More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया संघीयगणराज्यनाइजीरिया इति नाम्ना प्रसिद्धः नाइजीरियादेशः पश्चिमाफ्रिकादेशस्य गिनीखाते स्थितः देशः अस्ति । आफ्रिकादेशस्य सर्वाधिकजनसंख्यायुक्तः देशः, विश्वस्य सप्तमः सर्वाधिकजनसंख्यायुक्तः देशः च अस्ति, यत्र २० कोटिभ्यः अधिकाः जनाः सन्ति । नाइजीरियादेशः समृद्धसांस्कृतिकवैविध्यस्य कृते प्रसिद्धः अस्ति, यत्र सम्पूर्णे राष्ट्रे २५० तः अधिकाः जातीयसमूहाः, अनेकाः भाषाः च भाष्यन्ते । १९६० तमे वर्षे ब्रिटिश-उपनिवेशशासनात् अयं देशः स्वातन्त्र्यं प्राप्तवान्, ततः परं उदयमान-विपण्य-अर्थव्यवस्थारूपेण विकसितः । नाइजीरियादेशे तैलं, प्राकृतिकवायुः, खनिजाः, कोको, रबर, ताडतैलम् इत्यादीनि कृषिजन्यपदार्थानि च प्रचुराणि सन्ति । पेट्रोलियमनिर्यातः अस्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः भवति, सर्वकारीयराजस्वस्य बृहत् प्रतिशतं च भवति । नाइजीरियादेशः भ्रष्टाचारः, अपर्याप्तः आधारभूतसंरचनाविकासः, दरिद्रता, पूर्वोत्तरनाइजीरियादेशस्य बोको हरम इत्यादिभ्यः अतिवादीसमूहेभ्यः आतङ्कवादस्य धमकी इत्यादीनां केषाञ्चन चुनौतीनां सामनां करोति। परन्तु आर्थिकसुधारैः, उन्नतशासनेन च एतेषां विषयाणां निवारणाय सर्वकारेण प्रयत्नाः क्रियन्ते । नाइजीरियादेशस्य राजधानीनगरम् अबुजा अस्ति, लागोस्-नगरं तस्य बृहत्तमं नगरं आर्थिककेन्द्रं च भवति । अन्येषु प्रमुखनगरेषु कानो, इबाडान्, पोर्ट् हार्कोर्ट इत्यादीनि सन्ति । आङ्ग्लभाषा व्यापारव्यवहारार्थं प्रयुक्ता राजभाषा अस्ति किन्तु अन्याः बहवः देशीभाषाः सम्पूर्णेषु विभिन्नेषु प्रदेशेषु भाष्यन्ते । नाइजीरियादेशः सांस्कृतिकरूपेण विविधः अस्ति यत्र ईद-एल-कबीर (मुस्लिम-उत्सव), क्रिसमस (ईसाई-उत्सव), ओसुन्-महोत्सव (योरूबा-विरासतां) इत्यादीनि उत्सवाः सन्ति, येषु विभिन्नेषु जातीयेषु आचरिताः विविधाः पारम्परिकाः रीतिरिवाजाः सन्ति पर्यटनस्थलानां दृष्ट्या : अत्र आसो रॉक् (अबुजा), ओलुमो रॉक् (अबेओकुटा), जुमा रॉक् (मडल्ला) इत्यादीनि प्रतिष्ठितानि स्थलचिह्नानि सन्ति । देशे यांकारीराष्ट्रियनिकुञ्जम् इत्यादीनि सुन्दराणि प्राकृतिकानि परिदृश्यानि अपि सन्ति यत्र आगन्तुकाः वन्यजीवानां अथवा इडान्रे-पर्वतानां अवलोकनं कर्तुं शक्नुवन्ति येषु मनोहरदृश्यानि प्राप्यन्ते क्रीडाक्रियासु : नाइजीरियादेशे फुटबॉलक्रीडा अत्यन्तं लोकप्रियम् अस्ति; नाइजीरियादेशस्य राष्ट्रियपदकक्रीडादलेन विभिन्नक्रीडाविषयेषु अन्तर्राष्ट्रीयस्तरस्य स्पर्धां कुर्वन्तः सफलाः क्रीडकाः सह विश्वव्यापीरूपेण मान्यतां प्राप्तवन्तः। समग्रतया नाइजीरियादेशः अपारक्षमतायुक्तः देशः अस्ति, व्यापारस्य अवकाशस्य च विविधाः अवसराः प्रददाति । समृद्धसांस्कृतिकविरासतां, प्राकृतिकधनं, जीवन्तजनसंख्या च नाइजीरियादेशः आफ्रिकादेशस्य सामाजिक-आर्थिक-परिदृश्ये महत्त्वपूर्ण-क्रीडकरूपेण निरन्तरं विकसितः अस्ति
राष्ट्रीय मुद्रा
पश्चिमाफ्रिकादेशस्य नाइजीरियादेशस्य स्वकीया मुद्रा अस्ति नाइजीरिया-नैरा (NGN) इति । मुद्रायाः चिह्नं "₦" अस्ति । नाइजीरियादेशस्य केन्द्रीयबैङ्कः (CBN) देशस्य मुद्रायाः प्रबन्धनस्य निर्गमनस्य च उत्तरदायी नियामकप्राधिकरणरूपेण कार्यं करोति । नाइजीरियादेशस्य नैरादेशः अन्तिमेषु वर्षेषु अनेकानाम् आर्थिकचुनौत्यस्य सामनां कृतवान् अस्ति । तेलस्य मूल्येषु उतार-चढावम् इत्यादीनां कारकानाम् कारणात्, ये नाइजीरियादेशस्य प्रमुखतैलनिर्यातकत्वेन राजस्वं बहुधा प्रभावितयन्ति, भ्रष्टाचारः, निधिनां दुर्व्यवस्थापनं च इत्यादीनां अन्येषां आन्तरिकविषयाणां कारणात् प्रमुखविदेशीयमुद्राणां विरुद्धं नैरा-मूल्ये महत्त्वपूर्णं अवमूल्यनं जातम् २०२१ तमे वर्षे नाइजीरिया-नैरा-रूप्यकाणां अमेरिकी-डॉलर-यूरो-इत्यादीनां प्रमुख-मुद्राणां च विनिमय-दरः १ USD = ४१० एनजीएन अथवा १ यूरो = ४९० एनजीएन-पर्यन्तं भवति परन्तु एतत् ज्ञातव्यं यत् एते विनिमयदराः विविध-आर्थिक-कारकाणां, विपण्य-स्थितेः च आधारेण भिन्नाः भवितुम् अर्हन्ति । विदेशीयविनिमयभण्डारस्य अभावः, "कालाबजारः" इति नाम्ना प्रसिद्धाः अवैधमुद्राव्यापारप्रथाः इत्यादीनां मुद्रासम्बद्धानां केषाञ्चन आव्हानानां निवारणाय सीबीएन-संस्थायाः कालान्तरे विविधाः नीतयः कार्यान्विताः सन्ति एतेषु नीतयः विदेशीयभण्डारस्य संरक्षणार्थं विशिष्ट आयातेषु प्रतिबन्धं स्थापयितुं निवेशकनिर्यातकविण्डो (I&E) इत्यादिभिः योजनाभिः महत्त्वपूर्णक्षेत्रेषु अतिरिक्तधनस्य प्रविष्टिः च अन्तर्भवति एतेषां उपायानां उद्देश्यं विदेशीयविनिमयबाजारेषु अनुचितदबावस्य कारणेन महङ्गानां दबावानां न्यूनीकरणेन नाइजीरियादेशस्य अर्थव्यवस्थां स्थिरीकर्तुं भवति। एतेषां प्रयत्नानाम् अभावेऽपि वैश्विकतैलमूल्यानां उतार-चढावः नाइजीरियादेशस्य अर्थव्यवस्थां बहुधा प्रभावितं करोति । तैलनिर्यासे एतत् निर्भरता यदा विपण्यस्थितयः प्रतिकूलाः भवन्ति तदा बाह्यदुर्बलतायां योगदानं ददाति । तैलनिर्यातात् परं स्वस्य राजस्वस्रोतानां विविधतां कर्तुं अन्तर्राष्ट्रीयव्यापारबाजारेषु अन्येषां विरुद्धं स्वस्य मुद्रामूल्यं सुदृढं कर्तुं नाइजीरियादेशस्य कृते महत्त्वपूर्णं दीर्घकालीनलक्ष्यं वर्तते। बिटकॉइन इत्यादीनां डिजिटलमुद्राणां स्वीकरणस्य अथवा नाइजीरियादेशस्य अन्तः वित्तीयव्यवहारार्थं ब्लॉकचेन् प्रौद्योगिकीनां अन्वेषणस्य दिशि अपि प्रयत्नाः प्रचलन्ति। आशास्ति यत् एताः उपक्रमाः पारदर्शितां वर्धयिष्यन्ति, वित्तीयप्रक्रियाः सुव्यवस्थितं च करिष्यन्ति तथा च एनजीएन इत्यादिभ्यः पारम्परिक-फिएट्-मुद्राभ्यः परं वैकल्पिक-देयता-विधिं प्रवर्धयिष्यन्ति |. निष्कर्षतः नाइजीरियादेशस्य मुद्रास्थितिः तस्य समग्रस्य आर्थिकरूपरेखायाः एकः चुनौतीपूर्णः पक्षः एव अस्ति । नाइजीरियादेशस्य नैरा-रूप्यकाणां प्रमुखमुद्राणां विरुद्धं विभिन्नानां आन्तरिकबाह्यकारकाणां कारणेन अवमूल्यनं जातम् अस्ति । तथापि आर्थिकवृद्धिं पोषयितुं तैलराजस्वस्य उपरि निर्भरतां न्यूनीकर्तुं च वैकल्पिकवित्तीयव्यवस्थानां अन्वेषणं कुर्वन्तः सर्वकारः नियामकसंस्थाश्च मुद्रायाः मूल्यं स्थिरीकर्तुं सक्रियरूपेण कार्यं कुर्वन्ति।
विनिमय दर
नाइजीरियादेशस्य कानूनीमुद्रा नाइजीरियादेशस्य नैरा (NGN) अस्ति । नवम्बर २०२१ पर्यन्तं नाइजीरिया-नैरा-देशस्य केषाञ्चन प्रमुखानां विश्वमुद्राणां कृते अनुमानितविनिमयदराणि निम्नलिखितरूपेण सन्ति । - 1 अमेरिकी डॉलर (USD) ≈ 415 NGN - 1 यूरो (EUR) ≈ 475 एनजीएन - 1 ब्रिटिश पाउण्ड (GBP) ≈ 548 NGN - 1 कनाडाई डॉलर (CAD) ≈ 328 NGN - 1 ऑस्ट्रेलियाई डॉलर (AUD) ≈ 305 NGN कृपया ज्ञातव्यं यत् एतेषु विनिमयदरेषु उतार-चढावः भवति, किञ्चित् भिन्नता च भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
