां पुरुषाणां महिलानां च कृते वस्त्रं, पादपरिधानं, सामानं च विशेषज्ञतां प्राप्नोति। 5. अतिरिक्तभण्डारः (https://www.extrastores.com) - एकः लोकप्रियः हाइपरमार्केटशृङ्खला यः इलेक्ट्रॉनिक्स, उपकरणं, फर्निचरं, खिलौनानि & गेम्स् च विक्रयणं कुर्वन् एकं ऑनलाइन मञ्चं अपि संचालयति। 6. गोल्डन् सेण्ट् (https://www.goldenscent.com) - एकः ऑनलाइन सौन्दर्यभण्डारः यः स्त्रीपुरुषयोः कृते इत्रस्य, सौन्दर्यप्रसाधनस्य च विशालं चयनं प्रदाति। 7. Letstango (https://www.letstango.com) - स्मार्टफोन, लैपटॉप इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विस्तृतविविधतां प्रदाति तथा च फैशनवस्तूनि सहितं अन्ये उपभोक्तृवस्तूनि प्रदाति। 8. श्वेतशुक्रवासरः (मध्याह्नसमूहस्य भागः)- कृष्णशुक्रवासरस्य समये वार्षिकविक्रयकार्यक्रमानाम् आयोजनं करोति यत्र ग्राहकाः इलेक्ट्रॉनिक्सतः फैशनवस्तूनाम् इत्यादिभ्यः विभिन्नवर्गेभ्यः विभिन्नेभ्यः उत्पादेभ्यः विशालं छूटं प्राप्तुं शक्नुवन्ति सऊदी अरबदेशे अनेकेषु समृद्धेषु ई-वाणिज्यमञ्चेषु एतानि कतिचन प्रमुखानि उदाहरणानि सन्ति; अतिरिक्तविकल्पाः सन्ति Othaim Mall Online Store( https://othaimmarkets.sa/), eXtra Deals (https://www.extracrazydeals.com), तथा boutiqaat (https://www.boutiqaat.com) यथा केचन उल्लेखनीयाः उल्लेखाः सन्ति। इदं ज्ञातव्यं यत् सऊदी अरबदेशे ई-वाणिज्यस्य परिदृश्यं निरन्तरं विकसितं भवति, उपभोक्तृणां वर्धमानमागधानां पूर्तये नियमितरूपेण नूतनाः मञ्चाः उद्भवन्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

सऊदी अरबदेशे सामान्यजनसङ्ख्यायाः संचारार्थं, संजालस्य, सूचनासाझेदारीार्थं च उपयुज्यमानाः अनेके लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति । अत्र केचन मुख्याः सामाजिकमाध्यममञ्चाः तेषां जालपुटपतेः सह सन्ति- 1. ट्विट्टर् (https://twitter.com) - सऊदी अरबदेशे लघुसन्देशान्, वार्ता अपडेट् च साझां कर्तुं ट्विटरस्य बहुधा उपयोगः भवति । 2. स्नैपचैट् (https://www.snapchat.com) - सऊदी अरबदेशे मित्रैः सह वास्तविकसमये छायाचित्रं विडियो च साझां कर्तुं स्नैपचैट् व्यापकरूपेण लोकप्रियम् अस्ति । 3. इन्स्टाग्राम (https://www.instagram.com) - सऊदी अरबदेशे व्यक्तिगतजालस्य अन्तः फोटो, विडियो, कथाः च साझां कर्तुं इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः भवति । 4. फेसबुक (https://www.facebook.com) - फेसबुकः सऊदी अरबदेशे मित्रैः सह सम्पर्कं कर्तुं, समूहेषु वा समुदायेषु वा सम्मिलितुं, विविधप्रकारस्य सामग्रीं साझां कर्तुं च प्रचलितः मञ्चः अस्ति 5. यूट्यूब (https://www.youtube.com) - यूट्यूब सऊदी-देशवासिनां मध्ये लोकप्रियः विडियो-साझेदारी-मञ्चः अस्ति यत्र व्यक्तिः विविधप्रकारस्य विडियो द्रष्टुं वा अपलोड् कर्तुं वा शक्नोति। 6. टेलिग्राम (https://telegram.org/) - टेलिग्राम-सन्देश-प्रसारण-अनुप्रयोगः पारम्परिक-एसएमएस-सन्देशस्य विकल्परूपेण लोकप्रियतां प्राप्तवान् अस्ति, यतः तस्य अन्तः अन्तः एन्क्रिप्शन-विशेषता, बृहत्-समूह-चैट्-निर्माणस्य क्षमता च अस्ति 7. टिकटोक् (https://www.tiktok.com/) - टिकटोक् इत्यस्य लोकप्रियतां अद्यैव देशे अपारं लोकप्रियतां प्राप्तवती यत्र उपयोक्तारः स्वस्य सृजनशीलतां वा प्रतिभां वा प्रदर्शयन्तः लघुमनोरञ्जनात्मकानि विडियो साझां कर्तुं शक्नुवन्ति। 8. लिङ्क्डइन (https://www.linkedin.com) - लिङ्क्डइन इत्यस्य व्यापक उपयोगः व्यावसायिकैः नेटवर्किंग् प्रयोजनार्थं, कार्यसम्बद्धसामग्रीसाझेदारीार्थं, उद्योगेषु कार्यावसरस्य अन्वेषणार्थं च भवति एते मञ्चाः विभिन्नेषु आयुवर्गेषु व्यक्तिषु संपर्कं पोषयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च सऊदी अरबराज्ये उपभोक्तृभ्यः प्रभावीरूपेण गन्तुं व्यवसायानां ब्राण्डानां च अवसरान् प्रदास्यन्ति।

