More

TogTok

मुख्यविपणयः
right
देश अवलोकन
सेशेल्स्, आधिकारिकतया सेशेल्स् गणराज्यम् इति प्रसिद्धः, हिन्दमहासागरे स्थितः द्वीपसमूहः देशः अस्ति । अस्मिन् मेडागास्कर-देशस्य ईशानदिशि स्थिताः ११५ द्वीपाः सन्ति । राजधानी, बृहत्तमं च नगरं विक्टोरिया-नगरम् अस्ति, यत् महे इति मुख्यद्वीपे स्थितम् अस्ति । कुलभूमिक्षेत्रं प्रायः ४५९ वर्गकिलोमीटर् अस्ति, सेशेल्स्-देशः आफ्रिकादेशस्य लघुतमदेशेषु अन्यतमः अस्ति । लघुप्रमाणस्य अभावेऽपि अत्र प्राचीनशुक्लवालुकायुक्तसमुद्रतटाः, स्फटिकस्पष्टं फीरोजाजलं, लसत् उष्णकटिबंधीयदृश्यानि च सन्ति एतेषां आकर्षणानां कारणात् पर्यटनं देशस्य प्रमुखं आर्थिकचालकं जातम् । सेशेल्स्-देशे क्रियोल्, फ्रेंच, भारतीय, चीनी इत्यादीनां विविधजातीयपृष्ठभूमिकानां प्रायः ९८,००० जनाः निवसन्ति । अस्य राजभाषा आङ्ग्लभाषा, फ्रेंचभाषा, सेशेलोस् क्रियोल् च सन्ति । १९७६ तमे वर्षे स्वातन्त्र्यं प्राप्तवती पूर्वा ब्रिटिश-उपनिवेशः इति नाम्ना सेशेल्स्-नगरं बहुदलीय-लोकतान्त्रिकगणराज्यरूपेण कार्यं करोति यत्र निर्वाचितः राष्ट्रपतिः राज्यप्रमुखः, सर्वकारप्रमुखः च इति कार्यं करोति स्वातन्त्र्यानन्तरं वर्षेषु आफ्रिकादेशस्य अन्येषां केषाञ्चन देशानाम् अपेक्षया अस्य राजनैतिकस्थिरता अस्ति । अर्थव्यवस्था पर्यटनस्य उपरि बहुधा निर्भरं भवति परन्तु मत्स्यपालनक्षेत्रेभ्यः कृषिक्षेत्रेभ्यः च महत्त्वपूर्णं योगदानं दृश्यते । वन्यजीवानां, समुद्रीय उद्यानानां च रक्षणार्थं कठोरविनियमानाम् माध्यमेन सेशेल्स्-देशः स्वस्य प्राकृतिकपर्यावरणस्य संरक्षणे सफलः अभवत् । देशस्य संस्कृतिः तस्य विविधविरासतां प्रभावान् प्रतिबिम्बयति – पारम्परिक-आफ्रिका-शिक्षाणां संयोजनं कृत्वा शताब्दशः उपनिवेशकैः आनयितैः यूरोपीय-प्रभावैः सह शिक्षायाः स्वास्थ्यसेवाव्यवस्थायाः च दृष्ट्या सेशेल्स्-देशः अल्पजनसंख्यायाः आकारस्य कारणेन सीमानां अभावेऽपि स्वनागरिकाणां कृते गुणवत्तापूर्णसेवाप्रदानस्य महत्त्वं ददाति साक्षरता-दरः प्रायः ९५% अस्ति, यत् राष्ट्रस्य शिक्षाप्रति प्रतिबद्धतां प्रतिबिम्बयति । समग्रतया,सेशेल्स् आगन्तुकानां कृते प्रकृतेः आश्चर्यं समृद्धसांस्कृतिकविरासतां च मिश्रयन् एकं अद्वितीयं अनुभवं प्रदाति येन प्राकृतिकसौन्दर्येन परितः शान्तिं इच्छन्तीनां कृते आदर्शयात्रागन्तव्यं भवति।
राष्ट्रीय मुद्रा
सेशेल्स्-देशः आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितः देशः अस्ति । सेशेल्स्-देशे प्रयुक्ता मुद्रा सेशेल्स्-रूप्यकम् (SCR) अस्ति । सेशेलरूप्यकाणि "₨" इति चिह्नेन सूचितं भवति, सा १०० सेण्ट्-रूप्यकैः निर्मितं भवति । मुद्रानिर्गमनस्य नियमनस्य च उत्तरदायी केन्द्रीयबैङ्कः सेशेल्स्-नगरस्य केन्द्रीयबैङ्कः अस्ति । सेशेल-रूप्यकस्य विनिमयदरः अन्येषां प्रमुखमुद्राणां विरुद्धं भिन्नः भवति, यथा अमेरिकी-डॉलर्, यूरो, ब्रिटिश-पाउण्ड् वा । कस्यापि व्यवहारस्य संचालनात् पूर्वं समीचीनदराणां कृते बैंकैः अथवा विदेशीयविनिमयब्यूरो इत्यादिभिः विश्वसनीयस्रोतैः सह जाँचं कर्तुं अनुशंसितम् अस्ति। उपलब्धतायाः दृष्ट्या स्थानीयमुद्रा अधिकृतवित्तीयसंस्थासु विदेशीयमुद्राणां आदानप्रदानेन प्राप्तुं शक्यते, यत्र बैंकाः, होटलानि, पञ्जीकृतधनपरिवर्तकाः च सन्ति सम्पूर्णे सेशेल्स्-देशे एटीएम-इत्येतत् अपि सुलभं भवति यत्र आगन्तुकाः स्वस्य डेबिट् अथवा क्रेडिट् कार्ड् इत्यस्य उपयोगेन स्थानीयमुद्रां निष्कासयितुं शक्नुवन्ति । ज्ञातव्यं यत् लोकप्रियपर्यटनक्षेत्रेषु अधिकांशव्यापाराः प्रमुखविदेशीयमुद्राः अपि च क्रेडिट् कार्ड् स्वीकुर्वन्ति; तथापि, लघुक्रयणार्थं वा दूरस्थप्रदेशेषु गच्छन् यत्र इलेक्ट्रॉनिकभुगतानविकल्पाः सीमिताः भवेयुः तत्र किञ्चित् नगदं वहितुं सल्लाहः भवति। सेशेल्स्-नगरं गच्छन् स्वव्ययस्य निरीक्षणं तदनुसारं बजटं च विचारयितुं अत्यावश्यकम् । देशस्य अन्तः भवतः स्थानस्य आधारेण मूल्यानि भिन्नानि भवितुम् अर्हन्ति तथा च भवान् विलासिता-रिसोर्ट-स्थानेषु अथवा अधिक-बजट-अनुकूल-निवासस्थानेषु निवसति वा इति। समग्रतया, सेशेल्स्-देशस्य मुद्रा-स्थितेः विषये ज्ञानेन सह अवगत्य सज्जता च अस्य आश्चर्यजनक-द्वीप-गन्तव्यस्य अन्वेषणं कुर्वन् सुचारु-यात्रा-अनुभवं सुनिश्चितं करिष्यति
विनिमय दर
सेशेल्स्-देशस्य आधिकारिकमुद्रा सेशेल्स्-रूप्यकम् (SCR) अस्ति । प्रमुखमुद्राणां सेशेल्स् रुप्यकस्य अनुमानितविनिमयदराः निम्नलिखितरूपेण सन्ति । १ अमेरिकी डॉलर (USD) = १५.५० एससीआर १ यूरो (यूरो) = १८.२० एससीआर १ ब्रिटिश पाउण्ड् (जीबीपी) = २०.७० एससीआर १ चीनी युआन रेनमिन्बी (CNY) = २.४० एससीआर कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, तेषां विपण्यस्थितेः आधारेण, भवान् स्वमुद्रायाः आदानप्रदानं कुत्र करोति इति च अवलम्ब्य किञ्चित् भिन्नं भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
हिन्दमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रं सेशेल्स्-नगरे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु सेशेलो-जनानाम् जीवन्तं संस्कृतिं, समृद्धं धरोहरं च प्रदर्शितं भवति । एकः महत्त्वपूर्णः कार्यक्रमः अस्ति स्वातन्त्र्यदिवसः, यः जूनमासस्य २९ दिनाङ्के आचर्यते । अयं राष्ट्रिय-अवकाशः १९७६ तमे वर्षे सेशेल्स्-देशस्य ब्रिटिश-शासनात् स्वतन्त्रतां ज्ञापयति ।अस्य ऐतिहासिकदिनस्य स्मरणार्थं द्वीपेषु रङ्गिणः परेडाः, सांस्कृतिकप्रदर्शनानि, आतिशबाजीप्रदर्शनानि च आयोजितानि सन्ति अन्यः उल्लेखनीयः उत्सवः राष्ट्रियदिवसः अस्ति, यः प्रतिवर्षं जूनमासस्य १८ दिनाङ्के आयोज्यते । सेशेलोदेशीयाः विविधसांस्कृतिकपृष्ठभूमियुक्तं विविधराष्ट्रत्वेन स्वपरिचयस्य सम्मानार्थं एकत्रिताः भवन्ति । अयं दिवसः एतेषु आश्चर्यजनकद्वीपेषु सामञ्जस्यपूर्वकं निवसतां विभिन्नजातीयसमूहानां मध्ये एकतां प्रवर्धयति । कार्नावल इन्टरनेशनल् डी विक्टोरिया इति अन्यः लोकप्रियः उत्सवः यः प्रतिवर्षं मार्चमासे एप्रिलमासे वा आचर्यते । सहस्राणि स्थानीयजनाः पर्यटकाः च विक्टोरिया - राजधानीनगरं - सङ्गीतेन, नृत्यप्रदर्शनेन, विस्तृतवेषभूषैः, जीवन्तैः प्लवकैः च परिपूर्णस्य अस्य भव्यस्य कार्निवलस्य साक्षिणः भवितुं समुपस्थिताः भवन्ति अत्र न केवलं सेशेल्स्-देशस्य अद्वितीयपरम्पराः अपितु बहुसांस्कृतिकभागीदारीद्वारा अन्तर्राष्ट्रीयसंस्कृतीनां प्रदर्शनं भवति । लालटेन महोत्सवस्य चीनविरासतस्य सेशेलोयजनानाम् अपारं महत्त्वं वर्तते ये चन्द्रपञ्चाङ्गसमयानुसारं तत् उत्सवं कुर्वन्ति ये प्रतिवर्षं भिन्नाः भवन्ति परन्तु सामान्यतया चीनीयनववर्षोत्सवस्य समये जनवरीमासे अन्ते फरवरीमासे आरम्भपर्यन्तं भवति जनाः सौभाग्यस्य समृद्धेः च प्रतीकं रङ्गिणः लालटेनं प्रज्वालयन्ति, पारम्परिकनृत्यस्य, स्वादिष्टैः चीनीयविष्टैः पूरितानां भोजनस्य स्तम्भानां च आनन्दं लभन्ते सर्वसन्तदिने (नवम्बर्-मासस्य प्रथमदिनाङ्के) सर्वसन्त-उत्सवः क्रिश्चियन-अ-ईसाई-जनाः समानरूपेण आचरन्ति यत् परिवाराणां कृते पुष्पैः, मोमबत्तीभिः च अलङ्कृतानि श्मशानानि गत्वा स्वस्य मृतप्रियजनानाम् स्मरणस्य अवसरः भवति मे-मासस्य प्रथमदिनाङ्के भवति मे-दिवसः (श्रमिकदिवसः) संघानां कृते मञ्चरूपेण कार्यं करोति यत्र सेशेल्स-समाजस्य अन्तः श्रमिकाणां मध्ये एकतां दर्शयन्तः सांस्कृतिकप्रदर्शनानि च सभायाः वा चर्चायाः माध्यमेन वा विविधाः श्रम-सम्बद्धाः विषयाः सम्बोधिताः भवन्ति येन सम्पूर्णे देशे निष्पक्ष-श्रम-प्रथानां प्रति प्रयत्नाः प्रवर्तन्ते |. एते अवकाशदिनानि दर्शयन्ति यत् सेशेल्स्-देशस्य संस्कृतिः भिन्न-भिन्न-परम्पराणां, जातीयता-धर्मस्य, संलयनम् अस्ति । ते निवासिनः आगन्तुकानां च कृते उत्सवेषु निमग्नाः भवेयुः, तथैव द्वीपराष्ट्रस्य सांस्कृतिकस्य टेपेस्ट्री इत्यस्य गहनतया अवगमनं प्राप्नुवन्ति
विदेशव्यापारस्य स्थितिः
