More

TogTok

मुख्यविपणयः
right
देश अवलोकन
तुर्कीगणराज्यं आधिकारिकतया तुर्कीगणराज्यम् इति प्रसिद्धः महाद्वीपान्तरदेशः मुख्यतया पश्चिम एशियायां अनातोलियाप्रायद्वीपे स्थितः अस्ति, दक्षिणपूर्वयुरोपदेशस्य बाल्कनद्वीपसमूहे तस्य लघुभागः अस्ति अस्य समृद्धः विविधः च इतिहासः अस्ति यः सहस्रवर्षेभ्यः विस्तृतः अस्ति । प्रायः ७८०,५८० वर्गकिलोमीटर् क्षेत्रफलं व्याप्य तुर्कीदेशस्य सीमाः ग्रीस, बुल्गारिया, जॉर्जिया, आर्मेनिया, अजरबैजान, इरान्, इराक्, सीरिया च इत्यादिभिः अष्टैः देशैः सह साझां करोति अस्य परितः त्रयः प्रमुखाः समुद्राः सन्ति : दक्षिणदिशि भूमध्यसागरः,पश्चिमदिशि w एजियनसागरः उत्तरदिशि कृष्णसागरः च । विभिन्नजातीयधर्माः च समाविष्टाः प्रायः ८४ मिलियनजनसंख्यायुक्ताः तुर्कीदेशः सांस्कृतिकवैविध्यस्य कृते प्रसिद्धः अस्ति । राजभाषा तुर्कीभाषा अस्ति, अन्याः अल्पसंख्याकाः भाषाः यथा कुर्दिशः अपि भाष्यन्ते । अङ्कारा तुर्कीदेशस्य राजधानीरूपेण कार्यं करोति, इस्तान्बुलनगरं तु तस्य बृहत्तमं नगरम् अस्ति । इस्तान्बुल-नगरं एकदा बाइजान्टिन-ओटोमन-साम्राज्ययोः राजधानी आसीत् इति कारणतः महत् ऐतिहासिकं महत्त्वं धारयति । सकलराष्ट्रीयउत्पादस्य आधारेण तुर्कीदेशस्य अर्थव्यवस्था विश्वस्य शीर्ष २० मध्ये अस्ति । अस्य सामरिकस्थानं यूरोप-एशिया-देशयोः अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णं केन्द्रं कृतवान् । तुर्कीदेशस्य समृद्धसांस्कृतिकविरासतां, श्वासप्रश्वासयोः कृते प्राकृतिकदृश्यानां च कारणेन पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । अत्र पर्यटकानां कृते इफिसुस्, ट्रोय इत्यादीनां प्राचीनभग्नावशेषाणां मिश्रणं भूमध्यसागरीयतटस्य अद्भुतसमुद्रतटैः सह प्रददाति । तुर्की-भोजनं विश्वव्यापीं प्रसिद्धम् अस्ति यत्र कबाब,बक्लावा,तुर्की-चाय इत्यादीनि व्यञ्जनानि सन्ति ये तस्य पाकशास्त्रस्य आकर्षणं वर्धयन्ति । यद्यपि भौगोलिकदृष्ट्या द्वयोः महाद्वीपयोः मध्ये विभक्तः,तुर्की यूरोपस्य मध्यपूर्वस्य द्वयोः परम्पराः आलिंगयति।देशः सामाजिका आर्थिकविकासान् निरन्तरं कुर्वन् अस्ति यत् एतत् एकं रोचकं गन्तव्यं कौतुकपूर्वकं अन्वेषणं करोति
राष्ट्रीय मुद्रा
तुर्कीदेशस्य मुद्रा तुर्कीलीरा (TRY) इति नाम्ना प्रसिद्धा अस्ति । तुर्कीलीरा तुर्कीदेशस्य आधिकारिकमुद्रा अस्ति, तस्य निर्गतं नियमनं च तुर्कीगणराज्यस्य केन्द्रीयबैङ्केन भवति । १९२३ तमे वर्षे यदा आधुनिकतुर्कीदेशस्य स्थापना अभवत् तदा आरभ्य अस्य प्रचलनं वर्तते । वर्तमानकाले १ अमेरिकीडॉलरस्य TRY प्रति विनिमयदरः प्रायः ८.५ लीरा अस्ति । तथापि एतत् महत्त्वपूर्णं यत् आर्थिककारकाणां कारणात् तुर्कीदेशे विनिमयदरः अस्थिरः भवितुम् अर्हति । वर्षेषु तुर्कीदेशे महङ्गानि, मुद्रामूल्ये अस्थिरता च केचन आव्हानाः अभवन् । अनेन तुर्की-लीरा-रूप्यकस्य अन्येषां प्रमुखमुद्राणां विरुद्धम् यथा अमेरिकी-डॉलर् अथवा यूरो-रूप्यकाणां विरुद्धं यदा कदा उतार-चढावः, अवमूल्यनं च अभवत् । सर्वकारेण केन्द्रीयबैङ्केन च व्याजदराणां वर्धनं, कठोरतरमौद्रिकनीतीनां कार्यान्वयनम्, विदेशीयनिवेशस्य प्रोत्साहनं च इत्यादीनां नीतीनां कार्यान्वयनेन स्वमुद्रायाः स्थिरीकरणाय उपायाः कृताः सन्ति एतेषां प्रयत्नानाम् उद्देश्यं तेषां वित्तीयव्यवस्थायाः अन्तः स्थिरतां स्थापयितुं तुर्की-लीरा-मूल्यं रक्षितुं च अस्ति । तुर्कीदेशं गच्छन्तः पर्यटकाः सम्पूर्णे देशे बङ्केषु, विनिमयकार्यालयेषु, एटीएम-माध्यमेन वा स्वविदेशीयमुद्राणां तुर्कीलीरारूपेण सहजतया आदानप्रदानं कर्तुं शक्नुवन्ति । अनेकाः व्यवसायाः लोकप्रियपर्यटनक्षेत्रेषु अन्येषु प्रमुखमुद्रासु यथा अमेरिकीडॉलर् अथवा यूरो इत्यादिषु भुक्तिं स्वीकुर्वन्ति । सारांशेन तुर्कीदेशस्य मुद्रा तुर्कीलीरा (TRY) इति कथ्यते, आर्थिककारकाणां कारणेन नैमित्तिकरूपेण अस्थिरतां अनुभवति परन्तु तस्य स्थिरीकरणाय अधिकारिभिः प्रयत्नाः क्रियन्ते आगन्तुकाः सम्पूर्णे तुर्कीदेशे विभिन्नेषु स्थानेषु स्वधनस्य स्थानीयमुद्रायां सुविधानुसारं आदानप्रदानं कर्तुं शक्नुवन्ति ।
विनिमय दर
तुर्कीदेशस्य आधिकारिकमुद्रा तुर्कीलीरा (TRY) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये कृपया ज्ञातव्यं यत् एतेषु मूल्येषु कालान्तरे उतार-चढावः भवितुम् अर्हति । परन्तु २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अत्र अनुमानितविनिमयदराः सन्ति । १ अमेरिकी डॉलर (USD) = ८.५० तुर्की लीरा (TRY) १ यूरो (EUR) = १०.०० तुर्की लीरा (TRY) २. १ ब्रिटिश पाउण्ड् (GBP) = ११.७० तुर्की लीरा (TRY) २. १ जापानी येन (JPY) = ०.०८ तुर्की लीरा (TRY) २. कृपया मनसि धारयन्तु यत् एते दराः परिवर्तनस्य अधीनाः सन्ति तथा च आवश्यकतायां वर्तमानदराणां जाँचः सल्लाहः।
महत्त्वपूर्ण अवकाश दिवस
यूरोप-एशिया-देशयोः चौराहे स्थितः विविधः देशः तुर्की-देशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते अवकाशदिनानि न केवलं तुर्कीदेशस्य समृद्धं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति अपितु तस्य जनानां कृते अपि गहनं महत्त्वं धारयन्ति । तुर्कीदेशे एकः महत्त्वपूर्णः अवकाशः गणतन्त्रदिवसः अस्ति, यः अक्टोबर्-मासस्य २९ दिनाङ्के आचर्यते । अस्मिन् दिने १९२३ तमे वर्षे मुस्तफा केमाल अतातुर्कस्य नेतृत्वे तुर्कीगणराज्यस्य स्थापना अभवत् । यदा नागरिकाः परेड, आतिशबाजी, सांस्कृतिकप्रदर्शनानि च कृत्वा एतस्य ऐतिहासिकस्य आयोजनस्य स्मरणार्थं एकत्र आगच्छन्ति तदा एषः राष्ट्रियः अवकाशः भवति । अन्यः महत्त्वपूर्णः अवकाशः ईद-अल्-फितरः अस्ति, यस्मिन् रमजानस्य समाप्तिः भवति – इस्लामधर्मे उपवासस्य पवित्रः मासः । विश्वव्यापीरूपेण मुसलमानैः आचरितं तुर्कीदेशे ईद-अल्-फितर-इत्यस्मिन् मस्जिदेषु विशेष-नमाजः भवति तदनन्तरं परिवारेण मित्रैः च सह साझां भोजः भवति । वीथीः रङ्गिणः अलङ्कारैः अलङ्कृताः सन्ति, बालकाः अस्य आनन्ददायकस्य अवसरस्य भागरूपेण उपहारं, मिष्टान्नं च प्राप्नुवन्ति । तुर्कीदेशस्य स्वातन्त्र्ययुद्धे (१९१९-१९२२) स्वतन्त्रतायाः कृते युद्धं कृतवन्तः जनानां सम्मानार्थं मार्चमासस्य १८ दिनाङ्के तुर्कीदेशस्य स्वातन्त्र्यदिवसः आचर्यते । तुर्की-नागरिकाणां मध्ये एकतायाः, गौरवस्य च प्रतीकत्वेन अस्य महत्त्वं महत् अस्ति । देशे सर्वत्र स्मारकसमारोहाः भवन्ति, यत्र अतातुर्कं समर्पितेषु स्मारकेषु माल्यार्पणसमारोहाः, देशभक्तिं प्रकाशयन्तः समागमाः च सन्ति कुर्बन् बायरामी अथवा ईद-अल्-आधा इति अन्यः प्रमुखः धार्मिकः उत्सवः तुर्कीदेशे मुसलमानैः आचर्यते । सामान्यतया ईद-अल्-फितरस्य मासद्वयानन्तरं भवति, इब्राहिमस्य ईश्वरभक्तिरूपेण स्वपुत्रस्य बलिदानस्य इच्छायाः सम्मानं करोति । इस्लामिकपरम्परां अनुसृत्य मेषगो वा इत्यादीनां पशूनां बलिदानात् पूर्वं मस्जिदेषु नमाजार्थं परिवाराः एकत्रिताः भवन्ति । एतेभ्यः यज्ञेभ्यः मांसं ततः बन्धुभिः सह भागं कृत्वा अल्पभाग्यानां मध्ये वितरितं भवति । अन्तिमे तुर्कीदेशस्य अवकाशदिवसस्य पञ्चाङ्गे नववर्षस्य पूर्वसंध्यायाः उत्सवस्य महत्त्वपूर्णा भूमिका अस्ति । यद्यपि विश्वव्यापीरूपेण धर्मनिरपेक्षः उत्सवः इति गण्यते तथापि तुर्काः उत्साहेन वीथिपार्टिषु, आतिशबाजीप्रदर्शनेषु, विशेषरात्रिभोजनेषु च विविधकार्यक्रमेषु भागं गृह्णन्ति इस्तान्बुल-नगरं प्रतिष्ठितं आकाशरेखां, जीवन्तं वातावरणं च अस्ति, नूतनवर्षे ध्वनिं कर्तुं स्थानीयजनानाम् पर्यटकानां च लोकप्रियं गन्तव्यम् अस्ति । एतेषु अवकाशदिनेषु तुर्कीदेशस्य समृद्धं सांस्कृतिकवैविध्यं, धार्मिकसहिष्णुता, ऐतिहासिकं महत्त्वं च दृश्यते । ते जनान् एकत्र आनयन्ति साझीकृतमूल्यानां उत्सवं कुर्वन्ति तथा च स्वस्य विशिष्टपरम्पराणां सम्मानं कुर्वन्ति- देशस्य सारं सुन्दरं प्रतिबिम्बयन्ति।