पश्चिमाफ्रिकादेशस्य विविधः सजीवः च देशः नाइजीरियादेशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतेषु उत्सवेषु अस्य विभिन्नजातीयसमूहानां समृद्धानि सांस्कृतिकविरासतां परम्पराश्च प्रदर्श्यन्ते । एतादृशः एकः प्रसिद्धः उत्सवः अस्ति ईद-अल्-फितरः, यस्मिन् मुसलमानानां कृते उपवासस्य पवित्रमासस्य रमजान-मासस्य समाप्तिः भवति । अयं उत्सवः परिवारानां एकत्र आगत्य उपहारस्य आदानप्रदानस्य, भोजेषु, प्रार्थनासु च भागं ग्रहीतुं, समुदायानाम् अन्तः एकतां उदारतां च प्रवर्धयितुं समयः अस्ति अन्यः महत्त्वपूर्णः उत्सवः अक्टोबर्-मासस्य प्रथमे दिने स्वातन्त्र्यदिवसः अस्ति । नाइजीरियादेशः १९६० तमे वर्षे अस्मिन् दिने ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्तवान् ।देशः परेडैः, सैन्यप्रदर्शनैः, विभिन्नक्षेत्रेभ्यः पारम्परिकनृत्यानां, सङ्गीतस्य च प्रदर्शनेन सांस्कृतिकप्रदर्शनैः उत्सवं करोति नागरिकाः स्वराष्ट्रस्य प्रगतेः विषये स्वदेशभक्तिं, गौरवं च प्रकटयितुं एकत्र आगच्छन्ति। ओसुन्-ओसोग्बो-महोत्सवः ओसुन्-राज्यस्य योरुबा-जनैः ओसुन्-नद्याः देवतायाः सम्मानार्थं वार्षिकः धार्मिकः कार्यक्रमः अस्ति । अस्मिन् उत्सवे विश्वस्य पर्यटकाः आकर्षयन्ति ये पारम्परिकनृत्यैः सह रङ्गिणः शोभायात्राः, प्रजननसंस्कारस्य उत्सवस्य सङ्गीतप्रदर्शनस्य साक्षिणः भवन्ति दक्षिणपूर्वी नाइजीरियादेशे प्रतिवर्षं दिसम्बरमासस्य कालखण्डे - न केवलं क्रिसमसः - अपितु "म्मानवु" अथवा "म्मो" इति नामकं जीवन्तं मुखौटाकार्निवलं इग्बोसमुदायैः भवति यत्र ग्रामेषु आशीर्वादं वा रक्षणं वा आनेतुं मन्यमानानां आत्मानां वा पैतृकजीवानां प्रतिनिधित्वं कुर्वन्तः प्राचीनमास्ककलाः प्रदर्श्यन्ते अपि च, विभिन्नराज्येषु तेषां प्रादेशिकमहोत्सवः सन्ति ये तेषां इतिहासेन सह सम्बद्धानां विशिष्टानां रीतिरिवाजानां परम्पराणां च प्रतीकं भवन्ति यथा केब्बीराज्ये अर्गुङ्गुमत्स्यपालनमहोत्सवः यत्र प्रतिमार्चमासे शतशः जनाः नदीतीरे मत्स्यपालनस्पर्धासु संलग्नाः भवन्ति। एते उत्सवाः नाइजीरियादेशस्य समुदायानाम् सामाजिकसङ्गतिं पोषयन्तः सांस्कृतिकसंरक्षणस्य मञ्चरूपेण कार्यं कुर्वन्ति । ते स्थानीयजनानाम् आगन्तुकानां च कृते नाइजीरियादेशस्य विविधतां प्रशंसितुं अवसरं प्रददति यथा सङ्गीतम्, प्रत्येकस्य जातीयसमूहस्य पहिचानस्य प्रतिनिधित्वं कुर्वन्तः विशिष्टप्रतिमानैः अलङ्कृताः नृत्यवेषभूषाः। उपसंहारः २. नाइजीरियादेशः न केवलं सुरम्यदृश्यानां कृते अपितु वर्षे प्रसारितानां अनेकानाम् उत्सवानां आयोजनानां माध्यमेन प्रदर्शितायाः जीवन्तसंस्कृतेः कृते अपि विशिष्टः अस्ति । एते उत्सवाः नाइजीरियादेशस्य अतीतस्य, वर्तमानस्य, भविष्यस्य च खिडकीरूपेण कार्यं कुर्वन्ति, तथैव समुदायाः एकत्र आगत्य स्वस्य साझीकृतविरासतां उत्सवं कर्तुं शक्नुवन्ति ।
विदेशव्यापारस्य स्थितिः
नाइजीरियादेशः पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति, महाद्वीपस्य बृहत्तमेषु अर्थव्यवस्थासु अन्यतमः इति मन्यते । देशस्य व्यापारस्य स्थितिः आव्हानैः अवसरैः च लक्षणीयः अस्ति । निर्यातस्य दृष्ट्या नाइजीरियादेशः मुख्यतया स्वस्य तैल-उद्योगे एव अवलम्बते । देशस्य कुलनिर्यातराजस्वस्य महत्त्वपूर्णः भागः कच्चे तेलस्य, पेट्रोलियमस्य च उत्पादानाम् अस्ति । परन्तु तैलस्य उपरि एतत् अधिकं निर्भरं नाइजीरियादेशः वैश्विकविपण्यमूल्यानां उतार-चढावस्य कृते दुर्बलं करोति, यत् तस्य व्यापारसन्तुलनस्य प्रभावं कर्तुं शक्नोति । तैलस्य अतिरिक्तं नाइजीरियादेशः कोको, रबर, ताडतैलम्, टिन्, चूनपत्थर इत्यादीनां ठोसखनिजानां च निर्यातं करोति । एते उत्पादाः नाइजीरियादेशस्य निर्यातक्षेत्रस्य विविधीकरणे योगदानं ददति परन्तु तैलस्य प्रबलभूमिकायाः ​​तुलने अद्यापि तुलनात्मकरूपेण न्यूनाः महत्त्वपूर्णाः सन्ति अपरपक्षे नाइजीरियादेशे कृषिः, निर्माणं, दूरसञ्चारः, परिवहनं च इत्यादीनां विविधक्षेत्राणां कृते यन्त्राणि उपकरणानि च बहुधा आयातानि सन्ति । इलेक्ट्रॉनिक्स, औषधानि इत्यादीनि उपभोक्तृवस्तूनि अपि नाइजीरियादेशस्य विपण्यस्य प्रमुखाः आयाताः सन्ति । एषा आयातनिर्भरता गुणवत्तापूर्णैः उत्पादैः सह नाइजीरियादेशस्य विपण्यां प्रवेशं कर्तुम् इच्छन्तीनां विदेशीयव्यापाराणां कृते अवसरान् प्रदर्शयति। नाइजीरियादेशः ECOWAS (Economic Community Of West African States) इत्यादीनां अनेकक्षेत्रीयव्यापारखण्डानां सक्रियसदस्यः अस्ति यस्य उद्देश्यं सदस्यदेशानां मध्ये मुक्तव्यापारसम्झौतानां माध्यमेन क्षेत्रीयसमायोजनं प्रवर्तयितुं वर्तते तदतिरिक्तं चीन इत्यादिभिः देशैः सह अन्तर्राष्ट्रीयसाझेदारी स्थापिता अस्ति ये राष्ट्रानां मध्ये द्विपक्षीयव्यापारे योगदानं ददति । कच्चे तेल इत्यादिषु पारम्परिकवस्तूनाम् अवलम्बनात् दूरं स्वनिर्यातमूलस्य विविधीकरणेन सह वर्धितव्यापारक्रियाकलापद्वारा आर्थिकवृद्धिं प्रोत्साहयितुं नाइजीरियादेशस्य नीतिनिर्मातृणां प्राथमिकता एव वर्तते। फलतः गैर-तैलक्षेत्रेषु प्रत्यक्षविदेशीयनिवेशं (FDI) प्रोत्साहयन् स्थानीयोत्पादनं प्रवर्तयितुं आयातनिर्भरतां न्यूनीकर्तुं च उपक्रमाः कार्यान्विताः सन्ति समग्रतया, यदा नाइजीरियादेशः उच्चआयातमागधा सह कच्चे तेल इत्यादिषु अस्थिरवैश्विकवस्तूनाम् विपण्येषु निर्भरतायाः कारणेन आव्हानानां सामनां करोति; स्थानीयोद्योगानाम् विस्तारं कर्तुं तथा च आफ्रिकादेशस्य अन्तः ततः परं च अन्तर्राष्ट्रीयसम्बन्धं सुदृढं कर्तुं केन्द्रीकृत्य आर्थिकविविधीकरणस्य दिशि प्रयत्नाः प्रचलन्ति।
बाजार विकास सम्भावना
आफ्रिकादेशस्य बृहत्तमा अर्थव्यवस्थारूपेण नाइजीरियादेशस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । अस्मिन् क्षमतायां अनेकाः कारकाः योगदानं ददति । प्रथमं नाइजीरियादेशः प्राकृतिकसंसाधनैः समृद्धः अस्ति । आफ्रिकादेशस्य बृहत्तमः तैलनिर्माता अस्ति, अत्र टीन, चूनपत्थर, अङ्गारः, सुवर्ण इत्यादीनां अन्येषां खनिजानाम् विशालः भण्डारः अस्ति । एते संसाधनाः निर्यातस्य अवसरान् सृजन्ति, विदेशीयनिवेशकान् आकर्षयन्ति ये एतेषां भण्डाराणां शोषणं कर्तुम् इच्छन्ति । द्वितीयं नाइजीरियादेशे २० कोटिभ्यः अधिकजनसंख्यायुक्तं विशालं उपभोक्तृविपण्यं वर्तते । इदं विशालं घरेलुविपण्यं स्थानीयोद्योगानाम् आधारं प्रदाति, आयातितवस्तूनाम् माङ्गल्यां च योगदानं ददाति । देशस्य उदयमानः मध्यमवर्गः विलासिनीवस्तूनाम् उपभोक्तृउत्पादानाम् अपि अवसरान् प्रस्तुतं करोति । अपि च, नाइजीरियादेशः पश्चिमाफ्रिकादेशे रणनीतिकरूपेण स्थितः अस्ति यत्र इकोवास् (पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायः) इत्यादिभिः क्षेत्रीयानाम् आर्थिकसमुदायानाम् माध्यमेन अनेकक्षेत्रीयबाजाराणां प्रवेशः अस्ति एषः भौगोलिकलाभः नाइजीरियादेशस्य व्यवसायान् सीमापारं स्वस्य व्याप्तिम् विस्तारयितुं, राष्ट्रियसीमाभ्यः परं बृहत्तरेषु विपण्येषु च नियोक्तुं शक्नोति । अन्तिमेषु वर्षेषु नाइजीरिया-सर्वकारेण विदेशीयनिवेशं आकर्षयितुं व्यापारं प्रवर्धयितुं च उद्दिश्य सुधारान् कार्यान्वितं कृत्वा स्वस्य व्यावसायिकवातावरणं सुधारयितुम् पदानि स्वीकृतानि सन्ति मुक्तव्यापारक्षेत्राणां, विशेषार्थिकक्षेत्राणां च स्थापना इत्यादिभिः उपक्रमैः नाइजीरियादेशे परिचालनं स्थापयितुं इच्छन्तीनां अन्तर्राष्ट्रीयकम्पनीनां कृते अनुकूलपरिस्थितिः निर्मितवती अस्ति परन्तु एतासां सम्भावनानां अभावेऽपि एतादृशाः आव्हानाः सन्ति येषां निवारणं करणीयम् । अपर्याप्तपरिवहनजालसहिताः आधारभूतसंरचनानां अभावाः देशस्य अन्तः मालस्य कुशलसञ्चारं बाधन्ते, अन्तर्राष्ट्रीयस्तरस्य प्रतिस्पर्धायां बाधां जनयन्ति च अतिरिक्तरूपेण असङ्गतनीतयः व्यवसायानां कृते अनिश्चिततां जनयितुं शक्नुवन्ति। निष्कर्षतः,नाइजीरियायाः विदेशव्यापारबाजारः तस्य प्रचुरप्राकृतिकसंसाधनानाम्,सशक्तस्य