प्रमुख उद्योग संघ

सऊदी अरबदेशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये स्वस्वक्षेत्रस्य प्रचारार्थं रक्षणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र सऊदी अरबदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति- 1. सऊदी-सङ्घस्य परिषदः (CSC) - CSC निजीक्षेत्रस्य प्रतिनिधित्वं करोति, सऊदी अरब-देशस्य विभिन्नव्यापार-सङ्घस्य कृते छत्र-सङ्गठनस्य रूपेण कार्यं करोति च जालपुटम् : www.saudichambers.org.sa 2. सऊदी अरबस्य सामान्यनिवेशप्राधिकरणम् (SAGIA) - SAGIA इत्यस्य उद्देश्यं विभिन्नक्षेत्रेषु निवेशं आकर्षयितुं सुविधां च दातुं वर्तते, यथा विनिर्माणं, ऊर्जा, स्वास्थ्यसेवा, पर्यटनम्, इत्यादिषु। जालपुटम् : www.sagia.gov.sa 3. जीसीसी-सङ्घस्य संघः (FGCCC) - FGCCC सऊदी अरबसहितस्य खाड़ीसहकारपरिषदः (GCC) सदस्यदेशेषु आर्थिकसहकार्यं प्रवर्धयति। जालपुटम् : www.fgccc.org.sa 4. जमील ग्रुप होल्डिंग कम्पनी - जमिल ग्रुप् दूरसञ्चारकम्पनीनां कृते इस्पातनिर्माणं, जहाजनिर्माणं, अभियांत्रिकी, पेट्रोकेमिकलं, निर्माणगोपुरं इत्यादिषु विविधक्षेत्रेषु विशेषज्ञतां प्राप्नोति। जालपुटम् : www.zamil.com 5. राष्ट्रीयकृषिविकासकम्पनी (NADEC) - सऊदी अरबदेशे दुग्धजन्यपदार्थानाम् उत्पादनं प्रति केन्द्रितं कृषिक्षेत्रे प्रमुखः खिलाडी अस्ति। जालपुटम् : www.nadec.com.sa/en/ 6. Chamber of Commerce & Industry Jeddah (CCI Jeddah)- CCI Jeddah स्थानीयव्यापाराणां समर्थनं प्रदातुं नगरस्य अन्तः व्यापारं प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। वेबसाइटः jeddachamber.com/english/ 7. लघु-मध्यम-उद्यम-विकासाय सामान्य-प्राधिकरणम् (Monsha’at) – Monsha’at प्रशिक्षणकार्यक्रमं, वित्तपोषणविकल्पान्, तथा अन्ये संसाधनाः ये उद्यमशीलतां प्रवर्धयन्ति। एते केवलं कतिपयानि उदाहरणानि सन्ति ये सऊदी अरबस्य विविध अर्थव्यवस्थायाः अन्तः वाणिज्यतः निवेशसुविधापर्यन्तं कृषिविकासपर्यन्तं विभिन्नक्षेत्रेषु कार्यं कुर्वन्ति।