विदेशव्यापारस्य स्थितिः
तुर्कीदेशः यूरोप-एशिया-देशयोः चौराहे स्थितः देशः अस्ति, अतः अयं सामरिकव्यापारकेन्द्रः अस्ति । अस्य मिश्रित-अर्थव्यवस्था अस्ति यत्र कृषि-औद्योगिक-सेवाक्षेत्राणि अस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददति । निर्यातस्य दृष्ट्या तुर्कीदेशे वस्त्राणि, वाहनभागाः, यन्त्राणि, विद्युत्साधनं, संसाधितानि खाद्यानि च इत्यादीनां विविधानां उत्पादानाम् श्रेणी अस्ति तुर्कीनिर्यातस्य प्रमुखव्यापारसाझेदाराः जर्मनी, इराक्, यूनाइटेड् किङ्ग्डम्, इटली, फ्रान्स् च सन्ति । तुर्कीदेशस्य निर्यातटोकरीयां वस्त्रपदार्थाः विशेषतया महत्त्वपूर्णाः सन्ति यतः वैश्विकरूपेण बृहत्तमेषु वस्त्रनिर्मातृषु अन्यतमः अस्ति । आयातपक्षे तुर्कीदेशः मुख्यतया स्वस्य औद्योगिकक्षेत्रस्य कृते यन्त्रसाधनं, भागाः च इत्यादीनि वस्तूनि क्रीणाति । अन्येषु महत्त्वपूर्णेषु आयातेषु पेट्रोलियम-उत्पादाः, रसायनानि, लोहं, इस्पात-उत्पादाः च सन्ति । आयातानां कृते अस्य मुख्यव्यापारसाझेदाराः चीनदेशः,जर्मनी, रूस च सहितं यूरोपीयसङ्घः अस्ति । वर्षेषु,तुर्की सक्रियरूपेण विभिन्नदेशैः सह व्यापारोदारीकरणसम्झौतानां अनुसरणं कृतवान् अस्ति यत् स्वस्य अन्तर्राष्ट्रीयव्यापारं वर्धयितुं शक्नोति।तुर्की यूरोपीयसङ्घेन सह सीमाशुल्कसङ्घस्य इत्यादीनां अनेकानाम् मुक्तव्यापारसम्झौतानां सदस्यः अस्ति,यूरोपीयबाजारेषु स्वस्य प्रवेशं वर्धयितुं।अतिरिक्तं,तुर्की अपि द्विपक्षीयसम्झौतानां माध्यमेन मध्यपूर्वीय,आफ्रिका,एशियाई च राष्ट्रेषु व्यवसायानां विस्तारं कर्तुं प्रयतते। एतेषां सकारात्मककारकाणां बावजूदपि,तुर्कीदेशः स्वस्य व्यापारक्षेत्रे काश्चन चुनौतयः सम्मुखीभवति।तुर्कीलीरास्य अस्थिरता आयात/निर्यातव्ययस्य प्रभावं कर्तुं शक्नोति।तस्य उपरि,राजनैतिकतनावः,यथा समीपस्थदेशैः सह विवादाः अथवा सरकारीविनियमानाम् परिवर्तनं,सीमापारं बाधितुं शक्नुवन्ति activities.Additionally,कोविड-19 महामारी वैश्विकव्यापारे प्रतिकूलप्रभावं कृतवान्,तथा तुर्की अपवादः नासीत्,तथापि,क्रमेण सुरक्षापरिहारं कार्यान्वितं कृत्वा आर्थिकक्रियाकलापं पुनः आरब्धवान्। समग्रतया,यूरोप,मध्यपूर्व,एशिया च चौराहे तुर्कीस्य स्थानं,वैश्विकव्यापारस्य कृते लाभं ददाति।तस्य विविधनिर्यातविभागस्य,सशक्तनिर्माणस्य आधारस्य,अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं च प्रयत्नाः अन्तर्राष्ट्रीयव्यापारपरिदृश्ये अनुकूलरूपेण स्थापयन्ति। तथापि,भविष्यत् विकासाः अस्मिन् विषये निर्भरं भविष्यन्ति यत् तुर्की वैश्विकबाजारस्य अवसरेषु निरन्तरं संलग्नतां कुर्वन् घरेलुचुनौत्यं कियत् प्रभावीरूपेण सम्बोधयति।
बाजार विकास सम्भावना
यूरोप-एशिया-देशयोः चौराहे स्थितस्य तुर्की-देशस्य विदेशव्यापार-विपण्यस्य विकासस्य महती सम्भावना अस्ति । देशस्य सामरिकभौगोलिकस्थितिः अस्य विभिन्नक्षेत्राणां विपण्यानाञ्च मध्ये महत्त्वपूर्णं कडिं करोति । प्रथमं तुर्कीदेशः विभिन्नक्षेत्रेषु विविधपदार्थानाम् कृते प्रसिद्धः अस्ति । वस्त्र, वाहन, इलेक्ट्रॉनिक्स, कृषि इत्यादिषु उद्योगेषु प्रतिस्पर्धात्मकं लाभं प्राप्नोति । कुशलश्रमशक्त्या, प्रौद्योगिकी उन्नतिभिः च तुर्की-कम्पनीषु प्रतिस्पर्धात्मकमूल्येषु उच्चगुणवत्तायुक्तवस्तूनि उत्पादयितुं क्षमता वर्तते । द्वितीयं, तुर्कीदेशस्य लाभप्रदस्थानं यूरोप, रूस, मध्य एशिया, मध्यपूर्वं, आफ्रिका इत्यादीनां प्रमुखविपण्येषु सुलभं प्रवेशं प्रदाति । एतेन तुर्कीनिर्यातारः एतेषु क्षेत्रेषु विशालग्राहकानाम् आधारेषु उपयोगं कर्तुं शक्नुवन्ति, सुदृढव्यापारजालस्य निर्माणं च कर्तुं शक्नुवन्ति । अपि च, तुर्कीदेशेन यूरोपीयसङ्घस्य सीमाशुल्कसङ्घस्य सम्झौता इत्यादिभिः अनेकैः देशैः वा क्षेत्रैः सह प्राधान्यव्यापारसम्झौताः स्थापिताः यस्मिन् ३० देशाः समाविष्टाः सन्ति तृतीयम्,तुर्कीदेशः निरन्तरं स्वस्य आधारभूतसंरचनासुविधानां वर्धनं कुर्वन् अस्ति यत्र बन्दरगाहाः टर्मिनल् विमानस्थानकानि रसदकेन्द्राणि रेलमार्गाः सन्ति ये देशस्य अन्तः अपि च विदेशेषु च कुशलपरिवहनरसदस्य सुविधां दत्त्वा अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयन् विदेशीयनिवेशं आकर्षयति अपि च,तुर्की करमुक्तिः सीमाशुल्कलाभाः ब्याजदरसहायता भूमिविनियोगसमर्थनं रोजगारसमर्थनं अन्तर्राष्ट्रीयव्यापाराणां कृते स्वस्य उपस्थितिं स्थापयितुं अवसरान् पोषयति इति सहितं निवेशप्रोत्साहनं प्रदाति अतः आर्थिकक्रियाकलापं प्रवर्धयति अन्ते,तुर्की-सरकारः अपि प्रचार-क्रियाकलापस्य माध्यमेन द्विपक्षीय-समझौतानां विस्तारस्य प्रयत्नाः वर्धयति यथा तुर्की-pप्रदर्शनं कुर्वन्तः व्यापारमेलाः आयोजिताः निष्कर्षतः,तुर्की-देशस्य विदेशव्यापार-बाजार-विकास-क्षमता तस्य सशक्त-औद्योगिक-आधार-विविध-उत्पाद-परिधिषु इष्टतम-भौगोलिक-स्थाने निहितं भवति, आधारभूत-सुविधासु सुधारं कुर्वन् आकर्षक-निवेश-प्रोत्साहन-अनुकूल-समर्थन-सरकारी-नीतयः एते कारकाः मिलित्वा वैश्विक-स्तरस्य स्वस्य व्यवसाय-परिधिं विस्तारयितुं इच्छन्तीनां कम्पनीनां कृते आकर्षकं गन्तव्यं कुर्वन्ति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा तुर्की-विपण्ये निर्यातार्थं उष्णविक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः कारकाः सन्ति । तुर्कीदेशः रणनीतिकरूपेण यूरोप-एशिया-देशयोः चौराहे स्थितः अस्ति, अतः अयं आदर्शव्यापारकेन्द्रः अस्ति । अस्य विविधा अर्थव्यवस्था अस्ति यत्र वाहन, वस्त्र, इलेक्ट्रॉनिक्स, खाद्यप्रक्रिया उद्योगाः च समाविष्टाः सशक्ताः निर्माणक्षेत्राणि सन्ति । तुर्कीदेशे निर्यातार्थं सम्भाव्य-उष्ण-विक्रय-उत्पादानाम् अभिज्ञानार्थं अत्र केचन पदानि अनुसरणीयानि सन्ति । 1. विपण्यस्य शोधं कुर्वन्तु : उपभोक्तृणां प्राधान्यानि प्रवृत्तिश्च अवगन्तुं सम्यक् विपण्यसंशोधनं कुर्वन्तु। एतत् व्यापारसङ्गठनानां, सर्वकारीयसंस्थानां प्रतिवेदनानां माध्यमेन, व्यापारमेलासु, प्रदर्शनीषु च उपस्थित्या वा कर्तुं शक्यते । 2. आला अवसरानां पहिचानम् : विपण्यां अन्तरालम् अन्वेष्टुम् यत् अद्वितीयैः अथवा विशेषैः उत्पादैः पूरयितुं शक्यते। यथा, तुर्की-उपभोक्तृभिः जैविक-खाद्य-उत्पादानाम् अथवा स्थायि-फैशन-वस्तूनाम् विषये रुचिः वर्धिता अस्ति । 3. सांस्कृतिककारकाणां विचारः : तुर्कीदेशः सांस्कृतिकरूपेण विविधः देशः अस्ति यत्र पूर्वीयपाश्चात्यसंस्कृतीनां प्रभावाः सन्ति । निर्यातार्थं उत्पादानाम् चयनं कुर्वन् स्थानीयरीतिरिवाजान् परम्पराश्च अवगच्छन्तु येन ते उपभोक्तृमूल्यैः सह सङ्गताः भवन्ति इति सुनिश्चितं भवति। 4. गुणवत्ता आश्वासनम् : तुर्की उपभोक्तारः उच्चगुणवत्तायुक्तानां उत्पादानाम् मूल्यं प्रतिस्पर्धात्मकमूल्येषु मूल्यं ददति। सुनिश्चितं कुर्वन्तु यत् भवतः चयनितवस्तूनि अन्तर्राष्ट्रीयगुणवत्तामानकानां अनुरूपाः सन्ति तथा च धनस्य उत्तमं मूल्यं प्रदास्यन्ति। 5. प्रतिस्पर्धात्मकविश्लेषणम् : सम्भाव्यउत्पादवर्गाणां पहिचानाय स्थानीयप्रतियोगिनां प्रस्तावानां अध्ययनं कुर्वन्तु यत्र वर्तमानसमये उपलब्धस्य अपेक्षया किमपि अद्वितीयं वा उत्तमं वा प्रस्तावयित्वा स्वयमेव भेदं कर्तुं शक्नुवन्ति। 6. विदेशेषु माङ्गल्यम् : तुर्कीदेशात् निर्यातार्थं उत्पादानाम् चयनं कुर्वन् वैश्विकप्रवृत्तीनां माङ्गलानां च ध्यानं कुर्वन्तु यतः एते विदेशेषु अपि तेषां सफलतां महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नुवन्ति। ७ . नियामक-अनुपालनम् : आयात-विनियमैः, सीमाशुल्क-शुल्कैः, लेबल-आवश्यकताभिः, लक्ष्य-बाजारस्य सुरक्षा-मानकैः च परिचिताः भवन्तु यतः एते तदनुसारं भवतः उत्पादचयन-प्रक्रियायाः प्रभावं कर्तुं शक्नुवन्ति ८ . स्थानीयरूपेण सम्बन्धनिर्माणं : विश्वसनीयस्थानीयसप्लायरैः सह साझेदारीस्थापनं ये घरेलुबाजारं सम्यक् अवगच्छन्ति; एतत् भवतः चयनित-उत्पादानाम् सफलतया निर्यातं कुर्वन् सम्भाव्य-बाधानां मार्गदर्शने सहायकं भवितुम् अर्हति । एतेषां चरणानां अनुसरणं कृत्वा ग्राहकप्राथमिकतानां वैश्विकप्रवृत्तीनां च विषये अद्यतनं भवितुं,तुर्कीबाजारे निर्यातार्थं उष्णविक्रयवस्तूनाम् चयनं कर्तुं भवान् उत्तमस्थाने भविष्यति।