घरेलुमागधायाः,लाभकारीस्थानस्य,तथा च सततं सर्वकारीयप्रयत्नानाम् कारणेन महत्त्वपूर्णक्षमता धारयति potential fully.That being said,भविष्यत् नाइजीरियादेशस्य विदेशव्यापारक्षेत्रस्य कृते आशाजनकं प्रतीयते यदि एताः चुनौतयः यथाविधि सम्बोधिताः भवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा नाइजीरियादेशस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विषये विचारः करणीयः । नाइजीरियादेशः विविधमागधाः प्राधान्याः च सन्ति, अतः स्थानीयविपण्यस्य अवगमनं महत्त्वपूर्णम् अस्ति । प्रथमं नाइजीरियादेशे सम्प्रति येषां उत्पादानाम् अत्यधिकमागधा वर्तते तेषां पहिचानं महत्त्वपूर्णम् अस्ति। एतेषु देशस्य वर्धमानस्य टेक्-सवीजनसङ्ख्यायाः कारणात् स्मार्टफोन्, टैब्लेट्, लैपटॉप् इत्यादीनि उपभोक्तृविद्युत्सामग्रीः अपि सन्ति । तदतिरिक्तं, वस्त्रं, पादपरिधानं, सौन्दर्यप्रसाधनं, उपसाधनं च इत्यादीनां फैशन-सौन्दर्य-उत्पादानाम् एकं सशक्तं विपण्यं भवति यतः नाइजीरियादेशीयाः प्रवृत्ति-शैल्याः प्रशंसाम् कुर्वन्ति द्वितीयं, नाइजीरियादेशस्य कृषिक्षेत्रं विचार्य अस्मिन् उद्योगे सम्बद्धानां उत्पादानाम् निर्यातस्य महत् अवसरं प्रस्तुतं भवति। खाद्यपदार्थाः (तण्डुलः, गोधूमः), नट्स् (काजू), मसालाः (अदरकं), पेयपदार्थाः (कॉफी) इत्यादीनां देशस्य अन्तः लोकप्रियप्रयोगात् सम्भावना वर्तते अपि च, ऊर्जासम्बद्धाः उत्पादाः निर्यातार्थं अनुकूलविकल्पाः अपि भवितुम् अर्हन्ति यतः नाइजीरियादेशः आफ्रिकादेशस्य बृहत्तमेषु तैलनिर्मातृषु अन्यतमः अस्ति । अस्मिन् तैल-अन्वेषणे प्रयुक्ताः यन्त्राणि/उपकरणाः अथवा सौर-पटलादिषु नवीकरणीय-ऊर्जास्रोतेषु अन्तर्भवन्ति । तदतिरिक्तं नाइजीरियादेशस्य अन्तः सांस्कृतिकवैविध्यं स्वीकुर्वन् क्षेत्रीयरूपेण उत्पादचयनस्य अनुरूपं कर्तुं सहायकं भवति । विभिन्नेषु प्रदेशेषु स्थानीयपरम्पराभिः अथवा सामुदायिकलक्षणैः चालिताः अद्वितीयाः रुचिः वा प्राधान्याः वा भवितुम् अर्हन्ति । क्षणिक: 1. उत्तरप्रदेशेषु : अङ्कारावस्त्रम् अथवा इस्लामिकवस्त्रम् इत्यादीनि पारम्परिकवस्त्राणि इत्यादीनि उत्पादानि अधिकं आकर्षितुं शक्नुवन्ति। 2. तटीयक्षेत्रेषु : समुद्रीभोजनसम्बद्धाः वस्तूनि यथा मत्स्यसाधनं, प्रसंस्कृतं समुद्रीभोजनं च आशाजनकाः भवितुम् अर्हन्ति । 3.नगरीयकेन्द्रेषु: उच्चगुणवत्तायुक्ताः फर्निचराः/उपकरणाः वा औद्योगिकसाधनाः द्रुतगत्या विकासशीलनगरानां सम्यक् पूर्तिं कर्तुं शक्नुवन्ति स्म। उत्पादानाम् चयनं कुर्वन् समग्रगुणवत्तानिश्चयः चयनितवर्गस्य परवाहं विना अतिप्रधानं कर्तुं न शक्यते; नाइजीरियादेशिनः स्थायिवस्तूनि प्रशंसन्ति ये धनस्य मूल्यं प्रदास्यन्ति । निर्यातकानां कृते उचितलाभक्षमतास्तरं स्थापयितुं उपभोक्तृणां क्रयशक्तिं पर्याप्तरूपेण प्रतिबिम्बयन्तः मूल्यनिर्धारणरणनीतयः अपि अत्यावश्यकाः सन्ति। सारांशेन,"गर्म-विक्रयण" उत्पादचयनार्थं प्रत्येकेन क्षेत्रेण सह सम्बद्धानां सांस्कृतिकसूक्ष्मतानां पार्श्वे नाइजीरियादेशस्य उपभोक्तृप्रवृत्तीनां/प्राथमिकतानां सटीकरूपेण अवगमनस्य आवश्यकता वर्तते; गुणवत्तानिर्धारणे, समुचितमूल्यनिर्धारणे, लक्ष्यविपण्यस्य पर्याप्तज्ञानं सुनिश्चित्य च बलं दत्तम्। तदतिरिक्तं, सम्यक् विपण्यसंशोधनं कृत्वा उद्योगप्रवृत्तिभिः सह अद्यतनं भवितुं नाइजीरियादेशस्य विपण्यक्षेत्रे सफलविदेशव्यापारस्य सुविधायै सूचितनिर्णयान् कर्तुं महत्त्वपूर्णानि अन्वेषणं प्रदातुं शक्यते।
ग्राहकलक्षणं वर्ज्यं च
नाइजीरियादेशः समृद्धः सांस्कृतिकविरासतां, अद्वितीयग्राहकलक्षणैः च विद्यमानः विविधः देशः अस्ति । अस्य राष्ट्रस्य ग्राहकगुणान् वर्जनाश्च अवगन्तुं नाइजीरिया-विपण्येन सह संलग्नतां प्राप्तुं इच्छन्तस्य कस्यचित् व्यवसायस्य वा व्यक्तिस्य वा कृते महत्त्वपूर्णम् अस्ति। यदा ग्राहकलक्षणस्य विषयः आगच्छति तदा नाइजीरियादेशीयाः समुदायस्य प्रबलभावनायाः मूल्यसम्बन्धानां च कृते प्रसिद्धाः सन्ति । व्यक्तिगतसम्बन्धनिर्माणं अत्यावश्यकम्, अतः विश्वासं, सम्बन्धं च स्थापयितुं समयं स्वीकृत्य व्यावसायिकसफलतायाः महती प्रभावः भवितुम् अर्हति । नाइजीरियादेशीयाः सामान्यतया मित्रवतः, आतिथ्यप्रियाः, सामाजिकसम्बन्धे च आनन्दं लभन्ते । ग्राहकानाम् प्राधान्यानां दृष्ट्या नाइजीरियादेशीयाः गुणवत्तापूर्णानि उत्पादनानि सेवाश्च प्रशंसन्ति ये धनस्य मूल्यं प्रदास्यन्ति । ते प्रायः मूल्यसंवेदनशीलाः भवन्ति परन्तु तेषां अपेक्षां पूरयन्तः वस्तूनि अधिकं दातुं इच्छन्ति । तदतिरिक्तं ते उत्पादेषु दीर्घायुषः, स्थायित्वस्य च विषये महत् बलं ददति । परन्तु नाइजीरियादेशस्य ग्राहकैः सह संवादं कुर्वन् केचन वर्जितविषयाः सन्ति येषां परिहारः करणीयः । नाइजीरियादेशस्य दैनन्दिनजीवनस्य महत्त्वपूर्णः पक्षः धर्मः अस्ति; अतः संवेदनशीलधर्मविषयेषु चर्चां धार्मिकप्रत्ययानां आलोचनां वा परिहर्तव्यं येन अपराधः अनादरः वा न भवति । तथैव राजनीतिः देशे विभाजनात्मकत्वात् स्पर्शप्रदः विषयः भवितुम् अर्हति । यावत् सम्बद्धेन व्यक्तिना सह निकटसम्बन्धः न स्थापितः तावत् राजनैतिकचर्चायां निवृत्तः भवितुं सर्वोत्तमम्। अस्य देशस्य ग्राहकैः सह व्यवहारं कुर्वन् सांस्कृतिकप्रथानां विषये वा नाइजीरियादेशीयानां विषये रूढिवादस्य वा विषये कल्पनाः न कर्तुं अपि महत्त्वपूर्णम् अस्ति। नाइजीरियादेशस्य अन्तः प्रत्येकस्य प्रदेशस्य स्वकीयाः रीतिरिवाजाः परम्पराः च सन्ति; अतः विशिष्टसांस्कृतिकमान्यतानां विषये ज्ञातुं समयं गृहीत्वा भवतः नाइजीरियादेशस्य ग्राहकानाम् प्रति सम्मानं दर्शयिष्यति। निष्कर्षतः, नाइजीरियादेशस्य ग्राहकलक्षणानाम् अवगमनं यथा सम्बन्धानां गुणवत्तापूर्णानां उत्पादानाम्/सेवानां च मूल्याङ्कनं तथा धर्मराजनीतिसदृशानां संवेदनशीलविषयाणां परिहारः अस्मिन् विपण्यस्य अन्तः सफलपरस्परक्रियासु महत् योगदानं करिष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
पश्चिमाफ्रिकादेशे स्थिते नाइजीरियादेशे आयातनिर्यातस्य नियमनार्थं सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । नाइजीरियादेशस्य सीमाशुल्कसेवा (NCS) देशस्य अन्तः सीमाशुल्ककानूनानां नियमानाञ्च प्रशासनस्य दायित्वं धारयति । नाइजीरियादेशस्य समुद्रबन्दरगाहद्वारा प्रवेशार्थं निर्गमनार्थं वा अनेकाः महत्त्वपूर्णाः सीमाशुल्कप्रक्रियाः मार्गदर्शिकाः च सन्ति येषां अनुसरणं करणीयम् अस्ति । 1. दस्तावेजीकरणं : सीमाशुल्कद्वारा मालस्य निष्कासनार्थं सर्वाणि आवश्यकानि दस्तावेजानि भवितुं महत्त्वपूर्णम्। अस्मिन् मालवाहनपत्राणि, वाणिज्यिकचालानपत्राणि, पैकिंग्सूचिकाः, आयात/निर्यातस्य अनुज्ञापत्राणि च सन्ति । 2. आयातशुल्कम् : नाइजीरियादेशः देशे आनयितानां विविधानां वस्तूनाम् वर्गीकरणस्य आधारेण आयातशुल्कं आरोपयति । एतानि शुल्कानि निकासीप्रदानात् पूर्वं दातव्यानि। 3. निषिद्धवस्तूनि : मादकद्रव्याणि, अग्निबाणं, नकलीउत्पादाः, खतरनाकसामग्री च इत्यादीनां कतिपयानां वस्तूनाम् समुचितप्राधिकरणं विना नाइजीरियाप्रवेशः सख्यं निषिद्धम् अस्ति। 4. परीक्षाप्रक्रिया : समुद्रमार्गेण आयातितानां मालानाम् सीमाशुल्काधिकारिभिः भौतिकपरीक्षां कृत्वा नियमानाम् अनुपालनस्य सत्यापनार्थं शुल्कमूल्यांकनार्थं सटीकमूल्यांकनं सुनिश्चित्य च कर्तुं शक्यते। 