सेशेल्स् हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि व्यापारस्य अत्यावश्यकभूमिकां निर्वहति इति तुल्यकालिकरूपेण मुक्तं जीवन्तं च अर्थव्यवस्थां निर्वाहयितुं समर्थम् अस्ति । देशस्य मुख्यनिर्यातेषु मत्स्याः, समुद्रीभोजनपदार्थाः च सन्ति, यथा डिब्बाबन्दं टूना, जमेन मत्स्यं च । सेशेल्स्-देशस्य समृद्धसमुद्रीसम्पदां कारणात् अन्तर्राष्ट्रीयविपण्येषु एतेषां उत्पादानाम् अत्यन्तं मूल्यं वर्तते । तदतिरिक्तं राष्ट्रं नारिकेलं, वेनिलाबीजं, दालचीनी, जायफलं च सहितं मसाला इत्यादीनां फलानां निर्यातं करोति । अपरपक्षे सेशेल्स्-देशः उपभोक्तृवस्तूनाम्, उद्योगानां कच्चामालस्य, यन्त्राणां, इन्धन-उत्पादानाम्, वाहनानां च आयातेषु बहुधा अवलम्बते । देशस्य मुख्याः आयातसाझेदाराः फ्रान्स, चीन, दक्षिण आफ्रिका, भारत, इटली च सन्ति । सेशेल्स्-देशस्य आयात-विधेयकस्य महत्त्वपूर्णः भागः तैलं, पेट्रोलियम-उत्पादाः च सन्ति । सेशेल्सदेशे अन्तर्राष्ट्रीयव्यापारसञ्चालनस्य प्रभावीरूपेण सुविधां कर्तुं,कालान्तरेण बन्दरगाहसुविधासु सुधारः कृतः अस्ति।मुख्यबन्दरगाहः विक्टोरियाबन्दरगाहः अस्ति यः विदेशीयव्यापारं तथा च सेशेल्स्-देशस्य अन्तः विभिन्नद्वीपान् संयोजयन्त्यः घरेलु-नौकासेवाः अपि सम्पादयति।अतिरिक्तं,सर्वकारेण एकं निःशुल्कं अपि विकसितम् अस्ति Mahé द्वीपे व्यापारक्षेत्रं (FTZ)।इदं FTZ राजकोषीयप्रोत्साहनं,शुल्कं न्यूनीकृत्य,शुल्कं सीमाशुल्कप्रक्रियाः च प्रदातुं विदेशीयनिवेशं आकर्षयितुं सहायकं भवति। तथापि,गतवर्षेषु,सेशेल्स्-देशः स्वस्य व्यापारक्षेत्रे कतिपयानां चुनौतीनां सामनां कृतवान् अस्ति।कोविड-१९-महामारी-कारणात् वैश्विक-आर्थिक-मन्दतायाः कारणात् पर्यटनं भृशं प्रभावितम्,अतः स्थानीयतया उत्पादित-वस्तूनाम् माङ्गं न्यूनीकृतम्।अतिरिक्तं,देशः प्रमुख-नगरात् दूरस्थतायाः कारणात् सीमानां सामनां करोति व्यापारिकसाझेदाराः,यस्य परिणामेण आयातनिर्यातयोः परिवहनव्ययस्य वृद्धिः भवति।तथापि,मत्स्यपालनम्(उदा.,डिब्बाबन्दीकारखानानि)सदृशानां मूल्यवर्धितप्रसंस्करणक्षेत्राणां प्रचारः इत्यादीनां सर्वकारीयपरिकल्पनाभिः तस्य निर्यातविभागस्य विविधीकरणे सहायता कृता अस्ति। निष्कर्षतः,सेशेल्सस्य अर्थव्यवस्था व्यापारे,मत्स्यपालनं प्रमुखक्षेत्रत्वेन बहुधा निर्भरं भवति।निर्यात-उन्मुखनीतयः,यथा FTZ-स्थापनं,क्षेत्रीयसहकार्यस्य पोषणं च(भारत-महासागर-रिम-सङ्घः)अन्तर्राष्ट्रीयव्यापार-अवकाशानां विस्तारे सहायतां कृतवन्तः। देशः स्थायिविकासाय, विभिन्नैः भागिनैः सह व्यापारसम्बन्धसुधारार्थं च निरन्तरं प्रयतते ।
बाजार विकास सम्भावना
हिन्दमहासागरे स्थितं द्वीपसमूहराष्ट्रं सेशेल्स्-देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । देशस्य सामरिकं भौगोलिकं स्थानं अन्तर्राष्ट्रीयव्यापारस्य केन्द्रं, आफ्रिकादेशस्य प्रवेशद्वारं च करोति । तदतिरिक्तं सेशेल्स्-देशः स्वस्य अर्थव्यवस्थायाः विविधतां कृत्वा पर्यटनं, मत्स्यपालनं, अपतटीयवित्तीयसेवाः इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य सफलः अभवत् सेशेल्स्-नगरस्य विदेशव्यापारक्षमतायां योगदानं दत्तवन्तः महत्त्वपूर्णाः कारकाः तस्य पर्यटन-उद्योगः अस्ति । प्राचीनतटाः, निर्मलं फीरोजावर्णीयं जलं, जीवन्तं समुद्रीजीवं च प्रतिवर्षं कोटिकोटि आगन्तुकान् आकर्षयति । एतेन न केवलं सेवाक्षेत्रं वर्धते अपितु हस्तशिल्पं, मसालाः, स्थानीयनिर्मितप्रसाधनसामग्री इत्यादीनां स्थानीयपदार्थानाम् निर्यातस्य अवसराः अपि सृज्यन्ते अपि च सेशेल्स्-देशस्य मत्स्य-उद्योगः विदेशव्यापार-विस्तारस्य अपारं प्रतिज्ञां धारयति । टूना, झींगा इत्यादिभिः प्रचुरैः समुद्रीभोजनसंसाधनैः परिपूर्णं विशालं प्रादेशिकजलं भवति, अतः अन्तर्राष्ट्रीयविपण्येषु मत्स्यपदार्थानाम् निर्यातस्य महत्त्वपूर्णः व्याप्तिः अस्ति समुद्रीभोजनस्य उच्चमागधायुक्तैः देशैः सह साझेदारीस्थापनेन निर्यातक्षमताम् अधिकं वर्धयितुं साहाय्यं कर्तुं शक्यते । अपि च, विदेशीयनिवेशकान् आकर्षयितुं देशस्य सर्वकारेण सक्षमव्यापारवातावरणस्य विकासाय प्रयत्नाः कृताः । अस्य परिणामः अस्ति यत् करप्रोत्साहनं, सुव्यवस्थितप्रक्रिया इत्यादीनां सशक्तसमर्थनव्यवस्थानां कारणात् सेशेल्स्-देशे विनिर्माण-संयोजन-संयंत्रं स्थापयितुं इच्छन्तीनां कम्पनीनां रुचिः वर्धिता अस्ति एतेषां अवसरानां अभावे अपि एतादृशाः आव्हानाः सन्ति येषां विषये सेशेल्स्-देशस्य विदेशव्यापारक्षमतायाः मूल्याङ्कनं कुर्वन् विचारः करणीयः । सीमितभूमिसम्पदाः कृषिउत्पादनं सीमितं कुर्वन्ति; तथापि जैविककृषिः इत्यादयः स्थायिप्रथाः उदयमानाः प्रवृत्तयः सन्ति ये वेनिलाबीन्स् अथवा विदेशीयाः फलानि इत्यादीनां निर्यातयोग्यकृषिपदार्थानाम् वर्धनस्य मार्गं प्रशस्तं कर्तुं शक्नुवन्ति। तदतिरिक्तं उल्लेखनीयं यत् वैश्विकप्रवृत्तयः वायुः अथवा सौरविद्युत् उत्पादनम् इत्यादीनां नवीकरणीय ऊर्जास्रोतानां प्रति झुकावः सन्ति; इदं अन्यं मार्गं प्रस्तुतुं शक्नोति यत्र सेशेलस्-संस्थाः संयुक्त-उद्यमानां अथवा प्रत्यक्ष-निर्यातानां माध्यमेन हरित-प्रौद्योगिकी-विशेषज्ञतां प्रदातुं स्वस्य कुशल-श्रम-बलस्य अन्तः सम्बन्धित-सेवानां प्रस्तावेन विशेषज्ञतां प्राप्तुं शक्नुवन्ति |. निष्कर्षतः ,seychelle स्थिरराजनैतिकवातावरणं व्यावसायिकसमर्थकनीतिभिः च संयुक्तरूपेण स्वस्य अप्रयुक्तप्राकृतिकसंपदासु विशालक्षमतां धारयति। अस्य पर्यटनस्य, मत्स्यपालनस्य, अपतटीयवित्तीयसेवा-उद्योगस्य पूंजीकरणं, तथैव जैविक-कृषिः, नवीकरणीय-ऊर्जा इत्यादीनां नूतनानां आला-विपणानाम् अन्वेषणेन सेशेल्स्-देशस्य विदेश-व्यापार-बाजार-विकास-क्षमतायाः महती वृद्धिः भवितुम् अर्हति
विपण्यां उष्णविक्रयणानि उत्पादानि
सेशेल्स्-देशे विपण्यस्य कृते उष्ण-विक्रय-निर्यात-वस्तूनाम् चयनं कुर्वन् देशस्य विशिष्टलक्षणानाम्, प्रवृत्तीनां च विचारः महत्त्वपूर्णः भवति सेशेल्स्-नगरं हिन्दमहासागरे स्थितं द्वीपसमूहराष्ट्रम् अस्ति, यत् अद्भुतसमुद्रतटैः, जैवविविधतायाः, विलासपूर्णपर्यटन-उद्योगस्य च कृते प्रसिद्धम् अस्ति । सेशेल्स्-देशे महती माङ्गलिकायुक्तेषु सम्भाव्यविपण्येषु अन्यतमं पर्यटनसम्बद्धानि उत्पादनानि सन्ति । एतेषु स्थानीयनिर्मितानि हस्तशिल्पानि, स्मृतिचिह्नानि, कलाकृतयः, पारम्परिकवस्त्राणि च सन्ति । सेशेल्स्-देशं गच्छन्तः पर्यटकाः प्रायः एतानि वस्तूनि गृहे पुनः मित्राणां परिवारस्य च कृते स्मरणीय-स्मरण-वस्तूनाम् अथवा उपहाररूपेण क्रेतुं उत्सुकाः भवन्ति । सेशेल्स्-देशस्य अन्यत् आशाजनकं विपण्यं पर्यावरण-अनुकूलम् उत्पादम् अस्ति । समुद्रीयसंरक्षणक्षेत्राणि इत्यादिषु स्थायिजीवनं पर्यावरणसंरक्षणप्रयासेषु च केन्द्रीकरणस्य कारणात् स्थानीयजनानाम् पर्यटकानाञ्च पर्यावरणसौहृदवस्तूनाम् विषये रुचिः वर्धमाना अस्ति पर्यावरण-अनुकूल-प्रसाधन-प्रसाधन-सामग्री, जैविक-खाद्य-उत्पादाः, पुनःप्रयुक्त-सामग्रीभ्यः अथवा प्राकृतिक-तन्तुभ्यः निर्मिताः स्थायि-फैशन-वस्तूनि अस्मिन् खण्डे लोकप्रियाः विकल्पाः भवितुम् अर्हन्ति सेशेल्स्-देशस्य अर्थव्यवस्थायां मत्स्यपालनं महत्त्वपूर्णां भूमिकां निर्वहति तथा च स्थानीयजनानाम् प्रमुखा आहारपदार्थः इति विचार्य; समुद्रीभोजननिर्यातस्य अपि महत्त्वपूर्णा सम्भावना वर्तते। ताजाः अथवा जमेन मत्स्य-उत्पादाः सीमित-समुद्री-भोजन-संसाधन-युक्तेषु समीपस्थेषु देशेषु घरेलु-माङ्गं निर्यात-अवकाशं च पूरयितुं शक्नुवन्ति । अपि च, कृषिः सेशेल्स्-नगरात् उच्चगुणवत्तायुक्तानि उत्पादनानि अन्तर्राष्ट्रीयविपण्येषु आनेतुं अवसरान् अपि उपस्थापयति । आम, पपीता इत्यादीनि विदेशीयानि फलानि; दालचीनी अथवा वेनिलाफलानि इत्यादीनि मसालानि कृषिजन्यपदार्थानाम् केचन उदाहरणानि सन्ति येषां विशिष्टतायाः उष्णकटिबंधीयमूलस्य च कारणेन अन्तर्राष्ट्रीयग्राहकानाम् आकर्षणं भवितुम् अर्हति अन्ततः, भवतः उत्पादवर्गस्य विशिष्टं विपण्यसंशोधनं करणं अधिकं सटीकं अन्वेषणं प्रदास्यति यत् कस्मिन् अपि समये सेशेल्स्-देशस्य विदेशीयव्यापारबाजारे कस्य मालस्य उच्चविक्रयक्षमता वर्तते। अस्मिन् स्थानीयविक्रेतृणां/वितरकाणां आँकडानां आधारेण वर्तमानग्राहकप्राथमिकतानां विश्लेषणं करणं तथा च स्थानीयाधिकारिणां प्रतिवेदनानां माध्यमेन उदयमानप्रवृत्तीनां विषये सूचितं भवितुं वा भवतः उद्योगक्षेत्रस्य प्रासंगिकव्यापारमेलासु भागं ग्रहीतुं वा समावेशः भविष्यति