ग्राहकलक्षणं वर्ज्यं च
पूर्वीय-यूरोप-पश्चिम-एशिया-देशयोः विस्तृतः महाद्वीपान्तरदेशः तुर्की-देशस्य ग्राहक-लक्षणाः, सांस्कृतिक-निषेधाः च अद्वितीयाः सन्ति । तुर्कीग्राहकाः आगन्तुकानां प्रति आतिथ्यस्य, उष्णतायाः च कृते प्रसिद्धाः सन्ति । अतिथिभ्यः आदरपूर्वकं उदारतया च व्यवहारं कुर्वन्ति इति ते गर्वं कुर्वन्ति। तुर्कीदेशे व्यापारं कुर्वन् उत्साहेन स्वागतं कृत्वा आतिथ्यस्य चिह्नरूपेण चायं वा काफी वा अर्पणं च अपेक्षध्वम्। तुर्कीव्यापारसंस्कृतौ सम्बन्धनिर्माणं महत्त्वपूर्णम् अस्ति । व्यक्तिगतसम्बन्धानां बहु मूल्यं भवति, अतः स्वस्य तुर्कीग्राहकैः सह विश्वासं, सम्बन्धं च स्थापयितुं समयं ग्रहीतुं अत्यावश्यकम् । दृढसम्बन्धनिर्माणेन दीर्घकालीनसाझेदारी भवितुं शक्नोति। तुर्कीग्राहकाः प्रत्यक्षसञ्चारस्य प्रशंसाम् कुर्वन्ति परन्तु संवेदनशीलविषयेषु वार्तायां वा चर्चायां वा सूक्ष्मतायाः अपि मूल्यं ददति। अत्यधिकं आक्रामकं वा धक्कायमानं वा भवितुं असुविधां जनयितुं शक्नोति, अतः आग्रहस्य आदरस्य च मध्ये सन्तुलनं स्थापयितुं महत्त्वपूर्णम्। अन्यसंस्कृतीनां तुलने तुर्कीग्राहकैः "समयस्य" अवधारणा भिन्नरूपेण गृहीता भवेत् । समयपालनस्य प्रशंसा भवति परन्तु व्यक्तिगतसम्बन्धेषु महत्त्वं दत्तस्य कारणेन समयसूचनानां वा समयसीमानां वा विषये प्रायः लचीलापनं भवति । विलम्बेन आरभ्यमाणानां वा अन्तिमनिमेषे परिवर्तनं कृत्वा वा सभायाः सज्जाः भवन्तु। सांस्कृतिकनिषेधानां दृष्ट्या तावत्पर्यन्तं राजनैतिकविषयेषु चर्चा न कर्तव्या यावत् भवता विश्वासाधारितः दृढः सम्बन्धः न निर्मितः यत्र एतादृशविषयेषु अपराधं विना मुक्ततया चर्चा कर्तुं शक्यते। धर्मः अपि संवेदनशीलः इति मन्यते; कस्यापि धार्मिकप्रत्ययस्य आलोचनां अनादरं वा परिहरन्तु। तदतिरिक्तं तुर्की-समाजस्य मध्ये वृद्धानां प्रति सम्मानं दर्शयितुं बहु गण्यते; अतः सभासु वृद्धग्राहकानाम् प्रति आदरं प्रदातुं सद्शिष्टाचारस्य चिह्नरूपेण द्रष्टुं शक्यते । अन्ते स्मर्यतां यत् तुर्कीदेशे इस्लामधर्मस्य बहुसंख्यकधर्मत्वेन बलं दत्तानां धार्मिकाणां विश्वासानां कारणेन व्यक्तिषु मद्यस्य सेवनं भिन्नं भवति - अतः व्यावसायिकभोजनेषु वा आयोजनेषु वा मद्यपानं कुर्वन् सदैव विवेकं कुर्वन्तु। एतानि ग्राहकविशेषतानि सांस्कृतिकनिषेधानि च अवगत्य भवन्तः तुर्कीसमकक्षैः सह व्यावसायिकपरस्परक्रियाणां माध्यमेन सफलतया मार्गदर्शनं कर्तुं शक्नुवन्ति तथा च तेषां रीतिरिवाजानां परम्पराणां च आदरं कुर्वन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
तुर्कीदेशस्य सीमाशुल्कप्रबन्धनव्यवस्था सुस्थापिता अस्ति या स्वसीमानां पारं मालस्य जनानां च सुचारुप्रवाहं सुनिश्चितं करोति । तुर्की-देशस्य सीमाशुल्क-अधिकारिणः देशस्य अन्तः मालस्य आयातस्य, निर्यातस्य, पारगमनस्य च निरीक्षणं, नियमनं च कुर्वन्ति । तुर्कीदेशे प्रवेशे यात्रिकाः तुर्कीदेशस्य रीतिरिवाजैः प्रवर्तितानां केषाञ्चन नियमानाम् अवगताः भवेयुः । एतेषु अन्तर्भवन्ति : १. १०. 2. प्रतिबन्धितवस्तूनि : तुर्कीदेशे प्रवेशे वा निर्गमने वा कतिपयवस्तूनि प्रतिबन्धानां वा निषेधानां वा अधीनाः सन्ति। एतेषु शस्त्राणि, औषधानि, नकलीवस्तूनि, समुचितदस्तावेजं विना सांस्कृतिकवस्तूनि, जनस्वास्थ्यस्य कृते हानिकारकं मन्यमानं किमपि वस्तु च सन्ति । 3. शुल्कमुक्तभत्ता : तुर्कीदेशे यत् शुल्कमुक्तवस्तूनाम् आनेतुं शक्यते तस्य सीमाः सन्ति। एते भत्तेः उत्पादस्य प्रकारस्य (मद्यस्य, तम्बाकू-उत्पादानाम्) परिवहनस्य च (वायुः अथवा स्थलस्य) आधारेण भिन्नाः भवन्ति । दण्डस्य परिहाराय एतासां सीमानां पालनम् महत्त्वपूर्णम् अस्ति । 4. व्यक्तिगतप्रयोगमुक्तिः : आगन्तुकाः स्वस्य उपयोगाय वस्त्राणि इलेक्ट्रॉनिकयन्त्राणि च इत्यादीनि व्यक्तिगतवस्तूनि आनेतुं शक्नुवन्ति, यावत् ते विक्रयणार्थं न अभिप्रेताः सन्ति तावत् शुल्कं वा करं वा न दातुं शक्नुवन्ति। 5. निषिद्ध आयातः/निर्यातः : सुरक्षाचिन्तानां कारणेन अथवा अन्तर्राष्ट्रीयसमझौतानां कारणात् तुर्कीदेशात् केषाञ्चन वस्तूनाम् आयात/निर्यातस्य सख्यं निषिद्धम् अस्ति। उदाहरणानि सन्ति मादकद्रव्याणि, कतिपयानि रसायनानि, CITES (विलुप्तप्रजातीनां अन्तर्राष्ट्रीयव्यापारसम्मेलनस्य) अन्तर्गतं संरक्षिताः विलुप्तप्रजातीनां उत्पादाः इत्यादयः । 6.नागरिकविमानयात्रिकाणां अधिकाराः सूचनादायित्वं च :अनुसारं,विनियमैः स्थापिताः शर्ताः तेषु प्रकरणेषु प्रयोज्यः भविष्यन्ति यत्र स्पष्टतया दत्तानां पासपोर्ट-एक्सप्रेस्वे-मार्गेण गच्छन् हानिक्षतिः अनुभविता, प्रासंगिकरूपेण दस्तावेजीकरणं भविष्यति यात्रिकाः यात्रायाः कालखण्डे अवांछितपरिणामानां परिहाराय तुर्कीदेशं गन्तुं पूर्वं एतैः सीमाशुल्कविनियमैः परिचिताः भवेयुः इति अनुशंसितम्
आयातकरनीतयः
तुर्कीदेशस्य आयातशुल्कनीतिः तस्य व्यापाररूपरेखायाः महत्त्वपूर्णः पक्षः अस्ति । देशे सामञ्जस्यपूर्णप्रणाली (HS) संहिताधारितं प्रगतिशीलशुल्कव्यवस्था कार्यान्विता अस्ति, या उत्पादानाम् प्रकृतेः उपयोगस्य उद्देश्यस्य च अनुसारं भिन्नसमूहेषु वर्गीकरणं करोति तुर्कीदेशस्य आयातशुल्कदराः उत्पादवर्गस्य आधारेण ०% तः १३०% पर्यन्तं भवन्ति । शून्य-रेटेड् उत्पादेषु औषधं, पुस्तकानि, निर्माणप्रक्रियासु प्रयुक्ताः केचन कच्चामालाः इत्यादीनि आवश्यकवस्तूनि सन्ति । एते मालाः अतिरिक्तं करभारं विना देशे प्रविशन्ति । इदानीं अधिकांशः उत्पादः स्वस्य एच् एस कोड वर्गीकरणस्य आधारेण विभिन्नस्तरस्य शुल्कं आकर्षयति । यथा, यन्त्राणां उच्चप्रौद्योगिकीयुक्तानां उपकरणानां च आयातशुल्कं न्यूनं भवति, यदा तु वस्त्रं, इलेक्ट्रॉनिक्स, वाहनम् इत्यादीनां उपभोक्तृवस्तूनाम् अधिकशुल्कं भवति तदतिरिक्तं तुर्कीदेशः आयातितवस्तूनाम् उपरि १८% मानकदरेण मूल्यवर्धितकरं (VAT) आरोपयति । अस्य करस्य गणना यावत् मालः तुर्की-सीमाशुल्कं न प्राप्नोति तावत् यावत् कृतं बीमा-मालवाहनशुल्कं च सहितं व्ययमूल्यं आधारीकृत्य भवति । परन्तु केचन विशिष्टवर्गाः तेषां प्रकृतेः अथवा सर्वकारीयनीतीनां आधारेण भिन्न-भिन्न-वैट्-दराः अथवा छूटाः भवन्ति । ज्ञातव्यं यत् तुर्कीदेशस्य अनेकदेशैः सह द्विपक्षीयव्यापारसम्झौताः अपि सन्ति ये एतेषां सम्झौतानां अन्तर्गतं कतिपयेभ्यः पात्रेभ्यः उत्पादेभ्यः न्यूनीकृतशुल्कस्य अथवा शुल्कमुक्तप्रवेशस्य दृष्ट्या प्राधान्यं प्रदास्यन्ति। एतेषां प्राधान्यदराणां उद्देश्यं आर्थिकसहकार्यं प्रवर्धयितुं तुर्कीदेशस्य तस्य व्यापारिकसाझेदारानाञ्च साझेदारीसुदृढां कर्तुं च अस्ति । समग्रतया तुर्कीदेशस्य आयातशुल्कनीतेः उद्देश्यं वैश्विकविपण्ये निष्पक्षप्रतिस्पर्धां सुनिश्चित्य घरेलुउद्योगानाम् रक्षणस्य अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनस्य च मध्ये संतुलनं स्थापयितुं वर्तते।
निर्यातकरनीतयः