5. अस्थायी आयातः/निर्यातः : यदि नाइजीरियादेशे अस्थायी उपयोगाय अथवा प्रदर्शनार्थं मालाः अभिप्रेताः सन्ति (उदा. यन्त्राणि वा उपकरणानि वा), तर्हि एनसीएसतः अस्थायी आयात/निर्यातस्य अनुज्ञापत्रं प्राप्तव्यम्। 6. सीमाशुल्कमूल्यांकनम् : सीमाशुल्कपदाधिकारिणः आयातितवस्तूनाम् मूल्यं विश्वव्यापारसङ्गठनस्य मूल्याङ्कनसमझौतेन इत्यादिभिः अन्तर्राष्ट्रीयमानकैः निर्धारितव्यवहारमूल्येन अथवा वैकल्पिकपद्धतीनां आधारेण निर्धारयन्ति। 7.. शुल्कवर्गीकरणप्रणाली (TARCON): नाइजीरियादेशस्य समुद्रीबन्दरगाहेषु निकासीप्रक्रियासु विलम्बं वा विवादं वा परिहरितुं नाइजीरियादेशस्य सीमाशुल्कप्राधिकरणैः नियुक्तानां TARCON कोडानाम् आधारेण आयातितवस्तूनाम् सम्यक् वर्गीकरणं अत्यावश्यकम् 8.. अधिकृत आर्थिकसञ्चालकः (AEO) कार्यक्रमः : नाइजीरियासर्वकारेण AEO कार्यक्रमः आरब्धः यः सशक्तसप्लाईशृङ्खलासुरक्षापरिपाटैः सह अनुपालनव्यापारिणां कृते द्रुतमार्गनिष्कासनं इत्यादीन् कतिपयान् लाभान् प्रदाति। नाइजीरियादेशस्य समुद्रबन्दरगाहद्वारा मालस्य आयातस्य निर्यातस्य वा समये नाइजीरियादेशस्य सीमाशुल्कविनियमैः परिचितेन अनुज्ञापत्रप्राप्तेन क्लियरिंग् एजेण्टेन सह परामर्शं कर्तुं महत्त्वपूर्णम् अस्ति। एतेन सर्वासु आवश्यकप्रक्रियासु अनुपालनं सुनिश्चितं भविष्यति तथा च सीमाशुल्कनिष्कासनप्रक्रियायां सम्भाव्यविलम्बः दण्डः वा परिहृतः भविष्यति।
आयातकरनीतयः
नाइजीरियादेशः पश्चिमाफ्रिकादेशे स्थितः देशः अस्ति, तस्याः स्वकीया आयातकरनीतिः अस्ति । नाइजीरियासर्वकारः देशे प्रवेशं कुर्वन्तः विविधाः उत्पादाः आयातशुल्कं आरोपयति । एते कराः सर्वकारस्य राजस्वं प्राप्तुं, आन्तरिकोद्योगानाम् रक्षणार्थं च गृह्यन्ते । नाइजीरियादेशे आयातकरस्य दराः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । सामान्यतया ये मालाः आन्तरिकविकासाय अत्यावश्यकाः अथवा महत्त्वपूर्णाः इति मन्यन्ते, यथा औद्योगिकउत्पादनार्थं कच्चामालः, यन्त्राणि च, तेषां आयातशुल्कं न्यूनं वा शून्यं वा अपि प्रदत्तं भवितुम् अर्हति परन्तु केचन विलासिताः अथवा अनावश्यकवस्तूनि उच्चतरं आयातशुल्कदराणि आकर्षयन्ति येन तेषां उपभोगं निरुत्साहितं भवति तथा च स्थानीयं उत्पादनं प्रवर्तते । यथा, खाद्यवस्तूनि अथवा औषधानि इत्यादीनां आवश्यकवस्तूनाम् अपेक्षया वाहनानां इलेक्ट्रॉनिक्सस्य च आयातशुल्कं सामान्यतया अधिकं भवति । मूलभूतआयातकरस्य अतिरिक्तं नाइजीरियादेशः आयातेषु अनेके अतिरिक्तशुल्काः अपि प्रयोजयति । एतेषु मूल्यवर्धितकरः (VAT), तम्बाकू अथवा मद्यं इत्यादिषु विशिष्टेषु उत्पादेषु आबकारीशुल्कं, सीमाशुल्कप्रक्रियाशुल्कं, प्रशासनिकशुल्कं च सन्ति इदं महत्त्वपूर्णं यत् नाइजीरियादेशः समये समये आर्थिकविचारानाम् आधारेण वैश्विकव्यापारगतिशीलतायाः च आधारेण स्वस्य शुल्कनीतिषु समीक्षां करोति। अतः यथा यथा सर्वकारः स्वव्यापारनीतिषु समायोजनं करोति तथा तथा एतानि करदराणि कालान्तरे परिवर्तयितुं शक्नुवन्ति । नाइजीरियादेशे आयातकाः समुद्रबन्दरगाहात्, विमानस्थानकात्, स्थलसीमाभ्यः वा मालस्य मुक्तिं कर्तुं पूर्वं सीमाशुल्कनिकासीप्रक्रियाणां, प्रयोज्यकरस्य भुक्तिविषये च सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं कर्तव्यम्। नाइजीरियादेशस्य आयातकरनीतीनां अवगमनं देशेन सह अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां व्यवसायानां कृते महत्त्वपूर्णं यतः नाइजीरियादेशे मालस्य आयातं कुर्वन्तः मूल्यकारकाणां निर्धारणे तेषां सहायता भवति।
निर्यातकरनीतयः
आफ्रिकादेशस्य विकासशीलदेशत्वेन नाइजीरियादेशे आर्थिकवृद्धिं प्रवर्धयितुं घरेलुउद्योगानाम् रक्षणार्थं च विविधाः निर्यातकरनीतयः कार्यान्विताः सन्ति । एतासां नीतीनां उद्देश्यं मालस्य निर्यातस्य नियमनं, सर्वकारस्य राजस्वं च जनयितुं भवति । नाइजीरियादेशे सीमाशुल्क-आबकारी-प्रबन्धन-अधिनियमः (CEMA) निर्यातितवस्तूनाम् करं नियन्त्रयति । निर्यातकरस्य दराः निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति । नाइजीरियादेशस्य निर्यातकरनीतेः एकः प्रमुखः पक्षः अस्ति यत् केचन मालाः करात् मुक्ताः सन्ति । एतेन तेषां उत्पादनं प्रोत्साहितं भवति, अन्तर्राष्ट्रीयविपण्येषु तेषां प्रतिस्पर्धा सुनिश्चिता भवति । मुक्तपदार्थानाम् केचन सामान्यानि उदाहरणानि सन्ति यथा निर्मितवस्तूनि, कृषिजन्यपदार्थाः, ठोसखनिजाः, कच्चा तैलं च । अमुक्तवस्तूनाम् कृते नाइजीरियादेशः सामञ्जस्यपूर्णप्रणालीसङ्केतानां (HS कोडानाम्) आधारेण विशिष्टशुल्कदराणि आरोपयति । निर्यातकाः तत्सम्बद्धं शुल्कदरं निर्धारयितुं स्वस्य उत्पादे प्रयोज्यम् HS कोडं निर्धारयितुं अर्हन्ति। अपि च, नाइजीरियादेशः केषुचित् उत्पादेषु एड-वैलोरेम्-शुल्कं अपि प्रयोजयति यत्र करस्य गणना तेषां मूल्यस्य प्रतिशतरूपेण भवति । यथा, कोकोबीन्स् अथवा रबर इत्यादीनां अतैल-उत्पादानाम् उपरि १% तः २०% पर्यन्तं एड-वैलोरेम् करः भवितुं शक्नोति । निर्यातकानां कृते महत्त्वपूर्णं यत् तेषां निर्यातस्य मूल्यं प्रकृतिं च सम्यक् घोषयित्वा एतेषां करविनियमानाम् अनुपालनं करणीयम्। तत् न कृत्वा दण्डः अथवा कानूनी परिणामः भवितुम् अर्हति । तदतिरिक्तं नाइजीरियादेशस्य निर्यातकानां कृते निर्यातकरनीतिषु किमपि परिवर्तनं संशोधनं वा अद्यतनं भवितुं अत्यावश्यकं यतः ते व्यावसायिकसञ्चालनं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नुवन्ति। नाइजीरियादेशस्य सीमाशुल्कसेवाजालस्थलम् इत्यादीनां सरकारीसंसाधनानाम् नियमितरूपेण जाँचः अथवा व्यावसायिकसेवानां परामर्शः वर्तमानदराणां नियमानाञ्च विषये बहुमूल्यं सूचनां दातुं शक्नोति। समग्रतया नाइजीरियादेशस्य निर्यातकरनीतयः व्यापारक्रियाकलापानाम् नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च राजस्वसृजनद्वारा आर्थिकवृद्धिं प्रोत्साहयन्ति तथा च घरेलुउद्योगानाम् विकासं प्रवर्धयन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पश्चिमाफ्रिकादेशे स्थितः नाइजीरियादेशः निर्यातवस्तूनाम् विविधतायाः कृते प्रसिद्धः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य सुविधायै निर्यातितवस्तूनाम् गुणवत्तां सुनिश्चित्य नाइजीरियादेशे निर्यातप्रमाणीकरणस्य प्रणाली स्थापिता अस्ति । नाइजीरियादेशस्य निर्यातप्रवर्धनपरिषदः (NEPC) नाइजीरियादेशे निर्यातप्रमाणपत्राणि निर्गन्तुं उत्तरदायी सरकारीसंस्था अस्ति । एषा परिषदः निर्यातकैः सह निकटतया कार्यं करोति, अन्तर्राष्ट्रीयमानकानां अनुपालनाय आवश्यकं मार्गदर्शनं समर्थनं च प्रदाति । नाइजीरियादेशे निर्यातप्रमाणीकरणे अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते एनईपीसी इत्यत्र स्वव्यापारस्य पञ्जीकरणं कृत्वा निर्यातकस्य प्रमाणपत्रं प्राप्तुं आवश्यकम्। एतत् प्रमाणपत्रं निर्यातकः सर्वकारेण मान्यताप्राप्तः निर्यातकार्यं कर्तुं योग्यः इति सत्यापयति । द्वितीयं, निर्यातकानां सुनिश्चितं करणीयम् यत् तेषां उत्पादाः नाइजीरियादेशस्य मानकसङ्गठनम् (SON) इत्यादिभिः नियामकसंस्थाभिः निर्धारितविशिष्टगुणवत्तामानकानां पूर्तिं कुर्वन्ति। उत्पादस्य सुरक्षा, प्रभावशीलता, विश्वसनीयता च निर्वाहयितुम् एते मानकाः अत्यावश्यकाः सन्ति । SONCAP (Standards Organization of Nigeria Conformity