ग्राहकलक्षणं वर्ज्यं च
सेशेल्स्-नगरं अद्भुतसमुद्रतटैः, विविधसमुद्रजीवैः, शान्तवातावरणेन च प्रसिद्धं लोकप्रियं पर्यटनस्थलम् अस्ति । देशस्य ग्राहकलक्षणं तस्य प्राकृतिकसौन्दर्येन, विदेशीयपलायनस्थानत्वेन प्रतिष्ठा च प्रभाविता भवति । सेशेल्स्-देशस्य एकं प्रमुखं ग्राहकलक्षणं विलासपूर्णयात्रा-अनुभवानाम् प्राधान्यम् अस्ति । देशं गच्छन्तः पर्यटकाः प्रायः उच्चस्तरीयवासस्थानानि, यथा विलासपूर्णानि रिसोर्ट्-स्थानानि, निजीविला-स्थानानि च अन्विषन्ति । ते व्यक्तिगतसेवायाः, अनन्यतायाः, अपवादात्मकसुविधानां च मूल्यं ददति । सेशेल्स्-नगरस्य अन्यत् ग्राहकलक्षणं पारिस्थितिकपर्यटनस्य विषये रुचिः अस्ति । अनेके आगन्तुकाः देशस्य समृद्धं जैवविविधतां अन्वेष्टुं, पर्यावरणसंरक्षणं प्रवर्धयन्तः कार्याणि भागं गृह्णन्ति च । ते उत्तरदायी वन्यजीवदर्शनं, प्रकृतियात्रा, स्नोर्केलिंग्/डाइविंग्-अभियानम् इत्यादीनां स्थायिपर्यटन-प्रथानां अन्वेषणं कर्तुं शक्नुवन्ति । यदा सेशेल्स्-देशे सांस्कृतिकशिष्टाचारस्य विषयः आगच्छति तदा मनसि स्थापयितुं कतिपयानि महत्त्वपूर्णानि वर्जनानि सन्ति- 1. विविधसंस्कृतीनां धर्माणां च बहूनां राष्ट्रेषु इव पूजास्थानेषु अथवा स्थानीयसमुदायेषु गच्छन् विनयशीलवेषस्य प्रथा अस्ति वस्त्रस्य प्रकाशनं अनादरः इति मन्तव्यं भवेत् । 2. सेशेलो-देशस्य जनाः स्वस्य गोपनीयतायाः बहु मूल्यं ददति; अतः कस्यचित् व्यक्तिगतस्थाने अनुमतिं विना प्रवेशः न कर्तव्यः इति महत्त्वपूर्णम् । ३ . प्रकृतिसंरक्षणक्षेत्राणां अथवा समुद्रीयनिकुञ्जानां अन्वेषणकाले स्थानीयाधिकारिभिः निर्धारितमार्गाणां वा मार्गदर्शिकानां वा अनुसरणं कृत्वा पर्यावरणस्य सम्मानं कर्तुं महत्त्वपूर्णम् अस्ति। 4. तदतिरिक्तं सहमतिम् विना छायाचित्रग्रहणं आक्रमणकारी व्यवहाररूपेण द्रष्टुं शक्यते; स्थानीयजनानाम् अथवा तेषां सम्पत्तिस्य छायाचित्रणात् पूर्वं सर्वदा अनुमतिं याचत। समग्रतया, विलासपूर्णयात्राप्राथमिकतानां तथा इको-पर्यटनरुचिनां ग्राहकलक्षणानाम् अवगमनेन सेशेल्स्-देशं गच्छन्तीनां पर्यटकानां कृते प्रस्तावितानां उत्पादानाम्/सेवानां अनुरूपं प्रभावीरूपेण सहायकं भवितुम् अर्हति, तथा च स्थानीयजनानाम् आक्षेपं कर्तुं शक्नुवन्तः कस्यापि सम्भाव्य-सांस्कृतिक-निषेधस्य परिहारः भवति
सीमाशुल्क प्रबन्धन प्रणाली
सेशेल्स् हिन्दमहासागरे एकः द्वीपसमूहः अस्ति, यः आश्चर्यजनकसमुद्रतटैः, स्फटिकवत् स्वच्छजलेन, जीवन्तैः समुद्रीजीवैः च प्रसिद्धः अस्ति । लोकप्रियपर्यटनस्थलत्वेन देशे आगन्तुकानां प्रवेशनिर्गमनप्रक्रिया सुचारुरूपेण सुनिश्चित्य सुदृढा सीमाशुल्कप्रबन्धनव्यवस्था स्थापिता अस्ति सेशेल्स्-देशस्य सीमाशुल्क-विनियमानाम्, महत्त्वपूर्णविचारानाञ्च विषये केचन प्रमुखाः बिन्दवः अधः सन्ति । 1. आप्रवासनप्रक्रियाः : सेशेल्स्-नगरम् आगत्य सर्वेषां आगन्तुकानां वैधं पासपोर्टं प्रस्तुतं कर्तव्यं यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा अस्ति। आगन्तुकस्य अनुज्ञापत्रं सामान्यतया आगमनसमये मासत्रयं यावत् निर्गच्छति । 2. निषिद्धवस्तूनि : सेशेल्स्-देशे प्रवेशं न प्राप्नुवन्ति, यथा अवैधमादकद्रव्याणि, अग्निबाणं वा गोलाबारूदं वा समुचितदस्तावेजं विना, तथा च कतिपयेषु वनस्पतयः कृषिजन्यपदार्थेषु वा अवगताः भवितुम् अत्यावश्यकम्। 3. मुद्राविनियमाः : सेशेल्स्-देशात् बहिः वा भवन्तः कियत् धनं वहितुं शक्नुवन्ति इति विषये कोऽपि प्रतिबन्धः नास्ति; तथापि US $10,000 (अथवा समकक्षं) अधिकं राशिः अवश्यमेव घोषितव्या । 4. शुल्कमुक्तभत्ताः : 18 वर्षाणाम् अधिकवयस्काः आगन्तुकाः शुल्कमुक्तवस्तूनि यथा 200 सिगरेट् अथवा 250 ग्राम तम्बाकू-उत्पादानाम् आयातं कर्तुं शक्नुवन्ति; द्वौ लीटरौ स्प्रिट्, द्वौ लीटरौ मद्यम्; एकं लीटरं गन्धं; तथा अन्ये मालाः SCR 3,000 (Seychellois Rupee) पर्यन्तम्। 5. संरक्षितजातयः : विलुप्तप्रजातीनां वा तेभ्यः निर्मितानाम् उत्पादानाम् व्यापारः अन्तर्राष्ट्रीयकायदेन सख्यं निषिद्धः अस्ति । 6. प्राकृतिकसंसाधनानाम् निर्यातः : सेशेल्स्-देशात् समुचित-अधिकारिणां अनुमतिं विना गोलाकारं वा प्रवालं वा बहिः नेतुम् निषिद्धम् अस्ति । 7. सुरक्षापरिहाराः : मेडागास्करदेशे अद्यतनकाले प्लेगस्य प्रकोपः अभवत्; अतः ये यात्रिकाः सेशेल्स्-देशं आगमनात् पूर्वं सप्तदिनान्तरे तत्र गतवन्तः तेषां चिकित्सादस्तावेजाः दातव्याः येन ते रोगेन संक्रमिताः न सन्ति इति प्रमाणयति 8.परिवहनविनियमाः – Ministry Of Agriculture & Rural Development इत्यस्य अन्तर्गतं Veterinary Services Division इत्यादिभिः एजेन्सीभिः प्रवर्तितानां क्वारेन्टाइनप्रक्रियाणां कारणात् आगच्छन्तीनां & गच्छन्तीनां विमानानाम् अपि पालतूपजीविनां वहनस्य सीमाः सन्ति। सेशेल्स्-नगरं गच्छन्ते सति यात्रायाः समये कस्यापि जटिलतायाः परिहाराय एतेषां नियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं सेशेल्स्-देशस्य अद्वितीयपारिस्थितिकीतन्त्राणां वन्यजीवानां च विषये ध्यानं दत्त्वा भविष्यत्पुस्तकानां कृते अस्य सुन्दरस्य देशस्य संरक्षणे योगदानं भविष्यति
आयातकरनीतयः
सेशेल्स् हिन्दमहासागरे स्थितं द्वीपराष्ट्रम् अस्ति, यत् सुन्दरैः उष्णकटिबंधीयसमुद्रतटैः, अद्वितीयजैवविविधतायाः च कृते प्रसिद्धम् अस्ति । लघुविकासशीलदेशत्वेन सेशेल्स्-देशः विविधवस्तूनाम् सेवानां च आयातेषु बहुधा अवलम्बते । सेशेल्स्-सर्वकारेण देशे मालस्य आयातस्य नियमनार्थं सीमाशुल्कव्यवस्था कार्यान्विता अस्ति । आयातितवस्तूनाम् उपरि सीमाशुल्कं तेषां वर्गस्य मूल्यस्य च आधारेण विविधदरेण गृह्यते । सेशेल्स्-देशे सामान्यः सीमाशुल्कस्य दरः ०% तः ४५% पर्यन्तं भवति । परन्तु तस्य नागरिकानां कृते किफायतीत्वं सुनिश्चित्य औषधं, शैक्षिकसामग्री, मूलभूताः खाद्यपदार्थाः इत्यादयः केचन आवश्यकवस्तूनि आयातशुल्कात् मुक्ताः सन्ति उच्चस्तरीय-इलेक्ट्रॉनिक्स्, मद्यं, तम्बाकू-उत्पादाः, विलासिनी-वाहनानि च इत्यादीनि विलासिनीवस्तूनि आयातशुल्कस्य अधिकं दरं आकर्षयन्ति । एतत् अतिउपभोगं निरुत्साहयितुं आयातितविलासितावस्तूनि तुल्यकालिकरूपेण महत्तरं कृत्वा यत्र सम्भवं तत्र घरेलुउद्योगानाम् प्रचारार्थं साधनरूपेण कार्यं करोति सेशेल्स्-देशः तम्बाकू-उत्पादानाम्, मद्यपानानां च इत्यादिषु कतिपयेषु विशिष्टेषु वस्तूषु आबकारीकरं अपि गृह्णाति । आबकारीकरः प्रायः आयातितस्य अथवा स्थानीयतया उत्पादितस्य उत्पादस्य परिमाणं वा परिमाणं वा इत्यादीनां कारकानाम् आधारेण भवति । सीमाशुल्कस्य आबकारीकरस्य च अतिरिक्तं सेशेल्स्-देशे मालस्य आयाते अन्ये शुल्काः अपि भवितुं शक्नुवन्ति । एतेषु शुल्केषु प्रवेशबन्दरे निकासीशुल्कं तथा च अनुज्ञापत्रधारिभिः एजेण्टैः निबन्धनशुल्कं भवति ये निकासीप्रक्रियायाः सुविधां कुर्वन्ति । सेशेल्स्-देशे मालस्य आयातस्य योजनां कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते महत्त्वपूर्णं यत् ते कस्यापि व्यापारिकक्रियाकलापस्य पूर्वं एतासां करनीतीनां विषये अवगताः भवेयुः एतासां नीतीनां अवगमनेन सेशेल्स्-देशे विभिन्नवर्गस्य मालस्य आयातेन सह सम्बद्धस्य व्ययस्य सटीकं अनुमानं कुर्वन् नियमानाम् अनुपालनं सुनिश्चित्य सहायकं भविष्यति
निर्यातकरनीतयः