तुर्कीदेशः विकासशीलदेशत्वेन स्वस्य निर्यात-उद्योगस्य प्रवर्धनार्थं विविधाः करनीतीः कार्यान्विताः सन्ति । देशस्य निर्यातवस्तूनाम् उपरि कतिपयैः शर्तैः, नियमैः च करः भवति । तुर्कीदेशः अधिकांशनिर्यातानां कृते मूल्यवर्धितकरव्यवस्थां (VAT) अनुसरति । तुर्कीदेशे उत्पादितवस्तूनाम् मानकवैट्-दरः १८% अस्ति । परन्तु केचन निर्यातवस्तूनि स्वप्रकृतेः गन्तव्यस्थानस्य च आधारेण न्यूनीकृतदरेण वा छूटाय वा योग्याः भवितुम् अर्हन्ति । निर्यात-उन्मुखव्यापाराणां प्रोत्साहनार्थं तुर्कीदेशः अनेकानि कर-प्रोत्साहनं, छूटं च प्रदाति । मालस्य निर्यातं कुर्वन्तः कम्पनयः सामान्यतया निर्यातराजस्वस्य उपरि निगमीय-आयकरं दातुं मुक्ताः भवन्ति । अन्तर्राष्ट्रीयविपण्येषु तुर्की-उत्पादानाम् प्रतिस्पर्धां वर्धयितुं अस्य उपायस्य उद्देश्यम् अस्ति । अपि च तुर्कीदेशेन देशे सर्वत्र मुक्तव्यापारक्षेत्राणि (FTZs) स्थापितानि येन निर्यातकानां कृते अतिरिक्तलाभाः प्राप्यन्ते । एतेषु एफटीजेड्-संस्थाः एतेषु क्षेत्रेषु निर्यातार्थं विशेषतया उत्पादनार्थं प्रयुक्तानां आयातित-कच्चामालस्य सीमाशुल्क-वैट्-मुक्तिं प्रददति एतेन उत्पादनव्ययः न्यूनीकरोति, निर्यातस्य वैश्विकरूपेण अधिकं प्रतिस्पर्धा भवति । सीमाशुल्कं तुर्कीदेशस्य निर्यातकरनीतेः अन्यः पक्षः अस्ति । निर्यातितस्य उत्पादस्य प्रकारस्य गन्तव्यदेशस्य/क्षेत्रस्य च आधारेण सीमाशुल्कं भिन्नं भवति । सीमाशुल्कं तुर्कीदेशेन हस्ताक्षरितानां अन्तर्राष्ट्रीयसम्झौतानां आधारेण अथवा तुर्कीसर्वकारेण एकपक्षीयरूपेण कार्यान्वितं भवति । तदतिरिक्तं व्यापारवार्तालापस्य कारणेन अथवा वैश्विक-आर्थिक-स्थितौ परिवर्तनस्य कारणेन शुल्केषु समये समये परिवर्तनं भवितुम् अर्हति इति उल्लेखः महत्त्वपूर्णः अस्ति । अतः निर्यातकानां कृते विभिन्नदेशैः सह व्यापारं कुर्वन् अद्यतनशुल्कदराणां विषये अवगतं भवितुं महत्त्वपूर्णम् अस्ति। सारांशेन तुर्कीदेशः स्वस्य निर्यातस्य कृते कतिपयैः छूटैः न्यूनीकृतदरैः च मूल्यवर्धितकरव्यवस्थां कार्यान्वयति । निर्यातककम्पनीनां कृते निगम-आयकर-मुक्तिः, मुक्तव्यापारक्षेत्रेषु प्रस्ताविताः लाभाः च इत्यादीनि अतिरिक्तानि प्रोत्साहनानि सर्वकारः प्रदाति परिवर्तनशीलानाम् अन्तर्राष्ट्रीयसमझौतानां वा आर्थिकपरिस्थितेः कारणेन सम्भाव्यमानव उतार-चढावस्य कारणात् तुर्कीदेशात् निर्यातं कुर्वन् उत्पादप्रकारस्य गन्तव्यस्थानस्य च अनुसारं विशिष्टशुल्कशुल्कानां अवगमनं अत्यावश्यकम् अस्ति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
तुर्कीदेशः यूरोप-एशिया-देशयोः चौराहे स्थितः देशः अस्ति, यः समृद्ध-इतिहासस्य, सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । देशस्य विविधा अर्थव्यवस्था अस्ति, या आर्थिकवृद्धिं प्रोत्साहयितुं निर्यातक्रियाकलापानाम् उपरि बहुधा अवलम्बते । तुर्कीदेशः निर्यातितवस्तूनाम् गुणवत्तां अनुपालनं च सुनिश्चित्य निर्यातप्रमाणीकरणप्रक्रियाः विविधाः कार्यान्विताः सन्ति । तुर्कीदेशे एकं महत्त्वपूर्णं निर्यातप्रमाणपत्रं तुर्कीमानकसंस्था (TSE) प्रमाणपत्रम् अस्ति । एतत् प्रमाणपत्रं गारण्टीं ददाति यत् उत्पादः TSE द्वारा निर्धारितविशिष्टमानकानां पूर्तिं करोति, यत्र गुणवत्ता, सुरक्षा, पर्यावरणस्य आवश्यकताः च सन्ति । टीएसई एतत् प्रमाणपत्रं दातुं पूर्वं उत्पादानाम् निरीक्षणं परीक्षणं च करोति, अन्तर्राष्ट्रीयक्रेतृभ्यः आश्वासनं ददाति यत् तुर्कीनिर्यातवस्तूनि उच्चगुणवत्तायुक्तानि सन्ति। तुर्कीनिर्यातारः ISO 9001 प्रमाणीकरणं अपि प्राप्तुं शक्नुवन्ति, यत् प्रभावी गुणवत्ताप्रबन्धनव्यवस्थां निर्वाहयितुम् तेषां प्रतिबद्धतां दर्शयति । एतत् प्रमाणीकरणं ग्राहकानाम् आवश्यकतानां निरन्तरं पूर्तये तेषां सन्तुष्टिं सुधारयितुम् केन्द्रितम् अस्ति । एतत् न केवलं तुर्कीनिर्यातकानां विश्वसनीयतां वर्धयति अपितु विश्वव्यापीव्यापारस्य अवसरानां द्वाराणि अपि उद्घाटयति। तदतिरिक्तं वैश्विकरूपेण हलाल-उत्पादानाम् आग्रहस्य वर्धनस्य कारणेन हाल-वर्षेषु हलाल-प्रमाणीकरणस्य महत्त्वं प्राप्तम् अस्ति । हलाल प्रमाणीकरणं सुनिश्चितं करोति यत् खाद्यपदार्थाः इस्लामिक आहारकायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति। मुस्लिमबहुलयुक्तदेशानां वा तुर्कीनिर्यातानां सम्भाव्यविपण्यरूपेण बृहत्मुस्लिमजनसंख्यायुक्तानां क्षेत्राणां कृते एतत् प्रमाणीकरणं उपभोक्तृणां आकर्षणे प्रतिस्पर्धात्मकं धारं प्रदाति अपि च, लेबलिंगविनियमानाम् अथवा प्रतिबन्धितपदार्थानाम् उपयोगसीमाभिः सम्बद्धेषु कानूनीआवश्यकतेषु नित्यं परिवर्तनस्य कारणेन वस्त्रक्षेत्रेषु इत्यादिषु निर्यातेषु सम्बद्धानां अनेकानाम् उद्योगानां कृते अनुपालनप्रमाणपत्राणि महत्त्वपूर्णानि सन्ति। समग्रतया तुर्की निर्यातप्रमाणीकरणेषु महत् बलं ददाति यतः ते न केवलं व्यापारस्य सुविधायां अपितु उपभोक्तृसन्तुष्टिं सुनिश्चित्य निर्यातितवस्तूनाम् गुणवत्तामानकेषु विश्वासं च सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अनुशंसित रसद
तुर्कीदेशः यूरोप-एशिया-देशयोः चौराहे स्थितः अस्ति, अतः रसदसेवानां, परिवहनसेवानां च आदर्शस्थानं भवति । सामरिकभौगोलिकस्थित्या तुर्कीदेशः महाद्वीपानां मध्ये प्रवेशद्वाररूपेण कार्यं करोति, विविधान् रसदलाभान् च प्रदाति । तुर्कीदेशस्य बृहत्तमं नगरं इस्तान्बुल-नगरं यूरोप-देशं एशिया-देशेन सह सम्बद्धं प्रमुखं परिवहनकेन्द्रम् अस्ति । अस्य द्वौ अन्तर्राष्ट्रीयविमानस्थानकौ स्तः – इस्तान्बुलविमानस्थानकं, सबिहा गोक्चेन् अन्तर्राष्ट्रीयविमानस्थानकं च – येषु प्रतिवर्षं कोटिशो मालवाहनानि सम्पादयन्ति । एतेषु विमानस्थानकेषु विस्तृताः मालवाहनसुविधाः सन्ति, विश्वव्यापी गन्तव्यस्थानेषु कुशलविमानमालवाहनसेवाः च प्रददति । विमानयानस्य अतिरिक्तं तुर्कीदेशे उत्तमं मार्गजालम् अपि अस्ति यत् समीपस्थैः देशैः सह सम्बद्धं करोति । ई ८० राजमार्गः, यः ट्रांस-यूरोपीयमोटरवे अथवा इन्टरनेशनल् सिस्टम् आफ् आटोमोबाइल रूट्स् (ई-रोड्) इति अपि ज्ञायते, सः तुर्कीदेशेन गच्छति, ग्रीस, बुल्गारिया, सर्बिया, रोमानिया इत्यादिषु पश्चिम-यूरोपीयदेशेषु सुलभं गन्तुं शक्नोति तुर्कीदेशस्य समुद्रीय आधारभूतसंरचना तस्य रसद-उद्योगस्य अन्यः प्रमुखः घटकः अस्ति । अस्य तटरेखायाः समीपे अनेके प्रमुखाः बन्दरगाहाः सन्ति ये पर्याप्तमात्रायां पात्रयानयानस्य संचालनं कुर्वन्ति । एजियनसागरे इज्मिर्-बन्दरगाहः अपवादात्मकपात्रनियन्त्रणक्षमतायाः कृते प्रसिद्धः एतादृशः बन्दरगाहः अस्ति । अन्येषु उल्लेखनीयबन्दरगाहेषु इस्तान्बुल-नगरस्य अम्बर्ली-बन्दरगाहः, भूमध्यसागरस्य मेर्सिन्-बन्दरगाहः च सन्ति । तुर्कीदेशे गोदामसुविधां इच्छन्तीनां कम्पनीनां कृते देशे सर्वत्र सामरिकरूपेण स्थिताः असंख्याकाः औद्योगिकक्षेत्राणि सन्ति ये आधुनिकभण्डारणसुविधाभिः सह सुसज्जितानि रसदकेन्द्राणि प्रदास्यन्ति एते गोदामाः वाहन, इलेक्ट्रॉनिक्स, वस्त्रं, खाद्यप्रसंस्करणम् इत्यादीनां विविधानाम् उद्योगानां पूर्तिं कुर्वन्ति, वितरणस्य निर्यातस्य वा प्रतीक्षमाणानां मालानाम् कृते प्रचुरं भण्डारणस्थानं प्रददाति तुर्की-सर्वकारः अन्तिमेषु वर्षेषु स्वस्य रसद-अन्तर्निर्मित-संरचनायाः उन्नयनार्थं सक्रियरूपेण निवेशं कुर्वन् अस्ति । नगरयोः मध्ये नूतनराजमार्गनिर्माणम् इत्यादीनि परियोजनानि संपर्कं वर्धयन्ति यदा विमानस्थानकेषु महत्त्वपूर्ण उन्नयनस्य उद्देश्यं यात्रिकाणां मालवाहनस्य च क्षमतां वर्धयितुं भवति अपि च,तुर्की अन्येषां यूरोपीयदेशानां तुलने प्रतिस्पर्धात्मकश्रमव्यय इत्यादीनां अनुकूल आर्थिकस्थितीनां प्रस्तावति,यत् एतत् निर्माणस्य वा वितरणस्य वा परिचालनस्य कृते आकर्षकं गन्तव्यं करोति।तुर्कीदेशस्य सीमाशुल्कविनियमाः तुल्यकालिकरूपेण उदारीकृताः सन्ति,तथा च तेषां निर्यात-आयातप्रक्रियाणां सरलीकरणाय उपायाः प्रवर्तन्ते,नौकरशाही न्यूनीकृत्य लालफीताशाही व्यापारप्रक्रियासु सुविधां च ददाति। सामरिकभौगोलिकस्थानम्, आधुनिकमूलसंरचना, अनुकूलव्यापारवातावरणं च तुर्कीदेशः अस्मिन् क्षेत्रे संचालितव्यापाराणां कृते रसदविकल्पानां सरणीं प्रदाति विमानमालवाहनम्, मार्गपरिवहनं, समुद्रीयनौकायानं वा गोदामसुविधाः वा, तुर्कीदेशे विविधानां रसद-आवश्यकतानां कुशलतापूर्वकं पूर्तये आवश्यकाः सुविधाः सेवाश्च सन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