Assessment Program) प्रमाणीकरणं प्राप्तुं निर्यातकानां कृते मान्यताप्राप्तप्रयोगशालानां माध्यमेन अनिवार्यं उत्पादपरीक्षणं करणीयम्। तृतीयम्, कृषिवस्तूनाम् निर्यातं कर्तुम् इच्छन्तीनां निर्यातकानां कृते नाइजीरियादेशस्य कृषिक्वारण्टाइनसेवायाः (NAQS) पादपस्वच्छताप्रमाणपत्रं प्राप्तुं आवश्यकम् अस्ति। एतत् प्रमाणपत्रं निर्यातं विदेशीयपारिस्थितिकीतन्त्राणां हानिम् कर्तुं शक्नुवन्ति कीटैः वा रोगैः वा मुक्ताः इति पुष्टिं करोति । तदतिरिक्तं कतिपयेषु उत्पादेषु तेषां प्रकृतेः आधारेण अतिरिक्तप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । यथा, संसाधितखाद्यवस्तूनाम् विश्लेषणप्रमाणपत्रस्य आवश्यकता भवति यदा तु ठोसखनिजानां कृते खननकैडास्टरकार्यालयस्य अनुमोदनस्य आवश्यकता भवति। नाइजीरियादेशस्य निर्यातकानां कृते एताः प्रमाणीकरणस्य आवश्यकताः पूरयितुं महत्त्वपूर्णं यतः एतेन वैश्विकविपण्येषु तेषां विश्वसनीयतां वर्धते तथा च विदेशेषु उपभोक्तृसन्तुष्टिः सुनिश्चिता भवति। अपि च, अन्तर्राष्ट्रीयमानकानां पालनम् उच्चगुणवत्तायुक्तनिर्यातस्य विश्वसनीयस्रोतरूपेण नाइजीरियादेशस्य प्रतिष्ठां रक्षितुं साहाय्यं करोति । निष्कर्षतः, नाइजीरियादेशे निर्यातप्रमाणीकरणं प्राप्तुं NEPC इत्यत्र निर्यातकरूपेण पञ्जीकरणं भवति, निर्यातितानां उत्पादानाम् प्रकृतेः आधारेण SON अथवा NAQS इत्यादिभिः नियामकसंस्थाभिः निर्धारितविशिष्टगुणवत्तामानकानां पूर्तिः भवति एतासां आवश्यकतानां पालनेन न केवलं नाइजीरियादेशस्य निर्यातकानां कृते व्यापारस्य अवसराः वर्धन्ते अपितु वैश्विकरूपेण देशस्य निर्यातस्य प्रचारार्थं साहाय्यं भवति।
अनुशंसित रसद
नाइजीरियादेशः पश्चिमाफ्रिकादेशे स्थितः अस्ति, विविधसंस्कृतेः, जीवन्त अर्थव्यवस्थायाः, चञ्चलव्यापारक्रियाकलापस्य च कृते प्रसिद्धः अस्ति । यदा नाइजीरियादेशे रसद-अनुशंसानाम् विषयः आगच्छति तदा विचारणीयाः अनेकाः प्रमुखाः पक्षाः सन्ति । प्रथमं नाइजीरियादेशस्य प्रमुखबन्दरगाहाः अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णां भूमिकां निर्वहन्ति । लागोस्-नगरे स्थितं लागोस्-बन्दरगाह-सङ्कुलं, टिन्-कैन्-द्वीप-बन्दरगाह-सङ्कुलं च देशस्य व्यस्ततमौ बन्दरगाहौ स्तः । एते बन्दरगाहाः मालवाहनस्य महत्त्वपूर्णं परिमाणं सम्पादयन्ति, कुशलमालवाहनसेवाः च प्रदास्यन्ति । तेषु आधुनिकसुविधाभिः सह सुस्थापितं आधारभूतसंरचना अस्ति, यत्र कंटेनरटर्मिनल्, सुरक्षितभण्डारणक्षेत्राणि च सन्ति । बन्दरगाहानां अतिरिक्तं नाइजीरियादेशे प्रमुखनगराणि सम्बध्दयन्ति, घरेलुयानयानस्य सुविधां च कुर्वन्ति इति विशालमार्गजालम् अस्ति । परन्तु एतत् ज्ञातव्यं यत् केषुचित् मार्गजालेषु कानिचन आव्हानानि सन्ति यथा जामः अथवा दुर्गतिः । अतः विश्वसनीयैः रसदप्रदातृभिः सह कार्यं कर्तुं सल्लाहः भवति येषां स्थानीयविशेषज्ञता अस्ति तथा च एताः आव्हानाः प्रभावीरूपेण नेविगेट् कर्तुं शक्नुवन्ति। अपि च, तत्कालं प्रेषणार्थं वा उच्चमूल्यकवस्तूनाम् कृते विमानमालवाहनसेवानां व्यापकरूपेण उपयोगः भवति । लागोस्-नगरस्य मुर्तला-मुहम्मद-अन्तर्राष्ट्रीयविमानस्थानकं अन्तर्राष्ट्रीयविमानमालवाहनपरिवहनस्य प्राथमिकद्वाररूपेण कार्यं करोति । वैश्विकरूपेण विभिन्नगन्तव्यस्थानेषु निर्धारितविमानयानानि चालयन्तः असंख्यानि मालवाहकविमानसेवाः अत्र प्रदाति । नाइजीरियास्य रसदक्षेत्रस्य अन्तः सुचारुरूपेण संचालनं सुनिश्चित्य, अनेकाः प्रतिष्ठिताः रसदकम्पनयः सन्ति ये सीमाशुल्कनिष्कासनं, गोदामसमाधानं,तथा च देशस्य विभिन्नक्षेत्रेषु वितरणसेवाः सहितं व्यापकसेवाः प्रदास्यन्ति।एतेषां कम्पनीनां नाइजीरियादेशस्य अद्वितीयव्यापारवातावरणस्य अन्तः कार्यं कर्तुं व्यापकः अनुभवः अस्ति तथा च अवगच्छन्ति स्थानीयविनियमाः सम्यक्। अपि च,ई-वाणिज्यस्य नाइजीरियादेशे महत्त्वपूर्णं कर्षणं प्राप्तम् अस्ति यत्र जनाः ऑनलाइन-शॉपिंग-मञ्चान् प्राधान्यं ददति।एतस्य वर्धमानस्य माङ्गस्य पूर्तये,देशेन उत्थानस्य साक्षी अभवत् infulfillment centersand delivery service providers,in particularin major cities like Lagos,Ibadan,and Abuja.These प्रदाताs specializein समये आदेशप्रक्रिया, पिक-एण्ड-पैक प्रक्रिया.समेकन, तथा अन्तिम-माइल वितरण। अन्तिमतः, सीमाशुल्क आवश्यकतानांअन्तर्राष्ट्रीयशिपिंगमानकानां अनुपालनं सुनिश्चित्य नाइजीरियादेशे रसदसाझेदारानाम् चयनं कुर्वन् विश्वसनीय उद्योगसन्दर्भाणां वा व्यापारसङ्घटनानाम् परामर्शं कर्तुं सदैव अनुशंसितम् अस्ति। सारांशेन नाइजीरियादेशः स्वस्य प्रमुखबन्दरगाहात् आरभ्य विमानमालवाहनसेवापर्यन्तं, मार्गपरिवहनजालपर्यन्तं, द्रुतगत्या विस्तारं कुर्वन्तः ई-वाणिज्यपूर्तिकेन्द्राणि च यावत् विविधान् रसदविकल्पान् प्रदाति अनुभविभिः रसदप्रदातृभिः सह साझेदारी कृत्वा ये देशस्य व्यावसायिकपरिदृश्यं नियमं च नेविगेट् कर्तुं सुविदिताः सन्ति, नाइजीरियादेशस्य अन्तः भवतः रसदसञ्चालनस्य अनुकूलनं कर्तुं शक्नोति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पश्चिमाफ्रिकादेशे स्थितः नाइजीरियादेशः सजीव अर्थव्यवस्था, विविधाः उद्योगाः च सन्ति । अत्र अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति तथा च व्यवसायानां कृते अनेकाः विकासमार्गाः व्यापारप्रदर्शनानि च प्रदाति । अधः नाइजीरियादेशस्य केचन महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदर्शनीश्च सन्ति । 1. नाइजीरिया अन्तर्राष्ट्रीयव्यापारमेला : एषः नाइजीरियादेशस्य बृहत्तमेषु व्यापारमेलासु अन्यतमः अस्ति, यत्र स्थानीयाः अन्तर्राष्ट्रीयाः च प्रतिभागिनः आकर्षयन्ति । एतत् विनिर्माणं, कृषिः, प्रौद्योगिकी, स्वास्थ्यसेवा इत्यादीनां विविधक्षेत्राणां उत्पादानाम् सेवानां च प्रदर्शनार्थं उत्तमं मञ्चं प्रदाति मेला बी टू बी-समागमद्वारा व्यावसायिकसंजालस्य अवसरान् प्रोत्साहयति। 2. लागोस् अन्तर्राष्ट्रीयव्यापारमेला : लागोस् वाणिज्य-उद्योगसङ्घेन (LCCI) प्रतिवर्षं आयोजितः अयं व्यापारमेला विश्वस्य विभिन्नक्षेत्रेभ्यः व्यवसायान् एकत्र आनयन् आर्थिकवृद्धिं प्रवर्धयितुं उद्दिश्यते। नाइजीरिया-विपण्ये प्रवेशं कर्तुं वा स्वस्य उपस्थितिं विस्तारयितुं वा इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते बहुमूल्यं व्यापारिकं सम्पर्कं प्रदाति । 3. NACCIMA वार्षिकव्यापारमेला : नाइजीरियादेशस्य वाणिज्यसङ्घस्य, उद्योगखानानां कृषिसङ्घस्य (NACCIMA) वार्षिकव्यापारमेला आयोजयति यत् निर्माण, ऊर्जा, खुदराव्यापारः, आतिथ्यसेवा इत्यादीनां उद्योगानां मध्ये वैश्विकक्रयणसाझेदारीणां अवसरान् प्रस्तुतं करोति। 4. कदुना अन्तर्राष्ट्रीयव्यापारमेला : अन्येषु कृषियन्त्राणि & उपकरणनिर्माणप्रौद्योगिकीसमाधानं इत्यादीनां विविधक्षेत्राणां उत्पादानाम् प्रदर्शनार्थं कदुनासङ्घेन प्रतिवर्षं एषा प्रमुखा व्यापारप्रदर्शनी आयोजिता भवति। 