पश्चिमे हिन्दमहासागरे स्थितस्य सेशेल्स्-देशस्य निर्यातवस्तूनाम् उपरि तुल्यकालिकरूपेण उदारकरनीतिः अस्ति । अनुकूलकरप्रोत्साहनं प्रदातुं घरेलु उद्योगानां प्रवर्धनं, अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयितुं च सर्वकारस्य उद्देश्यम् अस्ति । सेशेल्स्-देशात् निर्यात-वस्तूनि मूल्यवर्धितकरस्य (VAT) अधीनाः भवन्ति, यत् १५% मानकदरेण निर्धारितम् अस्ति । परन्तु केचन उत्पादाः तेषां वर्गीकरणस्य आधारेण वैट्-दराः मुक्ताः अथवा न्यूनीकृताः भवितुम् अर्हन्ति । तदतिरिक्तं निर्यातवस्तूनाम् प्रकारस्य आधारेण अन्ये केचन कराः प्रवर्तयितुं शक्नुवन्ति । निवेशं आकर्षयितुं निर्यातं प्रवर्धयितुं च सर्वकारः विविधानि करप्रोत्साहनानि अपि प्रदाति । निर्यातप्रक्रियाक्षेत्रं (EPZ) शासनं सेशेल्स्-देशात् स्व-उत्पादानाम् निर्यातं कुर्वतां योग्यव्यापाराणां कृते कर-अवकाशान् सीमाशुल्क-मुक्तिं च प्रदाति अस्य शासनस्य उद्देश्यं विनिर्माणक्रियाकलापं प्रोत्साहयितुं अन्तर्राष्ट्रीयविपण्येषु प्रतिस्पर्धां वर्धयितुं च अस्ति । अपि च, व्यापारस्य निवेशस्य च अवसरानां सुविधायै सेशेल्स्-देशेन विभिन्नैः देशैः सह अनेकाः द्विपक्षीयव्यापारसम्झौताः कृताः सन्ति । एतेषु सम्झौतेषु प्रायः आयातशुल्कस्य न्यूनीकरणस्य अथवा समाप्तेः प्रावधानाः सन्ति, येन निर्यातकान् विदेशेषु तेषां उत्पादानाम् विपण्यप्रवेशं वर्धयित्वा परोक्षरूपेण लाभं प्राप्नोति सेशेल्स्-देशस्य निर्यातकानां कृते महत्त्वपूर्णं यत् तेषां मालस्य निर्यातकाले सर्वेषां प्रासंगिकानां सीमाशुल्कविनियमानाम्, दस्तावेजीकरणस्य आवश्यकतानां च अनुपालनं करणीयम् । अनुपालनस्य अभावेन मालवाहनस्य विलम्बः अथवा सीमाशुल्कप्रधिकारिभिः अतिरिक्तदण्डः भवितुं शक्नोति । निष्कर्षे सेशेल्स्-देशः निर्यातवस्तूनाम् उपरि तुल्यकालिकं उदारकरनीतिं कार्यान्वयति यस्य उद्देश्यं घरेलु-उद्योगानाम् प्रचारः अन्तर्राष्ट्रीयव्यापारस्य प्रोत्साहनं च भवति ईपीजेड्-शासनम् इत्यादीनां कर-प्रोत्साहनानाम्, द्विपक्षीयव्यापार-सम्झौतानां सह, विदेशेषु स्वव्यापारस्य विस्तारं कर्तुम् इच्छन्तीनां निर्यातकानां कृते लाभः प्राप्यते ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
सेशेल्स्-देशः आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितः देशः अस्ति । अस्य प्राचीनप्रकृतिसौन्दर्यस्य कृते प्रसिद्धः अस्ति, यत्र आश्चर्यजनकाः समुद्रतटाः, स्फटिकनिर्मलजलं, विविधाः समुद्रीजीवाः च सन्ति । देशस्य अर्थव्यवस्था पर्यटन-मत्स्य-उद्योगेषु बहुधा अवलम्बते; तथापि अन्यदेशेभ्यः अपि अनेकानि उत्पादनानि निर्यातयति । निर्यातितवस्तूनाम् दृष्ट्या सेशेल्स्-देशः डिब्बाबन्द-टूना-वृक्षस्य, जमेन-मत्स्य-पट्टिकायाः, अन्येषां समुद्रीभोजन-उत्पादानाम् च विशेषज्ञतां प्राप्नोति । देशे स्वस्य समुद्रीभोजनं अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति इति सुनिश्चित्य कठोरगुणवत्तानियन्त्रणपरिपाटाः स्थापिताः सन्ति । फलतः सेशेल्स्-देशेन समुद्री-प्रबन्धक-परिषदः (MSC), समुद्रस्य मित्रम् इत्यादिभ्यः अन्तर्राष्ट्रीय-मान्यताप्राप्त-संस्थाभ्यः स्वस्य मत्स्य-उद्योगस्य विविधानि प्रमाणपत्राणि प्राप्तानि सन्ति समुद्रीभोजनपदार्थानाम् अतिरिक्तं सेशेल्स्-देशे वेनिलाबीन्स्, मसाला इत्यादीनि कानिचन कृषिवस्तूनि अपि निर्यातयन्ति । एतेषां उत्पादानाम् उत्पादनं पारम्परिककृषिपद्धत्या कीटनाशकानां वा कृत्रिमसंयोजकस्य वा उपयोगं विना भवति । उत्पादस्य गुणवत्तायाः सुरक्षामानकानां च पूर्तिः सुनिश्चित्य सेशेल्स्-देशेन जैविककृषीप्रथानां विषये कठोरविनियमाः कार्यान्विताः सन्ति । अपि च, सेशेल्स्-देशः स्थायि-प्रथानां प्रचारं कृत्वा स्वस्य पर्यावरण-अनुकूल-पर्यटनक्षेत्रे गर्वं करोति । विश्वस्य जागरूकाः पर्यटकाः आकर्षयितुं देशः अनेकैः पर्यावरण-उत्तरदायी प्रमाणपत्रैः प्रमाणितः अस्ति ये स्वस्य पारिस्थितिकपदचिह्नं न्यूनीकरोति, अद्वितीय-अनुभवानाम् अन्वेषणं कुर्वन्ति सारांशेन सेशेल्स् एमएससी, फ्रेण्ड् आफ् द सी प्रमाणीकरणसंस्थाभिः इत्यादिभिः संस्थाभिः निर्धारितानाम् अन्तर्राष्ट्रीयमानकानां अनुपालनेन उच्चगुणवत्तायुक्तानि समुद्रीभोजनपदार्थानि निर्यातयति तदतिरिक्तं ते जैविककृषीप्रथानां सख्तमार्गदर्शिकानां अनुसरणं कृत्वा वेनिलाबीन इत्यादीनां जैविककृषिपदार्थानाम् निर्यातं कुर्वन्ति येन स्थायित्वं पर्यावरणसंरक्षणं च प्रवर्तते।
अनुशंसित रसद
सेशेल्स्-देशः आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितः द्वीपसमूहदेशः अस्ति । लघुद्वीपराष्ट्रत्वेन सेशेल्स्-देशः स्वस्य व्यापाराय आर्थिकविकासाय च रसदसेवासु बहुधा अवलम्बते । अत्र सेशेल्स्-देशे संचालितानाम् अथवा सेशेल्स्-देशेन सह सम्पर्कं स्थापयितुं इच्छन्तीनां व्यवसायानां कृते केचन रसद-अनुशंसाः सन्ति । 1. बन्दरगाहसुविधाः : १. सेशेल्स्-देशस्य मुख्यं बन्दरगाहं पोर्ट् विक्टोरिया अस्ति, यत् विविधप्रकारस्य मालवाहनार्थं सुसज्जितम् अस्ति । अत्र कंटेनर-टर्मिनल्, गोदामाः, अत्याधुनिक-नियन्त्रण-उपकरणाः च सन्ति । प्रमुखवैश्विकनौकायानरेखाभिः सह प्रत्यक्षसम्बद्धतां प्राप्य पोर्ट् विक्टोरिया कुशलतया आयातनिर्यातसेवाः प्रदाति । 2. मालवाहनप्रवाहः : १. सेशेल्स्-देशे सुचारु-रसद-सञ्चालनार्थं विश्वसनीय-मालवाहन-कम्पनीं नियोजयितुं अत्यावश्यकम् अस्ति । एताः कम्पनयः मूलतः गन्तव्यस्थानं यावत् मालवाहनस्य सर्वान् पक्षान् सम्भालितुं शक्नुवन्ति, यत्र सीमाशुल्कनिकासी, दस्तावेजीकरणस्य आवश्यकता च सन्ति । 3. सीमाशुल्क निकासी : १. सेशेल्स्-देशं प्रति वा ततः वा मालस्य आयातस्य निर्यातस्य वा समये सीमाशुल्कविनियमानाम् अवगमनं अनुपालनं सुनिश्चितं च महत्त्वपूर्णम् अस्ति । स्थानीयप्रक्रियासु विशेषज्ञतां विद्यमानानाम् सीमाशुल्क-समाशोधन-एजेण्टैः सह कार्यं करणं निष्कासन-प्रक्रियायाः सुव्यवस्थितीकरणे, विलम्बं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति । 4.भण्डारण गोदाम : १. सम्पूर्णे सेशेल्स्-देशे विभिन्नेषु स्थानेषु अनेकाः भण्डारणगोदामाः उपलभ्यन्ते ये विविधप्रकारस्य आकारस्य च मालस्य सुरक्षितं भण्डारणसमाधानं प्रदास्यन्ति 5.अन्तर्देशीय परिवहनम् : १. सेशेल्स् द्वीपानां अन्तः कुशलः अन्तर्देशीयपरिवहनं विभिन्नक्षेत्रेषु उद्योगैः उपभोक्तृभिः च सह बन्दरगाहान् संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहति।स्थानीयभूगोलस्य अन्तः कार्यं कर्तुं अनुभवं विद्यमानाः व्यावसायिकाः ट्रकिंगकम्पनयः विश्वसनीयपरिवहनविकल्पान् प्रदास्यन्ति। 6.वायुमालसेवाः : १. प्राथमिकं अन्तर्राष्ट्रीयविमानस्थानकं - सेशेल्स-अन्तर्राष्ट्रीयविमानस्थानकं - विमानमालवाहनसेवाः प्रदाति ये विश्वव्यापीरूपेण व्यवसायान् संयोजयन्ति।बहुविमानसेवाः अफ्रीका,मध्यपूर्व,युरोपयोः परितः गन्तव्यस्थानेषु नियमितविमानयानानि प्रदास्यन्ति,समय-संवेदनशील-शिपमेण्टस्य द्रुतपरिवहनं सक्षमं कुर्वन्ति 7.रसद प्रबन्धन समाधान : १. उन्नतरसदप्रबन्धनसॉफ्टवेयरस्य उपयोगेन सूचीनियन्त्रणं,आपूर्तिशृङ्खलादृश्यता,अपशिष्टनिवृत्तिः,लाभअनुकूलनञ्च इत्यादीनां प्रक्रियाणां स्वचालितीकरणेन समग्रसञ्चालनस्य अनुकूलनं कर्तुं शक्यते। 8.ई-वाणिज्यम् तथा अन्तिम-माइल-वितरणं: ई-वाणिज्यस्य उदयेन सह अन्तिम-माइल-वितरण-जालस्य कुशलं स्थापनं महत्त्वपूर्णं जातम् । स्थानीयकूरियर तथा वितरणसेवाकम्पनीभिः सह साझेदारी कृत्वा सम्पूर्णे सेशेल्स्-देशे ग्राहकानाम् कृते शीघ्रं विश्वसनीयं च द्वारे द्वारे वितरणं सुनिश्चितं कर्तुं शक्यते। निष्कर्षतः, सेशेल्स् सुसज्जितबन्दरगाहसुविधाः,मालवाहनसेवाः, सीमाशुल्कनिष्कासनसहायता,भण्डारणगोदामाः,अन्तर्देशीयपरिवहनविकल्पाः,हवाईमालसेवाः,तथा प्रौद्योगिकीसमाधानं च समाविष्टं रसदसमाधानस्य एकां श्रेणीं प्रदाति।एताः अनुशंसाः व्यवसायान् रसदचुनौत्यं नेविगेट् कर्तुं सहायं कर्तुं शक्नुवन्ति सेशेल्स प्रभावी ढंग से।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