तुर्कीदेशः रणनीतिकरूपेण यूरोप-एशिया-देशयोः चौराहे स्थितः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णं केन्द्रं जातम् अस्ति, अनेके वैश्विकक्रेतारः निवेशकाः च आकर्षयति । अस्मिन् लेखे तुर्कीदेशे केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेताविकासमार्गाः प्रदर्शनीश्च वर्णिताः भविष्यन्ति । 1. इस्तान्बुल-वाणिज्यसङ्घः (ITO): ITO तुर्कीदेशस्य बृहत्तमेषु वाणिज्यसङ्घेषु अन्यतमः अस्ति, यः अन्तर्राष्ट्रीयक्रेतृणां कृते बहुमूल्यसंसाधनरूपेण कार्यं करोति एतत् विविधानि संजाल-कार्यक्रमाः, व्यावसायिक-मेलन-सत्रं, व्यापार-मिशनं च आयोजयति ये स्थानीय-आपूर्तिकर्तान् वैश्विक-क्रेतृभिः सह सम्बध्दयन्ति । 2. इस्तान्बुलनिर्यातकसङ्घः (IEA): विभिन्नक्षेत्रेभ्यः निर्यातकानां प्रतिनिधित्वं कुर्वतीनां संस्थायाः रूपेण IEA तुर्कीनिर्मातृणां अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। व्यावसायिकसम्बन्धनिर्माणार्थं प्रदर्शनीनां, क्रेता-विक्रेतृ-समागमानाम्, व्यापार-प्रतिनिधिमण्डलानां च आयोजनं करोति । 3. अन्तर्राष्ट्रीय B2B मञ्चाः : अनेकाः ऑनलाइन मञ्चाः तुर्की-आपूर्तिकानां वैश्विकक्रेतृणां च मध्ये B2B-अन्तर्क्रियाणां सुविधां कुर्वन्ति । एतेषु मञ्चेषु Alibaba.com इत्यस्य तुर्की-चैनलः, TradeKey.com इत्यस्य तुर्की-बाजारः, अथवा तुर्की-आपूर्तिकर्तानां कृते Made-in-China इत्यस्य समर्पितः विभागः अन्तर्भवति । 4. तुयाप प्रदर्शनीसमूहः : तुयापः तुर्कीदेशस्य प्रमुखेषु प्रदर्शनीआयोजकेषु अन्यतमः अस्ति यः प्रतिवर्षं अनेकानाम् अन्तर्राष्ट्रीयप्रशंसितव्यापारप्रदर्शनानां आयोजनं करोति यत्र सहस्राणि स्थानीयनिर्मातारः विदेशीयाः क्रेतारः अपि आकर्षयन्ति। केचन उल्लेखनीयाः सन्ति- १. - Zuchex: गृहसामग्री, फर्निचर, गृहवस्त्रोत्पादनेषु केन्द्रीकृता प्रदर्शनी या राष्ट्रिय-अन्तर्राष्ट्रीययोः प्रतिभागिनः आकर्षयति। - Hostech by Tusid: एषा प्रदर्शनी आतिथ्य-उद्योगस्य व्यावसायिकानां कृते होटेल-सम्बद्धानां विविधानां उपकरणानां प्रौद्योगिकीनां च प्रदर्शनं करोति। - इस्तान्बुल-आभूषण-प्रदर्शनम् : विश्वस्य प्रमुखेषु आभूषण-प्रदर्शनेषु अन्यतमम् यत्र वैश्विक-विक्रेतारः उच्च-गुणवत्ता-रत्नानाम्, सहायक-सामग्रीणां स्रोतः, अद्वितीय-डिजाइन-आविष्कारस्य च सह - ISAF सुरक्षाप्रदर्शनी: सुरक्षाप्रणालीउद्योगव्यावसायिकानां कृते एकः समर्पितः कार्यक्रमः यत्र स्थानीयतुर्कीकम्पनीभिः अपि च अन्तर्राष्ट्रीयक्रीडकैः अभिनवसुरक्षाउत्पादानाम् प्रदर्शनं भवति। 5. इज्मिर् अन्तर्राष्ट्रीयमेला (IEF): 1923 तमे वर्षात् तुर्कीदेशे "बृहत्तमविशेषमेलासङ्गठनम्" इति नाम्ना प्रसिद्धः IEF मोटरवाहनात् मशीनरीपर्यन्तं, उपभोक्तृविद्युत्सामग्रीतः खाद्यपेयपर्यन्तं व्यापकं उद्योगभागीदारीम् आकर्षयति अन्तर्राष्ट्रीयक्रेतृणां कृते तुर्कीनिर्मातृणां अन्वेषणाय व्यावसायिकसहकार्यं च निर्मातुं मञ्चं प्रदाति । 6. अन्तल्या एक्स्पो : अन्तल्या 1998 तः पञ्चवर्षेषु एकवारं आयोजितः अयं बृहत्तमेषु व्यापारमेलासु अन्यतमः अस्ति यत्र निर्माणं, कृषिः, वस्त्रं, स्वास्थ्यसेवा, इत्यादीनां विविधक्षेत्राणां प्रतिभागिनः आकर्षयन्ति। एतत् बहुषु उद्योगेषु तुर्की-आपूर्तिकर्तान् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते उत्तम-अवकाशान् प्रदाति । इदं महत्त्वपूर्णं यत् तुर्कीदेशे वर्षे पूर्णे भवन्तः कतिपयेषु व्यापारप्रवर्धनकार्यक्रमेषु एतानि कतिचन उदाहरणानि एव सन्ति । देशस्य सामरिकस्थानं वैश्विकव्यापारे सक्रियसंलग्नता च विश्वसनीयआपूर्तिकर्तान् निवेशस्य अवसरान् च इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते आदर्शगन्तव्यं करोति।
तुर्कीदेशे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति : 1. गूगल (www.google.com.tr): अन्येषु बह्वीषु देशेषु इव गूगलः तुर्कीदेशे अपि सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति । अत्र व्यापकं अन्वेषणपरिणामं, नक्शा, अनुवादः, वार्ता, इत्यादीनि सेवानां श्रेणी च प्राप्यते । 2. Yandex (www.yandex.com.tr): Yandex इति रूसी अन्वेषणयन्त्रम् अस्ति यस्य तुर्कीदेशे अपि महत्त्वपूर्णा उपस्थितिः अस्ति। एतत् जालसन्धानं तथा च ईमेल, मानचित्रं, मौसमस्य अद्यतनं, इत्यादीनि अतिरिक्तसेवानि प्रदाति । 3. ई-डेवलेट् (www.turkiye.gov.tr): ई-डेवलेट् तुर्की-सर्वकारस्य आधिकारिकं पोर्टल् अस्ति यत् नागरिकेभ्यः विविधाः ऑनलाइन-सेवाः प्रदाति। अस्मिन् मञ्चे सार्वजनिकसंस्थानां विषये सर्वकारीयसंसाधनानाम् सूचनानां च प्रवेशं प्रदातुं अन्वेषणयन्त्रं समावेशितम् अस्ति । 4. Bing (www.bing.com): Microsoft इत्यस्य Bing इत्यस्य तुर्की-अन्तर्जाल-उपयोक्तृषु सभ्यः उपयोगः अस्ति किन्तु Google अथवा Yandex इव लोकप्रियः नास्ति । एतत् चित्रं, विडियो अन्वेषणम् इत्यादीनां विशेषतानां सह सामान्यजालसन्धानकार्यक्षमतां प्रदाति । 5. याहू (www.yahoo.com.tr): पूर्वकाले वैश्विकलोकप्रियतायाः अभावेऽपि अद्यत्वे तुर्की-जालस्थैः जाल-अन्वेषणार्थं याहू-इत्यस्य व्यापकरूपेण उपयोगः न भवति; तथापि ईमेल-वार्ता-सेवानां दृष्ट्या अद्यापि किञ्चित् महत्त्वं धारयति । एते पञ्च तुर्कीदेशस्य प्रमुखेषु अथवा बहुधा प्रयुक्तेषु अन्वेषणयन्त्रेषु अन्यतमाः सन्ति; तथापि, एतत् उल्लेखनीयं यत् देशस्य अन्तः कतिपयेभ्यः उद्योगेभ्यः विशेषतया भोजनं कुर्वन्तः अन्ये स्थानीयकृताः मञ्चाः अथवा विशेष-इञ्जिनाः भवितुम् अर्हन्ति