5. अबूजा अन्तर्राष्ट्रीयमोटरमेला: स्पेयर पार्ट्स् निर्माणकम्पनयः मोटरवाहनसामग्रीः इत्यादिषु ऑटोमोबाइलेषु तथा सम्बन्धितउद्योगेषु केन्द्रितः अबुजा मोटरमेला अन्तर्राष्ट्रीयक्रेतृभ्यः नाइजीरियानिर्मातृभिः आपूर्तिकर्ताभिः निवेशकैः सह एकस्याः छतस्य अधः संयोजयति नवीनतमप्रवृत्तीनां आविष्कारं कर्तुं उत्तमं अवसरं प्रदाति नवीनसहकार्यं गढ़यति 6. पोर्ट हार्कोर्ट अन्तर्राष्ट्रीय खाद्य महोत्सवः (PHIFF): खाद्यसम्बद्धव्यापाराणां प्रचारार्थं समर्पितः PHIFF प्रसिद्धान् अन्तर्राष्ट्रीयक्रेतान् खाद्यप्रसंस्करणकम्पनयः कृषिउत्पादनिर्मातारः खाद्यसेवाप्रदातारः उपजाऊ भूमिं निर्माय आकर्षककृषिउद्योगस्य अन्तः व्यापारसम्बन्धान् विकसयन्ति 7. अफ्रीकी फैशन सप्ताहः नाइजीरिया (AFWN): यथा यथा फैशन उद्योगः विश्वव्यापीं ध्यानं प्राप्नोति तथा तथा AFWN अफ्रीकी डिजाइनरस्य रचनात्मकान् प्रकाशयन् प्रमुखः फैशन इवेण्ट् इति रूपेण उद्भवति। अन्तर्राष्ट्रीयक्रेतृणां कृते नाइजीरियादेशस्य फैशनब्राण्ड्-अन्वेषणाय, लाभप्रद-साझेदारी-स्थापनाय च मञ्चरूपेण कार्यं करोति । 8. लागोस अन्तर्राष्ट्रीय प्रौद्योगिकी प्रदर्शनी एवं सम्मेलन (LITEX): यथा यथा प्रौद्योगिकी विश्वव्यापी उद्योगानां परिवर्तनं निरन्तरं करोति LITEX स्थानीय अन्तर्राष्ट्रीयप्रौद्योगिकीकम्पनीनां निवेशकानां उत्साहीजनानाम् एकमञ्चे एकत्र आनयति नवीनतमप्रवृत्तीनां विषये चर्चां कुर्वन्ति अत्याधुनिकनवाचारं पोषयन्ति सहयोगान्। एतेषां व्यापारप्रदर्शनानां अतिरिक्तं नाइजीरियादेशः अपि महत्त्वपूर्णक्रयचैनलरूपेण ऑनलाइनबाजारस्थलानां ई-वाणिज्यमञ्चान् प्रदाति यत्र अन्तर्राष्ट्रीयक्रेतारः नाइजीरियानिर्मातृनिर्यातकानां उत्पादानाम् स्रोतः प्राप्तुं शक्नुवन्ति भौगोलिकसीमानां न्यूनीकरणं कृत्वा प्रवेशं विविधश्रेणीपदार्थानाम् प्रतिस्पर्धात्मकमूल्यानि प्रदातुं शक्नुवन्ति। समग्रतया नाइजीरियादेशः अन्तर्राष्ट्रीयक्रेतृणां कृते गतिशीलव्यापारप्रदर्शनैः, व्यापारमेलाभिः, ऑनलाइनमञ्चैः च प्रचुराः अवसरान् प्रस्तुतं करोति । एते मार्गाः वैश्विकव्यापारान् नाइजीरियादेशस्य आपूर्तिकर्ताभिः सह सम्बद्धतां प्राप्तुं, नाइजीरिया-बाजारस्य समृद्धविविधतायाः अन्वेषणं कर्तुं, परस्परं लाभप्रदव्यापारसम्बन्धानां माध्यमेन अर्थव्यवस्थायाः विकासे योगदानं दातुं च समर्थयन्ति
नाइजीरियादेशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति येषां उपरि जनाः स्वस्य ऑनलाइन-अन्वेषणार्थं अवलम्बन्ते । एतेषु अन्वेषणयन्त्रेषु विस्तृताः सूचनाः, वार्ताः, संसाधनाः च प्राप्यन्ते । अत्र नाइजीरियादेशस्य केचन लोकप्रियाः व्यापकतया च प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति । 1. गूगलः - वैश्विकरूपेण प्रशंसितं अन्वेषणयन्त्रं नाइजीरियादेशे अपि बहुधा उपयुज्यते। एतत् विस्तृतं दत्तांशकोशं, विश्वसनीयं परिणामं, उपयोक्तृ-अनुकूलं च अन्तरफलकं च प्रदाति । जालपुटम् : www.google.com.ng 2. Bing: Microsoft इत्यस्य Bing इति अन्यत् लोकप्रियं विकल्पं नाइजीरियादेशवासिनां कृते यदा जालपुटे अन्वेषणस्य विषयः आगच्छति। एतत् चित्राणि, भिडियो, वार्ता, इत्यादीनां विकल्पैः सह व्यापकं परिणामं प्रदाति । जालपुटम् : www.bing.com 3. याहू : वैश्विकरूपेण हालवर्षेषु लोकप्रियतायाः न्यूनतायाः सामनां कृत्वा अपि याहू अन्वेषणस्य नाइजीरियादेशे अद्यापि महत्त्वपूर्णः उपयोक्तृमूलः अस्ति । अस्मिन् वार्ता-अद्यतनं, ईमेल-सेवाः च समाविष्टाः विविधाः विशेषताः प्राप्यन्ते । जालपुटम् : www.search.yahoo.com 4. DuckDuckGo: जालपुटे अन्वेषणं कुर्वन् गोपनीयतासंरक्षणं प्रति ध्यानं दत्तवान् इति प्रसिद्धः DuckDuckGo इत्यनेन आँकडासुरक्षाविषये वर्धमानचिन्तानां कारणेन विश्वव्यापीरूपेण हालवर्षेषु कर्षणं प्राप्तम्। वेबसाइटः www.duckduckgo.com इति 5.Nairaland Forum Search Engine:Nairaland forum नाइजीरियादेशात् उत्पन्नानां सर्वाधिकं भ्रमणीयानां वेबसाइट्-स्थानानां मध्ये एकम् अस्ति; अस्मिन् विविधाः मञ्चाः सन्ति यत्र उपयोक्तारः राजनीतितः मनोरञ्जनपर्यन्तं विषयेषु चर्चां कर्तुं शक्नुवन्ति । वेबसाइट् (अन्वेषणयन्त्रम्): www.nairaland.com/search 6.Ask.Com : Ask.com उपयोक्तृभ्यः प्रत्यक्षतया स्वस्य अन्तरफलके प्रश्नान् पृच्छितुं वा पूर्वं पृष्टान् प्रश्नान् उत्तरान् च ब्राउज् कर्तुं शक्नोति यत् विषयक्षेत्रैः यथा व्यापारः वा विज्ञानं वा वर्गीकृतः। वेबसाइट :www.ask.com एतानि नाइजीरियादेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् गूगलः अन्तर्जाल-उपयोक्तृषु तस्य विश्वसनीयतायाः विस्तृत-दत्तांशकोशस्य च कारणेन प्रमुखः विकल्पः एव अस्ति ।

प्रमुख पीता पृष्ठ

पश्चिमाफ्रिकादेशे स्थितस्य नाइजीरियादेशस्य अनेकाः प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये व्यवसायानां सेवानां च सम्पर्कसूचनाः प्रदास्यन्ति । अत्र नाइजीरियादेशस्य केचन प्रमुखाः पीतपृष्ठानि स्वस्वजालस्थलैः सह सन्ति- 1. VConnect (https://www.vconnect.com/): इदं नाइजीरियादेशस्य बृहत्तमेषु ऑनलाइनव्यापारनिर्देशिकासु अन्यतमम् अस्ति, यत्र होटलानि, भोजनालयाः, चिकित्सासेवाः, निर्माणकम्पनयः, इत्यादीनि च समाविष्टानि विस्तृतानि श्रेणीनि प्रदाति। 2. नाइजीरिया पीतपृष्ठानि (https://www.nigeriagalleria.com/YellowPages/): एषा निर्देशिका शिक्षा, स्वास्थ्यसेवा, निर्माणं, विमानन, परिवहनं च इत्यादिषु विभिन्नक्षेत्रेषु व्यवसायानां विस्तृतसूचीं प्रदाति। 3. Kompass Nigeria (https://ng.kompass.com/): Kompass नाइजीरियादेशे संचालितकम्पनीनां व्यापकं आँकडाधारं प्रदाति। एतेन उपयोक्तारः उद्योगस्य वा कम्पनीनाम्ना विशिष्टानि उत्पादानि सेवा वा अन्वेष्टुं शक्नुवन्ति । 4. नाइजीरियाई फाइण्डर् (http://www.nigerianfinder.com/business-directory/): नाइजीरियाई फाइण्डर् एकं व्यावसायिकनिर्देशिकां प्रदाति यत्र विभिन्नक्षेत्राणि यथा बैंकिंग् & निवेशसंस्थाः, बीमाकम्पनयः, रियल एस्टेट एजेण्ट्, आईटीसेवाप्रदातारः इत्यादयः सन्ति। 5. NgEX Yellow Pages (http://www.ngex.com/yellowpages/ ): NgEX एकः ऑनलाइन मञ्चः अस्ति यः स्थानीयव्यापारान् नाइजीरियादेशस्य अन्तः तथा ततः परं सम्भाव्यग्राहकैः सह संयोजयति। निर्देशिका कृषि & कृषि उपकरण आपूर्तिकर्ता इत्यादीनां विविधक्षेत्राणां कवरं करोति; वाहनविक्रेतारः; कानूनीपरामर्शदातारः; खुदरा-भण्डाराः; इत्यादि। एते पीतपृष्ठानि व्यक्तिभ्यः नाइजीरियादेशस्य विभिन्नक्षेत्रेषु – लागोस्तः अबूजापर्यन्तं पोर्ट् हार्कोर्टपर्यन्तं ततः परं च – तेषां आवश्यकतानां आधारेण सम्भाव्यव्यापारिणः वा सेवाप्रदातृणां स्थानं ज्ञातुं सहायं कुर्वन्ति! कृपया ज्ञातव्यं यत् एतेषु वेबसाइट्-स्थानेषु सूचनानां उपलब्धता सटीकता च कालान्तरे भिन्ना भवितुम् अर्हति अतः महत्त्वपूर्णनिर्णयस्य वा सम्पर्कस्य वा पूर्वं विवरणानां सत्यापनम् सर्वदा अनुशंसितम् अस्ति।

प्रमुख वाणिज्य मञ्च