सेशेल्स्-नगरं हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति, यत् अस्य आश्चर्यजनकप्राकृतिकसौन्दर्यस्य, अद्वितीयपारिस्थितिकीतन्त्रस्य च कृते प्रसिद्धम् अस्ति । तुल्यकालिकरूपेण लघुदेशः अस्ति चेदपि अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं सफलाः अभवन्, विश्वस्य मालस्य क्रयणार्थं विविधाः मार्गाः विकसिताः च तदतिरिक्तं सेशेल्स्-नगरे अनेकाः महत्त्वपूर्णाः व्यापारप्रदर्शनानि, प्रदर्शनीः च सन्ति । सेशेल्स्-देशस्य प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः पर्यटनस्य माध्यमेन अस्ति । देशः प्रतिवर्षं लक्षशः पर्यटकानाम् स्वागतं करोति ये अस्य प्राचीनतटाः, प्रवालपट्टिकाः, विविधाः वन्यजीवाः च अन्वेष्टुं आगच्छन्ति । फलतः पर्यटकानां पूर्तये विविधवस्तूनाम् सेवानां च प्रबलमागधा वर्तते, यथा होटेलसामग्री, पेयम्, खाद्यपदार्थाः, वस्त्राणि, हस्तशिल्पानि, स्मृतिचिह्नानि इत्यादयः। सेशेल्स्-देशे अन्तर्राष्ट्रीयक्रयणार्थं अन्यः महत्त्वपूर्णः क्षेत्रः मत्स्यपालनम् अस्ति । देशस्य जलं समुद्रीजीवैः समृद्धम् अस्ति यत् विश्वस्य मत्स्यकम्पनीनां आकर्षणं करोति । एताः कम्पनयः स्वसञ्चालनस्य समर्थनार्थं भण्डारणसुविधाभिः सह मत्स्यजालम्, उपकरणानि च इत्यादीनि उपकरणानि क्रियन्ते । उपरि उल्लिखितानां एतेषां क्षेत्राणां विशिष्टक्रयणमार्गानां अतिरिक्तं सेशेल्स्-देशः वैश्विकरूपेण अन्यैः देशैः सह सामान्यव्यापारसम्झौतानां साझेदारीणां च लाभं प्राप्नोति यतो हि सीमितघरेलुउत्पादनक्षमतायाः कारणात् आयातेषु बहुधा निर्भरं भवति, अतः पूर्वीयदक्षिण-आफ्रिका-सामान्यबाजारः (COMESA) इत्यादिषु क्षेत्रीयसङ्गठनेषु भागं गृहीत्वा सर्वकारः सक्रियरूपेण अन्तर्राष्ट्रीयव्यापारं प्रोत्साहयति यत् सदस्यराज्येभ्यः प्राधान्यं प्रदाति अपि च,सेशेल्स् अपि अनेकाः प्रमुखाः व्यापारप्रदर्शनानि प्रदर्शनीश्च आयोजयति येषु आन्तरिकरूपेण अपि च अन्तर्राष्ट्रीयरूपेण विविधाः उद्योगाः प्रदर्शिताः सन्ति।एकः उल्लेखनीयः कार्यक्रमः अस्ति "सेशेल्स अन्तर्राष्ट्रीयव्यापारमेला" यः प्रतिवर्षं आयोजितः भवति यत्र स्थानीय उद्यमिनः विदेशात् आगच्छन्तः प्रतिनिधिभिः सह क्रेतृभिः सह मिलितुं अवसरं प्राप्नुवन्ति।The मेला स्थानीयरूपेण निर्मितानाम् उत्पादानाम् प्रचारार्थं केन्द्रीक्रियते अतः निर्यातविकासस्य प्रति गतिं ददाति। तदतिरिक्तं,"SUBIOS- Sides Of Life" महोत्सवः स्थल-आधारित-जल-अन्तर्गत-छायाचित्रणयोः उत्सवं करोति यत् राष्ट्रेषु छायाचित्रकारान् आकर्षयति।समुद्रीसंरक्षणसङ्घ-सेशेलर्स्(MCSS)द्वारा आयोजितः,एतत् आयोजनं सेशेल्स्-नगरस्य समुद्री-संसाधनानाम् प्रदर्शनं करोति,तस्य समृद्ध-जैव-विविधतायाः विषये जागरूकतां वर्धयति। समग्रतया सेशेल्स्-देशस्य लघु-आकारस्य अभावेऽपि महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रेतृन् आकर्षयितुं, विभिन्नक्षेत्रेषु विविध-क्रयण-मार्गाणां विकासाय च सफलः अभवत् पर्यटन-मत्स्य-उद्योगाः अन्तर्राष्ट्रीयव्यापारस्य विशेषतया महत्त्वपूर्णाः चालकाः सन्ति । तदतिरिक्तं,देशः क्षेत्रीयव्यापारसम्झौतेषु सक्रियरूपेण भागं गृह्णाति तथा च महत्त्वपूर्णव्यापारप्रदर्शनानि प्रदर्शनीश्च आयोजयति येन तस्य अन्तर्राष्ट्रीयस्थानं अधिकं वर्धते। कृपया ज्ञातव्यं यत् एते सेशेल्स्-देशस्य अन्तर्राष्ट्रीयक्रयणमार्गाणां प्रदर्शनीनां च केचन मुख्यविषयाणि एव सन्ति; व्यक्तिगतक्षेत्राणां विशेषीकरणानां वा आधारेण अन्ये मार्गाः अपि भवितुम् अर्हन्ति ।
सेशेल्स्-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र केषाञ्चन लोकप्रियानाम् सूची तेषां स्वस्वजालपुटैः सह अस्ति । 1. गूगल (www.google.sc): गूगलः विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च सेशेल्स्-देशे अपि लोकप्रियम् अस्ति । एतत् विविधवर्गेषु व्यापकं अन्वेषण-अनुभवं प्रदाति । 2. Bing (www.bing.com): Bing इति अन्यत् व्यापकरूपेण प्रयुक्तं अन्वेषणयन्त्रं यत् सेशेल्स्-देशे उपलभ्यते, यत् उपयोक्तृभ्यः जाल-अन्वेषणं, चित्र-अन्वेषणं, नक्शा-सेवाः, समाचाराः, इत्यादीनि च प्रदाति 3. याहू अन्वेषणं (search.yahoo.com): याहू अन्वेषणं उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति तथा च समाचार-अद्यतनं, ईमेल-सेवाः इत्यादीनां अतिरिक्त-विशेषतानां सह सम्पूर्ण-जालतः परिणामान् प्रदाति 4. DuckDuckGo (duckduckgo.com): अन्तर्जाल-अन्वेषणस्य गोपनीयता-केन्द्रित-पद्धत्या प्रसिद्धः DuckDuckGo पूर्व-अन्वेषणानाम् आधारेण उपयोक्तृ-दत्तांशं न निरीक्षते वा परिणामान् व्यक्तिगतं न करोति 5. Yandex (www.yandex.ru): मुख्यतया रूसी-आधारितं अन्वेषणयन्त्रं भवति चेदपि Yandex आङ्ग्लभाषायाः अन्तरफलकं प्रदाति तथा च वैश्विकरूपेण प्रासंगिकपरिणामान् प्रदाति। 6. इकोसिया (www.ecosia.org): इकोसिया विशिष्टा अस्ति यतः सः स्वस्य मञ्चस्य उपयोगेन कृतस्य प्रत्येकस्य ऑनलाइन अन्वेषणस्य कृते वृक्षान् रोपयति। एतत् पर्यावरणसचेतनं अन्वेषणयन्त्रं विज्ञापनात् उत्पन्नं राजस्वं विश्वव्यापीरूपेण पुनर्वनीकरणपरियोजनानां निधिं कर्तुं उपयुज्यते । 7. Startpage (www.startpage.com): Startpage उपयोक्तृणां अन्वेषणस्य तेषां वास्तविकजालस्थलानां च मध्ये मध्यस्थरूपेण कार्यं कृत्वा गोपनीयतां प्राथमिकताम् अददात्, ब्राउजिंग् सत्रेषु अनामत्वं सुनिश्चितं करोति। 8. बैडु (www.baidu.sc): बैडु चीनस्य प्रमुखासु अन्तर्जालकम्पनीषु अन्यतमम् अस्ति तथा च www.baidu.sc इत्यत्र सेशेल्स्-सम्बद्धानां अन्वेषणार्थं स्वकीयं समर्पितं संस्करणम् अस्ति 9: EasiSearch - local Web Directory(Easisearch.sc), एषा वेबसाइट् विशेषतया सेशेल्स्-देशे उपस्थितानां स्थानीयव्यापाराणां सूचीषु केन्द्रीभूता अस्ति । एते सेशेल्स्-देशे केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति ये गोपनीयता-उन्मुखात् आरभ्य स्थानीयव्यापार-केन्द्रित-इञ्जिनपर्यन्तं भवतः विशिष्ट-अन्वेषण-आवश्यकतानां वा प्राधान्यानां वा आधारेण विविधानि विशेषतानि प्रदास्यन्ति