व्यापारिकव्यापारजालस्थलानि

निश्चयेन! अत्र सऊदी अरबदेशस्य केचन लोकप्रियाः आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहितं सन्ति (कृपया ज्ञातव्यं यत् एते URL-परिवर्तनानि सन्ति): 1. सऊदी अरबस्य सामान्यनिवेशप्राधिकरणम् (SAGIA) - सऊदी अरबदेशे आधिकारिकनिवेशप्रवर्धनसंस्था। यूआरएलः https://www.sagia.gov.sa/ 2. वाणिज्यनिवेशमन्त्रालयः - वाणिज्यस्य नियमनस्य, घरेलुव्यापारस्य समर्थनस्य, विदेशीयनिवेशस्य आकर्षणस्य च उत्तरदायी। URL: https://mci.gov.sa/en 3. रियाद-वाणिज्य-उद्योग-सङ्घः - रियाद-क्षेत्रे व्यावसायिक-हितानाम् प्रतिनिधित्वं करोति । URL: https://www.chamber.org.sa/अंग्रेजी/पृष्ठानि/पूर्वनिर्धारित.aspx 4. जेद्दाह-वाणिज्य-उद्योगसङ्घः - जेद्दाह-क्षेत्रे व्यावसायिकहितानाम् प्रतिनिधित्वं करोति । URL: http://jcci.org.sa/en/Pages/default.aspx इति 5. दम्मम वाणिज्य-उद्योग-सङ्घः - दम्माम-क्षेत्रे व्यावसायिक-हितानाम् प्रतिनिधित्वं करोति । URL: http://www.dcci.org.sa/En/Home/Index 6. सऊदी-सङ्घस्य परिषदः - देशे सर्वत्र विविध-सदनानां प्रतिनिधित्वं कुर्वन् छत्र-सङ्गठनम् । यूआरएलः https://csc.org.sa/ 7. अर्थव्यवस्था योजनामन्त्रालयः - आर्थिकनीतीनां निर्माणं, विकासयोजनानां कार्यान्वयनम्, सार्वजनिकनिवेशानां प्रबन्धनं च कर्तुं उत्तरदायी। URL: https://mep.gov.sa/en/ 8. अरबसमाचारः – सऊदी अरबदेशे आर्थिकवार्तानां विषये आङ्ग्लभाषायाः प्रमुखेषु वृत्तपत्रेषु अन्यतमम् यूआरएल:https://www.arabnews.com/ 9.सऊदी गजट-राज्यस्य अन्तः प्रतिदिनं प्रकाशितं प्राचीनतमं आङ्ग्लभाषायाः वृत्तपत्रम् यूआरएल:https:/saudigazette.com. 10.जकात-कर-सामान्य-प्राधिकरणम् (GAZT)-जकात-("धनकर") प्रशासनस्य तथा च वैट-सहितकर-संग्रहणस्य उत्तरदायी url:https:/gazt.gov.sa/ कृपया ज्ञातव्यं यत् एषा सम्पूर्णसूची नास्ति, परन्तु अस्मिन् सऊदी अरब-देशस्य प्रासंगिकाः अनेकाः महत्त्वपूर्णाः आर्थिक-व्यापार-जालस्थलानि सन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

सऊदी अरबदेशे अनेकानि व्यापारदत्तांशजाँचजालस्थलानि सन्ति येषु देशस्य व्यापारसांख्यिकीयविषये सूचनाः प्राप्यन्ते । अत्र तेषु कतिचन स्वस्व-URL-सहितं सन्ति । 1. सऊदी निर्यातविकासप्राधिकरणम् (SAUDI EXPORTS): एषा वेबसाइट् सऊदीनिर्यातानां विषये व्यापकसूचनाः प्रदाति, यत्र उत्पादवारसांख्यिकी, बाजारविश्लेषणं, निर्यातसेवा च सन्ति। जालपुटम् : https://www.saudiexports.sa/portal/ 2. सांख्यिकी सामान्यप्राधिकरणम् (GaStat): GaStat सऊदी अरबस्य आधिकारिकसांख्यिकीयसंस्थारूपेण कार्यं करोति तथा च आर्थिकव्यापारसम्बद्धानां आँकडानां धनं प्रदाति। एतत् व्यापारसन्तुलनं, आयात/निर्यातवर्गीकरणं, द्विपक्षीयव्यापारसाझेदाराः च इत्यादीनां विविधसूचकानाम् अभिगमनं प्रदाति । जालपुटम् : https://www.stats.gov.sa/en 3. सऊदी अरबस्य मौद्रिकप्राधिकरणम् (सामा) : सामा मौद्रिकस्थिरतां निर्वाहयितुम्, राज्ये विश्वसनीयं आर्थिकदत्तांशं प्रदातुं च उत्तरदायी अस्ति। तेषां जालपुटे बाह्यव्यापारसांख्यिकीयविस्तृतानि प्रतिवेदनानि अन्येषां वित्तीयसूचकानाम् अपि प्रदत्तानि सन्ति । वेबसाइट्: https://www.sama.gov.sa/en-US/Pages/default.aspx इति 4. राष्ट्रियसूचनाकेन्द्रम् (NIC): एनआईसी सऊदी अरबदेशस्य विभिन्नसरकारीदत्तांशकोशानां केन्द्रीयभण्डारः अस्ति । एतत् बाह्यव्यापारस्य आँकडानां सहितं बहुक्षेत्राणां सांख्यिकीयदत्तांशस्य प्रवेशं प्रदाति । वेबसाइट् : http://www.nic.gov.sa/e-services/public/सांख्यिकीय-रिपोर्ट्स् 5. विश्वबैङ्केन विश्वएकीकृतव्यापारसमाधानम् (WITS) : WITS उपयोक्तृभ्यः सऊदी अरबसहितस्य बहुदेशेभ्यः अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानां अन्वेषणं कर्तुं शक्नोति। समयकालः उत्पादवर्गीकरणं च इत्यादीनां विशिष्टमापदण्डानां आधारेण कस्टम् प्रश्नाः निर्मातुं शक्यन्ते । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/देश/SAU/ कृपया ज्ञातव्यं यत् केषुचित् वेबसाइट्-स्थानेषु सामान्यसारांशात् अथवा अवलोकनात् परं विस्तृतव्यापारदत्तांशं प्राप्तुं पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति । एतेभ्यः स्रोतेभ्यः प्राप्तस्य कस्यापि सूचनायाः सटीकता विश्वसनीयता च सत्यापनम् सर्वदा अनुशंसितं भवति यत् प्रासंगिकाधिकारिभिः सह परामर्शं कृत्वा अथवा आवश्यकतानुसारं अधिकं शोधं कृत्वा।