प्रमुख पीता पृष्ठ

तुर्कीदेशस्य मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति : 1. पीतपृष्ठानि तुर्की: एषा तुर्कीदेशे आधिकारिकः ऑनलाइनपीतपृष्ठनिर्देशिका अस्ति, यत्र विभिन्नवर्गाणाम् आधारेण व्यापकव्यापारसूची प्रदाति। वेबसाइट्-सङ्केतः https://www.yellowpages.com.tr/ इति अस्ति । 2. तुर्कीदेशस्य दूरभाषपुस्तकम् : एकः लोकप्रियनिर्देशिका यः सम्पूर्णे तुर्कीदेशे व्यक्तिनां व्यवसायानां च सम्पर्कविवरणं प्रदाति। https://www.phonebookofturkey.com/ इत्यत्र भवन्तः तत् प्राप्तुं शक्नुवन्ति। 3. साहा इस्तान्बुलः : एषा पीतपृष्ठनिर्देशिका तुर्कीदेशस्य बृहत्तमनगरस्य इस्तान्बुलनगरस्य व्यवसायेषु केन्द्रीभूता अस्ति । अस्मिन् वाहनचालनम्, भोजनालयः, निवासस्थानम्, इत्यादयः विविधाः वर्गाः समाविष्टाः सन्ति । जालपुटं http://www.sahaisimleri.org/ इति अस्ति । 4. Ticaret Rehberi: अन्यत् व्यापकनिर्देशिका यत्र तुर्कीदेशस्य विभिन्नक्षेत्रेषु संचालितव्यापाराणां विषये सूचनां प्राप्तुं शक्नुवन्ति। एतत् बहुक्षेत्राणि कवरयति तथा च प्रत्येकस्य सूचीकृतव्यापारस्य सम्पर्कविवरणं प्रदाति । http://ticaretrehberi.net/ इत्यस्य माध्यमेन तस्य प्रवेशः । 5. Gelirler Rehberi (आय मार्गदर्शिका): तुर्कीदेशे आय-जनन-व्यापाराणां सूचीकरणाय विशेषतया विनिर्मितः, एषा निर्देशिका उपयोक्तृभ्यः विभिन्न-उद्योगानाम्, तेषां स्व-सम्बन्धानां च वर्गीकरणेन सम्भाव्य-निवेश-अवकाशान् वा साझेदारी-अवकाशान् वा अन्वेष्टुं साहाय्यं करोति कृपया ज्ञातव्यं यत् एताः निर्देशिकाः कालान्तरे परिवर्तनस्य अधीनाः सन्ति, अद्यतनीकरणस्य, विपण्यां नूतनानां परिवर्तनानां च कारणेन; अतः व्यापारस्य वा सम्पर्कसूचनायाः वा कृते केवलं तेषां उपरि अवलम्बितुं पूर्वं तेषां वर्तमानस्थितेः द्विवारं परीक्षणं सर्वदा सल्लाहः भवति ।

प्रमुख वाणिज्य मञ्च

पश्चिम एशियायां मुख्यतया अनातोलियाद्वीपसमूहे स्थितः महाद्वीपान्तरदेशः तुर्कीदेशः अन्तिमेषु वर्षेषु ई-वाणिज्यमञ्चेषु महतीं वृद्धिं दृष्टवती अस्ति तुर्कीदेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति- १. 1. Trendyol - तुर्कीदेशस्य बृहत्तमेषु लोकप्रियतमेषु च ऑनलाइन-शॉपिङ्ग्-मञ्चेषु अन्यतमम् अस्ति । Trendyol विभिन्नवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति यथा फैशन, इलेक्ट्रॉनिक्स, सौन्दर्यं, गृहसज्जा, इत्यादीनि। जालपुटम् : www.trendyol.com 2. हेप्सिबुराडा - तुर्कीदेशे ऑनलाइन-शॉपिङ्गस्य अग्रणीषु अन्यतमः इति गण्यमानः हेप्सिबुराडा-नगरं उपकरणानि, इलेक्ट्रॉनिक्स-फैशन-वस्तूनि, फर्निचरं, गृहसामग्रीः इत्यादीनि बहुविधानि उत्पादानाम् विशालं चयनं प्रदाति जालपुटम् : www.hepsiburada.com 3. Gittigidiyor - eBay Inc. वेबसाइटः www.gittigidiyor.com इति 4. n11 - ऑनलाइन शॉपिंग इत्यस्य अन्यः सुस्थापितः मञ्चः यत्र पुरुषाणां महिलानां च फैशनसामग्रीः वस्त्रवस्तूनि इलेक्ट्रॉनिक्स गैजेट् खिलौनाः गृहोपकरणं सौन्दर्यप्रसाधनं व्यक्तिगतसेवाउत्पादाः इत्यादयः सहितं विस्तृतविविध उत्पादवर्गाः सन्ति। जालपुटम् : www.n11.com 5. मोर्हिपो - Boyner Group इत्यस्य स्वामित्वे एकः फैशन-केन्द्रितः ई-वाणिज्य-मञ्चः – अन्येषु उत्पादेषु यथा जूता-उपकरण-आभूषणम् इत्यादिषु महिलानां कृते वस्त्र-ब्राण्ड्-विशेषज्ञानाम् प्रमुख-तुर्की-खुदरा-कम्पनीषु अन्यतमः जालपुटम् : www.morhipo.com 6. वतन बिल्गीसायर - अयं मञ्चः मुख्यतया इलेक्ट्रॉनिकगैजेट् गेम्स् सॉफ्टवेयर प्रोग्राम इत्यादीनां पार्श्वे सङ्गणकात् स्मार्टफोनपर्यन्तं प्रौद्योगिकी-आधारित-उत्पादानाम् विशेषज्ञतां प्राप्नोति, यत् 1983 तः ग्राहकानाम् प्रौद्योगिकी-आवश्यकतानां पूर्तिं करोति कृपया ज्ञातव्यं यत् एते केवलं केचन उदाहरणानि सन्ति तथा च तुर्कीदेशस्य डिजिटलबाजारस्थानस्य अन्तः अपि अन्ये लघुतराः तथापि उल्लेखनीयाः ई-वाणिज्यमञ्चाः उपलभ्यन्ते।