प्रमुख पीता पृष्ठ

हिन्दमहासागरे स्थितं सेशेल्स् इति राष्ट्रं अद्भुतसमुद्रतटैः, फीरोजाजलेन, प्रचुरसमुद्रजीवैः च प्रसिद्धम् अस्ति । अत्र सेशेल्स्-देशस्य केचन मुख्याः पीताः पृष्ठाः तेषां जालपुट-सङ्केताभिः सह सन्ति । 1. पीले पृष्ठ सेशेल्स - www.yellowpages.sc पीतपृष्ठानि सेशेल्स् एकः व्यापकः ऑनलाइन निर्देशिका अस्ति या विभिन्नक्षेत्रेषु विभिन्नव्यापाराणां सूचनां प्रदाति। अस्मिन् सुलभप्रवेशार्थं सम्पर्कविवरणं, पताः, अन्याः आवश्यकाः सूचनाः च समाविष्टाः सन्ति । 2. सेबिज पीले पृष्ठ - www.seybiz.com/yellow-pages.php Seybiz Yellow Pages सेशेल्स्-देशे संचालितानाम् व्यवसायानां कृते विस्तृतानि सूचीकरणं प्रदाति । अस्मिन् आवासप्रदातारः, भोजनालयाः, खुदराभण्डाराः, परिवहनसेवाः, इत्यादयः वर्गाः सन्ति । 3. निर्देशिका - www.thedirectory.sc सेशेल्स्-देशे स्थानीयव्यापारान् अन्वेष्टुं निर्देशिका अन्यः विश्वसनीयः स्रोतः अस्ति । एतत् उपयोक्तृभ्यः सम्पर्कस्थानम् इत्यादीनां विस्तृतकम्पनीसूचनाभिः सह विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नोति । 4. व्यवसाय एवं सेवा निर्देशिका - www.businesslist.co.ke/country/seychelles इयं निर्देशिका मुख्यतया सेशेल्स्-देशे व्यापार-व्यापार-(B2B)-सेवासु केन्द्रीभूता अस्ति । एतत् व्यावसायिकसेवाप्रदातृणां विविधकम्पनीनां सूचीं प्रदाति यथा विपणनसंस्थाः, सूचनाप्रौद्योगिकीसंस्थाः, कानूनीसेवाप्रदातारः इत्यादयः । 5. होटललिङ्क समाधानम् - seychelleshotels.travel/hotel-directory/ . ये विशेषतया सेशेल्स्-नगरस्य होटलानि रिसोर्ट्-इत्यादीनि निवासस्थानानि इच्छन्ति तेषां कृते Hotel Link Solutions इत्यस्य होटलनिर्देशिकापृष्ठं द्रष्टुं शक्नुवन्ति यत् तेषां सम्पर्कविवरणैः सह अनेकाः सम्पत्तिः सूचीबद्धाः सन्ति तथा च ऑनलाइन-बुकिंग्-विकल्पैः सह। एते पीतपृष्ठजालस्थलानि सेशेल्स्द्वीपसमूहस्य सुन्दरद्वीपानां अन्तः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं बहुमूल्यं संसाधनं प्रददति