B2b मञ्चाः

सऊदी अरबदेशे अनेके B2B-मञ्चाः सन्ति ये व्यापार-व्यापार-व्यवहारस्य सुविधां कुर्वन्ति । अत्र तेषु केचन तेषां जालपुटस्य URL-सहिताः सन्ति । 1. SaudiaYP: सऊदी अरबदेशे एकः व्यापकः व्यावसायिकनिर्देशिका तथा B2B मञ्चः यः व्यवसायान् प्रोफाइलं निर्मातुं, उत्पादानाम् सेवानां च सूचीं कर्तुं, सम्भाव्यसाझेदारैः सह सम्बद्धतां च कर्तुं शक्नोति। जालपुटम् : https://www.saudiayp.com/ 2. eTradeSaudi: अयं मञ्चः सऊदी अरबदेशे व्यवसायानां समर्थनार्थं B2B matchmaking, व्यावसायिकावसरसूची, व्यापारसांख्यिकी, उद्योगसमाचाराः च समाविष्टाः विस्तृताः सेवाः प्रदाति। जालपुटम् : http://www.etradenasaudi.com/ 3. व्यापार-ग्रहः : सऊदी अरबदेशे विभिन्नानां उद्योगानां कृते B2B मार्केटप्लेस् यत्र कम्पनयः स्वस्य उत्पादानाम्/सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति तथा च आपूर्तिकर्ताभिः अथवा क्रेतृभिः सह सम्बद्धाः भवितुम् अर्हन्ति। जालपुटम् : https://business-planet.net/sa/ 4. गल्फमैण्टिक्स मार्केटप्लेस् : एतत् एकं ऑनलाइन मार्केटप्लेस् अस्ति यत्र विभिन्नक्षेत्रेभ्यः व्यवसायाः सऊदी अरबसहितं सम्पूर्णे खाड़ीक्षेत्रे उत्पादाः/सेवाः क्रेतुं विक्रेतुं च शक्नुवन्ति। जालपुटम् : https://www.gulfmantics.com/ 5. निर्यातकाः.SG - सऊदी अरबस्य आपूर्तिकर्तानिर्देशिका: एषः मञ्चः विशेषतया विभिन्नेषु उद्योगेषु सऊदी अरबस्य आपूर्तिकर्ताभिः सह अन्तर्राष्ट्रीयक्रेतृणां संयोजने केन्द्रितः अस्ति। जालपुटम् : https://saudiarabia.exporters.sg/ 6. TradeKey - Saudi Arabia B2B Marketplace: TradeKey वैश्विकव्यापारस्य कृते एकं ऑनलाइन-मञ्चं प्रदाति यस्मिन् सऊदी अरब-देशे स्थितानां व्यवसायानां कृते अन्तर्राष्ट्रीय-स्तरस्य स्वस्य उत्पादानाम्/सेवानां प्रचारार्थं समर्पितः विभागः अन्तर्भवति। वेबसाइट् (सऊदी अरब विभाग): https://saudi.tradekey.com/ कृपया ज्ञातव्यं यत् एते मञ्चाः लोकप्रियतायाः कार्यक्षमतायाः च दृष्ट्या भिन्नाः भवितुम् अर्हन्ति, अतः प्रत्येकं जालस्थलं व्यक्तिगतरूपेण अन्वेष्टुं सल्लाहः यत् भवतः विशिष्टापेक्षाभ्यः कोऽपि सर्वोत्तमः अनुकूलः इति निर्धारयितुं शक्यते
//