नाइजीरियादेशः आफ्रिकादेशे वर्धमानः अर्थव्यवस्था अस्ति, यत्र २० कोटिभ्यः अधिकाः जनाः सन्ति । यथा यथा देशे वाणिज्यस्य प्रौद्योगिकी च उन्नतिः भवति तथा तथा नाइजीरियादेशस्य उपभोक्तृणां आवश्यकतानां पूर्तये अनेके प्रमुखाः ई-वाणिज्यमञ्चाः उद्भूताः सन्ति । नाइजीरियादेशस्य केचन प्रमुखाः ई-वाणिज्यमञ्चाः अधः सन्ति: 1. जुमिया - जुमिया नाइजीरियादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति, यः इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, किराणां, इत्यादिषु विविधवर्गेषु उत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालपुटम् : www.jumia.com.ng 2. कोङ्गा - कोङ्गा नाइजीरियादेशस्य अन्यः लोकप्रियः ऑनलाइनविक्रेता अस्ति यः इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि च सहितं उत्पादानाम् विविधं चयनं प्रदाति। जालपुटम् : www.konga.com 3. पेपोर्ट् - पेपोर्ट् इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यः स्वस्य ट्रेण्डी फैशन-वस्तूनाम्, सहायकसामग्रीणां च कृते प्रसिद्धः अस्ति । नाइजीरियादेशस्य ग्राहकानाम् कृते इलेक्ट्रॉनिक्स-गृह-उपकरणम् इत्यादीनि अन्ये उत्पादानि अपि अत्र प्रदाति । जालपुटम् : www.payporte.com 4. स्लॉट् - स्लॉट् सम्पूर्णे नाइजीरियादेशे स्वस्य भौतिकभण्डारस्य माध्यमेन च ऑनलाइन-माध्यमेन च इलेक्ट्रॉनिक-गैजेट्-विक्रयणं यथा फ़ोन, लैपटॉप्, टैब्लेट्, गेमिंग-कन्सोल्, तथा च सहायकसामग्रीणां विक्रयणं प्रति केन्द्रितं भवति वेबसाइट् : www.slot.ng 5. किलिमाल् - किलिमाल् नाइजीरिया सहितं कतिपयेषु आफ्रिकादेशेषु कार्यं करोति यत्र इलेक्ट्रॉनिक्सतः फैशनपर्यन्तं प्रतिस्पर्धात्मकमूल्येषु उत्पादानाम् विस्तृतश्रेणी प्रदाति। जालपुटम् : www.kilimall.ng/nigeria/ 6.जीजी- जीजी प्रमुखवर्गीकृतजालस्थलेषु अन्यतमः अस्ति यस्मिन् अचलसंपत्त्याः आरभ्य वाहनपर्यन्तं विविधाः श्रेणयः सन्ति; अस्मिन् व्यक्तिभ्यः व्यवसायेभ्यः वा निःशुल्कं विज्ञापनं स्थापयितुं शक्यते । वेबसाइटः jiji.ng/ 7.Mystore- Mystore गृहोपकरणानाम् & फर्निचरस्य वस्त्रस्य & परिधानस्य च कृते gadgets & electronics services इत्यादीनां उत्पादानाम् एकां सरणीं प्रदाति। वेबसाइट् : mystore.ng/ एतेषु मञ्चेषु नाइजीरियादेशस्य उपभोक्तृभ्यः सुविधां सुलभतां च प्रदातुं खुदरा-परिदृश्ये क्रान्तिः अभवत् ये अधुना स्वगृहं वा कार्यालयं वा न त्यक्त्वा विविधवस्तूनाम् ऑनलाइन-रूपेण शॉपिङ्गं कर्तुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा न भवितुम् अर्हति यतः नूतनाः खिलाडयः नाइजीरियादेशस्य ई-वाणिज्यविपण्ये निरन्तरं प्रविशन्ति। नाइजीरियादेशस्य ई-वाणिज्य-उद्योगे नवीनतम-विकासानां विषये सूचितं भवितुं शोधं कृत्वा अद्यतन-परीक्षां कर्तुं सर्वदा सहायकं भवति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

नाइजीरियादेशे जनसङ्ख्यायुक्तः आफ्रिकादेशः इति नाम्ना सामाजिकमाध्यममञ्चानां विविधप्रयोजनानां उपयोगे महती वृद्धिः अभवत् । अत्र नाइजीरियादेशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. फेसबुक - नाइजीरियादेशे सर्वाधिकं प्रयुक्तं सामाजिकसंजालमञ्चं निःसंदेहं फेसबुकम् अस्ति। उपयोक्तारः मित्रैः परिवारैः सह सम्बद्धाः भवितुम् अर्हन्ति, विचारान्, छायाचित्रं, विडियो च साझां कर्तुं शक्नुवन्ति । URL: www.facebook.com इति । 2. ट्विटर - द्रुत-अद्यतन-अद्यतन-वास्तविक-समय-वार्तालापानां कृते प्रसिद्धः ट्विट्टरः नाइजीरिया-देशवासिनां मध्ये सूचनाप्रसारणं कर्तुं, विभिन्नविषयेषु चर्चायां च संलग्नः अस्ति URL: www.twitter.com इति । 3. इन्स्टाग्राम - एतत् दृग्गत-सञ्चालितं मञ्चं उपयोक्तारः स्वस्य अनुयायिभिः सह रचनात्मक-कैप्शन-अथवा हैशटैग्-सहितं छायाचित्रं, विडियो च साझां कर्तुं शक्नोति। नाइजीरियादेशे व्यक्तिभिः, प्रभावकैः, व्यवसायैः च व्यापकदर्शकानां कृते उत्पादानाम् अथवा सेवानां विज्ञापनार्थं व्यापकरूपेण उपयुज्यते । URL: www.instagram.com इति । 4. लिङ्क्डइन - व्यावसायिकरुचिं वा करियरलक्ष्यं वा आधारितं जनान् संयोजयति इति व्यावसायिकसंजालस्थलरूपेण लिङ्क्डइन रोजगारस्य अवसरान् वा व्यावसायिकसम्बन्धान् वा इच्छन्तीनां नाइजीरियादेशीयानां कृते महत्त्वपूर्णमञ्चरूपेण कार्यं करोति। URL: www.linkedin.com इति । 5. स्नैपचैट् - नाइजीरियादेशस्य कनिष्ठजनसांख्यिकीयजनानाम् मध्ये लोकप्रियः स्नैपचैट् उपयोक्तृभ्यः "स्नैप्स्" इति नाम्ना प्रसिद्धान् अस्थायीचित्रं विडियो च प्रेषयितुं शक्नोति । अत्र फ़िल्टर, जियो-लोकेशन टैग् अथवा स्टिकर् इत्यादीनि विशेषतानि अपि प्राप्यन्ते । URL: www.snapchat.com इति । ६ . TikTok - वायरल् विडियो-साझेदारी-एप् TikTok इत्यस्य प्रारम्भात् नाइजीरियादेशस्य सर्वेषु आयुवर्गेषु शीघ्रमेव प्रसिद्धिः प्राप्ता । उपयोक्तारः लघु-ओष्ठ-समन्वयन-वीडियो अथवा हास्य-स्किट्-निर्माणं कुर्वन्ति यत् ते एप्-अन्तर्गतं वा अन्येषु सामाजिक-माध्यम-मञ्चेषु साझां कर्तुं शक्नुवन्ति । URL: www.tiktok.com/en/ इति। ७ . व्हाट्सएप् - यद्यपि मुख्यतया वैश्विकरूपेण तत्क्षणसन्देशप्रसारण एप्लिकेशनरूपेण प्रसिद्धम् अस्ति तथापि व्हाट्सएप्पः नाइजीरियादेशवासिनां कृते ध्वनिकॉल , विडियोकॉल , समूहचैट् , सञ्चिकासाझेदारी इत्यादीनां माध्यमेन महत्त्वपूर्णसञ्चारसाधनरूपेण कार्यं करोति |. URL :www.whatsapp.com ८ . नैरालैण्ड् – नाइजीरिया-केन्द्रितः ऑनलाइन-मञ्चः यस्मिन् समाचारः, राजनीतिः, क्रीडा, मनोरञ्जनं, व्यापारः च इत्यादीनां विषयाणां विस्तृतश्रेणी अस्ति । चर्चायाः सूचनासाझेदारीयाश्च मञ्चरूपेण कार्यं करोति । URL: www.nairaland.com इति । एते नाइजीरियादेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः एव सन्ति । तेषां क्रान्तिः कृता यत् नाइजीरियादेशिनः कथं परस्परं संवादं कुर्वन्ति, व्यक्तिगतव्यावसायिकस्तरयोः विश्वेन सह सम्बद्धाः तिष्ठन्ति च।

प्रमुख उद्योग संघ

पश्चिमाफ्रिकादेशस्य नाइजीरियादेशस्य अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विविधक्षेत्राणां प्रवर्धनं विकासं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । नाइजीरियादेशस्य केचन प्रमुखाः उद्योगसङ्घाः निम्नलिखितरूपेण सन्ति । 1. नाइजीरियादेशस्य निर्मातासङ्घः (MAN): एषः संघः नाइजीरियादेशे संचालितविनिर्माणकम्पनीनां हितस्य प्रतिनिधित्वं करोति। तेषां जालपुटम् अस्ति : www.manufacturersnigeria.org । 2. नाइजीरियाई वाणिज्यसङ्घस्य, उद्योगस्य, खानिः, कृषिस्य च संघः (NACCIMA): NACCIMA व्यापारं निवेशं च प्रवर्धयति तथा च नाइजीरियाव्यापाराणां कृते स्वररूपेण कार्यं करोति। तेषां जालपुटम् अस्ति : www.naccima.com.ng । 3. नाइजीरिया-अमेरिकन-वाणिज्यसङ्घः (NACC): NACC नाइजीरिया-अमेरिका-देशयोः मध्ये द्विपक्षीयव्यापारसम्बन्धं प्रोत्साहयति, स्वसदस्यानां कृते संजालस्य व्यावसायिकविकासस्य च मञ्चं प्रदाति। तेषां जालपुटम् अस्ति : www.nigerianamericanchamber.org । 4. नाइजीरिया-ब्रिटिश-वाणिज्यसङ्घः (NBCC): एनबीसीसी नाइजीरिया-ब्रिटेनयोः व्यापारसम्बन्धं प्रवर्धयितुं केन्द्रीक्रियते तथा च उभयदेशानां कम्पनीनां मध्ये व्यावसायिकसाझेदारीसु सुविधां ददाति। तेषां जालपुटम् अस्ति : www.nbcc.org.ng । 5. नाइजीरियादेशस्य चार्टर्ड एकाउंटेंट्स् संस्थानम् (ICAN): ICAN नाइजीरियादेशे लेखाशास्त्रव्यवसायस्य नियमनं कुर्वन् व्यावसायिकसंस्था अस्ति तथा च देशस्य अन्तः लेखाकारानाम् उत्तमप्रथानां प्रचारं करोति। तेषां जालपुटम् अस्ति : www.icanngr.org । 6. नाइजीरियाई प्रबन्धनसंस्था (NIM): NIM प्रबन्धनशिक्षाविकासयोः केन्द्रितं भवति, नाइजीरियादेशे संगठनात्मकवृद्धिं चालयितुं विभिन्नक्षेत्रेषु सक्षमप्रबन्धकाः उपलब्धाः इति सुनिश्चितं करोति। तेषां जालपुटम् अस्ति : www.managementnigeria.org । 7.Nigerian Society Of Engineers(NSE)- इदं व्यावसायिकं संस्था नाइजीरियादेशस्य अन्तः अभियांत्रिकी अभ्यासं प्रौद्योगिकीविकासं च उन्नतयितुं कार्यं कुर्वन्तः विविधविषयाणां अभियंतानां प्रतिनिधित्वं करोति।Their Website address->www.nse.org.ng एते उल्लिखिताः उद्योगसङ्घाः अन्येषां बहूनां मध्ये केवलं कतिचन उदाहरणानि सन्ति ये कृषि, प्रौद्योगिकी, स्वास्थ्यसेवा, बैंकिंग & वित्त इत्यादिषु विभिन्नक्षेत्रेषु कार्यं कुर्वन्ति, ये सर्वे नाइजीरियादेशस्य विकासे विकासे च योगदानं ददति।