प्रमुख वाणिज्य मञ्च

सेशेल्स्-देशे मुख्यानि ई-वाणिज्य-मञ्चानि सन्ति- १. 1. सूचिनी - सूचिनी इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यः सेशेल्स्-देशस्य क्रेतारः विक्रेतारश्च संयोजयति । अत्र इलेक्ट्रॉनिक्स, वस्त्रं, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादानि सेवाश्च प्राप्यन्ते । सूचिनी इत्यस्य जालपुटं www.sooqini.sc इति अस्ति । 2. ShopKiss - ShopKiss इति सेशेल्स्-देशस्य अन्यत् लोकप्रियं ई-वाणिज्य-मञ्चम् अस्ति । अयं फैशन-जीवनशैली-उत्पादानाम् विशेषज्ञतां प्राप्नोति, वस्त्रं, उपसाधनं, सौन्दर्य-उत्पादं, इत्यादीनि च प्रदाति । ShopKiss इत्यस्य जालपुटं www.shopkiss.sc इति अस्ति । 3. लियो डायरेक्ट् - लियो डायरेक्ट् एकः ऑनलाइन स्टोरः अस्ति यः इलेक्ट्रॉनिक्स, गृहसाधनं, पाकशालायाः उपकरणानि, फर्निचरम्, इत्यादीनि विविधानि उत्पादनानि विक्रयति। ग्राहकानाम् कृते सुविधाजनकं शॉपिङ्ग् सुनिश्चित्य सम्पूर्णे सेशेल्स्-देशे वितरणसेवाः अपि प्रदास्यन्ति । तेषां जालपुटं www.leodirect.com.sc इत्यत्र पश्यन्तु। 4. eDema - eDema सेशेल्स्-देशे एकः आगामिः ऑनलाइन-खुदरा-मञ्चः अस्ति यः इलेक्ट्रॉनिक्स-गैजेट् & एक्सेसरीज-इत्यादीनां विविध-वर्गाणां उत्पादानाम् विस्तृत-श्रेणीं प्रदाति; फैशन एवं वस्त्र; खिलौनाः & क्रीडाः; beauty & health care items etc.. तेषां वेबसाइट् www.edema.sc इत्यत्र प्राप्यते। 5. MyShopCart – MyShopCart इत्यनेन स्वस्य ऑनलाइन किराणावितरणसेवायाः माध्यमेन ताजानां उत्पादनात् आरभ्य पैकेज्ड्-वस्तूनाम् अन्येषां आवश्यकानां गृहसामग्रीणां सह खाद्यवस्तूनाम् विविधं चयनं प्रदाति यत् ग्राहकाः शारीरिकरूपेण आवश्यकतां विना स्वगृहस्य वा कार्यालयस्य आरामात् सुविधापूर्वकं शॉपिङ्गं कर्तुं शक्नुवन्ति भण्डारं गच्छन्तु – केवलं www.myshopcart.co (निर्माणाधीनजालस्थलं) गच्छन्तु। एतेषु मञ्चेषु व्यापारिभ्यः उपभोक्तृभ्यः च देशस्य सीमान्तर्गतं विविधवस्तूनाम् सेवानां च ऑनलाइनव्यवहारस्य अवसराः प्राप्यन्ते कृपया ज्ञातव्यं यत् केषुचित् जालपुटेषु क्रयणं कर्तुं वा एतेषु मञ्चेषु प्रस्तावितानां कतिपयानां विशेषतानां प्रवेशात् पूर्वं अतिरिक्तसत्यापनस्य पञ्जीकरणस्य वा आवश्यकता भवितुम् अर्हति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

सेशेल्स् हिन्दमहासागरे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । प्राचीनतटैः, फीरोजाजलेन च अयं लोकप्रियः पर्यटनस्थलः अभवत् । विश्वस्य बहवः देशाः इव सेशेल्स्-नगरे अपि स्वकीयाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः बहुधा कुर्वन्ति । अत्र सेशेल्स्देशे लोकप्रियाः केचन सामाजिकमाध्यममञ्चाः तेषां तत्सम्बद्धजालस्थलैः सह सन्ति: 1. SBC (Seychelles Broadcasting Corporation) - सेशेल्सस्य राष्ट्रियप्रसारकस्य फेसबुक, ट्विटर, यूट्यूब इत्यादीनां विविधसामाजिकमाध्यमचैनलानां माध्यमेन अपि सशक्तं ऑनलाइन-उपस्थितिः अस्ति तेषां भिन्न-भिन्न-खातानां लिङ्कानि प्राप्तुं भवान् तेषां जालपुटं www.sbc.sc इति द्रष्टुं शक्नोति । 2. Paradise FM - सेशेल्स्-देशस्य एतत् लोकप्रियं रेडियो-स्थानकं तेषां विविध-सामाजिक-माध्यम-चैनेल्-माध्यमेन श्रोतृभिः सह सक्रियरूपेण संलग्नं भवति । तेषां सह फेसबुक (www.facebook.com/paradiseFMSey) अथवा इन्स्टाग्राम (@paradiseFMseychelles) इत्यत्र सम्पर्कं कुर्वन्तु। 3. क्रेओल पत्रिका - सेशेलोस् क्रियोल् भाषा संस्कृतिः च केन्द्रीकृता स्वतन्त्रा सांस्कृतिकपत्रिका इति नाम्ना क्रेओल पत्रिका स्वस्य वेबसाइट् (www.kreolmagazine.com) तथा च फेसबुक (www.facebook.com/KreolMagazine), ट्विटर इत्यस्य माध्यमेन ऑनलाइन सक्रिय उपस्थितिं निर्वाहयति (@KreolMagazine), तथा इन्स्टाग्राम (@kreolmagazine)। 4. सेशेल्स्-नगरस्य अन्वेषणं कुर्वन्तु - फेसबुक् (www.facebook.com/exploreseych) इत्यत्र एतत् पृष्ठं आश्चर्यजनक-दृश्यानां, सूचनाप्रद-पोस्ट्-द्वारा, उपयोक्तृ-जनित-सामग्रीणां च माध्यमेन सेशेल-नगरस्य प्राकृतिक-सौन्दर्यं प्रदर्शयति 5. The Business Time - सेशेल्स्-देशस्य स्थानीयव्यापारसमाचारस्य घटनानां च अद्यतनसूचनार्थं भवान् The Business Time इत्यस्य फेसबुकपृष्ठं (www.facebook.com/TheBusinessTimeSey) अनुसरणं कर्तुं शक्नोति। 6. कोकोनेट् - सेशेल्स्-देशस्य प्रमुखेषु डिजिटल-विपणन-एजेन्सीषु अन्यतमः इति नाम्ना कोकोनेट् वेब-डिजाइन-सेवाः प्रदाति तथा च विभिन्न-उद्योगेषु स्थानीय-व्यापाराणां कृते विविध-सामाजिक-माध्यम-खातानां प्रबन्धनं करोति एते केवलं कतिचन उदाहरणानि सन्ति यत् सेशेल्स्-देशस्य जनाः सामाजिक-माध्यम-मञ्चानां माध्यमेन कथं सम्बद्धाः भवन्ति, संलग्नाः च भवन्ति । व्यक्तिनां, व्यवसायानां, संस्थानां च ऑनलाइन-उपस्थितिः बहुधा परिवर्तयितुं शक्नोति, अतः सर्वाधिकं अद्यतनसूचनाः प्राप्तुं लोकप्रियसर्चइञ्जिनस्य अन्वेषणं कर्तुं वा स्थानीयनिवासिनः परामर्शं कर्तुं वा सर्वदा उत्तमः विचारः भवति