प्रमुखाः सामाजिकमाध्यममञ्चाः

तुर्कीदेशे सामाजिकमाध्यममञ्चानां विस्तृतश्रेणी अस्ति, ये तस्य जनसङ्ख्यायां लोकप्रियाः सन्ति । तुर्कीदेशे केचन सर्वाधिकं प्रयुक्ताः सामाजिकमाध्यममञ्चाः अत्र सन्ति : 1. फेसबुक (www.facebook.com): फेसबुकः वैश्विकरूपेण प्रमुखेषु सामाजिकसंजालस्थलेषु अन्यतमः अस्ति, तुर्कीदेशे अपि अयं अत्यन्तं लोकप्रियः अस्ति । एतेन उपयोक्तारः मित्रैः सह सम्पर्कं कर्तुं, अपडेट्, फोटो, विडियो च साझां कर्तुं शक्नुवन्ति । 2. ट्विटर (www.twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् प्रकाशयितुं शक्नुवन्ति। तुर्कीदेशे वार्तानां, मतानाम्, चर्चानां च साझेदारीयै, चर्चायां च अस्य बहुधा उपयोगः भवति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्रामः एकः फोटो-वीडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः कैप्शन-हैशटैग्-सहितं चित्राणि वा लघु-वीडियो-अपलोड् कर्तुं शक्नुवन्ति । तुर्की-युवकानां मध्ये अयं बहुप्रियः अस्ति । 4. लिङ्क्डइन (www.linkedin.com): लिङ्क्डइन एकं व्यावसायिकं संजालस्थलं यस्य उपयोगं जनाः स्वस्य कार्यानुभवं प्रदर्शयितुं, सहकारिभिः अथवा सम्भाव्यनियोक्तृभिः सह सम्बद्धं कर्तुं, कार्यस्य अवसरान् अन्वेष्टुं च उपयुञ्जते। 5. यूट्यूब (www.youtube.com): यूट्यूबः एकः विडियो-साझेदारी-मञ्चः अस्ति यत्र उपयोक्तारः अन्यैः पोस्ट् कृतानि विडियो अपलोड्, द्रष्टुं, पसन्दं वा टिप्पणीं कर्तुं वा शक्नुवन्ति। अस्य मञ्चस्य माध्यमेन बहवः तुर्की-सामग्रीनिर्मातारः लोकप्रियतां प्राप्तवन्तः । 6. टिकटोक् (www.tiktok.com): तुर्कीदेशे अद्यतनकाले टिकटोक् इत्यस्य लोकप्रियतायाः महती वृद्धिः अभवत्; एतत् उपयोक्तृभ्यः संगीते अथवा श्रव्यक्लिप् इत्यत्र सेट् लघु-वीडियो-निर्माणं साझां च कर्तुं शक्नोति । 7. स्नैपचैट् : यद्यपि स्नैपचैट् इत्यस्य आधिकारिकजालस्थलं नास्ति यतः मुख्यतया मोबाईल-अनुप्रयोगरूपेण उपयुज्यते; तुर्की-युवानां मध्ये इदं अत्यन्तं लोकप्रियम् अस्ति ये अन्तर्धानं गच्छन्तं छायाचित्रं/वीडियो प्रेषयितुं वा २४ घण्टां यावत् स्थायि-कथाः पोस्ट् कर्तुं वा तस्य उपयोगं कुर्वन्ति । एते तुर्कीदेशे उपलभ्यमानानां बहूनां सामाजिकमाध्यममञ्चानां केचन एव सन्ति; तथापि, तेषां व्यापकरूपेण उपयोगः विभिन्नेषु आयुवर्गेषु कोटिकोटिजनैः संचारस्य, सामग्रीनिर्माणस्य/साझेदारीप्रयोजनार्थं तथा च देशस्य अन्तः विश्वव्यापी च वर्तमानघटनानां प्रवृत्तीनां च विषये अद्यतनं भवितुं भवति।

प्रमुख उद्योग संघ

मुख्यतया अनातोलियाद्वीपसमूहे स्थितः महाद्वीपान्तरदेशः तुर्कीदेशः विविध-अर्थव्यवस्थायाः, जीवन्तव्यापारसमुदायस्य च कृते प्रसिद्धः अस्ति । अत्र तुर्कीदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटपतेः सह सन्ति । 1. तुर्की निर्यातकसभा (TIM) - TIM तुर्की निर्यातकानां प्रतिनिधित्वं करोति तथा च विभिन्नक्षेत्रेषु निर्यातक्रियाकलापं प्रवर्धयति। जालपुटम् : http://www.tim.org.tr/en/ 2. तुर्की उद्योगपतिव्यापारिसङ्घः (TUSIAD) - TUSIAD तुर्कीदेशे उद्योगिनां व्यापारिणां च प्रतिनिधित्वं कुर्वन् एकः प्रमुखः संस्था अस्ति। जालपुटम् : https://www.tusiad.org/en 3. तुर्कीदेशस्य सङ्घस्य तथा वस्तुविनिमयस्य संघः (TOBB) - TOBB तुर्कीदेशे वाणिज्यसङ्घस्य, वस्तुविनिमयस्य, व्यावसायिकसङ्गठनानां च एकीकृतवाणीरूपेण कार्यं करोति। वेबसाइटः https://www.tobb.org.tr/Sayfalar/AnaSayfa.aspx?lang=en 4. इस्तान्बुल-वाणिज्यसङ्घः (ITO) - ITO इस्तान्बुलनगरे व्यापारिणां, उद्योगिनां, सेवाप्रदातृणां, दलालानां, कारखानानां, खुदराव्यापाराणां हितस्य समर्थनं करोति। जालपुटम् : https://www.ito.org.tr/portal/ 5. तुर्कीव्यापारिणां शिल्पिनां च संघः (TESK) - TESK सम्पूर्णे तुर्कीदेशे विभिन्नक्षेत्रेषु लघुव्यापारिणां शिल्पिनां च प्रतिनिधित्वं करोति। जालपुटम् : http://www.tesk.org.tr/en/ 6. Association of Automotive Parts & Components Manufacturers(TAYSAD)- TAYSAD तुर्कीदेशे मोटर वाहनभागनिर्मातृणां प्रतिनिधित्वं करोति। जालपुटम् : http://en.taysad.org/ 7. Building Contractors Confederation Of Turkiye(MUSAİD)- MUSAİD तुर्कीदेशे निर्माणठेकेदारानाम् प्रतिनिधित्वं करोति। वेबसाइट:http://musaid.gtb.gov.tr/tr 8.तुर्की विद्युत् संचरण निगम(TETAŞ)-TETAŞ देशे सर्वत्र विद्युत् संचरणक्रियाकलापस्य निरीक्षणं करोति website:https:tetas.teias.gov.tr/en/पृष्ठानि/पूर्वनिर्धारित.aspx 9. तुर्कीयात्रासंस्थानां संघः(TÜRSAB) - TÜRSAB तुर्कीदेशे यात्रासंस्थानां पर्यटनसङ्गठनानां च प्रतिनिधित्वं करोति। जालपुटम् : https://www.tursab.org.tr/en 10. खाद्य-पेय-उद्योगसङ्घः (TGDF) - TGDF तुर्कीदेशे खाद्य-पेय-उद्योग-कम्पनीनां स्वररूपेण कार्यं करोति । जालपुटम् : http://en.ttgv.org.tr/ एते तुर्कीदेशस्य प्रमुखानां उद्योगसङ्घस्य केचन उदाहरणानि एव सन्ति । देशस्य विविधाः क्षेत्राः सन्ति, प्रत्येकस्य स्वकीयः तत्सम्बद्धः संघः अस्ति, यः देशस्य गतिशीलव्यापारदृश्यं प्रदर्शयति ।