व्यापारिकव्यापारजालस्थलानि

अधः नाइजीरियादेशस्य आर्थिकव्यापारजालस्थलानां सूची अस्ति । 1. नाइजीरियानिवेशप्रवर्धनआयोगः (NIPC) - एनआईपीसी नाइजीरियादेशे निवेशस्य प्रचारं करोति, सुविधां च ददाति। ते निवेशस्य अवसरानां, नीतीनां, नियमानाम्, प्रोत्साहनस्य च विषये सूचनां ददति । जालपुटम् : https://www.nipc.gov.ng/ 2. नाइजीरियानिर्यातप्रवर्धनपरिषदः (NEPC) - NEPC विदेशीयविनिमयस्य आयं वर्धयितुं नाइजीरियादेशात् गैर-तैलनिर्यातस्य प्रवर्धनं प्रति केन्द्रितः अस्ति। ते निर्यातसंभाव्यसूचनाः, निर्यातमार्गदर्शिकाः, विपण्यबुद्धिः इत्यादयः प्रदास्यन्ति । जालपुटम् : http://nepc.gov.ng/ 3. संघीय उद्योगव्यापारनिवेशमन्त्रालयः - अयं सर्वकारीयमन्त्रालयः नाइजीरियादेशे औद्योगिकविकासस्य, व्यापारप्रवर्धनस्य, निवेशसुविधायाः च नीतयः निर्माति। जालपुटम् : https://fmiti.gov.ng/ 4. लागोस वाणिज्य-उद्योगसङ्घः (LCCI) - LCCI नाइजीरियादेशस्य प्रमुखेषु वाणिज्यसङ्घेषु अन्यतमः अस्ति यः लागोस् राज्यस्य अन्तः व्यापारं व्यावसायिकक्रियाकलापं च प्रवर्धयति। जालपुटम् : https://www.lagoschamber.com/ 5. नाइजीरियाई एसोसिएशन आफ् चैम्बर्स आफ् कॉमर्स, इण्डस्ट्री माइन्स एण्ड एग्रीकल्चर (NACCIMA) - NACCIMA नाइजीरियादेशे व्यवसायानां स्वरस्य प्रतिनिधित्वं करोति यत् तेषां हितं स्थानीयतया अन्तर्राष्ट्रीयतया च प्रासंगिकाधिकारिभ्यः प्रवर्धयति। जालपुटम् : https://naccima.org/ 6. नाइजीरियाई स्टॉक एक्सचेंज (NSE) - एनएसई एकस्मिन् स्टॉक एक्सचेंजरूपेण कार्यं करोति यत् तस्मिन् सूचीबद्धप्रतिभूतिषु व्यापारमञ्चं प्रदाति तथा च पूंजीबाजारसम्बद्धानि विविधानि सेवानि प्रदाति। जालपुटम् : https://www.nse.com.ng/ 7. नाइजीरियादेशस्य निर्मातासङ्घः (MAN) - MAN एकः संघः अस्ति यः नाइजीरियादेशस्य विभिन्नक्षेत्रेषु निर्मातृणां प्रतिनिधित्वं करोति यत् औद्योगिकवृद्ध्यर्थं विकासाय च अनुकूलनीतीनां वकालतम् करोति। जालपुटम् : http://manufacturersnigeria.org/ 8. नाइजीरियादेशस्य केन्द्रीयबैङ्कः (CBN) - देशस्य अन्तः आर्थिकवृद्धेः समर्थनं कुर्वन् मूल्यस्थिरतां निर्वाहयितुम् मौद्रिकनीतयः निर्मातुं उत्तरदायी शीर्षबैङ्कः अस्ति जालपुटम् : http://www.cbn.gov.ng एतानि जालपुटानि नाइजीरियादेशस्य अर्थव्यवस्थायाः, व्यापारस्य अवसरानां, निवेशमार्गदर्शिकानां, विपण्यदृष्टिकोणस्य च विषये विस्तृतां सूचनां दातुं शक्नुवन्ति । अधिकविस्तृतं अद्यतनसूचनार्थं प्रत्येकं जालपुटं गन्तुं सल्लाहः ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र नाइजीरियादेशेन सह सम्बद्धाः केचन व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति: 1. राष्ट्रीयसांख्यिकीयब्यूरो (NBS) - एनबीएस नाइजीरियादेशस्य आधिकारिकसांख्यिकीयसंस्था अस्ति । अत्र व्यापारदत्तांशसहिताः विविधाः आर्थिकव्यापारसांख्यिकयः प्राप्यन्ते । तेषां जालपुटं गत्वा भवान् तेषां आँकडा-पोर्टल् प्राप्तुं शक्नोति: www.nigerianstat.gov.ng 2. नाइजीरियादेशस्य निर्यातप्रवर्धनपरिषदः (NEPC) - एनईपीसी नाइजीरियादेशात् गैर-तैलनिर्यातस्य प्रवर्धनस्य दायित्वं धारयति। तेषां व्यापारसूचनाद्वारं अस्ति यत्र निर्यातस्य आँकडानि, विपण्यगुप्तचरप्रतिवेदनानि च प्राप्नुवन्ति: www.nepc.gov.ng 3. नाइजीरियादेशस्य केन्द्रीयबैङ्कः (CBN) - CBN देशस्य केन्द्रीयबैङ्कसंस्था अस्ति । ते मासिकं, त्रैमासिकं, वार्षिकं च आर्थिकप्रतिवेदनं प्रकाशयन्ति येषु विदेशव्यापारस्य, विनिमयदरस्य च सूचनाः सन्ति । तेषां जालपुटे भवन्तः प्रतिवेदनानि प्राप्नुवन्ति: www.cbn.gov.ng 4.व्यापारनक्शा - व्यापारनक्शा अन्तर्राष्ट्रीयव्यापारकेन्द्रेण (ITC) प्रदत्तः ऑनलाइनदत्तांशकोशः अस्ति । अत्र नाइजीरियासहितस्य विश्वव्यापीदेशानां कृते व्यापकं आयात/निर्यातसांख्यिकी प्रदत्ता अस्ति । अत्र प्रवेशं कुर्वन्तु: https://www.trademap.org/ 5.GlobalEDGE - GlobalEDGE, मिशिगन राज्यविश्वविद्यालयस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रेण विकसितः, देशविशिष्टान् अन्तर्राष्ट्रीयव्यापारसंसाधनं यथा शुल्कदराणि, आयात/निर्यातदत्तांशः, इत्यादीनि प्रदाति। नाइजीरियादेशस्य व्यापारदत्तांशस्य अन्वेषणार्थं तेषां वेबसाइटं पश्यन्तु: https://globaledge.msu.edu/countries/nigeria/trademetrics

B2b मञ्चाः

नाइजीरियादेशे अनेके B2B-मञ्चाः सन्ति ये व्यापार-व्यापार-व्यवहारस्य सुविधां कुर्वन्ति । अत्र केचन प्रमुखाः स्वस्वजालपुटैः सह सन्ति- 1. Tradekey Nigeria (www.nigeria.tradekey.com): Tradekey Nigeria व्यावसायिकानां कृते अन्तर्राष्ट्रीयरूपेण सम्बद्धतां व्यापारं च कर्तुं मञ्चं प्रदाति। एतत् विविधानि उत्पादवर्गाणि प्रदाति तथा च उपयोक्तृभ्यः स्वस्य उत्पादानाम् अथवा सेवानां पोस्ट् कर्तुं शक्नोति । 2. VConnect Nigeria (www.vconnect.com): VConnect नाइजीरियादेशस्य प्रमुखं स्थानीयसर्चइञ्जिनं B2B मार्केटप्लेस् च अस्ति। एतत् व्यवसायान् सम्भाव्यक्रेतृभिः सह संयोजयति, व्यापाराय च सुलभं मञ्चं प्रदाति । 3. जुमिया मार्केट् (www.market.jumia.com.ng): जुमिया मार्केट् नाइजीरियादेशस्य एकः ऑनलाइन मार्केटप्लेस् अस्ति यत्र व्यवसायाः ग्राहकानाम् अन्यव्यापाराणां वा कृते प्रत्यक्षतया स्वस्य उत्पादानाम् विक्रयं कर्तुं शक्नुवन्ति। अस्मिन् इलेक्ट्रॉनिक्स, फैशन, उपकरणानि इत्यादयः विविधाः उद्योगाः सन्ति । 4. अलीबाबा नायजा (www.alibaba.com/countrysearch/NG/nigeria.html): अलीबाबा नायजा अलीबाबा समूहस्य नाइजीरियादेशस्य पोर्टल् अस्ति - वैश्विकरूपेण मान्यताप्राप्तः B2B ई-वाणिज्यमञ्चः। एतत् नाइजीरियादेशस्य आपूर्तिकर्तान् विश्वस्य क्रेतृभिः सह सम्बध्दयति । 5. कोंगा मार्केटप्लेस (www.konga.com/marketplace): कोङ्गा मार्केटप्लेस नाइजीरियादेशस्य बृहत्तमेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति यत् विक्रेतारः इलेक्ट्रॉनिक्स, गृहउपकरणं, फैशनं, इत्यादिषु विभिन्नेषु वर्गेषु विक्रयणार्थं स्वस्य उत्पादानाम् सूचीं कर्तुं समर्थं करोति . 6.Tradebonanza( www.tradebonanzanigeria.com) :Tradebonanza नाइजीरियादेशे आधारितः B2B व्यापारमञ्चः अस्ति यः कृषि, ऊर्जा, निर्माणम् इत्यादिषु विभिन्नक्षेत्रेषु अन्तर्राष्ट्रीयक्रेतृभिः सह स्थानीयसप्लायरं संयोजयति 7.NaijaBizcom( www.naijabizcom.com) :Naijabizcom एकः ऑनलाइनव्यापारनिर्देशिका अस्ति या विक्रेतारः स्वस्य उत्पादानाम्/सेवानां विज्ञापनं कर्तुं अपि अनुमतिं ददाति यत्र इच्छुकाः व्यक्तिः वा व्यवसायाः प्रत्यक्षतया पृच्छां कर्तुं वा आदेशं दातुं वा शक्नुवन्ति। एते मञ्चाः नाइजीरियादेशस्य व्यवसायानां कृते सम्भाव्यक्रेतृभिः अन्यैः व्यवसायैः वा सह सम्बद्ध्य स्थानीयतया अपि च वैश्विकरूपेण स्वस्य व्याप्तिविस्तारस्य अवसरान् प्रददति।
//