प्रमुख उद्योग संघ

हिन्दमहासागरे स्थितः सेशेल्स् इति द्वीपसमूहः अद्भुतस्य प्राकृतिकसौन्दर्यस्य, समृद्धस्य पर्यटन-उद्योगस्य च कृते प्रसिद्धः अस्ति । परन्तु अस्य अन्ये विविधाः उद्योगाः अपि सन्ति येषां समर्थनं भिन्न-भिन्न-व्यावसायिक-सङ्घैः क्रियते । सेशेल्स्-देशस्य केचन प्रमुखाः उद्योगसङ्घाः अत्र सन्ति : १. 1. सेशेल्स-आतिथ्य-पर्यटन-सङ्घः (SHTA) - एषः संघः सेशेल-देशस्य आतिथ्य-पर्यटन-क्षेत्रस्य हितस्य प्रतिनिधित्वं करोति, यत्र होटलानि, रिसोर्ट्-स्थानानि, पर्यटन-सञ्चालकाः, विमानसेवाः च सन्ति तेषां जालपुटं अत्र प्राप्यते: www.shta.sc. 2. सेशेल्स् वाणिज्य-उद्योगसङ्घः (SCCI) - SCCI विभिन्नक्षेत्रेषु व्यवसायानां समर्थनं कृत्वा सेशेल्स्-देशे व्यापारं वाणिज्यं च प्रवर्धयितुं समर्पितः अस्ति। ते व्यापारपञ्जीकरणं, व्यापारप्रवर्धनक्रियाकलापाः, वकालतप्रयासाः इत्यादीनि विविधानि सेवानि प्रदास्यन्ति । SCCI इत्यस्य जालपुटम् अस्ति : www.seychellescci.org । 3. सेशेल्स् अन्तर्राष्ट्रीयव्यापारप्राधिकरणम् (SIBA) - SIBA सेशेल्सस्य अन्तः अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः संलग्नानाम् कम्पनीनां हितस्य प्रतिनिधित्वं करोति। ते अपतटीयवित्तसम्बद्धानां सेवानां नियमनं अनुज्ञापत्रं च कुर्वन्ति यथा अन्तर्राष्ट्रीयबैङ्किंग्, बीमाकम्पनयः, न्याससेवाप्रदातारः इत्यादयः। SIBA इत्यस्य विषये अधिकानि सूचनानि भवान् अत्र प्राप्तुं शक्नोति: www.siba.net। 4. लेखा-तकनीशियन-सङ्घः (AAT) – एएटी एकः लेखा-व्यावसायिक-संस्था अस्ति यः लेखा-वित्त-क्षेत्रे कार्यं कुर्वतां वा अध्ययनं कुर्वतां व्यक्तिनां योग्यतां समर्थनं च प्रदाति एएटी विषये अधिकानि सूचनानि अत्र प्राप्यन्ते: www.aat-uk.com/seychelles। 5.SeyCHELLES Investment Board(SIB):SIB निवेशकान् निवेशस्य अवसरानां विषये ज्ञातुं साहाय्यं करोति, तेषां निवेशानां आवश्यकतानुसारं योजनां कुर्वन्तु तथा तान् सुविज्ञप्तहितधारकाः भवितुम् समर्थयति। SIB विषये अधिकविवरणार्थं भवान् :www.investinseychellenes.com/why-seychellenes/investment-benefits/ इति सञ्चिकां द्रष्टुं शक्नोति । एते सेशेल्स्-देशस्य प्रमुख-उद्योग-सङ्घस्य कतिचन उदाहरणानि सन्ति । प्रत्येकं स्वस्व-उद्योगानाम् वृद्धेः समर्थने, प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति । यदि भवान् कस्यचित् उद्योगविशेषस्य विशिष्टानां अन्येषां संघानां विषये ज्ञातुं रुचिं लभते तर्हि अधिकव्यापकसूचनार्थं अधिकं शोधं कर्तुं वा सेशेल्स्-देशस्य प्रासंगिक-सरकारी-अधिकारिभिः सह सम्पर्कं कर्तुं वा अनुशंसितम् अस्ति

व्यापारिकव्यापारजालस्थलानि

आफ्रिकादेशस्य पूर्वतटस्य समीपे हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति सेशेल्स् । देशस्य अर्थव्यवस्था पर्यटनं, मत्स्यपालनं, अपतटीयवित्तीयसेवासु च बहुधा अवलम्बते । अत्र अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति येषु सेशेल्स्-देशस्य विषये उपयोगी सूचनाः प्राप्यन्ते । तेषु केचन अत्र सन्ति- १. 1. सेशेल्स् निवेशमण्डलम् (SIB): SIB वेबसाइट् सेशेल्स् मध्ये व्यापारं कर्तुं निवेशस्य अवसरानां, प्रोत्साहनानाम्, नीतीनां, प्रक्रियाणां च विषये आँकडान् प्रदाति। जालपुटम् : https://www.investinseychelles.com/ 2. सेशेल्स् अन्तर्राष्ट्रीयव्यापारप्राधिकरणम् (SIBA): SIBA सेशेल्सस्य वित्तीयसेवाउद्योगस्य अपतटीयक्षेत्रस्य नियमनं प्रचारं च कर्तुं उत्तरदायी अस्ति। जालपुटम् : https://siba.gov.sc/ 3. सेशेल्स् वाणिज्य-उद्योगसङ्घः (SCCI): SCCI सेशेल्स्-देशे निजीक्षेत्रस्य प्रतिनिधित्वं करोति, व्यापारं निवेशं च प्रवर्धयितुं कार्यं करोति। जालपुटम् : http://www.scci.sc/ 4. सेशेल्स् वित्तव्यापारः आर्थिकनियोजनमन्त्रालयः : एषा सर्वकारीयजालस्थलं बजटप्रतिवेदनानि, व्यापारसांख्यिकयः, नीतयः, उपक्रमाः च समाविष्टाः आर्थिकसूचनाः प्रदाति। जालपुटम् : http://www.finance.gov.sc/ 5. सेशेल्स्-देशस्य केन्द्रीयबैङ्कः (CBS): देशे मौद्रिकनीतिविनियमनस्य अपि च मुद्रास्थिरतायाः निर्वाहस्य च दायित्वं सीबीएस-संस्थायाः अस्ति । जालपुटम् : https://cbs.sc/ 6. पर्यटनविभागः - Government Of The Republic Of Seychelles: एषा वेबसाइट् सेशेल्सदेशे पर्यटनविकासपरिकल्पनानां नीतीनां च विषये सूचनां प्रदाति। वेबसाइटः https://tourism.gov.sc एतानि जालपुटानि आर्थिकविकासस्य, निवेशस्य अवसरानां, देशस्य अन्तः व्यावसायिकसञ्चालनस्य नियन्त्रकव्यापारनीतीनां/विनियमानाम्/नियमानां च विविधपक्षेषु व्यापकं अन्वेषणं प्रददति। ध्यानं कुर्वन्तु यत् अस्य द्वीपराष्ट्रस्य अन्तः वा तस्य विषये वा निवेशार्थं वा आधिकारिकव्यवहारं कर्तुं वा कस्यापि विशिष्टस्य मञ्चस्य उपयोगात् पूर्वं तेषां प्रामाणिकतायाः सत्यापनम् महत्त्वपूर्णम् अस्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

सेशेल्स्-देशस्य व्यापारदत्तांशं प्राप्तुं अनेकानि जालपुटानि उपलभ्यन्ते । अत्र Trade Data Query इति केचन वेबसाइट्-स्थानानि तेषां URL-सहितं सन्ति । 1. राष्ट्रीय सांख्यिकी ब्यूरो - व्यापार आँकडा प्रश्न पोर्टल URL: http://www.nbs.gov.sc/व्यापार-दत्तांशः 2. संयुक्तराष्ट्रसङ्घस्य Comtrade Database URL: https://comtrade.un.org/data/ इति ग्रन्थः । 3. विश्वबैङ्क - विश्व एकीकृतव्यापारसमाधानम् (WITS) . URL: https://wits.worldbank.org/CountryProfile/en/देश/अनुसूचित जाति 4. अन्तर्राष्ट्रीयमुद्राकोष (IMF) - व्यापारसांख्यिकीयनिर्देशः URL: https://www.imf.org/बाह्य/डाटामैपर/SDG/DOT.html 5. GlobalTrade.net - सेशेल्स् व्यापारसूचना URL: https://www.globaltrade.net/अन्तर्राष्ट्रीय-व्यापार-आयात-निर्यात/f/market-research/Seychelles/ एतानि वेबसाइट्-स्थानानि आयात-निर्यात-आँकडानि, व्यापार-सन्तुलनानि, सेशेल्स्-देशस्य अन्तर्राष्ट्रीय-व्यापार-सम्बन्धैः सह सम्बद्धानि अन्यानि प्रासंगिकानि सूचनानि च समाविष्टानि व्यापकव्यापार-आँकडानि प्रदास्यन्ति

B2b मञ्चाः

सेशेल्स् इति पृथिव्यां स्वर्गः अस्ति यत्र अद्भुताः समुद्रतटाः विविधाः समुद्रीजीवाः च सन्ति, तत्र निवासिनः अन्तर्राष्ट्रीयकम्पनीनां च व्यावसायिकआवश्यकतानां पूर्तये बी टू बी मञ्चानां श्रेणी अपि प्रदत्ता अस्ति अत्र सेशेल्स्-देशस्य केचन B2B-मञ्चाः तेषां जालपुट-सङ्केताभिः सह सन्ति । 1. सेबिज मार्केटप्लेस - स्थानीय सेशेलोस् व्यवसायान् घरेलु-अन्तर्राष्ट्रीय-क्रेतृभिः सह संयोजयति इति एकः ऑनलाइन-बाजारः । ते विविध-उद्योगानाम् आवश्यकतां पूरयन्तः उत्पादानाम् सेवानां च विस्तृत-श्रेणीं प्रददति । जालपुटम् : www.seybiz.com 2. Tradekey Seychelles - एकः वैश्विकः B2B मञ्चः यः सेशेल्स्-नगरस्य व्यवसायान् विश्वस्य सर्वेभ्यः सम्भाव्यक्रेतृभिः आपूर्तिकर्ताभिः च सह सम्बद्धं कर्तुं शक्नोति। ते भिन्न-भिन्न-उद्योगेषु विविध-उत्पादानाम् अभिगमं ददति । वेबसाइट्: seychelles.tradekey.com 3. SEY.ME - एतत् मञ्चं सेशेलोय-उद्यमानां कृते व्यावसायिकनिर्देशिकाः, संजाल-अवकाशाः, ई-वाणिज्य-सेवाः च प्रदातुं स्थानीय-उद्यमस्य प्रवर्धनं प्रति केन्द्रितम् अस्ति जालपुटम् : www.sey.me 4. EC21 सेशेल्स् - एकः प्रमुखः B2B मञ्चः यः सेशेल्स्-देशस्य कम्पनीनां वैश्विकसाझेदारानाञ्च मध्ये व्यापारस्य सुविधां करोति । एतत् सत्यापितान् आपूर्तिकर्तान्, उत्पादसूचीः, व्यापारस्य लीड्स्, इत्यादीनि प्रदाति । वेबसाइट्: seychelles.ec21.com 5. Alibaba.com - विश्वस्य बृहत्तमेषु B2B बाजारेषु अन्यतमं यत्र व्यवसायाः वैश्विकरूपेण उत्पादानाम् क्रयणं वा विक्रयणं वा कर्तुं शक्नुवन्ति। सेशेलो-व्यापारेषु विशेषतया केन्द्रितं न भवति चेदपि तेषां कृते अन्तर्राष्ट्रीयदर्शकवर्गं प्राप्तुं अवसराः प्राप्यन्ते । जालपुटम् : www.alibaba.com एते मञ्चाः सेयक् इति आश्चर्यजनकद्वीपसमूहराष्ट्रे व्यवसायान् सक्षमं कुर्वन्ति
//