व्यापारिकव्यापारजालस्थलानि

पश्चिम एशियायां दक्षिणपूर्वीययूरोपे च मुख्यतया अनातोलियाद्वीपसमूहे स्थितः महाद्वीपान्तरदेशः तुर्कीदेशस्य विभिन्नाः आर्थिकव्यापारजालस्थलानि सन्ति ये विभिन्नानां उद्योगानां आवश्यकतां पूरयन्ति अधः तुर्कीदेशस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. तुर्कीदेशे निवेशं कुर्वन्तु : एषा आधिकारिकजालस्थलं तुर्कीदेशे निवेशस्य अवसरानां विषये आवश्यकसूचनाः प्रदाति, यत्र प्रमुखक्षेत्राणि, प्रोत्साहनं, नियमाः, सफलताकथाः च सन्ति। जालपुटम् : https://www.invest.gov.tr/en/ 2. इस्तान्बुल-वाणिज्यसङ्घः : इस्तान्बुल-वाणिज्यसङ्घस्य वेबसाइट् इस्तान्बुलस्य बाजारानां, व्यावसायिकनिर्देशिकासेवानां, आयोजनपञ्चाङ्गस्य, अन्तर्राष्ट्रीयव्यापारस्य अवसरानां च विषये व्यापकव्यापारिकसूचनाः प्रदाति। जालपुटम् : https://www.ito.org.tr/en/ 3. तुर्की निर्यातकसभा (TIM): TIM इति एकः संस्था अस्ति या तुर्कीदेशे 100 सहस्राधिकनिर्यातकानां प्रतिनिधित्वं करोति। अस्य जालपुटे तुर्कीदेशात् निर्यातस्य आँकडानि विविधदेशानां विपण्यप्रतिवेदनानि च प्राप्यन्ते । जालपुटम् : https://tim.org.tr/en 4. विदेश-आर्थिक-सम्बन्ध-मण्डलम् (DEIK): DEIK इत्यस्य उद्देश्यं तुर्की-देशस्य विदेश-आर्थिक-सम्बन्धानां विकासे योगदानं दातुं स्वस्य विभिन्न-समितीनां माध्यमेन घरेलु-विदेशीय-कम्पनीनां मध्ये परस्परं सहकार्यं प्रवर्धयितुं वर्तते |. जालपुटम् : https://deik.org.tr/ 5. व्यापारमन्त्रालयः – तुर्कीगणराज्यम् : एषा आधिकारिकसरकारीजालस्थलं तुर्कीदेशे आयात/निर्यातसम्बद्धविनियमानाम्, बाजारविश्लेषणप्रतिवेदनानां, इत्यादीनां विषये वार्ता अद्यतनं साझां करोति। जालपुटम् : http://www.trade.gov.tr/index.html 6. कोस्गेब (लघुमध्यमउद्यमविकाससङ्गठनम्): कोस्गेबः उद्यमिनः कृते प्रशिक्षणकार्यक्रमैः सह नवीनतापरियोजनानां वित्तपोषणकार्यक्रमं प्रदातुं लघुव्यापाराणां समर्थनं करोति। जालपुटम् : http://en.kosgeb.gov.tr/मुखपृष्ठम् 7. तुर्की उद्योगः व्यापारसङ्घः (TUSIAD): TUSIAD एकः प्रभावशाली गैर-लाभकारी संस्था अस्ति यः तुर्की-निजीक्षेत्रस्य राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य प्रतिनिधित्वं करोति; तेषां जालपुटे आर्थिकविषयेषु वकालतपत्राणि अपि च उद्योगप्रतिवेदनानि सन्ति । वेबसाइट्:https://tusiad.us/समाचार-संग्रहालय/ 8.तुर्की सांख्यिकी संस्थान (TUIK): TUIK कृषि, उद्योग, सेवा च सहित विभिन्नक्षेत्रेषु सांख्यिकीयदत्तांशं प्रदाति। तेषां जालपुटे नवीनतमसांख्यिकीयप्रतिवेदनानां सूचकानां च प्रवेशः प्राप्यते । जालपुटम् : https://turkstat.gov.tr/ कृपया ज्ञातव्यं यत् एतानि जालपुटानि परिवर्तनस्य अथवा अद्यतनीकरणस्य अधीनाः सन्ति। वेबसाइट्-सङ्केतेषु अथवा मञ्चेषु किमपि परिवर्तनं भवति वा इति पश्यन् तेषु प्रवेशात् पूर्वं सल्लाहः ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या तुर्कीदेशः प्रमुखेषु देशेषु अन्यतमः अस्ति तथा च व्यापारदत्तांशं प्राप्तुं अनेकाः विश्वसनीयाः ऑनलाइन-मञ्चाः सन्ति । अत्र केचन जालपुटाः सन्ति ये तुर्कीदेशस्य व्यापारसांख्यिकीयविषये व्यापकसूचनाः प्रददति: 1. तुर्कीसांख्यिकीयसंस्था (TurkStat) - एषा आधिकारिकसंस्था विदेशव्यापारस्य आँकडानां सहितं सांख्यिकीयदत्तांशस्य विस्तृतश्रेणीं प्रदाति जालपुटे आयातस्य, निर्यातस्य, भुक्तितुल्यस्य च विस्तृतसूचनाः प्राप्यन्ते । तेषां दत्तांशकोशं www.turkstat.gov.tr ​​इत्यत्र प्राप्तुं शक्नुवन्ति । 2. तुर्की निर्यातकसभा (TIM) - TIM तुर्कीदेशे निर्यातकसमुदायस्य प्रतिनिधित्वं करोति तथा च विश्वव्यापीरूपेण तुर्कीनिर्यातस्य प्रचारं करोति। तेषां जालपुटे व्यापारस्य आँकडानि सन्ति, यत्र देशविशिष्टविवरणानि, क्षेत्रीयविच्छेदानि च सन्ति । अधिकविवरणार्थं www.tim.org.tr इति सञ्चिकां पश्यन्तु। 3. व्यापारमन्त्रालयः - मन्त्रालयस्य आधिकारिकजालस्थले www.trade.gov.tr ​​इत्यत्र निर्यात-आयातस्य आँकडानि, देशप्रोफाइलानि, बाजारप्रतिवेदनानि, उद्योगविश्लेषणं च इत्यादीनां विविधव्यापारसम्बद्धानां संसाधनानाम् सुलभपरिवेषणं सुलभं करोति। 4. तुर्कीगणराज्यस्य केन्द्रीयबैङ्कः (CBRT) - देशस्य केन्द्रीयबैङ्करूपेण सीबीआरटी आर्थिकसूचकाः वित्तीयबाजारस्य आँकडानि च प्रदाति ये तुर्कीदेशस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य विश्लेषणे सहायकाः भवितुम् अर्हन्ति। प्रासंगिकप्रतिवेदनानां कृते तेषां जालपुटं www.tcmb.gov.tr ​​पश्यन्तु। 5. विश्व एकीकृतव्यापारसमाधानम् (WITS) - विश्वबैङ्कसमूहेन विकसितं WITS तुर्कीसहितस्य बहुदेशानां कृते व्यापकं अन्तर्राष्ट्रीयव्यापारसांख्यिकं प्रदातुं विभिन्नस्रोतानां आँकडानां संग्रहणं करोति। ते https://wits.worldbank.org/CountryProfile/en/Country/TUR इत्यत्र अनुकूलनीय-छिद्रैः सह विस्तृतं आयात-निर्यात-विश्लेषणं प्रदास्यन्ति । 6.Turkish Custom's Administration(TCA): TCA Turkey.You मध्ये सर्वेषां सीमाशुल्क-सञ्चालनानां प्रबन्धनं करोति।उत्पाद-सङ्केतानां,द्वार-आदि-आधारित-विशिष्ट-आयात-निर्यात-आँकडानां ज्ञातुं शक्नुथ। TCA वेबसाइट् कृते tcigmobilsorgu.gtb.gov.tr/eng/temsilciArama.jsf इत्यत्र गन्तुं शक्नुवन्ति दत्तांशस्य व्याख्यां कुर्वन् एतानि जालपुटानि सावधानीपूर्वकं उपयोक्तुं स्मर्यताम् यतः तेषु भिन्नाः पद्धतयः वर्गीकरणं वा भवितुम् अर्हन्ति ये भवतः विश्लेषणं प्रभावितं कर्तुं शक्नुवन्ति।

B2b मञ्चाः

तुर्कीदेशः एकः जीवन्तः देशः अस्ति यस्य अर्थव्यवस्था वर्धमाना अस्ति तथा च विभिन्नानां उद्योगानां भोजनं प्रदातुं अनेकाः B2B मञ्चाः सन्ति । तुर्कीदेशे केचन लोकप्रियाः B2B मञ्चाः अत्र सन्ति : 1. Alibaba.com (https://turkish.alibaba.com/): अलीबाबा वैश्विकरूपेण बृहत्तमेषु B2B मञ्चेषु अन्यतमः अस्ति, यः क्रेतारः आपूर्तिकर्ताश्च संयोजयति। अत्र उत्पादानाम् सेवानां च विस्तृतश्रेणी प्राप्यते । 2. Tradekey.com (https://www.tradekey.com.tr/): TradeKey वैश्विकव्यापारस्य अवसरेषु प्रवेशं प्रदाति तथा च तुर्कीदेशे आपूर्तिकर्ताभिः, निर्मातृभिः, वितरकैः च सह सम्बद्धतां प्राप्तुं व्यवसायान् सहायकं भवति। 3. Europages (https://www.europages.co.uk/business-directory-Turkey.html): Europages एकः ऑनलाइन निर्देशिका अस्ति या सम्पूर्णे यूरोपे व्यवसायान् संयोजयति। एतत् कम्पनीभ्यः तुर्कीदेशे भागिनान्, आपूर्तिकर्तान्, ग्राहकं च अन्वेष्टुं साहाय्यं करोति । 4. Ekspermarket.com (http://www.ekspermarket.com/): एक्स्पर मार्केट् औद्योगिकवस्तूनाम् यथा मशीनरी, वाहनभागाः, हार्डवेयरसाधनम् इत्यादिषु केन्द्रितं भवति, येन व्यवसायाः तुर्कीदेशे उपयुक्तैः आपूर्तिकर्ताभिः सह सम्पर्कं कर्तुं सहायतां कुर्वन्ति। 5. TurkExim (http://turkexim.gov.tr/index.cfm?action=bilgi&cid=137&menu_id=80&pageID=40&submenu_header_ID=43799&t=Birlikte_iscilik_-_विनिर्माण_एण्ड_पार्ट्स_निवेश_प्रवर्धन=तुर्की_उद्योगिक_माल_निर्माताओं/&lng en-gb): TurkExim तुर्कीनिर्यातकानां कृते सूचनाकेन्द्ररूपेण कार्यं करोति /आयातकाः विपण्यविश्लेषणप्रतिवेदनानि प्रचारक्रियाकलापाः इत्यादीनि उपयोगिनो संसाधनानि प्रदातुं स्वस्य अन्तर्राष्ट्रीयव्यापारसम्बन्धानां विस्तारं कर्तुं। 6. OpenToExport.com (https://opentoexport.com/markets/turkey/buying/): OpenToExport यूके-आधारितव्यापाराणां कृते बहुमूल्यं सूचनां प्रदाति, ये तुर्कीदेशं प्रति उत्पादानाम् अथवा सेवानां निर्यातं कर्तुं इच्छन्ति, बाजारप्रवेशरणनीतिषु मार्गदर्शनं प्रदातुं। 7. TurkishExporter.net (https://www.turkishexporter.net/en/): तुर्की निर्यातकः उपयोक्तृभ्यः विश्वव्यापीरूपेण तुर्कीनिर्यातकैः सह सम्भाव्यव्यापारसाझेदारीपर्यन्तं प्रवेशं ददाति, यत्र कृषिः, वस्त्रं, यन्त्राणि, इलेक्ट्रॉनिक्सः इत्यादीनां विविधक्षेत्राणां कवरं भवति 8. Ceptes.com (https://www.ceptes.com.tr/): Ceptes तुर्कीदेशे निर्माणोद्योगस्य कृते B2B ई-वाणिज्यस्य विशेषज्ञतां प्राप्नोति तथा च भवनसामग्रीणां उपकरणानां च विस्तृतश्रेणीं प्राप्तुं प्रदाति। एते मञ्चाः तुर्कीदेशे स्थितैः सम्भाव्यसाझेदारैः, आपूर्तिकर्ताभिः, निर्मातृभिः, क्रेतृभिः च सह सम्बद्धतां प्राप्तुं व्यवसायानां कृते अवसरान् प्रददति । प्रत्येकं मञ्चे B2B सहकार्यं इच्छन्तीनां उपयोक्तृणां कृते स्वकीयाः विशिष्टाः विशेषताः लाभाः च सन्ति ।
//